VAtsyAyana, KAmasUtram digitalized by Mizue Sugita September 1, 1998 based on the edition of KAmasUtram with commentary of yazodhara, dvitIyaM saMskaraNam, nirNayasAgarayantrAlaya, 1900 with reference to KAmasUtram edited by ZrIdevduTTa ZAstrI, Chaukhambha Sanskrit Sansthan, Varanasi, saMvat 2049 (Page numbers at the end of lines according to nirNayasAgarayantrAlaya text) (Chapter and verse numbers at head of lines according to Chaukhambha Sanskrit Sansthan text) [ch:] Chaukahambha's variants ......................................................................... Text Input System (1) Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, A, i, I, u, U, R, Y, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvAra: M visarga: H (2) Sandhi For the convenience of word search, internal and external vowel Sandhis are decomposed by ^. eg. vizeSa^ukti < vizeSokti ca^iti < ceti horA^anyo < horAnyo ko +api < ko'pi Consonantal sandhis are retained. (3) Compounds Members of compound words are sometimes separated by ^, but not consistent. (4) Others Varitants for the part beginning with * are supplied in [ ] . ........................................................... kAmasUtrasya viSayAnukramaH 1. sAdhAraNam 1. 1. (1) zAstra^saMgrahaH 1. 2. (2) trivargapratipattiH 1. 3. (3) vidyAsamuddezaH 1. 4. (4) nAgarakavRttam 1. 5. (5) nAyakasahAyadUtIkarmavimarzaH 2. sAMprayogikaM 2. 1. (6) pramANa^kAla^bhAvebhyo rata^avasthApanam 2. 2. (7) AliGganavicArA 2. 3. (8) cumbana^vikalpAs 2. 4. (9) nakharadanajAtayaH 2. 5.(10) dazana^cchedyavihayo 2. 6.(11) saMvezanaprakArAz citraratAni 2. 7.(12) prahaNanaprayogAs tadyuktAz ca sItkRta^upakramAH 2. 8.(13) puruSopasRptAni puruSAyitaM 2. 9.(14) aupariSTakaM 2.10.(15) rata^arambha^avasAnikaM rata^vizeSAH praNayakalahaz ca 3. kanyAsaMprayuktakaM 3. 1.() varaNasaMvidhAnam saMbandhanizcayaH ca 3. 2.() kanyAvisrambhaNam 3. 3.() bAlAyAm upakramAH iGgitAkArasUcanam ca 3. 4.() ekapuruSAbhiyogAH 3. 5.() vivAhayoga 4. bhAryAdhikArikaM 4.1.()ekacAriNIvRttaM pravAsacaryA ca 4.2.()jyeSThAdivRtta 5. pAradArikaM 5.2.() paricayakAraNAny abhiyogA 5.3.() bhAvaparIkSA 5.4.() dUtIkarmANi 5.5.() IzvarakAmitaM 5.6.() AntaHpurikaM dArarakSitakaM 6. vaizikaM 6.2.() kAntAnuvRttaM 6.3.() arthAgamopAyA viraktaliGgAni viraktapratipattir niSkAsanakramAs 6.4.() vizIrNapratisaMdhAnaM 6.5.() lAbhavizeSAH 6.6.() arthAnarthanubandhasaMzayavicArA vezyAvizeSAz ca 7. aupaniSadikaM 7.1.() subhagaMkaraNaM vazIkaraNaM vRSyAz ca yogAH 7.2.() naSTarAgapratyAnayanaM vRddhividhayaz citrAz ca yogA ............................................................... 1. sAdhAraNam 1.1.(1) zAstra^saMgrahaH 1.1.1/.dharma^artha^kAmebhyo namaH//(p.2) 1.1.2/.zAstre prakRtatvAt//(p.2) 1.1.3/.tat^samaya^avabodhakebhyaz ca^AcAryebhyaH//(p.3) 1.1.4/.tat^saMbandhAt//(p.3) 1.1.5/.prajApatir hi prajAH sRSTvA tASAM sthiti^nibandhanaM trivargasya sAdhanam adhyAyAnAM zatasahasreNa^agre provAca//(p.3) 1.1.6/.tasya^ekadezikaM manuH svAyaMbhuvo dharma^adhikArikaM pRthak cakAra//(p.4) 1.1.7/.bRhaspatir artha^adhikArikam//(p.4) 1.1.8/.mahAdeva^anucaraz ca nandI sahasreNa^adhyAyAnAM pRthak kAmasUtraM provAca//(p.4) 1.1.9/.tad eva tu paJcabhir adhyAyazatair auddAlakiH zvetaketuH saMcikSepa//(p.4) 1.1.10/.tad eva tu punar adhyardhena^adhyAyazatena sAdhAraNa^sAMprayogika^kanyA^saMprayuktaka^bhAryA^adhikArika^pAradArika^vaizika^aupaniSadikaH saptabhir adhikaraNair bAbhravyaH pAJcAlaH saMcikSepa//(p.5) 1.1.11/.tasya SaSThaM vaizikam adhikaraNaM pATaliputrikANAM gaNikAnAM niyogAd dattakaH pRthak cakAra//(p.5) 1.1.12/.tat^prasaGgAc cArAyaNaH sAdhAraNam adhikaraNaM pRthak provAca/ suvarNanAbhaH sAMprayogikam/ ghoTakamukhaH kanyA^saMprayuktakam/ gonardIyo bhAryA^adhikArikam/ goNikAputraH pAradArikam/ kucumAra aupaniSadikam iti/ 1.1.13/.evaM bahubhir AcAryais tacchAstraM khaNDazaH praNItam utsannakalpam abhUt/ 1.1.14/.tatra dattaka^AdibhiH praNItAnAM zAstra^avayavAnAm ekadezatvAt, mahad iti ca bAbhravIyasya duradhyeyatvAt, saMkSipya sarvam artham alpena granthena kAmasUtram idaM praNItam//(p.6) 1.1.15/.tasya^ayaM prakaraNa^adhikaraNa^samuddezaH ---(p.7) 1.1.16/.zAstra^saMgrahaH/ trivarga^pratipattiH/ vidyA^samuddezaH/ nAgarika^vRttam/ nAyaka^sahAya^dUtIkarma^vimarzaH/ iti sAdhAraNaM prathamam adhikaraNam/ adhyAyAH paJca/ prakaraNAni paJca/(p.7) 1.1.17/.pramANa^kAla^bhAvebhyo rata^avasthApanam/ prIti^vizeSAH/ AliGgana^vicArAH/ cumbana^vikalpAH/ nakha^radana^jAtayaH/ dazana^cchedya^vidhayaH/ dezyA upacArAH/ saMvezana^prakArAH/ citra^ratAni/ prahaNana^yogAH/ tadyuktAz ca sItkRta^upakramAH/ puruSAyitam/ puruSopasRptAni/ aupariSTakam/ rata^Arambha^avasAnikam/ rata^vizeSAH/ praNayakalahaH/ iti sAMprayogikaM dvitIyam adhikaraNam/ adhyAyA daza/ prakaraNAni saptadaza/(p.7) 1.1.18/.varaNa^vidhAnam/ saMbandha^nirNayaH/ kanyA^visrambhaNam/ *bAlAyA[ch:bAlAyAH] upakramAH/ iGgita^AkAra^sUcanam/ eka^puruSa^abhiyogaH/ prayojyasya^upAvartanam/ abhiyogataz ca kanyAyAH pratipattiH/ vivAha^yogaH/ iti kanyA^saMprayuktakaM tRtIyam adhikaraNam/ adhyAyAH paJca/ prakaraNAni nava/(p.7) 1.1.19/.eka^cAriNI^vRttam/ pravAsa^caryA/ sapatnISu jyeSThA^vRttam/ kaniSThA^vRttam/ punarbhU^vRttam/ durbhagA^vRttam/ *AntaHpurikam[ch:antaHpurikam]/ puruSasya (p.8) bahvISu pratipattiH/ iti bhAryA^adhikArikaM caturtham adhikaraNam/ adhyAyau dvau/ prakaraNAny aSTau/(p.8) 1.1.20/.strI^puruSa^zIla^avasthApanam/ vyAvartana^kAraNAni/ strISu siddhAH puruSAH/ ayatna^sAdhyA yoSitaH/ paricaya^kAraNAni/ abhiyogAH/ bhAva^parIkSA/ dUtI^karmANi/ Izvara^kAmitam/ AntaHpurikaM dAra^rakSitakam/ iti pAra^dArikaM paJcamam adhikaraNam/ adhyAyAH SaT/ prakaraNAni daza/(p.8) 1.1.21/.gamya^cintA/ gamana^kAraNAni/ upAvartana^vidhiH/ kAnta^anuvartanam/ artha^Agama^upAyAH/ virakta^liGgAni/ virakta^pratipattiH/ niSkAsana^prakArAH/ vizIrNa^pratisaMdhAnam/ lAbha^vizeSaH/ artha^anartha^anubandha^saMzaya^vicAraH/ vezyA^vizeSAz ca/ iti vaizikaM SaSTham adhikaraNam/ adhyAyAH SaT/ prakaraNAni dvAdaza/(p.8) 1.1.22/.subhagaM^karaNam/ vazIkaraNam/ vRSyAz ca yogAH/ naSTa^rAga^pratyAnayanam/ vRddhi^vidhayaH/ citrAz ca yogAH/ ity aupaniSadikaM saptamam adhikaraNam/ adhyAyau dvau/ prakaraNAni SaT/ (p.8) 1.1.23/.evaM SaTtriMzad adhyAyAH/ catuHSaSTiH prakaraNAni/ adhikaraNAni sapta/ sapAdaM zlokasahasram/ iti zAstrasya saMgrahaH//(p.8) 1.1.24a/.saMkSepam imam uktvA^asya vistaro +ataH pravakSyate/(p.9) 1.1.24b/.iSTaM hi viduSAM loke samAsa^vyAsa^bhASaNam//(p.9) 1.2.(2) trivargapratipattiH 1.2.1/.zata^Ayur vai puruSo vibhajya kAlam anyonya^anubaddhaM parasparasya^anupaghAtakaM trivargaM seveta//(p.10) 1.2.2/.bAlye vidyA^grahaNa^AdIn arthAn//(p.10) 1.2.3/.kAmaM ca yauvane//(p.11) 1.2.4/.sthAvire dharmaM mokSaM ca//(p.11) 1.2.5/.anityatvAd AyuSo yathA^upapAdaM vA seveta//(p.11) 1.2.6/.brahmacaryam eva tv A vidyA^grahaNAt//(p.11) 1.2.7/.alaukikatvAd adRSTa^arthatvAd apravRttAnAM yajJA^AdInAM zAstrAt pravartanam, *laukikatvAd[ch:laukitvAd] dRSTa^arthatvAc ca pravRttebhyaz ca mAMsa^bhakSaNa^AdibhyaH zAstrAd eva nivAraNaM dharmaH//(p.12) 1.2.8/.taM zruter dharmajJa^samavAyAc ca pratipadyeta//(p.12) 1.2.9/.vidyA^bhUmi^hiraNya^pazu^dhAnya^bhANDa^upaskara^mitra^AdInAm arjanam arjitasya vivardhanam arthaH//(p.12) 1.2.10/.tam adhyakSa^pracArAd vArtA^samayavidbhyo vaNigbhyaz ca^iti//(p.13) 1.2.11/.srotra^tvak^cakSur^jihvA^ghrANAnAm Atma^saMyuktena manasA^adhiSThitAnAM sveSu sveSu viSayeSv AnukUlyataH pravRttiH kAmaH//(p.13) 1.2.12/.sparza^vizeSa^viSayAt tv asya^abhimAnika^sukha^anuviddhA phalavaty artha^pratItiH prAdhAnyAt kAmaH//(p.14) 1.2.13/.taM kAmasUtrAn nAgarika^jana^samavAyAc ca pratipadyeta//(p.15) 1.2.14/.eSAM samavAye pUrvaH pUrvo garIyAn//(p.15) 1.2.15/.arthaz ca rAjJaH/ tan^mUlatvAl lokayAtrAyAH/ vezyAyAz ca^iti trivarga^pratipattiH//(p.15) 1.2.16/.dharmasya^alaukikatvAt tadabhidhAyakaM zAstraM yuktam/ upAya^pUrvakatvAd artha^siddheH/ upAya^pratipattiH zAstrAt//(p.16) 1.2.17/.tiryag^yoniSv api tu svayaM pravRttatvAt kAmasya nityatvAc ca na zAstreNa kRtyam asti^ity AcAryAH//(p.16) 1.2.18/.saMprayoga^parAdhInatvAt strIpuMsayor upAyam apekSate//(p.16) 1.2.19/.sA ca^upAya^pratipattiH kAmasUtrAd iti vAtsyAyanaH//(p.17) 1.2.20/.triyag^yoniSu punar anAvRtatvAt strIjAtez ca, Rtau yAvad arthaM pravRtter abuddhi^pUrvakatvAc ca pravRttInAm anupAyaH pratyayaH//(p.17) 1.2.21/.na dharmAMz caret/ eSyat^phalatvAt, sAMzayikatvAc ca//(p.18) 1.2.22/.ko hy abAlizo hastagataM paragataM kuryAt//(p.18) 1.2.23/.varam adya kapotaH zvo mayUrAt//(p.19) 1.2.24/.varaM sAMzayikAn niSkAd asAMzayikaH kArSApaNaH/ iti *laukAyatikAH[ch:laukAyAtikAH]//(p.19) 1.2.25/.zAstrasya^anabhizaGkyatvAd abhicAra^anuvyAhArayoz ca kvacit phala^darzanAn nakSatra^candra^sUrya^tArA^graha^cakrasya loka^arthaM buddhi^pUrvakam iva pravRtter darzanAd varNa^Azrama^AcAra^sthiti^lakSaNatvAc ca lokayAtrAyA hastagatasya ca bIjasya bhaviSyataH sasya^arthe tyAga^darzanAc cared dharmAn iti vAtsyAyanaH//(p.19) 1.2.26/.na^arthAMz caret/ prayatnato +api hy ete +anuSThIyamAnA na^eva kadAcit syuH// ananuSThIyamAnA api yadRcchayA bhaveyuH//(p.21) 1.2.27/.tat^sarvaM kAlakAritam iti//(p.21) 1.2.28/.kAla eva hi puruSAn artha^anarthayor jaya^parAjayayoH sukha^duHkhayoz ca sthApayati//(p.21) 1.2.29/.kAlena balir indraH kRtaH/ kAlena *vyavaropitaH[ch:vyaparopitaH]/ kAla eva punar apy enaM kartA^iti kAla^kAraNikAH//(p.22) 1.2.30/.puruSa^kAra^pUrvakatvAt sarva^pravRttInAm upAyaH pratyayaH//(p.22) 1.2.31/.avazyaM bhAvino +apy arthasya^upAya^pUrvakatvAd eva/ na niSkarmaNo bhadram asti^iti vAtsyAyanaH//(p.23) 1.2.32/.na kAmAMz caret/ dharma^arthayoH pradhAnayor evam anyeSAM ca satAM pratyanIkatvAt/ anartha^jana^saMsargam asad^vyavasAyam azaucam anAyatiM ca^ete puruSasya janayanti//(p.23) 1.2.33/.tathA pramAdaM lAghavam apratyayam agrAhyatAM ca/(p.23) 1.2.34/.bahavaz ca kAmavazagAH sagaNA eva vinaSTAH zrUyante//(p.24) 1.2.35/.yathA dANDakyo nAma bhojaH kAmAd brAhmaNa^kanyAm abhimanyamAnaH sabandhu^rASTro vinanAza//(p.24) 1.2.36/.devarAjaz ca^ahalyAm atibalaz ca kIcako draupadIM rAvaNaz ca sItAm apare ca^anye ca bahavo dRzyante kAmavazagA vinaSTA ity artha^cintakAH//(p.24) 1.2.37/.zarIra^sthiti^hetutvAd AhAra^sadharmANo hi kAmAH/ phala^bhUtAz ca dharma^arthayoH//(p.25) 1.2.38/.boddhavyaM tu doSeSv iva/ na hi bhikSukAH santi^iti sthAlyo na^adhizrIyante/ na hi mRgAH santi^iti yavA na^upayanta iti vAtsyAyanaH//(p.25) bhavanti ca^atra zlokAH: ---(p.25) 1.2.39ab/.evam arthaM ca kAmaM ca dharmaM ca^upAcaran naraH/(p.25) 1.2.39cd/.iha^amutra ca niHzalyam atyantaM sukham aznute//(p.25) 1.2.40ab/.kiM syAt paratra^ity AzaGkA kArye yasmin na jAyate/(p.26) 1.2.40cd/.na ca^arthaghnaM sukhaM ca^iti ziSTAs tatra vyavasthitAH//(p.26) 1.2.41ab/.trivarga^sAdhakaM yat syAd dvayor ekasya vA punaH/(p.26) 1.2.41cd/.kAryaM tad api kurvIta na tv eka^arthaM dvi^bAdhakam//(p.26) 1.3.(3) vidyAsamuddezaH 1.3.1/.dharma^artha^aGgavidyA^kAlAn anuparodhayan kAmasUtraM tad^aGgavidyAz ca puruSo +adhIyIta//(p.27) 1.3.2/.prAg^yauvanAt strI/ prattA ca patyur abhiprAyAt/ 1.3.3/.yoSitAM zAstra^grahaNasya^abhAvAd anarthakam iha zAstre strI^zAsanam ity AcAryAH//(p.27) 1.3.4/.prayoga^grahaNaM tv AsAm/ prayogasya ca zAstra^pUrvakatvAd iti vAtsyAyanaH//(p.28) 1.3.5/.tan na kevalam iha^eva/ sarvatra hi loke kati cid eva zAstrajJAH/ sarvajana^viSayaz ca prayogaH//(p.28) 1.3.6/.prayogasya ca dUrastham api zAstram eva hetuH//(p.28) 1.3.7/.asti vyAkaraNam ity avaiyAkaraNA api yAjJikA UhaM kratuSu prayuJjate//(p.29) 1.3.8/.asti jyautiSam iti puNya^aheSu karma kurvate//(p.29) 1.3.9/.tathA^azva^ArohA gaja^ArohAz ca^azvAn gajAMz ca^anadhigata^zAstrA api vinayante//(p.29) 1.3.10/.tathA^asti rAjA^iti dUrasthA api janapadA na maryAdAm ativartante tadvad etat//(p.29) 1.3.11/.santy api khalu zAstra^prahata^buddhayo gaNikA rAjaputryo mahAmAtra^duhitaraz ca//(p.30) 1.3.12/.tasmAd vaizvAsikAj janAd rahasi prayogAJ chAstram ekadezaM vA strI gRhNIyAt//(p.30) 1.3.13/.abhyAsa^prayojyAMz ca cAtuHSaSTikAn yogAn kanyA rahasy ekAkiny abhyaset//(p.30) 1.3.14/.AcAryAs tu kanyAnAM pravRtta^puruSa^saMprayogA saha^saMpravRddhA dhAtreyikA/ tathA^bhUtA vA niratyaya^saMbhASaNA sakhI/ savayAz ca mAtRSvasA/ visrabdhA tat^sthAnIyA vRddha^dAsI/ pUrva^saMsRSTA vA bhikSukI/ svasA ca vizvAsa^prayogAt//(p.30) 1.3.15/.gItaM, vAdyaM, nRtyaM, AlekhyaM, vizeSakacchedyaM, taNDula^kusuma^vali^vikArAH, puSpa^AstaraNaM, dazana^vasana^aGga^rAgaH, maNi^bhUmikA^karma, zayana^racanam, udaka^vAdyam, udaka^AghAtaH, citrAz ca yogAH, mAlya^grathana^vikalpAH, zekharakA^pIDa^yojanaM, nepathya^prayogAH, karNa^pattra^bhaGgAH, gandha^yuktiH, bhUSaNa^yojanam,(p.32) aindrajAlAH, kaucumArAz ca yogAH, hasta^lAghavaM, vicitra^zAka^yUSa^bhakSya^vikAra^kriyA, pAnaka^rasa^rAga^Asava^yojanaM, sUcIvAna^karmANi, sUtra^krIDA, vINA^Damaruka^vAdyAni, prahelikA, pratimAlA, durvAcakayogAH, pustaka^vAcanaM, nATaka^AkhyAyikA^darzanaM, kAvya^samasyA^pUraNaM, paTTikA^*vetra^vAna[ch:vAna.vetra]^vikalpAH, takSa^karmANi, takSaNaM, vAstu^vidyA, rUpya^*ratna[ch omits]^parIkSA, dhAtu^vAdaH, maNi^rAga^Akara^jJAnaM, vRkSAyurveda^yogAH, meSa^kukkuTa^lAvaka^yuddha^vidhiH, zuka^sArikA^pralApanam, utsAdane saMvAhane keza^mardane ca kauzalyaM[ch:kauzalaM], akSara^muSTikA^kathanaM, mlecchita^vikalpAH, deza^bhASA^vijJAnaM, puSpa^zakaTikA, nimitta^jJAnaM, yantra^mAtRkA, dhAraNa^mAtRkA, saMpAthyaM, mAnasI, kAvya^kriyA, abhidhAna^*koSaH[ch:kASaH], chando^jJAnaM, kriyA^kalpaH, chalitaka^yogAH, vastra^gopanAni, *dyUti^vizeSAH[ch:dyUta^vizeSaH], AkarSa^krIDA, bAla^krIDanakAni, vainayikInAM (p.33) vaijayikInAM vyAyAmikInAM ca vidyAnAM jJAnam, iti catuHSaSTir aGgavidyAH kAmasUtrasya^avayavinyaH//(p.34) 1.3.16/.pAJcAlikI ca catuHSaSTir aparA/ tasyAH prayogAn anvavetya sAMprayogike vakSyAmaH/ kAmasya tad^AtmakatvAt//(p.41) 1.3.17a/.Abhir abhyucchritA vezyA zIla^rUpa^guNa^anvitA/(p.41) 1.3.17b/.labhate gaNikA^zabdaM sthAnaM ca janasaMsadi//(p.41) 1.3.18a/.pUjitA sA sadA rAjJA guNavadbhiz ca saMstutA/(p.42) 1.3.18b/.prArthanIyA^abhigamyA ca lakSya^bhUtA ca jAyate//(p.42) 1.3.19a/.yogajJA rAjaputrI ca mahAmAtra^sutA tathA/(p.42) 1.3.19b/.sahasra^*antaHpunar[ch:antaHpuram] api svavaze kurute patim//(p.42) 1.3.20a/.tathA pativiyoge ca vyasanaM dAruNaM gatA/(p.42) 1.3.20b/.deza^antare +api vidyAbhiH sA sukhena^eva jIvati//(p.42) 1.3.21a/.naraH kalAsu kuzalo vAcAlaz cATukArakaH/(p.42) 1.3.21b/.asaMstuto +api nArINAM cittam Azv eva vindati//(p.42) 1.3.22a/.kalAnAM grahanAd eva saubhAgyam upajAyate/(p.42) 1.3.22b/.deza^kAlau tv apekSya^AsAM prayogaH saMbhaven na vA//(p.42) 1.4.(4) nAgarakavRttam 1.4.1/.gRhItavidyaH pratigraha^jaya^kraya^nirveza^adhigatair arthair anvaya^Agatair ubhayair vA gArhasthyam adhigamya nAgaraka^vRttaM varteta//(p.43) 1.4.2/.nagare pattane kharvaTe mahati vA sajjana^Azraye sthAnam/ yAtrA^vazAd vA//(p.44) 1.4.3/.tatra bhavanam Asanna^udakaM vRkSa^vATikAvad vibhakta^karma^kakSaM dvi^vAsa^gRhaM kArayet//(p.44) 1.4.4/.bAhye ca vAsa^gRhe suzlakSNam ubhaya^upadhAnaM madhye vinataM zukla^uttara^cchadaM zayanIyaM syAt/ pratizayyikA ca/ tasya ziro^bhAge kUrca^sthAnam, vedikA ca/ tatra rAtri^zeSam anulepanaM mAlyaM siktha^karaNDakaM saugandhika^puTikA mAtuluGga^tvacas tAmbUlAni ca syuH/ bhUmau patad^grahaH/ nAga^danta^avasaktA vINA/citraphalakam/ vartikAsamudgakaH/ yaH kazcit pustakaH/ kuraNTakamAlAz ca/ nAtidUre bhUmau vRtta^AstaraNaM samastakam/ AkarSa^phalakaM dyUta^phalakaM ca/ tasya bahiH krIDA^zakuni^paJjarANi/ ekAnte ca takSa^takSaNa^sthAnam anyAsAM ca krIDAnAm/ svAstIrNA preGkhAdolA vRkSavATikAyAM sapracchAyA/ sthaNDila^pIThikA ca sakusumeti bhavana^vinyAsaH//(p.45) 1.4.5/.sa prAtar utthAya kRta^niyata^kRtyaH, gRhIta^danta^dhAvanaH, mAtrayA^anulepanaM dhUpaM srajam iti ca gRhItvA, dattvA sikthakam alaktakaM ca, dRSTvA^Adarze mukham, gRhIta^mukha^vAsa^tAmbUlaH, kAryANy anutiSThet//(p.47) 1.4.6/.nityaM snAnam/ dvitIyakam utsAdanam/ tRtIyakaH phenakaH/ caturthakam AyuSyam/ paJcamakaM dazamakaM vA pratyAyuSyam ity ahInam/ sAtatyAc ca saMvRta^kakSA^sveda^apanodaH/ 1.4.7/.pUrvAhNa^aparAhNayor bhojanam/ sAyaM cArAyaNasya/ 1.4.8/.bhojana^anantaraM zuka^sArikA^pralApana^vyApArAH/ lAvaka^*kukkaTa[ch:kukkuTa]^meSa^yuddhAni/ tAs tAz ca kalA^krIDAH/ pIThamarda^viTa^vidUSaka^AyattA vyApArAH/ divA^zayyA ca/ 1.4.9/.gRhIta^prasAdhanasya^aparAhNe goSThI^vihArAH/ 1.4.10/.pradoSe ca saMgItakAni/ tad ante ca prasAdhite vAsa^gRhe saMcArita^surabhi^dhUpe sasahAyasya zayyAyAm abhisArikANAM pratIkSaNam, 1.4.11/.dUtInAM preSaNam, svayaM vA gamanam/ 1.4.12/.AgatAnAM ca manoharair AlApair upacAraiz ca sasahAyasya^upakramAH/ 1.4.13/.varSa^pramRSTane pathyAnAM durdinA^abhisArikANAM svayam eva punar maNDanam, mitra^janena vA paricaraNam ity AhorAtrikam//(p.48) 1.4.14/.ghaTA^nibandhanam, goSThI^samavAyaH, samApAnakam, udyAna^gamanam, samasyAH krIDAz ca pravartayet/ 1.4.15/.pakSasya mAsasya vA prajJAte (p.50) +ahani sarasvatyA bhavane niyuktAnAM nityaM samAjaH/ 1.4.16/.kuzIlavAz ca^AgantavaH prekSaNakam eSAM dadyuH/ dvitIye +ahani tebhyaH pUjA niyataM labheran/ tato yathAzraddham eSAM darzanam utsargo vA/ vyasana^utsaveSu ca^eSAM parasparasya^ekakAryatA/ 1.4.17/.AgantUnAM ca kRta^samavAyAnAM pUjanam abhyupapattiz ca/ iti gaNa^dharmaH/ 1.4.18/.etena taM taM devatA^vizeSam uddizya saMbhAvita^sthitayo ghaTA vyAkhyAtAH//(p.51) 1.4.19/.vezyA^bhavane sabhAyAm anyatamasya^*udavasite[ch:udvasite] vA samAna^vidyA^buddhi^zIla^vitta^vayasAM saha vezyAbhir anurUpair AlApair Asana^bandho goSThI/ 1.4.20/.tatra ca^eSAM kAvya^samasyA kalAsamasyA vA/ 1.4.21/.tasyAm ujjvalA loka^kAntAH pUjyAH/ prItisamAnAz *cAhAritAH[ch:cAhAritaH]//(p.53) 1.4.22/.paraspara^bhavaneSu ca^ApAnakAni//(p.53) 1.4.23/.tatra madhu^maireya^surA^AsavAn vividha^lavaNa^phala^harita^zAka^tikta^kaTuka^(p.53)amla^upadaMzAn vezyAH pAyayeyur anupibeyuz ca/ 1.4.24/.etena^udyAna^gamanaM vyAkhyAtam//(p.54) 1.4.25/.pUrvAhNa eva svalaMkRtAs turaga^adhirUDhA vezyAbhiH saha paricAraka^anugatA gaccheyuH/ daivasikIM ca yAtrAM tatra^anubhUya kukkuTa^yuddha^dyUtaiH prekSAbhir anukUlaiz ca ceSTitaiH kAlaM gamayitvA aparAhNe gRhIta^tad^udyAna^upabhoga^cihnAs tathA^eva pratyAvrajeyuH/ 1.4.26/.etena racita^udgrAha^udakAnAM grISme jala^krIDA^gamanaM vyAkhyAtam//(p.54) 1.4.27/.yakSa^rAtriH/ kaumudI^jAgaraH/ suvasantakaH//(p.55) 1.4.28/.sahakAra^bhaJjikA, abhyUSakhAdikA, visakhAdikA, navapatrikA, udakakSveDikA, pAJcAla^anuyAnam, eka^zAlmalI, kadambayuddhAni, tAs tAz ca mAhimAnyo dezyAz ca krIDA janebhyo viziSTam AcareyuH/ iti saMbhUya krIDAH//(p.56) 1.4.29/.ekacAriNaz ca vibhava^sAmarthyAd 1.4.30/.gaNikAyA nAyikAyAz ca sakhIbhir nAgarakaiz ca saha caritam etena vyAkhyAtam//(p.57) 1.4.31/.avibhavas tu zarIra^mAtro mallikA^phenaka^kaSAya^mAtra^paricchadaH pUjyAd (p.57)dezAd AgataH kalAsu vicakSaNas tad^upadezena goSThyAM veza^ucite ca vRtte sAdhayed AtmAnam iti pITha^mardaH//(p.58) 1.4.32/.bhukta^vibhavas tu guNavAn sakalatro veze goSThyAM ca bahumatas tad upajIvI ca viTaH//(p.58) 1.4.33/.ekadeza^vidyas tu krIDanako vizvAsyaz ca vidUSakaH/ vaihAsiko vA/ 1.4.34/.ete vezyAnAM nAgarakANAM ca mantriNaH saMdhi^vigraha^niyuktAH//(p.59) 1.4.35/.tair bhikSukyaH kalA^vidagdhA muNDA vRSalyo vRddha^gaNikAz ca vyAkhyAtAH//(p.59) 1.4.36/.grAma^vAsI ca sajAtAn vicakSaNAn kautUhalikAn protsAhya nAgarakajanasya vRttaM varNayaJ zraddhAM ca janayaMs tad eva^anukurvIta/ goSThIz ca pravartayet/ saMgatyA janam anuraJjayet/ karmasu ca sAhAyyena ca^anugRhNIyAt/ upakArayec ca/ iti nAgaraka^vRttam//(p.59) 1.4.37a/.na^atyantaM saMskRtena^eva na^atyantaM deza^bhASayA/(p.60) 1.4.37b/.kathAM goSThISu kathayaMl loke bahumato bhavet//(p.60) 1.4.38a/.yA goSThI loka^vidviSTA yA ca svaira^visarpiNI/(p.60) 1.4.38b/.parahiMsA^AtmikA yA ca na tAm avatared budhaH//(p.60) 1.4.39a/.loka^citta^anuvartinyA krIDA^mAtra^ekakAryayA/(p.60) 1.4.39b/.goSThyA sahacaran vidvAMl loke siddhiM niyacchati//(p.60) 1.5.(5) nAyakasahAyadUtIkarmavimarzaH 1.5.1/.kAmaz caturSu varNeSu savarNataH zAstrataz ca^ananya^pUrvAyAM prayujyamAnaH putrIyo yazasyo laukikaz ca bhavati//(p.61) 1.5.2/.tad^viparIta uttama^varNAsu para^parigRhItAsu ca/ pratiSiddho +avara^varNAsv aniravasitAsu/ vezyAsu punarbhUSu ca na ziSTo na pratiSiddhaH/ sukha^arthatvAt//(p.61) 1.5.3/.tatra nAyikAs tisraH kanyA punarbhUr vezyA ca/ iti//(p.62) 1.5.4/.anyakAraNa^vazAt paraparigRhItApi pAkSikI caturthI^iti goNikAputraH//(p.63) 1.5.5/.sa yadA manyate svairiNIyam//(p.63) 1.5.6/.anyato +api bahuzo vyavasita^cAritrA tasyAM vezyAyAm iva gamanam uttama^varNinyAm api na dharma^pIDAM kariSyati/ punarbhUr iyam//(p.63) 1.5.7/.anya^pUrvA^avaruddhA na^atra zaGkA^asti//(p.64) 1.5.8/.patiM vA mahAntam Izvaram asmad^amitra^saMsRSTam iyam avagRhya prabhutvena carati/ sA mayA saMsRSTA snehAd enaM vyAvartayiSyati//(p.64) 1.5.9/.virasaM vA mayi zaktam apakartukAmaM ca prakRtim ApAdayiSyati//(p.64) 1.5.10/.tayA vA mitrI^kRtena mitra^kAryam amitra^pratIghAtam anyad vA duSpratipAdakaM kAryaM sAdhayiSyAmi//(p.65) 1.5.11/.saMsRSTo vA^anayA hatvA^asyAH patim asmadbhAvyaM tad aizvaryam evam adhigamiSyAmi//(p.65) 1.5.12/.niratyayaM vA^asyA gamanam artha^anubaddham/ ahaM ca niHsAratvAt kSINa^vRtty^upAyaH/ so +aham anena^upAyena taddhanam atimahad akRcchrAd adhigamiSyAmi/ 1.5.13/.marmajJA vA mayi dRdham abhikAmA sA mAm anicchantaM doSa^vikhyApAnena dUSayiSyati//(p.65) 1.5.14/.asad^bhUtaM vA doSaM zraddheyaM duSparihAraM mayi kSepsyati yena me vinAzaH syAt//(p.66) 1.5.15/.AyatimantaM vA vazyaM patiM matto vibhidya dviSataH saMgrAhayiSyati//(p.66) 1.5.16/.svayaM vA taiH saha saMsRjyeta/ madavarodhAnAM vA dUSayitA patir asyAs tad asyAham api dArAn eva dUSayan pratikariSyAmi//(p.66) 1.5.17/.rAjaniyogAc ca^antarvartinaM zatruM vAsya nirhaniSyAmi//(p.66) 1.5.18/.yAmanyAM kAmayiSye sAsyA vazagA/ tAm anena saMkrameNa^adhigamiSyAmi/ 1.5.19/.kanyAm alabhyAM vAtmAdhInAm artharUpavatIM mayi saMkrAmayiSyati/ 1.5.20/.mama^amitro vAsyAH patyA sahaikIbhAvam upagatas tam anayA rasena yojayiSyAmi^ity evam AdibhiH kAraNaiH parastriyam api prakurvIta//(p.67) 1.5.21/.iti sAhasikyaM na kevalaM rAgAd eva/ iti para^parigraha^gamana^kAraNAni/ 1.5.22/.etair eva kAraNair mahAmAtra^saMbaddhA rAja^saMbaddhA vA tatra^eka^deza^cAriNI kA cid anyA vA kArya^saMpAdinI vidhavA paJcamI^iti cArAyaNaH/ 1.5.23/.saiva pravrajitA SaSThI^iti suvarNanAbhaH/ 1.5.24/.gaNikAyA duhitA paricArikA vAnanya^pUrvA saptamI^iti ghoTakamukhaH/ 1.5.25/.utkrAnta^bAla^bhAvA kulayuvatir upacAra^anyatvAd aSTamI^iti gonardIyaH/ 1.5.26/.kArya^antara^abhAvAd etAsAm api pUrvAsv eva^upalakSaNam, tasmAc catasra eva nAyikA iti vAtsyAyanaH/ 1.5.27/.bhinnatvAt tRtIyA prakRtiH paJcamI^ity eke//(p.67) 1.5.28/.eka eva tu sArva^laukiko nAyakaH/ pracchannas tu dvitIyaH/ vizeSA^lAbhAt/ uttama^adhama^madhyamatAM tu guNa^aguNato vidyAt/ tAMs tu^ubhayor api guNa^aguNAn vaizike vakSyAmaH//(p.69) 1.5.29/.agamyAs tv eva^etAH ---kuSThiny unmattA patitA bhinnarahasyA prakAzaprArthinI gataprAyayauvanA^atizvetA^atikRSNA durgandhA saMbandhinI sakhI pravrajitA saMbandhi^sakhi^zrotriya^rAjadArAz ca//(p.69) 1.5.30/.dRSTa^paJca^puruSA na^agamyA kA cid asti^iti bAbhravIyAH//(p.70) 1.5.31/.saMbandhi^sakhi^zrotriya^rAjadAra^varjam iti goNikAputraH//(p.70) 1.5.32/.saha pAMsu^krIDitam upakAra^saMbaddhaM samAna^zIla^vyasanaM saha^adhyAyinaM yaz ca^asya marmANi rahasyAni ca vidyAt, yasya ca^ayaM vidyAd vA dhAtrapatyaM sahasaMvRddhaM mitram//(p.71) 1.5.33/.pitR^paitAmaham avisaMvAdakam adRSTa^vaikRtaM vazyaM dhruvam alobha^zIlam aparihAryam amantra^visrAvi^iti mitrasaMpat//(p.71) 1.5.34/.rajaka^nApita^mAlAkAra^gAndhika^saurika^bhikSuka^gopAlaka^tAmbUlika^sauvarNika^pIThamarda^viTa^vidUSakAdayo mitrANi/ tad^yoSin^mitrAz ca nAgarakAH syur iti vAtsyAyanaH//(p.72) 1.5.35/.yad ubhayoH sAdhAraNam ubhayatrodAraM vizeSato nAyikAyAH suvisrabdhaM tatra dUtakarma//(p.72) 1.5.36/.paTutA dhArSTyam iGgitAkArajJatA pratAraNa^kAlajJatA viSahya^buddhitvaM laghvI pratipattiH sa^upAyA ca^iti dUtaguNAH//(p.72) bhavati ca^atra zlokaH ---(p.73) 1.5.37ab/.AtmavAn mitravAn yukto bhAvajJo deza^kAlavit/(p.73) 1.5.37cd/.alabhyAm apy ayatnena striyaM saMsAdhayen naraH//(p.73) 2. sAMprayogikaM nAma dvitIyam adhikaraNam 2.1.(6) pramANa^kAla^bhAvebhyo rata^avasthApanam 2.1.1/.zazo vRSo +azva iti liGgato nAyaka^vizeSAH/ nAyikA punarmRgI vaDavA hastinI ca^iti//(p.74) 2.1.2/.tatra sadRza^saMprayoge samaratAni trINi//(p.74) 2.1.3/.viparyayeNa viSamANi SaT/ viSameSv api puruSa^AdhikyaM ced anantara^saMprayoge dve ucca^rate/ vyavahitam ekam uccatararatam/ viparyaye punar dve nIca^rate/ vyavahitam ekaM nIcatara^rataM ca/ teSu samAni zreSThAni/ tara^zabda^aGkite dve kaniSThe/ zeSANi madhyamAni//(p.75) 2.1.4/.sAmye +apy ucca^aGkaM nIca^aGkAj jyAyaH/ iti pramANato nava^ratAni//(p.76) 2.1.5/.yasya saMprayoga^kAle prItir udAsInA vIryam alpaM kSatAni ca na sahate sa manda^vegaH//(p.76) 2.1.6/.tad viparyayau madhyama^caNDa^vegau bhavatas tathA nAyikA^api//(p.77) 2.1.7/.tatra^api pramANavad eva nava^ratAni//(p.77) 2.1.8/.tadvat kAlato +api zIghra^madhya^cirakAlA nAyakAH//(p.77) 2.1.9/.tatra striyAM vivAdaH//(p.77) 2.1.10/.na strI puruSavad eva bhAvam adhigacchati//(p.77) 2.1.11/.sAtatyAt tv asyAH puruSeNa kaNDUtir apanudyate//(p.77) 2.1.12/.sA punar AbhimAnikena sukhena saMsRSTA rasa^antaraM janayati/ tasmin sukha^buddhir asyAH/ 2.1.13/.puruSa^*pratItez[ch:prItez] ca^anabhijJatvAt kathaM te sukham iti praSTum azakyatvAt/ 2.1.14/.katham etad upalabhyata iti cet puruSo hi ratim adhigamya svecchayA viramati, na striyam apekSate, na tv evaM strI^ity auddAlakiH//(p.78) 2.1.15/.tatra^etat syAt/ cira^vege nAyake striyo +anurajyante zIghra^vegasya bhAvam anAsAdya^avasAne +abhyasUyinyo *bhavati[ch:bhavanti]/ tat sarvaM bhAva^prApter aprAptez ca lakSaNam//(p.79) 2.1.16/.tac ca na/ kaNDUti^pratIkAro +api hi dIrgha^kAlaM priya iti/ etad upapadyata eva/ tasmAt saMdigdhatvAd alakSaNam iti//(p.80) 2.1.17a/.saMyoge yoSitaH puMsA kaNDUtir apanudyate/(p.80) 2.1.17b/.tac ca abhimAna^saMsRSTaM sukham ity abhidhIyate//(p.80) 2.1.18/.sAtatyAd yuvatir ArambhAt prabhRti bhAvam adhigacchati/ puruSaH punar anta eva/ etad upapannataram/ na hy asatyAM bhAva^prAptau garbha^saMbhava iti bAbhravIyAH//(p.80) 2.1.19/.atra^api tAv eva^azaGkA^parihArau bhUyaH//(p.81) 2.1.20/.tatra^etat syAt --- sAtatyena rasa^prAptAv Arambha^kAle madhyastha^cittatA na^atisahiSNutA ca/ tataH krameNa^adhiko rAga^yogaH zarIre nirapekSatvam/ ante ca virAma^abhIpsA^ity etad upapannam iti//(p.82) 2.1.21/.tac ca na/ sAmAnye +api bhrAnti^saMskAre kulAlacakrasya bhramarakasya vA bhrAntAv eva vartamAnasya prArambhe manda^vegatA tataz ca krameNa pUraNam vegasyA^ity upapadyate/ dhAtu^kSayAc ca virAma^abhIpsA^iti/ tasmAd anAkSepaH//(p.82) 2.1.22a/.suratA^ante sukhaM puMsAM strINAM tu satataM sukham/(p.83) 2.1.22b/.dhAtu^kSaya^nimittA ca virAma^icchA^upajAyate//(p.83) 2.1.23/.tasmAt puruSavad eva yoSito +api rasa^vyaktir draSTavyA// 2.1.24/.kathaM hi samAnAyAm eva^AkRtAv eka^artham abhiprapannayoH kArya^vailakSaNyaM syAd 2.1.25/.upAya^vailakSaNyAd abhimAna^vailakSaNyAc ca//(p.83) 2.1.26/.katham upAya^vailakSaNyaM tu sargAt/ kartA hi puruSo +adhikaraNaM yuvatiH/ anyathA hi kartA kriyAM pratipadyate +anyathA ca^AdhAraH/ tasmAc ca^upAya^vailakSaNyAt sargAd abhimAna^vailakSaNyam api bhavati/ abhiyoktA^aham iti puruSo +anurajyate/ abhiyuktA^aham anena^iti yuvatir iti vAtsyAyanaH//(p.84) 2.1.27/.tatra^etat syAd upAya^vailakSaNyavad eva hi kArya^vailakSaNyam api kasmAn na syAd iti/ tac ca na/ hetumad upAya^vailakSaNyam/ tatra kartrAdhArayor bhinna^lakSaNatvAd ahetumat kArya^vailakSaNyam anyAyyaM syAt/ AkRter abhedAd iti/ (p.85) 2.1.28/.tatra^etat syAt/ saMhatya kArakair eko +artho +abhinirvartyate/ pRthak pRthak svArtha^sAdhakau punar imau tad ayuktam iti//(p.85) 2.1.29/.tac ca na/ yugapad aneka^artha^siddhir api dRzyate/ yathA meSayor abhighAte kapitthayor bhede mallayor yuddha iti/ na tatra kAraka^bheda iti ced iha^api na vastu^bheda iti/ upAya^vailakSaNyaM tu sargAd iti tad abhihitaM purastAt/ tena^ubhayor api sadRzI sukha^pratipattir iti//(p.86) 2.1.30a/.jAter abhedAd daMpatyoH sadRzaM sukham iSyate/(p.87) 2.1.30b/.tasmAt tathA^upacaryA strI yathA^agre prApnuyAd ratim//(p.87) 2.1.31/.sadRzatvasya siddhatvAt, kAla^yoginy api bhAvato +api kAlataH pramANavad eva nava ratAni//(p.87) 2.1.32/.raso ratiH prItir bhAvo rAgo vegaH samAptir iti rati^paryAyAH/ saMprayogo rataM rahaH zayanaM mohanaM surata^paryAyAH//(p.88) 2.1.33/.pramANa^kAla^bhAvajAnAM saMprayogANAm ekaikasya navavidhatvAt teSAM vyatikare surata^saMkhyA na zakyate kartum/ atibahutvAt//(p.88) 2.1.34/.teSu tarkAd upacArAn prayojayed iti vAtsyAyanaH//(p.89) 2.1.35/.prathama^rate caNDa^vegatA zIghra^kAlatA ca puruSasya, tad viparItam uttareSu/ yoSitaH punar etad eva viparItam/ A dhAtu^kSayAt/ 2.1.36/.prAk ca strI^dhAtu^kSayAt puruSa^dhAtu^kSaya iti prAyovAdaH//(p.90) 2.1.37a/.mRdutvAd upamRdyatvAn nisargAc ca^eva yoSitaH/(p.91) 2.1.37b/.prApnuvanty Azu tAH prItim ity AcAryA vyavasthitAH//(p.91) 2.1.38a/.etAvad eva yuktAnAM vyAkhyAtaM sAMprayogikam/(p.92) 2.1.38b/.mandAnAm avabodha^arthaM vistaro +ataH pravakSyate//(p.92) 2.1.39a/.abhyAsAd abhimAnAc ca tathA saMpratyayAd api(p.92) 2.1.39b/.viSayebhyaz ca tantrajJAH prItim Ahuz caturvidhAm//(p.92) 2.1.40a/.zabda^Adibhyo bahirbhUtA yA karma^abhyAsa^lakSaNA/(p.92) 2.1.40b/.prItiH sAbhyAsikI jJeyA mRgayA^AdiSu karmasu//(p.92) 2.1.41a/.anabhyasteSv api purA karmasv aviSaya^AtmikA/(p.92) 2.1.41b/.saMkalpAj jAyate prItir yA sA syAd AbhimAnikI//(p.92) 2.1.42a/.prakRter yA tRtIyasyAH striyAz ca^eva^upariSTake/(p.93) 2.1.42b/.teSu teSu ca vijJeyA cumbana^AdiSu karmasu//(p.93) 2.1.43a/.na^anyo +ayam iti yatra syAd anyasmin prIti^kAraNe/(p.93) 2.1.43b/.tantrajJaiH kathyate sA^api prItiH saMpratyaya^AtmikA//(p.93) 2.1.44a/.pratyakSA lokataH siddhA yA prItir viSaya^AtmikA/(p.94) 2.1.44b/.pradhAna^phalavattvAt sA tad arthAz ca^itarA api//(p.94) 2.1.45a/.prItIr etAH parAmRzya zAstrataH zAstra^lakSaNAH/(p.94) 2.1.45b/.yo yathA vartate bhAvas taM tathA^eva prayojayet//(p.94) 2.2.(7) AliGganavicArA 2.2.1/.saMprayoga^aGgaM catuHSaSTir ity AcakSate/ catuHSaSTi^prakaraNatvAt//(p.95) 2.2.2/.zAstram eva^idaM catuHSaSTir ity AcArya^vAdaH//(p.95) 2.2.3/.kalAnAM catuHSaSTitvAt tAsAM ca saMprayoga^aGga^bhUtatvAt kalA^samUho vA catuHSaSTir iti/ RcAM dazatayInAM ca saMjJitatvAt/ iha^api tad^artha^saMbandhAt/ paJcAla^saMbandhAc ca bahv^Rcair eSA pUjA^arthaM saMjJA pravartitA ity eke//(p.95) 2.2.4/.AliGgana^cumbana^nakha^cchedya^dazana^cchedya^saMvezana^sItkRta^puruSa^Ayita^aupariSTakAnAm aSTAnAm aSTadhA vikalpa^bhedAd aSTAv aSTakAz catuHSaSTir iti bAbhravIyAH//(p.96) 2.2.5/.vikalpa^vargANAm aSTAnAM nyUna^adhikatva^darzanAt prahaNana^viruta^puruSopasRpta^citrarata^AdInAm anyeSAm api vargANAm iha pravezanAt prAyovAdo +ayam/ yathA sapta^parNo vRkSaH paJca^varNo balir iti vAtsyAyanaH//(p.96) 2.2.6/.tatra^asamAgatayoH prIti^liGga^dyotana^artham AliGgana^catuSTayam ---spRSTakam, viddhakam, uddhRSTakam, pIDitakam, iti//(p.97) 2.2.7/.sarvatra saMjJA^arthena^eva karma^atidezaH//(p.97) 2.2.8/.saMmukha^AgatAyAM prayojyAyAm anya^apadezena gacchato gAtreNa gAtrasya sparzanaM spRSTakam//(p.97) 2.2.9/.prayojyaM sthitam upaviSTaM vA vijane kiMcid gRhNatI payodhareNa *vidhyet[ch:viddhyet]/ nAyako +api tAm avapIDya gRhNIyAd iti viddhakam//(p.98) 2.2.10/.tad^ubhayam anatipravRtta^saMbhASaNayoH//(p.98) 2.2.11/.tamasi jana^saMbAdhe vijane vA^atha zanakair gacchator na^atihrasva^kAlam uddharSaNaM parasparasya gAtrANAm uddhRSTakam//(p.98) 2.2.12/.tad eva kuDya^saMdaMzena stambha^saMdaMzena vA sphuTakam avapIDayed iti pIDitakam//(p.99) 2.2.13/.tad ubhayam avagata^paraspara^AkArayoH//(p.99) 2.2.14/.latA^veSTitakaM vRkSa^adhirUDhakaM tila^taNDulakaM kSIra^nIrakam iti catvAri saMprayoga^kAle//(p.99) 2.2.15/.latA^iva zAlam AveSTayantI cumbana^arthaM mukham avanamayet/ uddhRtya manda^sItkRtA tam AzritA vA kiMcid rAmaNIyakaM pazyet tal^latA^AveSTitakam//(p.99) 2.2.16/.caraNena caraNam Akramya dvitIyena^Uru^dezam AkramantI veSTayantI vA tat^pRSTha^sakta^ekabAhur dvitIyena^aMsam avanamayantI ISan^manda^sItkRta^kUjitA cumbana^artham eva^adhiroDhum icched iti vRkSa^adhirUDhakam//(p.100) 2.2.17/.tad ubhayaM sthita^karma//(p.100) 2.2.18/.zayana^gatAv eva^UrU^vyatyAsaM bhuja^vyatyAsaM ca sasaMgharSam iva ghanaM saMsvajete tat^tila^taNDulakam//(p.100) 2.2.19/.rAga^andhAv anapekSita^atyayau parasparam anuvizata iva^utsaGga^gatAyAm abhimukha^upaviSTAyAM zayane vA^iti kSIra^jalakam//(p.101) 2.2.20/.tad^ubhayaM rAga^kAle//(p.101) 2.2.21/.ity upasUhana^yogA bAbhravIyAH//(p.101) 2.2.22/.suvarNanAbhasya tv adhikam eka^aGga^upagUhana^catuSTayam//(p.102) 2.2.23/.tatra^Uru^saMdaMzena^ekam Urum UrudvayaM vA sarva^prANaM pIDayet ity Uru^upagUhanam//(p.102) 2.2.24/.jaghanena jaghanam avapIDya prakIryamANa^keza^hastA nakha^dazana^prahaNana^cumbana^prayojanAya tadupari laGghayet taj^jaghana^upagUhanam//(p.102) 2.2.25/.stanAbhyAm uraH pravizya tatra^eva bhAram Aropayed iti stana^AliGganam//(p.102) 2.2.26/.mukhe mukham Asajya^akSiNI akSNor lalATena lalATam AhanyAt sA lalATikA//(p.102) 2.2.27/.saMvAhanam apy upagUhana^prakAram ity eke manyante/ saMsparzatvAt//(p.103) 2.2.28/.pRthak kAlatvAd bhinna^prayojanatvAd asAdhAraNatvAn na^iti vAtsyAyanaH//(p.103) 2.2.29a/.pRcchatAM zRNvatAM vA^api tathA kathayatAm api/(p.103) 2.2.29b/.upagUha^vidhiM kRtsnaM riraMsA jAyate nRNAm//(p.103) 2.2.30a/.ye +api hy azAstritAH ke cit saMyogA rAga^vardhanAH/(p.103) 2.2.30b/.AdareNa^eva te +apy atra prayojyAH sAMprayogikAH//(p.103) 2.2.31a/.zAstrANAM viSayas tAvad yAvan manda^rasA narAH/(p.104) 2.2.31b/.rati^cakre pravRtte tu na^eva zAstraM na ca kramaH//(p.104) 2.3.(8) cumbana^vikalpAs 2.3.1/.cumbana^nakha^dazana^cchedyAnAM na paurva^aparyam asti/ rAga^yogAt/ prAk^saMyogAd eSAM prAdhAnyena prayogaH/ prahaNana^sItkRtayoz ca saMprayoge//(p.104) 2.3.2/.sarvaM sarvatra/ rAgasyAn apekSitatvAt/ iti vAtsyAyanaH//(p.105) 2.3.3/.tAni prathama^rate na^ativyaktAni vizrabdhikAyAM vikalpena ca prayuJjIta/ tathAbhUtatvAd rAgasya/ tataH param atitvarayA vizeSavatsam uccayena rAga^saMdhu^kSaNa^artham//(p.105) 2.3.4/.lalATa^alaka^kapola^nayana^vakSaH^stana^oSTha^antarmukheSu cumbanam/ 2.3.5/.Uru^saMdhibAhu^nAbhi^mUlayor lATAnAm/ 2.3.6/.rAga^vazAd deza^pravRttez ca santi tAni tAni sthAnAni, na tu sarva^jana^prayojyAni^iti vAtsyAyanaH//(p.106) 2.3.7/.tad yathA --- nimitakaM sphuritakaM ghaTTitakam iti trINi kanyA^cumbanAni//(p.106) 2.3.8/.balAt kAreNa niyuktA mukhe mukham Adhatte na tu viceSTata iti nimitakam//(p.107) 2.3.9/.vadane pravezitaM ca^oSThaM manAga^patra^pAvagrahItum icchantI *syandayati[ch:spandayati] svam oSThaM na^uttaram utsahata iti sphuritakam//(p.107) 2.3.10/.ISat^parigRhya vinimIlita^nayanA kareNa ca tasya nayane avacchAdayantI jihvA^agreNa ghaTTayati iti ghaTTitakam//(p.107) 2.3.11/.samaM tiryag udbhrAntam avapIDitakam iti caturvidham apare//(p.107) 2.3.12/.aGguli^saMpuTena piNDIkRtya nirdazanam oSTha^puTena^avapIDayed ity avapIDitakaM paJcamam api karaNam//(p.108) 2.3.13/.dyUtaM ca^atra pravartayet//(p.108) 2.3.14/.pUrvam adhara^saMpAdanena jitam idaM syAt//(p.108) 2.3.15/.tatra jitA sa^ardha^ruditaM karaM vidhunuyAt praNuded dazet parivartayed balAd AhRtA vivadet punar apy astu paNa iti brUyAt/ tatra^api jitA dviguNam Ayasyet//(p.109) 2.3.16/.vizrabdhasya pramattasya vA^adharam avagRhya dazana^antargatam anirgamaM kRtvA hased utkrozet tarjayed valged *Ahvayen[ch:Ahlayen] nRtyet pranartita^bhruNA ca vicala^nayanena mukhena vihasantI tAni tAni ca brUyAt/ iti cumbana^dyUta^kalahaH//(p.109) 2.3.17/.etena nakha^dazana^cchedya^prahaNana^dyUta^kalahA vyAkhyAtAH//(p.110) 2.3.18/.caNDa^vegayor eva tv eSAM prayogaH/ tat^sAtmyAt//(p.111) 2.3.19/.tasyAM cubanty Amayam apy uttaraM gRhNIyAt/ ity uttara^cumbitam//(p.111) 2.3.20/.oSTha^saMdaMzena^avagRhya^oSTha^dvayam api cumbeta/ iti saMpuTakaM striyAH, puMso vA +ajAtavyaJ janasya//(p.111) 2.3.21/.tasminn itaro +api jihvayA^AsyA dazanAn ghaTTayet tAlu jihvAM ca^iti jihvA^yuddham//(p.112) 2.3.22/.etena balAd vadana^radana^grahaNaM dAnaM ca vyAkhyAtam//(p.112) 2.3.23/.samaM pIDitam aJcitaM mRdu zeSa^aGgeSu cumbanaM sthAna^vizeSa^yogAt/ iti cumbana^vizeSAH//(p.112) 2.3.24/.suptasya mukham *avalokayantyAH[ch:avalokayantyA] sva^abhiprAyeNa cumbanaM rAga^dIpanam//(p.112) 2.3.25/.pramattasya vivadamAnasya vA +anyato +abhimukhasya supta^abhimukhasya vA nidrA^vyAghAta^arthaM calitakam//(p.113) 2.3.26/.cirarAtrAv Agatasya zayana^suptAyAH sva^abhiprAya^cumbanaM prAtibodhikam//(p.113) 2.3.27/.sApi tu bhAva^jijJAsa^arthinI nAyakasya^agamana^kAlaM saMlakSya vyAjena suptA syAt//(p.113) 2.3.28/.Adarze kuDye salile vA prayojyAyAz chAyA^cumbanam AkAra^pradarzana^artham eva kAryam//(p.114) 2.3.29/.bAlasya citra^karmaNaH pratimAyAz ca cumbanaM saMkrAntakam AliGganaM ca//(p.114) 2.3.30/.tathA nizi prekSaNake svajana^samAje vA samIpe gatasya prayojyAyA hasta^aGguli^cumbanaM saMviSTasya vA pAda^aGguli^cumbanam//(p.114) 2.3.31/.saMvAhikAyAs tu nAyakam AkAra^yantyA nidrA^vazAd akAmAyA iva tasya^Urvor vadanasya nidhAnam Uru^cumbanaM pAda^aGguSTha^*cumbanaM[ch:omits] ca^ity AbhiyogikAni//(p.115) bhavati ca^atra zlokaH ---(p.115) 2.3.32ab/.kRte pratikRtaM kuryAt tADite pratitADitam//(p.115) 2.3.32cd/.karaNena ca tena^eva cumbite praticumbitam//(p.115) 2.4.(9) 2.4.1/.rAga^vRddhau saMgharSa^AtmakaM nakha^vilekhanam//(p.116) 2.4.2/.tasya prathama^samAgame pravAsa^pratyAgamane pravAsa^gamane kruddha^prasannAyAM mattAyAM ca prayogaH/ na nityam acaNDa^vegayoH//(p.116) 2.4.3/.tathA dazana^cchedyasya sAtmya^vazAd vA//(p.116) 2.4.4/.tad^Acchuritakam ardhacandro maNDalaM rekhA vyAghra^nakhaM mayUra^padakaM zaza^plutakam utpala^patrakam iti rUpato +aSTa^vikalpam//(p.117) 2.4.5/.kakSau stanau galaH pRSThaM jaghanam UrU ca sthAnAni//(p.117) 2.4.6/.pravRtta^rati^cakrANAM na sthAnam asthAnaM vA vidyata iti suvarNanAbhaH//(p.117) 2.4.7/.tatra savya^hastAni pratyagra^zikharANi dvi^tri^zikharANi caNDa^vegayor nakhAni syuH//(p.117) 2.4.8/.anugatarAji samam ujjvalam amalinam avipATitaM vivardhiSNu mRdu^snigdha^darzanam iti nakha^guNAH//(p.118) 2.4.9/.dIrghANi hasta^zobhIny Aloke ca yoSitAM citta^grAhINi gauDAnAM nakhAni syuH//(p.118) 2.4.10/.hrasvAni karma^sahiSNUni vikalpa^yojanAsu ca svecchApAtIni dAkSiNAtyAnAm//(p.118) 2.4.11/.madhyamAny ubhaya^bhAJji mahArASTrakANAm iti//(p.119) 2.4.12/.taiH suniyamitair hanu^deze stanayor adhare vA laghu^karaNam anudgata^lekhaM sparza^mAtra^jananAd romAJ cakaramante saMnipAta^vardhamAna^zabdam Acchuritakam//(p.119) 2.4.13/.prayojyAyAM ca tasya^aGga^saMvAhane zirasaH kaNDUyane piTaka^bhedane vyAkulIkaraNe bhISaNena prayogaH//(p.119) 2.4.14/.grIvAyAM stana^pRSThe ca vakro nakha^pada^nivezo +ardha^candrakaH//(p.120) 2.4.15/.tAv eva dvau paraspara^abhimukhau maNDalam//(p.120) 2.4.16/.nAbhi^mUla^kakundara^vaGkSaNeSu tasya prayogaH//(p.120) 2.4.17/.sarva^sthAneSu na^atidIrghA lekhA//(p.120) 2.4.18/.sa^eva vakrA vyAghra^nakha^kamA^stana^mukham//(p.120) 2.4.19/.paJcabhir abhimukhair lekhA cUcuka^abhimukhI mayUra^padakam//(p.120) 2.4.20/.tat^saMprayoga^zlAghAyAH stana^cUcuke saMnikRSTAni paJca^nakha^padAni zaza^plutakam//(p.121) 2.4.21/.stana^pRSThe mekhalA^pathe ca^utpala^pattra^AkRti^ity utpala^patrakam//(p.121) 2.4.22/.UrvoH stana^pRSThe ca pravAsaM gacchataH smAraNIyakaM saMhatAz catasras tisro vA lekhAH/ iti nakha^karmANi//(p.121) 2.4.23/.AkRti^vikAra^yuktAni ca^anyAny api kurvIta//(p.121) 2.4.24/.vikalpAnAm anantatvAd AnantyAc ca kauzala^vidher abhyAsasya ca sarva^gAmitvAd rAga^AtmakatvAc chedyasya prakArAn ko +abhisamIkSitum arhati^ity AcAryAH//(p.122) 2.4.25/.bhavati hi rAge +api citra^apekSA/ vaicitryAc ca parasparaM rAgo janayitavyaH/ vaicakSaNya^yuktAz ca gaNikAs tat^kAminaz ca parasparaM prArthanIyA bhavanti/ dhanur^vedAd iSv api hi zastra^karma^zAstreSu vaicitryam eva^apekSyate kiM punar iha^iti vAtsyAyanaH//(p.122) 2.4.26/.na tu paraparigRhItAsv evaM *kurthAt[ch:kuryAt]/ pracchanneSu pradezeSu tAsAm anusmaraNa^arthaM rAga^vardhanAc ca vizeSAn darzayet//(p.123) 2.4.27a/.nakha^kSatAni pazyantyA gUDha^sthAneSu yoSitaH/(p.123) 2.4.27b/.cira^utsRSTa^apy abhinavA pItir bhavati pezalA//(p.123) 2.4.28a/.cira^utsRSTeSu rAgeSu prItir gacchet parAbhavam/(p.123) 2.4.28b/.rAga^Ayatana^saMsmAri yadi na syAn nakha^kSatam//(p.123) 2.4.29a/.pazyato yuvatiM dUrAn nakha^ucchiSTa^payodharAm/(p.124) 2.4.29b/.bahu^mAnaH parasya^api rAga^yogaz ca jAyate//(p.124) 2.4.30a/.puruSaz ca pradezeSu nakha^cihnair vicihnitaH/(p.124) 2.4.30b/.cittaM sthiram api prAyaz calayaty eva yoSitaH//(p.124) 2.4.31a/.na^anyat paTutaraM kiM cid asti rAga^vivardhanam/(p.124) 2.4.31b/.nakha^danta^samutthAnAM karmaNAM gatayo yathA//(p.124) 2.5.(10) dazana^cchedyavihayo 2.5.1./.uttarauSTham antarmukhaM nayanam iti muktvA cumbanavad dazana^radana^sthAnAni//(p.125) 2.5.2/.samAH snigdha^cchAyA rAga^grAhiNo yukta^pramANA nizchidrAs tIkSNa^agrA iti dazana^guNAH//(p.125) 2.5.3/.kuNThA rAjy^udgatAH paruSAH viSamAH zlakSNAH pRthavo viralA iti ca doSAH//(p.125) 2.5.4/.gUDhakam ucchUnakaM bindur bindumAlA *pravAsa[ch:pravAla]^maNir maNi^mAlA khaNDa^abhrakaM varAha^carvitakam iti dazana^cchedana^vikalpAH//(p.126) 2.5.5/.na^atilohitena rAga^mAtreNa vibhAvanIyaM gUDhakam//(p.126) 2.5.6/.tad eva pIDanAd ucchUnakam//(p.126) 2.5.7/.tad ubhayaM bindur adhara^madhya iti//(p.126) 2.5.8/.ucchUnakaM pravAla^maNiz ca kapole//(p.126) 2.5.9/.karNa^pUra^cumbanaM nakha^dazana^cchedyam iti savya^kapola^maNDanAni//(p.126) 2.5.10/.danta^oSTha^saMyoga^abhyAsa^niSpAdanAt pravAla^maNi^siddhiH//(p.127) 2.5.11/.sarvasya^iyaM maNi^mAlAyAz ca//(p.127) 2.5.12/.alpa^dezAyAz ca tvaco dazana^dvaya^saMdaMzajA bindu^siddhiH//(p.127) 2.5.13/.sarvair bindu^mAlAyAz ca//(p.127) 2.5.14/.tasmAn mAlA^dvayam api gala^kakSa^vaGkSaNa^pradezeSu//(p.127) 2.5.15/.lalATe ca^Urvor bindu^mAla//(p.127) 2.5.16/.maNDalam iva viSama^kUTaka^yuktaM khaNDa^abhrakaM stana^pRSTha eva//(p.127) 2.5.17/.saMhatAH pradIrghA bahvyo dazana^pada^rAjayas tAmra^antarAlA varAha^carvitakam/ stana^pRSTha eva//(p.128) 2.5.18/.tad^ubhayam api ca caNDa^vegayoH/ iti dazana^cchedyAni//(p.128) 2.5.19/.vizeSake karNa^pUre puSpa^ApIDe tAmbUla^palAze tamAla^pattre ca^iti prayojya^AgAmiSu nakha^dazana^cchedya^AdIny AbhiyogikAni//(p.128) 2.5.20/.dezasAtmyAc ca yoSita upacaret//(p.129) 2.5.21/.madhyadezyA Arya^prAyAH zucy^upacarAz cumbana^nakha^danta^pada^dveSiNyaH//(p.129) 2.5.22/.bAhlIkadezyA AvantikAz ca//(p.129) 2.5.23/.citra^rateSu tv AsAm abhinivezaH//(p.129) 2.5.24/.pariSvaGga^cumbana^nakha^danta^cUSaNa^pradhAnAH kSata^varjitAH prahaNana^sAdhyA mAlavya AbhIryaz ca//(p.129) 2.5.25/.sindhu^SaSThAnAM ca nadInAm antarAlIyA aupariSTaka^sAtmyAH//(p.130) 2.5.26/.caNDa^vegA manda^sItkRtA AparAntikA lAThyaz ca//(p.130) 2.5.27/.dRDha^prahaNana^yoginyaH khara^vegA eva, apadravya^pradhAnAH strIrAjye kozalAyAM ca//(p.130) 2.5.28/.prakRtyA mRdvyo rati^priyA azucirucayo nirAcArAz ca^AndhryaH//(p.130) 2.5.29/.sakala^catuHSaSTi^prayoga^rAgiNyo +azlIla^paruSa^vAkya^priyAH zayane ca sarabhasa^upakramA mahArASTrikAH//(p.130) 2.5.30/.tathA^vidhA eva rahasi prakAzante nAgarikAH//(p.131) 2.5.31/.mRdyamAnAz ca^abhiyogAn mandaM mandaM prasiJcante draviDyaH//(p.131) 2.5.32/.madhyama^vegAH sarvaMsahAH svAGga^pracchAdinyaH parAGga^hAsinyaH kutsita^azlIla^paruSa^parihAriNyo vAnavAsikAH//(p.131) 2.5.33/.mRdu^bhASiNyo +anurAgavatyo mRdvyaGgyaz ca gauDyaH//(p.131) 2.5.34/.deza^sAtmyAt prakRti^sAtmyaM balIya iti suvarNanAbhaH/ na tatra dezyA upacArAH//(p.132) 2.5.35/.kAla^yogAc ca dezAd deza^antaram upacAra^veSa^lIlAz ca^*anugacchanti[ch:anucchanti]/ tac ca vidyAt//(p.132) 2.5.36/.upagUhana^AdiSu ca rAga^vardhanaM pUrvaM pUrvaM vicitram uttaram uttaraM ca//(p.132) 2.5.37a/.vAryamANaz ca puruSo yat kuryAt tad anu kSatam/(p.133) 2.5.37b/.amRSyamANA dviguNaM tad eva pratiyojayet//(p.133) 2.5.38a/.bindoH pratikriyA mAlA mAlAyAz ca^abhra^khaNDakam/(p.133) 2.5.38b/.iti krodha^Adi^vAviSTA kalahAn pratiyojayet//(p.133) 2.5.39a/.sakaca^graham unnamya mukhaM tasya tataH pibet/(p.133) 2.5.39b/.nilIyeta dazec ca^eva tatra tatra maderitA//(p.133) 2.5.40a/.unnamya kaNThe kAntasya saMzritA vakSasaH sthalIm/(p.134) 2.5.40b/.maNi^mAlAM prayuJjIta yac ca^anyad api lakSitam//(p.134) 2.5.41a/.divA^api janasaMbAdhe nAyakena pradarzitam/(p.134) 2.5.41b/.uddizya svakRtaM cihnaM hased anyair alakSitA//(p.134) 2.5.42a/.vikUNayanti^iva mukhaM kutsayanti^iva nAyakam/(p.134) 2.5.42b/.sva^gAtra^sthAni cihnAni sAsUya^iva pradarzayet//(p.134) 2.5.43a/.paraspara^anukUlyena tad evaM lajjamAnayoH/(p.134) 2.5.43b/.saMvatsara^zatena^api prItir na parihIyate//(p.134) 2.6.(11) saMvezanaprakArAzcitraratAni 2.6.1/.rAga^kAle vizAlayanty eva jaghanaM mRgI saMvized ucca^rate//(p.135) 2.6.2/.avahrAsayantI^iva hastinI nIca^rate//(p.135) 2.6.3/.nyAyyo yatra yogas tatra sama^pRSTham//(p.135) 2.6.4/.AbhyAM vaDavA vyAkhyAtA//(p.135) 2.6.5/.tatra jaghanena nAyakaM pratigRhNIyAt//(p.136) 2.6.6/.apadravyANi ca savizeSaM nIca^rate//(p.136) 2.6.7/.utphullakaM vijRmbhitakam indrANikaM ca^iti tritayaM mRgyAH prAyeNa//(p.136) 2.6.8/.ziro vinipAtya^UrdhvaM jaghanam utphullakam//(p.136) 2.6.9/.tatra^apasAraM dadyAt//(p.137) 2.6.10/.anIce sakthinI tiryag avasajya pratIcched iti vijRmbhitakam//(p.137) 2.6.11/.pArzvayoH samam UrU vinyasya pArzvayor jAnunI nidadhyAd ity abhyAsa^yogAd indrANI//(p.137) 2.6.12/.tayA^uccatara^ratasya^api parigrahaH//(p.137) 2.6.13/.saMpuTena pratigraho nIca^rate//(p.137) 2.6.14/.etena nIcatara^rate +api hastinyAH// 2.6.15/.saMpuTakaM pIDitakaM veSTitakaM vADavakam iti// 2.6.16/.Rju^prasAritAv ubhAv apy ubhayoz caraNAv iti saMpuTaH//(p.138) 2.6.17/.sa dvividhaH --- pArzva^saMpuTa uttAna^saMpuTaz ca/ tathA karma^yogAt/ 2.6.18/.pArzveNa tu zayAno dakSiNena nArIm adhizayIteti sArva^trikam etat//(p.138) 2.6.19/.saMpuTaka^prayukta^yantreNa^eva dRDham UrU pIDayed iti pIDitakam//(p.139) 2.6.20/.UrU vyatyasyed iti veSTitakam//(p.139) 2.6.21/.vaDavA^iva niSThuram avagRhNIyAd iti vADavakam AbhyAsikam//(p.139) 2.6.22/.tadA^andhrISu prAyeNa/ iti saMvezana^prakArA bAbhravIyAH//(p.139) 2.6.23/.sauvarNanAbhAs tu/ 2.6.24/.ubhAv apy UrU UrdhvAv iti tad^bhugnakam//(p.139) 2.6.25/.caraNAv UrdhvaM nAyako +asyA dhArayed iti jRmbhitakam//(p.140) 2.6.26/.tat^kuJcitAv utpIDitakam//(p.140) 2.6.27/.tad ekasmin prasArite +ardha^pIDitakam//(p.140) 2.6.28/.nAyakasya^aMsa eko dvitIyakaH prasArita iti punaH punar vyatyAsena veNu^dAritakam//(p.140) 2.6.29/.ekaH zirasa upari gacched dvitIyaH prasArita iti zUla^citakam AbhyAsikam//(p.140) 2.6.30/.saMkucitau *svabastideze[ch:svastideze] nidadhyAd iti kArkaTakam//(p.140) 2.6.31/.UrdhvAv UrU vyatyasyed iti pIDitakam//(p.141) 2.6.32/.jaGghA^vyatyAsena padma^Asanavat//(p.141) 2.6.33/.pRSThaM pariSvajamAnAyAH parAGmukheNa parAvRttakam AbhyAsikam//(p.141) 2.6.34/.jale ca saMviSTa^upaviSTa^sthita^AtmakAMz citrAn yogAn upalakSayet/ tathA sukaratvAd iti suvarNanAbhaH//(p.141) 2.6.35/.vArtaM tu tat/ ziSTair apasmRtatvAd iti vAtsyAyanaH//(p.141) 2.6.36/.atha citraratAni//(p.142) 2.6.37/.Urdhva^sthitayor yUnoH paraspara^apAzrayayoH kuDyastambha^apAzritayor vA sthita^ratam/(p.142) 2.6.38/.kuDya^apAzritasya kaNTha^avasakta^bAhu^pAzAyAs tad^dhasta^paJjara^upaviSTAyA UrupAzena jaghanam abhiveSTayantyA kuDye caraNa^krameNa valantyA avalambitakaM ratam//(p.142) 2.6.39/.bhUmau vA catuSpadavad AsthitAyA vRSa^lIlayA^avaskandanaM dhenukam//(p.143) 2.6.40/.tatra pRSTham uraHkarmANi labhate//(p.143) 2.6.41/.etena^eva yogena zauna^maiNeyaM chAgalaM gardabha^AkrAntaM mArjAra^lalitakaM vyAghra^avaskandanaM gaja^upamarditaM varAha^ghRSTakaM turaga^adhirUDhakam iti yatra yatra vizeSo yogo +apUrvas tat tad upalakSayet//(p.143) 2.6.42/.mizrIkRta^sadbhAvAbhyAM dvAbhyAM saha saMghATakaM ratam//(p.143) 2.6.43/.bahvIbhiz ca saha goyUthikam//(p.144) 2.6.44/.vAri^krIDitakaM chAgala^maiNeyam iti tat^karma^anukRti^yogAt//(p.144) 2.6.45/.grAma^nAri^viSaye strIrAjye ca bAhlIke bahavo yuvAno +antaHpura^sadharmANa ekaikasyAH parigraha^bhUtAH/ 2.6.46/.teSAm ekaikazo yugapac ca yathA^sAtmyaM yathA^yogaM ca raJjayeyuH//(p.144) 2.6.47/.eko dhArayed enAm anyo niSeveta/ anyo *jaghana^mukham[ch:jaghanaM mukham] anyo madhyam anya iti vAraM vAreNa vyatikareNa ca^anutiSTheyuH//(p.145) 2.6.48/.etayA goSThI^parigrahA vezyA rAja^yoSA^*parigrahaz[ch:parigrahAz] ca vyAkhyAtaH//(p.145) 2.6.49/.aghorataM pAyAv api dAkSiNAtyAnAm/ iti citraratAni//(p.145) 2.6.50/.puruSopasRptakAni puruSAyite vakSyAmaH//(p.146) bhavataz ca^atra zlokau ---(p.146) 2.6.51ab/.pazUnAM mRgajAtInAM pataGgAnAM ca vibhramaiH/(p.146) 2.6.51cd/.tais tais upAyaiz cittajJo rati^yogAn vivardhayet//(p.146) 2.6.52ab/.tat^sAtmyAd deza^sAtmyAc ca tais tair bhAvaiH prayojitaiH/(p.146) 2.6.52cd/.strINAM snehaz ca rAgaz ca bahumAnaz ca jAyate//(p.146) 2.7.(12) prahaNanaprayogAs tadyuktAz ca sItkRtakramAH 2.7.1/.kalaha^rUpaM suratam AcakSate/ vivAda^AtmakatvAd vAma^zIlatvAc ca kAmasya//(p.147) 2.7.2/.tasmAt prahaNana^sthAnam aGgam/ skandhau ziraH stana^antaraM pRSThaM jaghanaM pArzva iti sthAnAni//(p.147) 2.7.3/.tac caturvidham --- apahastakaM prasRtakaM muSTiH sama^talakam iti//(p.147) 2.7.4/.tad udbhavaM ca sItkRtam/ tasya^*atirUpatvAt[ch:ArtirUpatvAt]/ tad aneka^vidham//(p.148) 2.7.5/.virutAni ca^aSTau//(p.148) 2.7.6/.hiMkAra^stanita^kUjita^rudita^sUtkRta^dUtkRta^phUtkRtAni//(p.148) 2.7.7/.amvArthAH zabdA vAraNa^arthA mokSaNa^arthAz cAlam arthAs te te ca^artha^yogAt//(p.148) 2.7.8/.pArAvata^parabhRta^hArIta^zuka^madhuka^radAt yUha^haMsa^kAraNDava^lAvaka^virutAni sItkRta^bhUyiSThAni vikalpazaH prayuJjIta//(p.149) 2.7.9/.utsaGga^upaviSTAyAH pRSThe muSTinA prahAraH//(p.149) 2.7.10/.tatra sAsUyAyA iva stanita^rudita^kUjitAni pratIghAtaz ca syAt//(p.149) 2.7.11/.yukta^yantrAyAH stana^antare +apahastakena praharet//(p.149) 2.7.12/.manda^upakramaM vardhamAnarAgamA *parisamApteH[ch:parisamAptaH]//(p.149) 2.7.13/.tatra hiMkAra^AdInAm aniyamena^abhyAsena vikalpena ca tatkAlam eva prayogaH//(p.150) 2.7.14/.zirasi kiM cid AkuJcita^aGgulinA kareNa vivadantyAH phUtkRtya prahaNanaM tatprasRtakam//(p.150) 2.7.15/.tatra^antarmukhena kUjitaM phUtkRtaM ca//(p.150) 2.7.16/.rata^ante ca zvasita^rudite/ 2.7.17/.veNor iva sphuTataH zabda^anukaraNaM dUtkRtam//(p.150) 2.7.18/.apsu badarasya^iva nipatataH (zabda^anukaraNaM) phUtkRtam//(p.151) 2.7.19/.sarvatra cumbana^AdiSv apakrAntAyAH sasItkRtaM tena^eva pratyuttaram//(p.151) 2.7.20/.rAgavazAt prahaNana^abhyAse vAraNa^mokSaNAlam arthAnAM zabdAnAm amba^arthAnAM ca satAnta^zvasita^rudita^stanita^mizrIkRta^prayogA virutAnAM ca/ rAga^avasAna^kAle jaghana^pArzvayos tADanam ity atitvarayA ca^aparisamApteH//(p.151) 2.7.21/.tatra lAvaka^haMsa^vikUjitaM tvarayA^eva/iti stanana^prahaNana^yogAH//(p.151) 2.7.22a/.pAruSyaM rabhasatvaM ca pauruSaM teja ucyate/(p.152) 2.7.22b/.azaktir ArtirvyAvRttir abalatvaM ca yoSitaH//(p.152) 2.7.23a/.rAgAt prayoga^sAtmyAc ca vyatyayo +api kva cid bhavet/(p.152) 2.7.23b/.na ciraM tasya ca^eva^ante prakRter eva yojanam//(p.152) 2.7.24/.kIlAm urasi kartarIM zirasi viddhAM kapolayoH saMdaMzikAM stanayoH pArzvayoz ca^iti pUrvaiH saha prahaNanam aSTavidham iti dAkSiNAtyAnAm/ tad^yuvatInAm urasi kIlAni ca tatkRtAni dRSyante/ deza^sAtmyam etat//(p.153) 2.7.25/.kaSTam anArya^vRttam anAdRtam iti vAtsyAyanaH//(p.153) 2.7.26/.tathA^anyad api deza^sAtmyAt prayuktam anyatra na prayuJjIt//(p.153)checked 2.7.27/.AtyayikaM tu tatra^api pariharet//(p.153) 2.7.28/.rati^yoge hi kIlayA gaNikAM citraseNAM cola^rAjo jaghAna/(p.154) 2.7.29/.kartaryA kuntalaH zAtakarNiH zAtavAhano mahAdevIM malayavatIm//(p.154) 2.7.30/.nara^devaH kupANir viddhayA duSprayuktayA naTIM kANAM cakAra//(p.154) bhavanti ca^atra zlokAH ---(p.154) 2.7.31ab/.nAsty atra gaNanA kA cin na ca zAstra^parigrahaH/(p.154) 2.7.31cd/.pravRtte rati^saMyoge rAga eva^atra kAraNam//(p.154) 2.7.32ab/.svapneSv api na dRzyante te bhAvAs te ca vibhramAH/(p.155) 2.7.32cd/.surata^vyavahAreSu ye syus tat^kSaNa^kalpitAH//(p.155) 2.7.33ab/.yathA hi paJcamIM dhArAm AsthAya turagaH pathi/(p.155) 2.7.33cd/.sthANum zvabhraM darIM vA^api vega^andho na samIkSate//(p.155) 2.7.33c/.evaM surata^saMmarde rAga^andhau kAminAv api/(p.155) 2.7.33d/.caNDa^vegau pravartete samIkSete na ca^atyayam//(p.155) 2.7.34ab/.tasmAn mRdutvaM caNDatvaM yuvatyA balam eva ca/(p.155) 2.7.34cd/.Atmanaz ca balaM jJAtvA tathA yuJjIta zAstravit//(p.155) 2.7.35ab/.na sarvadA na sarvAsu prayogAH sAMprayogikAH/(p.156) 2.7.35cd/.sthAne deze ca kAle ca yoga eSAM vidhIyate//(p.156) 2.8.(13) puruSopasRptAni puruSAyitaM 2.8.1/.nAyakasya saMtata^AbhyAsAt parizramam upalabhya rAgasya ca^anupazamam, anumatA tena tam^adho +avapAtya puruSa^Ayitena sAhAyyaM dadyAt/ 2.8.2/.sva^abhiprAyAd vA vikalpa^yojana^arthinI 2.8.3/.nAyaka^kutUhalAd vA//(p.156) 2.8.4/.tatra yukta^yantreNa^eva^itareNa^utthApyamAnA tam^adhaH pAtayet/ evaM ca ratam avicchinna^rasaM tathA pravRttam eva syAt/ ity eko +ayaM mArgaH/ 2.8.5/.punar ArambheNa^Adita eva^upakramet/ iti dvitIyaH//(p.157) 2.8.6/.sA prakIryamANa^keza^kusumA zvAsa^vicchinna^hAsinI vaktra^saMsarga^arthaM stanAbhyAm uraH pIDayantI punaH punaH ziro nAmayantI yAz ceSTAH pUrvam *aMsau[ch:asau] darzitavAMs tA eva pratikurvIta/ pAtitA pratipAtayAmi^iti/ hasantI tarjayantI pratighnatI ca brUyAt/ punaz ca vrIDAM darzayet/ zramaM virAma^abhIpsAM ca/ puruSopasRptair eva^upasarpet//(p.158) 2.8.7/.tAni ca vakSyAmaH//(p.158) 2.8.8/.puruSaH zayanasthAyA yoSitas tad vacana^vyAkSipta^cittAyA iva nIvIM vizleSayet/ tatra vivadamAnAM kapola^cumbanena paryAkulayet/ 2.8.9/.sthira^liGgaz ca tatra tatra^enAM parispRzet/ 2.8.10/.prathama^saMgatA cet saMhata^Urvor antare ghaTTanam/ 2.8.11/.kanyAyAz ca/ 2.8.12/.tathA stanayoH saMhatayor hastayoH kakSayor aMsayor (p.158) grIvAyAm iti ca/ 2.8.13/.svairiNyAM yathA^sAtmyaM yathA^yogaM ca/ alake cumbana^artham enAM nirdayam avalambet/ hanu^deze ca^aGguli^saMpuTena/ 2.8.14/.tatra^itarasyA vrIDA nimIlanaM ca/ prathama^samAgame kanyAyAz ca//(p.159) 2.8.15/.rati^saMyoge ca^enAM katham anurajyata iti pravRttyA parIkSeta//(p.160) 2.8.16/.yukta^yantreNa^upasRpyamANA yato dRSTim Avartayet tata eva^enAM pIDayet// etad rahasyaM yuvatInAm iti suvarNanAbhaH//(p.160) 2.8.17/.gAtrANAM sraMsanaM netra^nimIlanaM vrIDA^nAzaH samadhikA ca rati^yojanA^iti strINAM bhAva^lakSaNam//(p.161) 2.8.18/.hastau vidhunoti svidyati dazaty utthAtuM na dadAti pAdena^Ahanti rata^avamAne ca puruSa^ativartinI//(p.161) 2.8.19/.tasyAH prAg^yantra^yogAt kareNa saMbAdhaM gaja eva kSobhayet/ A mRdubhAvAt/ tato yantra^yojanam//(p.161) 2.8.20/.upasRptakaM manthanaM hulo +avamardanaM pIDitakaM nirghAto varAha^ghAto vRSa^AghAtaz caTaka^vilasitaM saMpuTa iti puruSopasRptAni/ 2.8.21/.nyAyyam Rju^saMmizraNam upasRptakam/ 2.8.22/.hastena liGgaM sarvato bhrAmayet iti manthanam/ 2.8.23/.nIcIkRtya jaghanam upariSTAd ghaTTayed iti hulaH/ 2.8.24/.tad eva viparItaM sarabha^samavamardanam/ 2.8.25/.liGgena samAhatya pIDayaMz ciram *avatiSThed[ch:avatiSTheta^] iti pIDitakam/ 2.8.26/.sudUram utkRSya vegena svajaghanam avapAtayed iti nirghAtaH/ 2.8.27/.ekata eva bhUyiSTham avalikhed iti varAha^ghAtaH/ 2.8.28/.sa eva^ubhayataH paryAyeNa vRSa^AghAtaH/ 2.8.29/.sakRn^mizritam aniSkramayya dvistriz catur iti ghaTTayed iti caTaka^vilasitam/ 2.8.30/.rAga^avasAnikaM vyAkhAtaM karaNaM saMpuTam iti//(p.162) 2.8.31/.teSAM strI^sAtmyAd vikalpena prayogaH//(p.163) 2.8.32/.puruSAyite tu saMdaMzo bhramarakaH preGkholitam ity adhikAni//(p.163) 2.8.33/.vADavena liGgam avagRhya niSkarSantyAH pIDayantyA vA cira^avasthAnaM saMdaMzaH//(p.163) 2.8.34/.yukta^yantrA cakravad bhramed iti bhramaraka AbhyAsikaH//(p.163) 2.8.35/.tatra^itaraH svajaghanam utkSipet//(p.163) 2.8.36/.jaghanam eva dolAyamAnaM sarvato bhrAmayed iti preGkholitakam//(p.164) 2.8.37/.yukta^yantra^eva lalATe lalATe nidhAya vizrAmyeta//(p.164) 2.8.38/.vizrAntAyAM ca puruSasya punar Avartanam/ iti puruSa^AyitAni//(p.164) bhavanti ca^atra zlokAH ---(p.164) 2.8.39ab/.pracchAdita^svabhAvA^api gUDha^AkArA^api kAminI/(p.164) 2.8.39cd/.vivRNoty eva bhAvaM svaM rAgAd uparivartinI//(p.164) 2.8.40ab/.yathAzIlA bhaven nArI yathA ca rati^lAlasA/(p.164) 2.8.40cd/.tasyA eva viceSTAbhis tatsarvam upalakSayet//(p.164) 2.8.41ab/.na tv eva^rtau na prasUtAM na mRgIM na ca garbhiNIm(p.165) 2.8.41cd/.na ca^ativyAyatAM nArIM yojayet puruSa^Ayite//(p.165) 2.9.(14) aupariSTakaM navamo 2.9.1/.dvividhA tRtIyA^prakRtiH strI^rUpiNI puruSa^rUpiNI ca//(p.165) 2.9.2/.tatra strI^rUpiNI strIyA veSa^mAlApaM lIlAM bhAvaM mRdutvaM bhIrutvaM mugdhatAm asahiSNutAM vrIDAM ca^anukurvIta//(p.166) 2.9.3/.tasyA vadane jaghana^karma/ tad^aupariSTakam AcakSate//(p.166) 2.9.4/.sA tato ratim AbhimAnikIM vRttiM ca lipset/ 2.9.5/.vezyAvac caritaM prakAzayet/ iti strI^rUpiNI//(p.166) 2.9.6/.puruSa^rUpiNI tu pracchanna^kAmA puruSaM lipsamAnA saMvAhaka^bhAvam upajIvet/ 2.9.7/.saMvAhane pariSvajamAnA^iva gAtrair UrU^nAyakasya mRdgIyAt/ 2.9.8/.prasRta^paricayA ca^UrumUlaM sajaghanam iti saMspRzet/ 2.9.9/.tatra sthira^liGgatAm upalabhya ca^asya pANimanthena parighaTTayet/ ca^apalam asya kutsayantI^iva haset/ 2.9.10/.kRta^lakSaNena^apy upalabdha^vaikRtena^api na codyata iti cet svayam (p.166) upakramet/ 2.9.11/.puruSeNa ca codyamAnA vivadet/ kRcchreNa ca^abhyupagacchet//(p.167) 2.9.12/.tatra karma^aSTavidhaM samuccaya^prayojyam/ 2.9.13/.nimitaM pArzvato daSTaM bahiHsaMdaMzo +antaHsaMdaMzaz cumbitakaM parimRSTakam AmracUSitakaM saMgara iti//(p.167) 2.9.14/.teSv ekaikam abhyupagamya virAma^abhIpsAM darzayet//(p.168) 2.9.15/.itaraz ca pUrvasminn abhyupagate taduttaram eva^aparaM nirdizet/ tasminn api siddhe taduttaram iti//(p.168) 2.9.16/.kara^avalambitam oSThayor upari vinyastam apavidhya mukhaM vidhunuyAt/ tan^nimitam//(p.168) 2.9.17/.hasteNa^agram avacchAdya pArzvato nirdazanam oSTAbhyAm avapIDya bhavatv etAvad iti sAntvayet/ tat^pArzvato daSTam//(p.168) 2.9.18/.bhUyaz coditA saMmIlita^oSThI tasya^agraM niSpIDya karSayantI^iva cumbet/ iti bahiHsaMdaMzaH//(p.169) 2.9.19/.tasminn eva^abhyarthanayA kiM cid adhikaM pravezayet/ sA^api ca^agram oSThAbhyAM niSpIDya niSThIvet/ ity antaHsaMdaMzaH//(p.169) 2.9.20/.kara^avalambitasya^oSThavad grahaNaM cumbitakam//(p.169) 2.9.21/.tat kRtvA jihvA^agreNa sarvato ghaTTanam agre ca vyadhanam iti parimRSTakam//(p.169) 2.9.22/.tathAbhUtam eva rAgavazAd ardha^praviSTaM nirdayam avapIDyAv apIDya muJcet/ iti Amra^cUSitakam//(p.169) 2.9.23/.puruSa^abhiprAyAd eva giret pIDayec ca^aparisamApteH/ iti saMgaraH//(p.170) 2.9.24/.yathA^arthaM ca^atra stanana^prahaNanayoH prayogaH/ ity aupariSTakam//(p.170) 2.9.25/.kulaTAH svairiNyaH paricArikAH saMvAhikAz ca^apy etat prayojayanti//(p.170) 2.9.26/.tad etat tu na kAryam/ samaya^virodhAd asabhyatvAc ca/ punar api hy AsAM vadana^saMsarge svayam eva^ArtiM prapadyeta/ ity AcAryAH//(p.170) 2.9.27/.vezyA^kAmino +ayam adoSaH/ anyato +api parihAryaH syAt/ iti vAtsyAyanaH//(p.171) 2.9.28/.tasmAd yAs tv aupariSTakam Acaranti na tAbhiH saha saMsRjyante prAcyAH//(p.171) 2.9.29/.vezyAbhir eva na saMsRjyante AhicchatrikAH saMsRSTA api mukha^karma tAsAM pariharanti//(p.171) 2.9.30/.nirapekSAH sAketAH saMsRjyante//(p.172) 2.9.31/.na tu svayam aupariSTakam Acaranti nAgarakAH//(p.172) 2.9.32/.sarvam avizaGkayA prayojayanti saurasenAH//(p.172) 2.9.33/.evaM hy AhuH --- ko hi yoSitAM zIlaM zaucam AcAraM caritraM pratyayaM vacanaM vA zraddhAtum arhati/ nisargAd eva hi malina^dRSTayo bhavanty etA na parityAjyAH/ tasmAd AsAM smRtita eva zaucam anveSTavyam/ evaM hy AhuH ---(p.172) vatsaH prasravaNe medhyaH zvA mRga^grahaNe zuciH/(p.172) zakuniH phala^pAte tu strI^mukhaM rati^saMgame//(p.172) 2.9.34/.ziSTa^vipratipatteH smRti^vAkyasya ca sAvakAzatvAd dezasthiter Atmanaz ca vRtti^pratyaya^anurUpaM pravarteta/ iti vAtsyAyanaH//(p.173) bhavanti ca^atra zlokAH ---(p.173) 2.9.35ab/.pramRSTa^kuNDalAz ca^api yuvAnaH paricArakAH/(p.173) 2.9.35cd/.keSAM cid eva kurvanti narANAm aupariSTakam//(p.173) 2.9.36ab/.tathA nAgarakAH ke cid anyonyasya hita^eSiNaH/(p.174) 2.9.36cd/.kurvanti rUDha^vizvAsAH paraspara^parigraham//(p.174) 2.9.37ab/.puruSAz ca tathA strISu karma^etat kila kurvate/(p.174) 2.9.37cd/.vyAsas tasya ca vijJeyo mukha^cumbanavad vidhiH//(p.174) 2.9.38ab/.parivartita^dehau tu strI^puMsau yat parasparam/(p.174) 2.9.38cd/.yugapat^saMprayujyete sa kAmaH kAkilaH smRtaH//(p.174) 2.9.39ab/.tasmAd guNavatas tyaktvA caturAMs tyAgino narAn/(p.175) 2.9.39cd/.vezyAH khaleSu rajyante dAsa^hasti^paka^AdiSu//(p.175) 2.9.40ab/.na tv etad brAhmaNo vidvAn mantrI vA rAja^dhUr^dharaH//(p.175) 2.9.40cd/.gRhIta^pratyayo vA^api kArayed aupariSTakam//(p.175) 2.9.41ab/.na zAstram asti^ity etAvat prayoge kAraNaM bhavet/(p.175) 2.9.41cd/.zAstra^arthAn vyApino vidyAt prayogAMs tv eka^dezikAn//(p.175) 2.9.42ab/.rasa^vIrya^vipAkA hi zva^mAMsasya^api vaidyake/(p.176) 2.9.42cd/.kIrtitA iti tat kiM syAd bhakSaNIyaM vicakSaNaiH//(p.176) 2.9.43ab/.santy eva puruSAH ke cit santi dezAs tathA^vidhAH/(p.176) 2.9.43cd/.santi kAlAz ca yeSv ete yogA na syur nirarthakAH//(p.176) 2.9.44ab/.tasmAd dezaM ca kAlaM ca prayogaM zAstram eva ca/(p.176) 2.9.44cd/.AtmAnaM ca^api saMprekSya yogAn yuJjIta vA na vA//(p.176) 2.9.45ab/.arthasya^asya rahasyatvAc calatvAn manasas tathA/(p.176) 2.9.45cd/.kaH kadA kiM kutaH kuryAd iti ko jJAtum arhati//(p.176) 2.10.(15) rata^arambha^avasAnikaM rata^vizeSAH praNayakalahaz ca 2.10.1/.nAgarakaH saha mitrajanena paricArakaiz ca kRta^puSpa^upahAre saMcArita^surabhi^dhUpe raty^AvAse prasAdhite vAsa^gRhe kRta^snAna^prasAdhanAM yuktyA pItAM striyaM sAntvanaiH punaH pAnena ca^upakramet/ 2.10.2/.dakSiNataz ca^asyA upavezanam/ keza^haste vastra^ante nIvyAm ity avalambanam/ ratyarthaM savyena bAhunA^anuddhataH pariSvaGgaH/ 2.10.3a/.pUrva^prakaraNa^saMbaddhaiH parihAsa^anurAgair vacobhir anuvRttiH/ 2.10.3b/.gUDha^azlIlAnAM ca vastUnAM samasyayA paribhASaNam/ 2.10.4/.sanRttam anRttaM vA gItaM vAditram/ kalAsu saMkathAH/ punaH pAnena^upacchandanam/ 2.10.5/.jAta^anurAgAyAM kusuma^anulepana^tAmbUla^(177) dAnena ca zeSa^jana^visRSTiH/ vijane ca yathA^uktair AliGgana^Adibhir enAm uddharSayet/ tato nIvI^vizleSaNa^Adi yathA^uktam upakrameta/ ity ayaM rata^ArambhaH//(p.178) 2.10.6/.rata^avasAnikaM rAgam ativAhya^asaMstutayor iva savrIDayoH parasparam apazyatoH pRthak pRthag AcAra^bhUmi^gamanam/ pratinivRttya ca^AvrIDAyamAnayor ucita^deza^upaviSTayos tAmbUla^grahaNam acchIkRtaM candanam anyad vA^anulepanaM tasyA gAtre svayam eva nivezayet/ 2.10.7/.savyena bAhunA ca^enAM parirabhya caSaka^hastaH sAntvayan pAyayet/ jala^anupAnaM vA khaNDa^khAdyakam anyad vA prakRti^sAtmya^yuktam ubhAv apy upayuJjIyAtAm/ 2.10.8/.accha^rasaka^yUSam amlayavAgUM bhRSTa^mAMsa^upadaMzAni pAnakAni cUta^phalAni zuSka^mAMsaM mAtuluGga^cukrakANi sazarkarANi ca yathA^deza^sAtmyaM ca/ tatra madhuram idaM mRdu vizadam iti ca vidazya vidazya tat tad upAharet/ 2.10.9/.harmya^tala^sthitayor vA candrikA^sevana^artham Asanam/ tatra^anukUlAbhiH kathAbhir anuvarteta/ tad^aGka^saMlInAyAz candramasaM pazyantyA nakSatra^paGkti^vyaktI^karaNam/ arundhatI^dhruva^saptarSi^mAlA^darzanaM ca/ iti rata^avasAnikam//(p.179) 2.10.10a/.avasAne +api ca prItir upacArair upaskRtA/(p.180) 2.10.10b/.savisrambha^kathA^yogai ratiM janayate parAm//(p.180) 2.10.11a/.paraspara^prIti^karair Atma^bhAva^anuvartanaiH/(p.181) 2.10.11b/.kSaNAt krodha^parAvRttaiH kSaNAt prIti^vilokitaiH//(p.181) 2.10.12a/.hallIsaka^krIDanakair gAyanair lATarAsakaiH/(p.181) 2.10.12b/.rAga^lola^Ardra^nayanaiz candra^maNDala^vIkSaNaiH//(p.181) 2.10.13a/.Adye saMdarzane jAte pUrvaM ye syur manorathAH/(p.181) 2.10.13b/.punar^viyoge duHkhaM ca tasya sarvasya kIrtanaiH//(p.181) 2.10.13c/.kIrtana^ante ca rAgeNa pariSvaGgaiH sacumbanaiH/(p.181) 2.10.13d/.tais taiz ca bhAvaiH saMyukto yUno rAgo vivardhate//(p.181) 2.10.14/.rAgavad AhAryarAgaM kRtrimarAgaM vyavahitarAgaM poTArataM khalaratam ayantritaratam iti ratavizeSAH//(p.182) 2.10.15/.saMdarzanAt prabhRty ubhayor api pravRddha^rAgayoH prayatna^kRte samAgame pravAsa^pratyAgamane vA kalaha^viyoga^yoge tad^rAgavat//(p.182) 2.10.16/.tatra^Atma^abhiprAyAd yAvad arthaM ca pravRttiH//(p.182) 2.10.17/.madhyastha^rAgayor ArabdhaM yad anurajyate tad AhAryarAgam//(p.182) 2.10.18/.tatra cAtuHSaSTikair yogaiH sAtmya^anuviddhaiH saMdhukSya saMdhukSya rAgaM pravarteta/ 2.10.19/.tat^kArya^hetor anyatra saktayor vA kRtrimarAgam//(p.183) 2.10.20/.tatra samuccayena yogAJ zAstrataH pazyet//(p.183) 2.10.21/.puruSas tu hRdaya^priyAm anyAM manasi nidhAya vyavaharet/ saMprayogAt prabhRti ratiM yAvat/ atas tad^vyavahitarAgam//(p.183) 2.10.22/.nyUnAyAM kumbha^dAsyAM paricArikAyAM vA yAvad arthaM saMprayogas tat^poTAratam//(p.184) 2.10.23/.tatra^upacArAn na^Adriyeta//(p.184) 2.10.24/.tathA vezyAyA grAmINena saha yAvad arthaM khalaratam//(p.184) 2.10.25/.grAma^vraja^pratyanta^yoSidbhiz ca nAgarakasya//(p.184) 2.10.26/.utpanna^visrambhayoz ca paraspara^anukUlyAd ayantritaratam/ iti ratAni//(p.184) 2.10.27/.vardhamAna^praNayA tu nAyikA sapatnInAm agrahaNaM tad^Azrayam AlApaM vA gotra^skhalitaM vA na marSayet/ nAyaka^vyalIkaM ca//(p.185) 2.10.28/.tatra subhRzaH kalaho ruditam AyAsaH ziro^ruhANAm avakSodanaM prahaNanam AsanAc chayanAd vA mahyAM patanaM mAlya^bhUSaNa^avamokSo bhUmau zayyA ca//(p.185) 2.10.29/.tatra yukta^rUpeNa sAmnA pAda^patanena vA prasanna^manAs tAm anunayann upakramya zayanam Arohayet//(p.185) 2.10.30/.tasya ca vacanam uttareNa yojayantI vivRddha^krodhA sakaca^graham asya^Asyam unnamayya pAdena bAhau zirosi vakSasi pRSThe vA sakRd dvis trir avahanyAt/ dvAra^dezaM gacchet/ tatra^upavizya^azrukaraNam iti/ 2.10.31/.atikruddhA^api tu na dvAra^dezAd bhUyo gacchet/ doSavattvAt/ iti dattakaH/ tatra yuktito +anunIyamAnA prasAdam AkAGkSet/ prasannA^api tu sakaSAyair eva vAkyair enaM tudatI^iva prasanna^rati^kAGkSiNI nAyakena parirabhyeta//(p.186) 2.10.32/.svabhavanasthA tu nimittAt kalahitA tathA^vidha^ceSTA^eva nAyakam abhigacchet/ (p.186) 2.10.33/.tatra pIThamarda^viTa^vidUSakair nAyaka^prayuktair upazamita^roSA tair eva^anunItA taiH saha^eva tad^bhavanam adhigacchet/ tatra ca vaset/ iti praNayakalahaH//(p.187) bhavanti ca^atra zlokAH ---(p.187) 2.10.34ab/.evam etAM catuHSaSTiM bAbhravyeNa prakIrtitAm/(p.187) 2.10.34cd/.prayuJjAno varastrISu siddhiM gacchati nAyakaH//(p.187) 2.10.35ab/.bruvann apy anyazAstrANi catuHSaSTi^vivarjitaH/ (p.187) 2.10.35cd/.vidvat^saMsadi na^atyarthaM kathAsu paripUjyate//(p.187) 2.10.36ab/.varjito +apy anya^vijJAnair etayA yas tv alaMkRtaH/(p.188) 2.10.36cd/.sa goSThyAM nara^nArINAM kathAsv agraM vigAhate//(p.188) 2.10.37ab/.vidvadbhiH pUjitAm enAM khalair api supUjitAm/(p.188) 2.10.37cd/.pUjitAM gaNikAsaMghair nandinIM ko na pUjayet//(p.188) 2.10.38ab/.nandinI subhagA siddhA subhagaMkaraNI^iti ca/(p.188) 2.10.38cd/.nArIpriyA^iti ca^AcAryaiH zAstreSv eSA nirucyate//(p.188) 2.10.39ab/.kanyAbhiH para^yoSidbhir gaNikAbhiz ca bhAvataH/(p.188) 2.10.39cd/.vIkSyate bahu^mAnena catuHSaSTi^vicakSaNaH//(p.188) 3. kanyAsaMprayuktakaM 3.1.(16) varaNasaMvidhAnam saMbandhanizcayaH ca 3.1.1/.savarNAyAm ananyapUrvAyAM zAstrato +adhigatAyAM dharmo +arthaH putrAH saMbandhaH pakSavRddhir anupaskRtA ratiz ca//(p.190) 3.1.2/.tasmAt kanyAm abhijana^upetAM mAtA^pitR^matIM tri^varSAt prabhRti nyUna^vayasaM zlAghya^AcAre dhanavati pakSavati kule saMbandhi^priye saMbandhibhir Akule prasUtAM prabhUta^mAtR^pitR^pakSAM rUpa^zIla^lakSaNa^saMpannAm anyUna^adhikA^(p.190)vinaSTa^danta^nakha^karNa^keza^akSi^stanIm arogi^prakRti^zarIrAM tathA^vidha eva zrutavAJ zIlayet//(p.191) 3.1.3/.yAM gRhItvA kRtinam AtmAnaM manyeta na ca samAnair nindyeta tasyAM pravRttir iti ghoTakamukhaH//(p.191) 3.1.4/.tasyA varaNe mAtA^pitarau saMbandhinaz ca prayateran/ mitrANi ca gRhIta^vAkyAny ubhaya^saMbaddhAni//(p.191) 3.1.5/.tAny anyeSAM varayitYNAM doSAn pratyakSa^anAgamikAMz ca zrAvayeyuH/ kaulAn pauruSeyAn abhiprAya^saMvardhakAMz ca nAyakaguNAn/ vizeSataz ca kanyAmAtur anukUlAMs tadAtva^AyatiyuktAn darzayeyuH//(p.192) 3.1.6/.daiva^cintaka^rUpaz ca zakuna^nimitta^graha^lagna^bala^lakSaNa^darzanena nAyakasya bhaviSyantam artha^saMyogaM kalyANam anuvarNayet//(p.192) 3.1.7/.apare punar asya^anyato viziSTena kanyAlAbhena kanyAmAtaram unmAdayeyuH//(p.193) 3.1.8/.daiva^nimitta^zakuna^upazrutInAm Anulomyena kanyAM varayed dadyAc ca//(p.193) 3.1.9/.na yadRcchayA kevala^mAnuSAya^iti ghoTakamukhaH//(p.193) 3.1.10/.suptAM rudatIM niSkrAntAM varaNe parivarjayet/ 3.1.11/.aprazasta^nAmadheyAM ca guptAM dattAM ghonAM pRSatAm RSabhAM vinatAM vikaTAM vimuNDAM zuci^dUSitAM sAMkarikIM rAkAM phalInIM mitrAM svanujAm varSakarIM ca varjayet//(p.193) 3.1.12a/.nakSatra^AkhyAM nadI^nAmnIM vRkSa^nAmnIM ca garhitAm/(p.194) 3.1.12b/.lakAra^repha^upAntAM ca varaNe parivarjayet//(p.194) 3.1.13/.yasyAM manaz^cakSuSor nibandhas tasyAm RddhiH/ na^itarAm Adriyeta/ ity eke//(p.194) 3.1.14/.tasmAt pradAna^samaye kanyAm udAra^veSAM sthApayeyuH/ aparAhNikaM ca nityaM prasAdhitAyAH sakhIbhiH saha krIDA/ yajJa^vivAha^AdiSu jana^saMdrAveSu prAyatnikaM darzanam/ tatha^utsaveSu ca/ paNya^sadharmatvAt//(p.195) 3.1.15/.varaNa^artham upagatAMz ca bhadra^darzanAn pradakSiNa^vAcaz ca tatsaMbandhi^saMgatAn puruSAn maGgalaiH pratigRhNIyuH/ 3.1.16/.kanyAM ca^eSAm alaMkRtAm anya^apadezena darzayeyuH/ 3.1.17/.daivaM parIkSaNaM ca^avadhiM sthApayeyuH/ A pradAna^nizcayAt//(p.195) 3.1.18/.snAna^AdiSu niyujyamAnA varayitAraH sarvaM bhaviSyati^ity uktvA na tad^ahar^eva^abhyupagaccheyuH//(p.196) 3.1.19/.deza^pravRtti^sAtmyAd vA brAhma^prAjApatya^ArSa^daivAnAm anyatamena vivAhena zAstrataH pariNayet/ iti varaNa^vidhAnam//(p.196) bhavanti ca^atra zlokAH ---(p.196) 3.1.20ab/.samasya^AdyAH saha^krIDA vivAhAH saMgatAni ca/(p.196) 3.1.20cd/.samAnair eva kAryANi na^uttamair na^api vA^adhamaiH//(p.196) 3.1.21ab/.kanyAM gRhItvA varteta preSyavad yatra nAyakaH/(p.197) 3.1.21cd/.taM vidyAd ucca^saMbandhaM parityaktaM manasvibhiH//(p.197) 3.1.22ab/.svAmivad vicared yatra bAndhavaiH svaiH puraskRtaH/(p.197) 3.1.22cd/.azlAghyo hIna^saMbandhaH so +api sadbhir vinindyate//(p.197) 3.1.23ab/.paraspara^sukha^AsvAdA krIDA yatra prayujyate/(p.197) 3.1.23cd/.vizeSayantI ca^anyonyaM saMbandhaH sa vidhIyate//(p.197) 3.1.24ab/.kRtvA^api ca^uccasaMbandhaM pazcAj jJAtiSu saMnamet/(p.197) 3.1.24cd/.na tv eva hIna^saMbandhaM kuryAt sadbhir vininditam//(p.197) 3.2. kanyAvisrambhaNam 3.2.1/.saMgatayos trirAtram adhaH zayyA brahma^caryaM kSAra^lavaNa^varjam AhAras tathA saptAhaM satUrya^maGgala^snAnaM prasAdhanaM saha^bhojanaM ca prekSA saMbandhinAM ca pUjanam/ iti sArva^varNikam//(p.198) 3.2.2/.tasminn etAM nizi vijane mRdubhir upacArair upakrameta//(p.198) 3.2.3/.trirAtram avacanaM hi stambham iva nAyakaM pazyantI kanyA nirvidyeta paribhavec ca tRtIyAm iva prakRtim/ iti bAbhravIyAH//(p.199) 3.2.4/.upakrameta visrambhayec ca, na tu brahmacaryam ativarteta/ iti vAtsyAyanaH//(p.199) 3.2.5/.upakramamANaz ca na prasahya kiMcid Acaret//(p.199) 3.2.6/.kusuma^sadharmANo hi yoSitaH sukumAra^upakramAH/ tAs tv anadhigata^vizvAsaiH prasabham upakramyamANAH saMprayoga^dveSiNyo bhavanti/ tasmAt sAmnA^eva^upacaret//(p.199) 3.2.7/.yuktyA^api tu yataH prasaram upalabhet tena^eva^anu pravizet//(p.200) 3.2.8/.tat^priyeNa^AliGganena^Acaritena/ na^atikAlatvAt//(p.200) 3.2.9/.pUrva^kAyeNa ca^upakramet/ viSahyatvAt//(p.200) 3.2.10/.dIpa^Aloke vigADha^yauvanAyAH pUrva^saMstutAyAH/ bAlAyA apUrvAyAz ca^andhakAre//(p.200) 3.2.11/.aGgIkRta^pariSvaGgAyAz ca vadanena tAmbUla^dAnam/ tad^apratipadyamAnAM ca sAntvanair vAkyaiH zapathaiH pratiyAcitaiH pAda^patanaiz ca grAhayet/ vrIDA^yuktA^api yoSid^atyanta^kruddhA^api na pAda^patanam ativartate iti sArvatrikam//(p.200) 3.2.12/.tad^dAna^prasaGgeNa mRdu vizadam akAhalam asyAz cumbanam/ 3.2.13/.tatra siddhAm AlApayet/ 3.2.14/.tac^chravaNa^arthaM yat kiM cid alpa^akSara^abhidheyam ajAnann iva pRcchet/ 3.2.15/.tatra niSpratipattim anudvejayan sAntvanA yuktaM bahuza eva pRcchet/ 3.2.16/.*tatra[ch:yatra]^apy avadantIM nirbadhnIyAt//(p.201) 3.2.17/.sarvA eva hi kanyAH puruSeNa prayujyamAnaM vacanaM viSa^hante/ na tu laghu^mizrAm api vAcaM vadanti/ iti ghoTakamukhaH//(p.201) 3.2.18/.nirbadhyamAnA tu ziraH^kampena prativacanAni yojayet/ kalahe tu na ziraH kampayet//(p.202) 3.2.19/.icchasi mAM na^icchasi vA kiM te +ahaM rucito na rucito vA^iti pRSTA ciraM sthitvA nirbadhyamAnA tadA^anukUlyena ziraH kampayet/ prapaJcyamAnA tu vivadet//(p.202) 3.2.20/.saMstutA cet sakhIm anukUlAm ubhayato +api visrabdhAM tAm antarA kRtvA kathAM yojayet/ tasminn adhomukhI vihaset/ tAM ca^ativAdinIm adhikSiped vivadec ca/ sA tu parihAsa^artham idam anayA^uktam iti ca^anuktam (p.202) api brUyAt/ tatra tAm apanudya prativacana^artham abhyarthyamAnA tUSNIm AsIta/ nirbadhyamAnA tu na^aham evaM bravImi^ity avyakta^akSaram anavasita^arthaM vacanaM brUyAt/ nAyakaM ca vihasantI kadA cit kaTAkSaiH prekSeta/ ity AlApa^yojanam//(p.203) 3.2.21/.evaM jAta^paricayA ca^anirvadantI tat^samIpe yAcitaM tAmbUlaM vilepanaM srajaM nidadhyAt/ uttarIye vA^asya nibadhnIyAt/ 3.2.22/.tathA yuktAm Acchuritakena stana^mukulayor upari spRzet/ 3.2.23/.vAryamANaz ca tvam api mAM pariSvajasva tato na^evam AcariSyAmi^iti sthityA pariSvaJjayet/ svaM ca hastam A nAbhi^dezAt prasArya nirvartayet/ krameNa ca^enAm utsaGgam Aropya^adhikam adhikam upakramet/ apratipadyamAnAM ca bhISayet//(p.203) 3.2.24/.ahaM khalu tava danta^padAny adhare kariSyAmi stana^pRSThe ca nakha^padam/ Atmanaz ca svayaM kRtvA tvayA kRtam iti te sakhI^janasya purataH kathayiSyAmi/ sA tvaM kim atra vakSyasi^iti bAla^vibhISikair bAla^pratyAyanaiz ca zanair enAM pratArayet/ 3.2.25/.dvitIyasyAM tRtIyasyAM ca rAtrau kiM cid adhikaM visrambhitAM hastena yojayet//(p.204) 3.2.26/.sarva^aGgikaM cumbanam upakrameta//(p.204) 3.2.27/.Urvoz ca^upari vinyasta^hastaH saMvAhana^kriyAyAM siddhAyAM krameNa^Uru^mUlam api saMvAhayet/ nivArite saMvAhane ko doSa ity Akulayed enAm/ tac ca sthirIkuryAt/ tatra siddhAyA guhya^deza^abhimarzanaM 3.2.28/.razanA^viyojanaM nIvI^*visraMsanaM[ch:visrasanaM] vasana^parivartanam Uru^mUla^saMvAhanaM ca/ ete ca^asya^anya^apadezAH/ yukta^yantrAM raJjayet/ na tv akAle vrata^khaNDanam 3.2.29/.anuziSyAc ca/ Atma^anurAgaM darzayet/ manorathAMz ca pUrva^kAlikAn anuvarNayet/ AyatyAM ca tadA^anukUlyena pravRttiM pratijAnIyAt/ sapatnIbhyaz ca sAdhvasam avacchindyAt/ kAlena ca krameNa vimukta^kanyA^bhAvAm anudvejayann upakrameta/ iti kanyA^visrambhaNam//(p.205) bhavanti ca^atra zlokAH --- 3.2.30ab/.evaM citta^anugo bAlAm upAyena prasAdhayet/(p.206) 3.2.30cd/.tathA^asya sAnuraktA ca suvisrabdhA prajAyate//(p.206) 3.2.31ab/.na^atyantam Anulomyena na ca^atiprAtilomyataH/(p.206) 3.2.31cd/.siddhiM gacchati kanyAsu tasmAn madhyena sAdhayet//(p.206) 3.2.32ab/.AtmanaH prItijananaM yoSitAM mAna^vardhanam/(p.206) 3.2.32cd/.kanyA^visrambhaNaM vetti yaH sa tAsAM priyo bhavet//(p.206) 3.2.33ab/.atilajjA^anvitA^ity *eyaM[ch:evaM] yas tu kanyAm upekSate/(p.206) 3.2.33cd/.so +anabhiprAyavedi^iti pazuvat paribhUyate//(p.206) 3.2.34ab/.sahasA vA^apy upakrAntA kanyA^cittam avindatA/ (p.207) 3.2.34cd/.bhayaM vitrAsam udvegaM sadyo dveSaM ca gacchati//(p.207) 3.2.35ab/.sA prItiyogam aprAptA tena^udvegena dUSitA/(p.207) 3.2.35cd/.puruSa^dveSiNI vA syAd vidviSTA vA tato +anyagA//(p.207) 3.3. bAlAyAm upakramAH iGgitAkArasUcanam ca 3.3.1/.dhana^hInas tu guNa^yukto +api, madhyastha^guNo hIna^apadezo vA, sadhano vA prAtivezyaH, mAtR^pitR^bhrAtRSu ca paratantraH, bAla^vRttir ucita^pravezo vA kanyAm alabhyatvAn na varayet/ 3.3.2/.bAlyAt prabhRti ca^enAM svayam eva^anuraJjayet/ 3.3.3/.tathA^yuktaz ca mAtula^kula^anuvartI dakSiNA^pathe bAla eva (p.207) mAtrA ca pitrA ca viyuktaH paribhUta^kalpo dhana^utkarSA^dalabhyAM mAtula^duhitaram anyasmai vA pUrva^dattAM sAdhayet/ 3.3.4/.anyAm api bAhyAM spRhayet 3.3.5/.bAlAyAm evaM sati dharma^adhigame saMvananaM zlAghyam iti ghoTakamukhaH//(p.208) 3.3.6/.tayA saha puSpa^avacayaM grathanaM gRhakaM duhitRkA^krIDA^yojanaM bhakta^pAna^karaNam iti kurvIta/ paricayasya vayasaz ca^anurUpyAt/ 3.3.7/.AkarSa^krIDA paTTikA^krIDA muSTi^dyUta^kSullaka^Adi^dyUtAni madhyama^aGguli^grahaNaM SaT^pASANaka^AdIni ca dezyAni tat^sAtmyAt tad^Apta^dAsa^ceTikAbhis tayA ca saha^anukrIDeta/ 3.3.8/.kSveDitakAni sunimIlitakAm ArabdhikAM lavaNa^vIthikAm anila^tADitakAM godhUma^puJjikAm aGguli^tADitakAM sakhIbhir anyAni ca dezyAni//(p.209) 3.3.9/.yAM ca vizvAsyAm asyAM manyeta tayA saha nirantarAM prItiM kuryAt/ paricayAMz ca budhyeta/ 3.3.10/.dhAtreyikAM ca^asyAH priya^hitAbhyAm adhikam upagRhNIyAt/ sA hi prIyamANA vidita^AkArA^apy apratyAdizantI taM tAM ca yojayituM zaknuyAt/ anabhihitA^api pratyAcAryakam/ 3.3.11/.avidita^AkArA^api hi guNAn eva^anurAgAt prakAzayet/ yathA prayojyA^anurajyeta/ 3.3.12/.yatra yatra ca kautukaM prayojyAyAs tad anu pravizya sAdhayet/ 3.3.13/.krIDanaka^dravyANi yAny apUrvANi yAny anyAsAM viralazo vidyeraMs tAny asyA ayatnena saMpAdayet/ 3.3.14/.tatra kandukam aneka^bhakti^citram alpa^kAla^antaritam anyad anyac ca saMdarzayet/ tathA sUtra^dAru^gavala^gaja^danta^mayIr duhitRkA madhu^ucchiSTa^piSTa^mRN^mayIz ca/ 3.3.15/.bhakta^pAka^artham asyA mahAn asikasya ca darzanam/ 3.3.16/.kASTha^medhrakayoz ca saMyuktayoz ca strI^puMsayor aja^eDakAnAM deva^kula^gRhakAnAM mRd^vidala^kASTha^vinirmitAnAM zuka^parabhRta^madana^sArikA^lAvaka^kukkuTa^tittiri^paJjarakANAM ca vicitra^AkRti^saMyuktAnAM jala^bhAjanAnAM ca yantrikANAM vINikAnAM paTolikAnAm (p.210) alaktaka^manaHzilA^haritAla^hiGgulaka^zyAma^varNaka^AdInAM tathA candana^kuGkumayoH pUga^phalAnAM pattrANAM kAla^yuktAnAM ca zakti^viSaye pracchannaM dAnaM prakAza^dravyANAM ca prakAzam/ yathA ca sarva^abhiprAya^saMvardhakam enaM manyeta tathA prayatitavyam/ 3.3.17/.vIkSaNe ca pracchannam arthayet/ tathA kathA^yojanam/ 3.3.18/.pracchanna^dAnasya tu kAraNam Atmano guru^janAd bhayaM khyApayet/ deyasya ca^anyena spRhaNIyatvam iti/ 3.3.19/.vardhamAna^anurAgaM ca^AkhyAnake manaH kurvatIm anvarthAbhiH kathAbhiz citta^hAriNIbhiz ca raJjayet/ 3.3.20/.vismayeSu prasahyamAnAm indra^jAlaiH prayogair vismApayet/ kalAsu kautukinIM tat^kauzalena gIta^priyAM zruti^harair gItaiH/ AzvayujyAm aSTamI^candrake kaumudyAm utsaveSu yAtrAyAM grahaNe gRha^AcAre vA vicitrair ApIDaiH *karNa[ch:karNaM]^pattra^bhaGgaiH sikthaka^pradhAnair vastra^aGgulIyaka^bhUSaNa^dAnaiz ca/ no ced doSa^karANi manyeta/ 3.3.21/.anya^puruSa^vizeSa^abhijJatayA dhAtreyikA^asyAH puruSa^pravRttau cAtuHSaSTikAn yogAn grAhayet/ 3.3.22/.tad^grahaNa^upadezena ca prayojyAyAM rati^kauzalam AtmanaH prakAzayet/ 3.3.23/.udAra^veSaz ca svayam anupahata^darzanaz syAt/ bhAvaM ca kurvatIm iGgita^AkAraiH sUcayet/ 3.3.24/.yuvatayo hi saMsRSTam abhIkSNa^darzanaM ca puruSaM prathamaM kAmayante/ kAmayamAnA api tu na^abhiyuJjata iti prAyovAdaH/ iti bAlAyAm upakramAH//(p.211) 3.3.25/.tAn iGgita^AkArAn vakSyAmaH//(p.214) 3.3.26/.saMmukhaM taM tu na vIkSate/ vIkSitA vrIDAM darzayati/ rucyam Atmano +aGgam apadezena prakAzayati/ pramattaM pracchannaM nAyakam atikrAntaM ca vIkSate/ 3.3.27/.pRSTA ca kiM cit sasmitam avyakta^akSaram anavasitA^arthaM ca mandaM mandam adhomukhI kathayati/ tat^samIpe ciraM sthAnam abhinandati/ dUre sthitA pazyatu mAm iti manyamAnA parijanaM savadana^vikAram AbhASate/ taM dezaM na muJcati/ 3.3.28/.yat kiM cid dRSTvA vihasitaM karoti/ tatra kathAm avasthAna^artham anubadhnAti/ bAlasya^aGka^gatasya^AliGganaM cumbanaM ca karoti/ paricArikAyAs tilakaM ca racayati/ parijanAnavaSTabhya tAs tAz ca lIlA darzayati/ 3.3.29/.tan^mitreSu vizvasiti/ vacanaM ca^eSAM bahu manyate karoti ca/ tat^paricArakaiH saha prItiM saMkathAM dyUtam iti ca karoti/ svakarmasu ca prabhaviSNur iva^etAn niyuJkte/ teSu ca nAyaka^saMkathAm anyasya kathayatsv avahitA tAM zRNoti/ 3.3.30/.dhAtreyikayA coditA nAyakasya^udavasitaM pravizati/ tAm antarA kRtvA tena saha dyUtaM krIDAm AlApaM ca^Ayojayitum icchati/ analaMkRtA darzana^pathaM (p.214)pariharati/ karNa^pattram aGgulIyakaM srajaM vA tena yAcitA sadhIram eva gAtrAd avatArya sakhyA haste dadAti/ tena ca dattaM nityaM dhArayati/ anya^vara^saMkathAsu viSaNNA bhavati/ tat^pakSakaiz ca saha na saMsRjyata iti//(p.215) bhavataz ca^atra zlokau ---(p.215) 3.3.31ab/.dRSTvA^etAn bhAva^saMyuktAn AkArAn iGgitAni ca/(p.215) 3.3.31cd/.kanyAyAH saMprayoga^arthaM tAMs tAn yogAn vicintayet//(p.215) 3.3.32ab/.bAla^krIDanakair bAlA kalAbhir yauvane sthitA/ 3.3.32cd/.vatsalA ca^api saMgrAhyA vizvAsyajana^saMgrahAt//(p.216) 3.4. ekapuruSAbhiyogAH 3.4.1/.darzita^iGgita^AkArAM kanyAm *upAyato[ch:upAyo] +abhiyuJjIta//(p.216) 3.4.2/.dyUte krIDanakeSu ca vivadamAnaH sAkAram asyAH pANim avalambeta//(p.216) 3.4.3/.yathoktaM ca spRSTaka^Adikam AliGgana^vidhiM vidadhyAt//(p.216) 3.4.4/.patra^cchedya^kriyAyAM ca sva^abhiprAyA^sUcakaM mithunam asyA darzayet//(p.217) 3.4.5/.evam anyad^viralazo darzayet//(p.217) 3.4.6/.jala^krIDAyAM tad^dUrato +apsu nimagnaH samIpam asyA gatvA spRSTvA ca^enAM tatra^eva^unmajjet//(p.217) 3.4.7/.nava^patrika^AdiSu ca savizeSa^bhAva^nivedanam//(p.217) 3.4.8/.Atma^duHkhasya^anirvedena kathanam//(p.217) 3.4.9/.svapnasya ca bhAva^yuktasya^anya^apadezena//(p.217) 3.4.10/.prekSaNake svajana^samAje vA samIpa^upavezanam/ tatra^anya^apadiSTaM sparzanam//(p.217) 3.4.11/.apAzraya^arthaM ca caraNena caraNasya pIDanam//(p.217) 3.4.12/.tataH zanakair eka^ekAm aGgulim abhispRzet//(p.218) 3.4.13/.pAda^aGguSThena ca nakha^agrANi ghaTTayet//(p.218) 3.4.14/.tatra siddhaH padAt padam adhikam AkAGkSet//(p.218) 3.4.15/.kSAnty arthaM ca tad eva^abhyaset//(p.218) 3.4.16/.pAda^zauce pAda^aGguli^saMdaMzena tad^aGguli^pIDanam//(p.218) 3.4.17/.dravyasya samarpaNe pratigrahe vA tadgato vikAraH//(p.218) 3.4.18/.Acamana^ante ca^udakena^asekaH//(p.218) 3.4.19/.vijane tamasi ca dvandvam AsInaH kSAntiM kruvIta/ samAna^deza^zayyAyAM ca//(p.218) 3.4.20/.tatra yathArtham anudvejayato bhAva^nivedanam//(p.219) 3.4.21/.vivikte ca kiM cid asti kathayitavyam ity uktvA nirvacanaM bhAvaM ca tatra^upalakSayet/ yathA pAra^dArike vakSyAmaH//(p.219) 3.4.22/.vidita^bhAvas tu vyAdhim apadizya^enAM vArtA^grahaNa^arthaM svam udavasitam Anayet//(p.219) 3.4.23/.AgatAyAz ca ziraH^pIDane niyogaH/ pANim avalambya ca^asyAH sAkAraM nayanayor lalATe ca nidadhyAt//(p.219) 3.4.24/.auSadha^apadeza^arthaM ca^asyAH karma vinirdizet//(p.219) 3.4.25/.idaM tvayA kartavyam/ na hy etad Rte kanyayA anyena kAryam iti gacchantIM punar Agamana^anubandham enAM visRjet//(p.220) 3.4.26/.asya ca yogasya trirAtraM trisaMdhyaM ca prayuktiH//(p.220) 3.4.27/.abhIkSNa^darzana^artham AgatAyAz ca goSThIM vardhayet//(p.220) 3.4.28/.anyAbhir api saha vizvAsana^artham adhikam adhikaM ca^abhiyuJjIta/ na tu vAcA nirvadet//(p.220) 3.4.29/.dUragata^bhAvo +api hi kanyAsu na nirvedena siddhyati^iti ghoTakamukhaH//(p.220) 3.4.30/.yadA tu bahu^siddhAM manyeta tadA^eva^upakramet//(p.220) 3.4.31/.pradoSe nizi tamasi ca yoSito manda^sAdhvasAH surata^(p.220)vyavasAyinyo rAgavatyaz ca bhavanti/ na ca puruSaM pratyAcakSate/ tasmAt tatkAlaM prayojayitavyA iti prAyovAdaH//(p.221) 3.4.32/.eka^puruSa^abhiyogAnAM tv asaMbhave gRhIta^arthayA dhAtreyikayA sakhyA vA tasyAm antarbhUtayA tam artham anirvadantyA saha^enAm aGkam AnAyayet/ tato yathoktam abhiyuJjIta//(p.221) 3.4.33/.svAM vA paricArikAm AdAv eva sakhItvena^asyAH praNidadhyAt//(p.221) 3.4.34/.yajJe vivAhe yAtrAyAm utsave vyasane prekSaNaka^vyApRte jane tatra tatra ca dRSTa^iGgita^AkArAM parIkSita^bhAvAm ekAkinIm upakrameta/ 3.4.35/.na hi dRSTa^bhAvA yoSito deze kAle ca prayujyamAnA vyAvartanta iti vAtsyAyanaH/ ity ekapuruSa^abhiyogAH/(p.221) 3.4.36/.manda^apadezA guNavaty api kanyA dhana^hInA kulInA^api samAnair ayAcyAmAnA mAtA^pitR^viyuktA vA jJAti^kula^vartinI vA prApta^yauvanA pANi^grahaNaM svayam abhIpseta//(p.222) 3.4.37/.sA tu guNavantaM zaktaM sudarzanaM bAla^prItyA^abhiyojayet//(p.222) 3.4.38/.yaM vA manyeta mAtA^pitror asamIkSayA svayam apy ayam indriya^daurbalyAn mayi pravartiSyata iti priya^hita^upacArair abhIkSNa^saMdarzanena ca tam Avarjayet//(p.222) 3.4.39/.mAtA ca^enAM sakhIbhir dhAtreyikAbhiz ca saha tad^abhimukhIM kuryAt//(p.223) 3.4.40/.puSpa^gandha^tAmbUla^hastAyA vijane vikAle ca tad^upasthAnam/ kalA^kauzala^prakAzane vA saMvAhane zirasaH pIDane ca^aucitya^darzanam/ prayojyasya sAtmya^yuktAH kathA^yogAH bAlAyAm upakrameSu yathoktam Acaret//(p.223) 3.4.41/.na ca^eva^antarA^api puruSaM svayam abhiyuJjIta/ svayam abhiyoginI hi yuvatiH saubhAgyaM jahAti^ity^AcAryAH//(p.223) 3.4.42/.tat^prayuktAnAM tv abhiyogAnAm Anulomyena grahaNam/ 3.4.43/.pariSvaktA ca na vikRtiM bhajet/ zlakSNam AkAram ajAnatI^iva pratigRhNIyAt/ vadana^grahaNe balAt kAraH/ 3.4.44/.rati^bhAvanAm abhyarthyamAnAyAH kRcchrAd guhya^saMsparzanam//(p.223) 3.4.45/.abhyarthitA^api na^ativivRtA svayaM syAt/ anyatra^anizcaya^kAlAt/ 3.4.46/.yadA tu manyeta^anurakto mayi na vyAvartiSyata iti tadA^eva^enam abhiyuJjAnaM bAla^bhAva^mokSAya *tvarayet[ch:tvaret]/ 3.4.47/.vimukta^kanyA^bhAvA ca vizvAsyeSu prakAzayet/ iti prayojyasya^upAvartanam//(p.224) 3.4.48a/.kanyA^abhiyujyamAnA tu yaM manyeta^AzrayaM sukham/(p.224) 3.4.48b/.anukUlaM ca vazyaM ca tasya kuryAt parigraham//(p.224) 3.4.49a/.anapekSya guNAn yatra rUpa^maucityam eva ca/(p.225) 3.4.49b/.kurvIta dhana^lobhena patiM sa^apatnakeSv api//(p.225) 3.4.50a/.tatra yukta^guNaM vazyaM zaktaM balavad arthinam/(p.225) 3.4.50b/.upAyair abhiyuJjAnaM kanyA na pratilobhayet//(p.225) 3.4.51a/.varaM vazyo daridro +api nirguNo +apy Atma^dhAraNaH/(p.225) 3.4.51b/.guNair yukto +api na tv evaM bahu^sAdhAraNaH patiH//(p.225) 3.4.52a/.prAyeNa dhaninAM dArA bahavo niravagrahAH/(p.225) 3.4.52b/.bAhye saty upabhoge +api nirvisrambhA bahiH^sukhAH//(p.225) 3.4.53a/.nIco yas tv abhiyuJjIta puruSaH palito +api vA/ 3.4.53b/.videza^gati^zIlaz ca na sa saMyogam arhati// 3.4.54a/.yad^RcchayA^abhiyukto yo dambha^dyUta^adhiko +api vA/ 3.4.54b/.sapatnIkaz ca sa^apatyo na sa saMyogam arhati// 3.4.55a/.guNa^sAmye +abhiyoktYNAm eko varayitA varaH/ 3.4.55b/.tatra^abhiyoktari zreSThyam anurAga^Atmako hi saH// 3.5. 3.5.1/.prAcuryeNa kanyAyA vivikta^darzanasya^AlAbhe dhAtreyikAM priya^hitAbhyAm upagRhya^upasarpet//(p.227) 3.5.2/.sA ca^enAm aviditA nAma nAyakasya bhUtvA tad^guNair anuraJjayet/ tasyAz ca rucyAn nAyaka^guNAn bhUyiSTham upavarNayet/ 3.5.3/.anyeSAM vara^pitYNAM dozAn abhiprAya^viruddhAn pratipAdayet/ 3.5.4/.mAtA^pitroz ca guNAn abhijJatAM lubdhatAM ca capalatAM ca bAndhavAnAm/ 3.5.5/.yAz ca^anyA api samAna^jAtIyAH kanyAH zakuntalA^AdyAH svabuddhyA bhartAraM prApya saMprayuktA modante sma tAz ca^asyA nidarzayet/ 3.5.6/.mahA^kuleSu sa^apatnakair bAdhyAmAnA *vidviSTA[ch:vidviSTAH] duHkhitAH parityaktAz ca dRzyante/ 3.5.7/.AyatiM ca^asya varNayet/ 3.5.8/.sukham anupahatam ekacAritAyAM *nAyikA[ch:nAyakA]^anurAgaM ca varNayet/ 3.5.9/.samanorathAyAz ca^asyA apAyaM sAdhvasaM vrIDAM ca hetubhir avacchindyAt/ 3.5.10/.dUtIkalpaM ca sakalam Acaret/ 3.5.11/.tvAm ajAnatIm iva nAyako balAd grahISyati^iti tathA suparigRhItaM syAd iti yojayet//(p.227) 3.5.12/.pratipannAm abhipreta^avakAza^vartinIM nAyakaH zrotriya^AgArAd agnim AnAyya kuzAn AstIrya yathAsmRti hutvA ca triH parikramet/ 3.5.13/.tato mAtari pitari ca prakAzayet/ 3.5.14/.agni^sAkSikA hi vivAhA na nivartanta ity AcArya^samayaH//(p.228) 3.5.15/.dUSayitvA ca^enAM zanaiH svajane prakAzayet/ 3.5.16/.tad^bAndhavAz ca yathA kulasya^adhaM pariharanto daNDa^bhayAc ca tasmA eva^enAM dadyus tathA yojayet/ 3.5.17/.anantaraM ca prIty^upagraheNa rAgeNa tad^bAndhavAn prINayed iti/ 3.5.18/.gAndharveNa vivAhena vA ceSTeta// 3.5.19/.apratipadyamAnAyAm antaz cAriNIm anyAM kula^pramadAM pUrva^saMsRSTAM prIyamANAM ca^upagRhya tayA saha viSahyam avakAzam enAm anya^kArya^apadezena^Anayayet/ 3.5.20/.tataH zrotriya^AgArAd agnim iti samAnaM pUrveNa//(p.229) 3.5.21/.Asanne ca vivAhe mAtaram asyAs tad abhimata^doSair anuzayaM grAhayet/ 3.5.22/.tatas tad^anumatena prAtivezya^abhavane nizi nAyakam AnAyya zrotriya^AgArAd agnim iti samAnaM pUrveNa//(p.229) 3.5.23/.bhrAtaram asyA vA samAna^vayasaM vezyAsu parastrISu vA prasaktam asukareNa sAhAya^dAnena priya^upagrahaiz ca sudIrgha^kAlam anuraJjayet/ ante ca sva^abhiprAyaM grAhayet/ 3.5.24/.prAyeNa hi yuvAnaH samAna^zIla^vyasana^vayasAM vayasyAnAm arthe jIvitam api tyajanti/ tatas tena^eva^anyakAryAt tAm AnAyayet/ viSahyaM sA^avakAzam iti samAnaM pUrveNa//(p.230) 3.5.25/.aSTamI^candrika^AdiSu ca dhAtreyikA madanIyam enAM pAyayitvA kiM cid AtmanaH kAryam uddizya nAyakasya viSahyaM dezam Anayet/ tatra^enAM madAt saMjJAm apratipadyamAnAM dUSayitvA^iti samAnaM pUrveNa//(p.230) 3.5.26/.suptAM ca^ekacAriNIM dhAtreyikAM vArayitvA saMjJAm apratipadyamAnAM dUSayitvA^iti samAnaM pUrveNa//(p.230) 3.5.27/.grAma^antaram udyAnaM vA gacchantIM viditvA susaMbhRta^sahAyo nAyakas tadA rakSiNo vitrAsya hatvA vA kanyAm apaharet/ iti vivAha^yogAH//(p.231) 3.5.28a/.pUrvaH pUrvaH pradhAnaM syAd vivAho dharmataH sthiteH/(p.231) 3.5.28b/.pUrva^abhAve tataH kAryo yo ya uttara uttaraH//(p.231) 3.5.29a/.vyUDhAnAM hi vivAhAnAm anurAgaH phalaM yataH/(p.231) 3.5.29b/.madhyamo +api hi sadyogo gAndharvas tena pUjitaH//(p.231) 3.5.30a/.sukhatvAd abahuklezAd api ca^avaraNAd iha/(p.232) 3.5.30b/.anurAga^AtmakatvAc ca gAndharvaH pravaro mataH//(p.232) 4. bhAryAdhikArikaM 4.1.ekacAriNIvRttaM pravAsacaryA ca 4.1.1/.bhAryA^ekacAriNI gUDha^vizrambhA devavat patim AnukUlyena varteta//(p.233) 4.1.2/.tan^matena kuTumba^cintAm Atmani saMnivezayet//(p.233) 4.1.3/.vezma ca zuci susaMmRSTa^sthAnaM viracita^vividha^kusumaM zlakSNa^bhUmi^talaM hRdya^darzanaM triSavaNa^Acarita^bali^karma pUjita^deva^AyatanaM kuryAt//(p.233) 4.1.4/.na hy ato +anyad^gRha^sthAnAM citta^grAhakam asti^iti gonardIyaH//(p.233) 4.1.5/.guruSu bhRtya^vargeSu nAyaka^bhaginISu tat^patiSu ca yathA^arhaM pratipattiH//(p.234) 4.1.6/.paripUteSu ca harita^zAka^vaprAn ikSustambAJ jIraka^sarSapa^ajamoda^zatapuSpA^tamAla^gulmAMz ca kArayet//(p.234) 4.1.7/.kubjaka^Amalaka^mallikA^jAtI^kuraNTaka^navamAlikA^tagara^nandyAvarta^japA^gulmAn anyAMz ca bahu^puSpAn bAlaka^uzIraka^pAtAlikAMz ca vRkSa^vATikAyAM ca sthaNDilAni manojJAni kArayet//(p.234) 4.1.8/.madhye kUpaM vApIM dIrghikAM vA khAnayet//(p.234) 4.1.9/.bhikSukI^zramaNA^kSapaNA^kulaTA^kuhakA^IkSaNikA^mUlakArikAbhir na saMsRjyeta//(p.234) 4.1.10/.bhojane ca rucitam idam asmai dveSyam idaM pathyam idam apathyam idam iti ca vindyAt//(p.235) 4.1.11/.svaraM bahir upazrutya bhavanam AgacchataH kiM kRtyam iti bruvatI sajjA bhavana^madhye tiSThet//(p.235) 4.1.12/.paricArikAm apanudya svayaM pAdau prakSAlayet//(p.235) 4.1.13/.nAyakasya ca na vimukta^bhUSaNaM vijane saMdarzane tiSThet//(p.235) 4.1.14/.ativyayam asad^vyayaM vA kurvANAM rahasi bodhayet//(p.235) 4.1.15/.AvAhe vivAhe yajJe gamanaM sakhIbhiH saha goSThIM devatA^abhigamanam ity anujJAtA kuryAt//(p.235) 4.1.16/.sarva^krIDAsu ca tad^Anulomyena pravRttiH//(p.235) 4.1.17/.pazcAt saMvezanaM pUrvam utthAnam anavabodhanaM ca suptasya//(p.236) 4.1.18/.mahAnasaM ca suguptaM syAd darzanIyaM ca//(p.236) 4.1.19/.nAyaka^apacAreSu kiM cit kaluSitA na^atyarthaM nirvadet//(p.236) 4.1.20/.sAdhikSepa^vacanaM tv enaM mitra^jana^madhyastham ekAkinaM vA^apy upAlabheta/ na ca mUla^kArikA syAt//(p.236) 4.1.21/.na hy ato +anyad apratyaya^kAraNam asti^iti gonardIyaH//(p.236) 4.1.22/.durvyAhRtaM durnirIkSitam anyato mantraNaM dvAra^deza^avasthAnaM nirIkSaNaM vA niSkuTeSu mantraNaM vivikteSu ciram avasthAnam iti varjayet//(p.236) 4.1.23/.sveda^danta^paGka^durgandhAMz ca budhyeta^iti virAga^kAraNam//(p.237) 4.1.24/.bahu^bhUSaNaM vividha^kusuma^anulepanaM vividha^aGga^rAga^samujjvalaM vAsa ity AbhigAmiko veSaH/ 4.1.25/.pratanu^zlakSNa^alpa^dukUlatA parimitam AbharaNaM sugandhitA na^atyulbaNam anulepanam/ tathA zuklAny anyAni puSpANi^iti vaihAriko veSaH//(p.237) 4.1.26/.nAyakasya vratam upavAsaM ca svayam api karaNena^anuvarteta/ vAritAyAM ca na^aham atra nirbandhanIya^iti tad^vacaso nivartanam//(p.237) 4.1.27/.mRd^vidala^kASTha^carma^loha^bhANDAnAM ca kAle samargha^grahaNam//(p.237) 4.1.28/.tathA lavaNa^snehayoz ca gandha^dravya^kaTuka^bhANDa^oSadhAnAM ca durlabhAnAM bhavanesu pracchannaM nidhAnam//(p.237) 4.1.29/.mUlaka^Aluka^pAlaGkI damanaka^AmrAtaka^ervAruka^trapusa^vArtAka^kUSmANDa^AlAbu^sUraNa^zukanAsA^svayaMguptA^tilaparNIka^agnimantha^lazuna^palANDu^prabhRtInAM sarva^oSadhInAM ca bIja^grahaNaM kAle vApaz ca//(p.238) 4.1.30/.svasya ca sArasya parebhyo na^AkhyAnaM bhartR^mantritasya ca//(p.238) 4.1.31/.samAnAz ca striyaH kauzalena^ujjvalatayA pAkena mAnena tathA^upacArair atizayIta//(p.238) 4.1.32/.sAMvatsarikamAyaM saMkhyAya tad^anurUpaM vyayaM kuryAt//(p.238) 4.1.33/.bhojana^avaziSTAd gorasAd ghRta^karaNam tathA taila^guDayoH/ karpAsasya ca sUtra^kartanam sUtrasya vAnam/ zikya^rajju^pAza^valkala^saMgrahaNam/ kuTTana^kaNDana^avekSaNam/ *AcAma[ch:AmacA]^maNDa^tuSa^*kaNa[ch:kakha]^kuTy^aGgArANAm upayojanam/ bhRtya^vetana^bharaNa^jJAnam/ kRSi^pazupAlana^cintA^vAhana^vidhAna^yogAH/ meza^*kukkaTa[ch:kukkuTa]^lAvaka^zuka^zArikA^parabhRta^mayUra^vAnara^mRgANAm avekSaNam/ daivasikAya^vyaya^piNDIkaraNam iti ca vidyAt//(p.238) 4.1.34/.taj^jaghanyAnAM ca jIrNa^vAsasAM saMcayas tair vividha^rAgaiH zuddhair vA kRta^karmaNAM paricArakANAm anugraho mAna^artheSu ca dAnam anyatra vA^upayogaH//(p.239) 4.1.35/.surA^kumbhInAm Asava^kumbhInAM ca sthApanaM tad^upayogaH kraya^vikrayAv AyavyayA^avekSaNam//(p.239) 4.1.36/.nAyaka^mitrANAM ca srag^anulepana^tAmbUla^dAnaiH pUjanaM nyAyataH/ 4.1.37/.zvazrU^zvazura^paricaryA tat^pAratantryam anuttara^vAditA parimita^apracaNDa^AlApakaraNam anuccair hAsaH/ tat^priya^apriyeSu svapriya^apriyeSv iva vRttiH/ 4.1.38/.bhogeSv anutsekaH/ 4.1.39/.parijane dAkSiNyam/ 4.1.40/.nAyakasya^anivedya na kasmai (p.239)cid dAnam/ 4.1.41/.svakarmasu bhRtyajana^niyamanam utsaveSu ca^asya pUjanam ity ekacAriNI^vRttam//(p.240) 4.1.42/.pravAse maGgala^mAtra^AbharaNA devatA^upavAsa^parA vArtAyAM sthitA gRhAn avekSeta//(p.240) 4.1.43/.zayyA ca guru^jana^mUle/ tad abhimatA kArya^niSpattiH/ nAyaka^abhimatAnAM ca^arthAnAm arjane pratisaMskAre ca yatnaH//(p.240) 4.1.44/.nitya^naimittikeSu karmasu^ucito vyayaH/ tad^ArabdhAnAM ca karmaNAM samApane matiH//(p.240) 4.1.45/.jJAti^kulasya^anabhigamanam anyatra vyasana^utsavAbhyAm/ tatra^api nAyaka^parijana^adhiSThitAyA na^atikAlam avasthAnam aparivartita^pravAsa^veSatA ca//(p.241) 4.1.46/.guru^jana^anujJAtAnAM karaNam upavAsAnAm/ paricArakaiH zucibhir AjJA^adhiSThitair anumatena kraya^vikraya^karmaNA sArasya^ApUraNaM tanU^karaNaM ca zaktyA vyayAnAm//(p.241) 4.1.47/.Agate ca prakRtisthAyA eva prathamato darzanaM daivata^pUjanam upahArANAM ca^AharaNam iti pravAsa^caryA//(p.241) bhavataz ca^atra zlokau/ 4.1.48ab/.*sad[ch:tad]^vRttam anuvarteta nAyakasya hita^eSiNI/(p.242) 4.1.48cd/.kulayoSA punarbhUr vA vezyA vA^apy ekacAriNI//(p.242) 4.1.49ab/.dharmam arthaM tathA kAmaM labhante sthAnam eva ca/(p.242) 4.1.49cd/.niHsapatnaM ca bhartAraM nAryaH sad^vRttam AzritAH//(p.242) 4.2. 4.2.1/.jADya^dauHzIlya^daurbhAgyebhyaH prajAn utpatter AbhIkSNyena dArika^utpatter nAyaka^cApalAd vA sapatny^adhivedanam//(p.242) 4.2.2/.tadA^Adita eva bhakti^zIla^vaidagdhyakhyApanena parijihIrSet/ prajAn utpattau ca svayam eva sApatnake codayet//(p.242) 4.2.3/.adhividyamAnA ca yAvac chakti^yogAd Atmano +adhikatvena sthitiM kArayet//(p.243) 4.2.4/.AgatAM ca^enAM bhaginIvad IkSeta/ nAyaka^viditaM ca prAdoSikaM vidhim atIva yatnAd asyAH kArayet saubhAgyajaM vaikRtam utsekaM vA^asyA na^adriyeta//(p.243) 4.2.5/.bhartari pramAdyantIm upekSeta/ yatra manyeta^artham iyaM svayam api pratipatsyata iti tatra^enAm Adarata eva^anuziSyAt//(p.243) 4.2.6/.nAyaka^saMzrave ca rahasi vizeSAn adhikAn darzayet//(p.243) 4.2.7/.tad^apatyeSv avizeSaH/ parijana^varge +adhika^anukampA/ mitra^varge prItiH/ Atma^jJAtiSu na^atyAdaraH/ tajjJAtiSu ca^atisaMbhramaH//(p.244) 4.2.8/.bahvIbhis tv adhivinnA avyavahitayA saMsRjyeta//(p.244) 4.2.9/.yAM tu nAyako +adhikAM cikIrSet tAM bhUta^pUrva^subhagayA protsAhya kalahayet//(p.244) 4.2.10/.tataz ca^anukampeta//(p.244) 4.2.11/.tAbhir ekatvena^adhikAM cikIrSitAM svayam avivadamAnA durjanI kuryAt//(p.244) 4.2.12/.nAyakena tu kalahitAm enAM pakSapAtAv alambana^upabRMhitAm AzvAsayet//(p.244) 4.2.13/.kalahaM ca vardhayet//(p.245) 4.2.14/.mandaM vA kalaham upalabhya svayam eva saMdhukSayet//(p.245) 4.2.15/.yadi nAyako +asyAm adya^api sAnunaya iti manyeta tadA svayam eva saMdhau prayateta^iti jyeSThA^vRttam//(p.245) 4.2.16/.kaniSThA tu mAtRvat sapatnIM pazyet//(p.245) 4.2.17/.jJAti^dAyam api tasyA aviditaM na^upayuJjIta//(p.245) 4.2.18/.Atma^vRttAn tAMs tad^adhiSThitAn kuryAt//(p.245) 4.2.19/.anujJAtA patim adhizayIta//(p.245) 4.2.20/.na vA tasyA vacanam anyasyAH kathayet//(p.245) 4.2.21/.tad^apatyAni svebhyo +adhikAni pazyet//(p.245) 4.2.22/.rahasi patim adhikam upacaret//(p.246) 4.2.23/.Atmanaz ca sapatnI^vikArajaM duHkhaM na^AcakSIta//(p.246) 4.2.24/.patyuz ca savizeSakaM gUDhaM mAnaM lipset//(p.246) 4.2.25/.anena khalu pathya^dAnena jIvAmi^iti brUyAt//(p.246) 4.2.26/.tat tu zlAghayA rAgeNa vA bahir na^acakSIta//(p.246) 4.2.27/.bhinna^rahasyA hi bhartur avajJAM labhate//(p.246) 4.2.28/.jyeSThA^bhayAc ca nigUDha^saMmAnA^arthinI syAd iti gonardIyaH//(p.246) 4.2.29/.durbhagAm anapatyAM ca jyeSThAm anukampeta nAyakena ca^anukampayet//(p.246) 4.2.30/.prasahya tv enAm ekacAriNI^vRttam anutiSThed iti kaniSThA^vRttam//(p.246) 4.2.31/.vidhavA tv indriya^daurbalyAd AturA bhoginaM guNa^saMpannaM ca yA punar vindet sA punarbhUH//(p.247) 4.2.32/.yatas tu svecchayA punar api niSkramaNaM nirguNo +ayam iti tadA anyaM kAGkSed iti bAbhravIyAH//(p.247) 4.2.33/.saukhyA^arthinI sA kila^anyaM punar vindeta//(p.247) 4.2.34/.guNeSu sopabhogeSu sukha^sAkalyaM tasmAt tato vizeSa iti gonardIyaH//(p.247) 4.2.35/.Atmanaz citta^anukUlyAd iti vAtsyAyanaH//(p.248) 4.2.36/.sA bAndhavair nAyakAd ApAnaka^udyAna^zraddhA^dAna^mitra^pUjana^Adi vyayasahiSNu karma lipseta//(p.248) 4.2.37/.AtmanaH sAreNa vAlaMkAraM tadIyam AtmIyaM vA bibhRyAt//(p.248) 4.2.38/.prIti^dAyeSv aniyamaH//(p.248) 4.2.39/.svecchayA ca gRhAn nirgacchantI prIti^dAyAd anyan nAyaka^dattaM jIyeta/ niSkAsyamAnA tu na kiM cid dadyAt//(p.248) 4.2.40/.sA *prabhuviSNur[ch:prabhaviSNur] iva tasya bhavanam ApnuyAt//(p.248) 4.2.41/.kulajAsu tu prItyA varteta//(p.248) 4.2.42/.dAkSiNyena parijane sarvatra saparihAsA mitreSu pratipattiH/ kalAsu kauzalam adhikasya ca jJAnam//(p.248) 4.2.43/.kalaha^sthAneSu ca nAyakaM svayam upAlabheta//(p.249) 4.2.44/.rahasi ca kalayA catuHSaSTyA^anuvarteta/ sapatnInAM ca svayam upakuryAt/ tAsAm apatyeSv AbharaNa^dAnam/ teSu *svAmivad[ch:svAmIvad] upacAraH/ maNDanakAni veSAn AdareNa kurvIta/ parijane mitravarge ca^adhikaM vizrANanam/ samAja^ApAnaka^udyAnayAtrA^vihAra^zIlatA ca^iti punarbhU^vRttam//(p.249) 4.2.45/.durbhagA tu sApatnaka^pIDitA yA tAsAm adhikam iva patyAv upacaret tAm Azrayet/ *prakAzyAni[ch:prakAmyAni] ca kalA^vijJAnAni darzayet/ daurbhAgyAd rahasyAnAm abhAvaH//(p.249) 4.2.46/.nAyaka^apatyAnaM dhAtreyikAni kuryAt//(p.250) 4.2.47/.tan mitrANi ca^upagRhya tair bhaktim AtmanaH prakAzayet//(p.250) 4.2.48/.dharma^kRtyeSu ca puraz^cAriNI syAd vrata^upavAsayoz ca//(p.250) 4.2.49/.parijane dAkSiNyam/ na ca^adhikam AtmAnaM pazyet//(p.250) 4.2.50/.zayane tat^sAtmyena^Atmano +anurAga^pratyAnayanam//(p.250) 4.2.51/.na ca^upAlabheta vAmatAM ca na darzayet//(p.250) 4.2.52/.yayA ca kalahitaH syAt kAmaM tAm Avartayet//(p.250) 4.2.53/.yAM ca pracchannAM kAmayet tAm anena saha saMgamayed gopayec ca//(p.250) 4.2.54/.yathA ca pativratAtvam azAThyaM nAyako manyeta tathA prativid adhyAd iti durbhagA^vRttam//(p.251) 4.2.55/.antaHpurANAM ca vRttam eteSv eva prakaraNeSu lakSayet//(p.251) 4.2.56/.mAlyA^anulepana^vAsAMsi ca^AsAM kaJcukIyA mahattarikA vA rAjJo nivedayeyur devIbhiH prahitam iti/ 4.2.57/.tad^AdAya rAjA nirmAlyam AsAM pratiprAbhRtakaM dadyAt/ 4.2.58/.alaMkRtaz ca svalaMkRtAni ca^aparAhNe sarvANy antaHpurANya^ekadhyena pazyet//(p.251) 4.2.59/.tAsAM yathA^kAlaM yathA^arhaM ca sthAna^mAna^anuvRttiH saparihAsAz ca kathAH kuryAt//(p.251) 4.2.60/.tad^anantaraM punarbhuvas tathA^eva pazyet//(p.252) 4.2.61/.tato vezyA AbhyantarikA nATakIyAz ca//(p.252) 4.2.62/.tAsAM yathokta^kakSANi sthAnAni//(p.252) 4.2.63/.vAsaka^pAlyas tu yasyA vAsako yasyAz ca^atIto yasyAz ca Rtus tat^paricArika^anugatA divA zayyA^utthitasya rAjJas tAbhyAM prahitam aGgulIyaka^aGkam anulepanam RtuM vAsakaM ca nivedayeyuH/(p.252) 4.2.64/.tatra rAjA yad gRhNIyAt tasyA vAsakam AjJApayet//(p.252) 4.2.65/.utsaveSu ca sarvAsAm anurUpeNa pUjA^ApAnakaM ca/ saMgIta^darzaneSu ca//(p.252) 4.2.66/.antaHpura^cAriNInAM bahir aniSkramo bAhyAnAM ca^apravezaH/ anyatra vidita^zaucAbhyaH/ aparikliSTaz ca karma^yoga ity AntaHpurikam//(p.252) bhavanti ca^atra zlokAH --- 4.2.67ab/.puruSas tu bahUn dArAn samAhRtya samo bhavet/(p.253) 4.2.67cd/.na ca^avajJAM cared Asu vyalIkAn na saheta ca//(p.253) 4.2.68ab/.ekasyAM yA rati^krIDA vaikRtaM vA zarIrajam/(p.253) 4.2.68cd/.visrambhAd vA^apy upAlambhas tam anyAsu na kIrtayet//(p.253) 4.2.69ab/.na dadyAt prasaraM strINAM sapatnyAH kAraNe kva cit/(p.253) 4.2.69cd/.tathA^upAlabhamAnAM ca doSais tAm eva yojayet//(p.253) 4.2.70ab/.anyAM rahasi visrambhair anyAM pratyakSa^pUjanaiH/(p.253) 4.2.70cd/.bahu^mAnais tathA ca^anyAm ity evaM raJjayet striyaH//(p.253) 4.2.71ab/.udyAna^gamanair bhogair dAnais taj^jJAti^pUjanaiH/(p.254) 4.2.71cd/.rahasyaiH prIti^yogaiz ca^ity ekaikAm anuraJjayet//(p.254) 4.2.72ab/.yuvatiz ca jitakrodhA yathA^zAstra^pravartinI/(p.254) 4.2.72cd/.karoti vazyaM bhartAraM sapatnIz ca^adhitiSThati//(p.254) 5. pAradArikaM 5.1.strIpuruSazIlavasthApanaM vyAvartanakAraNANi strISu siddhAH puruSA ayatnasAdhyA yoSitaH 5.1.1/.vyAkhyAta^kAraNAH para^parigraha^upagamAH//(p.255) 5.1.2/.teSu sAdhyatvam anatyayaM gamyatvam AyatiM vRttiM ca^Adita eva parIkSeta// 5.1.3/.yadA tu sthAnAt sthAna^antaraM kAmaM pratipadyamAnaM pazyet tad^Atma^zarIra^upaghAta^trANa^arthaM para^parigrahAn abhyupagacchet//(p.255) 5.1.4/.daza tu kAmasya sthAnAni//(p.255) 5.1.5/.cakSuH^prItir manaH^saGgaH saMkalpa^utpattir nidrA^Acchedas tanutA viSayebhyo vyAvRttir lajjA^praNAza unmAdo mUrchA maraNam iti teSAM liGgAni//(p.256) 5.1.6/.tatra^AkRtito lakSaNataz ca yuvatyAH zIlaM satyaM zaucaM sAdhyatAM caNDa^vegatAM ca lakSayed ity AcAryAH//(p.256) 5.1.7/.vyabhicArAd AkRti^lakSaNa^yogAnAm iGgita^AkArAbhyAm eva pravRttir boddhavyA yoSita iti vAtsyAyanaH//(p.256) 5.1.8/.yaM kaM cid ujjvalaM puruSaM dRSTvA strI kAmayate/ tathA puruSo +api yoSitam/ apekSayA tu na *pravartata[ch:pravartate] iti goNikAputraH// 5.1.9/.tatra striyaM prati vizeSaH//(p.257) 5.1.10/.na strI dharmam adharmaM ca^apekSate kAmayata eva/ kArya^apekSayA tu na^abhiyuGkte/ 5.1.11/.svabhAvAc ca puruSeNa^abhiyujyamAnA cikIrSanty api vyAvartate/ 5.1.12/.punaH punar abhiyuktA siddhyati/ 5.1.13/.puruSas tu dharma^sthitim Arya^samayaM ca^apekSya kAmayamAno +api vyAvartate/ 5.1.14/.tathA^buddhiz ca^abhiyujyamAno +api na siddhyati/ 5.1.15/.niSkAraNam abhiyuGkte/ abhiyujyApi punar na^abhiyuGkte/ siddhAyAM ca mAdhyasthyaM gacchati/ 5.1.16/.sulabhAm avamanyate/ durlabhAm AkAGkSata iti prAyo^vAdaH//(p.257) 5.1.17/.tatra vyAvartana^kAraNAni --- 5.1.18/.patyAvanurAgaH/ 5.1.19/.apatya^apekSA/ 5.1.20/.atikrAnta^vayastvam/ 5.1.21/.duHkha^abhibhavaH/ 5.1.22/.virahan upalambhaH/ 5.1.23/.avajJayA^upamantrayata iti krodhaH/ 5.1.24/.apratarkya iti saMkalpa^varjanam/ 5.1.25/.gamiSyati^ity anAyatir anyatra prasakta^matir iti ca/ 5.1.26/.asaMvRta^AkAra ity uddvegaH/ 5.1.27/.mitreSu nisRSTa^bhAva iti teSv apekSA/ 5.1.28/.zuSka^abhiyogItya^azaGkA/ 5.1.29/.tejasvI^iti sAdhvasam/ 5.1.30/.caNDa^vegaH samaratho vA^iti bhayaM mRgyAH/ 5.1.31/.nAgarakaH kalAsu vicakSaNa iti vrIDA/ 5.1.32/.sakhitvena^upacarita iti ca/ 5.1.33/.adeza^kAlajJa ity asUyA/ 5.1.34/.paribhava^sthAnam ity abahu^mAnaH/ 5.1.35/.AkArito +api na^avabudhyata ity avajJA/ 5.1.36/.zazo manda^vega iti ca hastinyAH/ 5.1.37/.matto +asya mA bhUd aniSTam ity anukampA/ 5.1.38/.Atmani doSa^darzanAn nirvedaH/ 5.1.39/.viditA satI svajana^bahiSkRtA bhaviSyAmi^iti bhayam/ 5.1.40/.palita ity anAdaraH/ 5.1.41/.patyA prayuktaH parIkSata iti vimarzaH/ 5.1.42/.dharma^apekSA cA^iti//(p.258) 5.1.43/.teSu yad^Atmani lakSayet tad^Adita eva paricchindyAt//(p.259) 5.1.44/.Aryatva^yuktAni rAga^vardhanAt/ 5.1.45/.azaktijAny upAya^pradarzanAt/ 5.1.46/.bahu^mAna^kRtAny atiparicayAt/ 5.1.47/.paribhava^kRtAny atizauNDIryAd vaicakSaNyAc ca/ 5.1.48/.tat^paribhavajAni praNatyA/ 5.1.49/.bhaya^yuktAny AzvAsanAd iti//(p.260) 5.1.50/.puruSa^astv amI prAyeNa siddhAH --- kAmasUtrajJaH/ kathA^AkhyAna^kuzalo bAlyAt prabhRti saMsRSTaH pravRddha^yauvanaH krIDana^karma^AdinA^Agata^vizvAsaH preSaNasya kartA^ucita^saMbhASaNaH priyasya kartA^anyasya bhUta^pUrvo dUto marmajJa uttamayA prArthitaH sakhyA pracchannaM saMsRSTaH subhaga^abhikhyAtaH saha saMvRddhaH prAtivezyaH kAma^zIlas tathA^bhUtaz ca paricAriko dhAtreyikA^parigraho (p.260) nava^varakaH prekSa^udyAna^tyAga^zIlo vRSa iti siddha^pratApaH sAhasikaH zUro vidyA^rUpa^guNa^upabhogaiH patyur atizayitA mahArha^veSa^upacAraz ca^iti//(p.261) 5.1.51/.yathA^AtmanaH siddhatAM pazyed evaM yoSito +api//(p.262) 5.1.52/.ayatna^sAdhyA yoSitas tv imAH --- abhiyoga^mAtra^sAdhyAH/ dvAra^deza^avasthAyinI/ prAsAdAd rAjamArga^avalokinI/ taruNa^prAtivezya^gRhe goSThI^yojinI/ satata^prekSiNI/ prekSitA pArzva^vilokinI/ niSkAraNaM sapatnyAdhivinnA/ bhartR^dveSiNI vidviSTA ca/ parihAra^hInA/ nirapatyA/ 5.1.53/.jJAti^kula^nityA/ vipanna^apatyA/ goSThI^yojinI/ prIti^yojinI/ kuzIlava^bhAryA/ mRta^patikA bAlA/ daridrA bahu^upabhogA/ jyeSTha^bhAryA bahu^devarakA/ bahu^mAninI nyUna^bhartRkA/ kauzala^abhimAninI bhartur maurkhyeNa^udvignA/ avizeSatayA lobhena/ 5.1.54/.kanyA^kAle yatnena varitA kathaM cid alabdha^abhiyuktA ca sA tadAnIM samAna^buddhi^zIla^medhA^pratipatti^sAtmyA/ prakRtyA pakSa^pAtinI/ anaparAdhe vimAnitA/ tulya^rUpAbhiz ca^adhaH kRtA/ proSita^patikA^iti/ IrSyAlu^pUti^cokSa^klIba^dIrghasUtra^kApuruSa^kubja^vAmana^virUpa^maNikAra^grAmya^durgandhi^rogi^vRddha^bhAryAz ca^iti//(p.262) zlokAv atra bhavataH --- (p.264) 5.1.55ab/.icchA svabhAvato jAtA kriyayA paribRMhitA/ (p.264) 5.1.55cd/.buddhyA saMzodhitA^udvegA sthirA syAd anapAyinI//(p.264) 5.1.56ab/.siddhatAm Atmano jJAtvA liGgAny unnIya yoSitAm/(p.264) 5.1.56cd/.vyAvRtti^kAraNa^ucchedI naro yoSitsu sidhyati//(p.264) 5.2. paricayakAraNAny abhiyogA checked 5.2.1/.yathA^kanyA svayam abhiyoga^sAdhyA na tathA dUtyA/ para^striyas tu sUkSma^bhAvA dUtI^sAdhyA na tathA^AtmanA^ity AcAryAH//(p.265) 5.2.2/.sarvatra zakti^viSaye svayaM sAdhanam upapannatarakaM durupapAdatvAt tasya dUtI^prayoga iti vAtsyAyanaH//(p.265) 5.2.3/.prathama^sAhasA aniyantraNa^saMbhASAz ca svayaM pratAryAH/ tad^viparItAz ca dUtyA^iti prAyo^vAdaH//(p.265) 5.2.4/.svayam abhiyokSyamANas tv AdAv eva paricayaM kuryAt//(p.265) 5.2.5/.tasyAH svAbhAvikaM darzanaM prAyatnikaM ca/ 5.2.6/.svAbhAvikam Atmano bhavana^saMnikarSe prAyatnikaM mitra^jJAti^mahAmAtra^vaidya^bhavana^saMnikarSe vivAha^yajJa^utsava^vyasana^udyAna^gamana^AdiSu//(p.266) 5.2.7/.darzane ca^asyAH satataM sAkAraM prekSaNaM keza^saMyamanaM nakhAc churaNam AbharaNa^prahlAdanam adhara^oSTha^vimardanaM tAs tAz ca lIlA vayasyaiH saha prekSamANAyAs tat^saMbaddhAH para^apadezinyaz ca kathAs tyAga^upabhoga^prakAzanaM sakhyur utsaGga^niSaNNasya sAGga^bhaGgaM jRMbhaNam ekabhrU^kSepaNaM manda^vAkyatA tad^vAkya^zravaNaM tAm uddizya bAlena^anya^janena vA sahAnya^upadiSTA dvyarthA kathA tasyAM svayaM manoratha^avedanam anya^apadezena tAm eva^uddizya bAla^cumbanam AliGganaM ca jihvayA ca^asya tAmbUla^dAnaM pradezinyA hanu^deza^ghaTTanaM tat tad yathA^yogaM yathA^avakAzaM ca prayoktavyam/ 5.2.8/.tasyAz ca^aGkagatasya bAlasya lAlanaM bAla^krIDanakAnAM ca^asya dAnaM grahaNaM tena saMnikRSTatvAt kathA^yojanaM tat^saMbhASaNa^kSameNa janena ca prItim AsAdya kAryaM tad^anubandhaM ca gamana^agamanasya yojanaM saMzraye ca^asyAs tAm apazyato nAma kAmasUtra^saMkathA//(p.266) 5.2.9/.prasRte tu paricaye tasyA haste nyAsaM nikSepaM ca nidadhyAt/ tat^prati^dinaM prati^kSaNaM ca^eka^dezato gRhnIyAt/ saugandhikaM pUga^phalAni ca/ 5.2.10/.tAm Atmano dAraiH saha visrambha^goSThyAM vivikta^Asane ca yojayet 5.2.11/.nitya^darzana^arthaM vizvAsana^arthaM ca/ 5.2.12/.suvarNakAra^maNikAra^vaikaTika^nIlIkusumbha^raJjka^AdiSu ca kAma^arthinyAM saha^Atmano vazyaiz ca^eSAM tat^saMpAdane svayaM prayateta/ 5.2.13/.tad anuSThAna^niratasya loka^vidito dIrgha^kAlaM saMdarzana^yogaH/ 5.2.14/.tasmiMz ca^anyeSAm api karmaNAm anusaMdhAnam/ 5.1.15/.yena karmaNA dravyeNa kauzalena ca^arthinI syAt tasya prayogam utpattim Agamam upAyaM vijJAnaM ca^Atma^AyattaM darzayet/ 5.2.16/.pUrva^pravRtteSu loka^cariteSu dravya^guNa^parIkSAsu ca tayA tat^parijanena ca saha vivAdaH/ 5.2.17/.tatra nirdiSTAni paNitAni teSv enAM prAznikatvena yojayet/ 5.2.18/.tayA tu vivadamAno +atyantAd bhutam iti brUyAd iti paricaya^kAraNAni//(p.268) 5.2.19/.kRta^paricayAM darzita^iGgita^AkArAM kanyAm iva^upAyato +abhiyuJjIta^iti/ prAyeNa tatra sUkSmA abhiyogAH/ kanyAnAm asaMprayuktatvAt/ itarAsu tAn eva sphuTam upadadhyAt/ saMprayuktatvAt/ 5.2.20/.saMdarzita^AkArAyAM nirbhinna^sadbhAvAyAM samupabhoga^vyatikare tadIyAny upayuJjIta/ 5.2.21/.tatra mahArha^gandham uttarIyaM kusumaM *ca AtmIyaM[ch:omits] syAd aGgulIyakaM ca/ tad^dhastAd gRhIta^tAmbUlayA goSThI^gamana^udyatasya keza^hasta^puSpa^yAcanam/ 5.2.22/.tatra mahArha^gandhaM spRhaNIyaM sva^nakha^dazana^pada^cihnitaM sAkAraM dadyAt/ 5.2.23/.adhikair adhikaiz ca^abhiyogaiH sAdhvasa^vicchedanam//(p.269) 5.2.24/.krameNa ca vivikta^deze gamanam AliGganaM cumbanaM tAmbUlasya grAhaNaM dAna^ante dravyANAM parivartanaM guhya^deza^abhimarzanaM ca^ity abhiyogAH//(p.270) 5.2.25/.yatra ca^eka^abhiyuktA na tatra^aparAm abhiyuJjIta/ tatra yA vRddha^anubhUta^viSayA priya^upagrahaiz ca tAm upagRhNIyAt//(p.270) zlokAv atra bhavataH ---(p.270) 5.2.27ab/.anyatra dRSTa^saMcAras tad^bhartA yatra nAyakaH/(p.270) 5.2.27cd/.na tatra yoSitaM kAM cit suprApAm api laGghayet//(p.270) 5.2.28ab/.zaGkitAM rakSitAM bhItAM sazvazrUkAM ca yoSitam//(p.270) 5.2.28cd/.na tarkayeta medhAvI jAnan pratyayam AtmanaH//(p.270) 5.3. bhAvaparIkSA 5.3.1/.abhiyuJjAno yoSitaH pravRttiM parIkSeta/ tayA bhAvaH parIkSito bhavati/ abhiyogAMz ca pratigRhNIyAt//(p.271) 5.3.2/.mantram avRNvAnAM dUtyA^enAM sAdhayet//(p.271) 5.3.3/.apratigRhya^abhiyogaM punar api saMsRjyamAnAM dvidhA bhUta^mAnasAM vidyAt/ tAM krameNa sAdhayet//(p.271) 5.3.4/.apratigRhya^abhiyogaM savizeSam alaMkRtA ca punar dRzyeta tathA^eva tam abhigacchec ca vivikte balAd grahaNIyAM vidyAt//(p.271) 5.3.5/.bahUn api viSa^hate +abhiyogAn na ca cireNa^api prayacchaty AtmAnaM sA zuSka^pratigrAhiNI paricaya^vighaTana^sAdhyA//(p.272) 5.3.6/.manuSya^jAtez citta^anityatvAt//(p.272) 5.3.7/.abhiyukta^api pariharati/ na ca saMsRjyate/ na ca pratyAcaSTe/ tasminn Atmani ca gaurava^abhimAnAt/ sa^atiparicayAt kRcchra^sAdhyA/ marmajJayA dUtyA tAM sAdhayet//(p.272) 5.3.8/.sA ced abhiyujyamAnA pAruSyeNa pratyAdizaty upekSyA//(p.272) 5.3.9/.paruSayitvA^api tu prIti^yojinIM sAdhayet//(p.272) 5.3.10/.kAraNAt saMsparzanaM sahate na^avabudhyate nAma dvidhA^bhUta^mAnasA sAtatyena kSAntyA vA sAdhyA/(p.273) 5.3.11/.samIpe zayAnAyAH supto nAma karam upari vinyaset/ sApi suptA^iva^upekSate/ jAgratI tv apanuded bhUyo +abhiyoga^AkAGkSiNI//(p.273) 5.3.12/.etena pAdasya^upari pAda^nyAso vyAkhyAtaH/(p.273) 5.3.13/.tasmin prasRte bhUyaH supta^saMzleSaNam upakramet/ 5.3.14/.tad^asahamAnAm utthitAM dvitIye +ahani prakRti^vartinIm abhiyoga^arthinIM vidyAt/ adRzyamAnAM tu dUtI^sAdhyAm//(p.273) 5.3.15/.ciram adRSTA^api prakRtisthA^eva saMsRjyate kRta^lakSaNAM tAM darzita^AkArAm upakramet//(p.274) 5.3.16/.anabhiyuktA^apy AkArayati/ vivikte ca^AtmAnaM darzayati/ savepathu^gadgadaM vadati/ svinna^kara^caraNa^aGguliH svinna^mukhI ca bhavati/ ziraH^pIDane saMvAhane ca^Urvor AtmAnaM nAyake niyojayati/ 5.3.17/.AturA saMvAhikA ca^ekena hastena saMvAhayantI dvitIyena bAhunA sparzam Avedayati zleSayati ca/ vismita^bhAvA/ 5.3.18/.nidrA^andhA vA parispRzya^UrubhyAM bAhubhyAm api tiSThati/ ali^kaika^dezam Urvor upari pAtayati/ UrU^mUla^saMvAhane niyuktA na pratilomayati/ tatra^eva hastam ekam avicalaM nyasyati/ aGga^saMdaMzena ca pIDitaM cirAd apanayati/ 5.3.19/.pratigRhya^evaM nAyakA^abhiyogAn punar dvitIye +ahani saMvAhanAya^upagacchati/ 5.3.20/.na^atyarthaM saMsRjyate/ na ca pariharati/ 5.3.21/.vivikte bhAvaM darzayati niSkAraNaM ca^agUDham anyatra pracchanna^pradezAt/ 5.3.22/.saMnikRSTa^paricAraka^upabhogyA sA ced AkAritA^api tathA^eva syAt sA marmajJayA dUtyA sAdhyA/ 5.3.23/.vyAvartamAnA tu tarkaNIyA^iti bhAva^parIkSA//(p.274) bhavanti ca^atra zlokAH ---(p.275) 5.3.24ab/.Adau paricayaM kuryAt tataz ca paribhASaNam/(p.275) 5.3.24cd/.paribhASaNa^saMmizraM mithaz ca^AkAra^vedanam//(p.275) 5.3.25ab/.pratyuttareNa pazyec ced AkArasya parigraham/(p.275) 5.3.25cd/.tato +abhiyuJjIta naraH striyaM vigata^sAdhvasaH//(p.275) 5.3.26ab/.AkAreNa^Atmano bhAvaM yA nArI prAk prayojayet/(p.275) 5.3.26cd/.kSipram eva^abhiyojyA sA prathame tv eva darzane//(p.275) 5.3.27ab/.zlakSNam AkAritA yA tu darzayet sphuTam uttaram/(p.275) 5.3.27cd/.sA^api tatkSaNa^siddhA^iti vijJeyA rati^lAlasA//(p.275) 5.3.28ab/.dhIra^AyAma^pragalbhAyAM parIkSiNyAM ca yoSiti/(p.276) 5.3.28cd/.eSa sUkSmo vidhiH proktaH siddhA eva sphuTaM striyaH//(p.276) 5.4. dUtIkarmANi 5.4.1/.darzita^iGgita^AkArAM tu pravirala^darzanAm apUrvAM ca dUtyA^upasarpayet/(p.276) 5.4.2/.sA^enAM zIlato +anupravizya^AkhyAna^kapaTaiH subhagaMkaraNa^yogair loka^vRtta^antaiH kavi^kathAbhiH pAra^dArika^kathAbhiz ca tasyAz ca rUpa^vijJAna^dAkSiNya^zIla^anuprazaMsAbhiz ca tAM raJjayet/ 5.4.3/.katham evaM vidhAyAs tava^ayam ithaMbhUtaH patir^iti ca^anuzayaM grAhayet/ 5.4.4/.na tava subhage dAsyam api kartuM yukta iti brUyAt/ 5.4.5/.manda^vegatAm IrSyAlutAM zaThatAm akRtajJatAM ca^asaMbhoga^zIlatAM kadaryatAM capalatAm anyAni ca yAni tasmin guptAny asyA abhyAze sati sadbhAve +atizayena bhASeta/ 5.4.6/.yena ca doSeNa^udvignAM (p.276)lakSayet tena^eva^anupravizet/ 5.4.7/.yadA^asau mRgI tadA na^eva zazatA^doSaH/ 5.4.8/.etena^eva vaDavA^hastinI^viSayaz ca^uktaH//(p.277) 5.4.9/.nAyikAyA eva tu vizvAsyatAm upalabhya dUtItvena^upasarpayet prathama^sAhasAyAM sUkSma^bhAvAyAM ca^iti goNikAputraH//(p.277) 5.4.10/.sA nAyakasya caritam anulomatAM kAmitAni ca kathayet/ 5.4.11/.prasRta^sad^bhAvAyAM ca yuktyA kArya^zarIram itthaM vadet/ 5.4.12/.zRNu vicitram idaM subhage, tvAM kila dRSTvA^amutra^asAv itthaM gotra^putro nAyakaz citta^unmAdam anubhavati/ prakRtyA sukumAraH kadA cid anyatra^aparikliSTa^pUrvas tapasvI/ tato +adhunA zakyam anena maraNam apy anubhavitum iti varNayet/ 5.4.13/.tatra siddhA dvitIye +ahani vAci vaktre dRSTyAM ca prasAdam upalakSya punar api kathAM pravartayet/ 5.4.14/.zRNvatyAM ca^ahalyA^avimAraka^zAkuntalA^AdIny anyAny api laukikAni ca kathayet tad^yuktAni/ 5.4.15/.vRSatAM catuHSaSTi^vijJatAM saubhAgyaM ca nAyakasya/ zlAghanIyatAM (yA) ca^asya pracchannaM saMprayogaM bhUtam abhUta^pUrvaM vA varNayet/ 5.4.16/.AkAraM ca^asyA lakSayet//(p.278) 5.4.17/.savihasitaM dRSTvA saMbhASate/ 5.4.18/.Asane ca^upanimantrayate/ 5.4.19/.kvAsitaM kva zayitaM *kva[ch:omits] bhuktaM kva ceSTitaM kiM vA kRtam iti pRcchati/ 5.4.20/.vivikte darzayaty AtmAnam/ 5.4.21/.AkhyAnakAni niyuGkte/ 5.4.22/.cintayantI niHzvasiti vijRmbhate ca/ 5.4.23/.prIti^dAyaM ca dadAti/ 5.4.24/.iSTeSu^utsaveSu ca smarati/ 5.4.25/.punar darzana^anubandhaM visRjati/ 5.4.26/.sAdhuvAdinI satI kim idam azobhanam abhidhatsa iti kathAm anubadhnAti/ 5.4.27/.nAyakasya zAThya^cApalya^saMbaddhAn dozAn dadAti/ 5.4.28/.pUrva^pravRttaM ca tat^saMdarzanaM kathA^abhiyogaM ca svayam akathayantI tayA^ucyamAnam AkAGkSati/ 5.4.29/.nAyaka^manoratheSu ca kathyamAneSu saparibhavaM nAma hasati/ na ca nirvadati^iti//(p.279) 5.4.30/.dUty enAM darzita^AkArAM nAyaka^abhijJAnair upabRMhayet/ 5.4.31/.asaMstutAM tu guNa^kathanair anurAga^kathAbhiz ca^Avarjayet//(p.280) 5.4.32/.na^asaMstuta^adRSTa^AkArayor dUtyam asti^ity auddAlakiH/ 5.4.33/.asaMstutayor api saMsRSTa^AkArayor asti^iti bAbhravIyAH/ 5.4.34/.saMstutayor apy asaMsRSTa^AkArayor asti^iti goNikAputraH/ 5.4.35/.asaMstutayor adRSTa^AkArayor api dUtI^pratyayAd iti vAtsyAyanaH//(p.281) 5.4.36/.tAsAM manoharANy upAyanAni tAmbUlam anulepanaM srajam aGgulIyakaM vAso vA tena prahitaM darzayet/ 5.4.37/.teSu nAyakasya yathA^arthaM nakha^dazana^padAni tAni tAni ca cihnAni syuH/ 5.4.38/.vAsasi ca kuGkuma^aGkam aJjaliM nidadhyAt/ 5.4.39/.pattra^chedyAni nAnA^abhiprAya^AkRtini darzayet/ lekha^patra^garbhANi karNa^pattrANy ApIDAMz ca 5.4.40/.teSu sva^manoratha^AkhyApanam/ pratiprAbhRta^dAne ca^enAM niyojayet/ 5.4.41/.evaM kRta^paraspara^parigrahayoz ca dUtI^pratyayaH samAgamaH//(p.281) 5.4.42/.sa tu devatA^abhigamane yAtrAyAm udyAna^krIDAyAM jala^avataraNe vivAhe yajJa^vyasana^utsaveSv agny^utpAte caura^vibhrame janapadasya cakra^ArohaNe prekSA^vyApAreSu teSu teSu ca kAryeSv iti bAbhravIyAH/ 5.4.43/.sakhI^bhikSukI^kSapaNikA^tApasI^bhavaneSu sukha^upAya iti goNikAputraH/ 5.4.44/.tasyA eva tu gehe vidita^niSkrama^praveze cintitA^atyaya^pratIkAre pravezanam upapannaM niSkramaNam avijJAta^kAlaM ca tan nityaM sukha^upAyaM ca^iti vAtsyAyanaH//(p.282) 5.4.45/.nisRSTa^arthA parimita^arthA patra^hArI svayaM^dUtI mUDha^dUtI bhAryA^dUtI mUka^dUtI vAta^dUtI ca^iti dUtI^vizeSAH//(p.282) 5.4.46/.nAyakasya nAyikAyAz ca yathA^manISitam artham upalabhya sva^buddhyA kArya^saMpAdinI nisRSTa^arthA//(p.282) 5.4.47/.sA prAyeNa saMstuta^saMbhASaNayoH/ 5.4.48/.nAyikayA prayuktA asaMstuta^saMbhASanayor api/ 5.4.49/.kautukAc ca^anurUpau yuktAv imau parasparasya^ity asaMstutayor api//(p.283) 5.4.50/.kArya^ekadezam abhiyoga^ekadezaM ca^upalabhya zeSaM saMpAdayati^iti parimita^arthA//(p.283) 5.4.51/.sA dRSTa^paraspara^AkArayoH pravirala^darzanayoH//(p.283) 5.4.52/.saMdeza^mAtraM prApayati^iti patra^hArI//(p.284) 5.4.53/.sA pragADha^sadbhAvayoH saMsRSTayoz ca deza^kAla^saMbodhana^artham//(p.284) 5.4.54/.dautyena prahita^anyayA svayam eva nAyakam abhigacched ajAnatI nAma tena saha^upabhogaM svapne vA kathayet/ gotra^skhalitaM bhAryAM ca^asya nindet/ tad^vyapadezena svayam IrSyAM darzayet/ nakha^dazana^cihnitaM vA kiM cid dadyAt/ bhavate +aham adau dAtuM saMkalpitA^iti ca^abhidadhIta/ mama bhAryAyA kA ramanIyA^iti vivikte paryanuyuJjIta sA svayaM^dUtI/ 5.4.55/.tasyA vivikte darzanaM pratigrahaz ca/ 5.4.56/.pratigraha^cchalena^anyAm abhisaMdhAya^asyAH saMdeza^zrAvaNa^dvAreNa nAyakaM sAdhayet tAM ca^upahanyAt sA^api svayaM^dUtI/ 5.4.57/.etayA nAyako +apy anya^dUtaz ca vyAkhyAtaH//(p.284) 5.4.58/.nAyaka^bhAryAM mugdhAM vizvAsya^ayantraNayA^anupravizya nAyakasya ceSTitAni pRcchet/ yogAJ zikSayet/ sAkAraM maNDayet/ kopam enAM grAhayet/ evaM ca pratipadyasva^iti zrAvayet/ svayaM ca^asyAM nakha^dazana^padAni nirvartayet/ tena dvAreNa nAyakam AkArayet sA mUDha^dUtI//(p.285) 5.4.59/.tasyAs tayA^eva pratyuttarANi yojayet//(p.285) 5.4.60/.sva^bhAryAM vA mUDhAM prayojya tayA saha vizvAsena yojayitvA tayA^eva^AkArayet/ Atmanaz ca vaicakSaNyaM prakAzayet/ sA bhAryA dUtI/ tasyAs tayA^eva^AkAra^grahaNam//(p.285) 5.4.61/.bAlAM vA paricArikAm adoSajJAm aduSTena^upAyena prahiNuyAt/ tatra sraji karNa^pattre vA gUDha^lekha^nidhAnaM nakha^dazana^padaM vA sA mUka^dUtI/ tasyAs tayA eva pratyuttara^prArthanam//(p.286) 5.4.62/.pUrva^prastuta^artha^liGga^saMbaddham anya^jana^agrahaNIyaM laukika^arthaM dvyarthaM vA vacanam udAsInA yA zrAvayet sA vAta^dUtI/ tasyA api tayA^eva pratyuttara^prArthanam iti tAsAM vizeSAH//(p.286) bhavanti ca^atra zlokAH ---(p.287) 5.4.63ab/.vidhavA^IkSaNikA dAsI bhikSukI zilpa^kArikA/(p.287) 5.4.63cd/.pravizaty Azu vizvAsaM dUtI^kAryaM ca vindati//(p.287) 5.4.64ab/.vidveSaM grAhayet patyau ramaNIyAni varNayet/(p.287) 5.4.64cd/.citrAn surata^saMbhogAn anyAsAm api darzayet//(p.287) 5.4.65ab/.nAyakasya^anurAgaM ca punaz ca rati^kauzalam/(p.287) 5.4.65cd/.prArthanAM ca^adhika^strIbhir avaSTambhaM ca varNayet//(p.287) 5.4.66ab/.asaMkalpitam apy artham utsRSTaM doSa^kAraNAt/(p.287) 5.4.66cd/.punar Avartayaty eva dUtI vacana^kauzalAt//(p.287) 5.5. IzvarakAmitaM 5.5.1/.na rAjJAM mahAmAtrANAM vA parabhavana^pravezo vidyate/ mahAjanena hi caritam eSAM dRzyate +anuvidhIyate ca//(p.288) 5.5.2/.savitAram udyantaM trayo lokAH pazyanti anUdyante ca/ gacchantam api pazyanty anupratiSThante ca//(p.288) 5.5.3/.tasmAd azakyatvAd garhaNIyatvAc ca^iti na te vRthA kiM cid AcareyuH//(p.288) 5.5.4/.avazyaM tv Acaritavye yogAn prayuJjIran//(p.289) 5.5.5/.grAma^adhipater ayuktakasya hala^uttha^vRtti^putrasya yUno grAmINa^yoSito vacana^mAtra^sAdhyAH/ tAz carSaNya ity AcakSate viTAH//(p.289) 5.5.6/.tAbhiH saha viSTi^karmasu koSTha^AgAra^praveze dravyANAM niSkramaNa^pravezanayor bhavana^pratisaMskAre kSetra^karmaNi karpAsa^UrNa^atasI^zaNa^valkala^AdAne sUtra^pratigrahe dravyANAM kraya^vikraya^vinimayeSu teSu teSu ca karmasu saMprayogaH//(p.289) 5.5.7/.tathA vraja^yoSidbhiH saha gava^adhyakSasya//(p.290) 5.5.8/.vidhavA^nAthA pravrajitAbhiH saha sUtra^adhyakSasya//(p.290) 5.5.9/.marmajJatvAd rAtra^avaTane cATantIbhir nAgarasya//(p.290) 5.5.10/.kraya^vikraye paNya^adhyakSasya//(p.290) 5.5.11/.aSTamI^candra^kaumudI^suvasantaka^AdiSu pattana^nagara^kharvaTa^yoSitAm Izvara^bhavane *saha[ch:saTa]^antaHpurikAbhiH prAyeNa krIDA//(p.290) 5.5.12/.tatra ca^apAnaka^ante nagara^striyo yathA^paricayam antaHpurikANAM pRthak pRthag bhoga^avAsakAn pravizya kathAbhir AsitvA pUjitAH prapItAz ca^upapradoSaM niSkrAmayeyuH//(p.290) 5.5.13/.tatra praNihitA rAja^dAsI prayojyAyAH pUrva^saMsRSTA tAM tatra (p.290) saMbhASeta/ 5.5.14/.rAmanIyaka^darzanena yojayet/ 5.5.15/.prAg eva svabhavanasthAM brUyAt/ amuSyAM krIDAyAM tava rAja^bhavana^sthAnAni rAmanIyakAni darzayiSyAmi^iti kAle ca yojayet/ bahiH pravAla^kuTTimaM te darzayiSyAmi/ 5.5.16/.maNi^bhUmikAM vRkSa^vATikAM mRdvIkA^maNDapaM samudra^gRha^prAsAdAn gUDha^bhitti^saMcArAMz citra^karmANi krIDA^mRgAn yantrANi zakunAn vyAghra^siMha^paJjara^AdIni ca yAni purastAd varNitAni syuH/ 5.5.17/.ekAnte ca tad^gatam Izvara^anurAgaM zrAvayet/ 5.5.18/.saMprayoge cAturyaM ca^abhivarNayet/ 5.5.19/.amantra^zrAvaM ca pratipannAM yojayet//(p.291) 5.5.20/.apratipadyamAnAM svayam eva^Izvara Agatya^upacAraiH sAnvitAM raJjayitvA saMbhUya ca sa^anurAgaM visRjet/ 5.5.21/.prayojyAyAz ca patyur anugraha^ucitasya dArAn nityam antaHpuram aucityAt pravezayet/ tatra praNihitA (p.291) rAja^dAsI^iti samAnaM pUrveNa/ 5.5.22/.antaHpurikA vA prayojyayA saha svaceTikA saMpreSaNena prItiM kuryAt/ prasRta^prItiM ca sa^apadezaM darzane niyojayet/ praviSTAM pUjitAM pIta^vartIm praNihitA rAja^dAsI^iti samAnaM pUrveNa/ 5.5.23/.yasmin vA vijJAne prayojyA vikhyAtA syAt tad darzana^artham antaHpurikA sa^upacAraM tAm Ahvayet/ praviSTAM praNihitA rAja^dAsI^iti samAnaM pUrveNa/ 5.5.24/.udbhUtAn arthasya bhItasya vA bhAryAM bhikSukI brUyAt asAv antaHpurikA rAjani siddhA gRhIta^vAkyA mama vacanaM zRNoti/ svabhAvataz ca kRpA^zIlA tAm anena^upAyena^adhigamiSyAmi/ aham eva te pravezaM kArayiSyAmi/ sA ca te bhartur mahA^antam anarthaM nivartayiSyati^iti pratipannAM dvis trir iti pravezayet/ antaHpurikA ca^asyA abhayaM dadyAt/ abhaya^zravaNAc ca saMprahRSTAM praNihitA rAja^dAsI^iti samAnaM pUrveNa/ 5.5.25/.etayA vRtty^arthinAM mahAmAtra^abhitaptAnAM balAd vigRhItAnAM vyavahAre durbalAnAM sva^bhogena^asaMtuSTAnAM rAjani prIti^kAmAnAM rAjya^janeSu paGkti(vyakti)m icchatAM sajAtair bAdhyamAnAnAM sajAtAn bAdhitukAmAnAM sUcakAnAm anyeSAM kArya^vazinAM jAyA vyAkhyAtAH//(p.292) 5.5.26/.anyena vA prayojyAM saha saMsRSTAM saMgrAhya dAsyam upanItAM krameNa^antaHpuraM pravezayet/ 5.5.27/.praNidhinA ca^Ayatim asyAH saMdUSya rAjani vidviSTa iti kalatra^avagraha^upAyena^enAm antaHpuraM pravezayed iti pracchanna^yogAH/ ete rAja^putreSu prAyeNa//(p.293) 5.5.28/.na tv evaM parabhavanam IzvaraH pravizet//(p.294) 5.5.29/.AbhIraM hi koTTa^rAjaM para^bhavana^gataM bhrAtR^prayukto rajako jaghAna/ kAzirAjaM jayasenam azva^adhyakSa iti//(p.294) 5.5.30/.prakAza^kAmitAni tu deza^pravRtti^yogAt//(p.294) 5.5.31/.prattA janapada^kanyA dazame +ahani kiMcid aupAyanikam upagRhya pravizanty antaHpuram upabhuktA eva visRjyanta ity AndhrANAm/ 5.5.32/.mahAmAtra^iSvarANAm antaHpurANi nizi sevA^arthaM rAjAnam upagacchanti vAtsagulmakAnAm/ 5.5.33/.rUpavatIr janapada^yoSitaH prIty^apadezena mAsaM mAsA^ardhaM vA^ativAsayanty antaHpurikA vaidarbhANAm/ 5.5.34/.darzanIyAH svabhAryAH prIti^dAyAm eva mahAmAtra^rAjabhyo dadaty aparAntakAnAm/ 5.5.35/.rAja^krIDA^arthaM (p.294) nagara^striyo janapada^striyaz ca saGghaza ekazaz ca rAja^kulaM pravizanti saurASTrakANAm iti//(p.295) zlokAv atra bhavataH(p.295) 5.5.36ab/.ete ca^anye ca bahavaH prayogAH pAradArikAH/(p.295) 5.5.36cd/.deze deze pravartante rAjabhiH saMpravartitAH//(p.295) 5.5.37ab/.na tv eva^etAn prayuJjIta rAjA lokahite rataH/(p.295) 5.5.37cd/.nigRhItAriSaD^vargas tathA vijayate mahIm//(p.295) 5.6. AntaHpurikaM dArarakSitakaM 5.6.1/.na^antaHpurANAM rakSaNa^yogAt puruSa^saMdarzanaM vidyate patyuz ca^ekatvAd aneka^sAdhAraNatvAc ca^atRptiH/ tasmAt tAni prayogata eva parasparaM raJjayeyuH//(p.296) 5.6.2/.dhAtreyikAM sakhIM dAsIM vA puruSavad alaMkRtya^AkRtisaMyuktaiH kanda^mUla^phala^avayavair apadravyair vA^Atma^abhiprAyAM nirvartayeyuH//(p.296) 5.6.3/.puruSa^pratimA avyakta^liGgAz ca^adhizayIran//(p.296) 5.6.4/.rAjAnaz ca kRpA^zIlA vinA^api bhAva^yogAd Ayojita^apadravyA yAvad artham ekayA rAtryA bahvIbhir api gacchanti/ yasyAM tu prItir vAsaka Rtuv vA tatra^abhiprAyataH pravartanta iti prAcya^upacArAH//(p.297) 5.6.5/.strI^yogeNa^eva puruSANAm apy alabdha^vRttInAM viyoniSu vijAtiSu strI^pratimAsu kevala^upamardanAc ca^abhiprAya^nivRttir vyAkhyAtA//(p.297) 5.6.6/.yoSav eSAMz ca nAgarakAn prayeNa antaHpurikAH paricArikAbhiH saha pravezayanti/ 5.6.7/.teSAm upAvartane dhAtreyikAz ca abhyantara^saMsRSTA AyatiM darzayantyaH prayateran/ 5.6.8/.sukha^pravezitAm apasAra^bhUmiM vizAlatAM vezmanaH pramAdaM rakSiNAm anityatAM parijanasya varNayeyuH/ 5.6.9/.na ca^asadbhUtena^arthena pravezayituM janam Avartayeyur doSAt//(p.297) 5.6.10/.nAgArakas tu suprApam apy antaHpuram apAya^bhUyiSThatvAn na pravized iti vAtsyAyanaH//(p.298) 5.6.11/.sa^apasAraM tu pramadavana^avagADhaM vibhakta^dIrgha^kakSyam alpa^pramatta^rakSakaM proSitA^rAjakaM kAraNAni samIkSya bahuza AhUyamAno +artha^buddhyA kakSyA^pravezaM ca dRSTvA tAbhir eva vihita^upAyaH pravizet/ 5.6.12/.zakti^viSaye ca pratidinaM niSkrAmet//(p.298) 5.6.13/.bahiz ca rakSibhir anyad eva kAraNam apadizya saMsRjyeta/ 5.6.14/.antaz^cAriNyAM ca paricArikAyAM vidita^arthAyAM saktam AtmAnaM rUpayet/ tad alAbhAc ca zokam antaHpravezinIbhiz ca dUtI^kalpaM sakalam Acaret/ (p.298) 5.6.15/.rAja^praNidhIMz ca budhyeta/ 5.6.16/.dUtyAs tv asaMcAre yatra gRhIta^AkArAyAH prayojyAyA darzana^yogas tatra^avasthAnam/ 5.6.17/.tasminn api tu rakSiSu paricArikA^vyapadezaH/ 5.6.18/.cakSur^anubadhnatyAm iGgita^AkAra^nivedanam/ 5.6.19/.yatra saMpAto +asyAs tatra citra^karmaNas tad yuktasya vyarthAnAM gIta^vastukAnAM krIDanakAnAM kRta^cihnAnAm ApInakAnA(kasya)m aGgulIyakasya ca nidhAnam/ 5.6.20/.pratyuttaraM tayA dattaM prapazyet/ tataH pravezane yateta//(p.299) 5.6.21/.yatra ca^asyA niyataM gamanam iti vidyAt tatra pracchannasya prAg eva^avasthAnam/ 5.6.22/.rakSi(ta)^puruSa^rUpo vA tad^anujJAta^velAyAM pravizet/ 5.6.23/.AstaraNa^prAvaraNa^veSTitasya vA praveza^nirhArau/ 5.6.24/.puTa^apuTa^yogair vA naSTa^cchAyA^rUpaH/ 5.6.25/.tatra^ayaM prayogaH --- nakula^hRdayaM coraka^tumbI^phalAni sarpAkSINi ca^antardhUmena pacet/ tato +aJjanena samabhAgena peSayet/ anena^abhyakta^nayano naSTa^cchAyA^rUpaz carati/ (anyaiz ca jala^brahma^kSema^ziraH^praNItair bAhya^pAnakair vA) 5.6.26/.rAtri^kaumudISu ca dIpikA^saMbAdhe suraGgayA vA//(p.300) tatra^etad bhavati ---(p.300) 5.6.27a/.dravyANAm api nirhAre pAnakAnAM pravezane/(p.300) 5.6.27b/.ApAnaka^utsava^arthe +api ceTikAnAM ca saMbhrame//(p.300) 5.6.27c/.vyatyAse vezmanAM caiva rakSiNAM ca viparyaye/(p.300) 5.6.27d/.udyAna^yAtrA^gamane yAtrAtaz ca pravezane//(p.300) 5.6.27e/.dIrgha^kAla^udayAM yAtrAM proSite cApi rAjani/(p.300) 5.6.27f/.pravezanaM bhavet prAyo yUnAM niSkramaNaM tathA//(p.300) 5.6.28a/.parasparasya kAryANi jJAtvA ca^antaHpura^AlayAH/(p.300) 5.6.28b/.ekakAryAs tataH kuryuH zeSANAm api bhedanam//(p.300) 5.6.28c/.dUSayitvA tato +anyonyam ekakArya^arpaNe sthiraH/(p.300) 5.6.28d/.abhedyatAM gataH sadyo yatheSTaM phalam aznute//(p.300) 5.6.29/.tatra rAja^kula^cAriNya eva lakSaNyAn puruSAn antaHpuraM pravezayanti na^atisurakSatvAd AparAntikAnAm/ 5.6.30/.kSatriya^saMjJakair antaHpura^rakSibhir eva^arthaM sAdhayanty AbhIrakANAm/ 5.6.31/.preSyAbhiH saha tad^veSAn nAgaraka^putrAn pravezayanti vAtsagulmakAnAm/ 5.6.32/.svair eva putrair antaHpurANi kAmacArair jananI^varjam upayujyante vaidarbhakANAm/ 5.6.33/.tathA pravezibhir eva jJAtisaMbandhibhir na^anyair upayujyante strairAjakAnAm/ 5.6.34/.brAhmaNair mitrair bhRtyair dAsaceTaiz ca gauDAnAm/ 5.6.35/.parispandAH karma^karAz ca^antaHpureSv aniSiddhA anye +api tad^rUpAz ca saindhavAnAm/ 5.6.36/.arthena rakSiNam upagRhya sAhasikAH saMhatAH pravizanti haimavatAnAm/ 5.6.37/.puSpa^dAna^niyogAn nagara^brAhmaNA rAja^viditam antaHpurANi gacchanti/ paTa^antaritaiz ca^eSAm AlApaH/ tena prasaGgena vyatikaro bhavati vaGga^aGga^kaliGgakAnAm/ 5.6.38/.saMhatya nava^daza^ity ekaikaM (p.301)yuvAnaM pracchAdayanti prAcyAnAm iti/ evaM para^striyaH prakurvIta/ ity antaHpurikA^vRttam//(p.302) 5.6.39/.ebhya eva ca kAraNebhyaH svadArAn rakSet//(p.302) 5.6.40/.kAma^upadhA^zuddhAn rakSiNo +antaHpure sthApayed ity AcAryAH/ 5.6.41/.te hi bhayena ca^arthena ca^anyaM prayojayeyus tasmAt kAma^bhaya^artha^upadhA^zuddhAn iti goNikAputraH/ 5.6.42/.adroho dharmas tam api bhayAj jahyAd ato dharma^bhaya^upadhA^zuddhAn iti vAtsyAyanaH//(p.303) 5.6.43/.para^vAkya^abhidhAyinIbhiz ca gUDha^AkArAbhiH pramadAbhir AtmadArAn upadadhyAc chauca^azauca^parijJAna^artham iti bAbhravIyAH/ 5.6.44/.duSTAnAM yuvatiSu siddhatvAn na^akasmAd aduSTa^dUSaNam Acared iti vAtsyAyanaH//(p.303) 5.6.45/.atigoSThI niraGkuzatvaM bhartuH svairatA puruSaiH saha^aniyantraNatA/ pravAse +avasthAnaM videze nivAsaH svavRtty^upaghAtaH svairiNI^saMsargaH patyur IrSyAlutA ca^iti strINAM vinAza^kAraNAni//(p.304) 5.6.46a/.saMdRzya zAstrato yogAn pAradArika^lakSitAn/(p.304) 5.6.46b/.na yAti cchalanAM kazcit svadArAn prati zAstravit//(p.304) 5.6.47a/.pAkSikatvAt prayogANAm apAyAnAM ca darzanAt/(p.304) 5.6.47b/.dharma^arthayoz ca vailomyAn na^acaret pAradArikam/(p.304) 5.6.48a/.tad etad dAra^gupty^artham ArabdhaM zreyase nRNAm/(p.304) 5.6.48b/.prajAnAM dUSaNAya^eva na vijJeyo +asya saMvidhiH//(p.304) 6. vaizikaM 6.1.sahAyagamyAgamyacintA gamanakAraNaM gamyopAvartanaM 6.1.1/.vezyAnAM puruSa^adhigame ratir vRttiz ca sargAt/ 6.1.2/.ratitaH pravartanaM svAbhAvikaM kRtrimam artha^artham/ 6.1.3/.tad api svAbhAvikavad rUpayet/ 6.1.4/.kAma^parAsu hi puMsAM vizvAsa^yogAt/ 6.1.5/.alubdhatAM ca khyApayet tasya nidarzana^artham/ 6.1.6/.na ca^anupAyena^arthAn sAdhayed Ayati^saMrakSaNa^artham/ 6.1.7/.nityam alaMkAra^yoginI rAja^mArga^avalokinI dRzyamAnA na ca^ativivRtA tiSThet/ paNya^sadharmatvAt//(p.306) 6.1.8/.yair nAyakam Avarjayed anyAbhyaz ca^avacchindyAd Atmanaz ca^anarthaM pratikuryAd arthaM ca sAdhayen na ca gamyaiH paribhUyeta tAn sahAyAn kuryAt/ 6.1.9/.te tv ArakSaka^puruSA dharma^adhikaraNasthA daivajJA vikrAntAH zUrAH samAna^vidyAH kalA^grAhiNaH pIThamarda^viTa^vidUSaka^mAlAkAra^gandhika^zauNDika^rajaka^nApita^bhikSukAs te ca te ca kArya^yogAt//(p.307) 6.1.10/.kevala^arthAs tv amI gamyAH --- svatantraH pUrve vayasi vartamAno vittavAn aparokSavRttir adhikaraNavAn akRcchra^adhigata^vittaH/ saMgharSavAn saMtatAyaH subhaga^mAnI zlAghanakaH SaNDakaz ca puM^zabda^arthI/ samAna^spardhI svabhAvatas tyAgI/ rAjani mahAmAtre vA siddho daiva^pramANo vitta^(p.307)avamAnI gurUNAM zAsana^atigaH sajAtAnAM lakSya^bhUtaH savitta eka^putro liGgI pracchanna^kAmaH zUro vaidyaz ca^iti//(p.308) 6.1.11/.prIti^yazo^arthAs tu guNato +adhigamyAH//(p.308) 6.1.12/.mahAkulIno viddhAn sarva^samayajJaH kavir AkhyAna^kuzalo vAggmI (p.308)pragalbho vividha^zilpajJo vRddha^darzI sthUla^lakSo mahA^utsAho dRDha^bhaktir anasUyakas tyAgI mitra^vatsalo ghaTA^goSThI^prekSaNaka^samAja^samasyA^krIDana^zIlo nIrujo +avyaGga^zarIraH prANa^vAna^madyapo vRSo maitraH strINAM praNetA lAlayitA ca/ na ca^AsAM vazagaH svatantra^vRttir aniSThuro +anIrSyAlur anavazaGkI ca^iti nAyaka^guNAH//(p.309) 6.1.13/.nAyikAyAH punA rUpa^yauvana^lakSaNa^mAdhurya yoginI guNeSv anuraktA na tathA^artheSu prIti^saMyoga^zIlA sthiram atireka^jAtIyA vizeSa^arthinI nityam akadarya^vRttir goSThI^kalA^priyA ca^iti [nAyikA^guNAH]//(p.309) 6.1.14/.nAyikA punar^buddhi^zIla^AcAra ArjavaM kRtajJatA dIrgha^dUra^darzitvaM avisaMvAditA deza^kAla^jJatA nAgarakatA dainya^atihAsa^paizunya^parivAda^krodha^lobha^stambha^cApala^varjanaM pUrva^abhibhASitA kAmasUtra^kauzalaM tad^aGga^vidyAsu ca^iti sAdhAraNa^guNAH/ 6.1.15/.guNa^viparyaye doSAH//(p.310) 6.1.16/.kSayI rogI kRmi^zakRd^vAyasAsyaH priya^kalatraH paruSa^vAk^kadaryo nirghRNo gurujana^parityaktaH steno dambha^zIlo mUla^karmaNi prasakto mAna^apamAnayor anapekSI dveSyair apy artha^hAryo vilajja ity agamyAH//(p.310) 6.1.17/.rAgo bhayam arthaH saMgharSo vaira^niryAtanaM jijJAsA pakSaH khedo gharmo yazo +anukampA suhRd^vAkyaM hrIH priya^sAdRzyaM dhanyatA rAga^apanayaH sAjAtyaM sAhavezyaM sAtatyam Ayatiz ca gamana^kAraNAni bhavanti^ity^AcAryAH/ 6.1.18/.artho +anartha^pratIghAtaH prItiz ca^iti vAtsyAyanaH/ 6.1.19/.arthas tu prItyA na bAdhitaH/ asya prAdhAnyAt/ 6.1.20/.bhaya^AdiSu tu guru^lAghavaM parIkSyam iti sahAya^gamya^agamya(gamana)kAraNa^cintA//(p.311) 6.1.21/.upamantritA^api gamyena sahasA na pratijAnIyAt/ puruSANAM sulabha^avamAnitvAt/ 6.1.22/.bhAva^jijJAsA^arthaM praicAraka^mukhAn saMvAhaka^gAyana^vaihAsikAn gamye tadbhaktAn vA praNidadhyAt/ 6.1.23/.tad^abhAve pIThamarda^AdIn/ tebhyo nAyakasya zauca^azaucaM rAga^aparAgau sakta^asaktAM dAna^adAne ca vidyAt/ 6.1.24/.saMbhAvitena ca saha viTa^purogAM prItiM yojayet//(p.312) 6.1.25/.lAvaka^kukkuTa^meSa^yuddha^zuka^zArikA^pralApana^prekSaNaka^kalA^vyapadezena pIThamardo nAyakaM tasyA udavasitam Anayet/ 6.1.26/.tAM vA tasya/ 6.1.27/.Agatasya prIti^kautuka^jananaM kiM cid dravya^jAtaM svayam idam asAdhAraNa^upabhogyam iti prIti^dAyaM dadyAt/ 6.1.28/.yatra ca ramate tayA goSThya^enam upacAraiz ca raJjayet//(p.313) 6.1.29/.gate ca saparihAsa^pralApAM sa^upAyanAM paricArikAm abhikSNaM preSayet/ 6.1.30/.sapIThamardAyAz ca kAraNa^apadezena svayaM gamanam iti gamya^upAvartanam//(p.313) bhavanti ca^atra zlokAH ---(p.314) 6.1.31ab/.tAmbUlAni srajaz caiva saMskRtaM ca^anulepanam/(p.314) 6.1.31cd/.Agatasya^Aharet prItyA kalA^goSThIz ca yojayet//(p.314) 6.1.32ab/.dravyANi praNaye dadyAt kuryAc ca parivartanam/(p.314) 6.1.32cd/.saMprayogasya ca^akUtaM nijena^eva prayojayet//(p.314) 6.1.33ab/.prIti^dAyair upanyAsair upacAraiz ca kevalaiH/(p.314) 6.1.33cd/.gamyena saha saMsRSTA raJjayet taM tataH param//(p.314) 6.2. kAntAnuvRttaM 6.2.1/.saMyuktA nAyakena tad^raJjana^artham ekacAriNI^vRttam anutiSThet/ 6.2.2/.raJjayen na tu sajjeta saktavac ca viceSTeta^iti saMkSepa^uktiH/ 6.2.3/.mAtari ca krUra^zIlAyAm arthaparAyAM cAyattA syAt/ 6.2.4/.tad^abhAve mAtRkAyAm/ 6.2.5/.sA tu gamyena na^atiprIyeta/ 6.2.6/.prasahya ca duhitaram Anayet/ 6.2.7/.tatra tu nAyikAyAH saMtatam aratir nirvedo vrIDA^bhayaM ca/ 6.2.8/.na tv eva zAsana^ativRttiH/ 6.2.9/.vyAdhiM ca^ekam animittam ajugupsitam acakSurgrAhyam anityaM ca khyApayet/ 6.2.10/.sati kAraNe tad^apadezaM ca nAyakAn abhigamanam/ 6.2.11/.nirmAlyasya tu nAyikA ceTikAM preSayet tAmbUlasya ca//(p.315) 6.2.12/.vyavAye tad^upacAreSu vismayaz 6.2.13/.catuHSaSTyAM ziSyatvaM 6.2.14/.tad^upadiSTAnAM ca yogAnAm abhIkSNyena^anuyogas 6.2.15/.tat^sAtmyAd rahasi vRttir 6.2.16/.manorathAnAm AkhyAnaM 6.2.17/.guhyAnAM vaikRta^pracchAdanaM 6.2.18/.zayane parAvRttasya^anupekSaNam 6.2.19/.AnulomyaM guhya^sparzane 6.2.20/.suptasya cumbanam AliGganaM ca//(p.316) 6.2.21/.prekSaNam anya^manaskasya/ rAja^mArge ca prAsAdasthAyAs tatra viditAyA vrIDA^zAThya^nAzaH/ 6.2.22/.tad^dveSye dveSyatA/ tat^priye priyatA/ tad^ramye (p.316)ratiH/ tam anu harSa^zokau/ strISu jijJAsA/ kopaz ca^adIrghaH/ 6.2.23/.svakRteSv api nakha^dazana^cihneSv anyA^zaGkA//(p.317) 6.2.24/.anurAgasya^avacanam 6.2.25/.AkAratas tu darzayet/ 6.2.26/.mada^svapna^vyAdhiSu tu nirvacanam/ 6.2.27/.zlAghyAnAM nAyaka^karmaNAM ca/ 6.2.28/.tasmin bruvANe vAkya^artha^grahaNam/ tad^avadhArya prazaMsA^viSaye bhASaNam/ tad^vAkyasya ca^uttareNa yojanam/ bhaktimAMz cet/ 6.2.29/.kathAsv anuvRttir anyatra sapatnyAH/ 6.2.30/.niHzvAse jRmbhite skhalite patite vA tasya ca^Artim AzaMsIta/ 6.2.31/.kSuta^vyAhRta^vismiteSu jIva^ity udAharaNam/ 6.2.32/.daurmanasye vyAdhi^daurhRda^apadezaH/ 6.2.33/.guNataH parasya^AkIrtanam/ 6.2.34/.na nindA samAna^doSasya/ 6.2.35/.dattasya dhAraNam/ 6.2.36/.vRthA^aparAdhe tad^vyasane vA^alaMkArasya^agrahaNam abhojanaM ca/ 6.2.37/.tad^yuktAz ca vilApAH/ 6.2.38/.tena saha deza^mokSaM rocayed rAjani niSkrayaM ca/(p.317) 6.2.39/.sAmarthyam AyuSas tad^avAptau/ 6.2.40/.tasya^artha^adhigame +abhipreta^siddhau zarIra^upacaye vA pUrva^saMbhASita iSTa^devatA^upahAraH/ 6.2.41/.nityam alaMkAra^yogaH/ parimito +abhyavahAraH/ 6.2.42/.gIte ca nAma^gotrayor grahaNam/ glAnyAm urasi lalATe ca karaM kurvIta/ tat^sukham upalabhya nidrA^lAbhaH/ 6.2.43/.utsaGge ca^asya^upavezanaM svapanaM ca/ gamanaM viyoge/ 6.2.44/.tasmAt putra^arthinI syAt/ AyuSo na^Adhikyam icchet//(p.318) 6.2.45/.etasya^avijJAtam arthaM rahasi na brUyAt/ 6.2.46/.vratam upavAsaM ca^asya nirvartayet mayi doSa iti/ azakye svayam api tad^rUpA syAt/ 6.2.47/.vivAde tena^apy azakyam ity artha^nirdezaH/ 6.2.48/.tadIyam AtmIyaM vA svayam avizeSeNa pazyet/ 6.2.49/.tena vinA goSThy^AdInAm agamanam iti/ 6.2.50/.nirmAlya^dhAraNe zlAghA ucchiSTa^bhojane ca/ 6.2.51/.kula^zIla^zilpa^jAti^vidyA^varNa^vitta^deza(p.319)mitra^guNa^vayo^mAdhurya^pUjA/ 6.2.52/.gIta^AdiSu codanam abhijJasya/ 6.2.53/.bhaya^zIta^uSNa^varSANy anapekSya tad^abhigamanam/ 6.2.54/.sa eva ca me syAd ity aurdhva^dehikeSu vacanam/ 6.2.55/.tad^iSTa^rasa^bhAva^zIlA^anuvartanam/ 6.2.56/.mUla^karma^abhizaGkA/ 6.2.57/.tad^abhigamane ca jananyA saha nityo vivAdaH/ 6.2.58/.balAt kAreNa ca yady anyatra tayA nIyeta tadA viSama^nazanaM zastraM rajjum iti kAmayeta/ 6.2.59/.pratyAyanaM ca praNidhibhir nAyakasya/ svayaM vA^Atmano vRtti^grahaNam/ 6.2.60/.na tv eva^artheSu vivAdaH/ 6.2.61/.mAtrA vinA kiM cin na ceSTeta//(p.320) 6.2.62/.pravAse zIghrA^AgamanAya zApadAnam/ 6.2.63/.proSite mRjA^niyamaz ca^alaMkArasya pratiSedhaH/ maGgalaM tv apekSyam/ ekaM zaGkha^valayaM vA dhArayet/ 6.2.64/.smaraNam atItAnAm/ gamanam IkSaNika^upazrutInAm/ nakSatra^candra^sUrya^tArAbhyaH spRhaNam/ 6.2.65/.iSTa^svapna^darzane tat^saMgamo mama^astv iti vacanam/ 6.2.66/.udvego +aniSTe zAnti^karma ca/ 6.2.67/.pratyAgate kAma^pUjA/ 6.2.68/.devatA^upahArANAM karaNam/ 6.2.69/.sakhIbhiH pUrNa^pAtrasya^AharaNam/ 6.2.70/.vAyasapUjA ca/ 6.2.71/.prathama^samAgama^anantaraM ca^etad eva vAyasa^pUjA^varjam/ 6.2.72/.saktasya ca^anumaraNaM brUyAt//(p.321) 6.2.73/.nisRSTa^bhAvaH samAna^vRttiH prayojana^kArI nirAzaGko nirapekSo +artheSv iti sakta^lakSaNAni//(p.322) 6.2.74/.tad etan nirdarzana^arthaM dattaka^zAsanAd uktam/ anuktaM ca lokataH zIlayet puruSa^prakRtitaz ca//(p.322) bhavataz ca^atra zlokau ---(p.323) 6.2.75ab/.sUkSmatvAd atilobhAc ca prakRtyA^jJAnatas tathA/(p.323) 6.2.75cd/.kAma^lakSma tu durjJAnaM strINAM tad^bhAvitair api//(p.323) 6.2.76ab/.kAmayante virajyante raJjayanti tyajanti ca/(p.323) 6.2.76cd/.karSayantyo +api sarva^arthAJ jJAyante na^eva yoSitaH//(p.323) 6.3. arthAgamopAyA viraktaliGgAni viraktapratipattir niSkAsanakramAs 6.3.1/.sakta^Adi^vitta^AdAnaM svAbhAvikam upAyataz ca/ 6.3.2/.tatra svAbhAvikaM saMkalpAt samadhikaM vA labhamAnA na^upAyAn prayuJjIta^ity AcAryAH/ 6.3.3/.viditam apy upAyaiH pariSkRtaM dviguNaM dAsyati^iti vAtsyAyanaH//(p.324) 6.3.4/.alaMkAra^bhakSya^bhojya^peya^mAlya^vastra^gandha^dravya^AdInAM vyavahAriSu kAlikam uddhAra^artham artha^pratinayanena/ 6.3.5/.tat^samakSaM tad^vitta^prazaMsA/ 6.3.6/.vrata^vRkSArAma^devakula^taDAga^udyAna^utsava^prIti^dAya^vyapadezaH/ 6.3.7/.tad^abhigamana^nimitto rakSibhiz caurair vA^alaMkAra^parimoSaH/ 6.3.8/.dAhAt kuDya^cchedAt pramAdAd bhavane ca^artha^nAzaH/ 6.3.9/.tathA yAcita^alaMkArANAM nAyaka^alaMkArANAM ca tad^abhigamana^arthasya vyayasya praNidhibhir nivedanam/ 6.3.10/.tad^artham RNa^grahaNam/ jananyA saha tad^udbhavasya vyayasya vivAdaH/ 6.3.11/.suhRt^kAryeSv anabhigamanam anabhihAra^hetoH/ 6.3.12/.taiz ca pUrvam AhRtA guravo +abhihArAH pUrvam (p.324)upanItAH pUrvaM zrAvitAH syuH/ 6.3.13/.ucitAnAM kriyANAM vicchittiH/ 6.3.14/.nAyaka^arthaM ca zilpiSu kAryam/ 6.3.15/.vaidya^mahAmAtrayor upakAri^kriyA kArya^hetoH/ 6.3.16/.mitrANAM ca^upakAriNAM vyasaneSv abhyupapattiH/ 6.3.17/.gRha^karma/ sakhyAH putrasya^utsaJjanam dohado vyAdhir mitrasya duHkha^apanayanam iti/ 6.3.18/.alaMkAra^ekadeza^vikrayo nAyakasya^arthe/ 6.3.19/.tayA zIlitasya ca^alaMkArasya bhANDa^upaskarasya vA vaNijo vikraya^arthaM darzanam/ 6.3.20/.pratigaNikAnAM ca sadRzasya bhANDasya vyatikare prativiziSTasya grahaNam/ 6.3.21/.pUrva^upakArANAm avismaraNam anukIrtanaM ca/ 6.3.22/.praNidhibhiH pratigaNikAnAM lAbha^atizayaM zrAvayet/ 6.3.23/.tAsu nAyaka^samakSam Atmano +abhyadhikaM lAbhaM bhUtam abhUtaM vA vrIDitA nAma varNayet/ 6.3.24/.pUrva^yoginAM ca lAbha^atizayena punaH saMdhAne yatamAnAnAm aviSkRtaH pratiSedhaH/ 6.3.25/.tat^spardhinAM tyAga^yoginAM nidarzanam/ 6.3.26/.na punar eSyati^iti bAla^yAcitakam ity artha^Agama^upAyAH//(p.325) 6.3.27/.viraktaM ca nityam eva prakRti^vikriyAto vidyAt mukha^varNAc ca//(p.328) 6.3.28/.Unam atiriktaM vA dadAti/ 6.3.29/.pratilomaiH saMbadhyate/ 6.3.30/.vyapadizya^anyat karoti/ 6.3.31/.ucitam Acchinatti/ 6.3.32/.pratijJAtam vismarati/ anyathA vA yojayati/ 6.3.33/.svapakSaiH saMjJayA bhASate/ 6.3.34/.mitra^kAryam apadizya^anyatra zete/ 6.3.35/.pUrva^saMsRSTAyAz ca parijanena mithaH kathayati//(p.328) 6.3.36/.tasya sAra^dravyANi prAg avabodhAd anya^apadezena haste kurvIta/ 6.3.37/.tAni ca^asyA hastAd uttama^rNaH prasahya gRhNIyAt/ 6.3.38/.vivada^mAnena saha dharmastheSu vyavahared iti virakta^pratipattiH//(p.329) 6.3.39/.saktaM tu pUrva^upakAriNam apy alpa^phalaM vyalIkena^anupAlayet/ 6.3.40/.asAraM tu niSpratipattikam upAyayo +apavAhayet/ anyam avaSTabhya//(p.329) 6.3.41/.tad^aniSTha^sevA/ nindita^abhyAsaH/ oSTha^nirbhogaH/ pAdena bhUmer abhighAtaH/ avijJAta^viSayasya saMkathA/ tad^vijJAteSv avismayaH *kutsA ca/ darpa^vighAtaH/ adhikaiH saha saMvAsaH/ *anapekSaNam/[ch:omits] samAna^doSANAM nindA/ rahasi ca^avasthAnam//(p.330) 6.3.42/.rata^upacAreSu^udvegaH/ mukhasya^AdAnam/ jaghanasya rakSaNam/ nakha^dazana^kSatebhyo jugupsA/ parisvaGge bhujamayyA sUcyA vyavadhAnam/ stabdhatA gAtrANAm/ sakthnor vyatyAsaH/ nidrA^aparatvaM ca/ zrAntam (p.330)upalabhya codanA/ azaktau hAsaH/ zaktAv anabhinandanam/ divA^api/ bhAvam upalabhya mahAjana^abhigamanam//(p.331) 6.3.43/.vAkyeSu cchala^grahaNam/ anarmaNi hAsaH/ narmaNi ca^anyam apadizya hasati vadati tasmin kaTAkSeNa parijanasya prekSaNaM tADanaM ca/ Ahatya ca^asya kathAm anyAH kathAH/ tad^vyalIkAnAM vyasanAnAM ca^aparihAryANAm anukIrtanam/ marmaNAM ca ceTikayA^upakSepaNam/ 6.3.44/.Agate ca^adarzanam/ ayAcya^yAcanam/ ante svayaM mokSaz ca^iti parigrahakasya^iti dattakasya//(p.331) bhavataz ca^atra zlokau ---(p.332) 6.3.45ab/.parIkSya gamyaiH saMyogaH saMyuktasya^anuraJjanam/(p.332) 6.3.45cd/.raktAd arthasya ca^AdAnam ante mokSaz ca vaizikam//(p.332) 6.3.46ab/.evam etena kalpena sthitA vezyA parigrahe/(p.332) 6.3.46cd/.na^atisaMdhIyate gamyaiH karoty arthAMz ca puSkalAn//(p.332) 6.4. vizIrNapratisaMdhAnaM 6.4.1/.vartamAnaM niSpIDita^artham utsRjantI pUrva^saMsRSTena saha saMdadhyAt//(p.333) 6.4.2/.sa ced avasita^artho vittavAn sAnu^rAgaz ca tataH saMdheyaH//(p.333) 6.4.3/.anyatra gatas tarkayitavyaH/ sa kArya^yuktyA SaDvidhaH//(p.333) 6.4.4/.itaH svayam apasRtas tato +api svayam eva^apasRtaH/ 6.4.5/.itas tataz ca niSkAsita^apasRtaH/ 6.4.6/.itaH svayam apasRtas tato niSkAsita^apasRtaH/ 6.4.7/.itaH svayam apasRtas tatra sthitaH/ 6.4.8/.ito niSkAsita^apasRtas tataH svayam apasRtaH/ 6.4.9/.ito niSkAsita^apasRtas tatra sthitaH//(p.334) 6.4.10/.itas tataz ca svayam eva^apasRtya^upajapati ced ubhayor guNAn apekSI cala^buddhir asaMdheyaH//(p.334) 6.4.11/.itas tataz ca niSkAsita^apasRtaH sthira^buddhiH/ sa ced anyato bahu^labhamAnayA niSkAsitaH syAt sasAro +api tayA roSito mama^amarSAd bahu dAsyati^iti saMdheyaH//(p.335) 6.4.12/.niHsAratayA kadaryatayA vA tyakto na zreyAn//(p.335) 6.4.13/.itaH svayam apasRtas tato niSkAsita^apasRto yady atiriktam Adau ca dadyAt tataH pratigrAhyaH//(p.335) 6.4.14/.itaH svayam apasRtya tatra sthita upajapaMs tarkayitavyaH//(p.335) 6.4.15/.vizeSa^arthI ca^Agatas tato vizeSam apazyann AgantukAmo [mayi] mAM jijJAsitukAmaH sa Agatya sa^anurAgatvAd dAsyati/ tasyAM vA doSAn dRSTvA mayi bhUyiSThAn guNAn adhunA pazyati sa guNa^darzI bhUyiSThaM dAsyati//(p.335) 6.4.16/.bAlo vA na^ekatra^dRSTir atisaMdhAna^pradhAno vA haridrA^rAgo vA yat kiMcana^kArI vA ity avetya saMdadhyAn na vA//(p.336) 6.4.17/.ito niSkAsita^apasRtas tataH svayam apasRta upajapaMs tarkayitavyaH/ 6.4.18/.anurAgAd AgantukAmaH sa bahu dAsyati/ mama gunair bhAvito yo +anyasyAM na ramate//(p.336) 6.4.19/.pUrvam ayogena vA mayA niSkAsitaH sa mAM zIlayitvA vairaM niryAtayitukAmo dhanam abhiyogAd vA mayA^asya^apahRtaM tad^vizvAsya pratIpam AdAtukAmo nirveSTukAmo vA mAM vartamAna^udbhedayitvA tyaktukAma ity akalyANa^buddhir asaMdheyaH//(p.336) 6.4.20/.anyathA^buddhiH kAlena lambhayitavyaH//(p.337) 6.4.21/.ito niSkAsitas tatra sthita upajapann etena vyAkhyAtaH//(p.337) 6.4.22/.teSu upajapatsv anyatra sthitaH svayam upajapet//(p.337) 6.4.23/.vyalIka^arthaM niSkAsito mayAsAvan yatra gato yatnAd AnetavyaH/ 6.4.24/.itaH pravRtta^saMbhASo vA tato bhedam avApsyati/ 6.4.25/.*vartamAnasya *ced artha^vighAtaM[ch:tad^artha^abhighAtaM] kariSyati/ 6.4.26/.artha^Agama^kAlo vA^asya/ sthAna^vRddhir asya jAtA/ labdham anena^adhikaraNam/ dArair viyuktaH/ pAra^tantryAd vyAvRttaH/ pitrA bhrAtrA vA vibhaktaH/ 6.4.27/.anena vA pratibaddham anena saMdhiM kRtvA nAyakaM dhaninam avApsyAmi/ 6.4.28/.vimAnito vA bhAryayA tam eva tasyAM vikramayiSyAmi/ 6.4.29/.asya vA mitraM mad^dveSiNIM sapatnIM kAmayate tad amunA bhedayiSyAmi/ 6.4.30/.cala^cittatayA vA lAghavam enam ApAdayiSyAmi^iti//(p.338) 6.4.31/.tasya pIThamarda^Adayo mAtur dauHzIlyena nAyikAyAH saty apy anurAge (p.338)vivazAyAH pUrvaM niSkAsanaM varNayeyuH/ 6.4.32/.vartamAnena ca^akAmAyAH saMsargaM vidveSaM ca/ 6.4.33/.tasyAz ca sa^abhijJAnaiH pUrva^anurAgair enaM pratyApayeyuH/ 6.4.34/.abhijJAnaM ca tatkRta^upakAra^saMbaddhaM syAd iti vizIrNa^pratisaMdhAnam//(p.339) 6.4.35/.apUrva^pUrva^saMsRSTayoH pUrva^saMsRSTaH zreyAn/ sa hi vidita^zIlo dRSTa^rAgaz ca sUpacAro bhavati^ity AcAryAH/ 6.4.36/.pUrva^saMsRSTaH sarvato niSpIDita^arthatvAn na^atyartham arthado duHkhaM ca punar^vizvAsayitum/ apUrvas tu sukhena^anurajyata iti vAtsyAyanaH/ 6.4.37/.tathA^api puruSa^prakRtito vizeSaH//(p.339) bhavanti ca^atra zlokAH---(p.340) 6.4.38ab/.anyAM bhedayituM gamyAd anyato gamyam eva vA/(p.340) 6.4.38cd/.sthitasya ca^upaghAtA^arthaM punaH saMdhAnam iSyate//(p.340) 6.4.39ab/.bibhetyanyasya saMyogAd vyalIkAni ca na^IkSate/(p.340) 6.4.39cd/.atisaktaH pumAn yatra bhayAd bahu dadAti ca//(p.340) 6.4.40ab/.asaktam abhinandeta saktaM paribhavet tathA/(p.340) 6.4.40cd/.anyadUta^anupAte ca yaH syAd ativizAradaH//(p.340) 6.4.41ab/.tatra^upayAyinaM pUrvaM nArI kAlena yojayet/(p.340) 6.4.41cd/.bhavec ca^acchinna^saMdhAnA na ca saktaM parityajet//(yugmam)(p.340) 6.4.42ab/.saktaM tu vazinaM nArI saMbhASya^apy anyato vrajet/(p.340) 6.4.42cd/.tataz ca^artham upAdAya saktam eva^anuraJjayet//(p.340) 6.4.43ab/.AyatiM prasamIkSyA^Adau lAbhaM prItiM ca puSkalAm/(p.340) 6.4.43cd/.sauhRdaM pratisaMdadhyAd vizIrNaM strI vicakSaNA//(p.340) 6.5. lAbhavizeSAH 6.5.1/.gamya^bAhulye bahu pratidinaM ca labhamAnA na^ekaM pratigRhNIyAt//(p.342) 6.5.2/.dezaM kAlaM sthitim Atmano guNAn saubhAgyaM ca^anyAbhyo nyUna^atiriktatAM ca^avekSya rajanyAm arthaM sthApayet//(p.342) 6.5.3/.gamye dUtAMz ca prayojayet/ tat^pratibaddhAMz ca svayaM prahiNuyAt//(p.342) 6.5.4/.dvis triz catur iti lAbhA^atizaya^graha^artham ekasya^api gacchet/ parigrahaM ca caret//(p.342) 6.5.5/.gamya^yaugapadye tu lAbha^sAmye yad dravya^arthinI syAt tad dAyini vizeSaH pratyakSa ity AcAryAH//(p.343) 6.5.6/.apratyAdeyatvAt sarva^kAryANAM tan^mUlatvAd dhiraNyada iti vAtsyAyanaH//(p.343) 6.5.7/.suvarNa^rajata^tAmra^kAMsya^loha^bhANDa^upaskara^AstaraNa^prAvaraNa^vAso^vizeSa^gandhadravya^kaTuka^bhANDa^ghRta^taila^dhAnya^pazu^jAtInAM pUrva^pUrvato vizeSaH/ 6.5.8/.yat tatra sAmyAd vA dravya^sAmye mitra^vAkyAd atipAtitvAd Ayatito gamya^guNataH prItitaz ca vizeSaH//(p.343) 6.5.9/.rAgi^tyAginos tyAgini vizeSaH pratyakSa ity AcAryAH//(p.344) 6.5.10/.zakyo hi rAgiNi tyAga AdhAtum//(p.344) 6.5.11/.lubdho +api hi raktas tyajati na tu tyAgI nirbandhAd rajyata iti vAtsyAyanaH//(p.344) 6.5.12/.tatra^api dhanavad^adhanavator dhanavati vizeSaH/ tyAgi^prayojana^kartroH prayojana^kartari vizeSaH pratyakSa ity AcAryAH//(p.344) 6.5.13/.prayojana^kartA sakRt kRtvA kRtinam AtmAnaM manyate tyAgI punar atItaM na^apekSata iti vAtsyAyanaH//(p.344) 6.5.14/.tatra^apy Atyayikato vizeSaH/ 6.5.15/.kRtajJa^tyAginos tyAgini vizeSaH pratyakSa ity AcAryAH//(p.344) 6.5.16/.ciram ArAdhito +api tyAgI vyalIkam ekam upalabhya pratigaNikayA vA mithyA^dUSitaH zramam atItaM na^apekSate/ 6.5.17/.prAyeNa hi tejasvina Rjavo +anAdRtAz ca tyAgino bhavanti/ 6.5.18/.kRtajJas tu pUrva^zrama^apekSI na sahasA virajyate/ parIkSita^zIlatvAc ca na mithyA dUSyata iti vAtsyAyanaH//(p.345) 6.5.19/.tatra^apy Ayatito vizeSaH//(p.345) 6.5.20/.mitra^vacana^artha^Agamayor artha^Agame vizeSaH pratyakSa ity AcAryAH//(p.345) 6.5.21/.so +api hy artha^Agamo bhavitA/ mitraM tu sakRd vAkye pratihate kaluSitaM syAd iti vAtsyAyanaH//(p.345) 6.5.22/.tatra^apy atipAtato vizeSaH//(p.346) 6.5.23/.tatra kArya^saMdarzanena mitram anunIya zvobhUte vacanam astv iti tato +atipAtinam arthaM pratigRhNIyAt//(p.346) 6.5.24/.artha^Agama^anartha^pratIghAtayor artha^Agame vizeSaH pratyakSa ity AcAryAH//(p.346) 6.5.25/.arthaH parimita^avacchedaH, anarthaH punaH sakRt^prasRto na jJAyate kva^avatiSThata iti vAtsyAyanaH//(p.346) 6.5.26/.tatra^api guru^lAghava^kRto vizeSaH//(p.346) 6.5.27/.etena^artha^saMzayAd anartha^pratIkAre vizeSo vyAkhyAtaH//(p.346) 6.5.28/.devakula^taDAga^ArAmANAm karaNam, sthalInAm agni^caityAnAM nibandhanam, go^sahasrANAM pAtra^antaritaM brAhmaNebhyo dAnam, devatAnAM pUjA^upahAra^pravartanam, tad^vyaya^sahiSNor vA dhanasya parigrahaNam ity uttama^gaNikAnAM lAbha^atizayaH//(p.347) 6.5.29/.sArva^aGgiko +alaMkAra^yogo gRhasya^udArasya karaNam/ mahArhair bhANDaiH paricArakaiz ca gRha^paricchadasya^ujjvalata^iti rUpa^AjIvAnAM lAbhA^atizayaH//(p.347) 6.5.30/.nityaM zuklam AcchAdanam apakSudham anna^pAnaM nityaM saugandhikena tAmbUlena ca yogaH sahiraNya^bhAgam alaMkaraNam iti kumbha^dAsInAM lAbha^atizayaH//(p.348) 6.5.31/.etena pradezena madhyama^adhamAnAm api lAbha^atizayAn sarvAsAm eva yojayed ity AcAryAH//(p.348) 6.5.32/.deza^kAla^vibhava^sAmarthya^anurAga^loka^pravRtti^vazAd aniyata^lAbha^Adi^yama^vRttir iti vAtsyAyanaH//(p.348) 6.5.33/.gamyam anyato nivArayitukAmA saktam anyasyAm apahartukAmA vA anyAM vA lAbhato viyuyukSamANa^agamya^saMsargAd AtmanaH sthAnaM vRddhim Ayatim abhigamyatAM ca manyamAnA anartha^pratIkAre vA sAhAyam enaM kArayitukAmA saktasya vA ^anyasya vyalIka^arthinI pUrva^upakAram akRtam iva pazyantI kevala prIty^arthinI vA kalyANa^buddher alpam api lAbhaM pratigRhNIyAt//(p.349) 6.5.34/.Ayaty^arthinI tu tam Azritya ca^anarthaM praticikIrSantI naiva pratigRhNIyAt//(p.349) 6.5.35/.tyakSyAmy enam anyataH pratisaMdhAsyAmi, gamiSyati dArair yokSyate nAzayiSyaty anarthAn, aGkuza^bhUta uttara^adhyakSo +asya^AgamiSyati svAmI pitA vA, sthAna^bhraMzo vA^asya bhaviSyati cala^cittaz ca^iti manyamAnA tadAtve tasmAl lAbham icchet//(p.350) 6.5.36/.pratijJAtam IzvareNa pratigrahaM lapsyate adhikaraNaM sthAnaM vA prApsyati vRtti^kAlo +asya vA AsannaH vAhanam asyA gamiSyati sthala^pattraM vA sasyam asya pakSyate kRtam asmin na nazyati nityam avisaMvAdako vA^ity AyatyAm icchet/ parigraha^kalpaM vA^Acaret//(p.350) bhavanti ca^atra zlokAH---(p.351) 6.5.37ab/.kRcchra^adhigata^vittAMz ca rAja^vallabha^niSThurAn/(p.351) 6.5.37cd/.AyAtyAM ca tadAtve ca dUrAd eva vivarjayet//(p.351) 6.5.38ab/.anartho varjane yeSAM gamane +abhyudayas tathA/(p.351) 6.5.38cd/.prayatnena^api tAn gRhya sa^apadezam upakramet//(p.351) 6.5.39ab/.prasannA ye prayacchanti svalpe +apy agaNitaM vasu/(p.351) 6.5.39cd/.sthUla^lakSAn mahotsAhAMs tAn gacchet svair api vyayaiH//(p.351) 6.6.arthAnarthanubandhasaMzayavicArA vezyAvizeSAz ca 6.6.1/.arthAn AcaryamANAn anarthA apy anUdbhavanty anubandhAH saMzayAz ca//(p.352) 6.6.2/.te buddhi^daurbalyAd atirAgAd atyabhimAnAd atidambhAd atyArjavAd ativizvAsAd atikrodhAt pramAdAt sAhasAd daivayogAc ca syuH//(p.352) 6.6.3/.teSAM phalaM kRtasya vyayasya niSphalatvam anAyatirAgam iSyato +arthasya nivartanam Aptasya niSkramaNaM pAruSyasya prAptir gamyatA zarIrasya (p.352)praghAtaH kezAnAM chedanaM pAtanam aGga^vaikalyA^pattiH/ 6.6.4/.tasmAt tAn Adita eva parijihIrSed arthabhUyiSThAMz ca^upekSeta//(p.353) 6.6.5/.artho dharmaH kAma ity artha^trivargaH/ 6.6.6/.anartho +adharmo dveSa ity anartha^trivargaH/ 6.6.7/.teSv Acarya^mANeSv anyasya^api niSpattir anubandhaH/ 6.6.8/.saMdigdhAyAM tu phala^prAptau syAd vA na vA^iti zuddha^saMzayaH/ 6.6.9/.idaM vA syAd idaM vA^iti samkIrNaH/ 6.6.10/.ekasmin kriyamANe kArye kArya^dvayasya^utpattir ubhayato yogaH/ 6.6.11/.samantAd utpattiH samantato^yoga iti tAn udAhariSyAmaH//(p.353) 6.6.12/.vicArita^rUpo +artha^trivargaH/ tad^viparIta eva^anartha^trivargaH//(p.354) 6.6.13/.yasya^uttamasya^abhigamane pratyakSato +artha^lAbho grahaNIyatvam Ayatir AgamaH prArthanIyatvaM ca^anyeSAM syAt so +artho +artha^anubandhaH//(p.354) 6.6.14/.lAbha^mAtre kasya cid anyasya gamanaM so +artho niranubandhaH//(p.354) 6.6.15/.anya^artha^parigrahe saktAd Ayati^cchedanam arthasya niSkramaNaM loka^vidviSTasya vA nIcasya gamanam Ayatighnam artho +anartha^anubandhaH//(p.354) 6.6.16/.(svena vyayena zUrasya mahAmAtrasya prabhavato vA lubdhasya gamanaM niSphalam api vyasana^pratIkAra^arthaM mahataz ca^arthaghnasya nimittasya prazamanam Ayati^jananaM vA so +anartho +artha^anubandhaH//)(p.355) 6.6.17/.kadaryasya subhaga^mAninaH kRtaghnasya vA^atisaMdhAna^zIlasya svair api vyayais tathA^ArAdhanam ante niSphalaM so +anartho niranubandhaH//(p.355) 6.6.18/.tasya^eva rAja^vallabhasya kraurya^prabhAva^adhikasya tathA^eva^ArAdhanam ante niSphalaM niSkAsanaM ca doSa^karaM so +anartho +anartha^anubandhaH//(p.355) 6.6.19/.evaM dharma^kAmayor apy anubandhAn yojayet//(p.355) 6.6.20/.paraspareNa ca yuktyA saMkired ity anubandhAH//(p.356) 6.6.21/.paritoSito +api dAsyati na vA^ity arthasaMzayaH/ 6.6.22/.niSpIDita^artham aphalam utsRjantyA artham alabhamAnAyA dharmaH syAn na vA^iti dharma^saMzayaH/ 6.6.23/.abhipretam upalabhya paricArakam anyaM vA kSudraM gatvA kAmaH syAn na vA^iti kAma^saMzayaH/ 6.6.24/.prabhAvavAn kSudro +anabhimato +anarthaM kariSyati na vA^ity anartha^saMzayaH/ 6.6.25/.atyanta^niSphalaH saktaH parityaktaH pitR^lokaM yAyAt tatra^adharmaH syAn na vA^ity adharma^saMzayaH/ 6.6.26/.rAgasya^api vivakSAyAm abhipretam anupalabhya virAgaH/ syAn na vA^iti dveSa^saMzayaH/ iti zuddha^saMzayAH//(p.356) 6.6.27/.atha saMkIrNAH//(p.357) 6.6.28/.Agantor avidita^zIlasya vallabha^saMzrayasya prabhaviSNor vA samupasthitasya^ArAdhanam artho +anartha iti saMzayaH/ 6.6.29/.zrotriyasya brahmacAriNo dIkSitasya vratino liGgino vA mAM dRSTvA jAta^rAgasya mumUrSor mitra^vAkyAd AnRzaMsyAc ca gamanaM dharmo +adharma iti saMzayaH/ 6.6.30/.lokAd eva^AkRta^pratyayAd aguNo guNavAn vA^ity anavekSya gamanaM kAmo dveSa iti saMzayaH/ 6.6.31/.saMkirec ca paraspareNa^iti saMkIrNa^saMzayAH//(p.357) 6.6.32/.yatra parasya^abhigamane +arthaH saktAc ca saMgharSataH sa ubhayayo +arthaH/ 6.6.33/.yatra svena vyayena niSphalam abhigamanaM saktAc ca^amarSitAd vitta^pratyAdAnaM sa ubhayato +anarthaH/ 6.6.34/.yatra^abhigamane +artho bhaviSyati na vA^ity AzaGkA sakto +api saMgharSAd dAsyati na vA^iti sa ubhayato +artha^saMzayaH/ 6.6.35/.yatra^abhigamane vyayavati pUrvo viruddhaH krodhAd apakAraM kariSyati na vA^iti sakto vAmarSito dattaM pratyAdAsyati na vA^iti sa ubhayato +anarthasaMzayaH/ ity auddAlaker ubhayato^yogAH//(p.358) 6.6.36/.bAbhravIyAs tu --- 6.6.37/.yatra^abhigamane +artho +anabhigamane ca saktAd arthaH sa ubhayato +arthaH/ 6.6.38/.yatra^abhigamane niSphalo vyayo +anabhigamane ca niSpratI^kAro +anarthaH sa ubhayato +anarthaH/ 6.6.39/.yatra^abhigamane nirvyayo dAsyati na vA^iti saMzayo +anabhigamane sakto dAsyati na vA^iti sa ubhayato +artha^saMzayaH/ 6.6.40/.yatra^abhigamane vyayavati pUrvo viruddhaH prabhAvavAn prApsyate na vA^iti saMzayo +anabhigamane ca krodhAd anarthaM kariSyati na vA^iti sa ubhayato +anartha^saMzayaH//(p.359) 6.6.41/.eteSAm eva vyatikare +anyato +artho +anyato +anarthaH, anyato +artho +anyato +artha^saMzayaH, anyato +artho +anyato +anartha^saMzaya iti SaTsaMkIrNa^yogAH//(p.360) 6.6.42/.teSu sahAyaiH saha vimRzya yato +artha^bhUyiSTho +artha^saMzayo gurur anartha^prazamo vA tataH pravarteta//(p.360) 6.6.43/.evaM dharma^kAmav apy anayA^eva yuktyA^udAharet/ saMkirec ca paraspareNa vyatiSaJjayec ca^ity ubhayato^yogAH//(p.360) 6.6.44/.saMbhUya ca viTAH parigRhNanty ekAm asau goSThI^parigrahaH/ 6.6.45/.sA teSAm itas tataH saMsRjyamAnA pratyekaM saMgharSAd arthaM nirvartayet/ 6.6.46/.suvasantaka^AdiSu ca yoge yo me imam amuM ca saMpAdayiSyati tasya^Adya gamiSyati me duhitA^iti mAtrA vAcayet/ 6.6.47/.teSAM ca saMgharSaje +abhigamane kAryANi lakSayet/ 6.6.48/.ekato +arthaH sarvato +arthaH ekato +anarthaH sarvato +anarthaH ardhato +arthaH sarvato +arthaH ardhato +anarthaH sarvato +anarthaH/ iti samantato yogAH//(p.362) 6.6.49/.artha^saMzayam anartha^saMzayaM ca pUrvavad yojayet/ saMkirec ca tathA dharma^kAmAv api/ ity *anubandha^artha^anartha[ch:artha^anartha^anubandha]^saMzaya^vicArAH//(p.363) 6.6.50/.kumbha^dAsI paricArikA kulaTA svairiNI naTI zilpa^kArikA prakAza^vinaSTA rUpa^AjIvA gaNikA ca^iti vezyA^vizeSAH//(p.363) 6.6.51/.sarvAsAM ca^anurUpeNa gamyAH sahAyAs tad uparaJjanam artha^Agama^upAyA niSkAsanaM punaH sadhAnaM lAbha^vizeSa^anubandhA artha^anartha^anubandha^saMzaya^vicArAz ca^iti vaizikam//(p.363) bhavataz ca^atra zlokau ---(p.364) 6.6.52ab/.raty^arthAH puruSA yena raty^arthAz ca^eva yoSitaH//(p.364) 6.6.52cd/.zAstrasya^artha^pradhAnatvAt tena yogo +atra yoSitAm//(p.364) 6.6.53ab/.santi rAga^parA nAryaH santi ca^artha^parA api/(p.364) 6.6.53cd/.prAk tatra varNito rAgo vezyA^yogAz ca vaizike//(p.364) 7. aupaniSadikaM 7.1. subhagaMkaraNaM vazIkaraNaM vRSyAz ca yogAH 7.1.1/.vyAkhyAtaM ca kAmasUtraM/ 7.1.2/.tatra^uktais tu vidhibhir abhipretam artham anadhigacchan *aupaniSadikam[ch:upaniSadikam] Acaret/ 7.1.3/.rUpaM guNo vayas^tyAga iti subhagaM^karaNam/ 7.1.4/.tagara^kuSTha^tAlIsa^patraka^anulepanaM subhagaM^karaNam/ 7.1.5/.etair eva supiSTair vartim Alipya^akSatailena naraka^pAle sAdhitam aJjanaM ca/ 7.1.6/.punarnavA^sahadevI^sArivA^kuraNTa^utpala^patraiz ca siddhaM tailam abhyaJjanam/ 7.1.7/.tad yuktA eva srajaz ca/ 7.1.8/.padma^utpala^nAgakesarANAM zoSitAnAM cUrNaM madhu^ghRtAbhyAm avalihya subhago bhavati/ 7.1.9/.tAny eva tagara^tAlIsa^tamAla^patra^yuktAny *anulepanam[ch:anulipya]/ 7.1.10/.mayUrasya^akSitarakSor vA suvarNena^*Alipya[ch:avalipya] dakSiNa^hastena dhArayed iti subhagaM^karaNam/ 7.1.11/.tathA *bAdaraM maNiM[ch:bAdaramaNiM] zaGkha^maNiM ca teSAM [ch inserts, tathA^eva teSu]ca^AtharvaNAn yogAn gamayet/ 7.1.12/.vidyA^tantrAc ca vidyA^yogAt prApta^yauvanAM paricArikAM svAmI saMvatsara^mAtram anyato *dhArayet[ch:vArayet]/ tato *dhAritAM[ch:vAritAM] bAlAM *matvA[ch:vAmatvAl] lAlasI^bhUteSu gamyeSu yo +a*asyAH[ch:asyai] *saMha(gha)rSeNa[ch:saMgharSeNa] bahu dadyAt tasmai visRjed iti saubhAgya^vardhanam/ 7.1.13/.gaNikA prApta^yauvanAM svAM duhitaraM tasyA vijJAna^zIla^rUpa^anurUpyeNa tAn abhinimantrya sAreNa yo *+asyai[ch:+asya] idam idaM ca dadyAt sa pANiM gRhNIyAd iti *saMsAdhya[ch:saMbhASya] rakSayed iti/ 7.1.14/.sA ca mAtura^viditA nAma nAgarika^putrair dhanibhir atyarthaM prIyeta/ 7.1.15/.teSAM kalA^grahaNe gandharva^zAlAyAM bhikSukI^bhavane tatra tatra ca saMdarzana^yogAH/ 7.1.16/.teSAM yathA^ukta^dAyinAM mAtA pANiM grAhayet/ 7.1.17/.*tat[ch:om.] tAvad artham alabhamAnA tu svena^apy ekadezena *duhitre[ch:duhitra] etad dattam anena^iti khyApayet/ [ch:ins.7.1.18/.UDhAyA vA kanyAbhAvaM vimocayet//] 7.1.19/.pracchannaM vA taiH saMyojya svayam ajAnatI bhUtvA tato viditeSv *evaM[ch:etaM] dharmastheSu nivedayet/ 7.1.20/.sakhyA^eva tu dAsyA vA mocita^kanyA^*bhAvAm upagRhIta[ch:bhAvAM sugRhAta]^kAmasUtrAm AbhyAsikeSu yogeSu pratiSThitAM pratiSThite(p.365)vayasi saubhAgye ca duhitaram avasRjanti gaNikA iti *prApya[ch:prAcya]^upacArAH/ 7.1.21/.pANi^grahaz ca saMvatsaram avyabhicAryas tato yathA kAminI syAt/ 7.1.22/.Urdhvam api saMvatsarAt pariNItena nimantryamANA lAbham apy utsRjya tAM rAtriM tasya^Agacched iti vezyAyAH *pANi[ch:pANa]^grahaNa^vidhiH saubhAgya^vardhanaM ca/ 7.1.23/.etena raGga^upajIvinAM kanyA vyAkhyAtAH/ 7.1.24/.tasmai tu tAM dadyur ya eSAM *tUryaviziSTam[ch:tUrye viziSTam] upakuryAt/ iti subhagaM^karaNam/ (ekonaSaSTitamaM prakaraNam//)(p.366) 7.1.25/.dhattUraka^marica^pippalI^cUrNair madhu^mizrair lipta^liGgasya *prayogo[ch:saMprayogo] vazI^karaNam/ 7.1.26/.vAtodbhAnta^patraM mRtaka^nirmAlyaM mayUra^asthi^cUrNa^avacUrNaM vazI^karaNam/ 7.1.27/.svayaM^mRtAyA maNDala^kArikAyAz cUrNaM madhu^saMyuktaM saha^AmalakaiH snAnaM vazI^karaNam/ 7.1.28/.vajra^snuhI^gaNDakAni khaNDazaH kRtAni manaHzilA^gandha^pASANa^cUrNena^abhyajya sapta^kRtvaH zoSitAni cUrNayitvA madhunA lipta^liGgasya saMprayogo vazI^karaNam/ 7.1.29/.etena^eva rAtrau dhUmaM kRtvA tad^dhUma^tiraskRtaM sauvarNaM candramasaM darzayati/ 7.1.30/.etair eva cUrNitair vAnara^purISa^mizritair yAM kanyAm avakiret sa^anyasmai na dIyate/ 7.1.31/.vacA^gaNDakAni sahakAra^taila^liptAni ziMzapA^vRkSa^skandham utkIrya [ch inserts, SaNmAsaM] nidadhyAt/ [ch inserts, tataH] SaDbhir mAsair apanItAni deva^kAntam anulepanaM vazI^karaNaM ca^ity AcakSate/ 7.1.32/.tathA khadira^sArajAni zakalAni tanUni yaM vRkSam utkIrya [ch inserts, SaNmAsaM] nidadhyAt tat^puSpa^gandhAni bhavanti/ gandharva^kAntam anulepanaM vazI^karaNaM ca^ity AcakSate 7.1.33/.priyaMgavas tagara^mizrAH sahakAra^taila^digdhA *nAgakesara[ch:nAga]^vRkSam utkIrya *SaNmAsa[ch:SaNmAsaM]^nihitA nAga^kAntam anulepanaM vazI^karaNam ity AcakSate/ 7.1.34/.*uSTrasya[ch:uSTra]^asthi bhRGgarAja^rasena bhAvitaM dagdham *aJjanam uSTra^asthy *aJjanikAyAM[ch:aJjanaM nalikAyAM] nihitam uSTra^asthi^zalAkayA^eva sroto +aJjana^sahitaM puNyaM cakSuSyaM vazI^karaNaM ca^ity AcakSate/ 7.1.35/.etena zyena^bhAsa^mayUra^asthi^mayAny aJjanAni vyAkhAtAni/ (iti vazI^karaNam/ SaSTitamaM prakaraNam//)(p.366) 7.1.36/.uccaTAkandaz *ca[ch:cavyA] yaSTImadhukaM ca sazarkareNa payasA pItvA *vRSo[ch:vRSI] bhavati/ 7.1.37/.meSa^*basta[ch:vasta]^muSka^siddhasya payasaH sazarkarasya pAnaM vRSatva^yogaH/ 7.1.38/.tathA vidAryAH kSIrikAyAH *svayaMguptAyAz[ch:svayaguptAyAz] ca kSIreNa pAnam/ 7.1.39/.tathA *piyAla[ch:priyAla]^bIjAnAM moraTA^*kSIra[ch omits]^vidAryoz ca kSIreNa^eva/ 7.1.40/.zRGgATaka^kaseru^*madhUkAni[ch:kAma^dhUlikAni] kSIrakAkolyA saha piSTAni sazarkareNa payasA ghRtena manda^agninA^utkarikAM paktvA yAvad arthaM bhakSitavAn anantAH striyo gacchati^ity *AcakSate[ch:AcAryAH pracakSate]/ 7.1.41/.mASaka^malinIM payasA dhautAm uSNena ghRtena mRdUkRtya^uddhRtAM vRddha^vatsAyAH goH payaH siddhaM pAyasaM madhu^sarpirbhyAm azitvA^+anantAH striyo gacchati^ity *AcakSate[ch:AcAryAH pracakSate]/ 7.1.42/.vidArI svayaMguptA zarkarA^madhu^sarpirbhyAM godhUma^cUrNena polikAM kRtvA yAvad arthaM bhakSitavAn anantAH striyo gacchati^ity *AcakSate[ch:AcAryAH pracakSate]/ 7.1.43/.caTaka^aNDa^rasa^bhAvitais taNDulaiH pAyasaM siddhaM madhu^sarpirbhyAM plAvitaM yAvad artham iti samAnaM pUrveNa/ 7.1.44/.caTaka^aNDa^rasa^bhAvitAn apagatatvacas tilAn zRGgATaka^kaseruka^svayaMguptA^phalAni godhUma^mASa^cUrNaiH sazarkareNa payasA sarpiSA ca pakvaM *pAyasaM[ch:saMyAvaM] yAvad arthaM *prAzitam[ch:prAzitavAn] iti samAnaM pUrveNa/ 7.1.45/.sarpiSo madhunaH zarkarAyA madhukasya ca dve dve pale madhu^rasAyAH karSaH prasthaM payasa iti SaD^aGgam amRtaM medhyaM vRSyam AyuSyaM yukta^rasam ity *AcakSate[ch:AcAryAH pracakSate]/ 7.1.46/.zatAvarI^zvadaMSTrA^guDa^kaSAye pippalI^madhu^kalke go^kSIra^cchAga^ghRte pakve tasya puSpa[ch:puSya]^ArambheNa^anvahaM prAzanaM medhyaM vRSyam AyuSyaM yukta^rasam ity *AcakSate[ch:AcAryAH pracakSate]/ 7.1.47/.zatAvaryAH zvadaMSTrAyAH zrIparNI^phalAnAM ca kSuNNAnAM catur^*guNe jale[ch:guNitajalena] pAka A prakRty^avasthAnAt/ tasya *puSpa[ch:puSya]^ArambheNa prAtaH prAzanaM medhyaM vRSyam AyuSyaM yukta^rasam ity *AcakSate[ch:AcAryAH pracakSate]/ 7.1.48/.zvadaMSTrA^cUrNa^samanvitaM tat^samam eva yava^cUrNaM prAtar utthAya dvi^*palikam[ch:palakam] anudinaM prAznIyAn medhyaM vRSyam *AyuSyaM[ch omits] yukta^rasam ity *AcakSate[ch:AcAryAH pracakSate]/ (iti vRSyA^yogAH/ ekaSaSTitamaM prakaraNam//)(p.367)(p.367) 7.1.49a/.AyurvedAc ca vedAc ca vidyA^tantrebhya eva ca/(p.367) 7.1.49b/.Aptebhyaz ca^avaboddhavyA yogA ye prIti^kArakAH//(p.367) 7.1.50a/.na prayuJjIta saMdigdhAn na zarIra^atyaya^avahAn/(p.368) 7.1.50b/.na jIva^ghAta^saMbaddhAn na^azuci^dravya^saMyutAn//(p.368) 7.1.51a/.*tathA yuktAn[ch:tapoyuktaH] prayuJjIta ziSTair *api na ninditAn[ch:anugatAn vidhIn]/(p.368) 7.1.51b/.brAhmaNaiz ca suhRdbhiz ca maGgalair abhinanditAn//(p.368) 7.2. naSTarAgapratyAnayanaM vRddhividhayaz citrAz ca yogA 7.2.1/.canDa^vegAM raJjayitum azaknuvan yogAn Acaret/ 7.2.2/.ratasya^upakrame saMbAdhasya kareNa^upamardanaM tasyA rasa^prApti^kAle ca rata^yojanam iti rAga^pratyAnayanam/ 7.2.3/.aupariSTakaM manda^vegasya gatavayaso vyAyatasya zrAntasya ca rAga^pratyAnayanam/ 7.2.4/.apadravyANi vA yojayet/ 7.2.5/.tAni suvarNa^rajata^tAmra^kAla^Ayasa^gaja^danta^gavala^dravya^mayANi 7.2.6/.trApuSANi saisakAni ca mRdUni zIta^vIryANi *vRSyANi karma^sahiSNUni[ch:karmANi ca dhRSNUni] bhavanti^iti bAbhravIyA yogAH/ 7.2.7/.dAru^mayAni sAmyataz ca^iti vAtsyAyanaH/ 7.2.8/.liGga^pramANa^antaraM bindubhiH karkaza^paryantaM *bahulaiH[ch:bahulaM] syAt/ 7.2.9/.eta eva dve saMghATI/ 7.2.10/.tri^prabhRti yAvat pramANaM vA cUDakaH/ 7.2.11/.ekAm eva latikAM pramANa^vazena veSTayed ity eka^cUDakaH/ 7.2.12/.ubhayato^mukha^cchidraH sthUla^karkaza^*pRSata[ch:vRSaNa]^guTikA^yuktaH pramANa^*yogI[ch:vaza^yogI] kaThyAM baddhaH kaJcuko jAlakaM vA/ 7.2.13/.tad^abhAve +alAbUnAlakaM veNuz ca taila^kaSAyaiH subhAvitaH *sUtra^jaGghA[ch:sUtreNa^kaTyAm]^baddhaH zlakSNA kASTha^mAlAl vA grathitA bahubhir Amalaka^asthibhiH saMyukta^ity apaviddha^yogAH/ 7.2.14/.na tv *apaviddhasya[ch:aviddhasya] kasya cid vyavahRtir asti^iti 7.2.15/.dAkSiNAtyAnAM liGgasya karNayor iva vyadhanaM bAlasya/ 7.2.16/.yuvA tu zastreNa cchedayitvA yAvad rudhirasya^AgamanaM tAvad udake tiSThet/ 7.2.17/.vaizadya^arthaM ca tasyAM rAtrau nirbandhAd vyavAyaH/ 7.2.18/.tataH kaSAyair eka^dina^antaritaM zodhanam/ 7.2.19/.vetasa(p.368)kuTaja^zaGkubhiH krameNa vardhamAnasya vardhanair bandhanam/ 7.2.20/.yaSTImadhukena madhu^yuktena zodhanam/ 7.2.21/.tataH *sIsa[ch:sIsaka]^patra^karNikayA vardhayet/ 7.2.22/.mrakSayed bhallAtaka^tailena^iti vyadhana^yogAH/ 7.2.23/.tasminn aneka^AkRti^vikalpAny apadravyANi yojayet/ 7.2.24/.vRttam ekato vRttam udUkhalakaM kusumakaM kaNTakitaM kaGka^asthi^gaja^*prahArikam[ch:karakam] aSTa^*maNDalikaM[ch:maNDalakaM] bhramarakaM zRGgATakam anyAni vA^upAyataH karmataz ca bahu^karma^sahatA ca^eSAM mRdu^karka^zatA yathA sAtmyam iti naSTa^rAga^pratyAnayanam/ (*dvASaSTitamaM[ch:dviSaSTitamaM] prakaraNam//)(p.369) 7.2.25/.evaM vRkSajAnAM jantUnaM zUkair *upaliptaM[ch:upahitaM] liGgaM dazarAtraM tailena mRditaM punaH *punar upaliptaM[ch:upatRMhitaM] punaH pramRditam iti jAta^zophaM khaTvAyAm adho^mukhas tad antare lambayet/ 7.2.26/.*tataH[ch:tatra] zItaiH kaSAyaiH kRta^vedanAnigrahaM sa^upakrameNa niSpAdayet/ 7.2.27/.sa yAvaj jIvaM zUkajo nAma zopho viTAnAm/ 7.2.28/.azvagandhA^zabarakanda^jala^zUka^bRhatIphala^mAhiSanavanIta^hastikarNa^vajravallI^rasair ekaikena parimardanaM mAsikaM vardhanam/ 7.2.29/.etair eva kaSAyaiH pakvena tailena parimardanaM SaN^mAsyam/ 7.2.30/.dADima^*trapusa[ch:trapuSa]^bIjAni *bAlukaM[ch:bAlukA] bRhatIphala^rasaz ca^iti mRdv^agninA pakvena tailena parimardanaM pariSeko vA/ 7.2.31/.tAs tAMz ca yogAn Aptebhyo budhyeta^iti vardhana^yogAH/ (triSaSTitamaM prakaraNam//)(p.369) 7.2.32/.[ch:atha]snuhIkaNTaka^cUrNaiH punarnavA^vAnara^purISa^lAGgalikA^mUla^mizrairyAm avakiret sA na^anyaM kAmayeta/ 7.2.33/.tathA somalatA^*avalguja[ch:avalgujA]^bhRGga^loha^upajihvikA^cUrNair vyAdhighAtaka^jambU^phala^rasa^niryAsena ghanI^kRtena lipta^saMbAdhAM gacchato rAgo nazyati/ 7.2.34/.gopAlikA^bahupAdikA^jihvikA^cUrNair mAhiSa^takra^yuktaiH *snAyAyAM[ch:snAtAM] gacchato rAgo nazyati/ 7.2.35/.nIpa^AmrAtaka^jambU^kusuma^yuktam anulepanaM daurbhAgya^karaM srajaz ca/ 7.2.36/.kokilAkSa^*phala[ch omits]^pralepo hastinyAH saMhatam eka^*rAtraM[ch:rAtre] karoti/ 7.2.37/.padma^utpala^*kanda[ch:kadamba]^sarjaka^sugandha^cUrNAni(p.370) madhunA piSTAni lepo mRgyA vizAlI^karaNam/ 7.2.38/.snuhI^soma^arka^*kSIrair[ch:kSArair] avalgujA^phalair bhAvitAny AmalakAni kezAnAM zvetI^karaNam/ 7.2.39/.madayantikA^kuTajaka^aJjanikA^girikarNikA^zlakSNaparNI^mUlaiH *snAnAM[ch:snAnaM] *keza[ch:kezANAM]^pratyAnayanam/ 7.2.40/.etair eva supakvena tailena^abhyaGgAt kRSNI^*karaNaM[ch:karaNAt] krameNa^asya pratyAnayanam/ 7.2.41/.zvetAzvasya muSka^svedaiH sapta^kRtvo bhAvitena^alaktakena rakto +adharaH zveto bhavati/ 7.2.42/.madayantikA^AdIny eva pratyAnayanam/ 7.2.43/.bahupAdikA^kuSTha^tagara^tAlIsa^devadAru^vajrakandakair upaliptaM vaMzaM vAdayato yA zabdaM zRNoti sA vazyA bhavati/ 7.2.44/.dhattUra^phala^yukto +abhyavahAra unmAda^*karaH[ch:kaH]/ 7.2.45/.*guDoM[ch:guDo] jIrNitaz ca pratyAnayanam/ 7.2.46/.haritAla^manaHzilA^bhakSiNo mayUrasya purISeNa lipta^hasto yad dravyaM spRzati tan na dRzyate/ 7.2.47/.aGgAra^tRNa^bhasmanA tailena vimizram udakaM kSIra^varNaM bhavati/ 7.2.48/.*harItaky[ch:harItaka]^AmrAtakayoH zravaNapriyaMgukAbhiz ca piSTAbhir liptAni loha^bhANDAni tAmrI^bhavanti/ 7.2.49/.zravaNapriyaMgukA^tailena dukUla^sarpa^nirmokeNa vartyA dIpaM prajvAlya pArzve dIrghI^kRtAni kASThAni sarpavad dRzyante/ 7.2.50/.zvetAyAH zveta^vatsAyA goH kSIrasya pAnaM yazasyam AyuSyam/ 7.2.51/.brAhmaNAnAM prazastAn AmAziSaH/ (iti citrA yogAH/ catuHSaSTitamaM prakaraNam//)(p.370) 7.2.52a/.pUrvazAstrANi saMdRzya prayogAn *upasRtya[ch:ansRtya] ca/(p.370) 7.2.52b/.kAmasUtram idaM yatnAt saMkSepeNa nirvezitam[niveditam]//(p.370) 7.2.53a/.dharmam arthaM ca kAmaM ca pratyayaM lokam eva ca/(p.370) 7.2.53b/.pazyaty etasya tattvajJo na ca rAgAt pravartate//(p.370) 7.2.54a/.adhikAra^vazAd uktA ye citrA rAga^vardhanAH/(p.370) 7.2.54b/.tadanantaram atra^eva te yatnAd vinivAritAH//(p.370) 7.2.55a/.na zAstram asti^ity etena prayogo hi samIkSyate/(p.370) 7.2.55b/.zAstra^arthAn vyApino vidyAt prayogAMs tv ekadezikAn//(p.370) 7.2.56a/.bAbhravIyAMz ca sUtra^arthAn *AgamaM suvimRzya[ch:Agamayya vimRzya] ca/(p.371) 7.2.56b/.vAtsyAyanaz cakAra^idaM kAmasUtraM yathAvidhi//(p.371) 7.2.57a/.tad etad bramacaryeNa pareNa ca samAdhinA/(p.371) 7.2.57b/.vihitaM *lokayAtrAyai[ch:lokayAtrA^arthaM] na rAgArtho +asya saMvidhiH//(p.371) 7.2.58a/.rakSandharma^arthakAmAnAM sthitiM svAM lokavartinIm/(p.371) 7.2.58b/.asya zAstrasya tattvajJo bhavaty eva jitendriyaH//(p.371) 7.2.59a/.tad etat kuzalo vidvAn dharma^athAv avalokayan/(p.371) 7.2.59b/.na^atirAga^AtmakaH kAmI prayuJjAnaH prasidhyati//(p.371)