zArdUlakarNAvadAna digitalized by Mizue Sugita May 7, 1998 based on the edition of Mukhopadhyaya, Sujitkumar (ed.), The zArdUlakarNAvadAna, The Vizvabharati Publishing Department, Calcutta, 1954 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Text Input System Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, A, i, I, u, U, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvAra: M visarga: H %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% oM namo ratnatrayAya p.1.1/.evaM mayA zrutam/ ekasin samaye bhagavAn zrAvastyAM viharati sma/ jetavane +anAthapiNDadasya^ArAme/ p.1.2/.atha^AyuSmAn AnandaH pUrvAhNe nivAsya pAtra^cIvaram AdAya zrAvastIM mahA^nagarIM piNDAya prAvikSat/ atha^AyuSmAn AnandaH zrAvastIM piNDAya caritvA kRta^bhakta^kRtyo yenAnyatamam udapAnaM tena^upasaMkrAntaH/ p.1.3/.tena khalu samayena tasminn udapAne prakRtir nAma mAtaGga^dArikA udakam uddharate sma/ atha^AyuSmAn AnandaH prakRtiM mAtaGga^dArikAm etad avocat/ dehi me bhagini pAnIyaM pAsyAmi/ p.1.4/.evaM kite prakRtir mAtaGga^dArikAyuSmantam Anandam idam avocat/ mAtaGga^dArikAham asmi bhadantAnanda/ na^ahaM te bhagini kulaM vA jAtiM vA pRcchAmi/ api tu sacette parityaktaM pAnIyaM dehi pAsyAmi/ p.1.5/.atha prakRtir mAtaGga^dArikAyuSmantam AnandAya pAnIyam adAt/ atha^AyuSmAn AnandaH pAnIyaM pItvA prakrAntaH/ p.1.6/.atha prakRtir mAtaGga^dArikAyuSmanta Anandsya zarIre mukhe svare sAdhu ca suSThu ca nimittam udgRhItvA yonizo manasikAreNAviSTA saMrAgacittam utpAdayati (1) sma/ Aryo me AnandaH svAmI syAd iti/ mAtA ca me mahA^vidyAdharI sA zakSyaty Aryam Anandam Anayitum/ p.2.1/.atha prakRtir mAtaGga^dArikA pAnIyaghaTam AdAya yena caNDAla^gRhaM tena^upasaMkramya pAnIya^ghaTam ekAnte nikSipya svAM jananIm idam avocat/ p.2.2/.yat khalv evam amba jAnIyA Anando nAma zramaNo mahAzramaNa^gautamasya zrAvaka upasthAyakas tam ahaM svAminam icchAmi/ zakSyasi tam amba Anayitum/ p.2.3/.sA tAm avocat/ zaktA +ahaM putri Anandam AnayituM/ sthApayitvA yo mRtaH syAd yo vA vIta^rAgaH/ api ca rAjA prasenajit kauzalaH zramaNa^gautamam atIva sevate bhajate paryupAsate/ yadi jAnIyAt so +ayaM caNDAla^kulasyAnarthAya pratipadyeta/ zramaNaz ca gautamo vIta^rAgaH zrUyate/ vIta^rAgasya [mantrAH] punaH sarva^mantrAn abhibhavanti/ p.2.4/.evam uktA prakRtir mAtaGga^dArikA mAtaram idam avocat/ sa ced amba zramaNo gautamA vIta^rAgastasya^antikAc chramaNam AnandaM na pratilapsye jIvitaM parityajeyaM sa cet pratilipsye jIvAmi/ p.2.5/.mA te putri jIvitaM parityajasi AnayAmi zramaNam Anandam/ p.2.6/.atha prakRter mAtaGga^dArikAyA mAtA madhye gRhAGganasya gomayenopalepanaM kRtvA vedIm Alipya darbhAn saMstIrya^agniM prajvAlya^aSTazatam arka^puSpANAM gRhItvA mantrAn AvartayamAnA ekaikam arka^puSpaM parijapya agnau pratikSipati sma/ tatra^iyaM vidyA bhavatiH p.3.1/.amale vimale kuGkume sumane/ yena baddhA +asi vidyut/ icchayA devo varSati vidyotati gajeti vismayaM mahA^rAjasya samabhivardhAyituM devebhyo manuSyebhyo gandharvebhyoH zikhi^grahA devA vizikhi^gra(@)hA devA Anandasya^AgamanAya saMgamanAya kramaNAya grahaNAya juhomi svAhA/%@から京大写本divyAvadAnaが始まる。 p.3.2/.atha^AyuSmata Anandasya cittam AkSiptaM/ sa vihArAn niSkramya yena caNDAla^gRhaM tena^upasaMkrAmati sma/ p.3.3/.adrAkSIc caNDAlI AyuSmantam AnandaM dUrAd eva^AgacchantaM/ dRSTvA ca punaH prakRtiM duhitaram idam avocat/ ayam asau putri zramaNa Ananda Agacchati zayanaM prajJapaya/ p.3.4/.atha prakRtir mAtaGga^dArikA hRSTa^tuSTA pramudita^manA AyuSmata Anandasya zayyAM prajJapayati sma/ p.3.5/.atha^AyuSmAn Anando yena caNDAla^gRhaM tena^upasaMkrAntaH/ upasaMkramya vedIm upanizrityA +asthAt/ ekAnta^sthitaH sa punar AyuSmAn AnandaH prArodId/ azrUNi pravartayamAna evam Aha/ vyasana^prApto +aham asmi na ca me bhagavAn samanvAharati/ p.3.6/.atha bhagavAn AyuSmantam AnandaM samanvAharati sma/ samanvAhRtya saMbuddha^mantraiz caNDAla^mantrAn pratihanti sma/ tatra^iyaM vidyAH/ p.3.7./.sthitir acyutiH sunItiH/ svasti sarva^prANibhyaH/ p.4.1ab/.saraH prasannaM nirdoSaM prazAntaM sarvato +abhayaM/ p.4.1cd/.Itayo yatra zAmyanti bhayAni calitAni ca/ p.4.2ab/.tad vai devA namsyanti sarva^siddhAz ca yoginaH/ p.4.2cd/.etena satya^vAkyena svastyA^AnandAya bhikSave// p.4.3/.atha^AyuSmAn AnandaH pratihata^caNDAla^mantraz caNDAla^gRhAn niSkramya yena svako vihAras tena^upasaMkramitum ArabdhaH/ p.4.4/.adrAkSIt prakRtir mAtaGga^dArikA/ Anandam AyuSmantaM pratigacchantaM dRSTvA ca punaH svAM jananIm idam avocat/ ayam asau mAtaH zramaNa AnandaH pratigacchati/ tAm Aha mAtA/ niyataM putri zramaNena gautamena samanvAhRto bhaviSyati/ tena mama mantrAH pratihatA bhaviSyanti/ prakRtir Aha/ kiM punar amba balavattarAH zramaNasya gautamasya mantrA na^asmAkaM/ tAm Aha mAtA/ balavattarAH zramaNasya gautamasya mantrA na^asmAkaM/ ye putri mantAH sarva^lokasya prabhavanti tAn mantrAn zramaNo gautama AkAGkSamANaH pratihanti/ na punar lokaH prabhavati zramaNasya gautamasya mantrAn pratihantuM/ evaM balavattarAH avamaNasya gautamasya mantrAH/ p.4.5/.atha^AyuSmAn Anando yena bhagavAMs tena^upasaMkrAntaH/ upasaMkramya bhagavataH pAdau zirasA vanditvA^ekAnte +asthAt/ p.4.6/.ekAnta^sthitam AyuSmantam AnandaM bhagavAn idam avocat/ udgRhNa tvam Ananda imAM SaDakSarIvidyAM dhAraya vAcaya paryavApnuhi/ Atmano hitAya sukhAya bhikSUNAM bhikSuNInAm upAsakAnAm upasikAnAM hitAya sukhAya/ iyam Ananda SaDkSarIvidyA SaDbhiH samyak saMbuddhair bhASitA caturbhiz ca mahA^rAjaiH zakreNa devAnAm indreNa brahmaNA ca sahApatinA/ mayA ca^etarhi zAkyamuninA samyak^saMbuddhena bhASitA/ tvam apy etarhy Ananda tAM dhAraya vAcaya paryavApnuhi/ yad uta tad yathA: p.5.1/.aNDare pANDare kAraNDe keyUre +arci^haste khara^grIve bandhu^mati cIra^mati dharavidha cilimile viloDaya viSANi loke/ viSa cala cala/ gola^mati gaNDavile cilimile sa^atinimne yathA saMvibhakta^gola^mati gaNDa^vilAyai svAhA/ p.5.2/.yaH kaz cid Ananda^SaDakSaryA vidyayA paritrANaM svastyayanaM kuryAt sa yadi vadha^arho bhavet daNDena mucyate/ daNDa^arhaH prahAreNa prahAra^arhaH paribhASaNayA paribhASaNa^arho romaharSaNena romaharSaNa^arhaH punar eva mucyate/ p.5.3/.na^aham Ananda taM samanupazyAmi sa^deva^loke samAra^loke sabrahma^loke sazramaNa^brAhmaNikAyAM prajAyAM sa^deva^mAnuSikAyAM sa^asurAyAM yas tv anayA SaDakSayaM vidyayA rakSAyAM kRtAyAM rakSA^sUtre bAhau baddhe svastyayane kRte +abhibhavituM zakroti varjayitvA paurANaM karma^vipAkam/ p.6.1/.atha prakRtir mAtaGga^dArikA tasyA eva rAtryA atyayAt ziraH^snAtA +anAhata dUSya^prAvRtA muktA^mAlya^AbharaNA yena zrAvasto nagarI tena^upasaMkramya nagara^dvAre kapATa^mUle nizrityA +asthAt/ AyuSmantam Anandam AgamayamAnA/ niyatam anena mArgeNa^Anando bhikSurAgam iSyati^iti/ p.6.2/.atha^AyuSmAn AnandaH pUrvAhNe nivAsya pAtra^cIvaram AdAya zrAvastIM piNDAya prAvikSat/ dadarza prakRtir mAtaGga^dArika^AyuSmantam AnandaM/ dUrata eva dRSTvA ca punar AyuSmantam AnandaM pRSThataH pRSThataH samanubaddhA gacchantam anugacchati tiSThantam anutiSThati/ yad yad eva kulaM piNDAya pravizati tasya tasyaiva dvAre tUSNIbhUtA tiSThati AyuSmantam Anandam AmantrayamANA/ p.6.3./.dadarzAyuSmAnAnandaH prakRtiM mAtaGga^dArikAM/ pRSThataH pRSThataH samanubaddhAM dRSTvA ca punar jehrIymANarUpo +apragalbhAyamAnarUpo duHkhI durmanAH zIghraM zIghraM zrAvastyA vinirgamya yena jetavanaM tanopasaMkrAntaH/ upasaMkramya bhagavataH pAdau zirasA vanditvekAnte +asthAd/ ekAnta^sthita AyuSmAn Anando bhagavantam idam avocat/ iyaM me bhagavan prakRtir mAtaGga^dArikA pRSThataH pRSThataH samanubaddhA gacchantam anugacchati, tiSThantam anutiSThati/ yad yad eva kulaM piNDAya pravizAmi tasya tasyaiva dvAre tUSNIbhUtA tiSThati/ trAhi me bhagavan trAhi me sugata/ p.6.4/.evam ukte bhagavAn AyuSmantam Anandam idam avocat/ mA bher mA bher iti/ atha bhagavAn prakRtiM mAtaGga^dArikAm idam avocat/ hiM te prakRte mAtaGga^dArike Anandena bhikSuNA/ prakRtir Aha/ svAminaM bhadantam Anandam icchAmi/ bhagavAn Aha/ (7) anujJAtAsi prakRte mAtApitRbhyAm AnandAya/ anujJAtAsmi bhagavann anujJAtAsmi sugata/ bhagavAn Aha/ tena hi sammukhaM mamAnujJApayya tvam/ p.7.1/.atha prakRtir mAtaGga^dArikA bhagavataH pratizrutya bhagavataH pAdau zirasA vanditvA bhagavantaM triHpradakSiNIkRtya bhagavato +antikAt prakrAntA/ yena svakau mAtApitarau tena^upasaMkrAntA/ upasaMkramya mAtApitroH pAdAn zirasA vanditvA^ekAnte +asthAd/ ekAnta^sthitA svakau mAtA pitarAv idam avocat/ sammukhaM me +amba tAta zramaNasya gautamasyAnandAyotsRjatam/ p.7.2/.atha prakRter mAtaGga^dArikAyA mAtApitarau prakRtim AdAya yana bhagavAms tena^upasaMkrAntau/ uapsaMkramya bhagavataH pAdau zirasA vanditvA^ekAnte nyaSIdatAM/ atha prakRtir mAtaGga^dArikA bhagavataH pAdau zirasA banditvA ekAnte +asthAd/ ekAnta^sthitA bhagavantam etad avocat/ imau tau bhagavan mAtApitarAv Agatau/ p.7.3/.atha bhagavAn prakRter mAtaGga^dArikAyA mAtApitarAv idam avoct/ anujJAtA yuvAbhyAM prakRtir mAtaGga^dArikAnandAyeti/ tAv AhutuH/ anujJAtA bhagavann anujJAtA sugata/ tena hi yUyaM prakRtim apahAya gacchata svagRham/ p.7.4/.atha prakRter mAtaGga^dArikAyA mAtApitarau bhagavataH pAdau zirasA vanditvA bhagavantaM triHpradakSiNIkRtya bhagavato +antikAt prakrAntau/ p.7.5/.atha prakRter mAtaGga^dArikAyA mAtApitarAv aciraprakrAntau viditvA bhagavAn prakRtiM mAtaGga^dArikAm idm avocat/ arthikAsi prakRte Anandena bhikSuNA/ prakRtir Aha/ arthikAsmi bhagavann arthikAsmi sugata/ tena hi prakRte ya Anandasya vezaH sa tvayA dhArayitavyaH/ sA Aha/ dhArayAmi bhagavan dhArayAmi sugata/ pravrAjayatu mAM sugata pravrAjayatu mAM bhagavAn/ p.8.1/.atha bhagavAn prakRtiM mAtaGga^dArikAm idam avocat/ ehi tvaM bhikSuNi cara brahma^caryam/ p.8.2/.evam ukte prakRtir mAtaGga^dArikA bhagavatA muNDA kASAya^prAvRtA/ atha bhagavAn prakRtiM mAtaGga^dArikAm ehi bhikSuNIvAdena pravrAjayitvA dharmyayA kathayA saMdarzayati sma, samAdApayati sma, samuttejayati sma, saMpraharSayati sma/ yeyaM kathA dIrgha^rAtraM saMsArasamApannAnAM pratikUlA zravaNIyA/tad yathA/ dAnakathA zIlakathA svargakathA kAmeSv AdInavaM niHsaraNaM bhayaM saMklezavyavadAnaM bodhipakSAMs tAn dharmAn bhagvAn prakRtyai bhikSuNyai saMprakAzayati sma/ p.8.3/.atha prakRtir bhikSuNI bhagavatA dharmyaya kathayA saMdarzitA samAdApitA samuttejitA saMpraharSitA hRSTa^cittA kalyANacittA muditacittA vinIvaraNacittA RjucittA +akhilacittA bhavyA dharma^dezitam AjJAtum/ p.9.1/.yadA ca bhagavAn jJAtaH prakRtiM bhikSuNIM hRSTa^cittAM kalyANacittAM muditacittAM vinivaraNacittAM bhavyAM pratibalAM sAmutkarpikIM dharma^dezanAm AjJAtuM tadA yeyaM bhagavatAM buddhAnAM caturArya^satyaprativedhikI sAmutkarSikI dharma^dezanA, yad uta duHkhaM samudayo nirodho mArgaH, tAM bhagavAn prakRter bhikSuNyA vistareNa saMprakAzayati sma/ p.9.2/.atha prakRtibhikSuNI tasminn evAsane niSaNNA caturArya^satyAnyabhijJAtAsit/ duHkhaM sumudayaM nirodhaM mArgaM// tad yathA vastAm apagatakAlakaM rajanopagataM raGga^udake prakSiptaM samyag eva raGgaM pratigRhNIyAd evam eva prakRtir bhikSuNI tasminnevAsane niSaNNA caturArya^satyAni abhisamayati sma, tad yathA duHkhaM sumudayaM nirodhaM mArgam/ p.9.3/.atha prakRtir bhikSuNI kRSTa^dharmA prApta^dharmA vidita^dharmA akopya^dharmA paryavasita^dharma^adhigata^artha^lAbha^saMvRttA tIrNa^kAGkSA^vicikitsA vigata^kathaMkathA vaizAradya^prAptA +apara^pratyayA +ananyaneyA zAstuH zAsane +anudharma^cAriNI AjAneyamAnA dharmeSu bhagavataH pAdayoH zirasA nipatya bhagavantam idam avocat/ p.9.4/.atyayo me bhagavann atyayo me sugata/ yathA bAlA yathA mUDhA yathA +avyaktA yathA +akuzalA duSprajJa^jAtIyA yAham AnandaM bhikSuM svAmi^vAdena samudAcarSaM/ sa^ahaM bhadantAtyayamatyayataH pazyAmi/ atyayam atyayato dRSTvA dezayAmi/ atyayam atyayata AviSkaromi/ AyatyAM saMvaram Apadye/ atas tasyA mama bhagavann atyayam atyayato jAnAtu pratigRhNAtu anukampAm upAdAya/ bhagavAn Aha/ AyatyAM saMvarAya sthitvA tvaM prakRte +atyayam atyayato +adhyAgamaH/ yathA bAlA yathA mUDhA yathA +avyaktA yathA +akuzalA duSprajJa^jAtIya tvam AnandaM bhikSuM svAmi^vAdena (10) amudAcarasi^iti/ yataz ca tvaM prakRte +atyayaM jAnAsi atyayaM pazyasi AyatyAM ca saMvaram Apadyase, aham api te +atyayam atyayato gRhNAmi/ vRddhir eva te prakRte pratikAGkSatavyA kuzalAnAM dharmANAM na hAniH/ p.10.1/.atha prakRtir bhikSuNI bhagavatA^abhinanditA anuziSTA ekAvyapakRSTA +apramattA AtApinI smRtim atI saMprajAnA prahitAni viviktAni viharati sma/ yad arthaM kula^duhitaraH kezAn avatArya kASAyANi vastrANy AcchAdya samyag eva zraddhayA^AgArAd anAgArikAM pravrajanti tadanuttara^brahmacarya^paryavasAnaM dRSTa eva dharme svayam abhijJaya sAkSAt kRtya^upasaMpadya pravedayate sma/ kSINA me jAtir uSitaM brahmacaryaM kRtaM karaNIyaM na^aparamasmAd bhavaM prajAnAmi^iti/ p.10.2/.azrauSuH zrAvasteyakA brAhmaNa^gRhapatayo bhagavatA kila canDAla^dArikA pravrAjiteti/ zrutvA ca punar avadhyAyanti/ kathaM hi nAma caNDAla^dArikA bhikSUNAM samyakcaryAM cariSyati/ bhikSuNInAm upAsakAnAm upAsikAnAM samyak^caryAM cariSyati/ kathaM hi nAma caNDAla^dArikA brahma^kSatriya^gRhapati^mahA^zAla^kuleSu pravekSyati/ p.11.1/.azrauSId rAjA prasenajit kauzalo bhagavatA caNDAla^dArikA pravrAjiteti/ zrutvA ca punar avadhyAyAti/ kathaM hi nAma caNDAla^dArikA bhikSUNAM samyak^caryAM cariSyati/ bhikSuNInAm upAsakAnAm upAsikAnAM samyak^caryAM cariSyati/ kathaM brAhmaNa^kSatriya^gRhapati^mahA^zAla^kuleSu pravekSyati/ p.11.2/.vimRSya ca bhadaraM yAnaM yojayitvA bhadraM yAnam abhiruhya saMbahulaiz ca zrAvasteyair brAhmaNa^gRhapatibhiH parivRtaH puraskRtaH zrAvastyA niryAti sma/ yena jetavanam anAthapiNDadasya^ArAmas tena^upasaMkrAntaH/ tasya khalu yAvatI yAnasya bhUmis tAvad yAnena gatvA sa yAnAd avatIrya pattikAya^parivRtaH pattikAya^puraskRtaH padbhyAm eva^ArAmaM prAvikSat/ pravizya yena bhagavAMs tena^upasaMkrAntaH/ upasaMkramya bhagavataH pAdau zirasA vanditvA ekAnte niSaNNaH/ te +api saMbahulAH zrAvasteyakA brAhmaNa^kSatirya^gRhapatayo bhagavataH pAdau zirasA vanditvA^ekAnte niSaNNAH/ apy aikatyA bhagavatA sArdhaM saMmukhaM saMraJjanIM saMmodinIM vividhAM kathAM vyatisArya^ekAnte niSaNNAH/ apy aikasyA bhagavataH purataH svakasvakAni mAtA^paitRkANi nAma^gotrANi anuzrAvya^ekAnte niSaNNAH/ apy aikatya yena bhagavAMs tena^aJjaliM praNamya^ekAnte niSaNNAH/ apy aikatyAs tUSNIM bhUtA ekAnte niSaNNAH/ p.11.3/.atha bhagavAn rAjAnaM prasenajitaM kauzalam Arabhya teSAM ca saMbahulAnAM zrAvasteyakAnAM brAhmaNa^kSatriya^gRhapatInAM cetasA cittam AjJAya prakRter bhikSuNyAH pUrvanivAsam Arabhya bhikSUnAm antrayate sma/ icchatha yUyaM bhikSavas tathA^Agatasya sammukhaM prakRter bhikSuNyAH pUrva^nivAsam Arabhya dharma^kathAM zrotum/ p.11.4/.bhikSavo bhagavantam AhuH / etasya bhagavan kAla etasya sugata samayo yad bhagavAn prakRter bhikSuNyAH pUrva^nivAsam Arabhya dharma^kathAM kathAyet/ yad bhagavataH (12) zrutvA bhikSavo dhArayiSyanti/ bhagavAn Aha/ tena hi bhikSavaH zRNuta sAdhu ca suSThu ca manasi kuruta bhASiSye/ evaM sAdhu bhagavann iti te bhikSavo bhagavataH pratyazrauSuH/ bhagavAMs tAn idam avocat/ p.12.1/.bhUta^pUrvaM bhikSavo +atIte +adhvani gaGgA^taTe +atimukta^kadalI^pATalaka^AmalakI vana^gahana^pradeze tatra trizaGkur nAma mAtaGga^rAjaH prativasati sma/ saMbahulaiz ca mAtaGga^sahasraiH sArdhaM/ sa punar bhikSavas trizaGkur mAtaGga^rajaH pUrva^janma^adhItAn vedAn samanusmarati sma sa^aGga^upAGgAn sarahasyAn sanighaNTa^kaiTabhAn sa^akSara^prabhedAn itihAsa^paJca^mAnanyAni ca zAstrANi/ padako vaiyAkaraNo lokAyata^yajJa^mantre mahA^puruSa^lakSaNe niSNAto niSkAGkSo bhASyaM ca yathArdharmaM veda^vrata^padAny anuzrutaM ca bhASate sma/ p.12.2/.tasya trizaGkur mAtaGga^rAjasya zArdUakarNo nAma kumAro +abhUd utpannaH/ rUpataz ca kulataz ca zIlataz ca guNataz ca sarva^guNaiz ca^upeto +abhirUpo darzanIyaH prAsAdikaH paramayA zubha^varNa^puSkalatayA samanvAgataH/ p.12.3/.atha trizaGkur mAtaGga^rAjaH/zArdUlakarNaM kumAraM pUrva^janmAdhItAn vedAn adhyApayati sma/ yad uta sa^aGga^upAGgAn sarahasyAn sanighaNTa^kaiTabhAn sa^akSara^prabhedAn itihAsa^paJca^mAnanyAni ca zAstrANi bhASyaM ca yathA^dharmaM veda^vrata^padAni/ p.12.4/.atha trizaGkor mAtaGga^rAjasya^etad abhavat/ ayaM mama putraH zArdUlakarNo nAma kumAraH/ upeto rUpataz ca kulataz ca zIlataz ca guNataz ca/ sarva^guNa^upeto +abhirUpo (13) darzanIyaH prAsAdikaH paramayA ca varNa^puSkalatayA samanvAgataH/ cIrNa^vrato +adhIta^mantro veda^pAragaH/ samayo +ayaM yan ny aham asya nivezana^dharmaM kariSye/ tat kuto ny avaM zArdUlakarNasya putrasya zIlavatIM guNavatIM rUpavatIM pratirUpAM prajAvatIM labheyam iti/checked p.13.1/.tasmin khalu samaye puSkarasArI nAma brAhmaNa utkUTaM nAma droNa^mukhaM paribhuGkte sma/ samapta^utsadaM sa^tRNa^kASTha^udakaM dhAnya^sahagataM rAjJA +agnidattena brahma^deyaM dattam/ p.13.2/.puSkarasArI punar brAhmaNa upetaH mAtRtaH pitRtaH saMzuddho gRhiNyAmanAkSipto jAtivAdena gotra^vAdena yAvad AsaptamamAtAmahapitAmahaM/ yugapad upAdhyAyo +adhyApako mantra^dharas trayANAM vedAnAM pAragaH sa^aGga^upAGgAnAM sarahasyAnAM sanighaNTa^kaiTabhAnAM sa^akSara^prabhedAnAm itihAsa^paJca^mAnAM sadRza^vyAkartA padako vaiyAkaraNaH/ lokAyata^yajJa^mantra^mahA^puruSa^lakSaNeSu pAragaH/ sphItam utkUTaM nAma droNa^mukhaM paribhuGkte/ p.13.3/.puSkarasAriNo brAhmaNasya prakRtir nAma mANavikA duhitA bhUtA/ upetA rUpataz ca kulataz ca zIlataz ca guNataz ca/ sarva^guNa^upetA +abhirUpA darzanIyA prAsAdikA paramayA varNa^puSkalatayA samanvAgatA zIlavatI guNavatI/ p.13.4/.atha trizaGkor mAtaGga^rAjasya^etad abhavat/ asty uttara^pUrveNa^utkUTo nAma droNa^mukhaH, tatra puSkarasAro nAma brAhmaNaH prativasati/ upeto mAtRtaH pitRto (14) yAvat tatraivedike pravacane vistareNa/ sa ca^utkUTaM droNa^mukhaM paribhGkte/ sasapta^utsadaM satRNa^kASTha^udakaM dhAnya^bhogaiH sahagataM rAjJA +agnidattena brahma^deyaM dattam/ p.14.1/.tasya puSkarasAriNo brAhmaNasya prakRtir nAma mANavikA duhitA upetA rUpataz ca kulataz ca zIlataz ca sarva^guNa^upetA +abhirUpA darzanIyA prAsAdikA paramayA varNa^puSkalatayA samanvAgatA/ zIlavatI guNavatI putrasya me zArdUlakarNasya pratirUpA patnI bhaviSyatiti/ p.14.2/.atra trizaGkur mAtaGga^rAja etam evArthaM bahulaM rAtrau cintayitvA vitarkya tasyA eva rAtryA atyayAt pratyUSa^kAla^samaye sarva^zvetaM vaDavA ratham abhiruhya mahatA zvapAkagaNenAmAtyagaNena parivRtaz caNDAla^kula^nagarAn niSkramya^uttarena prAgacchadyenotkUTaM droNa^mukham/ p.14.3/.atha trizaGkur mAtaGga^rAja utkUTasya^uttarapUrveNa sumanaskaM nAma^udyAnaM nAnA^vRkSa^saMcchannaM nAnA^vRkSa^kusumitaM nAnA^dvijanikUjitaM nandanam iva devAnAM tad upasaMkrAntaH/ upasaMkramya brAhmaNaM puSkarasAriNam AgamayamAno +asthAt/ brAhmaNaH puSkarasArI mANavakAn mantrAn vAcayitum ihAgamiSyati^iti/ p.14.4/.atha brAhmaNaH puSkarasArI tasyA eva rAtryA atyayAt sarva^zvetaM vaDavAratham abhiruhya ziSyagaNaprivRtaH paJca^mAtrair mANavaka^zateH puraskRta utkUTAn niryti sma, brAhmaNakAn mantrAn vAcayitum/ p.15.1/.adrAkSIt trizaGkur mAtaGga^rAjo brAhmaNaM puSkarasAriNaM sUryam iva^udayantaM tejasA jvalantam iva hutavahaM yajJam iva brAhmaNa^parivRtaM zakram iva deva^gaNaparivRtaM haimavantam ivauSadhibhiH samudram iva ratnaiz candram iva nakSatrair vaizravaNam iva yakSa^gaNair brahmANam iva deva^rSigaNaiH parivRtaM zobhamAnaM/ dUrata evAgacchantaM dRSTvA cainaM pratyudgamya yathA^dharmaM kRtvedam avocat/ p.15.2/.ahaM bhoH puSkarasArin svAgatam AyAhi/ kAryaM ca te vakSyAmi tac chrUyatAM/ evam ukte brAhmaNaH puSkarasArI trizaGkumAtaGga^rAjam idam avocat/ p.15.3/.na hi bhos trizaGko zakyaM brAhmaNena saha bhoH kAraM kartuM/ p.15.4/.ahaM bhoH puSkarasArin zaknomi bhoH kAraM kartuM/ yacchakyaM me kartuM bhavati naiva tacchakyaM te kartuM/ api tu catvAro bhoH puSkarasArin puruSasya kAryasamArambhAH pUrva^samArabdhA bhavanti/ yad uta AtmArthaM vA parArthaM vAtmIyArthaM (16) vA sarva^bhUta^saMgrahArthaM vA/ idaM ca^atra mahattaraM kAryaM yat te vyAkhyAsyAmi tac chrUyatAM/ putrAya me zArdUlakarNAya prakRtiM duhitaram utsRja bhAryA^arthAya/ yAvantaM kula^zulkaM manyase tAvantaM dAsyAmi/ p.16.1/.idaM ca khalu punarvacanaM zrutvA trizaGkor mAtaGga^rAjasya bhRzaM brAhmaNaH puSkarasArI abhiSaktaH kupitaz caNDIbhUto +anAttamanAH kopaM ca kveSaM ca mrakSyaM ca tatpratyayAt saMjanayitvA lalATe trizikhAM bhRkuTiM kRtvA kaNThaM dhamayitvA +akSiNI parivartya nakula^piGgalAM dRSTim utpAdya trizaGkuM mAtaGga^rAjam idam avocat/ p.16.2/.dhig grAmyaviSaya/ caNDAla/ nedaM zvapAkavacanaM yuktaM/ yastvaM brAhmaNaM veda^pAragaM hInaz caNDAla^yonijo bhUtvA icchasy avamardituM/ bho durmate/ p.16.3ab/.prakRtiM tvaM na jAnAsi; AtmAnaM ca^abhimanyase/ p.16.3cd/.bAla^agre sarSapaM mA bho sthApaya(mA)klezam AgamaH/ p.16.4ab/.mA prArthayA +aprArthanIyAM vAyuM pAzena bandhaya/ p.17.1ab/. na hi cAmI^karaM mUDha bhaved bhasma kadAcana/ p.17.1cd/.prakAze bAndhakAre kiM vizeSo nopalabhyate// p.17.2ab/.caNDAla^yonijas tvaM hi dvijAtiH punar apy ahaM/ p.17.2cd/.hInaH zreSThena sambandhaM mUDha prAthayase kathaM// p.17.3ab/.caNDAla^yonibhUtas tvam aham asmi dvijAtijaH/ p.17.3cd/.na hi zreSThaH prahInena sambandhaM kartum icchati// p.17.4ab/.zreSThAH zreSThair hi sambandhaM kurvantIha dvijAtayaH/ p.17.4cd/.vidyayA ye tu sampannAH saMzuddhaz caraNena ca// p.17.5ab/.jAtyA caivAn abhikSiptA mantraiH paramatAM gatAH/ p.17.5cd/.adhyApakA mantra^dharAs triSu vedeSu pAragAH// p.17.6ab/.nighaNTakaiTabhAn vedAn brAhmaNa ye hy adhIyate/ p.17.6cd/.tais tAdRzair hi sambandhaM kurvantIha dvijAtayaH// p.17.7ab/.na hi zreSTho hi hInena sambandhaM kartum icchati/ p.17.7cd/.prArthayase +aprArthanIyAM vAyuM pAzena bandhituM// p.17.8ab/.yad asmAbhiz ca sambandham iha tvaM kartum icchasi/ p.17.8cd/.jugupsitaH sarva^loke kRpaNaHpuruSAdhamaH/ p.17.8ef/.gaccha tvaM vRSala kSipraM kim asmAn avamanyase// p.18.1ab/.caNDAlAH saha caNDAlaiH pukkazAH saha pukkazaiH/ p.18.1cd/.kurvantIhaiva sambandhaM jAtibhir jAtir eva ca// p.18.2ab/.brAhmaNA brAhmaNaiH sArdhaM kSatriyAH kSatriyaiH saha/ p.18.2cd/.sArdhaM vaizyAs tathA vaizyaiH zUdrAH zUdrais tathA saha// p.18.3ab/.sadRzAH sadRzaiH sArdham Avahanti parasparaM/ p.18.3cd/.na hi kurvanti caNDAlAH sambandhaM brAhmaNaiH saha// p.18.4ab/.sarva^jAtivihIno +asi sarva^varNa^jugupsitaH/ p.18.4cd/.kathaM hInaz ca zreSThena sambandhaM kartum icchasi// p.18.5/.idaM punarvacanaM zrutvA brAhmaNasya puSkarasAriNas trizaGkur mAtaGga^rAja idam avocat/ p.18.6ab/.yathA bhasmani sauvarNe vizeSa; upalabhyate/ p.18.6cd/.brAhmaNe vAnya^jAtau vA na vizeSo +asti vai tathA// p.18.7ab/.yathA prakAzatamasor vizeSa; upalabhyate/ p.18.7cd/.brAhmaNe vAnya^jAtau vA na vizeSo +asti vai tathA// p.18.8ab/.na hi brAhmaNa; AkAzAn maruto vA samutthitaH/ p.18.8cd/.bhitvA vA pRthivIM jAto jAta^vedA yathAraNeH// p.18.9ab/.brAhmaNA yonito jAtAz caNDAlA; api yonitaH/ p.18.9cd/.zreSThatve vRSalatve ca kiM vA pazyasi kAraNaM// p.18.10ab/.brAhmaNo +api mRtotsRSTo jugupsyo +azucir ucyate/ p.18.10cd/.varNAs tathA^eva vA^apy anye kA nu tatra vizeSatA// p.19.1ab/.yat kiJ cit pApakaM karma kilviSaM kalir eva ca/ p.19.1cd/.sattvAnAm upaghAtAya brAhmaNais tat prakAzitaM// p.19.2ab/.iti karmANi ca^etAni prakAzitAni brAhmaNaiH/ p.19.2cd/.karmabhir dAruNaiz ca^api ``puNyo +ahaM'' brUvate dvijAH// p.19.3ab/.mAMsaM khAditukAmais tu brAhmaNair upakalpitaM/ p.19.3cd/.mantrair hi prokSitAH santaH svargaM gacchanty ajaiDakAH// p.19.4ab/.yady eSa mArgaH svartAya kasmAn na brAhmaNA hy amI/ p.19.4cd/.AtmAnam athavA bandhUn mantraiH saMprokSayanti vai// p.19.5ab/.mAtaraM pitaraM ca^eva bhrAtaraM bhaginIM tathA/ p.19.5cd/.putraM duhitaraM bhAryAM dvijA na prokSayanty amI// p.19.6ab/.mitraM jJAtiM sakhIM vA^api ye vA viSayavAsinaH/ p.19.6cd/.prokSitAs te +api vA mantraiH sarve yAsyanti sadgatiM// p.19.7ab/.sarve yajJaiH samAhutA gamiSyanti satAM gatiM/ p.19.7cd/.pazubhiH kiM nu bho yaSTair AtmAnaM kiM na yakSyase// p.19.8ab/.na prokSaNair na mantraiz ca svargaM gacchanty ajaiDakAH/ p.19.8cd/.na hy eSa mArgaH svargAya mithyAprokSaNam ucyate// p.19.9ab/.brAhmaNair audracittais tu paryAyo hy eSa cintitaH/ p.19.9cd/.mAMsaM khAditukAmais tu prokSaNaM kalpitaM pazoH// p.19.10ab/.anyac ca^ahaM pravakSyAmi brAhmaNair yat prakalpitaM/ p.19.10cd/.pAtakA hi samAkhyAtA brAhmaNeSu catur^vidhAH// p.20.1ab/.suvarNa^cauryaM madyaM ca guru^dArA^abhimardanaM/ p.20.1cd/.brahmAghnatA ca catvAraH pAtakA brAhmaNeSv amI// p.20.2ab/.suvarNa^haraNaM varjyaM steyam anyanna vidyate/ p.20.2cd/.suvarNaM yo hared vipraH sa tena +abrAhmaNo bhavet// p.20.3ab/.surApAnaM na pAtavyam anyapAnaM yatheSTataH/ p.20.3cd/.surAM tu yaH pived vipraH sa tena^abrAhmaNo bhavet// p.20.4ab/.guru^dArA na gantavyA; anyadArA yatheSTataH/ p.20.4cd/.guru^dArAM tu yo gacchet sa tena^abrAhmaNo bhavet// p.20.5ab/.na hanyAd brAhmaNaM hy ekaM hanyAd anyAn anekazaH/ p.20.5cd/.hayAtta brAhmaNaM yo vai sa tena^abrAhmaNo bhavet// p.20.6ab/.ity ete pAtakA hy uktA brAhmaNeSu catur^vidhAH/ p.20.6cd/.bhavanty abrAhmaNA yena tato +anye +apAtakAH smRtAH// p.20.7ab/.kRtvA caturNam ekaikaM bhaved abrAhmaNas tu saH/ p.20.7cd/.labhate na ca sAmIcIM brAhmaNANAM samAgame/ p.20.7ef/.AsanaM ca^udakaM ca^eva vyutthAnaM sa na ca^arhati// p.20.8ab/.tasya niHsaranaM dRSTaM brAhmaNaiH patitasya tu/ p.20.8cd/.vrataM vai sa samAdAya punar brAhmaNatAM vrajet// p.20.9ab/.asau dvAdaza^varSANi dhArayitvA kharAjinaM/ p.20.9cd/.khATvAGgam ucchritaM kRtvA mRtazIrSe ca bhojanaM// p.21.1ab/.etad vrataM samAdAya nizcayena nirantaraM/ p.21.1cd/.pUrNe dvAdazame varSe punar brAhmaNatAM vrajet// p.21.2ab/.iti niHsaraNaM dRSTaM brAhmaNais tu tapasvibhiH/ p.21.2cd/.kumArgagAmibhir mUDhair aniHsaraNadarzibhiH// p.21.3/ tad idaM brAhmaNa te bravImi, saMjJAmAtrakam idaM lokasya yad idam ucyate brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra ity vA/ sarvam idam ekam eveti vijJaya putrAya me zArdUlakarNAya prakRtiM mANavikAmanuprayaccha bhAryA^arthAya/ yAvantaM kula^zulkaM manyase tAvantam anupradAsyAmi/ idaM ca khalu punarvacanaM zrutvA trizaGkor mAtaGga^rAjasya brAhmaNaH puSkarasArI abhiSaktaH kupitaz caNDIbhUto +anAttamanAH kopaM ca dveSaM ca catpratyayaM janayitvA lalATe trizikhAM bhRkuTiM kRtvA kaNThaM (22) dhamayitvA +akSiNI parivartya nakula^piGgalAM dUSTim utpAdya trizaGkuM mAtaGga^rAjam idam avocat/ p.22.1ab/.asamIkSyaitattvayA hi kRtA saMjJeyam IdRzI/ p.22.1cd/.ekaiva jAtir loke +asmin sAmAnyA na pRthag^vidhA// p.22.2ab/.kathaM zvapAka^jAtIyo brAhmaNaM veda^pAragaM/ p.22.2cd/.nihInayonijo bhUtvA vimarditum iha^icchasi// p.22.3/.rAjAnaH khalu vRSala prati[vi]bhAgajJA bhavanti/ tad yathA deza^dharme vA nagara^dharme vA grAma^dharme vA nigamadhama vA zulka^dharme vA AvAha^dharme vA vivAha^dharme vA pUrva^karmasu vA/ catvAra ime vRSala varNAH/ yad uta brAhmaNaH kSatriyo vaizyaH zUdra iti/ teSAM vivAha^dharmeSu catasro bhAryA brAhmaNasya bhavanti/ tad yathA brAhmaNI kSatriyA vaizyA zUdrI ceti/ tisraH kSatriyasya bhAryA bhavanti/ kSatriyA vaizyA zUdrI ceti/ vaizyasya dve bhArye bhavataH/ vaizyA zUdrI ceti/ zUdrasya av ekA bhAryA bhavati zUdrI eva/ evaM brAhmaNasya vRSala catvAraH putrA bhavanti/tad yathA brAhmaNaH kSatriyo vaizyaH zUdraz ceti/ kSatriyasya trayaH putrAH, kSatriyo vaizyaH zUdra iti/ vaizyasya dvau putrau, vaizyaH zUdra iti/ zUdrasya tv eka eva putro bhavati yad uta zUdra eva/ p.22.4/.te brAhmaNAH punar vRSala brahmaNaH putrAH/ aurasA mukhato jAtAH/ urasto bAhutaH kSatriyAH/ nAbhito vaizyAH/ padbhyAM zUdrAH/ p.22.5/.brahmaNA^ayaM khalu vRSala lokaH sarva^bhUtAni nirmitAni/ p.23.1ab/.tasya jyeSThA vayaM putrAH kSatriyAs tad anantaraM/ p.23.1cd/.vaizyAstritIyakA varNAH zUdranAmnA caturthakaH// iti// p.23.2/.sa tvaM vRSala caturthe +api varNe na saMdRzyase/ ahaM ca^agre varNe zreSThe varNe parame varNe pravare varNe/ paramArthaM ca saMyogamAkAGkSasi praNazya tvaM vRSala kSipraM / mA ca^asmAkam avamaMsthAH/ p.23.3/.idaM punarvacanaM zrutvA brAhmaNasya puSkarasAriNas trizaGkur mAtaGga^rAja idam avocat/ idam atra brAhmaNa zRNu yad bravImi/ brahmaNA^ayaM lokaH, sarva^bhUtAni nirmitAni/ p.23.4ab/.tasya jyeSThA vayaM putrAH kSatriyAs tad anantaraM/ p.23.4cd/.vaizyAs trRtIyakA varNAH zUdranAmnA caturthakaH//iti// p.23.5ab/.sapAda^jaGghAH sanakhAH samAMsAH sapArzvapRSThAz ca narA bhavanti/ p.23.5cd/.ekAMzato nAsti yato vizeSo varNAz ca catvAra ito na santi// p.23.6ab/.atho vizeSaH pravatosti kazcit tad brUhi yac ca^anumataM yathA te/ p.23.6cd/.atho vizeSaH pravaro hi nAsti varNAz ca catvAra ito na santi// p.24.1ab/. yathA hi dAurukA bAlAH krIDamAnA mahA^pathe/ p.24.1cd/.pAMzupuJjAni saMpiNDya svayaM nAmAni kurvate// p.24.2ab/.idaM kSIram idaM dadhi; idaM mAMsam idaM ghRtaM/ p.24.2cd/.na ca bAlasya vacanAt pAMzavo +annaM bhavanti hi// p.24.3ab/.varNAs tathAiva catvAro yathA brAhmaNa bhASase/ p.24.3cd/.pAMzupuJjAbhidhAnena yogo [yaH ko] py eSa na vidyate// p.24.4ab/.na kezena na karNAbhyAM na zIrSaNa na cakSuSA/ p.24.4cd/.na mukhena na nAsayA na grIvaya na bAhunA// p.24.5ab/.norasApyatha pArzvAbhyAM na pRSThena^udareNa ca/ p.24.5cd/.norubhyAm atha jaJGhAbhyAM pANipAda^nakhena ca// p.24.6ab/.na svareNa na varNena na sarvAMzair na maithunaiH/ p.24.6cd/.nAnAvizeSaH sarveSu manuSyeSu hi vidyate// p.24.7ab/.yathA hi jAtiSv anyAsu liGgaM yoniH pRthak pRthak/ p.24.7cd/.sAmAnyaM kAraNaM tatra kiM vA jAtiSu manyase// p.24.8ab/.sazIrSakAz ca^atha narAsthi^yuktAH sacarmakAH sendriyasodarAz ca/ p.24.8cd/.ekAMzato nAsti yato vizeSo varNA na yuktAz caturo +abhidhAtuM// p.24.9ab/.athAsti kazcit pravaro vizeSas tad brUhi yaccAnumataM yathA te/ p.24.9cd/.atho vizeSaH pravaro +atra nAsti varNA na yuktAz caturobhidhAtuM// p.25.1ab/.doSo hy ayaM ca^atra bhaved ayukto yad yat tvayA ca^abhihitaM nidAne/ p.25.1cd/.zrutvA tu mattaH pratipadya saumya yac ca^atra manye zRNucodyamAnaM// p.25.2ab/.yac ca^atra yuktaM viSamaM samaM vA tAt te pravakSyAmi niyujyamAnaH/ p.25.2cd/.doSo hi yaz ca^api bhaved ayukto vakSyAmi te hy uttarata^uttaraM ca/ p.25.3ef/.zrutvA tu mattaH pratipadya saumya karma^adhipatyaprabhavA manuSyAH// p.25.4/.anumAnam api te brAhmaNa yadi pramANaM, tatra yad bravISi brahmA eka iti tasmAt prajA api eka^jAtyA eva/ vayam apy eka^jAtyA bhavAmaH/ yac ca vravISi brahmaNA^ayaM lokaH sarva^bhUtAni ca nirmitAni^iti/ sa cette brAhmaNa idaM pramANaM, tad idaM te brAhmaNa ayuktaM yad bravISi catvAro varNA brAhmaNAH kSatriyA vaizyA zUdrAz ceti/ p.25.4/.api tu brAhmaNa mithyA mama vaco bhavet yadi brAhmaNa saMvAdena munuSyajAter nAnA^karaNaM prajJAyate/ yad uta zIrSato vA mukhato vA karNato vA nAsikAto vA (26) bhrUto vA rUpato vA saMsthAnato vA varNato vA ''kArato vA yonito vA ''hArato vA sambhAvato vA nAnA^karaNaM prajJAyate/ p.26.1/.tad yathA^api bhoH puSkarasArin gavAz ca gardabho STramRgapakSyajaiDakA^nAmaNDajajarAyujasaMsvedajaupapAdukAnAMnAnA^karanaM prajJAyate/ yad uta pAdato +api mukhatopi varNato +api saMsthAnato +api AhArato +api yonisambhavato +api nAnA^karaNaM prajJAyate naca^evaM teSAM caturNAM varNAnAM nAnA^karaNaM prajJAyate/ tat tasmAt sarvam idam ekam iti/ p.26.2/.api ca/ brAhmaNAmISAM phalguvRkSANAmAmrAtakajambukharjUrapanasadAlAvanatindukamRdvIkabIja^pUrakakapitthAkSoDanArikelatinizakaraJja^AdInAM nAnA^karaNaM prajJAyate/ yad uta mUlataz ca skandhataz ca tvagbhAgataz ca sArataz ca patrataz ca puSpataz ca phalataz ca nAnA^karaNaM prajJAyate/ na ca^evaM caturNAM varNAnAM nAnA^karaNaM prajJAyate/ p.26.3/.tad yathA brAhmaNAmISAM sthalajAnAM vRkSANAM sAratamAlanaktamAlakarNikArassaptaparNazirISakovidArasyandanacandanaziMzapairaNDakhadira^AdInAM nAnA^karaNaM prajJAyate/ p.26.4/.yad uta mUlataz ca skandhataz ca tvagbhAgataz ca gulmataz ca sArataz ca patrataz ca puSpataz ca phalataz ca vizeSa upalabhyate/ na ca^evaM caturNAM varNAnAM nAnA^karaNaM prajJAyate/ p.26.5/.tad yathA bhoH puSkarasArinn amISAM kSIravRkSANAm udumbaraplakSAzvatthanyagrodhavalgukety evam AdInAM nAnA^karaNaM prajJAyate/ yad uta mUlataz ca skandhataz ca tvag bhAgataz ca sArataz ca patrataz ca puSpataz ca phalataz ca nAnA^karaNaM prajJAyate/ na tv eva caturNAM varNAnAM nAnA^karaNaM prajJAyate/ p.26.6/.tad yathA puSkarasArinn amISAm api phalabaiSajyavRkSANAm AmalakIharItakIvibhItakI pharasaka^AdInAm anyAsAm api vividhAnAm oSadhInAM grAma^jAnAM pArvatIyAnAM tRNa^vanaspatInAM nAnA^karaNaM prajJAyate/ yad uta mUlataz ca skandhataz ca (27) gulmataz ca sArataz ca patrataz ca puSpataz ca phalataz ca nAnA^karaNaM prajJAyate/ na tv eva caturNAM varNAnAM nAnA^karaNaM prajJAyate/ p.27.1/.tad yathA sthalajAnAM puSpa^vRkSANAm atimuktaka^campaka^pATalAnAM sumanA vArSikAdhanaSkArika^AdInAM nAnA^karaNaM prajJAyate/ yad uto rUpato +api varNato +api gandhato +api saMsthAnato +api nAnA^karaNaM prajJAyate/ na tv eva caturNAM varNAnAM nAnA^karaNaM prajJAyate/ p.27.2/.tad yathA brAhmaNAm ISAm api jalajAnAM puSpANAM padma^utpala^saugandhika^mRdu^gandhika^AdInAM nAnA^karaNaM prajJAyate/ yad uta rUpataz ca gandhataz ca saMsthAnataz ca vaNataz ca nAnA^karaNaM prajJAyate/ natveva varNAnAM nAnA^karaNaM prajJAyate/ tad yathA puSkarasArin amI brAhmaNA iti kSatriyA iti vaizyA iti zUdrA iti/ tasmAd ekam eva^idaM sarvam iti/ p.27.3ab/.apy anyat te pravakSyAmi brAhmaNaiH kalpitaM yath|A/ p.27.3cd/.ziraH satAraM gaganam AkAzam udaraM tathA// p.27.4ab/.parvatAz ca^apy ubhAv UrU pAdau ca dharaNI^talaM/ p.27.4cd/.sUryAcandramasau netre roma tRNa^vanaspatI// p.27.5ab/.azrUNy avocad varSA +asya nadyaH prasrAvam eva ca/ p.27.5cd/.sAgarAz ca^apy amedhyaM vai; evaM brahmA prajApatiH// p.28.1/.parIkSasva tvaM brahmaNaH sva^lakSaNaM/ yasmAd brahmaNo brAhmaNA utpannAs tasmAt kSatriyA api vaizyA api zUdrA apy utpannAH/ p.28.2ab/.evaM prasUtir yadi tatvataH syAt tato hi syAd varNa^kRto vizeSaH/ p.28.2cd/.yadi brAhmaNA brahma^lokaM vrajeyus trayaz ca varNA na vrajeyuH svargaM/ p.28.2ef/.evaM bhaved varNa^kRto vizeSo na cenna catvAro bhavanti varNAH// p.28.3ab/.yasmAd dhi varNaz caturtha evaM prayAti svargaM svakRtena karmaNA/ p.28.3cd/.yatas tapaz ca^ArSam iha prazastaM tasmAd dvijAter na vizeSaNaM syAd// p.28.4ab/.yadi brAhmaNaH syAd ihaika eva dvijihvaz catuH^zravaNas tathA^eva/ p.28.4cd/.catur^viSANo bahupAd dvizIrSa evaM kRte varNa^kRto vizeSaH// p.29.1ab/.rAgaiz ca nAma paraghAtanaM ca evaM prakAraM ca viheThanaM ca/ p.29.1cd/.sattvasya vai karmaNo dhvaMsanaM ca etAny akalyANakRtAni vipraiH// p.29.2ab/.yuddhaM vivAdM kalahAny abhIkSNaM goprokSaNaM cintitaM brAhmaNair hi/ p.29.2cd/.atharvaNaH karmaNA trAsanaM ca etAni mantrANi kRtAni vipraiH// p.29.3ab/.pApecchatA bahu^jana^vaJcanaM ca zAThyaM ca dhaurtyaM ca tathA^eva kalpaM/ p.29.3cd/.evaM pareSAm ahitaM vicintya kadA ca te svargam ito vrajeyuH// p.29.4ab/.ye brAhmaNA ugratapA vinItA vratena zIlena sadA hy upetAH/ p.29.4cd/.ahiMsakA ye dama saMyame ratAs te brAhmaNA brahma^puraM vrajanti// p.29.5ab/.saha^asthi^mAMsaH sanakhaH sacarmA duHkhaM sukhaM mUtra^purISam ekaM/ p.29.5cd/.paJca^indriyair nAsti yato vizeSas tasmAn na vai varNa^catuSka eSaH// p.29.6/.tad yathA nAma brAhmaNa kasya^cit puruSasya catvAraH putrA bhaveyuH/ sa teSAM nAmAni kuryAn nandaka iti vA jIvaka iti vA azoka iti vA zatAyur iti vA / iSTAz ca (30) punar bho etasya puruSasya putrA bhaveyuH/ tatra yo nandakaH sa nandet/ yo jIvakaH sa Ivet/ yo +azokaH sa na zocet/ yaH zatAyuH sa varSazataM jIvet/ p.30.1/.nAmataH punar brAhmaNa teSAM nAnA^karaNaM prajJAyate na jAtitaH/ tatkasya hetoH/ iha khalu punar brAhmaNa pitRtaH putro jAyte/ tasmAc ca tatredaM vyAkaraNaM bhavati: p.30.2ab/.mAtA bhastrA pituH putro yena jAtaH sa eva saH/ p.30.2cd/.yady evaM bho vijAnAsi na te (putrA) parabhUtAH kvacit// p.30.3/.parIkSasva brAhmaNa saMyageva ko +atra brAhmaNaH kSatriyo vaizyaH zUtra iti/ p.30.4ab/.sarve kANAz ca kubjAz ca sarve +apasmAriNopi vA/ p.30.4cd/.kilAsinaH kuSThinaz ca gaurAH kRSNAH pRthak pRthak// p.30.5/.pratiSThitAH samamajjAnakhatvacapArzva^udaravaktrAH prajA hi tAH svakarmaNA/ evaM gate brAhmaNa naiva bhavati vizeSaH/ ko jAti^kRto vizeSaH/ p.30.6/.yasmAn na jAter vizeSaNo +asti tasmAn na vai varNa^catuSka eva/ p.31.1/.tasmAt te brAhmaNa bravImi saMjJAmAtram idaM lokasya yad idaM brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA caNDAla iti vA/ ekam idaM sarvam idam ekaM/ putrAya me zArdUlakarNAya prakRtiM duhitaram utsRja bhAryA^arthAya yAvantaM kula^zulkaM manyase tAvantam anupradAsyAmi/ p.31.2/.idaM punarvacanaM zrutvA trizaGkor mAtaGga^rAjasya brAhmaNaH puSkarasArIdam avocat/ kiM punarbhavatA Rgvedo +adhItaH, yajurvedo +adhItaH, sAmavedo +adhItaH, atharvavedo +adhItaH, Ayurvedo +adhItaH kalpAdhyAyo pi/ adhyAtmam api mRgacakraM vA nakSatra^gaNo vA tithi^kramagaNo vA tvayAdhItaH/ karma^cakraM vA tvayAdhigataM/ athavA +aGgavidyA vA vastravidyA vA zivAvidyA zakunividyA vA tvayAdhItA/ athavA rAhucairtaM vA zukra^caritaM vA grahacaritaM vA tvayAdhItaM/ athavA lokAyateM bhavatA bhASyapravacanaM vA pakSAdhyAyo vA nyAyo vA tvayAdhItaH/ p.32.1/.evam ukte trizaGkur mAtaGga^rAhaH puSkarasAriNaM brAhmaNam etad avocat/ etac ca mayA brAhmaNAdhItaM bhUyaz ca^uttaraM / yad api te brAhmaNa evaM syAd aham asmi mantreSu pAraM prApta iti/ tatra te brAhmaNa saha dharmeNAnumAnaM pravakSyAmi/ na khalv evaM brAhmaNa prAthamakalpikAnAM sattvAnAm etad abhavat/ yad uta brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA/ ekam idaM sarvam idam ekaM/ p.32.2/.atha brAhmaNa sattvAnAmasadRzAnAM ca^ubhayathA sadRzAnAM tato +anye sattvAH zAlikSetrANi kelAyanti gopAyanti vApayanti vA/ te +amI kSatriyA iti saMjJA udapAdi/ athAtra brAhmaNa tad anyatamAnAM sattAnAm etad abhavat/ parigraho rogaH parigraho gaNDaH parigrahaH zalyaH/ yannu vayaM svaparigraham apahAyAraNyAyatanaM gatvA tRNa^kASThazAkhAparNapalAzakAnupasaMhRtya tRNa^kuTikAM vA parNakuTikAM vA kRtvA pravizya dhyAyena iti/ p.32.3/.atha te sattvAs taM svakaM parigraham apahAyAraNyAyatanaM gatvA tRNa^kASThazAkhApatraparNapalAzakais tRNa^kuTiM vA parNakuTikAM vA kRtvA tatra^eva pravizya dhyAyanti sma/ te tatra sAyam AsanahetoH prAntavATikAM prAtarazanahetoz ca grAmaM piNDAya pravizanti sma/ p.32.4/.atha teSAM grAma^vAsinAM sattvAnAm etad abhavat/ duSkarakArakA vata bhoH sattvA ye svakaM parigraham utRjya grAma^nigamajana^padebhyo bahir nirgatAs teSAM bahirmanaskA brAhyaNA iti saMjJA udapAdi/ te ca punar grAma^vAsinaH sattvAs tAn atIva satkurvanti sma/ teSAM ca dAtavyaM manyante sma/ p.33.1/.atha teSAm eva sattvAnAm anyatame sattvAs tAni dhyAnAny asaMbhAvayanto grAmeSv avatIrya mantra^padAn svAdhyAyanti sma/ tAMs te grAma^nivAsina AhuH --- na levalam ime sattvA ime +adhyApakAH, teSAm adhyApakA iti loke saMjJA udapAdi/ p.33.2/.ayaM hetur ayaM pratyayo brAhmaNAnAM loke prAdurbhAvAya/ athAnyatame sattvA viveka^kAla^pratisaMyuktAn karma^antAn vividhAn artha^pratisaMyuktAn kurvanti sma/ teSAM vaizyA iti saMjJA udapAdi/ p.33.3/.athAnyatame sattvAH kSudreNa karmaNA jIvikAM kalpayanti sma/ teSAM zUdrA iti saMjJA udapAdi/ p.33.4/.bhUta^pUrvaM brAhamNa anyatamaH sattvo vadhUm AdAya ratham AruhyAnyatam asminn araNyapradeze gataH/ tatra ca ratho bhagnaH/ tasmAn mAtaGgama [mA tvaM gamaH] iti saMjJA udapAdi/ p.33.5/.kSetraM karSanti ye teSAM karSakA iti saMjJA prvRttA/ bhASyeNa ca parSadaM raJjayati dharmeNa zIlabratasamAcAreNa samyak, tasya rAjA iti saMjJA +abhUt/ p.33.6/.tato +anye sattvA vANijyayA jIvikAM kalpayanti teSAM vaNija iti saMjJA (34) udapAdi/ tataz ca^anye sattvAH pravrajanti sma/ pravrajitvA parAn jayanti klezAn jayanti^iti teSAM pravrajitA iti loke saMjJA udapAdi/ p.34.1/.api tu brAhmaNa ekaiva saMjJA loka udapAdi/ tAM te pravakSyAmi/ p.35.1/.brahmA loke +asmin imAn vedAn vAcayati/ brahmA devAnAM parama^tApasaH/ indrasya kauzikasya vedAn vAcayati sma/ indraH kauziko +araNemi gautamaM vedAn vAcayati/ araNemi gautamaH zvetaketuM vedAn vAcayati/ zvetaketuH zukaM paNDitaM vedAn vAcayati/ zukaH paNDitaz ca vedAn vibhajati sma/ tad yathA puSyo bahv^RcAnAM paMktiz chantogAnAm eka^viMzatir adhvaryavaH/ kratur artha^vaNikAnAM/ bahv^RcAnAm ete brAhmaNAH/ sarve te vyAkhyAyante/ puSya eko bhUtvA paJca^viMzatidhA bhinnaH/ tad yathA zuklA valkalA mANDavyA iti/ tatra daza zuklAH/ aSTau valkalAH/ sapta mANDavyAH/ itIyaM brAhmaNa bahv^RcAnAM zAkhA/ puSya eko bhUtvA paJca^viMzatidhA bhinnaH/ p.35.2/.anumAnam api brAhmaNa pramANaM chandogAnAM/ brAhmaNAH sarva ete chandogAH/ paMktir ety ekA bhUtvA sa^azIti^sahasradhA bhinnA/ tad yathA zIlavalkA araNemikA laukAkSAH kauthumA brahma^samA mahA^samA mahA^yAgikAH sa^atyam ugrAH samanta^vedAH/ p.36.1/.tatra zIlavalkA viMzatiH/ araNemikA viMzatiH/ laukAkSAz catvAriMzat/ kauthumAnAM zataM/ brahma^samAnAM zataM/ mahA^samAnAM paJca^zatAni/ mahA^yAgikAnAM zataM/ sa^atyam ugrANAM zataM / samanta^vedAnAM zataM/ itIyaM brAhmaNa^chandogAnAM zAkhA/ paMktir ity ekA bhUtvA sa^azIti sahasradhA bhinnA/ p.36.2/.anumAnam api pramANam adhvaryUNAM/ ete brAhmaNA eka^viMzaty adhvaryavo bhUtvA eka^uttarazatadhA bhinnAH/ tad yathA kaThAH kaMinA vAjasaneyino jAtukarNAH proSThapadA RSayaH/ tatra daza kaThA daza kaNimA ekAdaza vAjasaneyinaH/trayodaza jAtukarnAH/ SoDaza proSThapadAH/ eka catvAriMzad RSayaH/ itIyaM brAhmaNAdhvaryUNAM zAkhA/ eka^viMzatyadhvaryavo bhUtvA eka^uttarazatadhA bhinnAH/ p.36.3/.anumAnam api brAhmaNa pramANam atharvaNikAnAM / ete mantrAH sarve te +atharvaNikAH/ kratur eko bhUtvA dvidhA bhinnaH/ dvidhA bhUtvA caturdhA bhinnaH/caturdhA bhUtvA +aSTadhA bhinnaH/ aSTadhA bhUtvA [nava]dazadhA bhinnaH/ itIyaM brAhmaNAtharvaNikAnAM zAkhA/ kratur ekaH SoDaza^uttaradvAdaza^zatadhA bhinnaH/ p.36.4/.anumAnam api brAhmaNa pramANaM pratItya etAni dvAdaza^bhedazatAni SoDazabhedAz ca ye brAhmaNaiH paurANaiH samyag dRSTAH/ chandasi vA vyAkaraNe vA lokAyate vA (37) padamImAMsAyAM vA na caiSAmUhApohaH prajJAyate/ yad uta eka^jAtyo nAmeti viditvA bandhur bhavitum arhati/ tat te vrAhmaNa bravImi saMjJAmAtrakam etal lokasya yad uta brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA/ ekam idaM sarvam idam ekaM/ putrAya me zArdUlakarNAya prakRtiM duhitaram utsRja bhAryA^arthAya yAvantaM kula^zulkaM manyase tAvantam anupradAsyAmi/ p.37.1/.idaM punarvacanaM zrutvA trizaGkor mAtaGga^rAjasya brAhmaNaH puSkarasArI tuSNIMbhUto madgubhUtaH srastaskandho +adhomukho niSpratibhaH pradhyAnaparo +asthAt/ p.37.2/.dadarza trizaGkur mAtaGga^rAjo brAhmaNaM puSkarasAriNaM tRSNIMbhUtaM madgubhUtaM srasta^skandham adhomukhaM niSpratibhaM pradhyAnaparaM sthitaM/ dRSTvA ca punar idam abravIt/ yad api te brAhmaNa evaM syAd asadRzena saha sambandho bhaviSyati^iti/ na punastvayA brAhmaNa^evaM draSTavyaM/ (38)tat kasya hetoH/ ye pramANazrutizIlapraJJAdayo guNA agyrA lokasya te mama putrasya zArdUlakarNasya saMvidyante/ yad api te brAhmaNa evaM syAt --- ye vAjapiyaM yajJaM yajanti/ azvamedhaM puruSa^medhaM zAmyaprAzaM nirargaDaM yajJaM yajanti, sarve te kAyasya bhedAtsugatau svarga^loke deveSUpapadyanta iti/ na punarbrAhmaNa tvaya^evaM draSTavyaM/ tat kasya hetoH/vAjapeyaM brAhmaNa yajJaM yajamAnA azvamedhaM puruSa^medhaM zAmyaprAzaM nirargaDaM yajJaM ca yajamAnA bahudhA mantrAn pravartayantaH prANihiMsAM ca pravartayanti/ tasmAt te brAhmaNa bravImi na hy eSa mArgaH svargAya/ ahaM te brAhmaNa mArgaM svargAya vyAkhAmi/ tac chRNu/ p.38.1ab/.zIlaM rakSeta medhAvI prArthayAnaH sukha^trayaM/ p.38.1cd/.prazaMsAM vitta^lAbhaM ca pretya svarge ca modanaM// p.38.2/.yair brAhmaNa itaH pUrvaM vAjapeyo yajJa iSTaH/ yair azvamedho yaiH puruSa^medho yaiH zAmyaprAzo yair nirargaDo yajJa iSTaH, parigRhItas tair nirargalaM ca kAmaiH kAmaH/ ito nAkaH paryeSyate/ ye brAhmaNa itaH pazcAd vAjapeyaM yajJaM yakSyanti ye +azvamedhaM puruSa^medhaM ye zAmyaprAzaM nirargaDaM yajJaM yakSyanti te nirarthakaM mahA^vighAtaM saMyokSyanti/ p.38.3/.tasmAt te brAhmana bravImi --- ehi tvaM mayA sArdhaM sambandhaM yojayasvA/ tat kasya hetoH/ dharmeNa hi caNDAlA ajugupsanIyA bhavanti/ api ca/ p.39.1ab/.zraddhA zIlaM tapastyAgaH zrutir jJAnaM dayaiva ca/ p.39.1cd/.darzanaM sarva^vedAnAM svargavrata^padAni vai// p.39.2/.pramANam aSTaprakAraM svargAya/ tad ebhir aSTAbhiH prakAraiH svargagamanam iSyate/ ye prAyeNa jAnanti vizeSeNa khalv apy anekair vividhari yajJaiH/ aSTau cemA brAhmaNa nirdiSTA mAtRtulyA bhaginyo loke pravartante/ tad yathA aditir devAnAM mAtA/ divit dAnavAnAM/ manur mAnavAnAM/ surabhiH saurabheyAnAM/ vinatA suparNAnAM/ kadrur nAgAnAM/ pRthivI bhUtAnAM mAtA sarva^bIjAnAM/ marutAM mahAmahaH/ mahA^kAzyapaM manasA vidanti RSayaH/ p.39.3/.atha khalu bhoH puSkarasArin brAhmaNAnAM saptagotrANi vyAkhyAsyAmi tAni zrUyantAM/ tad yathA gautamA vAtsyAH kautsAH kauzikAH kAzyapA vAziSThA mANDavyA ity etAni brAhmaNa saptagotrANi/ eSAm ekaikaM gotraM saptadhA bhinnaM/ atra ye gautamAs te kauthumAste gargAs te bharadvAjAsta ArSTiSeNAs te vaikhAnasAs te (40) vajrapAdAH/ tatra ye vAtsyAsta AtreyAs te maitreyAs te bhArgavAs te sAvarNyA ste salolAs te bahujAtAH/ tatra ye kautsAs te maudgalyAyanAs te gauNAyanAs te lAGgalAste lagnAste daNDalagnAste soma^bhuvAH[vah}/ tatra ye kauzikAs te kAtyAyanAs te darbhakAtyAyanAs te valkalinas te pakSiNas te laukAkSAs te lohita^AyanAH (lohityAyanAH) / tatra ye kAzyapAs te maNDanAs te iSTAs te zauNDAyanAs te rocaneyAs te +anapekSAs te +agnivezyAH/ tatra ye vaHziSThAs te jAtukarNyAs te dhAnyAyanAs te pArAzarAs te vyAghranakhAs ta ANDAyanasta aupamanyavAH/ tatra ye mANDavyAs te bhANDAyanAs te dhaumrAyaNAs te kAtyAyanAs te khalv avAhanAs te sugandhArAyaNAs te kApiSThalAyanAH/ p.40.1/.ity etAni brAhmaNa evam ekonapaJcAzad gotrANi brAhmaNaiH paurANaiH samyag dRSTAni chandasi vyAkaraNe padamImAMsAyAM/ anyAni ca gotrANi vistarato mayA vAcitAni/ tAni anyair na jJAyante/ p.40.2/.yad utaikatvam iti viditvA bhavAn bandhur bhavitum arhati/ tasmAt te brAhmaNa bravImi sAmAnyaM saMjJAmAtrakam idaM lokasya yad uta brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA/ ekam idaM sarvam idam ekaM / pppppputrAya me zArdUlakarNAya prakRtiMduhitaram utsRja bhAryA^arthAya/ yAvantaM kula^zulkaM manyase tAvantam anupradAsyAmi/ p.41.1/.idaM punarvacanaM zrutvA trizaGkor mAtaGga^rAjasya brAhmaNaH puSkarasArI tRSNIM bhUto madgubhUtaH srastaskandho +adhomukho niSpratibhaH pradhyAnaparaH sthito +abhUt/ adrAkSIt trizaGkur mAtaGga^rAjaH puSkarasAriNaM brAhmaNaM tUSNIM bhUtaM madgubhUtaM srastaskandham abhomukhaM niSpratibhaM pradhyAnaparaM sthitaM/ dRSTvA ca punar idam avocat/ p.41.2ab/.yAdRzaM vApyate bIjaM tAdRzaM labhyate phalaM/ p.41.2cd/.prajApater hi caikatve nirvizeSo bhavaty ataH// p.41.3ab/.na ca^indriyANAM nAnAtvaM kriyAbhedaz ca dRzyate/ p.41.3cd/.brAhmaNe vAnya^jAtau vA naiSAM kiJcid viziSyate// p.41.4ab/.na hy AtmanaH samutkarSaH zreSTha tvam iha yujyate/ p.41.4cd/.zukra^zoNita^sambhUtaM yonito hy ubhayaM samaM// p.41.5ab/.cAturvarNyaM pravakSyAmi pazu^dharma^kathAM tava/ p.41.5cd/.bhavet te bhaginI bhAryA naitad brAhmaNa yujyate// p.41.6ab/.yadi tAvad ayaM loko brahmaNA janitaH svayaM/ p.41.6cd/.brAhmaNI brAhmaNa^svasA kSatriyA kSatriyasvasA// p.41.7ab/.atha vaizyasya vaizyA vai zUdrA zUdrasya vA punaH/ p.41.7cd/.na bhAryA bhaginI yuktA brahmaNA janitA yadi// p.41.8ab/.na sattvA brahmaNo jAtAH klezajAH karmajAstvamI/ p.41.8cd/.nIcaiz ca^uccaiz ca dUzyante sattvA nAnA^AzrayAH pRthak// p.41.9ab/.teSAM ca jAtisAmAnyAd brAhmaNe kSatriye tathA/ p.41.9cd/.atha vaizye ca zUdre ca samaM jJAnaM pravartate// p.42.1ab/.Rgvedo +atha yajurvedaH sAmavedopy atharvANaM/ p.42.1cd/.itihAso nighaNTaz ca kutaz chando nirarthakaM// p.42.2ab/.asmAkam apy adhyayane maitrI vidyA tathA zikhI/ p.42.2cd/.saMkrAmaNI prakAmaNI stambhanI kAma^rUpiNI// p.42.3ab/.manojavA ca gAndhArI ghorI vidyA vazaGkarI/ p.42.3cd/.kAka^vANI ca mantraM ca; indrajAlaM ca bhaJjanI// p.42.4ab/.asmAkam AsIt puruSA vidyAsvAkhyAtapaNDitAH/ p.42.4cd/.maNi^puSpAz ca; RSayo bhAsvarAz ca maharSayaH// p.42.5ab/.saMprAptA devatA;RddhiM kiM cikitsAsi vidyayA/ p.42.5cd/.azikSitAz ca caNDAlA brAhmaNA veda^pAragAH// p.42.6ab/.kapiJjalAdyA janito mantrANAM pArabhiMgataH/ p.42.6cd/.na hy asau brAhmaNIputraH kiM vA brAhmaNa manyase// p.43.1a/.niSAdyajanayatkAlI putraM dvaipAyAnaM muniM/ p.43.1b/.ugraM tejasvinaM bhISmaM paJcAbhijJaM mahA^tapaM/ p.43.2ab/.na hy asau brAhmaNIputraH kiM vA brAhmaNa vakSyasi// p.43.2cd/.kSatriyA reNukA nAma jajJe rAmaM mahA^muniM/ p.43.2ef/.paNDitaM ca vinItaM ca sarva^zAstra^vizAradaM/ p.43.3ab/.na hy asau brAhmaNIputraH kiM vA brAhmaNa vakSyasi// p.43.3cd/.ye ca te manujA; Asan tejasA tapasA yutAH/ p.43.4ab/.paNDitAz ca vinItAz ca loke ca; RSisammatAH/ p.43.4cd/.na hi te brAhmaNIputrAH kiM vA brAhmaNa vakSyasi// p.43.5ab/.saMjJA kRteyaM lokasya brAhmaNAH kSatriyAs tathA/ p.43.5cd/.vaizyAx ca^eva tathA zUdrAH saMjJeyaM saMprakIrtitA// p.43.6/.tasmAt te brAhmaNa bravImi saMjJAmAtrakam idaMlokasya yad uta brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdara iti vA/ ekam idaM sarvam idam ekaM/ putrAya me (44) zArdUlakarNAya prakRtiM duhitaram anuprayaccha bharyarthAya/ yAvantaM kula^zulkaM manyase tAvantam anupradAsyAmi/ p.44.1/.idaM ca punarvacanaM zrutvA trizaGkor mAtaGga^rAjasya bbrAhmaNaH puskarasArI trizaGkuM mAtaGga^rAjam idam avocat/ kiM gotro bhavAn/ Aha Atreyagotro +asmi/ hiMpUrvaH/ Aha/ AtreyaH/ kiMcaraNaHAha kAleyamaitrAyaNIyaH/ kati pravarAH/ Aha trayaH pravarAH/ tad yathA vAtsyAH kautsyA bharadvAjAz ca/ ke bhavantaH sabrahma^cAriNaH/ chandogAH/ kati chantogAnAM bhedAH/ SaT/ te katame/ Aha/ tad yathA/ kauthumAH/ ca^arAyaNIyAH/ lAGgalAH/ sauvarcasAH/ kApiJjaleyAH/ ArSTiSeNA iti/ p.44.2/.kiM bhavato mAtRjaM gotraM/ Aha/ pArAzarIyaM/ paThatu bhavAn sAvitrIM/ kathaM bhavati/ katyakSarA sAvitrI/ kathigaNDA/ katipadA/ p.44.3/.caturviMzatyakSarA sAvitrI/ trigaNDA/ aSTAkSarapadA/ uccArayatu bhavAn sAvitrIM/atha khalu bhoH puSkarasArin sotpattikAM sAvitrIM pravakSyAmi/ tac chrUyatAM/ p.44.4/.kathayatu bhavAn/ p.44.5/.bhUta^pUrvaM brAhmaNAtIte +adhvani vasur nAma RSir bhUva/ paJcAbhijJa ugratejA mahAnubhAvo dhyAnAnAM lAbhI/ tena tatra takSakaduhitA kapilA nAma AsAditA bhAryA^arthaM/ sa tatra saMrakta^cittas tayA kanyayA sArdhaM maithunam agacchat/ sa RSi (45) RddhyA bhraSTo dhyAnebhyo vaJcitaH/ RddhiparihInaH sa vipratisArI Atmano duzcaritaM vigarhamANas tasyAM velAyAM sAvitrIM bhASate sma/ tad yathA/ p.45.1/.oM bhUr bhuvaH svaH/ tat savitur vareNyaM bhargo devasya dhImahi/ dhiyo yo naH pracodayAt/ p.45.2/.iti hi brAhmaNa ajJAna^zodhanArtham imam eva mantraM sa brAhmaNo divA^rAtraM japati sma/ iyaM brAhmaNAnAM sAvitrI/ pUrvajaH prajApatiH p.45.3ab/.jaTilastApaso bhUtvA gahanaM vanam AzritaH/ p.45.3cd/.gambhIrAv abhAse tatra hy AtmArAmas taporataH/ p.45.4/.devasya zreSThakaM bhIjanam apanAbhyo paviSTa imaMmantram ajapat/ iyaM kSatriyANAM sAvitrI/ p.45.5/.oM citraM hi vaizyakanyakA/ atha sA kanyA arthataH pravINA/ p.46.1/.iyaM vaizyAnAM sAvitrI/ om atapaH sutapaH/ jIvema zaradAM zataM/ pazyema zaradAM zataM/ iyaM zUdrANAM sAvitrI/ oM bhUr bhuvaH svaH/ p.46.2ab/.kAmA hi loke paramAH prajAnAM klezaprahANe bhUtA antarAyAH/ p.46.2cd/.tasmAd bhavantaH prajahantu kAmAn tato +atulaM prApsy atha brahma^lokaM/ p.46.3/.itIyaM brAhmaNa brahmaNA sahApatinA sAvitrI bhASitA, pUrvakaiz ca samyak saMbuddhair abhyanumoditA/ %nakSatravaMzaH 星宿の形、星の数、合の長さ、供物、主宰神、gotra 46 p.46.4/.paTha bhos trizaGko nakSatra^vaMzaM/ atha kiM/ bhoH kathayatu bhavAn/ zrUyatAM bhoH puSkarasArin nakSatra^vaMzaM kathayiSyAmi/ tad yathA/ p.46.5/.kRttikA rohiNI mRgazirA ArdrA punarvashH puSyaH azleSA maghA pUrvaphalgunI uttaraphalgunI hastA citrA svAtI vizAkhA anurAdhA jyeSThA mUlA pUrvASADhA uttarASADhA abhijit zravaNA dhaniSThA zatabhiSA pUrvabhAdrapadA uttarabhAdrapadA revatI azvinI bharaNI / ity etAni bhoH puSkarasArinn aSTAviMzati^nakSatrANI/ p.46.6/.kati^tArakANi kati^saMsthAnAni kati^muhUrta^yogAni kim^AhArANi kiM^daivatAni kiM^gotrANi/ p.46.7/.kRttikA bhoH puSkarasArin nakSatraM SaTtAraM kSura^saMsthAnaM triMzan^muhUrta^yogaM (47) dadhyAhAram agnidaivataM vaizyAyanIyaM gotreNa/ rohiNI^nakSatraM paJca^tArakaM zakaTAkRti^saMsthAnaM paJca^catvAriMzan^muhUrta^yogaM mRgamAMsAhAraM prajApati^daivataM bhAradvAjaM gotreNa/ mRgazirA^nakSatraM tritAraM mRgazIrSa^saMsthAnaM triMzan muhUrta^yogaM phalamUlAhAraM soma^daivataM mRgAyaNIyaM gotreNa/ Ardra^nakSatram eka^tAraM tilaka^saMsthAnaM paJca^daza^muhUrta^yogaM sarpirmaNDAhAraM sUrya^daivataM hArItItAyanIyaM gotreNa/ punarvasu^nakSatraM dvitAraM pada^saMsthAnaM paJca^catvAriMzan^muhUrta^yogaM madhy?AhAram aditidaivataM vAziSThaM gotreNa/ puSya^nakSatraM tritAraM vardhamAna^saMsthAnaM trizan^muhUrta^yogaM madhu^maNDAhAraM bRhaspati^daivatam aupamanyavIyaM gotreNa/ azleSA^nakSatram eka^tAraM tilaka^saMsthAnaM paJca^daza^muhUrta^yogaM pAyasa^bhojanaM sarpa^daivataM maitrAyaNIyaM gotreNa/ p.47.1/.iti^imAni bhoH puSkarasArin sapta^nakSatrANi pUrva^dvArakANi/ maghA^nakSatraM (48)paJca^tAraM nadI^kubja^saMsthAnaM trizan^muhUrta^yogaM tila^kRsarAhAraM pitRdaivataM piGgalAyanIyaM gotreNa/ pUrvaphalgunI^nakSatraM dvitAraM padaka^saMsthAnaM trizan muhUrta^yogaM vilvabhojanaM bhavadevataM gautamIyaM gotreNa/ uttaraphalgunI^nakSatraM dvitAraM padaka^saMsthAnaM paJca^catvAriMzan^muhUrta^yogaM godhUmamatsyAhAram aryamAdaivataM kauzikaM gotreNa/ hasta^nakSatraM paJca^tAraM hasta^saMsthAnaM triMzan^muhUrta^yogaM zyAmAkabhojanaM sUrya^daivataM kAzyapaM gotreNa/ citrA^nakSatram eka^tAraM tilaka^saMsthAnaM triMzan^muhUrta^yogaM mudgakRsaraghRta^pUpAhAraM tvaSTRdaivataM kAtyAyanIyaM gotreNa/ p.48.1/.svAtI^nakSatram eka^tAraM tilaka^saMsthAnaM paJca^daza^muhUrta^yogaM mudgakRsaraphalAhAraM vAyudaivataM kAtyAyanIyaM gotreNa/ vizAkhA^nakSatraM dvitAraM viSANa^saMsthAnaM paJca^catvAriMzan^muhUrta^yogaM tila^puSpAhAram indrAgnidaivataM zAMkhAyanIyaM gotreNa/ p.49.1.ity etAni bhoH puSkarasArin sapta^nakSatrANi dakSiNAdvArakANi/ p.49.2/.anurAdhA^nakSatraM catustAraM ratnAbalI^saMsthAnaM trizan^muhUrta^yogaM surAmAMsAhAraM mitradaivatam AlaMbAyanIyaM gotreNa/ jyeSThA^nakSatraM tritAraM yavamadhya^saMsthAnaM paJca^daza^muhUrta^yogaM zAliyavAgubhojanam indradaivataM dIrghakAtyAyanIyaM gotreNa/ mUla^nakSatraM saptatAraM vRzcika^saMsthAnaM trizan^muhUrta^yogaM mUlaphalAhAraM nairRtidaivataM kAtyAyanIyaM gotreNa/ pUrvASADhA^nakSatraM catustAraM govikrama^saMsthAnaM trizan^muhUrta^yogaM nyagrodhakaSAyAhAraM toyadaivataM darbhakAtyAyanIyaM gotreNa/ uttarASADhA^nakSatraM catustAraM gajavikrama^saMsthAnaM paJca^catvAriMzan^muhUrta^yogaM madhu^lAjAhAraM vizva^daivataM maudgalAyanIyaM gotreNa/ abhijin^nakSatraM tritAraM gozIrsa^saMsthAnaM SaN^muhUrta^yogaM (50) vAyuAhAraM brahma^daivataM brahmAvatIyaM gotreNa/ zravaNA^nakSatraM tritAraM yavamadhya^saMsthAnaM triMzan^muhUrta^yogaM pakSimAMsAhAraM viSNudaivataM kAtyAyanIyaM gotreNa/ p.50.1/.ity etAni bhoH puSkarasArin sapta^nakSatrANi pazcimadvArakANi/ p.50.2/.dhaniSThA^nakSatraM catustAraM zakuna^saMsthAnaM triMzan^muhUrta^yogaM kulatthapUpAhAraM vasudaivataM kauNDinyAyanIyaM gotreNa/ zatabhiSA^nakSatram eka^tAraM tilaka^saMsthAnaM paJca^daza^muhUrta^yogaM yavAgubhojanaM varuNadaivataM tANDyAyanIyaM gotreNa/ pUrvabhAdrapadA^nakSatraM dvitAraM padaka^saMsthAnaM triMzan^muhUrta^yogaM mAMsa^rudhirAhAram ahirbudhnyadaivataM jAtUkarNyaM gotreNa/ uttarabhAdrapadA^nakSatraM dvitAraM padaka^saMsthAnaM paJca^catvAriMzan^muhUrta^yogaM (51)mAMsAhAram aryamAdaivataM dhyAnadrAhyAyaNIyaM gotreNa/ revatI^nakSatram eka^tAraM tilaka^saMsthAnaM trizan^muhUrta^yogaM dadhyAhAraM pUSadaivatam aSTabhaginIyaM gotreNa/ azvinI^nakSatraM dvitAraM turagazIrSa^saMsthAnaM triMzan^muhUrta^yogaM madhu^pAyasabhojanaM gandharva^daivataM maitrAyANIyaM gotreNa/ bharaNI^nakSatraM tritAraM bhaga^saMsthAnaM triMzan^muhUrta^yogaM tila^taNDUlAhAraM yamadaivataM bhArgavIyaM gotreNa/ p.51.1/.ity etAni bhoH puSkarasArin sapta^nakSatrANi uttara^dvArakANi/ p.51.2/.amISAM bhoH pppuSkarasArinn aSTAviMzatInAM nakSatrANAM SaN^nakSatrANi paJca^catvAriMzan^muhUrta^yogAni/ tad yathA/ rohiNI punarvasu uttaraphalgunI vizAkhA uttarASADhA uttarabhAdrapadA ceti/ p.51.3/.paJca^nakSatrANi paJca^daza^muhUrta^yogAni/ tad yathA/ ArdrA azleSA svAtI jyeSThA zatabhiSA ceti/ eko +abhijit SaN^muhUrta^yogaH/ avaziSTAni triMzan^muhUrta^yogAni/ p.52.1/.amISAM bhoH puSkarasArin saptAnAM nakSatrANAM pUrva^dvArikANAM kRttikA prathamA nAmAzleSA pazcimA nAma/ amISAM saptAnAM nakSatrANAM dakSiNa^dvArikANAM maghA prathamA nAma vizAkhA pazcimA nAma/ amISAM pazcimadvArikANAM saptAnAM nakSatrANAm anurAdhA prathamA nAma zravaNA pazcimA nAma/ amISAM saptAnAM nakSatrANAm uttara^dvArikANAM dhaniSThA prathamA nAma bharaNI pazcimA nAma/ p.53.2/.amISAM bhoH puSkarasArinn aSTAviMzatInAM nakSatrANAM sapta balAni/ katamAni sapta/ yad uta trINi pUrvANi vizAkhAnurAdhA punarvashH svAtiz ca/ trINi dAruNAni/ ArdrA azleSA bharaNI ceti/ catvAri sammAnanIyAni/ yad uta trINi uttarANi rohiNI ceti/ paJca mRdukAni/ zravaNA dhaniSThA zatabhiSA jyeSThA mUlA iti/ paJca dhAraNIyAni/ hastA citrA azleSA maghA abhijic ceti/ catvAri kSipra^karaNIyAni/ yad uta kRttikA mRgazirA puSyA azvinI ceti/ %nakSatrANAM yogaH 星宿の合 p.52.3/.amISAM bhoH puSkarasArinn aSTaviMzatInAM nakSatrANAM trayo yogA bhavanti/ RSabhAnusArI yogaH/ vatsAnusArI yogaH/ yuganaddho yogaH/ tatra nakSatraM yadi purastAd gacchati candraz ca pRSThataH, ayam ucyate RSabhAnusArI yoga iti/ yad uta candraH purastAd gacchati nakSatraM ca pRSThataH, tadA bhavati vatsAnusArI yogaH/ yadi punaz candro nakSatraM ca^ubhau samau yugapad gacchataH, tadAyam ucyate yuganaddho yoga iti/ %grahaH 惑星 53 p.53.1/.atha khalu bhoH puSkarasArin grahAn pravakSyAmi tac chrUyatAM/ tad yathA zukro bRhaspatiH zanaizcaro budho +aGgArakaH sUryas tArAdhipatiz ceti/ %rAtridivasayor hrAsavRddhI 昼夜の短長 53 p.53.2/.evaM viparivartamAne loke nakSatreSu pravibhakteSu kathaM rAtridivasAnAM hrAso vRddhiz ca bhavati/ tad ucyate/ p.53.3/.hemantAnAM dvitIye mAsi rohiNyAm aSTamyAM dvAdaza^muhUrto divaso bhavati/ aSTAdaza^muhUrtA rAtriH/ grISmANAM pazcime mAse rohiNyAm aSTamyAm aSTAdaza^muhUrto divaso bhavati/ dvAdaza^muhUrtA rAtriH/ varSANAM pazcime mAse rohiNyAm aSTamyAM catur^daza^muhUrto divaso bhavati/ SoDaza^muhUrtA rAtriH/ p.53.4/.kiM bhos trizaGko rAtridivasAnAM prasthAnaM/ divasAnudivasaM/ kiM pakSasya prasthAnaM/ (54)pratipad/ kiM saMvatsarasya prasthAnaM/ pauSaH/ kim RtUnAM prasthAnaM/ prAvRT/ %^muhUrtanAmAni ムフールタ 54 p.54.1/.kiM bhos trizaGko kSaNasya parimANaM / kiM lavasya/ kiM muhUrtasya/ p.54.2/.tad yathA bhoH puSkarasArin striyA nAtidIrghahrasvaH kartinyAH sUtrodyAmaH/ evaM dIrghas tatkSaNaH/ viMzatyadhikaM tatkSaNazatam ekaH kSaNaH/ SaSTikSaNA eko lavaH/ triMzallavA eko muhUrtaH/ etena kramasambandhena triMzan^muhUrtam ekaM rAtridivasam anumIyate/ teSAM muhUrtAnAm imAni nAmAni bhavanti/ p.54.3/.Aditya udayati SaNNavati^pauruSAyAM chAyAyAM caturojA nAma muhUrto bhavati/ SaSTipauruSAyAM chAyAyAM zveto nAma muhUrto bhavati/ dvAdaza^pauruSAyAM chAyAyAM samRddho nAma muhUrto bhavati/ SaTpauruSAyAM chAyAyAM zarapatho nAma muhUrto bhavati/ p.55.1/.paJca^pauruSAyAM chAyAyAm atisamRddho nAma muhUrto bhavat/ catuH^pauruSAyAM chAyAyAm udgato nAma muhUrto bhavati/ tripauruSAyAM chAyAyAM sumukho nAma muhUrto bhavati/ sthite madhyAhne vajrako nAma muhUrto bhavati/ parivRtte madhyAhne tripuruSAyAM chAyAyAM rohito nAma muhUrto bhavati/ p.55.2/.catuH^pauruSAyAM chAyAyAM balo nAma muhUrto bhavati/ paJca^pauruSAyAM chayayaM vijayo nAma muhUrtaH/ SaTpauruSAyAM chAyAyAM sarva^raso nAma muhUrtaH/ dvAdaza^paruSAyAM chAyAyAM vasur nAma muhUrtaH/ SaSTipauruSAyAM chAyAyAM sundaro nAma muhUrtaH/ avataramANa Aditye SaNNavati^pauruSAyAM chAyAyAM parabhayo nAma muhUrto bhavati/ p.55.3/.ity etAni divasasya muhUrtAni/ p.55.4/.atha khalu bhoH puSkarasArin rAtryA muhUrtAni vyAkhyAsyAmi/astaMgata Aditye raudro nAma muhUrtaH/ tatas tArAvacaro nAma muhUrtaH/ saMyamo nAma muhUrtaH (56) sAMpraiyako nAma muhUrtaH/ ananto nAma muhUrtaH/ gardabhA nAma muhUrtaH/ rAkSaso nAma muhUrtaH/ sthite +ardharAtre +avayavo nAma muhUrtaH/ atikrAnte +ardharAtre brahmA nAma muhUrtaH/ ditir nAma muhUrtaH/ AtapAgnir nAma muhUrta/ abhijin nAma muhUrtaH/ ity etAni rAtrer muhUrtanAmAni/ iti bhoH puSkarasArin imAni trizan muhUrtAni yair aho^rAtraM prajJAyate/ p.56.1/.tatkSaNaH kSaNo lavo muhUrtaH / tatra triMzatitamo bhAgo muhUrtasya lavaH/ SaSTitamo bhAgo lavasya kSaNaH/ viMzatyuttarabhAgazataM kSaNasya tatkSaNaH/ tad yathA striyA nAtidIrghahrasvaH kartinyAH sUtrodyAmaH/ evaM dIrghas tatkSaNaHH/ viMzatyuttarakSaNazataM tatkSaNasyaikaH kSaNaH/ SaSTikSaNA eko lavaH/ triMzallavA eko muhUrtaH/ etena kramayogena triMzan^muhUrtam ekam aho^rAtraM/ triMzad ahorAtrANy eko mAsaH/ dvAdaza^mAsAH saMvatsaraH/ caturojAH zvetaH samRddhaH zarapatho +atisamRddha udgataH (57) sumukho vajrako rohito balo vijayaH sarva^raso vasuH sundaraH para^bhayaH/ raudras tArAvacaraH saMyamaH sAMpraiyako +annanto gardabho rAkSaso +avayavo brahmA ditir arko vidhamano Agneya AtapAgnir abhijit/ p.57.1/.iti^imAni muhUrtAnAM nAmAni/ %kAla^utpattiH 時間の発生 57 p.57.2ab/.kAlotpattim api te brAhmaNa vakSyAmi zRNu/ p.57.2cd/.kAlasya kiM pramANam iti tad ucyate/ p.57.3/.dvAvakSinimeSAv eko lavaH/ asTau lavA ekA kASThA/ SoDazakASThA ekA kalA/ kalAnAM triMzadeko nADikA/ tatra dve nADika eko muhUrtaH/ p.57.4/.nADikAyAH punaH kiM pramANaM/ tad ucyate/ p.57.5/.droNaM salilasyaikaM/ taddharaNato dve palazate bhavataH/ nAlikAchidrasya kiM pramANaM/ suvarNa^mAtraM/ upari catur^aGgulA suvarNa^zalAkA kartavyA/ (58) vRttaparimaNDalA samAntAc caturasrA AyatA/ yadA ca^evaM zIryeta tat toyaM ghaTasya tadaikA nADikA/ etena nAlikApramANena vibhakte dve nADika eko muhUrtaH/ etena bho brAhmaNa triMzan muhUrtAH/ yai rAtridivasA anumIyanta iti/ p.58.1/.tataH SoDaza nimeSA ekA kASThA/ SoDaza kASThA ekA kalA/ SaSTikalA eko muhUrtaH/ triMzan^muhUrtA ekam ahorAtram/ triMzad ahorAtrANy eko mAsaH/ dvAdaza^mAsAH saMvatsaraH/ p.58.2/.etena punarakSinimeSeNa SoDazakoTayo +aSTapaJcAzac ca zata^sahasrANi aSTAzIti^sahasrANi sa evaM mApitaH/ tac ca brAhmaNa kAlotpattir vyAkhyAtA/ %krozayojana^utpattiH クローシャ、ヨージャナの発生 58 p.58.3/.sRNu brAhmaNa krozayojanAnAm utpattiM/ sapta paramANava eko +aNur bhavati/ saptANavaH sarva^sUkSmaM dRsyate/ tad ekaM vAtAyanarajaH/ vAtAyanarajAMsi sapta, zaza^karajaH/ sapta zaza^karajAMsy eDa^karajaH/ sapta eDa^karajAMzyekaM gorajaH/ saptagorajAMsy ekA yUkA/ saptayUkA ekA likSA/ saptalikSA eko yavaH/ sapta yavA ekAGguliH/ dvAdazAGgulayo vitastiH/ dve vitastI eko hastaH/ catvAro hastA ekaM dhanuH/ dhanuH^sahasram ekaH krozaH/ catvAraH krozA eko mAgadhayojanaH/ yojanasya pramANaM piNDitAM/ p.59.1/.paramANUnAM koTizata^sahasrANi catur^viMzatiz caikonatriMzatkoTi^sahasrANi dvAdaza ca zata^sahasrANi/ evaM mApitaM yojanam iti/ p.59.2/.zRNu brAhmaNa suvarNasya parimANotpattiM/ tatkathayatu bhavAn/ p.59.3/.dvAdaza yavA mASakaH/ SoDaza mAsakA ekaH karSaH/suvarNasya parimANaM piNDitam iti/ dve koTI paJca^viMzatiz ca sahasrANi paJca^zatAny aSTau ca paramANavaH/ evaM mApitA brAhmaNa suvarNasya parimANa^utpattiH/ p.59.4/.zRNu brAhmaNa palapramANaM/ catuHSaSTi^mASakAH palaM mAgadhakaM/ mAgadhakayA tulayA palasya parimANaM piNDitaM/ paramANUnAm aSTakoTayaH saptacatvAriMzac ca zata^sahasrANi sapta ca sahasrANi dve zate +azItiz ca paramANavaH/ evaM mApitaM brAhmaNa palasya parimANam iti/ p.59.5/.zRNu brAhmaNa rasa^parimANasya^utpattiM/ catur^viMzati^palAni mAgadhakaH/ prasthaH/ tat rasa^parimANaM/ mAgadhakayA tulayA prasthAsya parimANaM piNDitaM/ dve koTizate tisraz ca koTaya ekonatiMzac ca zata^sahasrANi catuHsaptati (60) sahasrANi sapta ca zatAni viMzatiz ca paramANavaH/ evaM mApitA brAhmaNa rasa^mAnasya^utpattir iti/ p.60.1/.zRNu brAhmaNa dhAnya^parimANasya^utpattiM/ ekonatriMzati^palAny eka^karSeNonAni mAgadhaH prasthaH/ mApitaM dhAnya^parimANaM/ mAgadhakayA tulayA prasthasya parimANaM piNDitaM/ koTizatam aSTapaJcAzac ca koTayo dvir azItiz ca zata sahasrANi eka^SaSTiz ca sahasrANi paJca^zatAni triMzac ca paramANavaH/ evaM mApitaM brAhmaNa dhAnyasya parimANam iti/ %nakSatravyA^karaNaM 月がそれぞれの星宿に入った時に生まれた人の性格 p.60.2/.paTha bhos trizaGko nakSatra^vyAkaranaM nAma^adhyAyaM/ atha khalu bho brAhmaNa nakSatra^vyAkaranaM nAma^adhyAyaM vyAkhyAsyAmi/ tac chrUyatAM/ kathayatu bhavAn/ p.61.1/.kRttikAsu jAto mAnavo yazasvI bhavati/ rohiNyAM jAtaH subhago bhavati bhogavAMz ca/ mRgazirasi jAto yuddhArthI bhavati/ ArdrAyAM jAta utso +anna^pAnAnAM bhavati/ punarvasau jAtaH kRSimAn bhavati gorakSaz ca/ puSye jAtaH zIlavAn bhavati/ azleSAyAM jAtaH kAmuko bhavati/ maghAyAM jAto matimAn bhavati, mahA^AtmA ca/ pUrvaphalgunyAM jAto +alpa^ayuSko bhavati/ uttaraphalgunyAM jAta upavAsazIlo bhavati, svargaparAyaNaz ca/ haste jAtaz cauro bhavati/ citrAyAM jAto nRtyagItakuzalo bhavati, AbharaNa^vidhijJaz ca/ svAtyAM jAto gaNako bhavati, gaNaka^mahAmAtro vA/ vizAkhAyAM jAto rAja^bhaTo bhavati/ anurAdhAyAM jAto vANijako bhavati sArthikaH/ jyeSThAyAM jAto +alpa^ayuSko bhavati, alpa^bhogaz ca/ mUle jAtaH putravAn bhavati, yazasvI ca/ pUrvASADhAyAM jAto yogAcAro bhavati/ uttarASADhAyAM jAto bhaktezvaraH kulInaz ca bhavati/ abhijiti jAtaH kIrtimAn puruSo bhavati/ zravaNe jAto (62) rAja^pUjito bhavati/ dhaniSThAyAM jAto dhanADhyo bhavati/ zatabhiSAyAM jAto mUliko bhavati/ pUrvabhAdrapadAyAM jAtaz caura^senApatir bhavati/ uttarabhAdrapadAyAM jAto gandhiko bhavati, gandharvaz ca/ revatyAM jAto nAviko bhavati/ azvinyAM jAto +azvavANijako bhavati/ bharaNyAM jAto vadhyaghAtako bhavati/ ayaM bhoH puSkarasArin nakSatra^vyAkaraNo nAma/ %nakSatranirdezaH 月がそれぞれの星宿に入った時都市が攻略される時の人や民族の性格と運命 p.62.1/.paTha bhos trizaGko nakSatra^nirdezaM nAma^adhyAyaM/ atha bhoH puSkarasArin nakSatra^nirdezaM nAma^adhyAyaM vyAkhyAsyAmi tac chrUyatAM / kathayatu bhavAn/ p.62.2ab/.kRttikAsu niviSTaM vai nagaraM jvalati zriyA/ p.62.2cd/.prabhUratnojvalaM ca^eva tan nagaraM vinirdizet// p.62.3ab/.rohiNyAM tu niviSTaM vai nagaraM tad vinirdizet/ p.62.3cd/.dhArmiko +atra jano bhUyAt prabhUta^dhana^saJcayaH/ p.62.3ef/.vidyA^prakRti^sampannaH svadArAbhir ato +api ca// p.62.4ab/.mRgazIrSe niviSTaM tu strIbhir gobhir dhanais tathA/ p.62.4cd/.mAlyabhogaiz ca saGkIrNam adbhutaiz ca puraskRtaM// p.63.1ab/.ArdrAyAM matsya^mAMsAni bhakSyabhojyadhanAni ca/ p.63.1cd/.bhavanti krUrapuruSA mUrkhaprakRtayaH pure// p.63.2ab/.punarvasau niviSTe tu nagaraM dIpyate zriyA/ p.63.2cd/.prabhUta^dhana^dhAnyaM ca bhUtvA vA^api vinazyati// p.63.3ab/.srImatpuSye niviSTe tu prajA duSTA prasIdati/ p.63.3cd/.yuktAH zriyA ca dharmiSThAs tathiva cirajIvinaH// p.63.4ab/.tejasvinaz ca dIrghAyur^dhana^dhAnya^rasAnvitAH/ p.63.4cd/.vanaspatis tathA kSipraM puSyet tatra punaH punaH// p.63.5ab/.azleSAyAM niviSTe tu durbhagAH kalaha^priyAH/ p.63.5cd/.duHzIlA duHkhabhAjaz ca nivasanti narAdhamAH// p.63.6ab/.maghAyAM ca niviSTe tu vidyAvanto mahA^dhanAH/ p.63.6cd/.svadArA^abhiratA martyA jAyante suparAkramAH// p.64.1ab/.phalgunyAM tu striyo mAlyaM bhojanAcchAdanaM zubhaM/ p.64.1cd/.gandhopetAni dhanyAni niviSTe nagare bhavet// p.64.2ab/.uttarAyAM tu phAlgunyAM dhAnyAni ca dhanAni ca/ p.64.2cd/.mUrkhA janA jitAH strIbhir niviSTe nagare bhavet// p.64.3ab/.haste ca viniviSTe tu vidyAvanto mahA^dhanAH/ p.64.3cd/.parasparaM ca rucitaM zayanaM nagare bhavet// p.64.4ab/.citrAyAM ca niviSTe tu strI^jitAH sarva^mAnavAH/ p.64.4cd/.zrImat^kAntaM ca nagaraM jvalantaM tad vinirdizet// p.64.5ab/.svAtyAM pure niviSTe tu prabhUta^dhana^saJcayAH/ p.64.5cd/.lubdhAH krUrAz ca mUrkhAz ca prabhUtA nagare bhavet// p.64.6ab/.vizAkhAyAM niviSTaM tu nagaraM jvalati zriyA/ p.64.6cd/.yAyajUkajanAkIrNaM zastrAntaM ca vinirdized// p.64.7ab/.anurAdhAniviSTe tu dharma^zIlA jitendriyAH/ p.64.7cd/.svadAraniratAH puNyA japahomaparAyaNAH// p.65.1ab/.jyeSThAyAM sanniviSTaM tu bahu^ratnadhanAnvitaiH/ p.65.1cd/.sattvair veda^vidaiH pUrNaM zazvatsamabhivardhate// p.65.2ab/.mUlena saniviSTaM tu puraM dhAnya^dhanAnvitaM/ p.65.2cd/.duHzIlajana^saGkIrNaM pAMsunA ca vinazyati// p.65.3ab/.pUrvASADhAniviSTaM tu puraM syAd dhana^dhAnya^bhAk/ p.65.3cd/.lubdhAH krUrAz ca mUrkhAz ca nivasanti narAdhamAH// p.65.4ab/.niviSTe tUttarAyAM ca dhana^dhAnya^samuccayaH/ p.65.4cd/.vidyAprakRtisampanno janaz ca kalaha^priyaH// p.65.5ab/.abhijiti niviSTe tu nagare tatra moditAH/ p.65.5cd/.narAH sarve sadA hRSTAH parasparAnurAgiNaH// p.65.6ab/.zravaNAyAM niviSTaM tu puraM dhAnya^dhanAnvitaM/ p.65.6cd/.arogijana^bhUyiSThasahitaM tad vinirdizet// p.65.7ab/.dhaniSThAyAM niviSTaM tu strI^jitaM puram Adizet/ p.65.7cd/.prabhUta^vastramAlyaM ca kAma^bhoga^vivirjitam// p.65.8ab/.pure zatabhiSA^yukta mUrkhazAThya^priyA jahAH/ p.65.8cd/.strISu pAneSu saMsaktAH salilena vinazyati// p.66.1ab/.pure proSThapadAdhyakSe narAs tatra sukha^priyAH/ p.66.1cd/.paropatApino mUrkhA mAnakAmavivarjitAH// p.66.2ab/.uttarAyAM niviSTe tu zazvadvRddhir anuttarA/ p.66.2cd/.pUrNaM ca dhana^dhAnyAbhyAM ratnADhyaM ca vinirdizet// p.66.3ab/.pure niviSTe raivatyAM sundarI janatA bhavet/ p.66.3cd/.kharoSTraM ca^eva gAvaz ca prabhUta^dhana^dhAnyatA// p.66.4ab/.azvinyAM viniviSTaM tu nagaraM zivam Adizet/ p.66.4cd/.arogijana^sampUrNaM darzanIyajanAkulam// p.66.5ab/.bharaNyAM sanniviSTe tu durbhagAH kalaha^priyAH/ p.66.5cd/.duHzIlA duHkhabhAjaz ca vasanti puruSAdhamAH// p.66.6ab/.purANi rASTraNi tathA gRhANi nakSatra^yogaM prasamIkSya vidvAn/ p.66.6cd/.iSTe prazaste ca nivezayet tu pUrve ca janme +adhigataM mayedaM// p.67.1/.ayaM bhoH puSkarasArin nakSatra^nirdezo nAma^adhyAyaH/ %nakSatrANAM sthAna^nirdezaH それぞれの星宿に支配される国や地方のリスト(方位との関係付けはない。) p.67.2/.atha khalu bhoH puSkarasArinn aSTAviMzatInAM(28宿) nakSatrANAM sthAna^nirdezaM nAma^adhyAyaM pravakSyAmi/ etac chrUyatAM/ p.67.3/.kathayatu bhagavAn/ p.67.4/.kRttikA bhoH puSkarasArin nakSatraM kaliGga^magadhAnAM / rohiNI sarva^prajAyAH/ mRgazirA videhAnAM rAjopasevakAnAM ca/ evam ArdrA kSatriyANAM brAhmaNAnaM ca/ punarvasuH sauparNAnAM/ puSya^nakSatraM sarveSAm avadAta^vadAta^vasanAnAM/ rAja^padasevakAnAM ca/ azleSA nAgAnAM haimavatAnAM ca/ maghA^nakSatraM gauDikAnAM/ pUrvaphalgunI caurANAM/ uttaraphalgunI avantInAM/ hastA saurASTrikANAM/ citrA pakSiNAM dvipadAnAM/ svAtI sarveSAM pravrajyAsamApannAnAM/ vizAkhA audakAnAM/ anurAdhA vANijakAnAM zAkaTikAnAM ca/ jyeSThA dauvAlikAnAM/ (68) mUlA pathikAnAM/ pUrvASADhA vAhlIkAnAM ca/ uttarASADhA kAmbojAnAM/ abhijit sarveSAM dakSiNApathikAnAM tAmraparNikAnAM ca/ zravaNA ghAdakAnAM caurANAM ca/ dhaniSThA kuru^pAJcAlAnAM/ zatabhiSA maulikAnAm ArthavaNikAnAM ca/ pUrvabhAdrapadA gandhikAnAM yavana^kAmbojAnAM ca/ uttarabhAdrapadA gandharvANAM/ revatI nAvikAnAM ca/ azvinI azvavANijAnAM ca/ bharaNI bhadrapadakarmaNAM bhadrakAyAkAnAM ca/ p.68.1/.ayaM bhoH puSkarasArin nakSatrANAM sthAna^nirdeza^vyAkaraNo nAma^adhyAyaH/ %RtuvarSaH 月がそれぞれの星宿に入った時に夏(grASma)の最後の月に初雨があった時の国への影響 p.68.2/.paTha bhos trizaGko RtuvarSaM nAma^adhyAyaM/ tad ahaM vakSye zrUyatAM/ kathayatu bhagavAn/ p.68.3/.kRttikAsu grISmANAM pazcime mAse yady atra devaH pravarSati catuHSaSTy^ADhakAni pravarSati/ varSo daza^rAtrikaH/ zravaNAyuktaproSThapadAyAm agnodako varSArAtro bhavati/ pazcAd varSaM saMjanayati/ hemante grISme grINi ca^atra (69) bhaya^pragrahANi bhavanti/ agni^bhayaM zastra^bhayaM ca^udaka^bhayaM ca bhavati/ uktaM kRttikAsu/ p.69.1/.rohiNyAM grISmANAM pazcime mAse yady atra devaH pravarSati eka^viMzatyADhakAni pravarSati/ tatra nimnAni kRSi^kartavyAni/ sthalAni parivarjayitavyAni/ eSa ca varSArAtraH sAroparodhaH sasyaM ca saMpAdayati/ dvau ca^atra rogau prabalau bhavataH/ kukSirogaz cakSUrogaz ca/ caura^bahulAz ca^atra dizo bhavanti/ uktaM ca rohiNyAM/ p.69.2/.mRgazirasi grISmANAM pazcime mAse yady atra devaH pravarSati catuHSaSTy^ADhakAni pravarSati/ sAroparodho varSArAtraH/ pazcAd varSaM saMjanayati/ nikSiptazastrAz ca^atra (70) rAjAno bhavanti/ kSemiNaH sunItikAz ca dizo bhavanti/ muditAz ca^atra janapadA bhavanti/ uktaM mRgazirasi/ p.70.1/.ArdrAyAM grISmANAM pazcime mAse yady atra devaH pravarSati aSTAdazADhakAni pravarSati/ tatra nimnAni kRSi^kartavyAni/ sthalAni parivarjayitavyAni/ nidhayaz ca rakSayitavyAH/ caura^bahulAz ca^atra dizo bhavanti/ nikSiptazastrAz ca rAjAno bhavanti/ trayaz ca^atra rogAH prabalA bhavanti/ jvaraH zvAso galagrahaz ca/ bAlAnAM dArakadArikANAM ca maraNaM bhavati/ ity uktam ArdrAyAM/ p.70.2/.punarvasau grISmANAM pazcime mAse yady atra devaH pravarSati/ navatyADhakAni pravarSati/ mahA^meghAn utpAdayati/ ASADhAyAM praviSTAyAM mRdUni pravarSati/ anantaraM ca nirantareNa pravarSati/ nikSiptazastrAz ca rAjAno bhavanti/ uktaM punarvasau/ p.71.1/.puSye grISmANAM pazcime mAse yady atra devaH pravarSati dvAtriMzadADhakAni pravarSati/ atra nimnAni kRSi^kartavyAni/ sthalAni parivarjayitavyAni/ vyaktaM pradhAna^varSANi bhavanti/ sasyaM ca niSpAdayati/ brAhmaNa^kSatriyANAM ca virodho bhavati/ daMSTriNaz ca^atra prabalA bhavanti/ tatra trayo rogAz ca bhavanti/ gaNDAH piTakAH pAmAni ca / ity uktaM puSye/ p.71.2/.azleSAyAM grISmANAM pazcime mAse yady atra devaH pravarSati eka^viMzatyADhakAni pravarSati/ tatra nimnAni kRSi^kartavyAni/ sthalAni parivarjayitavyAni/ viSamAz ca vAyavo vAnti/ saMvignAz ca^atra jJAnino rAjAnaz ca bhavanti/ eSo varSaH sarva^sasyAni sampAdayati/ jAyApatikAnAM rAjAmAtyAnAM ca virodho bhavati/ uktam azleSAyAM/ p.71.3/.maghAyAM grISmANAM pazcime mAse yady atra devaH pravarSati catuHSaSTy^ADhakAni (72) pravarSati/ eSo varSaH sarva^sasyAni sampAdayati/ mRgapakSipazumanuSyANAM ca^atra garbhA vinazyanti/ jana^maraNaM ca^atra bhaviSyati^iti/ uktaM maghAyAM/ p.72.1/.pUrvaphalgunyAM grISmANAM pazcime mAse yady atra devaH pravarSati catuHSaSTy^ADhakAni pravarSati/ eSo varSaH sarva^sasyAni sampAdayati/ tac ca sasyaM janayitvA para^cakra^pIDitA manuSyA na sukhenopabhuJjate/ pazUnAM maNuSyANAM ca^atra garbhAH sukhino bhavanti/ uktaM pUrvaphalgunyAM/ p.72.2/.uttaraphalgunyAM grISmANAM pazcime mAse yady atra devaH pravarSati azItyADhakAni pravarSati/ eSo varSaH sarva^sasyAni ca sampAdayati/ nikSiptazastrAz ca^atra rAjAno bhavanti/ brahma^kSatriyayoz ca virodho bhavati/ kSipraM ca anItikAH prajA vinazyanti/ ca^uktam uttaraphalgunyAM/ p.72.3/.haste grISmANAM pazcime mAse yady atra devaH pravarSati ekonapaJcAzadADhakAni (73) pravarSati/ devaz ca tad yathA parikSipati/ patitAni ca sasyAni janasyArasAgrANi anudagrANi alpa^sArANy alpodakAni/ durbhikSaz ca^atra bhaviSyati/ uktaM haste/ p.73.1/.citrAyAM grISmANAM pazcime mAse yady atra devaH pravarSati catuHSaSTy^ADhakAni pravarSati/ sAroparodhas tataH pazcAd varSaM saMjanayati/ nikSiptazastrAz ca rAjAno bhavanti/ muditAz ca^atra janapadA bhavanti/ uktaM citrAyAM/ p.73.2/.svAtyAM grISmANAM pazcime mAse yady atra devaH pravarSati eka^viMzatyADhakAni pravarSati/ nikSiptazastrAz ca rAjAno bhavanti/ caurAz ca^atra balavattarA bhavanti/ uktaM svAtyAM/ p.73.3/.vizAkhAyAM grISmANAM pazcime mAse yady atra devaH pravarSati azItyADhakAni (74) pravarSati/ eSA varSaH sarva^sasyAni sampAdayati/ rAjAnaz ca^atra chidra^yuktA bhavanti/ agnidAhAz ca^atra prabalA bhavanti/ daMSTriNaz ca^atra balavanto +api kSayaM gacchanti/ uktaM vizAkhAyAM/ p.74.1/.anurAdhAyAM grISmANAM pazcime mAse yady atra devaH pravarSati SaSTyADhakAni pravarSati/ eSo varSaH sasyaM sampAdayati/ mitrANi ca^atra dRDhAni bhavanti/ uktam anurAdhAyAM/ p.74.2/.jyeSThAyAM grISmANAM pazcime mAse yady atra devaH pravarSati SoDazADhakAni pravarSati/ tatra kRSi^karmAn tAni pratisaMhartavyAni/ yugavaratrANi varjayitavyAni/ svadhAnyAni upasaMhartavyAni/ agnayaH pratisaMhartavyAH/ lAGgalAni pratisaMhartavyAni/ avazyam anena janapadena vinaSTavyaM bhavati/ para^cakra^pIDito bhavati/ uktaM jyeSThAyAM/ p.74.3/.mUle grISmANAM pazcime mAse yady atra devaH pravarSati catuSaSTyADhakAni (75) pravarSati/ eSo varSaH sasyaM sampAdayati/ caura^bahulAz ca^atra dizo bhavanti/ trayaz ca^atra vyAdhayo balavanto bhavanti/ vAta^gaNDaH pArzvazUlam akSirogaz ca/ puSpa^phalAni ca^atra samRddhAni bhavanti/ nikSiptazastrAz ca^atra rAjAno bhavanti/ uktaM mUle/ p.75.1/.pUrvasyAm ASADhAyAM grISmANAM pazcime mAse yady atra devaH pravarSati SaSTyADhakAni pravarSati/ dvau ca^atra grAhau bhavataH / proSThapade vA +azvayujau vA pakSe/ eSo varSaH sarva^sasyAni sampAdayati/ dvau ca^atra rogau prabalau bhavataH/ kukSirogo +akSirogaz ca / uktaM pUrvASADhAyAM/ p.75.2/.uttarasyAm ASADhAyAM grISmANAM pazcime mAse yady atra devaH pravarSati pUrNam ADhakazataM pravarSati/ tatra sthalAni kRSi^kartavyAni/ nimnAni parivarjayitavyAni/ mahA^srotAMsi ca^atra pravahanti/ agrodakA ca^atra varSA bhavati/ sarva^sasyAni niSpAdayati/ trayaz ca^atra rogAH prabalA bhavanti/ gaNDaH kacchaH kaNTha^roga iti/ uktam uttarASADhAyAm// p.75.3/.abhijiti grISmANAM pazcime mAse yady atra pravarSati catuHSaSTy^ADhAkAni (76) pravarSati/ maNDalavarSaM ca devaH pravarSati/ pazcAd varSaH sasyaM janayati/ audakAnAM bhUtAnAm utsargo bhavati/ uktam abhijiti/ p.76.1/.zravaNe tu grISmANAM pazcime mAse yady atra devaH pravarSati catuSSaSTyADhakAni pravarSati/ maNDalavarSaM ca devo varSati/ pazcAd varSA sasyaM sampAdayati/ audakAnAM bhUtAnAm utsargo bhavati/ vyAdhi^bahulAz ca narA bhavanti/ rAjAnaz ca tIvra^daNDA bhavanti/ uktaM zravaNe/ p.76.2/.dhaniSThAyAM grISmANAM pazcime mAse yady atra devaH pravarSati eka^paJcAzadADhakAni pravarSati/ vibhaktAz ca^atra varSA bhavanti/ tatra nimnAni kRSi^kartavyAni/ sthalAni parivarjayitavyAni/ durmukho rAtrau varSo bhavati/ sasyAni sampAdayati/ ekaz ca^atra rogo bhavati/ gaNDa^vikAraH/ zastra^samAdAnAz ca rAjAno bhavanti/ uktaM dhaniSThAyAM/ p.76.3/.zatabhiSAyAM grISmANAM pazcime mAse yady atra devaH pravarSati SoDazADhakAni (77) pravarSati/ tatra nimnAni kRSi^kartavyAni/ sthalAni parivarjayitavyAni/ eSo varSaH sarva^sasyAni sampAdayati/ cakra^samArUDhA janapadA bhavanti/ manuSyA dArakadArikAz ca skandhe kRtvA deza^antaraM gacchanti/ uktaM zatabhiSAyaM/ p.77.1/.pUrvasyAM bhAdrapadAyAM grISmANAM pazcime mAse yady atra devaH pravarSati catuHSaSTy^ADhakAni pravarSati/ varSAmukhe ca^atra ekonaviMzati rAtriko +avagraho bhavati/ puSpa^sasyaM ca nAzayati/ etAz ca varSA bahu^caurA bhavanti/ dvau ca^atra mahA^vyAdhI bhavataH/ prathamaM pittatApajvaro bhavati/ pazcAd balavAn mahA^graho bhavati/ martyAnAM nArINAM ca maraNaM bhavati/ uktaM pUrvabhAdrapadAyAM/ p.77.2/.uttarasyAM bhAdrapadAyAM grISmANAM pazcime mAse yady atra devaH pravarSati pUrNam ADhakazataM pravarSati/ mahA^srotAMsi pravahanti/ grAma^nagara^nigamAH srotasA uhyante/ catvAraz ca^atra vyAdhayaH prabalA bhavanti/ tad yathA kukSirogo +akSirogaH (78) kAzo jvaraz ceti/ bAlAnAM dArakadArikANAM maraNAM bhavati/ atra sthalAni kRSi^kartavyAni/ nimnAni parivarjayitavyAni/ etAz ca varSAH puSpANi phalAni ca sampAdayanti/ uktam uttarabhAdrapadAyAM/ p.78.1/.revatyAM grISmANAM pazcime mAse yady atra devaH pravarSati eka^SaSTyADhakAni pravarSati/ tatra nimnAni kRSi^kartavyAni/ sthalAni parivarjayitavyAni/ eSA paribhuJjate/ nikSiptazastra^daNDAz ca rAjAno bhavanti/ anudvignAz ca janapadA bhavanti/ udvignAz ca dAnapatayo bhavanti/ deva^nakSatra^samAyuktAz ca janapadA bhavanti/ mitrANi samAyuktAni bhavanti/ uktaM revatyAM/ p.78.2/.azvinyAM grISmANAM pazcime mAse yady atra devaH pravarSati aSTacatvAriMzadADhakAni pravarSati/ yac ca madhye varSA bhavati/ tatra nimnAni kRSi^kartavyAni/ sthalAni parivarjayitavyAni/ eSA varSA sarva^sasyAni sampAdayati/ (79) bhaya^samAyuktAz ca^atra janapadA bhavanti/ caurAz ca prabalA bhavanti/ uktam azvinyAM/ p.79.1/.bharaNyAM grISmANAM pazcime mAse yady atra devaH pravarSati pUrNam ADhakazataM pravarSati/ tatra sthalAni kRSi^kartavyAni/ nimnAni parivarjayitavyAni/ durbhikSas ca^atra bhavati/ jarAmaraNaM janAnAM bhavati/ rAjAnaz ca^atra anyonyaghAtakA bhavanti/ putrapautrANAM ca kalaho bhavati/ uktaM bharaNyAM/ p.79.2/.ayaM ghoH puSkarasArin nakSatra^rtuvarSAdhyAyaH// % rAhugrahe phalavipAkaH それぞれの星宿での月食が何を起こすか p.79.3/.amISAM bhoH puSkarasArinn azTAviMzatInAM nakSatrANAM rAhugrahe phalavipAkaM vyAkhyAsyAmi/ p.79.4./kRttikAsu bhoH puSkarasArin yadi candra^graho bhavati kaliGgamagadhAnAm upapIDA bhavati/ yadi rohiNyAM candra^graho bhavati prajAnAm upapIDA bhavati/ yadi mRgazirasi candra^graho bhavati videhAnAM janapadAnAm upapIDA bhavati/ rAjopasevakanAM ca/ evam ArdrAyAM punarvasau puSye ca vaktavyaM/ azleSAyAM yadi candra^graho bhavati nAgAnAM haimavatAnAM ca pIDA bhavati/ yadi maghAsu candra^graho bhavati gauDikAnAm upapIDA bhavati/ yadi pUrvaphalgunyAM somo gRhyate caurANAm upapIDA (80) bhavati/ yady uttaraphalgunyAM somo gRhyate +avantInAm upapIDA bhavati/ yadi hasteSu somo gRhyate saurASTrikANAm upapIDA bhavati/ yadi citrAyAM somo gRhyate pakSiNAM dvipadAnAM ca pIDA bhavati/ yadi svAtyAM somo gRhyate sarveSAM pravrajyAsamApannAnAm upapIDA bhavati/ yady anurAdhAsu somo gRhyate vaNijAnAm upapIDA bhavati zAkaTikAnAM ca/ yadi jyeSThAyAM somo gRhyate dauvAlikAnAM pIDA bhavati/ yadi mUle somo gRhyate +adhvagAnAM pIDA bhavati/ yadi pUrvASADhAyAM somo gRhyate +avantInAM pIDA bhavati/ yady uttarASADhAyAM somo gRhyate kAmbojakAnAM pIDA bhavati/ bAhlIkAnAM ca/ yady abhijiti somo gRhyate dakSiNApathikAnAM pIDA bhavati/ tAmraparNikAnAM ca/ yadi zravaNeSu somo gRhyate caurANAM ghAtakAnAM ca^upapIDA bhavati/ yadi dhaniSThAyAM somo gRhyate kurupAJcAlanAM pIDA bhavati/ yadi zatabhiSAyAM somo gRhyate maulikAnAm AtharvaNikAnAM ca pIDA bhavati/ yadi pUrvabhAdrapadAyAM somo gRhyate gAndhikAnAM yavana^kAmbojakAnAM ca pIDA bhavati/ yady uttarabhAdrapadAyAM somo gRhyate (81) gandharvANAM pIDA bhavati/ yadi revatyAM somo gRhyate nAvikAnAM pIDA bhavati/ yady azcviNijAnAM pIDA bhavati/ yadi bharaNyAM somo gRhyate bharukacchAnAM pIDA bhavati/ p.81.1/.evaM bhoH puSkarasArin nakSatre candra^graho bhavati tasya tasya dezasya pIDA bhavati/ ity ukto rAhugrahaphalavipAkAdhyAyaH/ % nakSatrakarma^nirdezaH 月がそれぞれの星宿に入った時に行うべき仕事 p.81.2/.prati^nakSatra^vaMzazAstre yathoktaM karma tac chRNu/ p.81.3ab/.ucyamAnam idaM vipra;RSINAM vacanaM yathA/ p.81.3cd/.SaTtArAM kRttikAM vidyAd AzrayaM tAsu kArayet/ p.81.3ef/.agnyAdhAnaM pAkayajJaH samRddhiprasavaz ca yaH// p.81.4ab/.sarpirviloDayet tatra gavAM vezma ca kArayet/ p.81.4cd/.ajaiDakAz ca kretavyA gavAM ca vRSam utsRjet// p.81.5ab/.azmasAramayaM bhANDaM sarvam atra tu kArayet/ p.81.5cd/.hiraNyakArakarma^antamiSv astraM ca^upakArayet// p.81.6ab/.metRko mApayed atra kuTikAgninivezanaM/ p.81.6cd/.pItalohita^puSpANAM bIjAny atra tu ghApayet// p.82.1ab/.gRhaM ca mApayet atra tathA +avAsaM prakalpayet/ p.82.1cd/.navaM ca chAdayed vastraM krayaNaM na^atra kArayet// p.82.2ab/.krUrakarmANi sidhyanti yuddhasaMrodhabandhanam/ p.82.2cd/.parapIDAm athAtraiva vidvAn naiva prayojayet// p.82.3ab/.zastrANi kSurakarmANi sarvANy atra tu kArayet/ p.82.3cd/.tejasAni ca bhANDAni kArayec ca krINIta ca// p.82.4ab/.AyuSyaM ca ziraH^snAnAM strINAM viSkambhaNAni ca/ p.82.4cd/.pravarSaNaM ced devasya na^atra vairaM prazAmyati// p.82.5ab/.krodhano harSaNaH zUras tejasvI sAhasa^priyaH/ p.82.5cd/.AyuSmAMz ca yazasvI ca yajJa^zIlo +atra jAyate//kRttikAsu p.82.6ab/.sarvaM kRSi^padaM karma rohiNyAM saMprayojayet/ p.82.6cd/.kSetravastuvihArAMz ca navaM vezma ca kArayet// p.82.7ab/.prayojayec cakrAn vArAn dAsAMz ca^eva gRhe pazUn/ p.82.7cd/.vApayet sarvabIjAni dhruvaM vAsAMsi kArayet// p.83.1ab/.RNaM na dadyAt tatra^eva vairam atra tu vardhate/ p.83.1cd/.saMgrAmaM ca surAyogaM dvayam eva vivarjayet// p.83.2ab/.pravarSaNaM ca devasya janma ca^atra prazasyate/ p.83.2cd/.sAnukrozaH kSamAyuktaH strI^kAmo bhakSalolupaH/ p.83.2ef/.AyuSmAn pazumAn dhanyo mahA^bhogo +atra jAyate//rohiNyAM// p.83.3ab/.saumyaM mRgaziro vidyAd Rju tisraz ca tArakAH/ p.83.3cd/.mRdUni yAni karmANi tAni sarvANi kArayet/ p.83.3ef/.yAni karmANi rohiNyAM tAni sarvANi kArayet// p.83.3ab/.sakSIrAn vApayed vRkSAn bIjAni kSIravanti ca/ p.83.3cd/.rAja^prAsAdavalabhIchatrANy api ca kArayet// p.83.4ab/.sarvakarmakathAH kuryAc caryAvAsAn na kArayet/ p.83.4cd/.uSTrAMz ca balIvardAMz ca damayed api kRSTaye// p.83.5ab/.AcchAdayen navaM vAsaz ca^alaGkAraM ca kArayet/ p.83.5cd/.dvijAtInAM tu karmANi sarvANy evAtra kArayet// p.83.6ab/.pravarSaNaM ca devasya suvRSTiM ca^atra nirdizet/ p.83.6cd/.svapnazIlas tathA trAsI medhAvI sa ca jAyate//mRgazirasi// p.84.1ab/.ArdrAyAM mRgayed arthAn bhadraM karma ca kArayet/ p.84.1cd/.krUrakarmANi sidhyanti tAni vidvAn vivarjayet// p.84.2ab/.udapAna^parIkhAMz ca taDAgAny atra kArayet/ p.84.2cd/.Uheta(Uhayet) prathamAM vRSTiM vikrINIyAc ca na^atra gAM/ p.84.2ef/.tila^pIDAni karmANi zauNDikAnAM tathApaNaM// p.84.3ab/.pIDayed ikSudaNDAni; ikSubIjAni vApayet/ p.84.3cd/.pravarSaNaM ca devasya vidyAd bahu^parisravaM/ p.84.3ef/.krodhano mRgayAzIlo mAmsakAmo +atra jAyate//ArdrAyAM// p.84.4ab/.punarvasau tu yukte +atra kuryAd vai vrata^dhAraNaM/ p.84.4cd/.godAnaM ca^upanAyanaM sarvam atra prasidhyati// p.84.5ab/.prajAyamAnAM pramadAM gRhItvA gRham Anayet/ p.84.5cd/.punaH punar yadIccheta tatra karmANi kArayet// p.85.1ab/.cikitsanaM na kurvIta yadIcchen na parAbhavaM/ p.85.1cd/.pravarSaNaM ca devasya janma ca^atra prazasyate// p.85.2ab/.alIlaz ca^atra jAyeta strI^lolaz ca^api mAnavaH/ p.85.2cd/.citra^zIlaz ca naikatrArpitacittaH sa; ucyate//punarvasau// p.85.3ab/.dhanyaM yazasyam AyuSyaM puSye nityaM prayojayet/ p.85.3cd/.sarveSAM ca dvijAtInAM sarvakarmANi kArayet// p.85.4ab/.rAjAmAtyaM prayuJjIta zuzrUSAM vinayaM caret/ p.85.4cd/.rAjAnam abhipiJced ca; alaMkuryAt svakAM tanu// p.85.5ab/.zmazrukarmANi kuryAc ca vapanaM nakhalomataH/ p.85.5cd/.purohitaM ca kurvIta dhvaja^agraM ca prakArayet// p.85.6ab/.pravarSaNaM ca devasya mandavarSaM samAdizet/ p.85.6cd/.na ca rogo na cauraz ca kSemaM ca^atra sadA bhavet// p.85.7ab/.puSyeNa nitya^yuktaH san sarvakarmANi sAdhayet/ p.85.7cd/.vaireNAtropanAhaiz ca ye janAs tAn vivarjayet/ p.85.7ef/.AyuSmAMz ca yazasvI ca mahA^bhogaH prajAyate//puSye// p.86.1ab/.sidhyate dAruNaM karma; azleSAyAM ca kArayet/ p.86.1cd/.kuryAd AbharaNAny atra prAkAram upakalpayet// p.86.2ab/.dehabandhaM nadI^bandhaM sandhikarma ca kArayet/ p.86.2cd/.prabhUta^daMzamazakaM varSaM mandaM ca varSati/ p.86.2ef/.krodhanaH svapnazIlaz ca kuhakaz ca^atra jAyate//azleSAyAM// p.86.3ab/.maghAsu sarvadhAnyAni vApayet saMhared api/ p.86.3cd/.saMghAtakarma kurvIta sumukhaM ca^atra kArayet// p.86.4ab/.koSTha^AgArANi kurvIta phalaM ca^atra nivezayat/ p.86.4cd/.sarvadA pitRdevebhyaH zrAddhaM caiva^atra kArayet// p.86.5ab/.sasyAnAM bahulI^bhAvo yadi devo +atra varSati/ p.86.5cd/.suhRc ca dvArikaz ca^eva rasa^kAmaz ca jAyate/ p.86.5ef/.AyuSmAn bahu^putraz ca strI^kAmo bhakta^lolupaH// p.86.6ab/.saMgrAmaM jIyate tatra yadi pUrvaM pravartate/ p.86.6cd/.dAruNAni ca karmANi tAni vidvAn vivarjayet//maghAsu// p.87.1ab/.phalgunISu ca pUrvAsu saubhAgyArthAni kArayet/ p.87.1cd/.vizeSAd AmalakyAdi phalAnAm upakArayet// p.87.2ab/.kumArImaGgalArthAni snApanAni ca kArayet/ p.87.2cd/.kanyA^pravahanArthAya vihAraM ca^eva kArayet// p.87.3ab/.vezmAni kArayet tatra vazya(vaizya)m atra prayojayet/ p.87.3cd/.bhAgaM ye ca^upajIvanti teSAM karma prayojayet// p.87.4ab/.avyaktakezo +akezaH subhagaz ca^atra jAyate/ p.87.4cd/.pravarSaNaM ca devasya suvRSTim abhinirdizet/ p.87.4ef/.naSTaM viddhaM kRtaM ca^api na tad asti^iti nirdizet//pUrvaphalgunyAM// p.87.5ab/.uttarAyAM tu phalgunyAM sarvakarmANi kArayet/ p.87.5cd/.medhAvI darzanIyaz ca yazasvI ca^atra jAyate// p.87.6ab/.athAtra naSTaM dagdhaM vA sarvam asti^iti nirdizet/ p.87.6cd/.pravarSaNaM ca devasya vidyAt saMpadanuttamAM//uttaraphalgunyAM// p.88.1ab/.hastena laghu^karmANi sarvANy eva prayojayet/ p.88.1cd/.sarveSAM ca dvijAtInAM sarvakarmANi kArayet// p.88.2ab/.hastyArohaM mahA^mAtraM puSkariNIM ca kArayet/ p.88.2cd/.cauryaM ca sidhyate tatra tac ca vidvAn vivarjayet// p.88.3ab/.pravarSaNaM ca devasya varSA vizrAvaNI bhavet/ p.88.3cd/.athAtra jAtaM jAnIyAc chUraM cauraM vicakSaNaM/ p.88.3ef/.kuzalaM sarvavidyAsu; ArogaM cirajIvinaM//haste// p.88.4ab/.citrAyAm AhataM vastraM bhUSaNAni ca kArayet/ p.88.4cd/.rAjAnaM bhUSitaM pazyet senAvyUhaM ca darzayet// p.88.5ab/.hiraNyaM rajataM dravyaM nagarANi ca mApayet/ p.88.5cd/.alaGkuryAt tathAtmAnaM gandha^mAlyavilepanaiH// p.88.6ab/.gaNakAnAM ca vidyAM ca vAdyaM nartanagAyanaM/ p.88.6cd/.pUrvikAM rUpakArAMz ca rathakArAMz ca zikSayet/ p.88.6ef/.citra^karAMz ca lekhakAn pustakarma ca kArayet// p.89.1ab/.pravarSaNaM ca devasya citra^varSaM vinirdizet/ p.89.1cd/.medhAvI darzanIyaz ca citrAkSo bhakta^lolupaH// p.89.2ab/.mRdu^zIlaz ca bhIruz ca calacittaH kutUhalI/ p.89.2cd/.AyuSmAn subhagaz ca^eva strI^lolaz ca^atra jAyate//citrAyAM// p.89.3ab/.svAtyAM prayojayed yodhAn azvAn azvatarIM kharAn/ p.89.3cd/.kSipraM gamanIyaM bhakSyaM laGghakAn adhvamAnikAn// p.89.4ab/.bherImRdaGgapaNavAn murajAn ca^upanAhayet/ p.89.4cd/.AvAhaMz ca vivAhaMz ca sauhRdyaM ca^atra kArayet// p.89.5ab/.nirvAsanam amitrANAM svayaM na pravased gRhAt/ p.89.5cd/.pravarSaNaM ca devasya vAta^vRSTir abhIkSNazaH/ p.89.5ef/.medhAvI roga^bahulaz calacittaz ca jAyate//svAtau// p.89.6ab/.lAGgalAni vizAkhAsu karSaNaM ca prayojayet/ p.89.6cd/.yavagodhUmakarma^antAn zamIdhAnyaM ca varjayet// p.89.7ab/.zAlayas tila^mASAz ca ye ca vRkSAH suzAkhinaH/ p.90.1ab/.ropayet tAn vizAkhAsu gRhakarma ca kArayet/ p.90.1cd/.ziraH^snAnAni kurvIta medhyaM prAyaz ca kArayet// p.90.2ab/.pravarSaNaM ca devasya vidyAt kalpa^parisravaM/ p.90.2cd/.manasvI darzanIyaz ca medhAvI ca^atra jAyate/ p.90.2ef/.krodhano +alpasutaz ca^eva durbhago bhakta^lolupaH//vizAkhAsu// p.90.3ab/.anurAdhAsu kurvIta mitraiH sadbhiz ca saGgatiM/ p.90.3cd/.sarvANi mRdu^karmANi mAdhuryaM ca^atra kArayet// p.90.4ab/.kSauraM ca kArayet atra zastra^karmANi kArayet/ p.90.4cd/.saMyuktAntaprayogAMz ca sandhiM kuryAc ca nityazaH/ p.90.4ef/.naSTaM paryupataptaM vA svalpAyasena(yAsaMvi)nirdizet// p.90.5ab/.suhRnmitrakRtaz ca^atra dharma^zIlaz ca jAyate/ p.90.5cd/.pravarSaNaM ca devasya suvRSTim abhinirdizet//anurAdhAyAM// p.90.6ab/.jyeSThAyAM pUrva^kArI syAd rAjAnaM ca^abhiSiJcayet/ p.90.6cd/.nagaraM nigamaM grAmaM mApayed Arabheta ca/ p.90.6ef/.kSatriyANAM ca rAjJAM ca sarvakarmANi kArayet// p.91.1ab/.bhrAtRNAM bhavati jyeSTho jyeSTAyAM yo +abhijAyate/ p.91.1cd/.AyuSmAMz ca yazasvI ca vidvatsu ca kutUhalI// p.91.2ab/.prAsAdam Arohec ca^atra gajam azvaM rathaM tathA/ p.91.2cd/.grAma^nigamarASTreSu sthApayec chreSThinAM balaM// p.91.3ab/.naSTaM paryupataptaM vA klezenaiveti nirdizet/ p.91.3cd/.dAruNAny atra sidhyanti tAni vidvAn vivarjayet/ p.91.3ef/.pravarSaNaM ca devasya suvRSTim abhinirdizet//jyeSThAyAM// p.91.4ab/.mUle tu mUlajAtAni mUlakandAlukAny api/ p.91.4cd/.sUlAdyAni ca sarvANi bIjAny atra prayojayet// p.91.5ab/.RNaM vai yat purANaM syAd artho ca^asyAgrataH sthitaH/ p.91.5cd/.mUle siddhartham ArabhyaM tathA sarvaM varAGgakaM// p.91.6ab/.cikitsitAni yAnIha strINAM dArakakanyayoH/ p.91.6cd/.nadISu snapanaM ca^eva mUle sarvAn prayojayet// p.92.1ab/.dAruNAny atra sidhyanti maGgalAni ca kArayet/ p.92.1cd/.kiNvayogAn surAyogAn na kuryAc chatrubhiH saha// p.92.2ab/.dhana^vAn bahu^putraz ca mUlavAn atra jAyate/ p.92.2cd/.athAtra naSTaM dagdhaM vA naitad asti^iti nirdizet/ p.92.2ef/.pravarSaNaM ca devasya suvRSTim abhinirdizet//mUle// p.92.3ab/.ASADhAyAM ca pUrvasyAM saritaz ca sarAMsi ca/ p.92.3cd/.vApIkUpaprapAz ca^eva taDAgAni ca kArayet// p.92.4ab/.utpAdyAni ca puSpANi tathA mUlaphalAni ca/ p.92.4cd/.ArAmAMz ca prakurvIta bhaikSakAMz ca prayojayet/ p.92.4ef/.yAni ca^ugrANi karmANi sidhyanty atra tu tAni ca// p.92.5ab/.naSTaM paryupataptaM vA naitad asti^iti nirdizet/ p.92.5cd/.AyuSmAn puNyazIlaz ca darzanIyo +atra jAyate//pUrvASADhe// p.92.6ab/.uttarasyAm ASADhAyAM vairANi na samAcaret/ p.92.6cd/.vAyayet sarvavAsAMsi navaM nAcchAdayed iti// p.93.1ab/.na saMhared bhedayed vA vAstukarma na sidhyati/ p.93.1cd/.zAlAkarma gava^AdInAM grAme grAmaNinas tathA/ p.93.1c/.zreNavindhaM ca rAjA nu samayaM ca^atra kArayet// p.93.2ab/.pragalbhaz ca sabhAzIlaH kRtI ca^atra prajAyate/ p.93.2cd/.suhRdAm abhiyogI ca mantra^bhASye vicakSaNaH// p.93.3ab/.naSTaM vA^apy upataptaM vA; astIty evaM vinirdizet/ p.93.3cd/.pravarSaNaM ca devasya suvRSTim abhinirdizet//uttarASADhAyAM// p.93.4/.abhijiti na kurvIta brahma^devasya hy arcanaM//abhijiti//%ひどく簡単、追加では? p.93.5ab/.zravaNe na ca kurvIta sarvAH saMgrAmikAH kriyAH/ p.93.5cd/.gItazikSAdhyayanaM ca na cireNa hi sidhyati// p.93.6ab/.karNayor vedhanaM kuryAd rAjAnaM ca^abhiSiJcayet/ p.93.6cd/.dvijAtInAM tu karmANi sarvANy eva prayojayet// p.94.7ab/.bali^kRtyAni kurvIta darzayec ca balAny api/ p.94.7cd/.medhAvI arogI balavAn yajJa^zIlo +atra jAyate// p.94.8ab/.pravarSaNaM ca devasya suvRSTim abhinirdizet/ p.94.8cd/.naSTaM ca labhyate tatra zravanasthe nizAkare//zravaNe// p.94.9ab/.dhaniSThA laghu nakSatraM sarvakarmasu pUjitaM/ p.94.9cd/.adhItya brAhmaNaH snAyAd rAjAnam abhiSiJcayet// p.94.10ab/.sarveSAM ca dvijAtInAM sarvakarmANi kArayet/ p.94.10cd/.zreSThinaM sthApayed deze gaNAdhyakSaM gaNezv api// p.94.11ab/.medhAvI ca yazasvI ca mahA^bhogI mahA^dhanaH// p.94.11cd/.bahv^apatyo mRdur dAnto mahA^AtmA ca^atra jAyate/ p.94.11c/.pravarSaNaM ca devasya vidyAc ca^atra suvRSTitAM//dhaniSThAyAM// p.94.12ab/.nityaM zatabhiSAyoge bhaiSajyAni prayojayet/ p.94.12cd/.kIrtikarma ca kurvIta sidhyanty AtharvaNAni ca// p.94.13ab/.prasArayec ca paNyAni zauNDikaM ca prayojayet/ p.94.13cd/.adadhiM khAnAyet tatra tila^mASAMz ca vApayet// p.95.1ab/.(95)sAmudrikANi paNyANi nAvinaz ca prayojayet/ p.95.1cd/.AdeyaM ca tadA +adadyAd vyayaM ca^atra na kArayet// p.95.2ab/.sandhipAlAn dvAra^pAlAMl lekhakAMz ca prayojayet/ p.95.2cd/.bhiSakkarma ca kurvIta bhaiSajyAni ca saMharet// p.95.3ab/.nidhiM vA khAnayet tatra nidadhyAd api vA nidhiM/ p.95.3cd/.dhanaM ca^atra prayuJjIta bhiSakkarma ca zikSayet// p.95.4ab/.athAtra mRgayen naSTaM labhyate tac cirAd api/ p.95.4cd/.arogI krodhanaz ca^atra svapnazIlaz ca jAyate/ p.95.4ef/.pravarSaNaM ca devasya suvRSTim abhinirdizet//zatabhiSAyAM// p.95.5ab/.pUrvabhAdrapadAyoge krUrANAM siddhir ucyate/ p.95.5cd/.naSTaviddhopataptaM vA naitad asti^iti nirdizet// p.95.6ab/.dIrghazrotro mahA^bhogo jJAtInAM ca sadA^priyaH/ p.95.6cd/.mahA^dhano +akrUrakarmA niHkrohaz ca^atra jAyate/ p.95.6ef/.pravarSaNaM ca devasya caNDAM vRSTiM samAdizet//pUrvabhAdrapade// p.96.1ab/.uttarasyAM tu kurvIta; AyuSyaM puSTikarma ca/ p.96.1cd/.na ca dakSinato gacchet puraM ca^atra pradApayet// p.96.2ab/.AyuSmAMz ca yazasvI ca dhanavAMz ca^atra jAyate/ p.96.2cd/.atra^api triguNaM vinded AdAnaM yadi vA vyayaM/ p.96.2ef/.pravarSaNaM ca devasya suvRSTim abhinirdizet//uttarabhAdrapade// p.96.3ab/.revatyAM ratna rajataM dhana^dhAnyaM prayojayet/ p.96.3cd/.koSTha^AgArANi kurvIta kiNvaM ca^atra na kArayet// p.96.4ab/.surAkarma ca kurvIta hiraNyaM govrajAni ca/ p.96.4cd/.gosaGghaM sthApayec ca^atra gozAlAM ca^atra kArayet/ p.96.4ef/.AcchAdayen navaM vastraM hiraNyam api dhArayet// p.96.5ab/.bhikSuko dAnazIlaz ca daridraz ca^anasUyakaH/ p.96.5cd/.jJAtInAM sevako nityaM dharma^jJaz ca^atra jAyate/ p.96.5ef/.suvRSTiM naSTa^lAbhaM ca revatyAm abhinirdizet//revatyAM// p.97.1ab/.strI^puMsam azvinA yuJjyAd azvazAlAM ca kArayet/ p.97.1cd/.azvAn prayojayed atra rathaM ca^atra prayojayet// p.97.2ab/.RNaH prayogaH kartavyo bIjAny atra pravApayet/ p.97.2cd/.yAnAni ca hayAn damyAn dantinaz ca prayojayet// p.97.3ab/.bhaiSajyaM bhojayed atra bhiSakkarma ca kArayet/ p.97.3cd/.medhAvI darzanIyaz ca rAja^yogyaz ca sampadA// p.97.4ab/.arogo balavAMc chUraH subhago hy atra jAyate/ p.97.4cd/.suvRSTiM naSTa^lAbhaM ca; azvinyAm abhinirdizet//azvinyAM// p.97.5ab/.tritArAM bharaNIM vidyAt krUrakarmANi sAdhayet/ p.97.5cd/.bhRtyAMz ca bhRtakAMz ca^api vRNuyAd darzayet tathA// p.97.6ab/.bhUtiM ca^upanayed atra bhAryAM ca na vivAhayet/ p.97.6cd/.utkaTako vaJcatakaH kUTasAkSI ca tandrijaH// p.98.1ab/.vidhijJaH pApacAritraH kadaryaz ca^atra jAyate/ p.98.1cd/.jAyate ca^atra duHzIlo gurUNAm abhyasUyakaH/ p.98.1ef/.paropatApI lubdhaz ca paravyAhAragocaraH//bharaNyAM// p.98.2ab/.saptaviMzati^nakSatre kRttikAdi yadA bhavet/ p.98.2cd/.bharaNyantAni; RkSANImAM pratipAdayet kriyAM// p.98.3ab/.teSAM madhye yadA sarve zasyAny oSadhayo +api ca/ p.98.3cd/.vanaspatayaz ca pIDyante yatrAsau tiSThate grahaH/ p.98.3ef/.sarvaM pratipAdayitavyam ukta^nakSatra^karmasu// p.98.4/.ukto nakSatra^karma^nirdezo nAma^adhyAyaH// % dhruva^kSipra^ardha^rAtrikANi nakSatrANi 堅固宿、急速宿、半夜などに月が入った時に行うべき仕事 p.98.5/.catvAri bhoH puSkarasArin nakSatrANi dhruvANi bhavanti tAni vyAkhyAsyAmi/ tac chRNu/ tad yathA/ trINi uttarANi rohiNI ca/ kSeme +adhyAvaset/ (99) bIjAni ca^atra ropayed/ nivezataM ca^atra kalpayet/ rAjAnaM ca^abhiSiJcayet/ yAni ca^anyAni uktAni karmANi tAni kArayet/ p.99.1ab/.atha naSTaM dagdhaM vA viddhaM ca^api hRtaM ca vA/ p.99.1cd/.evam abhinirdiSTAM vA svasti kSipraM bhaviSyati// p.99.2ab/.athAtra jAto dhanyo +asau vidyAtmA ca yazasvI ca/ p.99.2cd/.maGgalIyo mahA^bhogI mahA^yogI bhaviSyati// p.99.3/.catvAri bhoH puSkarasArin nakSatrANi kSiprAni bhavanti/ tad yathA puSyo hastAbhijid azvino ceti/ eSu kSiprANi karmANi kArayec ca vicakSaNaH/ svAdhyAyaM mantra^samArambhaM pravAsa^prasthAnaM gAz ca turaGgAn apy atra yojayet/ dhUyANi yuktakarmANi ca^oSadhIkarmANi ca/ bheSajyAni sarvANy atra prayojayet/ p.99.4/.tatra yajJa^samArambhaM cAturmAsyaM ca kArayet/ athAtra naSTaM dagdhaM vA viddhaM vA svasti bhaviSyati^iti vaktavyaM/ p.99.5ab/.athAtra jAtakaM vidyAn maGgalIyaM yazasvinaM/ p.99.5cd/.mahA^bhogaM ca rAjAnaM mahA^yoginam IzvaraM// p.99.6ab/.mahA^dhanaM mahA^bhogaM tathA ca mahad^uttamaM/ p.99.6cd/.kSatriyaM dAnazIlaM ca brahmaNaM ca purohitaM//iti/ p.99.7/.paJca khalu bhoH puSkarasArin nakSatrAni dAruNAni bhavanti/tad yathA/ p.99.8ab/.maghA trINi ca pUrvANi bharaNI ceti paJcamI/ p.99.8cd/.athAtra dagdhaM naSTaM vA viddhaM vA na bhaviSyati// p.99.9/.iti vaktavyaM / ardha^rAtrikANi SaT/ tad yathA/ ArdrA azleSA svAtI jyeSThA (100)zatabhiSA bharaNI ceti/ navaMzAH SaDgrAsA dvikSetrANi/ rohiNI punarvasur vizAkhA ca/ trINI uttarANi ceti/ ubhayato vibhAgAni/ paJca^dazakSetrANi/ kRttikA ca maghA mUlA grINi pUrvANi/ imAni SaT pUrvabhAginAni/ mRgazirA puSyA hastA citrA anurAdhA zravaNA dhaniSThA revatI azvino ceti/ imAni nava nakSatrANi pazcAd bhAgIyAni triMzan^muhUrta^yogAni kSetrANi ca/ p.100.1/.api ca brAhmaNa zubhAz ca muhUrtA bhavanti/ azubhAz ca muhUrtA bhavanti/ zubha^azubhAz ca muhUrtA bhavanti/ saMprayuktanakSatreSu sarveSu yadA zubha^muhUrta^samApattayo bhavanti tadA zobhanA bhavanti/ yadA +azubha^muhUrtasamApattayo bhavanti tadA na zobhanA bhavanti/ yadA tu punaH zubhAz ca^azubhAz ca samApattayo bhavanti tadA sAdhAranA bhavanti/ %rAtridivasayor hrAsavRddhI 昼夜の短長 p.100.2/.athAtra kathaM rAtridivasAnAM hrAso vRddhir vA bhavati^iti tad ucyate/ varSANAM prathame mAse puSya^nakSatram amAvAsyAM bhavati/ zravaNA pUrNamAsyAM/ aSTAdaza^muhUrto divaso bhavati/ dvAdaza^muhUrtA rAtriH/ SoDazAGgula^kASThasya madhyAhne +ardhAGgulAyAM chAyAyAm AdityaH parivartate/ ASADhA rAtriM nayati/ mRgazirasi Adityo gato bhavati/ varSANAM dvitIye mAse maghA +amAvAsyAM bhavati bhAdrapadA pUrNamAsyAM/ saptadaza muhUrto divaso bhavati/ trayodaza^muhUrtA rAtriH/ (101) dvi^aGgulAyAM chAyAyAm AdityaH parivartate/ zravaNA rAtriM nayati/ puSya Adityo gato bhavati/ varSANAM tRtIye mAse phalgunyam amAvAsyAyAM bhavati/ azvinI pUrNamAsyAM/ SoDaza^muhUrto divaso bhavati/ catur^daza^muhUrtA rAtriH/ catur^aGgulAyAM chAyAyAm AdityaH parivartate/ pUrvabhAdrapadA rAtriM nayati/ maghA^Adityo gato bhavati/ varSANAM caturthe mAse citrAm amAvAsyAyAM bhavati kRttikA pUrNamAsyAM/ paJca^daza^muhUrto bhavati divasaH/ paJca^daza^muhUrtA rAtriH/ SaDaGgulAyAM chAyAyAm AdityaH parivartate/ azvino rAtriM nayati/ phalugunyAm Adityo gato bhavati/ p.101.1/.hemantAnAM prathame mAse +anurAdhA +amAvAsyaM bhavati/ mRgazirA pUrNamAsyAM/ catur^daza^muhUrto divaso bhavati/ SoDaza^muhUrtA rAtriH/ aSTAGgulAyAM chAyAyAm AdityaH parivartate/ kRttikA rAtriM nayati/ citrAyAm Adityo gato bhavati/ hemantAnAM dvitIye mAse +amAvAsyAM jyeSThA bhavati/ puSyaH pUrNamAsyAM/ trayodaza^muhUrto divaso bhavati/ saptadaza^muhUrtA rAtriH/ dazAGgulAyAM chAyAyAm AdityaH parivartate/ mRgazirA rAtriM nayati/ vizAkhAyAm Adityo gato bhavati/ (102) hemantAnAM tRtIye mAse pUrvASADhAm avAsyAM bhavati/ maghA pUrNamAsyaM/ dvAdaza^muhUrto divaso bhavati/ aSTAdaza^muhUrtA rAtriH/ dvAdazAGgulAyAM chAyAyAm AdityaH parivartate/ puSyo rAtriM nayati/ jyeSThAyAm Adityo gato bhavati/ hemantAnAM caturthe mAse zravaNAm AvAsyaM bhavati/ phalgunI pUrNamAsyAM/ trayodaza muhUrto divaso bhavati/ saptadaza^muhUrtA rAtriH/ dazAGgulAyAM chAyAyAm AdityaH parivartate/ maghA rAtriM nayati/ ASADhAyAm Adityo gato bhavati/ p.102.1/.grISmANAM prathame mAse uttarabhAdrapadAm AvAsyayaM bhavati/ citrA pUrNamAsyAM catur^daza^muhUrto divaso bhavati/ SoDaza^muhUrtA rAtriH/ (103) aSTAGgulAyAM chAyAyAm AdityaH parivartate/ phalgunI rAtriM nayati/ zravaNAyAm Adityo gato bhavati/ grISmANAM dvitIye mAse +azvinI amAvAsyAyAM bhavati/ vizAkhA pUrNamAsyAM/ paJca^daza^muhUrto divaso bhavati/ paJca^daza^muhUrtA rAtriH/ SaDaGgulAyAM chAyAyAm AdityaH parivartate/ citrA rAtriM nayati/ uttarAyAM bhAdrapadAyAm Adityo gato bhavati/ grISmAnAM tRtIye mAse kRttikAm amAvAsyAyAM bhavati/ jyeSThA pUrNamAsyAM/ SoDaza^muhUrto divaso bhavati/ caturdaza^muhUrtA rAtriH/ catur^aGgulAyAM chAyAyAm AdityAH parivartate/ vizAkhA rAtriM nayati/ kRttikAyAm Adityo gato bhavati/ grISmANAM caturthe mAse mRgazirA amAvAsyAyAM bhavati/ uttarASADhA pUrNamAsyAM/ saptadaza^muhUrto divaso bhavati/ trayodaza^muhUrtA rAtriH/ madhyAhne dvi^aGgulAyAM chAyAyAm AdityaH parivartate/ jyeSThA rAtriM nayati/ puSya Adityo gato bhavati/ p.103.1/.saMvatsaram anveSaNato muhUrtavizeSaNaiH sarvANi ca^etAni (nakSatANi) bhAgAnubhagena^amAvAsyayaM pUrNamAsyaM ca yujyante/ UnarAtrasya pUrNarAtrasya ca grahItavyaM/ tatra tRtIye varSe +adhiko mAso yujyate/ SaNNAM mAsAnAm ahorAtrANi samAni bhavanti/ ataH SaN^mAsAd divaso vadhate/ SaN^mAsAd rAtrir (104) vardhate/ SaN^mAsAd divaso mAse mAse samam eva hIyate/ SaN^mAsAd rAtrir mAse mAse parihIyate/ p.104.1/.SaN^mAsAd AdityaH parivartate/ uttarAM dizaM saMcarati/ SaN^mAsAd dakSiNAM dizaM/ SaN^mAsAt samud(r)e udakaparimANasya hrAso vRddhiz ca bhavati/ sUrya^gatyA candra^gatyA ca samudra^udaka^velA^abhivRddhir bhavati/ atra gaNanApratijAgaraNAsmaram ity evam eSa saMvatsaro vyAkhyAto bhavati/ %grahaH 惑星 p.104.2/.candra AdityaH zukro bRhaspatiH zanaizcaro +aGgArako budhaz ca/ ime grahAH/ eSAM grahANAM bRhaspatiH saMvatsarasthAyo/ evaM zanaizcaro budho +aGgArakaH zukraz ca^ime maNDala^cAriNaH/ %nakSatramaNDalaM 星宿マンダラ p.104.3/.bharaNI kRttikA rohiNI mRgazirA etat sAdhAraNaM prathamaM maNDalaM/ ArdrA punarvasuH puSyo +azleSA etat sAdhAranaM dvitIyaM maNDalaM/ maghA atha phalgunadvayaM hasto citrA etat sAdhAraNaM tRtIyaM maNDalaM/ svAtI vizAkhA anurAdhA etat sAdhAraNaM caturthaM maNDalaM/ jyeSThA mUlASADhAdvayam (105) atra sarvANi mahA^bhAyAni bhavanti/ idaM paJcamaM maNDalaM/ abhijic chravaNA dhaniSThA zatabiSA ubhe bhAdrapade caitat sAdhAraNaM SaSThaM maNDalaM/ revatI avinI caitat sAdhAraNaM saptamaM maNDalaM/ saMvatsaram eteSu yad yan nakSatra^maNDalaM pIDayati tasya tasya janapadasya sattvasya vA pIDA nirdeSTavyA/ p.105.1/.dvAdaza^muhUrtAni divase dhruvANi dvAdaza rAtrau/ SaN^muhUrtAH saJcAriNaH/ katame SaT/ nairRto varuNo vAyavo bhargo devo raudro vicArI ca/ itIme saJcAriNaH SaT/ % 以下、^muhUrtaの名称 p.105.2/.athAtra zrAvaNe mAse pUrNe +aSTAdaza^muhUrte divase sUrya^udaye ca caturojA nAma muhUrto bhavati/ rohitasya ca muhUrtasya balasya ca^antare madhyAhno bhavati/ sUryAvatAre tu vicArI nAma muhUrto bhavati/ dvAdaza^muhUrtAyAM rAtrAv avatIrNe sUrye SaSThe muhUrte nayamano nAma muhUrto bhavati/ AtApAgnir evaM nAma muhUrto rAtryavasAne bhavati/ bhAdrapade mAse pUrNe saptadaza^muhUrte divase sUrya^udaye ca caturojA evaM nAma muhUrtA bhavati/ madhyAhne +abhijito nAma muhUrto bhavati/ (106) sUryAvatAre raudro nAma muhUrto bhavati/ trayodaza^muhUrtAyAM rAtrAv avatIrNe sUrye vicArI nAma muhUrto bhavati/ ardha^rAtre mahA^bhayo vAyAvo nAma muhUrto bhavati/ p.106.1/.rAtryavasAne AtapAgnir evaM nAma muhUrto bhavati/ azvayuje mAse pUrNe SoDaza^muhUrto divaso bhavati/ sUrya^udaye caturojA nAma muhUrto bhavati/ samudgatasya ca muhUrtasya abhijitasya ca^antare madhyAhno bhavati/ sUryAvatAre bhargo devo nAma muhUrto bhavati/ p.106.2/.catur^daza^muhUrtAyAM rAtrAv avatIrNe sUrye raudro nAma muhUrto bhavati/ abhijitasya ca muhUrtasya bhISamANasya ca muhUrtasya antareNa^ardha^rAtraM bhavati/ rAtryavasAne AtapAgnir evaM nAma muhUrto bhavati/ p.106.3/.kArttike mAse pUrNe divasaH samarAtrir bhavati/ paJca^daza^muhUrto divaso bhavati paJca^daza^muhUrto rAtriH/ samAne +ahorAtre sUrya^udaye caturojA evaM nAma muhUrto bhavati/ saMmukho nAma muhUrto bhavati madhyAhne/ santato nAma muhUrtaH (107) sUryAvatAre/ rAtrAv avatIrNamAtra sUrye bhrgo devo nAma muhUrto bhavati/ ardha^rAtre +abhijin muhUrto bhavati/ rAtryavasAne AtapAgnir evaM nAma muhUrto bhavati/ p.107.1/.mArgazIrSe mAse ca pUrNe catur^daza^muhUrte divase sUrya^udaye caturojA evaM nAma muhUrto bhavati/ viratasya saMmukhasya ca muhUrtasya^antare madhyAhno bhavati/ sUrya^avatAre varuNo nAma muhUrto bhavati/ SoDaza^muhUrtAyAM rAtrAv avatIrNamAtre sUrye saMtApanaH saMyamo nAma muhUrto bhavati/ rAkSasasyAbhijitasya ca muhUrtasya^antare +ardha^rAtraM bhavati/ rAtryavasAne AtapAgnir evaM nAma muhUrto bhavati/ p.107.2/.pauSamAse pUrNe trayodaza^muhUrte divase sUrya^udaye caturojA evaM nama muhUrto bhavati/ madhyAhne virato nAma muhUrto bhavati/ sUryAvatAre nairRto nAma muhUrto bhavati/ saptadaza^muhUrtAyAM rAtrAv avatIrNamAtre sUrye varuNo nAma muhUrto bhavati/ ardha^rAtre rAkSaso nAma muhUrto bhavti/ rAtryavasAne AtapAgnir evaM nAma muhUrto bhavati/ p.107.3/.mAgha^mAse pUrNe dvAdaza^muhUrte divase sUrya^udaye caturojA nAma muhUrto bhavati/ sAvitrasya ca viratasya ca muhUrtasya^antareNa madhyAhno bhavati/ sUryAvatAre vijayo nAma muhUrto bhavati/ aSTAdaza^muhUrtAyAM rAtrAv avatIrNamAtre sUrye nairRto nAma muhUrto bhavati/ gardabhasya muhUrtasya ca rAkSasasya ca^antaram ardha^rAtraM bhavati/ rAtryavasAna AtapAgnir evaM nAma muhUrto bhavati/ p.108.1/.yathA zrAvaNe tathA mAghe/ yathA bhAdrapade tathA phAlgune/ yathA +asvayuje tathA caitra/ yathA kArttike tathA vaizAkhe/ yathA mArgazIrSe tathA jyaiSThe/ yathA pauSe tathA +aSADhe/ evam eteSAM nakSatrANAM muhUrtAnAM caritaM vicaritaM ca jJAtavyaM/ nakSatra^vicaraNaM nAma prathamo +adhyAyAH/ p.108.2/.yathAmadhyaM nakSatrANAM rAtrivazena divasavazena ca^utkarSApakarSau kartavyau/ hIyamAne vardhamAne vA divase vA mAse vA pUrNe +ardha^mAse vA/ dvitIyA SaSThI navamI dvAdazI caturdazI atra^antare divase kalA vardhate rAtrau kalA hIyate/ % bhUmi^kampa^nirdezaH 地震の際、月と合にある星宿からの前兆、および地震に関わる他の現象からの前兆 p.108.3ab/.catvAro mahA^rAjAno dhriyate yair vasundharA/ p.108.3cd/.ativRddhir vizuddhaz ca vardhamAnaH pRthakzravAH// p.108.4ab/.mahA^bhUtAni catvAri kampayanti vasundharAM/ p.108.4cd/.Apo indraz ca vAyuz ca tathAgnir bhagavAn api// p.108.5ab/.trayas tu te yatra bhavanti pakSe SaDeka^mAse tu bhavanti vegAH/ p.108.5cd/.parasya cakrasya nidarzanaM syAt prakampate yatra mahI tv abhIkSNaM// p.109.1ab/.vizAkhA daza^rAtrI ayAj jyeSThA dvAdaza^rAtrikA/ p.109.1cd/.paJca^viMzatir ASADhA zravaNA paJca^saptatiH// p.109.2ab/.rAtrizataM bhAdrapade kratur azvayuje smRtaH/ p.109.2cd/.adhyardhaM tu paJca^paJcAzan mAghe rAtrizataM smRtaM/ p.109.3ab/.ardhyardhaM phAlgune mAse caitre triMzat tu rAtrayaH/ p.109.3cd/.vipAko bhUmi^vegAnAm ataH kampaH pravartate// p.109.4ab/.yadA sarveSu mAseSu satataM kampate mahI/ p.109.4cd/.vRkSAs tathA calanti sma jalaM vA yadi kampate/ p.109.4ef/.parvataH parNavat kamped bhayam atra vinirdizet// p.110.1ab/.nagarANy atha vA grAmA ghoSA ye ca^atra saMzritAH/ p.110.1cd/.zIghraM bhavanti vijanAraNyabhUtA mRgAzrayAH// p.110.2ab/.aTavyaH saMpravartante daza varSANi paJca ca/ p.110.2cd/.anAvAsA dizo vidyAd bhUmi^cAlavicAlitAH// p.110.3ab/.kRttikAsu caled bhUmir grAmeSu nagareSu vA/ p.110.3cd/.abhIkSNaM mucyate hy agnir dahate satRnAlayAn// p.110.4ab/.kRSNAgnir azaneH pAtaH, karmArA; AhitAzrayAH/ p.110.4cd/.AgArAz ca nivartante saMvarteneva dhAtavaH// p.110.5ab/.ye jAtA ye ca saMvRddhA ye ca taM grAmam AzritAH/ p.110.5cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.110.6ab/.rohiNyAM calitA bhUmiH sarva^bIja^vinAzanaM/ p.110.6cd/.proptaM zasyaM na roheta bhavet phalasya kRcchratA// p.111.1ab/.gurviNInAM ca nArINAM garbho nipIDyate bhRzaM/ p.111.1cd/.durbhikSa^vyasanAkrAntA tribhAge tiSThati prajA// p.111.2ab/.mahA^AtmAnaz ca rAjAnaH zrImantaz ca narottamAH/ p.111.2cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.111.3ab/.mRgazIrSe caled bhUmir oSadhInAM vinAzanaM/ p.111.3cd/.cikitsakAH zrotriyAz ca ghaTakAH soma^yAjakAH// p.111.4ab/.soma^pItAz ca ye viprA vAnaprasthAz ca tApasAH/ p.111.4cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.111.5ab/.ArdrAyAM calitA bhUmir vRkSA nazyanti kSIriNaH/ p.111.5cd/.anna^pAnAni nazyanti pathikA daMSTripAlikAH// p.111.6ab/.kUpakhAH parikhAkhAz ca pApakA ye ca taskarAH/ p.111.6cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.111.7ab/.punarvasau caled bhUmir maNDalaM kuNDikA^api ca/ p.111.7cd/.vAgurikAH kAraNDavAz cakriNaH zuka^sArikAH// p.111.8ab/.arbhakA bhramakArAz ca mAMsikAH zaGkhavANijAH/ p.111.8cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.112.1ab/.puSyeNa ca caled bhUmir brAhmaNA nAyakAs tathA/ p.112.1cd/.duraGgamA vANijakAH sArthavAhAz ca ye narAH// p.112.2ab/.pArthivAH pArvatIyAz ca ye ca tad bhaktigocarAH/ p.112.2cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH/ p.112.2ef/.zilAvarSaM pravarSanti zasyAnAmanayo mahAn// p.112.3ab/.azleSAyAM caled bhUmir nAgAH sarve sarIsRpAH/ p.112.3cd/.kITAH pipIlikAH zvAnA; eka^khurAz ca ye mRgAH// p.112.4ab/.vaidyA visakarAz ca^api ye ca satvA darIzrayAH/ p.112.4cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.112.5ab/.maghAsu calitA bhUmir mahA^rAjo +atra tapyate/ p.112.5cd/.ye ca zrAddhA nivartante samAjA; utsavAs tathA/ p.112.5ef/.yajJAz ca deva^kRtyaM ca sarvam atra nivartate// p.112.6ab/.ye jAtA ye ca saMvRddhA ye ca^anye +apy agrapaNDitAH/ p.112.6cd/.gandharvAz ca vinazyanti narA ye ca mahA^kulAH/ p.112.6ef/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.112.7ab/.phalgunyAM calitA bhUmir Rtur vyAvartate tadA/ p.112.7cd/.triyagvAtaz ca^eva vAti kRtaM nazyati zAzvataM/ p.112.7ef/.pathikAz ca^upatapyanti mASayAcyopajIvikAH// p.113.1ab/.dharme ratA; AsanikA ye ca zulkopajIvinaH/ p.113.1cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.113.2ab/.calaty uttaraphalgunyAM vaNijA dvIpayAtrikAH/ p.113.2cd/.sArthavAhA; AsanikA ye ca zilpopajIvinaH// p.113.3ab/.aGgAvidehamagadhA nairRtAH strI^parigrahAH/ p.113.3cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.113.4ab/.hastena calitA bhUmiH kumbha^kAra cikitsakAH/ p.113.4cd/.gaNamukhyA mahA^mAtrAH senAdhyakSAz ca ye narAH// p.113.5ab/.tAramakA (?) nArapaTA (?) vipsaraH (?) kauTikA; api/ p.113.5cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.113.6ab/.citrAyAM calitA bhUmiH kArukA; upakalpakAH/ p.113.6cd/.kumAryaH sarva^ratnaM ca sasyAnAM bIja^kaiH saha// p.113.7ab/.vaGgA dazArNakuravaz cedimAhiSakAs tathA/ p.113.7cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.113.8ab/.svAtau pracalitA bhUmiz caurA ye ca kuzIlakAH/ p.113.8cd/.hiMsakA ye ca tat karma^ratA +abhyarthitamUSakAH// p.113.9ab/.himavata; uttareNa vAyubhakSAs tapasvinaH/ p.113.9cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.114.1ab/.vizAkhAyAM caled bhUmir mahA^zaila^kSayo bhavet/ p.114.1cd/.ugrA vAtAH pravAnty atra; azmakairakuzalinaH// p.114.2ab/.anurAdhe caled bhUmir dasyUnAm anayo mahAn/ p.114.2cd/.viTA dyUta^karAz ca^eva granthibhedAz ca ye narAH// p.114.3ab/.andhrAH puNDrAH pulindAz ca bhaye tiSThanty anAzritAH// p.114.3cd/.mitrabhedaz ca balavAn tadA jagati jAyate// p.114.4ab/.jyeSThAyAM calitA bhUmir mahA^rAjaH pratapyate/ p.114.4cd/.vAyasA vRSabhA vyADAs tathA caNDamRgAz ca ye// p.114.5ab/.kuravaH zUrasenAz ca mallA bAhlIkanigrahAH/ p.114.5cd/.pratyarthikena zIghreNa ye ca tad bhaktibhAjanAH/ p.114.5ef/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.114.6ab/.mUlena calitA bhUmiz catuSpaddvipadAs tathA/ p.114.6cd/.grahAzrayAH pizAcAz ca ye ca sattvA darIzrayAH/ p.114.6ef/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.115.1ab/.durbhikSaM ca karoty Azu dhAnyam alpa^udakaM bhavet/ p.115.1cd/.darIparvatamUlAni gacchanti ca tadA bhuvi// p.115.2ab/.pUrvASADhe caled bhUmir jalajA matsya^zuktikAH/ p.115.2cd/.zizumArA; udrakAz ca nakrA makara^kacchapAH// p.115.3ab/.jAtigotra^pradhAnAz ca dhanino +atha vicakSaNAH/ p.115.3cd/.dvitIyAbhijAtAz ca mahA^vidyAkarAz ca ye/ p.115.3ef/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.115.4ab/.uttarasyAM caled bhUmiH zilpinAm anayo mahAn/ p.115.4cd/.ayaskArAH sthApatayas trapu^kArAz ca takSakAH// p.115.5ab/.daridrA dhaninaz ca^api zilpino vividhA; api/ p.115.5cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH/ p.115.5ef/.grAma^kuTAni ca ghnanti sacalasthAvarANi ca// p.115.6ab/.vaiSNave calitA bhUmis tadeti yad anIpsitaM/ p.116.1ab/.adhyApakAH zAstra^vidaH kavayo mantra^pAragAH/ p.116.1cd/.yugandharAH zUrasenA; abhirAjAH paTaccarAH// p.116.2ab/.kuzaNDAH zaradaNDAz ca ye narA rAja^pUjitAH/ p.116.2cd/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.116.3ab/.dhaniSThAyAM caled bhUmir dhaninA manayo mahAn/ p.116.3cd/.mahezvarAs tathA mahA^nAgarAH zreSThinas tathA// p.116.4ab/.pracaNDAH svastimantaz ca bhadrakArA yugandharAH/ p.116.4cd/.pArikUlAz ca bhojyAz ca hy anye sannAgarA; api/ p.116.4ef/.ete vyasanam arcchanti bhUmi^cAlavicAlitAH// p.116.5ab/.vAruNye calitA bhUmir audakeSv anayo mahAn/ p.116.5cd/.hastino +azvakharoSTrAz ca sparzam arcchanti dAruNaM// p.116.6ab/.tadAsau vIrakAn madrAn bAhlIkAn kekayAn api/ p.116.6cd/.anAzrayAMz cakravAkAJ janasthAn api pIDayet// p.117.1ab/.sAjena calitA bhUmI rAkSasAn ghAtakAMs tathA/ p.117.1cd/.aurabhrikAn saukarikAn sauvIrAMz ca nipAtayet// p.117.2ab/.vaNijyajIvino vaizyAn zUdrAMz ca karItIn api/ p.117.2cd/.yavanAn mAlavAdyAMz ca granthibhedAMz ca nAzayet// p.117.3ab/.ahirbudhnye caled bhUmir vaNijAm anayo mahAn/ p.117.3cd/.dharme ratAz ca ye siddhA ye ca zauktikakarmiNaH// p.117.4ab/.zibIn vatsAn tathA vAtsyAn kSatriyAn ArjunAyanAn/ p.117.4cd/.sindhurAja^dhanuSpAnIn sarvAn ardayate +acirAt// p.117.5ab/.revatyAM calitA bhUmiH saMgrAmaH syAt sudAruNaH/ p.117.5cd/.grAma^ghAtAz ca vartante grAmo grAmaM ca hiMsati// p.117.6ab/.naucarAn udakAjIvAn ramaThAn bharukacchakAn/ p.117.6cd/.sudhanvAn abhisArAMz ca sarva^senAMz ca nirdahet// p.118.1ab/.azvinyAM calitA bhUmir azvAnAm anayo mahAn/ p.118.1cd/.grAma^ghAtAz ca vartante bhrAtA bhrAtRRn jighAMsati// p.118.2ab/.yA ca^atra gabham Adhatte ye ca jAtAz ca tAn iha/ p.118.2cd/.trINi varSANy ato duHkham upaiti ca nirantaraM// p.118.3ab/.sahitAz citra^garbhAz ca ye hy anye ca^aGganAjanAH/ p.118.3cd/.ArjunAyanA rAjanyAH suSThu trIMz ca^api hiMsati// p.118.4ab/.bharaNyAM calitA bhUmiz caurANAm anayo mahAn/ p.118.4cd/.viTA dyUta^karAz ca^eva granthibhedAz ca ye narAH// p.118.5ab/.AdarzacakrATAdhUrtAs tathA bandhana^rakSakAH/ p.118.5cd/.antAvazAyinaH pApAz caranti ye tu durjanAH/ p.118.5ef/.te +api tatra vipadyante bhUmi^cAlavicAlitAH// p.118.6ab/.vepitAyAM tu medinyAM bhaved rUpam anantaraM/ p.118.6cd/.saptAhAbhyantarAt tatra megho bhavati prArthitaH// p.119.1ab/.snigdho hy aGjana^saMkAzo mahA^parvatasannibhaH/ p.119.1cd/.indraz na varSate tatra maharSer vacanaM yathA// p.119.1ef/.[evaM nigaditaM nArthair indraz ca^atra pravarSati//] p.119.2ab/.svastikA kAra^saMkAzA; indravajradhvayopamAH/ p.119.2cd/.dRzyante +abhrA hi sandhyAyAM grastvA candra^divA^karau// p.119.3ab/.tadA nabhasi jAyante meghA DADimbasannibhAH/ p.119.3cd/.lakSaNaM tAdRzaM dRSTvA vidyAt tAnn indrakampitAn/ p.119.3ef/.sa nirdezo bhavet tatra maharSer vacanaM yathA// p.119.4ab/.atIva tatra vizvastaH sarva^bIjAni vApayet/ p.119.4cd/.vyavahArAMz ca kurvIran nirbhayAs tatra vANijAH/ p.119.4ef/.sarveSAM bhUmi^kampAnAM prazastA; indrakaMpitAH// p.119.5ab/.vepitAyAM tu medinyAM bhaved rUpam anantaraM/ p.119.5cd/.saptAhAbhyantare tatra meghaH saMcchAdayen nabhaH// p.120.1ab/.tato +anubaddhA jAyante; abhrAH kauzeyasannibhAH/ p.120.1cd/.anulomaM ca saMyAnti carantaH pazcimAM dizaM// p.120.2ab/.zizumAra^udrakANAM matsya^makara^sannibhAH/ p.120.2cd/.dRzyante +abhrAz ca sandhyAyAM grastvA candra^divA^karau// p.120.3ab/.lakSaNaM tAdRzaM dRSTvA vidyAt tAJ jalakampitAn/ p.120.3cd/.sa nirdezo bhavet tatra maharSer vacanaM yathA// p.120.4ab/.sthAleSu giri^kUTeSu kSetreSUpavaneSu ca/ p.120.4cd/.sthApyante tatra bIjAni nimne nazyanti vai tadA// p.120.5ab/.paJkeNa^api jalena^api nazyeyU rajasA^api vA/ p.120.5cd/.eteSAM bhUmi^kampAnAM prazastA jalakampitAH// p.120.6ab/.vepitAyAM tu medinyAM bhaved rUpam anantaraM/ p.120.6cd/.saptAhAbhyantare tatra vAtA vAnti sudAruNAH// p.120.7ab/.dRzyate kapilA sandhyA candra^sUryau tu lohitAu/ p.120.7cd/.lakSaNaM tAdRzaM dRSTvA jAnIyAd vAyukampitAn// p.121.1ab/.tato bhavati nirdezo maharSer vacanaM yathA/ p.121.1cd/.na tatra pravaset prAjJa; AtmAnaM ca^atra gopayet// p.121.2ab/.guhyam AvaraNaM kuryAt prAkAraparikhAM khanet/ p.121.2cd/.prAtisImA virudhyante narANAM jAyate bhayaM// p.121.3ab/.eteSAM bhUmi^kampanaM sarveSAM kIrtitA guNAH/ p.121.3cd/.vizeSeNa manuSyANAM nirmitA vAyukampitAH// p.121.4ab/.kampitAyAM tu medinyAM bhaved rUpam anantaraM/ p.121.4cd/.saptAhAbhyantarAt tatra; ulkA^pAtAH sudAruNAH// p.121.5ab/.sandhyA ca lohitA bhAti candra^sUryau tu lohitau/ p.121.5cd/.lakSaNaM tAdRzaM dRSTvA vijJeyA; agnikampitAH// p.121.6ab/.agnir dahati kASThAni rakSitAni dhanAni ca/ p.121.6cd/.dRzyante dhUmazikharAH zastraM ca svidyate bhRzaM// p.121.7ab/.vINAz ca divi dRzyante navamAsAn na varSati/ p.121.7cd/.eteSAM bhUmi^kampAnAM jaghanyA; agnikampitAH// p.121.8a/.jayati; ahani pUrve kSatriyAn pArthivAMz ca/ p.121.8b/.haya^gaja^ratha^mukhyAn mantriNo madhyama^ahne/ p.122.1ab/.vyathayati; Apara^ahNe gopazUn vaizya^zUdrAn/ p.122.1cd/.pradahati nizi^sandhyA taskara^ananta^vAsAn// p.122.2a/.rajanim iha pradoSe hiMsate mleccha^saMghAn/ p.122.2b/.striyam api ca napuMsaz ca^ardha^rAtreSv anantAn/ p.122.2c/.kRSi^vaNig upajIvyAn hanti yAme tRtIye/ p.122.2d/.vyathayati surapakSaM raudra^karma^antakRSNe// p.122.3a/.pradahati zazipakSe yAjJikaM brahma^kSatraM/ p.122.3b/.zrapayati zuci^vRttAm eva dharme pradhAnAn/ p.122.3c/.viduSi ca mRdu^bhAvaM vindate yo hy adhIte/ p.122.3d/.sa bhavati nRpa^pUjyo bAhmaNo deva^darzI// p.123.1ab/.bRhaspatez ca catvAri samAni zubha^karmaNA/ p.123.1cd/.catvAri sUrya^karmANi tulyAni zukra^karmaNA/ p.123.1ef/.soma^karmANi catvAri brahma^karma ca tatsamaM// p.123.2/.ayaM bhoH puSkarasArin bhUmi^kampa^nirdezo nAma^adhyAyaH/ % vyAdhi^samutthAnaM 病気の発生 p.123.3/.atha bhoH puSkarasArin amISAm aSTAviMzatInAM nakSatrANAM roga^utpattiM nAma^adhyAyaM vyAkhyAmi/ tac chrUyatAM/ kathayatu bhagavAn/ p.123.4ab/.kRttikAsu^utthito vyAdhiH striyA vA puruSasya vA/ p.123.4cd/.catUrAtraM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.123.5ab/.agnir hi devatA tatra dadhnA hy asya baliM haret/ p.123.5cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.123.6ab/.rohiNyAm utthito vyAdhiH striyA vA puruSasya vA/ p.123.6cd/.paJca^rAtraM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.123.7ab/.devaH prajApatis tatra zuddhamAlyair baliM haret/ p.123.7cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.123.8ab/.vyAdhir mRgazirobhutaH striyo vA puruSasya vA/ p.123.8cd/.aSTa^rAtraM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.123.9ab/.somo hi devatA tatra maNDena tu baliM haret/ p.123.9cd/.anena bali^dAnena tasmAd rogAd vimucyate// p.124.1ab/.(124) AdrAyAm utthito vyAdhiH striyA vA puruSasya vA/ p.124.1cd/.daza^rAtraM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.124.2ab/.rudro hi devatA tatra pAyasena baliM haret/ p.124.2cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.124.3ab/.punarvasau bhaved vyAdhiH striyA vA puruSasya vA/ p.124.3cd/.aSTa^rAtraM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.124.4ab/.Adityo devatA tatra gandha^mAlyair baliM haret/ p.124.4cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.124.5ab/.puSye samutthito vyAdhiH striyA vA puruSasya vA/ p.124.5cd/.stokakAlaM bhavet tasya paJca^rAtrAd vimucyate// p.124.6ab/.devo bRhaspatis tatra gandha^mAlyair baliM haret/ p.124.6cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.124.7ab/.azleSAyAM bhaved vyAdhiH striyo vA puruSasya vA/ p.124.7cd/.na taM vaidyAz cikitsantu sarpas tatra tu daivataH// p.124.8ab/.maghA^samutthito vyAdhiH striyA vA puruSasya vA/ p.124.8cd/.aSTa^rAtraM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.124.9ab/.pitaro devatAs tatra kRsareNa baliM haret/ p.124.9cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.124.10ab/.pUrvaphAlgunIjA vyAdhiH striyA vA puruSasya vA/ p.124.10cd/.sapta^rAtraM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.125.1ab/.(125) aryamA devatA tatra gandha^mAlyair baliM haret/%bhagaではない p.125.1cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.125.2ab/.uttarAyAM bhaved vyAdhiH striyA vA puruSasya vA/ p.125.2cd/.na taM vaidyAz cikitsantu bhago py atra tu devatA//%aryamanではない p.125.3ab/.hastenApy utthito vyAdhiH striyA vA puruSasya vA/ p.125.3cd/.paJca^rAtraM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.125.4ab/.ravir hi devatA tatra gandha^puSpair baliM haret/ p.125.4cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.125.5ab/.citrAyAm uttthito vyAdhiH striyA vA puruSasya vA/ p.125.5cd/.aSTa^rAtraM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.125.6ab/.tvaSTA hi devatA tatra ghRtam udgair baliM haret/ p.125.6cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.125.7ab/.svAtyAM samutthito vyAdiH striyA vA puruSasya vA/ p.125.7cd/.klezito hi bhaved vyAdhiH paJca^viMzati^rAtrikaH// p.125.8ab/.devatA^atra bhaved vAyuz citra^mAlyair baliM haret/ p.125.8cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.125.9ab/.vizAkhAyAM bhaved vyAdhiH striyA vA puruSasya vA/ p.125.9cd/.guruko +asau bhaved vyAdhir ahAny ekonaviMzatiH// p.126.1ab/.(126) indrAgnI^devate tatra gandha^mAlyair baliM haret/ p.126.1cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.126.2ab/.anurAdhA^utthito vyAdiH striyA vA puruSasya vA/ p.126.2cd/.ardha^mAsaM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.126.3ab/.mitro hi devatA tatra ghRta^pAtraM baliM haret/ p.126.3cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.126.4ab/.jyeSThAyAm utthito vyAdhiH striyA vA puruSasya vA/ p.126.4cd/.kleziko hi bhaved vyAdhir ahorAtra^trayodaza// p.126.5ab/.indro hi devatA tatra gandha^mAlyair baliM haret/ p.126.5cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.126.6ab/.mUle samutthito vyAdhiH striyA vA puruSasya vA/ p.126.6cd/.mAsiko hi bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.126.7ab/.nairRtir devatA tatra madya^mAMsair baliM haret/ p.126.7cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.126.8ab/.pUrvASADhe bhaved vyAdhiH striyA vA puruSasya vA/ p.126.8cd/.sAMkleziko bhaved vyAdhir aSTau mAsAn na saMzayaH// p.126.9ab/.Apo hi devatAs tatra kRsareNa baliM haret/ p.126.9cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.126.10ab/.uttarAyAM bhaved vyAdhiH striyA vA puruSasya vA/ p.126.10cd/.sapta^rAtraM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.126.11ab/.vizvo hi devatA tatra pAyasena baliM haret/ p.126.11cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.127.1ab/.(127) abhijid utthito vyAdhiH striyA vA puruSasya vA/ p.127.1cd/.SaN^mAsAn saMbhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.127.2ab/.viSNuz ca devatA tatra dadhi^maNDaM baliM haret/ p.127.2cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.127.3ab/.zravaNena^utthito vyAdhiH striyA vA puruSasya vA/ p.127.3cd/.guruko hi bhaved vyAdhiH pUrNaM dvAdaza^mAsikaM// p.127.4ab/.viSNur hi devatA tatra gandha^mAlyair baliM haret/ p.127.4cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.127.5ab/.dhaniSThAyAM bhaved vyAdhiH striyA vA puruSasya vA/ p.127.5cd/.guruko he bhaved vyAdhiH pUrNamAsAn trayodaza// p.127.6ab/.vasavo devatAs tatra ghRta^mAlyair baliM haret/ p.127.6cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.127.7ab/.zatabhiSA^utthito vyAdhiH striyA vA puruSasya vA/ p.127.7cd/.trayodaza^divas tatra tataz ca^UrdhvaM vimucyate// p.127.8ab/.varuNo devatA tatra pAyasena baliM haret/ p.127.8cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.127.9ab/.pUrvabhadra^utthito vyAdhiH striyA vA puruSasya vA/ p.127.9cd/.na taM vaidyAz cikitsantu ahirbudhnyo +atra daivataH// p.127.10ab/.uttarabhAdrajo vyAdhiH striyA vA puruSasya vA/ p.127.10cd/.sapta^rAtraM bhaved vyAdhis tataz ca^UrdhvaM vimucyate// p.128.1ab/.(128) aryamA devatA tatra gandha^mAlyair baliM haret/ p.128.1cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.128.2ab/.revatyAm utthito vyAdhiH striyA vA puruSasya vA/ p.128.2cd/.mRduko hi bhaved vyAdhir aSTAviMzati^rAtrikaH// p.128.3ab/.pUSA hi devatA tatra gandha^mAlyair baliM haret/ p.128.3cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.128.4ab/.azvinyAm utthito vyAdhiH striyA vA puruSasya vA/ p.128.4cd/.sAMkleziko bhaved vyAdhiH paJca^viMzati^rAtrikaH// p.128.5ab/.gandharvo devatA tatra yAvakena baliM haret/%主宰神がgandharva! p.128.5cd/.anena bali^karmeNa tasmAd rogAd vimucyate// p.128.6ab/.bharaNyAm utthito vyAdhiH striyA vA puruSasya vA/ p.128.6cd/.na taM vaidyAz cikitsantu yamas tatra tu daivataH/ p.128.7ab/.zIlaM rakSatu medhAvI tataH svargaM gamiSyati// p.128.7cd/.ayaM bhoH puSkarasArin vyAdhi^samutthAno nAma^adhyAyaH/ % bandhana^nirmokSaH 月がそれぞれの星宿に入った時に捕縛された囚人の囚われの期間の長さ p.128.8/.atha khalu bhoH puSkarasArin bandhana^nirmokSaM nAma^adhyAyaM vyAkhyAsyAmi/ tac chrUyatAM/ kathayatu bhagavAn// p.129.1/.kRttikAsu bhoH puSkarasArin baddho vA ruddho vA tri^rAtreNa mokSyati^iti vaktavyaH/ rohiNyAM baddho vA ruddho vA tri^rAtreNa mokSyati^iti/ mRgazirasi baddho vA ruddho vA eka^viMzati rAtreNa mokSyati^iti/ ArdrAyAM baddho vA ruddho vA +ardha^mAsena mokSyati^iti/ punarvasau ruddho vA baddho vA sapta^rAtrena/ puSye tri^rAtreNa/ azleSAyAM triMzad^rAtreNa/ maghAsu SoDaza^rAtreNa/ citrAyAM sapta^rAtreNa/ svAtyAM daza^rAtreNa/ vizAkhAyAM SaDviMzad^rAtreNa/ anurAdhAyAm eka^triMzad rAtreNa/ jyeSThAyAm aSTAdaza^rAtreNa/ mUle SaTtriMzad rAtreNa/ pUrvASADhAyAM catur^daza^rAtreNa/ uttarASADhAyAM catur^daza^rAtreNa/ abhijiti SaD^rAtreNa/ zravaNe dhaniSThAyAM zatabhiSAyAM pUrvabhadrapade uttarabhAdrapade revatyAM catur^daza^rAtreNa/ azvinyAM tri^rAtreNa/ bharaNyAM baddho vA ruddho vA pariklezam avApsyati^iti vaktavyaH/ p.129.2/.ayaM bhoH puSkarasArin bandhana^nirmokSo nAma^adhyAya/ % tilaka^adhyAyaH ティラカがある身体部分による女の運命 p.129.3/.atha boH puskarasArin tilaka^adhyAyaM vyAkhyAsyAmi/ tac chrUyatAM/ kathayatu bhagavAn// p.129.4/.mUrdhni tu yasyAs tilako +asti sUkSmaH snigdho bhavet padma^samAna^varNaH/ p.129.5/.rAjA tu tasyA bhavati^iha bhartA stana^upariSTAt pratibimbam AhuH// p.130.1ab/.zIrSe tu yasyAs tilaka^alakaH syAt sUkSmo bhaved aJjana^cUrNa^varNaH/ p.130.1cd/.senApatis tasyA bhaved dhi bhartA stana^antare +asyAH pratibimbakaM syAt// p.130.2ab/.bhrUvontare +asyAs tilaka^alakaH syAd duScAriNIM tAM pramadAM vadanti/ p.130.2cd/.paJca^eva tasyAH patayo bhavanti bahv^anna^pAnaM labhate ca nArI// p.131.1ab/.gaNDasya nAsAdikam adhyadeze bhavec ca bimbaM tilakasya yasyAH/ p.131.1cd/.tAM zoka^bhAjaM pramadAM vadanti romapradeze pratibimbam AhuH// p.131.2ab/.karNe tu yasyAs tilaka^alakaH syAd bahu^zrutAM tAM pramadAM vadanti/ p.131.2cd/.bahu^zrUtAM tAM zrutidhAriNIM ca trike tu yasyAH pratibimbakaM syAt// p.131.3ab/.yasya^uttaroSThe tilaka^alakaH syAt tAM bhinna^satyAM pramadAM vadanti/ p.131.3cd/.kRcchreNa sA vai labhate hi vRttim Urau tu tasyAs tila^bimbam AhuH// p.132.1ab/.yasyA +adharoSThe tilaka^alakaH syAd duzcAriNIM tAM pramadAM vadanti/ p.132.1cd/.miSTa^anna^pAnaM bahu Rcchate sA tathA hi guhye pratibimbakaM syAt// p.132.2ab/.cibuke tu yasyAs tilaka^alakaH syAd duzcAriNIM tAM pramadAM vadanti/ p.132.2cd/.miSTa^anna^pAnaM bahu sA labheta guhye dvitIyaM pratibimbakaM syAt// p.132.3/.ayaM bhoH puSkarasAriMs tilaka^adhyAyo nAma^adhyAyaH/ p.132.4/.atha khalu bhoH puSkarasArin nakSatra^janma^guNaM nAma^adhyAyaM vyAkhyAsyAmi/ tac chrUyatAM/ kathayatu bhavAn trizaGkko/ p.132.5a/.kRttikAsu naro jAtas tejasvI priya^sAhasaH/ p.132.5b/.bhavec chUras tathA caNDaH priya^vAdI ca mAnavaH// p.132.6a/.rohiNyAM puruSo jAto dhanavAn dharmikas tathA/ p.132.6b/.vyavasAyI sthiraH zUro dhruvaM ca^asya sadA mukhaM// p.133.1ab/.jAto mRgazire yas tu mRduH saumyas tu mAnavaH/ p.133.1cd/.darzanIyo bhavec ca^asau strI^kAntas tu vizeSataH// p.133.2ab/.ArdrA^jAtas tu hiMsAtmA caNDaH parama^jalpakaH/ p.133.2cd/.rodrakarmA bhavec ca^asAv Izcaraz ca zatair mahAn// p.133.3ab/.jAtaH punarvasau yas tu hy alolo buddhimAn naraH/ p.133.3cd/.dharma^zIlo bhavec ca^asau jAta^krodhaz ca mAnavaH// p.133.4ab/.puSyeNa puruSo jAtas tejasvI brAhmaNo bhavet/ p.133.4cd/.kSatriyaz ca bhaved rAjA vaizya^sUdrau ca pUjitau// p.133.5ab/.zvasanaH krodhanaH krUro hy azleSA^sambhavo naraH/ p.133.5cd/.durmanuSyaz ca caNDaz ca; iti sarvam ihAdizet// p.133.6ab/.bahu^prajJaH zrAddha^karo bahu^bhAgyas tathA^eva ca/ p.133.6cd/.dhanavAn dhAnyavAn bhogI maghAsu puruSo bhavet// p.133.7ab/.pUrvaphAlgunI^jAtas tu yaH kazcit puruSo bhavet/ p.133.7cd/.ardham abucchizIlaz ca guru^dArA^abhimardakaH// p.133.8ab/.uttarAyAM tu phAlgunyAM jAto bhavati bhogavAn/ p.133.8cd/.divyajJAnaz ca vijJAne puruSaH subhago bhavet// p.133.9ab/.haste jAtaz ca zuddha^AtmA vikrAnto mRdu^bhojanaH/ p.133.9cd/.senApatyam ca kurute +asteya^karmA bhaved asau// p.133.10ab/.citrAsu jAtaz citrA^akSas tathA citra^kathA^karaH/ p.133.10cd/.darzanIyo bahu^strIkaz citra^zIlo bhaven naraH// p.134.1ab/.svAtyAM ca puruSo jAto bandhuz lAghI cicakSaNaH/ p.134.1cd/.mRdukaH pAna^zauNDaz ca mitra^kArI vicAravAn// p.134.2ab/.vizAkhAsu naro jAtas tejasvI dravyavAn mahAn/ p.134.2cd/.zUro vikramavAn dakSaH subhagaz ca bhaved asau// p.134.3ab/.anurAdhA^udbhavo martyo mitravAn saMgrahI naraH/ p.134.3cd/.zuciz ca^eva kRta^jJaz ca dharma^AtmA ca bhavec ca saH// p.134.4ab/.jyeSThAsu puruSo jAto mitravAn abhijAyate/ p.134.4cd/.dhanurveda^abhirAmaz ca nArISu kurute manaH// p.134.5ab/.mUleSu puruSo jAto +akRtajJaH syAd adharmikaH/ p.134.5cd/.dRDho vIro bhavec ca^asau kilviSI ca sa mAnavaH// p.134.6ab/.ASADhAsu ca pUrvAsu matsarI calita^indriyaH/ p.134.6cd/.matsya^mAMsa^priyaz ca^api ghAtakaH syAt sa mAnavaH// p.134.7ab/.sa^anukrozaz ca dAtA ca vidyAniSThaH suhRjjanaH/ p.134.7cd/.vizvadaive naro jAto bhaved api ca nizcitaH// p.134.8ab/.AcAryaH zAstra^kartA ca vizvAsI ca kriyAparaH/ p.134.8cd/.zravaNe jata; AyuSmAn zrImAMz ca puruSo bhavet// p.134.9ab/.anavasthita^cittaz ca ccitra^dravyaz ca mAnavaH/ p.134.9cd/.dhaniSThAsu bhavej jAtaH puruSaH sarva^zAGkitaH// p.135.1ab/.vAruNe yadi nakSatre jAto bhavati mAnavaH/ p.135.1cd/.paruSo kveSazIlaz ca parivAdI ca sarvazaH// p.135.2ab/.jAto bhAdrapadAyAM tu pUrvasyAm iha mAnavaH/ p.135.2cd/.cAritra^guNa^yuktaz ca kRta^jJo mukharas tathA// p.135.3ab/.uttarasyAM naro jAto bhaviSyati vicakSaNaH/ p.135.3cd/.medhAvI bahv apatyaz ca dharma^zIlo mahA^dhanaH// p.135.4ab/.revatyAM puruSo jAto dharma^AtmA jJAti^sevakaH/ p.135.4cd/.daridro +alpa^dhano nityaM dAyako na^anusUyakaH// p.135.5ab/.azvinyAM puruSo jAto bhavay ativicakSaNaH/ p.135.5cd/.mahA^jana^priyaz ca^api zUraz ca subhagaz ca saH// p.135.6ab/.bharaNyAM puruSo jAtaH pApA^cAro +avicakSaNaH/ p.135.6cd/.kandarpe dAtukAmaz ca parataz ca^upajIvakaH// p.135.7/.ayaM bhoH puSkarasArinn nakSatra^janma^guNo nAma^adhyAyaH/ %以下、漢訳、チベット訳にはないので、後代の挿入らしい。何から来たのか? p.135.8/.paTha bhos trizaGko utpAta^cakraM nAma^adhyAyaM/ kathayati ca/ u1 utpAta^cakra^nirdezaH (p.136) u1.1ab/.aSTAviMzati^paryanta^kRtsne nakSatra^maNDale/ u1.1cd/.divyA vikArA dRzyante sUrya^candra^grahAdiSu// u1.2ab/.mAghasya prathame pakSe zailo vA pArthivA yadi/ u1.2cd/.dhUmavRSTir hi; Aditye; udayati pradRzyate/ u1.2ef/.vidyuto vA^atha dRzyante tadA vidyAj jana^kSayaM// u1.3ab/.azvinyAm arkato dhUmo nirgacchann api chAdayet/ u1.3cd/.anAvRSTiM tadA vidyAt pUrNavarSANi dvAdaza// u1.4ab/.bharaNyAM mAgha^mAse tu pItasUryo +atha dRzyate/ u1.4cd/.samantAd vadhyate rASTraM madhye durbhikSam Adizet// u1.5ab/.phAlgune kRttikAyAM tu; Aditye parikho yadi/ u1.5cd/.nazyanti karvaTAs tatra yadi devo na varSati// u1.6ab/.caitra^mAse yadA puSye sUrye kRSNAM pradRzyate/ u1.6cd/.acirodayakAle tu kSiti^pAlo +avarudhyate// u1.7ab/.vaizAkhamAse ca^ardrAyAm AdityaH pratisUryakaH/ u1.7cd/.saMgrAmaM tatra jAnIyAd ubhau ghAtyete pArthivau// u1.8ab/.gRhyetAM candra^sUryau vA jyaiSThe bharaNi^jyeSThayoH/ u1.8cd/.sa^amAtyo vadhyate rAjA rASTre durbhikSam Adizet// u1.9ab/.ASADhe ca yadA^Aditye pUrvabhAdrapade sthite/ u1.9cd/.sAyAhne dRzyate +atyarthaM lohito maNDale braNaH// u1.10ab/.para^cakreNa tad^rASTraM SaN^mAsAn pIDyate tadA/ u1.10cd/.kSiti^pAlaz ca sa^amAtyaH putradAreNa vadhyate// u1.11ab/.pUrvAyAM ca^uttarASADhAyAm ASADhe gRhyate zazI/ u1.11cd/.vidyAd durbhikSa^kalaha rogAMz ca^atra vinirdizet// u1.12ab/.mAse +atha zrAvaNe mUle candra^sUryau na bhAsataH/ u1.12cd/.sphuliGgAz ca^atra dRzyante vidyAd roga^bhayaM mahat// u1.13ab/.mAse +azvayuji gRhyetAM eka^pakSendubhAskaro/(p.137) u1.13cd/.rAja^putra^sahasrANAM tadA jAyeta saMkSayaH// u1.14ab/.alakSaNo niHprakAzaH pUrNamAsyAM tu kArttike/ u1.14cd/.candra^sUryAv agnivarNau rakta^varNe nabhas^tale// u1.15ab/.ravivad bhAti tad^rASTraM vinazyeta punaH punaH/ u1.15cd/.rAjJAM vidyAd dhatAnAM vai bhUmiH pAstyati zoNitaM// u1.16ab/.bharaNyAM mAgha^mAse tu kRSNo vAyuH samutthitaH/ u1.16cd/.chAdayec candra^sUryau tu zIghraM rASTraM vinazyati// u1.17ab/.mAse tu phAlgune vAyuH pAMzuvarSaM savidyutaM/ u1.17cd/.vadhyante pUrvarAjAnaH pratiSThante tathA^apare// u1.18ab/.saha^Adityena candre +atha yadA kazcid grahaz caret/ u1.18cd/.vAyur vA viSamo vAtii vidyAd rAja^vadhaM tadA// u1.19ab/.azanyulke tu vaizAkhe; Adityena saha^utthite/ u1.19cd/.SaN^mAsa^abhyantareNa^atha rASTre vyasanam Adizet// u1.20ab/.jyeSTha^mAse yadA^Adityo grahato nirgato bhavet/ u1.20cd/.Adityasya^upaghAtena grahAH sarve +atha pIDitAH// u1.21ab/.jyeSThe ca pAMzur varSeta; AdityaH pariviSyate/ u1.21cd/.kSiti^pAla^sahasrANAM eka; ekas tu vadhyate// u1.22ab/.ASADhe vAyavo vAnti gacchanto bharaNI^sthitAH/ u1.22cd/.udapAnAni zuSyante sarva^zasyaM ca zuSyati// u1.23ab/.zrAvaNe vAyavaH pItAH sadA kRSNaM nabhas^talaM/ u1.23cd/.bhayaM tatra vijAnIyAt samantAt samupasthitaM// u1.24ab/.zrAvaNe varSate hy agniH pUrvabhAdrapade divA/ u1.24cd/.meghAH zabdam utkurvanti roga^durbhikSam Adizet// u1.25ab/.yadA bhAdrapade mAse nabhaH syAc channa^garjitaM/(p.138) u1.25cd/.para^cakraM tadA rASTre harate dhana^saJcayaM// u1.26ab/.azvayuji vAta^vRSTiH syAd Agatya^uttarAM dizaM/ u1.26cd/.pAtayec ca^evam AghAtaM kRtsnaM rASTraM vinazyati// u1.27ab/.kArttike zukla^trayodazyAM yadA candre dhanur bhavet/ u1.27cd/.samantAn nazyate rASTraM madhye durbhikSam Adizet// u1.28ab/.ulkA^pAtA hy azanayo mAgha^mAse bhavanti vA/ u1.28cd/.azvinyAM viSaye tatra prajA +azvAsena vadhyate// u1.29ab/.mAse tu phAlgune yatra; AgnivarSaM nabhas^talAt/ u1.29cd/.bhavec chabdas tadAkAze tad^rASTraM nazyate laghu// u1.30ab/.svAtyAM caitre yadA varSaM niruddhaM vAta^varSitaM/ u1.30cd/.dRzyata^indradhanuH kSipraM nagaraM tad vinazyate// u1.31ab/.bharaNyAM jyeSTha^mAse tu zabda; uttarato bhavet/ u1.31cd/.pItavarNaM tadAkAzaM para^cakra^bhayaM bhavet// u1.32ab/.ASADhe mAsi puSye +atha dRzyante vyogni vidyutaH/ u1.32cd/.satRNa^udakavRSTibhis tribhAgaM mucyate prajA// u1.33ab/.zrAvaNe tu yadA mUle bahu devaH pravarSati/ u1.33cd/.dRzyata^indradhanus tatra kSatriyANAM mahad^bhayaM// u1.34ab/.mAse bhAdrapade yatra nirghAtaH patati kSitau/ u1.34cd/.sukRcchrA vAyavo vAnti mahad^roga^bhayaM tadA// u1.35ab/.mAse bhAdrapade puSye vidigbhyo nizcared dhvaniH/ u1.35cd/.kSatriyaH kupyate kSipraM vipakSA tu datA prajA// u1.36ab/.bharaNyAm azvayuje zabda upariSTAd bhaved yadi/ u1.36cd/.satRNaM ca^utsRjet pAMzuM tApasAnAM mahad^bhayaM// u1.37ab/.kArttike tu yadA^ArdrAyAM zabdaH zrayeta bhairavaH/ u1.37cd/.catuSpadaH kArSakANAM mRtyuM tatra vinirdizet// u1.38ab/.mArgazIrSe dhaniSThAyAM tUryazabdo +ambare bhavet/(p.139) u1.38cd/.vAtAturas tadA rASTre vyAdhir bhavati dAruNaH// u1.39ab/.pauSa^mAse yadA svAtyAM zabdo bhavati bhairavaH/ u1.39cd/.abhIkSNaM vidyud AkAze paNDitAnAM mahad^bhayaM// u1.40ab/.mAghe zukle tu nirghAto nityaM zAmyed vasundharAM/ u1.40cd/.jAnIyAt tRtIye varSe sakalaM rASTravibhramaM// u1.41ab/.jyeSThAyAM phAlgune mAse kRSNa^vAyuH samAkulaH/ u1.41cd/.abhIkSNaM kampate bhUmir brahma^cAri^bhayaM tadA// u1.42ab/.pUrvabhAdrapadAyAM tu caitre kampet kSitir divA/ u1.42cd/.tasmin varSe ca tadrASTre parasainyAn mahad^bhayaM// u1.43ab/.pUrvAyAM ced ASADhAyAM rAtrau caitre ca nizcalet/ u1.43cd/.asibhir hanyate rAjA hanyate ca mahA^janaH// u1.44ab/.vaizAkhe kampitA bhUmiH kRSNa^pakSe hy abhIkSNazaH/ u1.44cd/.anAvRSTyA tu durbhikSaM mAsAn SaT tatra nirdizet// u1.45ab/.jyeSThe mAse bharaNyAM tu divA kamped vasundharA/ u1.45cd/.vidyAd yodha^sahasrANAM mahI pAsyati zoNitaM// u1.46ab/.jyeSThe mAse yadA mUle rAtrau bhUmiH prakampate/ u1.46cd/.pratyanto vadhyate rAjA rASTre baliM samAdizet// u1.47ab/.ASADhe kampate bhUmiH puSya^nakSatra^saMsthite/ u1.47cd/.zasyaM vinazyate tatra kalikarma ca jAyate// u1.48ab/.prakampante yadA caityA; AdrAyAM vA maghAsu vA/ u1.48cd/.jvaleyuH prapateyur vA nazyed rASTraM tadA laghu// u1.49ab/.caityA yatra prakampante hasanti ca namanti ca/ u1.49cd/.sarASTraH kSitipas tatra na cirAn nAzam arcchati// u1.50ab/.zrAvaNe kampate bhUmiH pUrvabhAdrapadA^sthite/(p.140) u1.50cd/.sadA parAjito rAjA caura^rASTre ca vadhyate// u1.51ab/.kArttike kSiti^kampena yadA caityaM vizIryate/ u1.51cd/.dvAraM vA nagarasya^atha bhUyiSThaM nazyate prajA// u1.52ab/.vAme vA kaSINe candroH zRGge tiSThed bRhaspatiH/ u1.52cd/.mahA^bhogA vinazyeyuH prakAzAH pRthivIzvarAH// u1.53ab/.sUryAcandramasoH sRGge lohita^aGgo yadA +aruhet/ u1.53cd/.krUra^akSamantrikAt pIDAM pratyantAnAM vinirdizet// u1.54ab/.zanaizcaro yadA zRGge somasya^abhiruhet tadA/ u1.54cd/.jJeyaM roga^bhayaM ghoraM durbhikSaM ca^atra nirdizet// u1.55ab/.rAhuNA nigRhItas tu ca^ullkayA hanyate zazI/ u1.55cd/.SaN^mAsa^abhyantarAt tatra rAjJo vyasanam Adizet// u1.56ab/.yasya caiva^atha nakSatre zazI sUryo vigRhyate/ u1.56cd/.rAhuNA kSitiyo rAjyaiH saha pIDAm avApnuyAt// u1.57ab/.rAjJo vai ca^atha nakSatre candraM ketur yadA vizet/ u1.57cd/.pratyanta^rAjabhiH sArdhaM zastrAm UrcchAM vinirdizet// u1.58ab/.candra^madhya^gataH zukraH phAlgunyAtha maghA yadA/ u1.58cd/.sarva^dhAnyAni zuSyeyus tadA rogaM vinirdizet// u1.59ab/.bRhaspatiz ca zukraz ca lohita^aGgaH zanaizcaraH/ u1.59cd/.likhyanti soma^zRGgasya tadA vidyAn mahad^bhayaM// u1.60ab/.dhUmaketur mahA^bhAgaH puSyam Aruhya tiSThati/ u1.60cd/.catur^dizaM tadA viMcyAt para^cakraiH parAbhavaM// u1.61ab/.maghAyAM lohita^aGgo vA zravaNe vA bRhaspatiH/ u1.61cd/.tiSThet saMvatsara^trINi bhayaM vidyAt samAgaraM// u1.62ab/.tiSThec chukro +atha rohiNyAM jyeSThe mAse kathaMcana/ u1.62cd/.vyAkuryAn niyatam atra kSatriyANAM mahad^bhayaM// u1.63ab/.vizAkhAyAM samIpasthau bRhaspati^zanaizcarau/(p.141) u1.63cd/.somo vA raviNA sArdhaM para^cakra^bhayaM tadA// u1.64ab/.kAkAH zyenAz ca bRdhrAz ca vaseyuH sahitA mudA/ u1.64cd/.maithunaM vAritaM veyuH paraiH saha raNas tadA// u1.65ab/.zyeno hastinivAse vA; abhirohet punaH punaH/ u1.65cd/.para^cakreNa yuddhaM tu bhavec ca^api punaH punaH/. u1.66ab/.kanyA prasUyate yatra catur^hastA catustanI/ u1.66cd/.strINAm eva bhavet tatra maraNaM hy atidAruNaM// u1.67ab/.garbha^sthA dArakA yatra hasanti ca vadanti ca/ u1.67cd/.tasya dezasya jAnIyAd vinAzaM samupasthitaM// u1.68ab/.eka^pAdAM stripAdAMz ca catur^aGgAMs tathA^eva ca/ u1.68cd/.nAryo yatra prasUyante rAjJo vyasanam Adizet// u1.69ab/.sUyante vikRtAn garbhAn santAnAn bhaya^vyaJjanAn/ u1.69cd/.pramadA yatra deze tu rAjA tatra vinazyati// u1.70ab/.laghu^hasta^zIrSa^mukhAn mAnuSaM kAyam azritAn/ u1.70cd/.pramadA yatra sUyante rASTraM tatra vinazyati// u1.71ab/.kharAz ca mahiSAz ca^api pazavo +atha tathAvidhAH/ u1.71cd/.dvi^tri^zIrSAH prasUyante deze yatra sa nazyati// u1.72ab/.zRgAla^zvAna^makara^hayarUpAz ca mAnavAH/ u1.72cd/.jAyante yatra deze tu sa dezo laghu nazyati// u1.73ab/.pAdAv ubhau yadA vaizyA gurviNI saMprasUyate/ u1.73cd/.dezasya vilayaM brUyAt para^cakreNa dAruNaM// u1.74ab/.pUrvArdhaH pakSinarayor garbho yatra prasUyate/ u1.74cd/.rAjA vA rAjAmAtyo vA saha dezena nazyati// u1.75ab/.kumbhANDo jAyate yatra dvisukho +atha catur^mukhaH/(p.142) u1.75cd/.trinetras trimukho vA^api vidyAt tatra mahad^bhayaM// u1.76ab/.saukareNa tu vakreNa zarIraM mAnuSaM yadi/ u1.76cd/.sUtaM catur^dizaM rASTraM hanyAt tatra na saMzayaH// u1.77ab/.Adityasya tu rUpeNa mAnuSo yatra jAyate/ u1.77cd/.vibhramAt sakalaM rASTraM vinAzam upagacchati// u1.78ab/.uttAnazAyI bAlas tu dezaM yatra dvijottamaH/ u1.78cd/.dRSTaH pravyAharan vedAn kSipraM dezo vinazyatei// u1.79ab/.kukSiM bhitvA yadA bAlo garbhAn niSkramate svayaM/ u1.79cd/.atrANAM mAtaraM kRtvA sa dezo nazyate laghu// u1.80ab/.garbha^sthAH sUkarA; uSTrAH sarpAz ca zakunis tathA/ u1.80cd/.strINAM garbhAt prasUyante deze tu bhayam Adizet// u1.81ab/.pauruSaM gArdabhaM ca^atha saukaraM ca^ardha^vigrahaM/ u1.81cd/.gAvo yatra prasUyante nirdized bhayam AgataM// u1.82ab/.nArI gRhNAti garbhaM vA; adRSTa^stana^rUpiNI/ u1.82cd/.vinAzaM tasya dezasya sanRpasya vinirdizet// u1.83ab/.jaTI dIrghanakho yatra sukRSNaH paruSa^cchaviH/ u1.83cd/.sajano jAyate yatra rASTraM sAdhipatiM dahet// u1.84ab/.agrIvA danta^sahitA jAyante yatra bAlakAH/ u1.84cd/.zuSyeta sakalaM zasyaM janaz ca vilayaM vrajet/ u1.85ab/.eka^bAhura^zIrSo +atha garbho yatra prasUyate/ u1.85cd/.svayaM kSubhyeta tad^rASTraM vinazyeta na saMzayaH// u1.86ab/.phale phalaM yadA pazyet puSpe vA puSpam AzritaM/ u1.86cd/.garbhAH sraveyur nArINAM yuvarAjaz ca vadhyate// u1.87ab/.akAle pAdapA yatra puSpyanti ca phalanti ca/(p.143) u1.87cd/.latA gulmo +atha vallI vA deze tatra bhayaM bhavet// u1.88ab/.vRkSa^upariSTAt pazyed vA sravantam Atma^zoNitam/ u1.88cd/.kUjamAnaM pataGgaM vA tadA vidyAn mahad^bhayaM// u1.89ab/.vRkSANAM maNDapAnAM vA chAyA na parivartate/ u1.89cd/.catur^varNa^bhayaM tatra kalikarma ca jAyate// u1.90ab/.puSpyegruH pAdapA yatra vividhAH puSpa^jAtayaH/ u1.90cd/.kalpa^vRkSa^prakRtayas tato vidyAn mahad^bhayaM// u1.91ab/.anAvartaM yadA puSpaM phalaM ca^api pradRzyate/ u1.91cd/.vinAzaM tasya dezasya durbhikSaM kalahaM vadet// u1.92ab/.sthAnAsthAnaM gatA vRkSA dRzyeyur yatra kutracit/ u1.92cd/.pUrvapratiSThitA rAjA na cireNa vicAlyate// u1.93ab/.daiva^asuraM ca saMgrAmaM pazyed adbhuta^darzanaM/ u1.93cd/.zastraM mUrcchayate tatra taskaraiz ca^api pUrvavat// u1.94ab/.kampate rudate zAstA gacchan vA yatra dRzyate/ u1.94cd/.para^cakrAt tadA vidyAd atyarthaM tatprarAjayaM// u1.95ab/.devatA yatra deze tu nRtyanti ca hasanti ca/ u1.95cd/.azrUNi pAtayeyur vA tadA vidyAn mahad^bhayaM// u1.96ab/.devatA yatra krIDanti jvalanti nimiSanti vA/ u1.96cd/.caleyur athavA yatra kSiti^po +anyo bhavet tadA// u1.97ab/.zivaliGaM yadA kamped gagane vA^atha dRzyate/ u1.97cd/.nimajjate dharaNyAM vA dhruvaM rAja^vadho bhavet// u1.98ab/.pratimAH parivartante dhUmAyante rudanti ca/ u1.98cd/.prasvidyeyuH pradhAveyur anyo rAjA bhaviSyati// u1.99ab/.acalo vA calet sthAnAc calaM vA^apy acalaM bhavet/ u1.99cd/.amAtyo hanti rAjAnaM kalahaM ca^atra nirdizet// u1.100ab/.vamanti rudhiraM kanyA namante vA dizo daza/(p.144) u1.100cd/.ayuktA vA pravartante kSatriyANAM mahad^bhayaM// u1.101ab/.varSate kusumaM yatra rakta^vindum atha^api vA/ u1.101cd/.prANino vividhAn vA^api vidyAc caura^bhayaM tadA// u1.102ab/.yUpAH purANA nigamA deva^AgArANi caitiyAH/ u1.102cd/.nagarANy atha dhUmyante kSipraM rAjA vinazyati// u1.103ab/.indur vA dIpa^vRkso vA dIpo yatra na dIpyate/ u1.103cd/.rAjyakAmaH kumAro vA kSubhyed viTapako +api vA// u1.104ab/.antaHpure yadA nIDAM kurvate madhu^makSikAH/ u1.104cd/.astraM vA^api gRhaM dahyAd rAjJo vyasanam Adizet// u1.105ab/.pated antaHpure vidyud vRkSe vA^apy Azrame tathA/ u1.105cd/.puri caityacchAyAyAM vA rAjArthe patitA hi sA// u1.106ab/.prAkAre vA +ayudhAgAre gopurAsthAnakeSu vA/ u1.106cd/.vAyasaH kurute nIDaM sa^amAtyo dhvaMsate nRpaH// u1.107ab/.anAhatebhyas tUryehbhyaH svayaM zabdo vinizcaret/ u1.107cd/.svacakra^kSobhadoSeNa sarvaM rASTraM vilupyate// u1.108ab/.mAMsa^zoNita^varSaM vA patra^puSpa^phalAni vA/ u1.108cd/.yadAbhivarSet tadvarSaM cakrai rASTraM vilupyate// u1.109ab/.madhu^phANita^puSpANi gandha^varSANy atha^api vA/ u1.109cd/.dizo dAhAz ca dRzyeyur mAra^durbhikSa^lakSaNaM// u1.110ab/.meghaH samantato garjed upavarSet sacAtakaM/ u1.110cd/.zoNitaM sakarakaM syAt tadA vidyAt parAd bhayaM// u1.111ab/.vidyuc ca patate ghorA karakANAM ca varSaNaM/ u1.111cd/.gandharva^nagaraM ca^atha dRSTvA vidyAn mahad^bhayaM// u1.112ab/.zazI zoNita^saMkAzo madhye kRSNo vivarNavAn/(p.145) u1.112cd/.sAmantakena pIDyate vidyAd rASTre mahad^bhayaM// u1.113ab/.pradIpita^agni^saMkAzo yadA dRzyeta candramAH/ u1.113cd/.gaganaM dahyate tatra loka^pIDA jvareNa ca// u1.114ab/.yadA gairika^saMkAzaH kSipram eva^upazAmyati/ u1.114cd/.varSaNasya^Agamo vidyAd yadi vAyuH pravAyate// u1.115ab/.sandhyAyAM dhUmra^varNAyAM dRzyetenduz ca bhAskaraH/ u1.115cd/.vicchinno brahma^rUpeNa varSaM tatra vinirdized// u1.116ab/.nApsu majjati na^apy agnau pUrvavac ca na dRzyate/ u1.116cd/.agnir utpatsyate tatra koSTha^AgAraM daheta saH// u1.117ab/.dhvaja^agre vAyaso yatra lamba^pakSo vidhAvate/ u1.117cd/.udakaM saMharet kSipram agnitaH sumahad^bhayaM// u1.118ab/.jalaM jAjvalyamAnaM tu matsyo nirdahati svayaM/ u1.118cd/.anAvRSTiM tadA brUyAd durbhikSaM ca mahad^bhayaM// u1.119ab/.puradvAre yadA^Agacchet svayam AraNyako mRgaH/ u1.119cd/.cakra^dvaye +api durbhikSaM rASTre rogaM ca nirdizet// u1.120ab/.trizIrSaH paJca^zIrSo vA yadA sarpo +atha dRzyate/ u1.120cd/.anAvRSTyA tadA vidyAt sarva^zasyaM vinazyati// u1.121ab/.kuzUlo yatra dRzyeta kampayan tu vasundharAM/ u1.121cd/.koSTha^AgArANi nazyeyur ye ca^anye dhana^saJcayAH/ u1.122ab/.sarpa; udyata^zIrSas tu yudhyate puruSaiH saha/ u1.122cd/.cakra^dvayAd rogataz ca vidyAt tatra mahad^bhayaM// u1.123ab/.bila; ekatra bahavaH sarpAH supariveSTitAH/ u1.123cd/.zastra^mRtyuM tadA vidyAt kSatriyANAM mahad^bhayaM// u1.124ab/.nizcaranty avadhAnena khaDgAH prajvalitA yadA/ u1.124cd/.tatas taM na cirAt pazyet saMgrAmaM pratyupasthitaM// u1.125ab/.kAkaH zyenaz ca gRdhro vA yasya nIyeta mUrdhani/(146) u1.125cd/.SaN^mAsa^abhyantare rAjA mriyate sapurohitaH// u1.126ab/.prAsAdAz ca prakampante zaraNAni gRhANi ca/ u1.126cd/.mahA^balaM ca vadhyeta rASTrasya rAja^pAlakaH// u1.127ab/.vajra^uddhRtA dizaH sarvAH kRSNa^pakSe catur^dizaM/ u1.127cd/.varSeyuH zoNitaM yatra kSiti^pAlo +atra vadhyate// u1.128ab/.sUryasya^udaya^kAle tu maholkA nipated yadA/ u1.128cd/.rAja^putra^sahasrANAM bhUmiH pAsyAti zoNitaM// u1.129ab/.vRkSAH sarpAH prakampeyur mucyeyus tvaco vA tathA/ u1.129cd/.sarvasmin eva rASTre tu vidyAc chatru^bhayaM mahat// u1.130ab/.dine hy ulkA^prayuktir vA jvalantI yadi dRzyate/ u1.130cd/.rakta^utpAdaM tadA vidyAt saMgrAmaM bhIma^darzanaM// u1.131ab/.asiM prajvalitaM pazyet tomaraM cakram eva ca/ u1.131cd/.vidyAt pazyanti zastrANi saMgrAmaM bhIma^darzanaM// u1.132ab/.dIrgham ucchvasate vA +azvaH azrUNi ca nipAtayet/ u1.132cd/.pAdena karSate zIghraM yuddhe rAja^vadho dhruvaM// u1.133ab/.kAkaz ced gRham Aruhya hA putra; iti vAzati/ u1.133cd/.sarvaH praNazyate dezo nagara^grAma^karvaTaH// u1.134ab/.anagnau jAyate dhUmaH sthale padmAni vA yadA/ u1.134cd/.vinAzaM tasya dezasya niyamAc chIghram Adizet// u1.135ab/.Aravanti yadA ghoraM meghA vRkamRgAs tathA/ u1.135cd/.vinAzaM tasya dezasya vidyAc chIghram upasthitaM// u1.136ab/.chinnasrotA bhaven nadyaz cirakAravahA; api/ u1.136cd/.gRhAH zUnyodakena^api zuSkAs tatra bhayaM bhavet// u1.137ab/.pratisrotA yadA nadyo vahanty aprativAritAH/ u1.137cd/.nityodvignA janapadA nirdizec ca jana^kSayaM// u1.138ab/.dhanUMSy AkRZyamANAni dhUmAyanti jvalanti ca/(p.147) u1.138cd/.anyad vA^api praharaNaM parebhyo jAyate bhayaM// u1.139ab/.mayUra^grIva^saMkAzaH parivezo nizAkare/ u1.139cd/.vidyAd rAja^sahasrANAM mahI pAsyati zoNitaM// u1.140ab/.narANAM pramadAnAM ca rati^harSo na jAyate/ u1.140cd/.sarvatra zoka^cintA vA mahat tatra bhayaM bhavet// u1.141ab/.nirgranthA; RSayaH santo dezAn prakrameyur yataH/ u1.141cd/.nadIM bhitvA nikuJjAnvA sa dezo nazyate +acirAt// u1.142ab/.yatrauSadhyaz ca virasA jalaM ca parihIyate/ u1.142cd/.vidyAd dezaM tam utsRSTaM devatA^RSisAdhubhiH// u1.143ab/.matsyAH kUrmAz ca sarpAz ca mriyante yatra jAGgalAH/ u1.143cd/.dhana^skandhaH striyAs tatra sapatnair vipralopsyate// u1.144ab/.apUrvAH pakSiNo yatra sthale vAriNi; eva vA/ u1.144cd/.dRzyeyuH para^cakreNa dhana^skandho vilopsyate// u1.145ab/.mahA^patho yadA kakSaiH prasRtair apatho bhavet/ u1.145cd/.sagrAma^karvaTaM rASTraM putreNa saha nazyate// u1.146/.nAnotpAtacakra^nirdezo nAma^adhyAyaH/ u1.147/.paTha bhos trizaGko puruSa^pinyAdhyAyaM/ atha kiM/ kathayatu bhagavAn/ u1.148/.atha khalu bhoH puSkarasArin puruSa^pinyAdhyAyaM vyAkhAmi tac chrUyatAM/ kathayatu bhagavAn/ u1.149/.aSTAviMzatiH puSkarasArin nakSatrANi prakIrtitAni/ yAni candra^sUrya^niHsRtAny anuvahanti/ tatra sukugRSTyA aSTAGgula^pramANayA dvAdazAkSagRSTayaH svazarIraM (p.148) dairghyeNa jJAtavyaM/ ekAkSagRSTiH zIrSa^mUrdhni eka^pAda^talaM bhavet/ catur^daza gRSTayo nakSatrANAM padaM yatra saMdRzyate/ tad anyathA na bhavati/ nakSatre yatra yo jAtas tatra tatra saMkRzyate/ u2 puruSa^pinyaH u2.1ab/.kRttikAyAM hi jAtasya mukhe vai catur^aGgulaH/ u2.1cd/.pinyo dakSiNato yasya lomazaH kRSNa^lohitaH// u2.2ab/.bhogavAn yazasA yuktaH paNDito jvalati zriyA/ u2.2cd/.kRttikAsv atha jAtasya bhavaty etad dhi lakSaNaM// u2.3ab/.dRzyate vraNa; evAyaM yasya vai catur^aGgulaH/ u2.3cd/.rohiNyAM jAtakaH so +api vidvAn dharma^rataH sadA// u2.4ab/.maNDito bhoga^sampanno hrI^yuktaz ca^api sarvataH/ u2.4cd/.zUro vijaya^sampanno nityaM zatru^pramardakaH// u2.5ab/.grIvAyAm ardha^gRSTyA tu dAho yasya pradRzyate/ u2.5cd/.mRgazIrSe hy asau jAtaH zUro bhoga^samarpitaH// u2.6ab/.ardha^dvitIya^gRSTyA tu pinyo vAme hi yasya tu/ u2.6cd/.ArdrAyAM krodhano jAto mUrkho gopatikaz ca saH// u2.7ab/.vAme kakSe vraNo yasya kRSNaz ca^eva punarvasau/ u2.7cd/.dhana^dhAnya^samRddho hi jAyate svalpa^medhasaH// u2.8ab/.tathA^eva puSye jAto +asau dRzyate vara^lakSaNaH/ u2.8cd/.cakra^madhye ca haste ca sUryaz candro virAjate// u2.9ab/.ardha^pradakSiNAvartAH kezAH sarve hi saMsthitAH/(p.149) u2.9cd/.parimaNDalaz ca kAyena jitaklezo +api nAyakaH// u2.10ab/.hRdaye yasya dAhaH syAd zleSAyAM kali^priyaH/ u2.10cd/.duHzIlo duHkhasaMvAso maithunAbhir ataz ca saH// u2.11ab/.adha; urasi pRSThe vA yasya vraNaH pradRzyate/ u2.11cd/.maghAyAM dhanavAn jAto mahA^Atma dhArmiko naraH// u2.12ab/.nAbhyAM dakSiNa^vAmAbhyAM vraNo yasya pradRzyate/ u2.12cd/.pUrvaphAlgunIjAto +asau matsarI ca^alpa^jIvitaH// u2.13ab/.catur^aGgulato nAbhyA yasya pinyaH pradRzyate/ u2.13cd/.uttaraphAlgunIjAto bhoga^zIlaH zrutodyataH// u2.14ab/.zroNyAmalohitaH pinyo haste jAtasya dRzyate/ u2.14cd/.cauraH zaThaz ca mAyAvI mandapuNyo +alpa^medhasaH// u2.15ab/.vyaMjane yasya pinyas tu dRzyate niyamenahi/ u2.15cd/.citrA^jAtaH sa ced rogI nRtyagItaratas tathA// u2.16ab/.vyaJjane +api ca; Urdhve vA pItaH pinyaHpradRzyate/ u2.16cd/.jAtaH svAtyAm asau lubdho guNadviSTo hy apaNDitaH// u2.17ab/.kugRSTyA yasya; UrUbhyAM pinyo lohita; eva hi/ u2.17cd/.AkIrNo naranArIbhir vizAkhAyAM bhaTo +agraNIH// u2.18ab/.vidvAn zUro jitamitro nityaM saukhyaparAyaNaH/ u2.18cd/.zriyA dhRtyA ca sampanno +acyutaH svarupapadyate// u2.19ab/.dvitIyagRSTyAm UrubhyAm aGge yasya pradRzyate/ u2.19cd/.zIlavAn anurAdhAyAM dharma^bhoga^samanvitaH// u2.20ab/.adho yasya^iha ca^UrubhyAM pinyo jyeSThe sa jAyate/ u2.20cd/.alpa^ayur apriyo duHkhI duHzIlaH kRpaNas tathA// u2.21ab/.jAnubhyAm UrdhvataH sUkSmo vraNo yasya^iha dRzyate/(p.150) u2.21cd/.mUlena bhAgyavAn jAtaH svagRhaM nAzayel laghu// u2.22ab/.pUrvASADhAsu jAtasya pinyaH syAj jAnu^maNDale/ u2.22cd/.dAyako dharma; AsaGgya^cyutaH svargaparAyaNaH// u2.23ab/.uttarAyAm ASADhAyAM jAtasya tilakas trike/ u2.23cd/.yadi dRzyet sa medhAvI bhogavAn syAj jana^priyaH// u2.24ab/.dvitIyaH pinyo dRzyeta dhanavAn bhogavAn sadA/ u2.24cd/.satya^priyas tathArogo +acyutaH svargaM ca gacchati// u2.25ab/.dhaniSThAyAM ca jaGghAyAM kRSNaH pinyaH pradRzyate/ u2.25cd/.krodhano mandarAgaz ca prAjJo bhoga^vivarjitaH// u2.26ab/.dvikugRSTyA ca jaGghAyAM kRSNaH pinyaH pradRzyate/ u2.26cd/.mUrkhaH zatabhiSAyAM tu mriyate hy adakena saH// u2.27ab/.adho jaGghAM kugRSTyA tu pUrvabhAdrapade vraNaH/ u2.27cd/.paropatApako mUrkho daridraz caura; ity api// u2.28ab/.kuguSTyA yasya pinyaH syAj jAto bhAdrapada^uttare/ u2.28cd/.dAnazIlaH smRtiprApto dayApanno vizAradaH// u2.29ab/.ubhayoH pAdayoH sUkSmaH pinyo yasya pradRzyate/ u2.29cd/.revatyAM jAyate nIco nApitaH sa havaty api// u2.30ab/.aGguSThavivare pinyo nIlo yasya pradRzyate/ u2.30cd/.arogo balavAn nityam azvinyAM jAta; eva saH// u2.31ab/.atha pANitale pinyo bharaNyAm akSayaH smRtaH/ u2.31cd/.vadhyaghAtaz ca duHzIlaH syAn narakaparAyaNaH// u2.32ab/.nakSatrANAM padaM hy etad yena caryA prajAyate/ u2.32cd/.etad dhi loka^prajJAnaM loko yatra samAzritaH//iti pinyAdhyAyAH// u2.33/.atha khalu bhoH puSkarasArin piTakAdhyAyaM nAma^adhyAyaM vyAkhAsyAmi/ tac chrUyatAM/ kathayatu bhagavAn trisaGkuH/(p.151) u3 piTakAdhyAyaH u3.1ab/.ataH UrdhvaM pravakSyAmi sarva^sthAna^gataM punaH/ u3.1cd/.strINAM ca puruSANAM ca piTakaM sarva^karmakaM// u3.2ab/.lAbha^alAbhaM sukhaM duHkhaM jIvitaM maraNaM tathA/ u3.2cd/.prAjJA yenAbhijAnanti taM ca sarvaM nibodhatAM// u3.3ab/.tatrAbhighAtadagdhA vA tilAs tad rUpakA; api/ u3.3cd/.visphoTavarnabhedAz ca piTakAbhihitAH smRtAH// u3.4ab/.zvetavarNena piTako viprANAM pUjito bhavet/ u3.4cd/.kSatopamaH kSatriyANAM vaizyAnAM pItakaH smRtaH// u3.5ab/.zUdrANAm asitaH zreSTho vivarNo mleccha^jAtiSu/ u3.5cd/.yadA savarNa^piTako mUrdhni rAjA mahAn smRtaH/ u3.6ab/.zIrSe tu dhana^dhAnyAbhyAM kAntaye subhagAya ca/ u3.6cd/.upaghAtaM bhrUvor vidyAt strI^lAbho bhrUvasaGgame// u3.7ab/.akSisthAne tu piTakaHkaroti priya^darzanaM/ u3.7cd/.akSibhrUbhAge zokAya gaNDe putravadho dhruvaM// u3.8ab/.azrUpAtaH dhruvaM zokaH zravaNe goSu nAzakaH/ u3.8cd/.karNa^pIThe vibhUSAya nAsAvaMze tu jAtaye// u3.9ab/.nAsAgaNDe putra^lAbhaM vastra^lAbhaM dhruvaM vadet/ u3.9cd/.nAsa^agre jAtenApnoti gandha^bhogAn abhIpsitAn// u3.10ab/.uttaroSThe tathAdhare ca^anna^pAnaM zubha^azubhaM/(p.152) u3.10cd/.cibuke hanudeze ca dhanaM gAvaH satAM zriyaH// u3.11ab/.gale tu dAnam Apnoti pAnam AbharaNAni ca/ u3.11cd/.ziraH^sandhau ca grIvAyAM zirazchedanam Adizet// u3.12ab/.jAto +ayaM ziraso mUle hanuni ca dhana^kSayaH/ u3.12cd/.bhaikSacaryA bhavet sandhau hRdaye priya^saGgamaH// u3.13ab/.pRSThe tu duHkhazayyAyai; anna^pAnakSayAya ca/ u3.13cd/.pArzve tu sukha^zayyAyai stane tu sutajanyatA// u3.14ab/.jAtena zivam Apnoti na ca^apriya^samAgamaH/ u3.14cd/.bAhvoH zatru^vinAzAya yuktaM strI^lAbha; eva ca// u3.15ab/.dadAty AbharaNaM jAtaH prabAhvoH kurpare kSudhA/ u3.15cd/.maNibandhe niyamanamaMsAbhyAM harSa; eva ca// u3.16ab/.saubhagaM dhana^lAbhaMca jAtaH pANau dadAti ca/ u3.16cd/.puSpito hy ekadeze tu dazaneSu nakheSu ca// u3.17ab/.jAtena hRdi jAnIyAd bhrAtRputrasamAgamaM/ u3.17cd/.jaThare soma^dAnAya nAbhyAM strI^lAbham Adizet// u3.18ab/.jaghane vyasanaM vidyAn nArya dauHzIlyam eva ca/ u3.18cd/.putrotpattis tu vRSaNe liGge bhAryA tu zobhanA// u3.19ab/.pRSThAnte sukha^bhAgitvaM sphici ca^api dhana^kSayaH/ u3.19cd/.UrujAtAz ca piTakA dhana^saubhAgyadAyakAH// u3.20ab/.jAnau zatru^bhayaM vidyAt tathA^eva ca dhana^kSayaM/ u3.20cd/.jAnu^saMdhau vijAnIyAn meDhrake hy atha jAtakaiH/ u3.20ef/.vijayaM jJAna^lAbhaM ca putra^janma vinirdizet// u3.21ab/.strI^lAbhaM vakSasi ca^eva bhaved anyo nirarthakaH/ u3.21cd/.jaGghAyAM parasevA tu paradezAt tu bhujyate// u3.22ab/.maNibandhe tu piTako bandhanaM nirdized dhruvaM/(p.153) u3.22cd/.parivAdhaM sa labhate bandhanaM ca na saMzayaH/ u3.22ef/.pArzve gulphe ca jAnIyAc chastreNa maraNaM dhruvaM// u3.23ab/.aGgulISu dhruvaM zoko vyAdhiz ca^aGguliparvasu/ u3.23cd/.pravAsaM pravasen nityaM tathA^eva^uttarapAdake// u3.24ab/.yasya pAda^tale jAtas tathA hasta^tale +api ca/ u3.24cd/.dhanaM dhAnyaM sutA gAvaH striyo yAnAni ca^apnuyAt// u3.25ab/.snigdhaM snigdheSu vijJeyaM caleSu ca calaM phalaM/ u3.25cd/.sthAna^sthe vipulaM dadyAt phalaM nRNAM zubhodayaM// u3.26ab/.vivarNo viparItaz ca phalaM sarvaM prayacchati/ u3.26cd/.puMsAM madhye ye snigdhAz ca deze dakSiNataz ca ye/ u3.26ef/.tathA ca^abhyantare ca^eva sthAne tu pratipUjitAH// u3.27ab/.strINAM mRduSu dezeSu vaktrAn teSu ca parvataH/ u3.27cd/.tattvaM vijJAya pinyAnaM sthAnaM varNaM ca janma ca// u3.28ab/.sthAna^asthAnaM ca matimAn vikAraM gatim eva ca/ u3.28cd/.Adizet tu naraH pazcAd yatha^evaM samudAhRtaM// u3.29ab/.vAmabhAge tu nArINAM vijJeeyAH piTakAH zubhAH/ u3.29cd/.dakSiNe tu manuSyANAM bhavanti hy artha^sAdhakAH// u3.30ab/.viparItAs tu piTakA moghAs tu bahavaH smRtAH/ u3.30cd/.yathoktAnaM ca sandhisthAH sarve viphaladAH smRtAH// u3.31ab/.siddhAH dhruvA vraNA bhidyAs tathA sadyaH^kRtAz ca ye/ u3.31cd/.dharma^kIlasamAz ca^eva sarve te piTakAH smRtAH// u3.32ab/.guNadoSAz ca sarveSAM tathA^apy^anye prakIrttitAH/ u3.32cd/.ity Aha bhagavAMs trizaGkuH ziSyebhyo nitya^darzanaM// u3.33ab/.na nakhena na zastreNa na^Ayasena kathaMcana/(p.154) u3.33cd/.kAJcanena suvarNena dahed viprAMz ca bhojayed// u3.34/.ayaM bhoH puSkarasArin piTakAdhyAya^nAma^adhyAyaH/ u3.35/.atha khalu bhoH puSkarasArin svapna^adhyAyaM vyAkhyAsyAmi/ tac chrUyatAM/ atha kiM/ kathayatu bhagavAn/ u4 svapna^adhyAyaH u4.1ab/.zubha^azubhaM ca svapnAnAM yat phalaM samudAhRtaM/ u4.1cd/.devatA^brAhmaNau gAvau bahniM prajvalitaM tathA/ u4.1ef/.yas tu pazyati svapna^ante kuTumbaM tasya vardhate// u4.2ab/.yas tu pazyati svapna^ante rAjAnnaM kuJjaraM hayaM/ u4.2cd/.suvarNaM vRSabhaM ca^eva kuTumbaM tasya vardhate/ u4.3ab/.sArasAMz ca zukAn haMsAn krauJcAn zvetAMz ca pakSiNaH/ u4.3cd/.yas tu pazyati svapne vai kuTumbaM tasya vardhate/ u4.4ab/.samRddhAni ca zasyAni navAni surabhINi ca/ u4.4cd/.padminIM puSpitAM ca^api purNa^kumbhAMs tathA^eva ca// u4.5ab/.prasannam udakaM ca^eva puSpANi vividhAni ca/ u4.5cd/.yas tu pazyati svapna^ante kuTumbaM tasya vardhate// u4.6ab/.pANau pAde +atha vA jAnau zasterNa dhanuSA^api vA/ u4.6cd/.prahArA yasya dIyante tasya^ambaro +abhivardhate// u4.7ab/.tArA^candramasau sUryaM nakSatrANi grahAMs tathA/ u4.7cd/.yas tu pazyati svapna^ante kuTumbaM tasya vardhate// u4.8ab/.azva^pRSThaM gaja^skandhaM yAnAni zayanAni ca/ u4.8cd/.yo +abhirohati svapna^ante mahad^aizvaryam ApnuyAt// u4.9ab/.patitaz ca^aruhed bhUyas tatrasthaz ca vibudhyate/(p.155) u4.9cd/.aizvarya^dhana^lAbhAya naSTa^lAbhAya nirdizet// u4.10ab/.goyutaM ca rathaM svapne hayaM vA yo +abhirohati/ u4.10cd/.tatrasthaz ca vibudhyeta; aizvaryam adhigacchati// u4.11ab/.prapAtaM parvataM ca^eva yo +abhirohati mAnavaH/ u4.11cd/.tatrasthaz ca vibudhyeta; aizvaryam adhigacchati// u4.12ab/.Asane zayane yane zarIre +atha gRhe kSayaH/ u4.12cd/.yeSAm ArohaNaM zastaM teSAm ArohaNAt kSayaH/ u4.12ef/.yeSAm ArohaNAd doSAs teSAm ArohaNAd guNAH// u4.13ab/.tri^sAhasraM bhavet kaNThe daza zIrSasya chedane/ u4.13cd/.rAjyaM zata^sahasraM vA labhate zIrSa^bhakSaNe// u4.14ab/.zuSkAM nadIM hradaM vA^api zUnya^AgAra^pravezanaM/ u4.14cd/.zuSka^udapAna^M tu labhate svapne dRSTvA dhruvaM bhayaM// u4.15ab/.zRgAlaM mAnuSaM nagnaM godhA^vRzcika^sUkaraM/ u4.15cd/.ajAM vA pazyataH svapne vyAdhi^klezaM vinirdizet// u4.16ab/.kAkaM zyenam ulUkaM vA gRdhraM vA^apy atha vartakaM/ u4.16cd/.mayUraM pazyataH svapne tasya vyasanam Adizet// u4.17ab/.nagnaM pazyati hy AtmAnaM pAMzunA dhvastam eva vA/ u4.17cd/.kardamena^upaliptaM vA vyAdhi^klezam avApnuyAt// u4.18ab/.kuNDthAH striyo +atha saMlokya caurAn dyUta^karAMs tathA/ u4.18cd/.kuzIlAMz cAraNAn dhUrtAn svapne dRSTvA dhruvaM bhayaM// u4.19ab/.vami^mUtra^purISANi virekaM vasAno janaH/ u4.19cd/.udvartanaM vA kurvANaH svapna^ante rogam arcchati// u4.20ab/.dhvajaM chatraM vitAnaM vA svapna^ante yasya dhAryate/ u4.20cd/.tatrastho +api vibudhyeta mahad^aizvaryam Adizet// u4.21acd/.antrais tu yasya nagaraM samantAt parivAryate/(p.156) u4.21cd/.grasate candra^sUryau tu mahad^aizvaryam Adizet// u4.22ab/.manuSyaM bhUmi^bhAgaM vA svapna^ante grasate yadi/ u4.22cd/.hradaz ca vA samudro +ayaM mahad^aizvaryam ApnuyAt// u4.23ab/.dhanuH praharaNaM zastraM raktam AbharaNaM dhvajaM/ u4.23cd/.kavacaM vA labhet svapne dhana^lAbhaM vinirdizet// u4.24ab/.prapAtaM parvataM tAlaM vRSabhaM kuJjaraM hayaM/ u4.24cd/.toraNaM nagaraM dvAraM candra^Adityau satArakau/ u4.24ef/.svapne prapatitau dRSTvA rAjJAM vyasanam Adizet// u4.25ab/.udayaM candra^sUryANaM svapne dRSTaM prazasyate/ u4.25cd/.tayor astaM gataM dRSTvA rAjJo vyasanam Adizet// u4.26ab/.zmazAna^vRkSa^yUpaM vA naro yady abhirohati/ u4.26cd/.valmIkaM bhasma^rAziM vA svapne vyasanam Adizet// u4.27ab/.kRSNa^vastrA tu yA nArI kAlI kAmayate naraM/ u4.27cd/.karavIra^srajA svapne tadantaM tasya jIvitaM// u4.28ab/.tamasi pravizet svapne zambhor vA ca^amaraM tathA/ u4.28cd/.vRkSAd vA prapatet svapne maraNaM tasya nirdizet// u4.29ab/.vRkSAM kASThaM tRNaM vA^api virucaM yas tu pazyati/ u4.29cd/.svapne zIrSaM zarIraM vA maraNaM tasya nirdizet// u4.30ab/.devo vA varSate yatra yatra ca^eva^azaniH patet/ u4.30cd/.bhUmir vA kampate yatra svapne vyasanam Adizet// u4.31ab/.candra^Adityau yadi svapne khaNDau bhinnau ca pazyati/ u4.31cd/.patitau patamAnau vA cakSus tasya vinazyati// u4.32ab/.kASAya^prAvRtAM muNDAM nArIM malina^vAsasaM/ u4.32cd/.nIla^rakta^ambarAM dRSTvA; AyAsam adhigacchati// u4.33ab/.trapu^sIse; ayastAmraloharajatam aJjanaM/(p.157) u4.33cd/.labdhvA tu puruSaH svapne dhana^nAzaM samarcchati// u4.34ab/.gAyantI vA hasantI vA nRtyantI vA vibudhyate/ u4.34cd/.vAditravAdyamAnair vA; AyAsaM tatra nirdizet// u4.35ab/.kardame yadi vA paGke sikatAsvavasIdati/ u4.35cd/.tatrastho vA vibudhyeta vyAdhiM samadhigacchati// u4.36ab/.aSTApadair athAnyair vA krIDej jaya^parAjaye/ u4.36cd/.krIDed akuzalAGkair vA svapne dRSTvA dhruvaM kaliH// u4.37ab/.Asane zayane yane vAstre sAbharaNe gRhe/ u4.37cd/.naSTe bhraSTe vizIrNe vA; AyAsam adhigacchati// u4.38ab/.surAmaireyapAnAni zArkaram AsavaM madhu/ u4.38cd/.pivate puruSaH svapne; AyAsam adhigacchati// u4.39ab/.prasanne +ambhasi ca^Adarze chAyAM pazyati nAtmanaH/ u4.39cd/.utpadyate dhruvaM tasya skandha^nyAso na saMzayaH// u4.40ab/.abhIkSNaM varSate devo jalaM pAMzum atha^api vA/ u4.40cd/.aGgAraM vA^api varSeta maraNaM tatra nirdizet// u4.41ab/.jana^ghAtaM vijAnIyAt tatra deze mahA^bhayaM/ u4.41cd/.rajju jAlena vA svapne para^cakrAd vinirdizet// u4.42ab/.udakena samantAd vai nagaraM parivAryate/ u4.42cd/.jAlenAnyena vA svapne para^cakra^udgamo bhavet// u4.43ab/.taila^kardama^lipta^aGgo rakta^kaNTha^guNo naraH/ u4.43cd/.gAyate hasate ca^eva prahAraM tasya nirdizet// u4.44ab/.yaM kRSNa^vasanA nArI; ArdrA vA malinAtha vA/ u4.44cd/.pariSvajet naraM svapne bandhanaM tasya nirdizet// u4.45ab/.kRSNa^sarpo yadi svapne hy abhirohati yaM naraM/ u4.45cd/.gAtrANi veSTayed vA^api bandhanaM tasya nirdizet// u4.46ab/.latAbhiH sthANu^vRndair vA yantrai vA parivAryate/(p.158) u4.46cd/.svapna^ante puruSo yas tu bandhanaM tasya nirdizet// u4.47ab/.yantrANi yadi sarvANi vAgurAbandhanAni vA/ u4.47cd/.yasya chidyeran svapna^ante bandhanAt sa vimucyate// u4.48ab/.viSamANi ca nimnAni parvatAn nagarANi ca/ u4.48cd/.yas tu pazyati svapna^ante kSipraM klezAd vimucyate// u4.49ab/.pUtanA vA pizAcA vA duzcalA malinA^atha vA/ u4.49cd/.evaMrUpANi rUpANi dRSTvA svapne dhruvaM kaliH// u4.50ab/.susnAtaM ca suvezaM ca sugandhaM zukla^vAsasaM/ u4.50cd/.puruSaM vA^atha nArIM vA dRSTvA svapne mahat^sukhaM// u4.51ab/.tRNaM vRkSama atho kASThaM virUDhaM yatra dRzyate/ u4.51cd/.gRhe vA yadi vA kSetre kSipraM dravya^kSayo bhavet// u4.52ab/.bhadrAsane vA^zbhyAsIno zayane vA susaMskRte/ u4.52cd/.naro vA labhate nArIM nArI vA labhate naraM// u4.53ab/.naraH zuklam atho vastraM zukla^gandha^anulepitaM/ u4.53cd/.svapna^ante yas tu pazyeta strI^lAbhaM tasya nirdizet// u4.54ab/.yas tu hy annAni pazyeta bhUSaNaM nigaDais tathA/ u4.54cd/.naras tu labhate bhAryAM nArI vA labhate patiM// u4.55ab/.mekhalAM karNikAM mAlAM strINAm AbharaNAni ca/ u4.55cd/.labdhvA naro labhed bhAryAM nArI ca labhate patiM// u4.56ab/.kuJjaraM vRSabhaM nAgaM candra^Adityau satArakau/ u4.56cd/.abhivadeta yA nArI patiM sA labhate +acirAt// u4.57ab/.eSAm anyatamaH kuSau pravizec ca yadi striyAH/ u4.57cd/.sA kAle sarva^pUrNa^aGgaM zrImat^putraM prasUyate// u4.58ab/.phalAni ca samagrANi vanAni haritAni ca// u4.58cd/.svapna^ante labhate nArI zrImat^putraM prasUyate// u4.59ab/.utpalaM kumudaM padmaM puNDarIkaM sakuDmalaM/(p.159) u4.59cd/.labdhA nArI tu svapna^ante zrImat^putraM prasUyate// u4.60ab/.upAyana^sUtrayor antaH sajjaM tatra tu piNDakaM/ u4.60cd/.svapne yA labhate nArI sA^api putraM prasUyate/ u4.60ef/.yamaM tu bhAjanaM ca^api yamaM tu sA prasUyate// u4.61ab/.mlAyantIm atha grISmAn te taruNIm AtmikAm api/ u4.61cd/.zuSkAM dRSTvA tathA svapne svapakSa^maraNaM bhavet// u4.62ab/.bAhavo yasya vardhante cakSur aGgulayo +api vA/ u4.62cd/.jJAtayo tasya vardhante zatruNAM maraNaM bhavet// u4.63ab/.badhyante bAhavo yasya cakSuz ca vyAkulaM bhavet/ u4.63cd/.bAhur vA prapated yasya sva^pakSa^maranaM bhavet// u4.64ab/.devo vA yadi vA preto nAryA vastraM phalAni vA/ u4.64cd/.svapne prayacchate yasyAH putras tasyAH prajAyate// u4.65ab/.apakRSTo rudanyo vA nagno +atha malinaH kRzaH/ u4.65cd/.krodhaM va (lacuna) vinirdizet// u4.66ab/.carma yantraM gaNitaM vA kIlaM vA^atha kilATakaM/ u4.66cd/.svapne labdhvA ca prApnu[jAnI]yAd dhruvaM vastra^Agamo bhavet// u4.67ab/.amAnuSo +atha rAjA vA devaH preto +atha brAhmaNaH/ u4.67cd/.svapne yathA te jalpa^nti sa tathA^artho bhaviSyati// u4.68ab/.(lacuna) pUrvavicintitaM/ u4.68cd/.yac ca^anusmarate dRSTvA yac ca^api bahu pazyati// u4.69ab/.abhyutthito yathA mArge svapna^ante pratibudhyate/ u4.69cd/.viSamaM vA tathA^adhvAnaM chidraM vA pratipadyate// u4.70ab/.agniM prajvalitaM taptaM zamitvA tu prazasyate/(p.160) u4.70cd/.gRhANAM karaNaM zastaM bhedanaM na prazasyate// u4.71ab/.nirmalaM gaganaM zastaM sameghaM na prazasyate// u4.71cd/.prasannam udakaM zastaM kaluSaM na prazasyate/ u4.72ab/.adhvAnaM gamanaM zastaM na kvacit saMnivartanaM/ u4.72cd/.suvarNa^darzanaM zastaM dhAraNaM na prazasyate// u4.73ab/.mAMsasya darzanaM sAdhu bhakSaNaM na prazasyate/ u4.73cd/.madyasya darzanaM zastaM pAnaM tu na prazasyate// u4.74ab/.pRthivI haritA zastA vivarNA na prazasyate/ u4.74cd/.yAnasya^ArohaNaM zastaM patanaM na prazasyate// u4.75ab/.svapneSu ruditaM zastaM hasitaM na prazasyate/ u4.75cd/.pracchanna^darzanaM zastaM nagnaM naiva prazasyate// u4.76ab/.mAlyasya darzanaM zastaM dhAraNaM na prazasyate/ u4.76cd/.gAtraM vikartitaM sAdhu prokSitaM na prazasyate// u4.77ab/.mRduH prazasyate vAto na^ativAtaH prazasyate/ u4.77cd/.vyAdhito malinaH zasto bhUSito na prazasyate/ u4.77ef/.parvata^ArohaNaM zastaM na tu tatra^avatAraNaM// u4.78ab/.dhUmrA ghanA dundubhi^zaGkha^zabdo vAto +abhra^vRSTiz ca tathA samantAt/ u4.78cd/.sarva^sthirANAM ca calaz ca yaH syAd ye ca^antare doSa^kRtA vikArAH// u4.79ab/.pUrveSu rUpeSu yathAvad iSTA rAja^rSayo deva^gaNAz ca sarve/ u4.79cd/.yad brAhmaNa^gAtra^vikartanaM ca; etAni sarvANy api zobhanAni// u4.80ab/.yat pUrva^rUpeSu bhavet prazastaM duHsvapnam etAni zamaM nayanti/ u4.80cd/.gAvaH pradAnaM dvija^pUjanaM ca duHsvapnam etena parijitaM syAt// u4.81ab/.devaM ca yaM bhaktigato manuSyas taM tu parAMz ca^arcayituM yateta/(p.161) u4.81cd/.svapnaM tu dRSTvA prathame pradoSe saMvatsara^ante +asya vipAkam AhuH// u4.82ab/.SaN^mAsikaM yac ca bhaved dvitIye SaTpAkSikaM yat tu bhavet tRtIye/ u4.82cd/.adhyardha^mAse taram eva yat syAt phalec caturthe rajanI^prabhAte// u4.83ab/.dvijottame vA tila^pAtra^dAnaM zAnti^kriyAH svastyayana^prayogAH/ u4.83cd/.pUjA gurUNAM parimiSTam annaM duHsvapnam etAni vinAzayanti// u4.84ab/.ayaM bhoH puSkarasArin svapna^adhyAya^nAma^adhyAyaH/ atha khalu bhoH puSkarasArinn aparam api svapna^adhyAyaM vyAkhyAsyAmi/ tac chrUyatAM/ atha kiM/ kathayatu bhagavAMs trizaGkuH/ u5 aparaH svapna^adhyAyaH u5.1ab/.zubha^azubhAnAM svapnAnAM yat phalaM samudAhRtaM/ u5.1cd/.nimittaM yAdRzaM yasya zRNu vakSyAmi tatvataH// u5.2ab/.jAgrato yadi vA trasto divA svapnAni pazyati/ u5.2cd/.na tu bhayaM bhavet tasya jAnIyAd eva buddhimAn// u5.3ab/.yasya tu yo bhavec chatrur yasya vidheyam icchati/ u5.3cd/.svapne tu kalahaM dRSTvA kSipraM prItir bhaviSyati// u5.4ab/.rajanyAM purime yAme yo +adrAkSIt sukha^duHkhadaM/ u5.4cd/.adhvAnaM cira^kAlena tathA hy eSa nivartate// u5.5ab/.madhyame bhavate naiva kSipraM bhavati pazcime/ u5.5cd/.vaivArgaM tvaritaM dRSTvA strI^lAbham abhinirdizet// u5.6ab/.dRSTvA jalacarAn matsyAn evaM jAnIta buddhimAn/ u5.6cd/.yat kiJcid ArabhiSyAmi kSipram eva bhaviSyati// u5.7ab/.campAyAM dhRSaNaM haste dhRSet svapna^antareSu vA/ u5.7cd/.pratibuddho vijAnIyAd varNam evaM bhaviSyati// u5.8ab/.sarvANi khalu pAnAni madhurANi sukhAni ca/ u5.8cd/.yas tu pibati svapna^ante sa ca lAbhaiH prayujyate// u5.9ab/.zva^zRgAlair bhakSyate +atra svapne saMparivAryate/(p.162) u5.9cd/.pratibuddhas tu jAnIyAt zatrur eva pramUrcchati// u5.10ab/.upari kAkA gRdhrAz ca dhAvanty upari yAnti ca/ u5.10cd/.pratibaddho vijAnIyAc chatrur mA vadhayiSyati// u5.11ab/.yasya para^gRha^zvAno dvAre mUtraM prakurvate/ u5.11cd/.pratibuddho vijAnIyAd bhAryA me jAram icchati// u5.12ab/.ekaz ca dharaNau pAdo dvitIyaH zirasi sthitaH/ u5.12cd/.pratibuddho vijAnIyAd rAjya^lAbho bhaviSyati// u5.13ab/.samudraM yadi pazyed vA pAtum icchati tajjalaM/ u5.13cd/.pratibuddho vijAnIyAd rAjya^lAbho bhaviSyati// u5.14ab/.vRkSaM parvatam Aruhya nAgaM ca turagaM tathA/ u5.14cd/.pratibuddho vijAnIyAd rAjya^lAbho bhaviSyati// u5.15ab/.yas tu svapna^antare pazyet pitRRn yAn iha ca^anyathA/ u5.15cd/.tathA mAtA pitA ca^eva tasya jIvanti te ciraM// u5.16ab/.yas tu svapna^antare pazyet keza^zmazrU^vikartitaM/ u5.16cd/.pratibuddho vijAnIyAd artha^siddhir bhaviSyati// u5.17ab/.AnanaM ca^udake dRSTvA madhye +agnau ca vidhAvitaM/ u5.17cd/.pratibuddho vijAnIyAd kula^vRddhir bhaviSyati// u5.18ab/.dhAvanaM laGghanaM ca^eva grAmANAM parivartanaM/ u5.18cd/.pratibuddho vijAnIyAd AtmAnaM zAtitam iti// u5.19ab/.caurANAm api sAmagrIM svapna^ante yas tu pazyati/ u5.19cd/.pratibuddho vijAnIyAd AtmAnaM zAtitam iti// u5.20ab/.kRSNa^sarpa^gRhItaM tu svapna^ante yas tu pazyati/ u5.20cd/.pratibuddho vijAnIyAc chatrupIDA bhaviSyati// u5.21ab/.kaTakAn karNikAz ca^eva haMsa^keyUra^kuNDalaM/(p.163) u5.21cd/.yas tu ca^AbharaNaM pazyed bandhu^vargo bhaviSyati// u5.22ab/.kuDye ca gRha^prAkAre dhAvatIha parasparaM/ u5.22cd/.nAvike dhana^saMyoge; aMgate kSaNayaM khajaH// u5.23ab/.yas tu svapna^antare pazyec ca^AtmAnam agnitApitaM/ u5.23cd/.pratibuddho vijAnIyAj jvaraM kSipraM bhaviSyati// u5.24ab/.rAjAnaM kupitaM dRSTvA; AtmAnaM malinIkRtaM/ u5.24cd/.pratibuddho vijAnIyAt kuTumbaM tasya nazyati// u5.25ab/.kASThabhAraM tRNaM ca^eva bahu^bhAram abhIkSNazaH/ u5.25cd/.AtmanaH ziraso dRSTvA guru^vyAdhir bhaviSyati// u5.26ab/.yastu bAnara^yuktena gacchate pur imAM dizaM/ u5.26cd/.pratibuddho vijAnIyAd rAtrir eSA hy apazcimA// u5.27ab/.candra^sUryau ca saMgRhya pANinA parimArjati// u5.27cd/.pratibuddho vijAnIyAd Arya^dharmAgamo hi saH// u5.28ab/.sumanAM vArSikaM [kIM] ca^eva kumudAny utpalAni ca/ u5.28cd/.yastu pazyati svapna^ante dakSiNIyasamAgamaH// u5.29ab/.brAhmaNaM zramaNaM dRSTvA kSapaNaM suranAyakaM/ u5.29cd/.pratibuddho vijAnIyAd yakSA me hy anukampakAH// u5.30ab/.rudhireNa villiptasya snAtvA caiva^Atma^lohitaiH/ u5.30cd/.pratibuddho vijAnIyAd aizvaryAdhisamAgamaH// u5.31ab/.mudgamASayavAMz ca^eva dhAnyaM jvalanadarzanaM/ u5.31cd/.yas tu svapna^antare pazyet subhikSaM tatra nirdizet// u5.32ab/.suvarNaM ca tathA rUpyaM muktAhAraM tathAiva ca/ u5.32cd/.yas tu svapna^antare pazyan nidhiM tatra vinirdizet// u5.33ab/.bandhanaM bahu dRSTvA tu chedanaM kuTTanaM tathA/ u5.33cd/.pratibuddho vijAnIyAd artha^siddhir bhaviSyati// u5.34/.ayaM bhoH puSkarasArinn aparaH svapna^adhyAyaH/ u5.35/.atha khalu bhoH puSkarasArin mAsa^parIkSA^nAma^adhyAyaM vyAkhyAsyAmi/ tac chUyatAM/ kathayatu bhagavAMs trizaGkuH//(E)35 u6 mAsa^parIkSA (p.164) u6.1/.yadi phAlgune mAse nirghoSa upari bhavet manuSyANAM maraNaM codayati/ navacandro lohita^AbhAso dRzyate/ sarva^sasya^anutpattiM codayati/ yadi devo garjati prathamaM mahA^sasyAni bhavanti/ pazcimasasyaM na bhavet/ kalahaM codayati/ u6.2/.yadi caitre mAse devo garjati tadA sarva^sasya^samutpattiM codayati/ yadi candra^graho bhavati mahAn sannipAto bhavati/ zUnyAni grAma^kSetrANi bhaviSyanti/ yadi nIhAraM bhUmiM chAdayati subhikSaM codayati/ u6.3/.yadi vaizAkhe mAse devo garjati subhikSaM codayati/ yadi pUrve pazcime zaGkhe candra^graho bhavati kSemaM codayati/ yadi ca^ulkA^pAto bhavati yasmiMz ca janapade nipatati tatra deze pradhAna^puruSasya vinAzo bhavati/ yadi bhUmi^cAlo bhavati subhikSaM codayati/ u6.4/.yadi jeySThe mAse devo garjati rogaM codayati/ yadi sUrya^graho bhavati manuSyANAM vinAzaM codayati/ pUrve pazcime vA zaGkhe yadi candrasya sUryasya kiJcin nimittaM lakSyate tadA kSemaM codayati/ yadi madhya^rAtrau candra^graho bhavati manuSyANAm anyonya^ghAtaM codayati/ yadi ca^upari nirghoSo bhavati adhyakSa^puruSasya pIDAM codayati/ para^cakrAgamaM ceti/ u6.5/.ASADhe mAse yadi sUrya^graho rucira^AbhAso bhavati subhikSaM codayati/ yadi candra^graho bhavati rogaM codayati/ yadi vidyun nizcarati kalpANaM codayati/ yadi nIhAraM bhUmiM chAdayati/ u6.6/.zrAvaNa^mAse yadi sUrya^graho bhavati rAjyaM parivartate/ yadi candra^graho bhavati prathame mAse durbhikSaM codayati/ zarabhaiH zobhana^zasyanAzo bhaviSyati/ yadi (p.165) tArakA yatra deze patanti tatra yuddhaM codayati/ yadi ca^atizayaM bhUmi^cAlo bhavati rogaM codayati/ yadi nirghoSo bhavati tatra gRhe yo gRha^svAmI bhavati tasya vinAzaM codayati/ atra ca mAse +abhinavaM prAvaraNaM na prAvaritavyaM/ AvAho vivAho na kartavyaH/ paribhUto bhavati/ u6.7/.yady azvayuje mAse devo garjati manuSyANAM vinAzanaM codayati/ yadi sUrya^uparAgo bhavati mahA^puruSa^vinAzaM codayati/ yadi pUrve yAme candrasya nimittaM dRzyate subhikSaM codayati/ yadi bhUmi^cAlo bhavati AkulaM codayati/ pararAjA dezaM haniSyati/ tatra ca manuSyA anyonyaM vadhayiSyanti^iti codayati/ u6.8/.yadi kArttike mAse devo varSati mahad^AkulaM codayati/ prANakAz ca dhAnyaM khAdiSyanti/ yady eka^antarUpaM vAto vAti tatra ca manuSyA jalena vibhramiSyanti/ mahA^AtmanaH puruSasya vinAzaM codayati/ yadi pUrve yAme utpAto bhavati mahA^varSaM bhavati/ mahA^puruSasya ca maraNaM bhavati/ yadi nirghoSo bhavati rogaM codayati/ u6.9/.yadi mArgazIrSe mAsi devo garjati zasya^vinAzo bhavati/ anyaz ca tatra svAmI bhavati/ yadi ca^AkAze nirghoSo bhavati yat pUrva^bhAgIyA manuSyAs teSAm AmayaM codayati/ yadi bhUmi^cAlo bhavati yas tatra janapade pradhAna^puruSo sa vadhAn mokSyati/ u6.10/.yadi pauSe mAse devo garjati prathame yAme janapada^nAzo bhavati/ dvitIye mahA^AtmanaH puruSasya bandhanaM codayati/ prathame yAme ca yadi candra^uparAgo bhavati lohita^varNaz ca dRzyate udaka^AgamaM codayati/ mahA^AtmamanuSyaM codayati/ yadi sUrya^graho bhavati zuddhapuruSaNAM raNaM/ yadi tArakAH patantyo vidRzyante tatra janapade AkulaM codayati/ yaty AkAze nirghoSo bhavati manuSyANAM maraNaM codayati/ yadi dvitIye nirghoSo bhavati amnuSyAz caurair hanyante/ yady atraiva mAse tArakA utsRSTA na candro dRsyate sasyaM saMcodayati/ yadi bhUmi^cAlo bhavati mahAmanuSyasya maraNaM bhavati/ atraiva mAse deva^sthAnaM kartavyaM/ vRkSA ropayitavyAH/ sUlavAstu pratiSThApayitavyaM/ u6.11/.ayaM bhoH puSkarasArin mAsa^parIkSA^nAma^adhyAyaH/(p.166) u6.12/.atha khalu bhoH puSkarasArin khaJjarITaka^jJAnaM^nAma^adhyAyaM vyAkhyAsyAmi/ tac chrUyatAM/ atha kiM/ kathayatu bhagavAn trizaGkuH//mchecked u7 khaJjarITaka^jJAnaM u7.1ab/.khaJjarITaka^zAstraM vai parvate gandha^mAdane/ u7.1cd/.kucarair dRzyate saumya^kucarasya mahA^bhayaM// u7.2ab/.yAni tAni nimittAni darzayet khaJjarITakaH/ u7.2cd/.pracarato bhaved dRSTvA paJca^uttarapado dvijaH// u7.3ab/.tatra sarve pravarteyur yatra yeSu bhaved bhavet/ u7.3cd/.zAdvale bahu^celatvaM gomayeSu prabandhatA// u7.4ab/.kaJcAre bahu^celatvaM kardame bahu^bhakSatA/ u7.4cd/.kRkare svalpa^celatvaM purISe tu dRzaM zravaH// u7.5ab/.bhasme vivAdam aphalaM vAlukAyAM tu saMbhramaH/ u7.5cd/.deva^dvAre tu sammAnaM padmeSu bahu^vittatA/ u7.5ef/.phale +artha^anuguNaM proktaM puSpeSu priya^saMamaH// u7.6ab/.bhayaM prAkAra^zRGgeSu kaTakeSv aridarzanaM/ u7.6cd/.pakSayA carate vyAdhiH patito mRtyum Adizet// u7.7ab/.sugandha^taila^bhUtAni methune nidhi^darzanaM/ u7.7cd/.vRkSa^agre vidyate pAnaM gRheSv atha ... lasaH// u7.8ab/.deza^bhaGgaH pravAde ca bandhanaM vigrahIkRte/ u7.8cd/.amRtaM ca sthitaM dRSTvA; odanaM na^atra saMzayaH// u7.9ab/.gavAM pRSThe dhruvaM siddhir azvapRSThe dhruvaM jayaH/ u7.9cd/.avikAnAm ajAnAM ca pRSThe sarvatra zasyate// u7.10ab/.uSTrapRSThe ghruvaM klezaH zvAnapRSThe ca vidravaH/(p.167) u7.10cd/.pRSThe ca gardabhasya^iha maraNaM na^atra saMzayaH// u7.11ab/.kIle tu maraNaM vidyAd yUpa^agre ca na saMzayaH/ u7.11cd/.kumbha^sthAne zmazAne vA mRto vA yatra dRzyate// u7.12ab/.antarIkSe praDInaM tu; aphalaM tu vinirdizet/ u7.12cd/.dRSTvA samAgataM vAsaM prahRSTaM khaJjarITakaM/ u7.12ef/.yathA^sthAnaMaM yathAvarNaM manuSyANAM vinirdizet// u7.13ab/.viSame svalpa^kakSeSu prasaktaH kalaho bhavet/ u7.13cd/.sameSu samake kSetre samAn varNAn vinirdizet/ u7.13ef/.nadyAM tu zaila^vAhinyAM pravAsam abhinirdizet// u7.14ab/.kASTheSu nAtikA cintA tathA^asthiSu dhana^kSayaH/ u7.14cd/.yAM dizaM samudAgacchat paJca^uttarapadaH khagaH/ u7.14ef/.tAM dizaM gamanaM vidyAd yathA tasya tathA punaH// u7.15ab/.kITA vA^atha pataGgA vA bhayaM yad iha dRzyate/ u7.15cd/.pracurA^api yadA jJeyA narasya^asthIni nirdizet// u7.16ab/.apAM samIpe gajamastake vA sUrya^udaye brAhmaNa^sannidhau vA/ u7.16cd/.mukhya prakAze +apy ahimastake vA yaH pazyate khaJjanakaM sa dhanyaH// u7.17ab/.mAtaGga^rAjo matimAMs trizaGkuH provAca tattvaM kaJjanaM ca zAstraM/ u7.17cd/.snigdhe sarukSe viSame same ca Adeza yad doSa^guNair yathoktaiH/ u7.17ef/.tamAdizet tatra samIkSya vidvAn zubha^azubhaM tatphalam Adizec ca// u7.18/.ayaM bhoH puSkarasArin khaJjarITaka^jJAnaM nAma^adhyAyaH/ u7.19/.atha khalu bhoH puSkarasArin zivA^rutaM nAma^adhyAyaMvyAkhyAsyAmi/ tac chrUyatAM/ atha kiM/ kathayatu bhagavAn trizaGkuH/ u8.zivA^rutaM (p.168) u8.1/.namaH sarveSAm AryANAM/ namaH sarveSAM satyavAdinAM/ teSAM sarveSAM tapasA vIryeNa ca imaM zivA^rutaM nAma^adhyAyaM vyAkhAmi/ u8.2/.ity Aha bhagavAMs trizaGkuH/ zANDilyam idam abravIt/ yAdRzaM ca yathA vAzet teSAM sarveSAM vAzAn zRNotha me/ pUrvasyAM dizi yadi vAzet zivA pUrva^mukhaM sthitvA trIn vArAn vAzed vRddhiM nivedayati/ caturo vArAn yadi vAzed atra maGgalaM nivedayati/ paJca vArAn vAzed varSAM nivedayati/ SaDvArAn vAzet para^cakra^bhayaM nivedayati/ saptavArAn vAzed bandhanaM nivedayati/ aSTa vArAn vAzet priya^samAgamaM nivedayati/ abhIkSNaM vAzet para^cakra^bhayaM nivedayati/ ity Aha bhagavAMs trizaGkuH/ u8.3/.dakSiNAyAM dakSiNa^mukhaM sthitvA trivArAn vAzed `atR atR' kurute maraNaM tatra nivedayati/ caturo vArAn vAzati dakSiNa^mukhaM sthitvA dakSiNAyA eva dizAyAH priya^samAgamaM nivedayati/ artha^lAbhaM ca nivedayati/ paJca^vArAn vAzed arthaM nivedayati/ SaDvArAn vAzet siddhiM nivedayati/ saptavArAn vAzed vivAda^kalahaM nivedayati/ aSTavArAn vAzed bhayaM nivedayati/ abhIkSNaM vAzed AkulaM nivedayati/ ety Aha bhagavAMs trizaGkuH/ u8.4/.pazcimAyAM pazcima^abhimukhaM sthitvA zivA trivArAn vAzati maraNaM nivedayati/ caturvArAn vAzati bandhanaM nivedayati/ paJca^vArAn vAzati varSaM nivedayati/ SaDvArAn vAzati anna^pAnaM nivedayati/ saptavArAn vAzati maithunaM nivedayati/ aSTavArAn vAzati artha^siddhiM nivedayati/ abhIkSNaM vAzati mahA^meghaM nivedayati/ ity Aha bhagavAMs trizaGkuH/ u8.5/.uttarasyAM dizi uttara^abhimukhaM sthitvA trivArAn vAzati puruSasya prasthitasya nirarthakaM gamanaM bhavati/ caturvArAn vAzati rAja^pratibhayaM nivedayati/ paJca^vArAn zAzati vivAdaM nivedayati/ SaDvArAn vAzati kuzalaM nivedayati/ saptavArAn vAzati varSAM nivedayati/ aSTavArAn vAzati rAja^kula^daNDaM nivedayati/ (p.169)abhIkSNaM vAzati yakSa^rAkSasa^pizAca^kumbhANDa^bhayaM nivedayati/ ity Aha bhagavAMs trizaGkuH/ u8.6/.dizi vidizi ca^eva giri^prAgbhAreSu zikhareSu nirdezaM taM ca zRNotha me/ ``amUM tuSyet pipAsArtA vidyAsiddhyai tathA^eva ca''/ u8.7ab/.vidyAlambhaM dhana^lambhaM nirdizec ca vicakSaNaH/ u8.7cd/.tIrtha^AkAra^vRkSa^mUle vAzatI yadi dRzyate// u8.8/.sarvatra siddhiM nirdizet/ na ca zRgAla^bhaye zivA (vA) me sameti apramattena smRtimatA pUjayitavyA zivA nityaM/ gandha^puSpa^upahAreNa zuzrUSA kartavyA/ evam arcAyamAnA (?) sarva^siddhiM nivedayiSyati/ evaM ``sarve +arthAs tasya sidhyanti trizaGkor vacanaM yathA'' / krauSTriko yadi vAzati artha^lambhaM nivedayati/ adhomukho yadi vAzati nidhAnaM tatra nivedayati/ Urdhva^mukho yadi vAzati varSAM tatra nivedayati/ dvipathe yadi vAzati pUrva^mukhaM sthitvA artha^lAbhaM nivedayati/ dakSiNa^abhimukho yadi vAzati yathA priya^samAgamanaM nivedayati/ dvipathe pazcima^abhimukho yadi vAzati kalahaM vivAdaM vigrahaM maraNaM ca nivedayati/ kUpakaNThake yadi vAzati arthaM tatra nivedayati/ zAdvale yadi vAzati artha^siddhiM nivedayati/ atimRdukaM yadi vAzati vyAdhikaM tatra nivedayati/ gItahAreNa yadi vAzati artham anarthaM ca nivedayati/ tribhir vArair arthaM caturbhir anarthaM paJcabhiH priya^samAgamaM SaDbhir bhojanaM saptabhir bhayam aSTabhir vigrahaM vivAdaM ca/ ity Aha bhagavAMs trisaGkuH/ u8.9/.``atha bhUyaH pravakSyAmi anupUrvaM zRNotha me'' / nAnA^AhAre yadi vAzati mArge saMsthitasya^api sarvaM vakSyAmi taM zRNotha me/ saMprasthitasya puruSasya zivA vAzati vA yA pUrva^mukhaM sthitvA kSipra^gamanam artha^siddhiM nivedayati/ atha dakSiNa^mukhaM vAzati yA artha^siddhiM nivedayati/ paJcAn mukhaM vAzati bhayaM nivedayati/ atha^uttaramukhaM vAzati artha^lAbhaM nivedayati/ atha saMprasthitasya vAzati yA purataH sthitvA upaklezaM nivedayati/ atha dakSiNe vAzati yadi dakSiNa^mukhA eva dizaH (p.170) karma^siddhiM ca nivedayati/ pazcimato yadi vAzati caurato +ahitam asya duHkha^daurmanasyaM nivedayati/ atha mArge vrajato dakSiNato vAzati mahA^vyAdhim anarthaM caurA muSanti tan nivedayati/ glAnasya yadi vAzati dakSiNa^mukhaM, ``na sa cikitsituM zakyo mRtyu^dUtena coditaH''/ glAnasya yadi vAzati uttara^mukhaM sthitvA Arogyadhana^lAbhaM ca nivedayati/ atha mUrdhnA vAzati yA upakrezaM nivedayati/ atha pazcimamukhaM sthitvA yA anyonyaM vyAharate yama^zAsanaM [nivedayati]/ nAnA^AhAre yadi vAzati, yA saMkSobhaM nivedayati/ ity Aha bhagavAMs trizaGkuH/ u8.10/.zivA purataH puruSasya mArga^prayAtasya yadi vAzati, yA agrataH kSema^mArgaM vijJApayati/ artha^siddhiM nivedayati/ mArgaM vrajato +asya zivA vAmena^Agatya gacchate dakSiNa^mukhaM kSema^mArgaM vijAnIyAd artha^siddhiM ca nivedayati/ mArge vrajataH puruSasya zivA vAmena^Agatya puratA vAzati yA tathA sabhayaM mArgaM vijJApayati/ nivarteta vicakSaNaH/ dakSiNAM dizaM vAmaM gatvA vAmataH parivarteta ``na tan mArgeNa gantavyaM trizaGku^vacanaM yathA'' / purataH zivA gatvA agrataz ca niSIdati sabhayaM mArgaM vijAnIyAt/ nivarteta vicakSaNaH/ zivA purata Agatya vAmena parivartate bhayam etIha+a tena^api bhayaM jAnIyAd vicakSaNaH/ senAyAm AvAhitAyAM zivA vazati pazcimaM nivartanaM nivedayati/ yadi gacchet parAjayaH/ senA na gacchet/ senAyAM vraja^mAnAyAM zivA Agacched agrataH senAjayaM nivedayati/ para^cakra^parAjayaM ca nivedayati/ sArthasya vrajamAnasya zivA gacchaty agrataH kSemamArgaM nivedayati/ artha^siddhiM tathA^eva ca/ puruSasya pathi vrajato vAmato vAzati mArgaM nivedayati/ ``tanmArgeNa [hi} gantavyaM trizaGku^vacanaM yathA''/ u8.11/.``grAmasya nagarasya^api caityasthAne tathA^eva ca''/ pUrveNa^uttareNa^api zivA vAzati kSemaM tatra nivedayati/ dakSiNe pazcime yadi vAzati yA bhayaM tatra nivedayati/ u8.12ab/.vAmato na prazaMsanti tathA^eva vidizAsu ca/ u8.12cd/.atidIrghAtirUkSA vA kAle mAsAntike tathA/ u8.13ab/.adharAM tu bhayaM vakSye trizaGku^vacanaM yathA// u8.13cd/.madhu^svarAMzivAM jJAtvA kAle vele upasthite/(p.171) u8.14ab/.kSemaM caiva^arthasiddhiz ca cintitavyaM vicakSaNaiH// u8.15/.vyAdhir upadravAz ca, ``sava tu prazamaM yAnti trizaGku^vacanaM yathA'' / zivA^rutasya^upacAro dig^vidizAsu nimittA grahItavyAH/ yaH zivAyA divaso bhavati sa divaso jJAtavyaH/ puSpa^gandha^mAlya^upahAras taddivase upapAdayitavyaH/ nityaM devatA^gurukeNa bhavitavyaM/ daivyAgurukeNa bhavitavyaM/ devyai zuzrUSA kartavyA/ sarvArthAn sampAdayiSyati/ sarva^kAryANi nivedayati/ u8.16/.yat kiJcit kAryam ArabhiSyati tatsarvaM nivedayati/ devyai sarjjaraso guggulu ca dhUpayitavyaM/ puSpa^baliz ca yathA^kAle dApayitavyaH/ ity Aha bhagavAMs trizaGkuH/ u8.17/.zivA^ruta^kathAne +atra vidyAM vakSyAmi yathAsatyaM bhaviSyati/ u8.18/.nama AraNyAyai/ cIriNyai svAhA sarjja^rasa^dhUpaM/ u8.19/.ayaM bhoH puSkarasArin zivA^ruta^nAma^adhyAyaH/ u8.20/.athAtaH puSkarasArin pANi^lekhA^nAma^adhyAyaM vyAkhyAsyAmi/ tac chrUyatAM/ atha kiM kathayatu bhagavAMs trizaGkuH/ u9 pANilekhA (p.172) u9.1ab/.athAtaH saMpravakSyAmi narANAM kara^saMsthitaM/ u9.1cd/.lakSaNaM sukha^duHkhAnAM jIvitaM maraNaM tathA// u9.2ab/.aGguSThamUlam Azritya Urdhva^rekhA pravartate/ u9.2cd/.tatra jAtaM sukhataraM dvitIyA jJAnam antare// u9.3ab/.tRtIyA sA lekhA yatra pradezinyA pravartate/ u9.3cd/.tatroktA hetavaH zAstre samAsena catur^vidhAH// u9.4ab/.aparvasu ca parvANi nakStrANAm upadravaH/ u9.4cd/.dviniHsRto vizuddha^AtmA jIved varSazataM hi saH// u9.5ab/.triMzat tribhAgena jAyIyAd ardhe paJcAzad AyuSaH/ u9.5cd/.saptatis tryaMzabhAgeSu atyantAnugate zataM// u9.6ab/.Auir;eljA pradRzya^evaM vyantarAyaH prakAzyate/ u9.6cd/.nakSatra^saMjJayA jJeyA manujair arthazas tathA// u9.7ab/.aGguSTha^udaramArge tu yAvatyo yasya rAjayaH/ u9.7cd/.tasyApatyAni jAnIyAt tAvanti na^atra saMzayaH// u9.8ab/.dIrghAyuSaM vijAnIyAd dIrghalekhA tu yA bhavet/ u9.8cd/.hrasvAyuSaM vijAnIyAd dhrasvalekhA tu yA bhavet// u9.9ab/.aGguSThamUle yavako rAtrau janmAbhinirdized/ u9.9cd/.divA tu janma nirdiSTam aGguSTha^yavake dhravaM// u9.10ab/.avyakto yavako yatra tatra lagnaM vinirdizet/ u9.10cd/.lagnaM puMsaMjJako jJeyo +aho^rAtraM vinirdizet// u9.11ab/.divasaM janma nirdized rAtrau strI^saMjJako bhavet/(p.173) u9.11cd/.rAtriH sandhyA samAkhyAtA bhAgair anyair na saMzayaH/ u9.11ef/.puMsaMjJAd udayaM teSAm ahorAtrAntikaM vadet// u9.12ab/.aGguSThamUle yavake zale saukhyaM vidhIyate/ u9.12cd/.azvAd bhadraM vijAnIyAd aGguSTha^yavakeSv iha// u9.13ab/.yavamAlA ca matsyaH syAd aGguSTha^yavako ratau/ u9.13cd/.bAlayauvanamadhyAnte sukhaM tasyAbhinirdizet// u9.14ab/.yasya syAd yavakaz ca^api ca^apo vA svastikas tathA/ u9.14cd/.taleSu yeSu dRzyante dhanyAs te puruSA hy amI// u9.15ab/.matsyo dhAnyaM bhaved bhogAyAmiSAdau yave dhanaM/ u9.15cd/.bhoga^saubhAgyaM jAnIyAn mInAdau na^atra saMzayaH// u9.16ab/.patAkAbhir dhvajair vA^api zaktibhis tomarais tathA/ u9.16cd/.talasthAir aGkuzaiz ca^api vijJeyaH pRthivIpatiH/ u9.16ef/.rAja^vaMzaprasUtaM ca rAja^mAtraM vinirdizet// u9.17ab/.prekSyante zAkhyA paJca haste catvAra eva ca/ u9.17cd/.kSatriyo vA bhaved bhogI rAjabhiz ca^api satkRtaH// u9.18ab/.vaizyo +atha kSatriyo vAgmI dhana^dhAnyaM na saMzayaH/ u9.18cd/.zUdro vipulabhAgI syAt parvazIlo +atha naiSThikaH// u9.19ab/.satatam abhipUjyaH syAt sarveSAM ca priyaMvadaH/ u9.19cd/.vizIlaH zIlakuJco vA bahubhir na bahus tathA// u9.20ab/.zyAmavarNA +atha bhinnA vA sA lekhA duHkhabhAginI/ u9.20cd/.ktilekhA yasya dRzyante yasya pUrNAH karathitAH/ u9.20ef/.mahA^bhogo mahA^vidvAn jIved varSazataM ca saH// u9.21ab/.ajapadaM rAja^chatraM zaGkhacakra^puraskRtaM/(p.174) u9.21cd/.taleSu yasya dRzyante taM vidyAt pRthivIpatiM// u9.22ab/.bhagas tu bhAgyAya dhvajaiH patAkair hastyazvamAlAGkuzataz ca rAjA/ u9.22cd/.matsyo nu pAnAya yavo dhanAya vedis tu yajJAya gavAM ca goSThaH// u9.23ab/.anAmikAparva atikramed yadi kaniSThikA varSazataM sa jIvati/ u9.23cd/.sametvazItir varSANi saptabhir yathA nadInAM bharitAya nirdized// u9.24ab/.zarIravarNa^prabhavAM tu lekhAM savaizikhAM varNa^vihInakAM ca/ u9.24cd/.samIkSya nIcottamamadhyamAnAM dAridyrmadhye caratAM vijAnatAM// u9.25ab/.abhyaJjanodvartana satkarI[Saira]dhyakSa cUrNaiz ca vimRjya pANiM/ u9.25cd/.prakSAlya caika^antaraghRSTa^lekhAm ekAgracittas tu karaM parIkSet// u9.26ab/.valayasamanarAdhipaM bhajantyaH samanugatA maNibandhane tu tisraH/ u9.26cd/.dvir api ca [sa] bhava^antare mahA^AtmA vippuladhana^zriya Aha vastra^lAbhaH// u9.27ab/.dadati satatam unnatas tu pANir bhavati cirAya tu dIrghapInapANiH/ u9.27cd/.paripatati zirAviruddhapANir dhanam adhigacchati mAMsa^gUDhapANiH// u9.28ab/.sudRza[kara^talaiz ca]sAdhavaste kuTilakRtair vinimIlitaiz ca dhUrtAH/ u9.28cd/.bhavati rudhirasannibhaH suraktaz ciram iha piNDitapANirIzvaraH syAt// u9.29ab/.dhRtaruciramanAH zilAravindair jvalanakaSAya suvarNa^pANirA[ji]+/ u9.29cd/.bhavati bahu^dhano nigUDhapANiz ciram iha jIvati pAna^bhoga^bhogI// u9.30ab/.subhaga iha tathoSNadIrghapANir dhruvam iha zItalapANikas tu zaNThaH/ u9.30cd/.iha hi bahu^dhano balena yuktaH sutanu susaJcitapANirekhako yaH// u9.31ab/.dhanam upanayatIha pANilekhA kRta^janitA jalavac ca yA sudIrghA/(p.175) u9.31cd/.jalavadanugatA suvarNa^varNA dhanam adhigacchati nimnazonnatA yA// u9.32ab/.dhanam upalabhate surakta^pANir vipulamatho ca nirantarAGguliH syAt/ u9.32cd/.bali^puruSam api tyajeddhi vittaM ditavivazA ca vizIrNavarNa^lekhA// u9.33ab/.apagataghRta^varNa^pANilekho bhavati naro dhanavAn balena yuktaH/ u9.33cd/.asubhRti sadRzA bhavet tathA bhUSaNa^vRta[rUpavatI zubhA]eka^bhAryA// u9.34ab/.bhavati bahu^dhano dhanair vihInaH zrutam adhigamya vizAlapANilekhaH/ u9.34cd/.[su]Rjubhir ahinIla^nirmalA[bhiH] kara^tala^rAji[bhirIzvaraH sa dhanya]H// u9.35/.ayaM bhoH puSkarasArin kara^tala^lekhAnAm AdhyAyaH/ u9.36/.atha khalu bhoH puSkarasArin vAyasa^rutaM nAma^adhyAyaM vyAkhAsyAmi tac chrUyatAM/ atha kiM/ kathayatu bhagavAMs trizaGkuH/ namo +arhatAM/ teSAM namaskRtvA/ u10 vAyasa^rutaM u10.1ab/.idaM zAstraM pravakSyAmi vAyasAnAM zubha^azubhaM/ u10.1cd/.jayam parAjayaM ca^eva lAbha^alAbhaM tathA^eva ca// u10.2ab/.sukhaduHkhaM priyApriyaM jIvitaM maraNaM tathA/ u10.2cd/.vAyasAnAM vacaHsiddhiM pravakSyAmi yathAvidhi// u10.3ab/.devAH pravadanti zreSThA vAyasAnAM namA namaH/ u10.3cd/.AgatA mAnuSaM lokaM vAyasA bali^bhojanAH// u10.4ab/.prasthitasya yadA +adhvAnam agrato vAyaso bhavet/ u10.4cd/.vyAharan kSIravRkSa^stho nirdized artha^siddhitAM// u10.5ab/.svareNa parituSTena phalavRkSa^samAzritaH/ u10.5cd/.punar AgamanaM ca^eva siddhar artha^niveditaM// u10.6ab/.vivRddhavRkSa^patrANi madhuraM ca^anuvAsati/(p.176) u10.6cd/.asUpaM nirdized bhojyaM guDamizraM tu gorasaM// u10.7ab/.dRSTas tu tuNDapAdena AtmanaH parimArjati/ u10.7cd/.pAyasaM sarpiSA mizraM tatra vidyAnnasaMzayaH// u10.8ab/.rUkSaM nirgharSate tuNDaM ziraz ca parimArjati/ u10.8cd/.saphalaM vRkSam AsthAya dhruvaM mAMsena bhojanaM// u10.9ab/.locayati vyAharati phalavRkSa^samAzritaH/ u10.9cd/.vyAdhena ca hataM mAMsaM nivedayati bhojanaM// u10.10ab/.ghoraM vyAharate kAryaM vAyaso vRkSa^mAzritaH/ u10.10cd/.kalahaM saMgrAma^bhayaM tatra vidyAnna saMzayaH// u10.11ab/.zuSkavRkSe niSIditvA kSAmaM dInaM ca vyAharet/ u10.11cd/.kalahaM sumahat kRtvA na ca^arthaM tatra sidhyati// u10.12ab/.kSIravRkSe niSIditvA kSAmaM dInaM ca vyAharet/ u10.12cd/.krameNa yugamAtreNa na ccArthaM tatra sidhyati// u10.13ab/.zuSkavRkSe niSIditvA kAmukAkaM pravAzati/ u10.13cd/.tatkSaNaM sannivedeti tatra caura^bhayaM bhavet// u10.14ab/.zuSkavRkSe niSIditvA kAmukAkaM pravAzati/ u10.14cd/.pRSThena darzayed bhAraM kSudhApIDAM ca nirdizet// u10.15ab/.pakSaM vidhUyamAno yaH pazyan pathasya vAzati/ u10.15cd/.na tatra gamanaM kuryAc cauraiH patham upadrutaM// u10.16ab/.rajjuM vA phalakaM vA^api yadi karSati vAyasaH/ u10.16cd/.na tatra gamanaM zreyaz cauraiH patham upadrutaM// u10.17ab/.gomaye zuSkakASThe vA yadi vAzati vAyasaH/ u10.17cd/.kalahaH kuvaco vyAdhir na ca^arthaM tatra sidhyati// u10.18ab/.tRNaM vA yadi vA kASThaM darzayec ca yadA khagaH/(p.177) u10.18cd/.purataH zuSkapANis tu tatra caura^bhayaM bhavet// u10.19ab/.sArthopari niSIditvA kSAmaM dInaM ca vyAharet/ u10.19cd/.nipatet sArthamadhye +asmin caura^sainyaM na saMzayaH// u10.20ab/.yadA pradakSiNaM trastaM vAzanti vividhaM khagAH/ u10.20cd/.zuSkavRkSe niSIditvA tatra vidyAn mahA^bhayaM// u10.21ab/.bhItas trastaH parItaz ca yas tu vyAharate khagaH/ u10.21cd/.paribAdhan dizaH sarvAs tatra bhayam upasthitaM// u10.22ab/.gacchantaM samanugacchet puraH sthitvA tu vyAharet/ u10.22cd/.na tatra gamanaM kkuryAn mArgam atra prazAtanaM// u10.23ab/.vAstumadhye pratisthAne kSAmaM dInaM ca vyAharet/ u10.23cd/.vyAdhiM tatra vijAnIyAd vAse vA gRha^svAminAM// u10.24ab/.zakaTasya yathA zabdaM vizrabdhaM vAzati vAyasaH/ u10.24cd/.dUrAd abhyAgataM jJAtvA prasiddhiM ca^abhinirdizet// u10.25ab/.gargare ghaTake ca^eva sthAlikapiThareSu vA/ u10.25cd/.niSaNNo vAzate kAkaH prasiddhaM gamanaM dhruvaM// u10.26ab/.Asane zayane vA^api sthito vAzati vAyasaH/ u10.26cd/.prasiddhaM gamanaM brUyAt proSitena samAgamaH// u10.27ab/.brahma^sthAne niSIditvA dhruvaM vAzati vAyasaH/ u10.27cd/.artha^lAbhaM vijAnIyAd dhana^lAbhaM ca Akaret// u10.28ab/.brahma^sthAne niSIditvA kSAmaM dInaM ca vAzati/ u10.28cd/.sandhisthAne harec cauras tatra vai nAsti saMzayaH// u10.29ab/.devatA^devatAnAM ca devasya^upavanAni ca/ u10.29cd/.yasya vAcaM vadet tasya^artha^lAbhaM vinirdizet// u10.30ab/.lAkSAharidrAmaJjiSThAharitAlamanaHzilAH/ u10.30cd/.yasyAharet purastasya svarNa^lAbhaM vinirdizet// u10.31ab/.pAtraM ca pAtrakaM ca^eva mRttikAvarabhAjanaM/(p.178) u10.31cd/.yasya yasya haret tasya dravya^lAbhaM vinirdizet// u10.32ab/.saGghIbhUtvA yugamAtraM zubhaM tiSThati vAyasaH/ u10.32cd/.kASThaM vA vAyasA yatra gRham Aropayanti ca/ u10.32ef/.nigadanty atra vijAnIyAd yAcakAt tu mahA^bhayaM// u10.33ab/.nIlaM pItaM lohitaM ca pratisaMharaNAni ca/ u10.33cd/.nigRhNanti yatra kAkA vyAdhiM tatra vinirdizet// u10.34ab/.grAmante bhayam AkhyAti kAko vA vAzati dhruvaM/ u10.34cd/.pratyekato vA vAzanti vidyAt tatra mahA^bhayaM// u10.35ab/.vAyaso +asthi gRhItvA vai pragacched anudakSiNaM/ u10.35cd/.niSIdan saphale vRkSe sa vaden mAMsa^bhojanaM// u10.36ab/.yasya zIrSe niSIditvA karNaM karSati vAyasaH/ u10.36cd/.abhyantare sapta^rAtrAn maraNaM tasya nirdizet// u10.37ab/.karake ca^udake ca^eva snigdhadezeSu vAzati/ u10.37cd/.Urdhva^mukhaM nirIkSantu jagadvRSTiM vinirdizet// u10.38ab/.svareNa parituSTena tIrthavRkSeSu vAzati/ u10.38cd/.Urdhva^mukhaM tathA vakti vAta^vRSTiM vinirdizet// u10.39ab/.kAyaM kilakilAyantu snigdhadezeSu vAzati/ u10.39cd/.vakSo vidhnvanvAyasaH sadyo vRSTiM vinirdizet// u10.40ab/.svareNa parituSTena snigdhaM madhuraM vAzati/ u10.40cd/.sakSara^sadravaM bhAgaM vAzati bhojanaM bhavet// u10.41ab/.prakAre toraNa^agre vA yadi vAzati vAyasaH/ u10.41cd/.abhIkSNaM gharSate tuNDaM saMgrAmaM tatra nirdizet// u10.42ab/.maNDalAni vAvartAni bahir vA nagarasya ca/ u10.42cd/.vairaM ca vigrahaM ghoraM tatra ca^eva vinirdizet// u10.43ab/.grAme vA nagare vA^api kurvate yatra maNDalaM/(p.179) u10.43cd/.Urdhva^mukhaM vAzanto vai viSaNNatvaM samutthitaM// u10.44ab/.pUrveNa ca^eva grAmasya yadA sUyati vAyasI/ u10.44cd/.alpodakenotplavanti vanAni nagarANi ca// u10.45ab/.purastAd dakSiNe pArzve yadi sUyati vAyasI/ u10.45cd/.varSati prathame mAse pazcAd devo na varSati/ u10.45ef/.kRSNa^dhAnyAni vardhante mASadhAnyaM vinazyati// u10.46ab/.dakSiNe vRkSa^zikahre yadA sUyati vAyasI/ u10.46cd/.maNDUkakITakam akSA cauraz ca bahulIbhavet// u10.47ab/.pazcima^uttarapArzve tu yadA sUyati vAyasI/ u10.47cd/.madhyamaM ca bhaved varSaM madhya^zasyaM ca jAyate// u10.48ab/.pazcima^uttarapArzve tu yadA sUyati vAyasI/ u10.48cd/.azanir nipatet tatra bhayaM ca mRgapakSINAM// u10.49ab/.uttare vRkSa^zikhare yadA sUyati vAyasI/ u10.49cd/.pUrvam uptaM vijAnIyAc chasyaM samupajAyate// u10.50ab/.upari vRkSa^zikhare yadA sUyati vAyasI/ u10.50cd/.alpa^udakaM vijAnIyAt sthale bIjAni ropayet// u10.51ab/.yadA tu madhye vRkSasya nilayaM karoti vAyasI/ u10.51cd/.madhyamaM varSate varSaM madhya^zasyaM prajAyate// u10.52ab/.skandha^mUle tu vRkSasya yadA sUyati vAyasI/ u10.52cd/.anAvRSTir bhaved ghorA durbhikSaM tatra nirdizet// u10.53ab/.caturaH paJca vA potAn yadA sUyati vAyasI/ u10.53cd/.subhikSaM ca bhavet tatra phalAnAm uditaM bhavet// u10.54/.ayaM bhoH puSkarasArin vAyasa^rutaM nAma^adhyAyaH/ u10.55/.atha khalu bhoH puSkarasArin dvAra^lakSaNaM nAma^adhyAyaM vyAkhyAsyAmi tac chrUyatAM/ atha kiM/ kathayatu bhagavAMs trizaGkuH/ u11 dvAra^lakSaNaM (p.180) u11.1ab/.mAhendram atha divyaM ca mAGgalyaM pUrvataH smRtaH/ u11.1cd/.dakSiNe tu dizo bhAge pUSA ca pitryam eva ca// u11.2ab/.sugrIvaM puSpa^dantaM ca pazcimenAtra nirdizet/ u11.2cd/.bhallAtakaM rAja^yakSmaM vidyAd uttarataH zubhaM// u11.3ab/.janma^saMpadvipatkSetrakSemapratyarisAdhanaM/ u11.3cd/.atha vai dhanmitraM ca paramaM maitram eva ca// u11.4ab/.uvAca vidhivat prAjJo vizva^karmA mahA^matiH/ u11.4cd/.vAstUnAM guNadauSau ca pravakSyAmy anupUrvazaH// u11.5ab/.samaM syAc caturasraM ca vistIrNA ca^eva mRttikA/ u11.5cd/.kSIravRkSAkulaM dhanyaM brAhmaNasya prazasyate// u11.6ab/.pUrvAyatanatayA vAstu rathacakrAkRti ca yat/ u11.6cd/.rakta^pAMzur bhaved yatra rAjJAM tat tu prazasyate// u11.7ab/.trikoNaM kuzasaMstIrNam uttAnaM madhuraM ca yat/ u11.7cd/.vyAyAm ato jalaM ca^eva vAstu tasya dhanauSadhI// u11.8ab/.aGgArAkAra^saMsthAnaM gomukhaM zakaTAkRti/ u11.8cd/.anAvAsyaM ca tat proktaM yac ca putrakSayAvahaM// u11.9ab/.yat tu kaJjalakakSais tat tyaktaM varSodakena ca/(p.181) u11.9cd/.apasavya^udakaM ca^eva dUrataH parivarjayet// u11.10ab/.viprasya caturasraM tu kSAtriyaM parimaNDalaM/ u11.10cd/.daza dvAdazakaM vaizye zUdrasya tatra lekhanaM// u11.11ab/.vAstupUrva^uttare deze gokulaM tatr kArayet/ u11.11cd/.tathA^eva ca^agnizAlAM tu pUrva^dakSiNato dize// u11.12ab/.varSavRSyAyudhAgArAn dakSINena nivezayet/ u11.12cd/.pazcima^uttarataz ca^atra vaNigbhANDaM nivezayet// u11.13ab/.uttarAyAM tu kartavyaM varcaH sthAnAm anuttaraM/ u11.13cd/.aizAnyAm eva sarvANi prAsAdaz ca puromukhaH// u11.14ab/.avidhiparivartena tatra vairaM vadho bhavet/ u11.14cd/.racitasarva^dvArANAm AyAmo dviguNo mataH// u11.15ab/.kuryAt surabhavanAnAM yatheSTaM dvArakANy api/ u11.15cd/.taddvAra^bAhuparyante striyo dRSTA doSAvahAH// u11.16ab/.vidviSasya salokasya dvAre syAn nu karagrahaH/ u11.16cd/.mahendre pure vA rAjyaM sUrye sUraprabhAvatA// u11.17ab/.satye mRdur mRge sUro +antarIkSe dhana^kSayaH/ u11.17cd/.vAyavye tu bahu^vyAdhir bhage bhAgyaviparyayaH// u11.18ab/.puSpe tu subhago nityaM vitathe +apy azubho bhavet/ u11.18cd/.zoke bhUta^vikAraH syAt soSe tasya viSaNNatA// u11.19ab/.ballAtake gRhe vAso rAja^yakSme samAvRtiH/(p.182) u11.19cd/.hrade reNu parizrAva Aditye tu kalir dhruvaM// u11.20ab/.nAga^rAje nAga^bhayaM mahazceed dIrgham AyuSaM/ u11.20cd/.bhaved asya ca yad dvAraM tatra^agni^bhayam Adizet// u11.21ab/.kSayaM vidyAt tasya tasya dhanasya ca kulasya ca/ u11.21cd/.yame mRtyuM vijAnIyAt kule zreSTha^uttamasya ca/ u11.21ef/.bhRGgirAje t matimAn gandharve gandhamAlyatA// u11.22ab/.bhRGge krodhaH kaliz ca^eva pitari bhoga^sampadaH/ u11.22cd/.dauvArike svalpa^dhanaM sugrIve rAja^pUjitaH// u11.23ab/.puSpa^dante dhanAvAptir varuNe jalacitratA/ u11.23cd/.asurare maraNaM ghoraM roge tu bahu^doSatA// u11.24ab/.balIMz ca upahArAMz ca pravakSyAMi yathAgRhaM/ u11.24cd/.cicitrair vidizair gandhaiH praipUjya baliM haret// u11.25ab/.kalatre hetubIjAni madhyame +arjitam eva tu/ u11.25cd/.mahendre mukta^puSpANi pAvake ca payo dadhi// u11.26ab/.Aditye parideyaM tu bhaktaM ca^eva priyaGgavaH/ u11.26cd/.antarIkSe jalaM divyaM puSpANi jalajAni ca// u11.27ab/.nandA pratipAdA jJeyA SaSThI trayodazI jayA/ u11.27cd/.tAsu tAsu dhruvaM kuryAt prAjJo hy evaM vicakSaNaH// u11.28/.ayaM bhoH puSkarasArin dvAra^lakSaNaM nAma^adhyAyaH/ u11.29/.atha khalu bhoH puSkarasArin dvAdaza^rAzikaM nAma^adhyAyaM vyAkhAsyAmi/ tac chrUyatAM/ atha kiM / kathAyatu bhagavAn trizaGkuH/ u12 dvAdaza^rIzikaH (p.183) u12.1ab/.ataH paraM pravakSyAmi cittavijJAna^kANDakaM/ u12.1cd/.yathA dRSTAntenaivainaM narANAM samudAhRtaM// u12.2ab/.tad ahaM saMpravakSyAmi cittavijJAnam uttamaM/ u12.2cd/.dvAdazaiva tu cittAs te ye loke pracaranti vai// u12.3ab/.tAn ahaM saMpravakSyAmi zRNu tattvena me tataH/ u12.3cd/.dvAdaza^eva tu kuryAc ca maNDalAni vicakSaNaH/. u12.4ab/.prathamaM meSo nAma syAd dvitIyaM tu vRSaH smRtaH/ u12.4cd/.tRtIyaM mithunaM nAma caturthaM ca^api karkaTaH// u12.5ab/.paJcamaM ca^api siMhas tu SaSThaM kanyA iti smRtaM/ u12.5cd/.tulA tu saptamaM jJeyA vRzcikas tu tahtASTamaM// u12.6ab/.dnavI tu navamaM jJeyA dazamaM makaraH smRtaH/ u12.6cd/.kumbhaz caikAdazaM jJeyo dvAdazaM mIna ucyate// u12.7ab/.horA zarIraM jAtasya dvitIye cintitaM dhanaM/ u12.7cd/.tRtIye bhrAtura ca^eva caturthe svajanas tathA// u12.8ab/.cintyate paJcame putraH SaSThe maNDale zatrutA/ u12.8cd/.saptame dArasaMyogo hy aSTame naidhanaM smRtaM// u12.9ab/.navame cintyate dharmo dazame darmajaM phalaM/ u12.9cd/.ekAdaze ca^artha^lAbho dvAdaze vyartha^saMbhavaH// u12.10ab/.ete dvAdaza^cittAs tu yathA dRSTA maharSibhiH/ u12.10cd/.sarva^bhUtAtmabhUtAz ca yathAjJeyAsta dehinAM// u12.11ab/.Agastya pRcchate kazcit prathamaM maNDalaM spRzet/(p.184) u12.11cd/.ziras tu spRzate yaz ca zabdaz ca upalakSyate// u12.12ab/.vyAdhitaM ca^eva hy AtmAnam AgneyAz ca vinaSTayaH/ u12.12cd/.yadi brUyAt tadA tasya AtmArthaM cintitaM bhavet// u12.13ab/.kAJcanaM rajataM tAmraM lauhaM ca^eva bhRzaM havet/ u12.13cd/.sa ca sarva^gataz ca^eva agnir aznAti nizcitaM// u12.14ab/.etAdRzaM dRSTvotpAtam AgneyaM tasya nirdizet/ u12.14cd/.yAdRzaz ca bhavec chabdas tAdRzaM tena cintitaM// u12.15ab/.puruSaH kazcid Agatya dvitIyaM maNDalaM spRzet/ u12.15cd/.grIvAM vA parimArjayed galaM ca cibukaM punaH// u12.16ab/.yadi zabdaz ca zrUyeta dRSTA gAvas tathA^eva ca/ u12.16cd/.IdRzaM ca dRXTvotpAtaM gozabdaM tatra nirdizet/ u12.16ef/.atha vA yAdRzaH zabdas tAdRzaM tena cintitam// u12.17ab/.puruSaH kazcid Agatya tRtIyaM maNDalaM spRzet/ u12.17cd/.mArjayen mukhadezaM tu strI^cittaM tasya nirdizet// u12.18ab/.atha zabdo bhavet tatra zrUyantAM tAdRzAs tu te/ u12.18cd/.jAtaM prajAtam upajAtaM tathA jAto bhaviSyati// u12.19ab/.etAdRzaM dRZTvotpAtaM garbhaM tasya vinirdizet/ u12.19cd/.atha vA yAdRzaH zabdas tAdRzaM tena cintitaM// u12.20ab/.puruSaH kazcid Agatya caturthaM maNDalaM spRzet/ u12.20cd/.kacchapaM spRzate yas tu kalahaM tatra nirdizet/ u12.20ef/.svajanaM vyavahAras tu sati kalahe na saMzayaH// u12.21ab/.AkaTTA kaTTeti zabdA bhavanti ca nirantaraM/(p.185) u12.21cd/.etAdRzaM dRSTvA^utpAtaM kalahaM tatra nridizet// u12.22ab/.puruSaH kazcid Agatya paJcamaM maNDalaM spRzet/ u12.22cd/.hRdayaM spRzate yas tu apatyaM tatra cintitaM// u12.23ab/.pravAsakaz ca vijJeyaH paragrAma^gato mRtaH/ u12.23cd/.zastra^dravyaM ca yat tasya brAhmaNAnaM kule sthitaM// u12.24ab/.atha zabdo bhavet tatra yaM dRSTvA tu maharSibhiH/ u12.24cd/.putraputreti yacchabdo yad gataM gatam eva ca/ u12.24ef/.etAdRzaM dRSTvA^utpAtaM maraNaM tatra nirdizet// u12.25ab/.puruSaH kaz cid Agatya SaSThaM tu maNDalaM spRzet/ u12.25cd/.spRzate ca^api pArzvAni gAtracintA tu cintitA// u12.26ab/.vigrahas tu mahA^ghoraH zatruz ca^api pravadhyate/ u12.26cd/.atha vA tatra ye zabdAH zrotavyAs te na saMzayaH// u12.27ab/.ayaM tu prakSaraz ca^eva hataz ca vihatas tathA/ u12.27cd/.etAdRzaM dRZTvA^utpAtam arivigraham Adizet/ u12.27ef/.atha vA yAdRzaH zabdas tAdRzaM tena cintitaM// u12.28ab/.puruSaH kazcid AgatAy saptamaM maNDalaM spRzet/ u12.28cd/.hastena mardayed hastaM tathA nADIM ca mardayed// u12.29ab/.nivezacintA vijJeyA anyagrAma^gatA bhavet/ u12.29cd/.tatreme bhavanti zabdAH zrotavyA bhUmim icchatA// u12.30ab/.sthitaM niviSTaM vartaJ ca kRtaM hasta^gataM tathA/ u12.30cd/.etAdRzaM dRSTvA^utpAtaM nivezaM tasya nirdizet/ u12.30ef/.yAdRzo vA zrutaH zabdas tAdRzaM tena cintitaM// u12.31ab/.puruSaH kazcid Agatya aSTamaM maNDalaM spRzet/(p.186) u12.31cd/.udaraM ca^eva phicakaM dve ime parimArjayet// u12.32ab/.nidhanaM dRzyate tasya maraNaM ca^api dRzyate/ u12.32cd/.yadi bhaved bhaven mRtyur yaz ca^anya^priya^saGgamaH// u12.33ab/.tatreme zabdAH zrotavyA mRta eva bhaviSyati/ u12.33cd/.etAdRzaM dRSTvA^utpAtaM vyApattiM tasya nirdizet// u12.34ab/.puruSaH kaz cid Agatya navamaM maNDalaM spRzet/ u12.34cd/.UruM ca spRzate bhUyA dharma^cintA ca cintitA// u12.35ab/.tatra zabdAz ca zrotavyA bhavanti hi na saMzayaH// u12.35cd/.yaja hi yAjakaz ca^eva yajamAnas tathAiva ca/ u12.35ef/.zabdAnevaMvidhAn zrUtvA yajJa^cintAM tu nirdizet// u12.36ab/.puruSaH kazcid Agatya dazamaM maNDalaM spRzet/ u12.36cd/.karmacintA vicintyeti gRha^karma na saMzayaH// u12.37ab/.spRzate jAnunI ca^eva karma^cintAM tu nirdizet/ u12.37cd/.tatra zabdA ahbvantIme zrotavyAz ca na saMzayaH// u12.38ab/.bhUmikarma ca kSetraM ca kSetrakarma tathAiva ca/ u12.38cd/.etAdRzaM dRZTvA^utpAtaM karma^cintAM vinirdiset// u12.39ab/.puruSaH kazcid Agatya ekAdazaM tu saMspRzet/ u12.39cd/.jaGghe tu spRzate bhUyo hy artha^lAbhaM vinirdizet// u12.40ab/.tatreme zabdAH zrotavyA bhavantIha na saMzayaH/ u12.40cd/.paNasuvarNa^celAni dhAnyaM samaNikuNDalaM// u12.41ab/.etAdRzaM ravaM zrUtvA hiraNyaM tasya nirdizet/ u12.41cd/.atha vA yAdRzaH zabdas tAdRzaM phalam Adizet// u12.42ab/.puruSaH kazcid Agatya dvAdazaM maNDalaM spRzet/(p.187) u12.42cd/.pAdau ca spRzate pRcchan cittaM vA^apy anarthikaM// u12.43ab/.yas tu tac cintito hy artha^AzA AgantukA ca yA/ u12.43cd/.atha vA zabdAH zrotavyA nimitta^jJAna^pAragaiH// u12.44ab/.nirAzaz ca^eva ghoSaz ca nirAzaM tasya nirdizet/ u12.44cd/.atha vA yAdRzaH zabdas tAdRzaM tena cintitaM// u12.45/.ayaM bhoH puSkarasArin dvAdaza^rAziko nAma^adhyAyaH/ u12.46/.atha khalu bhoH puSkarasArin kanyA^lakSaNaM nAma^adhyAyaM vyAkhAsyAmi/ tac chrUyatAM / atha kiM/ kathayatu bhagvAMs trizaGkuH// u13 kanyA^lakSaNaM u13.1ab/.tatvaM vijJAyate yena yena zubham upasthitaM/ u13.1cd/.ninditaM ca prazastaM ca strINAM vakSyAmi lakSaNaM// u13.2ab/.pitaraM mAtaram ca^eva mAtulaM bhrAtaraM tathA/ u13.2cd/.vimbAd vimbaM parIkSeta trizaGku^vacanaM yathA// u13.3ab/.muhUrte tithi^sampanne nakSatre ca^api pUjite/ u13.3cd/.tad vijJaiH saha saGgamya kanyAM pazyeta zAstra^vit// u13.4ab/.hastau pAdau nirIkSeta nakhAni hy aGgulIs tathA/ u13.4cd/.pANilekhAz ca jaJghae ca kaTinAbhyUrum eva ca// u13.5ab/.oSThau jihvAM ca dantAMz ca kapolau nAsikAM tathA/ u13.5cd/.akSibhravau lalATaM ca karNau kezAMs tathA^eva ca// u13.6ab/.romarAjIM savaraM varNaM mantritaM gatim eva ca/(p.188) u13.6cd/.matiM sattvaM samIkSeta kanyAnAM zAstra^kovidaH/ u13.6ef/.tatra pUrvaM parIkSeta svayam eva vicakSaNaH// u13.7ab/.kaMsasvarA meghavarNA nArI madhura^locanA/ u13.7cd/.aSTau putrAn prasUyeta dAsIdAsaiH samAvRtA// u13.8ab/.avyAvartAz catvAro yasyAH sarve ca^eva pradakSiNAH/ u13.8cd/.samagAtravibhaktAGgI putrAnaSTau prasUyate// u13.9ab/.maNDUkakukSir yA nArI saizvaryam adhigacchati/ u13.9cd/.dhanyAn sA janayet putrAMs teSAM prItiM ca bhuJjate// u13.10ab/.yasyAH pANitale vyaktaH kacchapaH svastiko dhavajaH/ u13.10cd/.aGkuzaM kuNDalaM mAlA dRzyante supratiSThitAH/ u13.10ef/.ekaM sA janayet putraM taM ca rAjAnam Adizet// u13.11ab/.yasyAH pANau prakRzyeta koSTha^AgAraM satoraNaM/ u13.11cd/.api dAsakule jAtA rAja^patnI bhaviSyati// u13.12ab/.dvAtriMzad dazanA yasyAH sarve gokSIrapANDarAH/ u13.12cd/.samazikhari snigdhAbhA rAjAnaM sA prasUyate// u13.13ab/.snigdhA kAraNDavaprekSA hariNAkSI tanutvacA/ u13.13cd/.rakta^uSThajihvA sumukhI rAjAnam upatiSThati// u13.14ab/.sUkSmA ca tuGganAsA ca muktam AraktimodarI/ u13.14cd/.subhrUH suvarakezAntA sA tu kanyA bahu^prajA// u13.15ab/.aGgulyaH saMhitAH kAntA nakhAH kamalasannibhAH/ u13.15cd/.suRjurakta^caraNA sA kanyA sukha^medhate// u13.16ab/.yasyAvartau samau snighdau ubhau pArzvau susaMsthitau/ u13.16cd/......................rAja^patnI tu sA bhavet// u13.17ab/.pradakSiNaM prakrameta prekSate ca pradakSiNaM/(p.189) u13.17cd/.pradakSiNa^samAcArAM kanyAM bhAryA^artham Avahet// u13.18ab/.UrU jaGghe ca pArzve ca tathA vikramaH saMsthitaH/ u13.18cd/.rakta^ante vipule netre sA kanyA sukhamedhate// u13.19ab/.mRga^akSI mRga^jaGghA ca mRga^grIvA mRga^udarI/ u13.19cd/.yukta^nAmA tu yA nArI rAjAnam upatiSThite// u13.20ab/.yasya^agra^lalitAH kezA mukhaM ca parimaNDalaM/ u13.20cd/.nAbhiH pradakSiNa^AvartA sA kanyA kula^vardhinI// u13.21ab/.na^atidIrghA na^atihrasvA supratiSTha^tanu^tvacA/ u13.21cd/.sukha^saMsparza^keza^agrA saubhAgyaM na^ativartate// u13.22ab/.kAnta^jihvA tu yA nArI rakta^uSThI priya^bhASiNI/ u13.22cd/.tAdRzIM varayet prAjJo gRha^arthaM sukhamedhinIM// u13.23ab/.nIla^utpala^suvarNa^AbhA dIrgha^aGguli talA tu yA/ u13.23cd/.sahasrANAM bahUnAM tu svAminI sA bhaviSyati// u13.24ab/.dhana^dhAnyaiH samAyuktAM AyuSA yazasA zriyA/ u13.24cd/.kanyAM lakSaNa^sampannAM prApya vardhati mAnavaH// u13.25ab/.kIrtitAs tu mayA dhanyA maGgalya^lakSaNAH striyaH/ u13.25cd/.aprazastaM pravakSyAmi yathA^uddezena lakSaNaM// u13.26ab/.Urdhva^prekSI adhaHprekSI yA ca tiryak ca prekSiNI/ u13.26cd/.udbhrAntA vipulAkSI ca varjanIyA vicakSaNaiH// u13.27ab/.bhinna^agrazatikA rUkSAH kezaA yasyAH pralambhikAH// u13.27cd/.citra^avalI citra^gAtrA bhavati kAma^cAriNI// u13.28ab/.kAmukA piGgalA ca^eva gaurI caiva^atikAlikA/ u13.28cd/.atidIrghA atihrasvA varjanIya vicakSaNaiH// u13.29ab/.yasya^astrINi pralambanti lalATam udaraM sphicau/(p.190) u13.29cd/.trIMz ca sA puruSAn hanti devaraM zvazuraM patiM// u13.30ab/.pArzvato roma^rAjI tu vinatA ca kaTir bhavet/ u13.30cd/.dIrgham Ayur avApnoti dIrgha^kAlaM ca duHkhitA// u13.31ab/.kAka^jaGghA ca yA nArI rakta^akSI vardhasvarA/ u13.31cd/.niHsukhA ca nirAzA ca varjitA naSTa^bAndhavA// u13.32ab/.atisthUla^udaraM yasyAH pralambo nimra^sannibhaH/ u13.32cd/.atyantam avazA nArI bahu^putrA suduHkhitA// u13.33ab/.yA tu sarva^samAcArA mRd^vaGgI samatAM gatA/ u13.33cd/.sarvaiH samair guNair yuktA vijJeyA kAma^cAriNI// u13.34ab/.yasyA roma^cite jaGghe mukhaM ca parimaNDalaM/ u13.34cd/.putraM vA bhrAtaraM vA^api jAram icchati tAdRzI// u13.35ab/.yasyA bAhu^prakoSThau dvau roma^rAjI^samAvRtau/ u13.35cd/.uttaroSThe ca romANi sA tu bhakSayate patiM// u13.36ab/.yasya hastau ca pAdAu ca chidrau danta^antarANi ca/ u13.36cd/.patinA^upArjitaM dravyaM na tasyA ramate gRhe// u13.37ab/.tasyAs tu vrajamAnAyAH sphuTante parva^sandhayaH/ u13.37cd/.sA jJeyA duHkha^bahulA sukhaM naiva^adhigacchati// u13.38ab/.yasyAH kaniSThikA pAde bhUmiM na spRzate +aGguliH/ u13.38cd/.kaumAraM sA patiM syaktvA AtmanaH kurute priyaM// u13.39ab/.anAmAGguliH pAdasya mahIM na spRzate +aGguliH/ u13.39cd/.na sA ramati kaumAraM bandhakItvena jIvati// u13.40ab/.yasyAH pradezinI pAde +aGgulSThaM samatikramet/ u13.40cd/.kumArI kurute jAraM yauvanasthA vizeSataH// u13.41ab/.AvartaH pRSThato yasyA nAbhI sA ca^anubandhati/(p.191) u13.41cd/.na sA ramati kaumAraM dvitIyaM labhate patiM// u13.42ab/.vikRtA sthirajAlA ca rUkSa^gaNDa^ziroruhA/ u13.42cd/.api rAja^kule jAtA dAsItvam adhigacchati// u13.43ab/.yasyAs tu hasamAnAyA gaNDe jAyati kUpakaM/ u13.43cd/.agnikArye +api sA gatvA kSipraM doSaM kariSyati// u13.44ab/.sama^asama^gatA subhrUr gaNDa^AvartA ca ya bhavet/ u13.44cd/.pralambhoSThI tu yA nArI naikatra ramate ciraM// u13.45ab/.lamba^udarI sthUlazirA rakta^akSI piGgala^AnanA/ u13.45cd/.aSTau bhakSayate vIrAn navame tiSThate ciraM// u13.46ab/.na devikA na nadikA na ca daivata^nAmikA/ u13.46cd/.vRkSa^gulma^sanAmA ca varjayIyA vicakSaNaiH// u13.47ab/.nakSatra^nAmA yA nArI yA ca gotra^sanAmikA/ u13.47cd/.suguptA rakSitA vA^api manasA pApAm Acaret// u13.48ab/.dArAn vivarjayed etAn yA mayA parikIrtitAH/ u13.48cd/.prazastA yAs tu pUrvoktAs tAdRzIyAn naraH sadA// u13.49ab/.padma^aGkuza^svastika^vardhamAnaiz cakra^dhvajAbhyAM kalazena pANau// u13.49cd/.zaGkha^Atapatra^uttama^lakSaNaiz ca sampattaye sAdhu bhavanti kanyAH// u13.50/.ayaM bhoH puSkarasArin kanyA^lakSaNaM nAma^adhyAyaH/ u13.51/.atha khalu bhoH puSkarasArin vastra^adhyAyaM vyAkhAsyAmi/ tac chrUyatAM/ atha kiM/ kathayatu bhagavAn trizaGkuH// u14 vastra^adhyAyaH (p.192) u14.1ab/.kRttikAsu dahaty agnir artha^lAbhAya rohiNI/ u14.1cd/.mRgazirA mUSIdaMzA ArdrA prANa^vinAzinI// u14.2ab/.punarvasuz ca dhanyA syAt puSye vai vastravAn bhavet/ u14.2cd/.azleSAsu bhaven moSaH zmazAnaM maghayA vrajet// u14.3ab/.phAlgunIsu bhaved vidyA uttarAsu ca vastravAn/ u14.3cd/.hastAsu hasta^karmANi citrAyAM gamanaM dhruvaM// u14.4ab/.svAtyAM ca zobhanaM vastraM vizAkhA priya^darzanaM/ u14.4cd/.bahu^vastrA ca^anurAdhA jyeSThA vastra^vinAznI// u14.5ab/.mUlena kledayed vAsa ASADhA roga^sambhavA/ u14.5cd/.uttarA mRSTa^bhojI syAc chravaNe cakSuSo rujaM// u14.6ab/.dhaniSThA dhAnya^bahulA vidyAc chatabhiSe bhayaM/ u14.6cd/.pUrvabhAdrapade toyaM putra^lAbhAya ca^uttarA// u14.7ab/.revatI dhana^lAbhAya azvinI vastra^lAbhadA/ u14.7cd/.bharaNI ca bhaya^AkIrNA caura^gamyA ca sA bhavet// u14.8/.ayaM bhoH puSkarasArin vastra^adhyAyaH/ u14.8/.atha khalu bhoH puSkarasArin luGgAdhyAyaM pravakSyAmi/ tac chrUyatAM/ atha kiM/kathayatu bhagavAn trizaGkuH// u15 luGgAdhyAyaH (p.193) u15.1ab/.kutra^utpannA ime bIjAH (?) zasyAnAM ca yavAdayaH/ u15.1cd/.yair idaM dhriyate vizvaM kRtsnaM sthAvara^jaGgamaM// u15.2ab/.vApayet tu kathaM bIjaM lAGgalaM yojayet kathaM/ u15.2cd/.keSu nakSatra^yogeSu tithi^yogeSu keSu ca// u15.3ab/.zAradaM vA^atha graiSmaM tu kasmin mAse tu vApayet/ u15.3cd/.nimittaM kati zasyante kAni vA parivarjayet/ u15.3ef/.kasya vA dApayed dhUpaM kena mantreNa dApayet// u15.4ab/.pradakSiNa^samAvRttA yadi luGgA prajAyate/ u15.4cd/.tadA nAga^mukhI luGgA dahati citra^mukhy api// u15.5ab/.darbha^sUcI^mukhI vA^api kAraNaM tatra ko bhavet/ u15.5cd/.kati saubhikSikA luGgaH kati daurbhikSikAH smRtAH/ u15.5ef/.kati varNAH samAkhyAtAH kati varNA nidarzitAH// u15.6ab/.naSTa^apanaSTa^bIjasya varSati yadi vAsavaH/ u15.6cd/.nirghAto vA bhavet tIvro +athavA^api medinI calet// u15.7ab/.zasyaM phalasya kiM tatra nimittam upalakSayet/ u15.7cd/.sarvam etat samAsena zrotum icchAmi tattvataH// u15.8ab/.puSkarasAriNo brAhmaNasya vacanaM zrUtvA trizaGku^mAtaGga^adhipatir idaM vacanam abravIt/ u15.9ab/.purA deva^asurar nAgair yakSa^rAkSasa^kinnaraiH/ u15.9cd/.sAgarAd amRtaM dRSTaM manthite tu samudbhavaM// u15.10ab/.amRte bhakSyamANe tu bhAgaM prArthitavAn dvijaH/(p.194) u15.10cd/.tato dattAH surair bhAgA amRtAd dazavindavaH// u15.11ab/.tata utpannA ime bIjA bhuvi loka^sukha^AvahAH/ u15.11cd/.yava^brIhi^tilAz ca^eva godhUmA mudga^mASakAH// u15.12ab/.zyAmakaM saptamaM vidyAd ikSuz ca^aSTamakaH smRtaH/ u15.12cd/.zeSAs tu saGgatA jAtA bahavaH zasya^jAtayaH// u15.13ab/.haritakeSu sarveSu ye ca^anye sattva^jAtayaH/ u15.13cd/.parito navamo vinduH sarva^dehe +amRto +abhavat/ u15.13ef/.mUleSu ca^eva sarveSu vindur ekaH prapAtitaH// u15.14ab/.ASADhe zukla^pakSe +asya vrIhi^dhAnyAni vApayet/ u15.14cd/.zArada^AdIni sarvANi mAse bhAdrapade tathA// u15.15ab/.kArttike mArgazIrSe vA grIAma dhAnyAni vApayet/ u15.15cd/.paJcabhyAM zukla^saptamyAM SaSThyAm ekAdazISu ca// u15.16ab/.trayodazyAM dvitIyAyAM tathA hi navamISu ca/ u15.16cd/.vizeSatas tu nimneSu sarva^bIjAni hy utsRjet// u15.17ab/.bharaNI puSya^mUleSu hasta^azivanI^maghAsu ca/ u15.17cd/.kRttikAsu vizAkhAsu vizeSeNa tu zAradaM// u15.18ab/.saumye maitre +anurAdhe ca dhaniSThA^zravaNAsu ca/ u15.18cd/.utsargaH sarva^bIjAnAm uttareSu prazasyate/ u15.18ef/.varjayej janma^nakSatraM saMgrahaM ca vivarhayet// u15.19ab/.grAma^kSetre ca yad bIjaM gRhe ca gRha^devatA/ u15.19cd/.nimittam upalakSeta maGgalAni zubhAni ca// u15.20ab/.brAhmaNaM kSatriyaM kanyAm arciSmantaM ca pAvakaM/(p.195) u15.20cd/.vAraNa^indraM vRSaM ca^eva hayaM vA svabhyalaMkRtaM// u15.21ab/.pUrNa^kumbhaM dhvajaM chatram AmAmAMsaM surAM tathA/ u15.21cd/.uddhRtAM dhAraNIM ca^eva baddham eka^pazuM dadhi// u15.22ab/.cakra^ArUDhaM ca zakaTaM kAka^ArUDhAM ca sUkarIM/ u15.22cd/.parasya^AropaNaM dRSTvA sasya^sampattim Adizet// u15.23ab/.sarve dakSiNato dhanyAH puraz ca mRga^pakSiNaH/ u15.23cd/.dazanaM zukha^puSpANAM phalAnaM ca^eva zasyate// u15.24ab/.ajo vA vAmataH zasyo jambukaz ca prazasyate/ u15.24cd/.vikRtaM kubja^kuSThiM ca mukhaM zmazrudharaM tathA// u15.25ab/.naraM nirbhartsitaM dInaM zokArtaM vyAdhi^pIDitaM/ u15.25cd/.varAha^vRndaM sarpaM ca gardabhaM bhAra^hInakaM/ u15.25ef/.dRSTvA nivartayed bIjaM punar grAmaM pravezayet// u15.26ab/.tilasya bahu(?) pUrNasya bhANDe syAd vapanam tathA/ u15.26cd/.zrUtvA hy etAni vrajatAM sasya^sampattim Adizet// u15.27ab/.rAzisthaM grathitaM dhautaM svasthamaM kuritaM tathA/ u15.27cd/.zrUtvA saMmArjitaM ca^eva ity AzukRtinaM viduH// u15.28ab/.zrUtvA mlAnaM ca zuSkaM ca manda^vRSTiM ca nirdizet/ u15.28cd/.zrUtvA nivartayed bIjaM punar grAmaM pravezayet// u15.29ab/.nIyamAnaM ca yad bIjaM varSate yadi vAsavaH/ u15.29cd/.svayam eva tu tac chasyaM kAmaM kAlena bhujyate// u15.30ab/.nIyamAnaM ca yad bIjaM kampate yadi medinI/ u15.30cd/.bhramyate karSakaH sthAnAn na tac chakyaM tu vApituM// u15.31ab/.nIyamAnasya bIjasya nirghAto dAruNo bhavet/(p.196) u15.31cd/.svAmino maraNaM kSipraM zasya^pAlasya nirdizet// u15.32ab/.atha vA vyAkulaM kuryAd rAja^daNDa^nikRntati/ u15.32cd/.dRSTvA nivartayed bIjaM punar grAmaM nivezayet// u15.33ab/.brAhmaNebhyo yathA^zakti datvA tu saMprayojayet/ u15.33cd/.kRtvA suvipulAM vedIM darbhAn AstIrya sarvataH/ u15.34ab/.samidbhir agniM prajvAlya juhuyAd ghRta^sarSapaM/ u15.34cd/.veda^zAntiM japet pUrvaM zasyAzAntim ataH praM/ u15.35ab/.jayet pArAzaraM pUrvaM priyataM vAcayed dvijaiH/ u15.35cd/.prathamaM prAGmukhaM bIjaM prakSiped uttare +atha vA// u15.36ab/.pipIlikA yadA kSetre bIjaM kurvanti saGcayaM/ u15.36cd/.suvRSTiM ca subhikSaM ca sarva^sasyeSu sampadA/ u15.37ab/.haranti cet tRNAd bIjaM tRNe zasya^apahA api/ u15.37cd/.prasparaM ca hiMsanti dhAnyaM ca nidhanaM vrajet// u15.38ab/.sthaleSu saJcayaM dRSTvA mahA^vRSTiM vinirdizet/ u15.38cd/.dRSTvA tu saJcayaM nimne +anAvRSTiM ca nirdizet// u15.39ab/.yadA tu proSitaM bIjaM sapta^rAtreNa jAyate/ u15.39cd/.suvRSTiM ca subhikSaM ca sarva^zasyeSu sampadA// u15.40ab/.yadA tu proSitaM bIjam ardha^mAsena jAyate/ u15.40cd/.alpaM niSpadyate zasyaM durbhikSaM ca^atra jAyate// u15.41ab/.tri^rAtrAc catUrAtrAd vA yadi luGgaH prajAyate/ u15.41cd/.ativRSTir bhavet tatra para^cakra^bhayaM viduH// u15.42ab/.luGgasya tu ye pAdAH paJca sapta navA tathA/ u15.42cd/.suvRSTiM ca subhikSaM ca sarva^sasyeSu sampadA// u15.43ab/.syAl luGgasya tu ye pAdAz catvAroSTapadA^atha vA/(p.197) u15.43cd/.alpaM niSpadyate zasyaM durbhikSaM ca^atra nirdizet// u15.44ab/.luGgasya yadi pAdAs tu dRzyante dvAdaza kvacit/ u15.44cd/.kvacin niSpadyate zasyaM drubhikSaM kvacid Adizet/ u15.44ef/.vAma^AvartAH pradRzyante durbhikSaM tatra nirdizet// u15.45ab/.yadA pUrva^mUkhI luGgA kSemaM vRSTiM ca nirdizet/ u15.45cd/.yadA pazcAn mukhI luGgA ativRSTiM ca nirdezet// u15.46ab/.kSemaM subhikSaM caiva^atra yadA luGga^uttarAmukhI u15.46cd/.haritAla^suvarNa^AbhA bhadra^zocir iva^utthitA// u15.47ab/.darbha^sUcI^mukhI ca^api dRzyate yatra kutracit/ u15.47cd/.kvacin niSpadyate zasyaM durbhikSaM tatra nirdizet// u15.48ab/.yadA nAga^mukhI luGgA dRzyate yatra vA kavcit/ u15.48cd/.kvacin nizyadyate zasyaM durbhikSaM ca^atra nirdizet/ u15.48ef/.tatra^azani^bhayaM ca^api bhayaM meghAn na saMzayaH// u15.49ab/.kRSi^mUlam idaM sarvaM trailokyaM sacarAcaraM/ u15.49cd/.na^asti kRSi^samAvRttiH svayam uktaM svayambhuvA// u15.50ab/.nAkRSer dharmam Apnoti nAkRSeH sukham ApnuyAt/ u15.50cd/.dharmam arthaM tathA kAmaM sarvaM prApnoti karSakaH// u15.51ab/.iti luGgAdhyAyaH// u15.52ab/.punar api puSkarasArI brAhmaNas trizaGkuM mAtaGga^adhipatim etad avocat/ u15.53ab/.kathaM pRthivyAM nAgAz ca kena vA vinivAritAH/(p.198) u15.53cd/.kuto mUla^samutthAnaM nirghAtaH kutra jAyate// u15.54ab/.kutaz ca^abhrANi jAyante nAnA^varNA dizo daza/ u15.54cd/.kasya^eSa mahataH zabdaH zrUyate dundubhis varaH// u15.55ab/.ko hi sRjati durbhikSaM subhikSaM ca^eva prANinAM/ u15.55cd/.kas tatra sa muni^zreSTho nAma gotraM bravIhi me// u15.56ab/.daivatAni ca me brUhi vidhAnAni svayambhuvaH/ u15.56cd/.yajJaM ca yajJa^bhAgaM ca hotavyaz ca yathA baliH// u15.57ab/.pRthivyAM daivataM brUhi Azrame daivataM brUhi/ u15.57cd/.deve tu daivataM brUhi kena devo sA kalpitA// u15.58ab/.pAtrasya daivataM brUhi pUrNa^kumbhasya daivataM/ u15.58cd/.karake daivataM brUhi tathA sthAlyAM ca daivataM// u15.59ab/.zasyasya daivataM brUhi zasya^pAlasya daivataM/ u15.59cd/.vAyu^skandhaiz ca katibhiH zukro vegaM pramuJcati// u15.60ab/.atha trizaGkur mAtaGga^adhipatir brAhmaNaM puSkarasAriNam etad avocat/ u15.61ab/.pRthivI vA vAyur AkAzam apo jyotiz ca paJcamaM/ u15.61cd/.tatra saMvartate piNDaM tato meghaH pravartate// u15.62ab/.eSa vyApnoti ca^AkAzaM vAyunA janyate ghanaH/ u15.62cd/.Aditya^razmayo vAri samudrasya nabhas^tale// u15.63ab/.tajjalaM nAga^saMkSiptaM tato varuNa^saMkSayaH/ u15.63cd/.vAyur nabho garjayate agnir vidyotate dizaH// u15.64ab/.marutA kSipyate piNDaM sannipAtaz ca garjate/(p.199) u15.64cd/.virodhanaM tu vAyoz ca agnaz ca anilasya ca// u15.65ab/.AkAze vartate piNDaM pazcAt patati medinIM/ u15.65cd/.yad grahANAm adhipatir nakSatra^jyotiSAm api/ u15.65ef/.tato mAruta^saMsargAt parjanyam api varSati// u15.66ab/.varSate zaila^zikhare yatra saMprasthito janaH/ u15.66cd/.yatra satyaM ca dharmaz ca havirmeghaz ca vartate// u15.67ab/.tatra bIjAni rohanti anna^pAnaM samRdhyati/ u15.67cd/.evaM piNDAzanirAdyA tato vAtAzanI smRtA/ u15.67ef/.dantAzanI tRtIyA tu azanis tu caturthikA// u15.68ab/.paJcamI krimayaH proktAH SaSThI tu zalabhAs tathA/ u15.68cd/.saptamI syAd anAvRSTir ativRSThis tathASTamI// u15.69/.navamI sambaraH proktA ity Aha bhagavAms trizaGkuH/ u15.70ab/.etAstv azanyo vyAkhyAtAs tAsAM vai devatAH zRNu/ u15.70cd/.piNDAzanI brahmasRSTA eSA jyeSThAdyadevatA// u15.71ab/.dantAzanI tu sainyAnAM grahA vAtAzanI smRtA/ u15.71cd/.adeza ................... devatAH// u15.72ab/.zalabhAH ketudaivatyA AdityA ditidevatAH/ u15.72cd/.saMsakAm ativarSasya anAvRSTes tu jyoti[SaH}/ u15.73ab/.[samba]rasya tu parjanyam AkhyAtAH nava devatAH/ u15.73cd/.azanyA devatAH proktA AkAza^gamana^arthaM bodhata// u15.74ab/.pUrvam adhIndra^daivatyaM dakSiNo yama^daivataM/ u15.74cd/.varuNaM pazcime vidyAd uttare dhanadaH smRtaH/(p.200) u15.74ef/..... tyA daivataM viZNur AzramaM vizva^daivataM// u15.75ab/.samihA^daivatA devAs tebhyo devI prakalpitA/ u15.75cd/.samidhA^daivatA ..........to 'gni^hutAzanaM// u15.76ab/.vedyAM tu daivataM ......... kArAditya^daivataM/ u15.76cd/.pAtrasya devatA dharmaH pUrNa^kumbhe janArdanaH// u15.77ab/.caruM ceti ...........dhUpa^sthAnasya jyotiSaH/ u15.77cd/.zasya ....... zasya^pAlo mahA^matiH/ u15.77ef/.vAyu^skandhaiz caturbhis tu zukro vegaM pramuJcati// u15.78ab/.atra madhye pRthivyAya Azramo vizva^daivataH/ u15.78cd/.tasmin deze ...... yasmin prIto vRSa^dhvajaH// u15.79ab/.aty Aha bhagavAMs trizaGkuH/ punar api puSkarasArI brAhmaNas trizaGkum evam Aha/ u15.80ab/.kim artham Azrame nityaM hUyate havya^vAhanaH/ u15.80cd/.tRNa^kASThAni saMhRtya meghaM dRSTvA samutthitaM// u15.81ab/.ati .......... nyate agniM sudAruNaM/ u15.81cd/.sarva^loka^hita^arthAya dhyAtvA divyena cakSuSA/ u15.81ef/.prazamec ca samAsena tad bhava^arthaM tu ..... // u15.82/.evam ukte trizaGkur mAtaGga^adhipatir brAhmaNaM puSkarasAriNam etad avocat/ u16 dhUmikAdhyAyaH (p.201) u16.1ab/.purA hi khANDava^dvIpam arjunena mahA^AtmanA/ u16.1cd/................ jvalitaM jAta^vedasA// u16.2ab/................ prasanna^mAnAn nidhi^gataM/ u16.2cd/.tatra dagdhA anekA hi nAgAH koTI^sahasrazaH// u16.3ab/.purA mahA^uragagaNA yakSa^rAkSasa^pannagAH/ u16.3cd/.pAda^hInAH kRtAH kecid vAhu^hInAH kRtApare// u16.4ab/.vaikalyaM karNa^nAsAbhyAM kRtaM caiva^akSipAtanaM/ u16.4cd/.tadA^prabhRti bhUtAnAM dRSTaM vai trAsitaM manaH// u16.5ab/.agninA tApitAH kecid vANair anye ca sUditAH/ u16.5cd/.vAcATakena^api purA kAdraveyAH prapAtitAH// u16.6ab/.AcaSA havi^gandhena muhyamAnA nabhontare/ u16.6cd/.tadvihInAH patanty anye guhyakA dharaNI^tale// u16.7ab/.sahAmpatis tu nAmnA sa zasya^kAle tadAzrame/ u16.7cd/.zasya^pAlais tu satatam hotavyo havya^vAhanaH// u16.8ab/.gRha^medhI jvAlayed agniM nirmale +api nabhontare/ u16.8cd/.dig^bhAgeSu ca bhUtAnAM teSAm arthaM dine dine// u16.9ab/.jAgratam satataM vahnim Azramastho +api dhArayet/ u16.9cd/.meghaM dRSTvA vizeSeNa jvAlitavyo hutAzanaH// u16.10ab/.sadhUmlaM jvalitaM dRSTvA dIpyamAnaM tu pAvakaM/ u16.10cd/.bhayam Apatate teSAM nAga^sainyaM vimuhyate// u16.11ab/.agniM paricarato +asya zasya^pAlasya ca^Azrame/ u16.11cd/.agninA hUyamAnena sidhyate sarva^karma ca// u16.12/.ayaM bhoH puSkarasArin dhUmikAdhyAyaH/ u16.13/.atha khalu bhoH puSkarasArin tithi^karma^nirdezaM nAma^adhyAyaM vyAkhyAsyAmi/ tac chrUyatAM/ atha kiM/ kathayatu bhagavAMs trizaGkuH/ u17 tithi^karma^nirdezaH (p.202) u17.1ab/.nandAM pratipadAm AhuH prazastAM sarva^kramasu/ u17.1cd/.vijJAnasya samArambhe pravAse ca vigarhitA// u17.2ab/.dvitIyA kathitA bhadrA zastA bhUSaNa^karmasu/ u17.2cd/.jayA tRtIyA vyAkhyAtA prazastA jaya^karmasu// u17.3ab/.caturthI kathitA riktA grAma^sainya^vadhe hitA/ u17.3cd/.caurya^abhicAra^kUTa^agnidAha^gorasa^sAdhane// u17.4ab/.pUrNA tu paJcamI jJeyA cikitsA^gamana^adhvasu/ u17.4cd/.dAna^adhyayana^zilpeSu vyAyAme ca prazasyate// u17.5ab/.jyeti saMjJitA SaSThI garhitA +adhvasu zasyate/ u17.5cd/.gRhe kSetre vivAhe vA +avAha^karmasu mitra^iti// u17.6ab/.bhadrA ca saptamI khyAtA zreSThA sA saukRte +adhvani/ u17.6cd/.nRpANAM zAsane chatre zayyAnAM karaNeSu ca// u17.7ab/.mahA^bala^aSTamI sA ca prayojyA parirakSaNe/ u17.7cd/.bhaya^mandara^baddheSu yogeSu haraNeSu ca// u17.8ab/.agrasenA tu navamI tasyAM kuryAd ripu^kSayaM/ u17.8cd/.tathA viSaghna^avaskanda^vidyA^bandha^vadha^kriyAH// u17.9ab/.sudharmA dazamI zastA zAstra^Arambhe dhanodyate/ u17.9cd/.zAnti^svastyayana^Arambhe dAna^yajJa^udyateSu ca// u17.10ab/.ekAdazI punarmAnyA strISu ca mAMsa^madyayoH/ u17.10cd/.kArayen nagaraM guptaM vivAhaM zAstra^karma ca// u17.11ab/.yazeti dvAdazImm Ahur vaire +adhvani ca garhitA/ u17.11cd/.vivAhe ca girau kSetre gRha^kramasu pUjitA// u17.12ab/.jayA trayodazI sAdhvI maNDaleSu ca yoSitAM/(p.203) u17.12cd/.kanyA^varaNa^vANijya^vivAha^AdiSu ca^iSyate// u17.13ab/.ugrA caturdazI tu syAt kArayed abhicArakaM/ u17.13cd/.vadha^bandha^prayogAMz ca pUrvaM ca prahared api// u17.14ab/.siddhA paJcadazI sAdhvI devatA^agni^vidhau hitA/ u17.14cd/.go^saMgraha^vRSa^utsarga^bali^japya^vrateSu ca// u17.15ab/.nanda^AdInAM kriyA pUrve SaSThy^AdInAM tu madhyame/ u17.15cd/.sunandAyAz ca saMdhyAbhir dinarAtryoH prasidhyate// u17.16/.ayaM bhoH puSkarasArin tithi^karma^nirdezo nAma^adhyAyaH/ u17.17/.api ca mahA^brAhmaNa idaM pUrva^nivAsa^anusmRti^jJAna^sAkSAt kriyAyAM vidyAyAM cittam abhinirNayAmi nivartayAmi/ aneka^vidha^pUrva^nivAsaM samanusmarami/ u17.18/.syAt te brAhmaNa kAkSA vA vimatir vA anyaH sa tena kAlena tena samayena brahmA devAnAM pravaro +abhUt/ na hy evaM draSTavyaM/ aham eva sa tena kAlena tena samayena brahmA devAnAM pravaro +abhUvaM/ so +ahaM tataz cyutaH samAna indraH kauziko +abhUvaM/ tataz cyutaH samAno +araNemir gautamo +abhUvaM/ tataz cyutaH samAnaH zvetaketur nAma maharSir abhUvaM/ tataz cyutaH samAnaH zuka^paNDito +abhUvaM/ mayA te tadA brAhmaNa catvAro vedA vibhaktAH/ u17.19/.(p.204)tad yathA puSyo bahavRcAnAM paMktiz chandogAnAM/ eka^viMzati^caraNA adhvaryavaH/ kratur artha^vaNikAnAM/ syAt tava brAhmaNa kAGkSA vA vimatir vA anyaH sa tena kAlena tena samayena vasur nAma maharSir abhUt/ na hy evaM draSTavyaM/ aham eva sa tena kAlena tena samayena vasur nAma maharSir abhUvaM/ mayA sA takSakavadhUkAyAH kapilA nAma mANivikA duhitA +asAditA bhAryA^arthAya/ so +ahaM tatra saMrakta^citta RddhyA bhraSTo dhyAnebhyo vaJcitaH parihInaH/ so +aham AtmAnaM jugupsamAnas tasyAM velAyAm imAM gAthAM babhASe/ oM bhubhuvaH svaH/ tatsavitur vareNyaM bhargA devasya dhImahi/ dhiyo yo naH pracodayAt/ u17.20/.so +ahaM brAhmaNa tvAM bravImi sAmAnya^saMjJA mAtrakam idaM lokasya brAhmaNa iti vA kSatriya iti vA vaizya iti vA zUdra iti vA/ ekam eva^idaM sarvaM sarvam idam ekaM/ putrAya me zArdUlakarNAya prakRtiM duhitaram anuprayaccha bhAryA^arthAya/ yAvatakaM kula^zulkaM manyase tAvatakam anupradAsyAmi/ idaM ca vacanaM punaH zrUtvA trizaGkor mAtaGga^rAjasya brAhmaNaH puSkrasArI idam avocat/ u17.21ab/.bhagavAn zrotriyaH zreSThas tvatto bhUyAn na vidyate/ u17.21cd/.sa^devakeSu lokeSu mahA^brahmAsamo bhavAn// u17.22ab/.putrAya te bhoH prakRtiM dadAmi (p.205) zIlena rUpeNa guNair upetaH/ u17.22cd/.zArdUlakarNaH prakRtis tu bhadrA ubhau rametAM rucitaM mama^idaM/ u17.23/.tatra tAni paJca^mAtrANi mANavaka^zatAni uccaiH zabdAni procur mahA^zabdAni/ mA tvaM bho upAdhyAya vidyamAneSu brAhmaNeSu cANDAlena sArdhaM sambandhaM rocaya/ na^arhasi bho upAdhyAya vidyamAneSu brAhmaNeSu cANDAlena sArdhaM sambandhaM kartum/ u17.24/.atha brAhmaNaH puSkarasArI teSAM nidAnaM nidAya zabdaM saMsthApya nipatya zlokena^etAn arthAn abhASata/ u17.25ab/.evam etad yathA hy eSa trizaGkur bhASate giraM/ u17.25cd/.tatvaM hy avitathaM bhUtaM satyam nityaM tathA dhruvaM// u17.26/.atha brAhmaNaH puSkarasArI teSAM mANavakAnAM taM mahAntaM zabdaM saMsthApya (p.206) trizaGkuM mAtaGga^rAjam idam avocat/ ayaM bhos trizaGko brahmaNA sahApatinA cAturmahA^bhautiko mahA^puruSaH prajJaptaH/ yasya/ u17.27ab/.ziraH satAraM gaganam AkAzam udaraM tathA/ u17.27cd/.parvatAz ca^apy ubhAv UrU pAdau ca dharaNI^talaM// u17.28ab/.sUryA^candramasau netre roma tRNa^vanaspatI/ u17.28cd/.sAgarAz ca^apy amedhyaM vai nadyo sUtra^sravo +asya tu// u17.29ab/.azrUNi varSaNaM cArasya eSa brahmA sahApatiH/ u17.29cd/.bhavAMs tu parama^jJo +asi tan me brUhi yathA tathA// u17.30/.iha bhos trizaGko kim Aha svalakSaNaM brahmaNaH pratyavekSasva/ pitrA ca mAtrA ca kRtAni karmANi bhavanti/ azvastanA stena vaJcitAH/ u17.31ab/.gacchanti sattvA bahu^garbha^yoniM na ca^eva kazcin manujo hy ayoniH/ u17.31cd/.samasta jAtau pracaranti sattvA na mArutAj jAyate kazcid eva// u17.32ab/.svabhAva^bhAvyaM hy avagaccha loke ke brAhmaNa^kSatriya^vaizya^zUdrAH/ u17.32cd/.sarvatra kANAH kuNinaz ca khaJjAH kuSThI kilAsI hy apasmAriNo 'pi// u17.33ab/.kRSNAz ca gaurAz ca tathA^eva zyAmAH sattvAH prajA hy anyatame viziSTAH/(p.207) u17.33cd/.saha^asthi^carmAH sanakhAH samAMsA duHkhI sukhI mUtra^purISa^yuktAH/ u17.33ef/.na ca^indriyANAM praviviktir asti tasmAn na varNAz caturo bhavanti// u17.34ab/.mantrair hi yadi labhyeta svargaM tu gamanaM dvijaH/ u17.34cd/.kRSNa^zuklAni karmANi bhaveyur niSphalAni hi/ u17.34ef/.yasmAt kRSNAni zuklAni karmANi saphalAni hi/ u17.34gh/.pacyamAnAni dRzyante gatiSv etAni paJca^su// u17.35/.mAnavaka^zateSu sa tatra vinihato mahA^yazasA trizaGkunA puSkarasArI brAhmaNo +abravIt/ brAhmaNo +asau mAtaGga^rAjo hi trizaGkur nAma/ bhavAn hi brahmA indraz ca kauzikaH/ tvam araNemiz ca gautamaH/ tvaM zvetaketuz ca zuka^paNDitaH/ vedaH samAkhyAtas tvayA caturdhA/ bhagavAn vasUrAja^rSir mahA^yazA bhagavAn/ u17.36ab/.jJAnena hi tvaM parameNa yuktaH svaSu zAstreSu bhavAn kRtArthaH/ u17.36cd/.zreSTho viziSTo paramo +asi loke bhavAn hi vidyA^caraNena yuktaH// u17.37ab/.dadAmi te +ahaM prakRtiM mamAmalAM zIlena rUpeNa guNair upetaH/ u17.37cd/.zArdUlakarNaH prakRtiz ca bhadrA ubhau rametaM rucitaM mama^idaM// u17.38ab/.pragRhya bhRGgAram udaka^prapUrNam Avarjito brAhmaNo hRSTa^cittaH/(p.208) u17.38cd/.anupradAsId udakena kanyakAM zArdUlakarNasya iyam astu bhAryA// u17.39/.udagracitta AsIn mAtaGga^rAjaH/ u17.40ab/.kRtvA nivezaM sa tadAtmajasya gatvA^Azrame +asau nagaraM yazasvI/ u17.40cd/.dharmeNa vai kArayati svarAjyaM kSemaM subhikSaM ca sadA^utsava^AdyaM // iti/ u17.41/.syAd bhikSavo yuSmAkaM kAGkSA vA vimatir vA vicikitsA vA/ anyaH sa tena kAlena tena samayena trizaGkur nAma mAtaGga^rAjo +abhUvaM/ syAd evaM ca bhikSavo yusmAkam anyaH sa tena kAlena tena samayena zArdUlakarNA nAma mAtaGga^rAja^kumAro +abhUt/ naiva draSTavyaM/ eSa sa Anando bhikSuH sa tena kAlena tena samayena zArdUlakarNA nAma mAtaGga^rAja^kumAro +abhUt/ syAd evaM yuSmAkam anyaH sa tena kAlena tena samayena puSkarasArI nAma brAhmaNo +abhUt/ naiva draSTavyaM/ eSa zAradvatIputro bhikSuH sa tena kAlena tena samayena puSkarasArI nAma brAhmaNo +abhUt/ na^anyA sA tena kAlena tena samayena puSkarasAriNo brAhmaNasya prakRtir nAma mANavikA duhitA^abhUt/ na^evaM draSTavyaM/ eSA sA prakRtir bhikSuNI tena kAlena tena samayena puSkarasAriNo brAhmaNasya prakRtir nAma mANavikA duhitA^abhUt/ sA etarhi (p.209) tena^eva snehena tena^eva premNA +anandaM bhikSuM gacchantam anugacchati tiSThantam anutiSThati/ yad yad eva kulaM piNDAya pravizati tatra tatra^eva dvAre tUSNIM bhUtA +asthAt/ u17.42/.atha khalu bhagavAn etasmin nidAne etasmin prakaraNe tasyAM velAyAm imAM gAthAm abhASata/ u17.43ab/.pUrvakeNa nivAsena pratyutpannena tena ca/ u17.43cd/.etena jAyate prema candrasya kumude yathA// u17.44/.tasmAt tarhi bhikSavo +anabhisamitAnAM caturNAm Arya^satyAnAm abhisamayAya, adhimAtraM vIryaM tIvra^cchando vIryaM zabdApayAmi/ utsAha unnatir aprativANiH smRtyA saMprajanyena apramAdato yogaH caraNIyaH/ drutam eSAM caturNA duHkhasya^Arya^satyasya duHkha^samudayanya nirodhasya nirodha^gAminyAH pratipada Arya^satyasya amISAM caturNAm Arya^satyAnAm anabhisamitAnAm abhisamayAya^adhimAtraM tIvra^cchando vIryaM vyAyAma utsAha unnatir aprativANiH smRtyA saMprajanyena^apramAdato yogaH karaNIyaH/ u17.45/.(p.210) asmiMz ca khalu punar dharma^paryAye bhASyamANe bhikSUNAM SaSTi^mAtrANAm anupAdAyAsravebhyaz cittAni vimuktAni/ saMbahulAnAM zrAvakANAM brahmaNAM gRhapatInaM ca virajaskaM vigata^malaM dharma^cakSur udapAdi vizuddhaM/ u17.46/.idam avocad bhagavAn/ Atta^manasas te bhikSavo bhagavato bhASitam abhyanandan/ iti zrIdivyAvadAne zArdUlakarNAvadAnaM/End