ManusmRti Typed, analyzed and proofread by M.YANO and Y.IKARI (May-June 1991, January-April1992, March-April 1996) K: ManusmRti with the Sanskrit Commentary Manvartha-Muktaavalii of Kulluuka BhaTTa, ed. J.L.Shastri 1983. (Compared with the edition of Kashi Skt Series 114 ed. Haragovinda Sastri.) M: ManusmRti with the commentary of Medaatithi, 2vols. Calcutta 1967 M: Manu-smRti with the "ंअनुभाष्य" of ंएधातिथि, एद्. ङङ्गानाथ Jhaa, GOI 1932,1939 rep. 1992 Text is based upon K, and M's variant is given at each pada-end. There are verses which are found only in K or M. The difference of the zloka-numbering of chapter between K and M is noticed. Some sandhis have been dissolved and word division marks such as "-" and "." are introduced in the text in order to have easy identification of individual word form. "-" indicates resolve of the external sandhi. "." indicates word division within a compound. [M:] variants of Medhaatithi's Different numbering of verses between M and K is noted. M1.01a/ manum ekaagram aasiinam abhigamya) महर्षयः । M1.01c/ प्रतिपूज्य) यथान्यायम् इदं वचनम् अब्रुवन्) ॥ M1.02a/ भगवन् सर्ववर्णानां यथावद् अनुपूर्वशः । M1.02c/ अन्तरप्रभवानां च धर्मान् नो वक्तुम् अर्हसि) ॥ M1.03a/ त्वम् एको ह्य् अस्य सर्वस्य विधानस्य स्वयंभुवः । M1.03c/ अचिन्त्यस्य-अप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ॥ M1.04a/ स तैः पृष्टस्) तथा सम्यग् अमित.ओजा महात्मभिः । M1.04c/ प्रत्युवाच)-अर्च्य) तान् सर्वान् महर्षीन्- श्रूयताम्) इति ॥ M1.05a/ आसीद्) इदम् तमोभूतम् a.prajJaatam a.lakSaNam | M1.05c/ a.pratarkyam a.vijJeyaM प्रसुप्तम् इव सर्वतः ॥ M1.06a/ ततः स्वयंभूर् भगवान् अव्यक्तो व्यञ्जयन्न्) इदम् । M1.06c/ महाभूतादि वृत्त.ओजाः प्रादुर् आसीत्) तमोनुदः ॥ M1.07a/ यो ऽअसाव् अतीन्द्रियग्राह्यः सूक्ष्मो ऽअव्यक्तः सनातनः । M1.07c/ सर्वभूतमयो ऽअचिन्त्यः स एव स्वयम् उद्बभौ) ||| [M. स एष] M1.08a/ सो ऽअभिध्याय) शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः । M1.08c/ अप एव ससर्ज)-आदौ तासु वीर्यम् अवासृजत्) ॥ M1.09a/ तद् अण्डम् अभवद्द्) हैमं सहस्रांशुसम.प्रभम् । M1.09c/ तस्मिञ् जज्ञे) स्वयं ब्रह्मा सर्वलोकपितामहः ॥ M1.10a/ आपो नरा इति प्रोक्ता) आपो वै नरसूनवः । M1.10c/ ता यद् अस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ M1.11a/ यत् तत् कारणम् अव्यक्तं नित्यं सद्.असद्.आत्मकं । M1.11c/ तद्.विसृष्टः स पुरुषो लोके ब्रह्मा-इति कीर्त्यते) ॥ M1.12a/ तस्मिन्न् अण्डे स भगवान् उषित्वा) परिवत्सरम् । M1.12c/ स्वयम् एवात्मनो ध्यानात् तद् अण्डम् अकरोद्) द्विधा ॥ M1.13a/ ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे) | M1.13c/ मध्ये व्योम दिशश् च-अष्टाव् अपां स्थानं च शाश्वतं ॥ M1.14a/ उद्बबर्ह)-आत्मनश् च-एव मनः सद्.असद्.आत्मकम् । M1.14c/ मनसश् च-अप्य् अहंकारम् अभिमन्तारम् ईश्वरम् ॥ [M. अहङ्कारम्] M1.15a/ महान्तम् एव च-आत्मानं सर्वाणि त्रि.गुणानि च । M1.15c/ विषयाणां ग्रहीतॄणि शनैः पञ्च.इन्द्रियाणि च ॥ M1.16a/ तेषां त्व् अवयवान् सूक्ष्मान् षण्णाम् अप्य् अमित.ओजसाम् । M1.16c/ संनिवेश्य)-आत्ममात्रासु सर्वभूतानि निर्ममे) ॥ [M. सन्निवेश्य] M1.17a/ यन् मूर्ति.अवयवाः सूक्ष्मास् तानि-इमान्य् आश्रयन्ति) षट् । M1.17c/ तस्मात्-शरीरम् इत्य् आहुस्) तस्य मूर्तिं मनीषिणः ॥ M1.18a/ तद् आविशन्ति) भूतानि महान्ति सह कर्मभिः । M1.18c/ मनश् च-अवयवैः सूक्ष्मैः सर्वभूतकृद् अव्ययम् ॥ M1.19a/ तेषाम् इदं तु सप्तानां पुरुषाणां महा.ओजसाम् । M1.19c/ सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्य्) अव्ययाद् व्ययम् ॥ M1.20a/ आद्याद्यस्य गुणं त्व् एषाम् अवाप्नोति) परः परः । M1.20c/ यो यो यावतिथश् च-एषां स स तावद् गुणः स्मृतः ॥ M1.21a/ सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । M1.21c/ वेदशब्देभ्य एव-आदौ पृथक् संस्थाश् च निर्ममे) ॥ M1.22a/ कर्मात्मनां च देवानां सो ऽअसृजत्) प्राणिनां प्रभुः । M1.22c/ साध्यानां च गणं सूक्ष्मं यज्ञं च-एव सनातनम् ॥ M1.23a/ अग्नि.वायु.रविभ्यस् तु त्रयं ब्रह्म सनातनम् । M1.23c/ दुदोह) यज्ञसिद्धि.अर्थम् ऋच्.यजुस्.साम.लक्षणम् ॥ M1.24a/ कालं कालविभक्तीश् च नक्षत्राणि ग्रहांस् तथा । M1.24c/ सरितः सागरान्-शैलान् समानि विषमानि च ॥ M1.25a/ तपो वाचं रतिं च-एव कामं च क्रोधम् एव च । M1.25c/ सृष्टिं ससर्ज च-एव-इमां स्रष्टुम् इच्छन्न्) इमाः प्रजाः ॥ M1.26a/ कर्मणां च विवेकार्थं धर्म.अधर्मौ व्यवेचयत्) | [K:विवेकाय ] M1.26c/ द्वन्द्वैर् अयोजयच्) च-इमाः सुख.दुःखादिभिः प्रजाः ॥ M1.27a/ अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । M1.27c/ ताभिः सार्धम् इदं सर्वं संभवत्य्) अनुपूर्वशः ॥ M1.28a/ यं तु कर्मणि यस्मिन् स न्ययुङ्क्त) प्रथमं प्रभुः । M1.28c/ स तद् एव स्वयं भेजे) सृज्यमानः) पुनः पुनः ॥ M1.29a/ हिंस्र.अहिंस्रे मृदु.क्रूरे धर्म.अधर्माव् ऋत.अन्.ऋते । M1.29c/ यद् यस्य सो ऽअदधात्) सर्गे तत् तस्य स्वयम् आविशत्) ॥ M1.30a/ यथा-ऋतु.लिङ्गान्य् ऋतवः स्वयम् एव-ऋतुपर्यये । M1.30c/ स्वानि स्वान्य् अभिपद्यन्ते) तथा कर्माणि देहिनः ॥ M1.31a/ लोकानां तु विवृद्धि.अर्थं मुख.बाहु.ऊरु.पादतः । M1.31c/ ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत्) ॥ M1.32a/ द्विधा कृत्वा)-आत्मनो देहम् अर्धेन पुरुषो ऽअभवत्) | M1.32c/ अर्धेन नारी तस्यां स विराजम् असृजत्) प्रभुः ॥ M1.33a/ तपस् तप्त्वा)-असृजद्) यं तु स स्वयं पुरुषो विराट् । M1.33c/ तं मां वित्त)-अस्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ M1.34a/ अहं प्रजाः सिसृक्षुस् तु तपस् तप्त्वा) सु.दुश्चरम् । M1.34c/ पतीन् प्रजानाम् असृजं) महर्षीन् आदितो दश । M1.35a/ मरीचिम् अत्रि.अङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । M1.35c/ प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च ॥ M1.36a/ एते मनूंस् तु सप्तान् यान् असृजन्) भूरितेजसः । M1.36c/ देवान् देवनिकायांश् च महर्षींश् च-अमित.ओजसः ॥ M1.37a/ यक्ष.रक्षस्.पिशाचांश् च गन्धर्व.अप्सरसो ऽअसुरान् । M1.37c/ नागान् सर्पान् सुपर्णांश् च पितॄणांश् च पृथग्गणम् ॥ [M. पितॄणां] M1.38a/ विद्युतो ऽअशनि.मेघांश् च रोहित.इन्द्रधनूंषि च । M1.38c/ उल्का.निर्घात.केतूंश् च ज्योतींष्य् उच्चावचानि च ॥ M1.39a/ किन्नरान् वानरान् मत्स्यान् विविधांश् च विहङ्गमान् । M1.39c/ पशून् मृगान् मनुष्यांश् च व्यालांश् च-उभयतोदतः ॥ M1.40a/ कृमि.कीट.पतङ्गांश् च यूका.मक्षिक.मत्कुणम् । M1.40c/ सर्वं च दंश.मशकं स्थावरं च पृथग्विधम् ॥ M1.41a/ एवम् एतैर् इदं सर्वं मद्.नियोगान् महात्मभिः । M1.41c/ यथाकर्म तपोयोगात् सृष्टं) स्थावर.जङ्गमम् ॥ M1.42a/ येषां तु यादृषं कर्म भूतानाम् इह कीर्तितम्) | M1.42c/ तत् तथा वो ऽअभिधास्यामि) क्रमयोगं च जन्मनि ॥ M1.43a/ पशवश् च मृगाश् च-एव व्यालाश् च-उभयतोदतः । M1.43c/ रक्षांसि च पिशाचाश् च मनुष्याश् च जरायुजाः ॥ [M.manuSaaz च ] M1.44a/ अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश् च कच्छपाः । M1.44c/ यानि च-एवं.प्रकाराणि स्थलजान्य् औदकानि च ॥ M1.45a/ स्वेदजं दंश.मशकं यूका.मक्षिक.मत्कुणम् । M1.45c/ ऊष्मणश् च-उपजायन्ते) यच् च-अन्यत् किं चिद् ईदृषम् ॥ M1.46a/ उद्भिज्जाः स्थावराः सर्वे बीज.काण्डप्ररोहिणः । M1.46c/ ओषध्यः फलपाकान्ता बहु.पुष्प.फल.उपगाः ॥ M1.47a/ अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । M1.47c/ पुष्पिणः फलिनश् च-एव वृक्षास् तु-उभयतः स्मृताः ॥ M1.48a/ गुच्छ.गुल्मं तु विविधं तथा-एव तृणजातयः । M1.48c/ बीज.काण्डरुहाण्य् एव प्रताना वल्ल्य एव च ॥ M1.49a/ तमसा बहु.रूपेण वेष्टिताः) कर्महेतुना । M1.49c/ अन्तः.संज्ञा भवन्त्य्) एते सुख.दुःख.समन्विताः ॥ M1.50a/ एतद्.अन्तास् तु गतयो ब्रह्माद्याः समुदाहृताः) | M1.50c/ घोरे ऽअस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ M1.51a/ एवं सर्वं स सृष्ट्वा)-इदं मां च-अचिन्त्य.पराक्रमः । M1.51c/ आत्मन्य् अन्तर्दधे) भूयः कालं कालेन पीडयन्) ॥ M1.52a/ यदा स देवो जागर्ति) तद् एवं चेष्टते) जगत् । M1.52c/ यदा स्वपिति) शान्त.आत्मा तदा सर्वं निमीलति) ॥ M1.53a/ तस्मिन् स्वपिति तु स्वस्थे कर्म.आत्मानः शरीरिणः । [M.svapati ] M1.53c/ स्वकर्मभ्यो निवर्तन्ते) मनश् च ग्लानिम् ऋच्छति) ॥ M1.54a/ युगपत् तु प्रलीयन्ते) यदा तस्मिन् महात्मनि । M1.54c/ तदा-अयं सर्वभूतात्मा सुखं स्वपिति) निर्वृतः ॥ M1.55a/ तमो ऽअयं तु समाश्रित्य) चिरं तिष्ठति स.इन्द्रियः । M1.55c/ न च स्वं कुरुते) कर्म तदा-उत्क्रामति) मूर्तितः ॥ M1.56a/ यदा-अणुमात्रिको भूत्वा) बीजं स्थास्नु चरिष्णु च । M1.56c/ समाविशति) संसृष्टस्) तदा मूर्तिं विमुञ्चति) ॥ M1.57a/ एवं स जाग्रत्.स्वप्नाभ्याम् इदं सर्वं चर.अचरम् । M1.57c/ संजीवयति) च-अजस्रं प्रमापयति) च-अव्ययः ॥ M1.58a/ इदं शास्त्रं तु कृत्वा)-असौ माम् एव स्वयम् आदितः । M1.58c/ विधिवद् ग्राहयाम् आस) मरीचि.आदींस् त्व् अहं मुनीन् ॥ M1.59a/ एतद् वो ऽअयं भृगुः शास्त्रं श्रावयिष्यत्य्) अशेसतः । M1.59c/ एतद्द् हि मत्तो ऽअधिजगे) सर्वम् एषो ऽअखिलं मुनिः ॥ M1.60a/ ततस् तथा स तेन-उक्तो) महर्षि.मनुना भृगुः । M1.60c/ तान् अब्रवीद्) ऋषीन् सर्वान् प्रीतात्मा श्रूयताम्) इति ॥ M1.61a/ स्वायंभुवस्य-अस्य मनोः षड्वंश्या मनवो ऽअपरे । M1.61c/ सृष्टवन्तः) प्रजाः स्वाः स्वा महात्मानो महा.ओजसः ॥ M1.62a/ स्वारोचिषश् च-उत्तमश् च तामसो रैवतस् तथा । M1.62c/ चाक्षुषश् च महातेजा विवस्वत्.सुत एव च ॥ M1.63a/ स्वायंभुव.आद्याः सप्त-एते मनवो भूरितेजसः । M1.63c/ स्वे स्वे ऽअन्तरे सर्वम् इदम् उत्पाद्य)-आपुश्) चर.अचरम् ॥ M1.64a/ निमेषा दश च-अष्टौ च काष्ठा त्रिंशत् तु ताः कला । M1.64c/ त्रिंशत् कला मुहूर्तः स्याद्) अहोरात्रं तु तावतः ॥ M1.65a/ अहोरात्रे विभजते) सूर्यो मानुष.दैविके । M1.65c/ रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणाम् अहः ॥ M1.66a/ पित्र्ये रात्रि.अहनी मासः प्रविभागस् तु पक्षयोः । M1.66c/ कर्म.चेष्टास्व् अहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ M1.67a/ दैवे रात्रि.अहनी वर्षं प्रविभागस् तयोः पुनः । M1.67c/ अहस् तत्र-उदगयनं रात्रिः स्याद्) दक्षिणायनम् ॥ M1.68a/ ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः । M1.68c/ एकैकशो युगानां तु क्रमशस् तन् निबोधत) ॥ M1.69a/ चत्वार्य् आहुः) सहस्राणि वर्साणां तत् कृतं युगम् । M1.69c/ तस्य तावत्-शती संध्या संध्यांशश् च तथाविधः ॥ M1.70a/ इतरेषु स.संध्येषु स.संध्यांशेषु च त्रिषु । M1.70c/ एकापायेन वर्तन्ते) सहस्राणि शतानि च ॥ M1.71a/ यद् एतत् परिसंख्यातम् आदाव् एव चतुर्युगम् । M1.71c/ एतद् द्वादशसाहस्रं देवानां युगम् उच्यते) ॥ M1.72a/ दैविकानां युगानां तु सहस्रं परिसंख्यया । M1.72c/ ब्राह्मम् एकम् अहर् ज्ञेयं) तावतीं रात्रिम् एव च ॥ [M.taavatii रात्रिर् एव च ] M1.73a/ तद् वै युगसहस्रान्तं ब्राह्मं पुण्यम् अहर् विदुः) | M1.73c/ रात्रिं च तावतीम् एव ते ऽअहोरात्रविदो जनाः ॥ M1.74a/ तस्य सो ऽअहर्.निशस्य-अन्ते प्रसुप्तः प्रतिबुध्यते) | M1.74c/ प्रतिबुद्धश् च सृजति) मनः सद्.असद्.आत्मकम् ॥ M1.75a/ मनः सृष्टिं विकुरुते) चोद्यमानं सिसृक्षया । M1.75c/ आकाशं जायते) तस्मात् तस्य शब्दं गुणं विदुः) ॥ M1.76a/ आकाशात् तु विकुर्वाणात्) सर्वगन्धवहः शुचिः । M1.76c/ बलवाञ् जायते) वायुः स वै स्पर्श.गुणो मतः ॥ M1.77a/ वायोर् अपि विकुर्वाणाद्) विरोचिष्णु तमोनुदम् । M1.77c/ ज्योतिर् उत्पद्यते) भास्वत् तद् रूप.गुणम् उच्यते) ॥ M1.78a/ ज्योतिषश् च विकुर्वाणाद्) आपो रस.गुणाः स्मृताः) | M1.78c/ अद्भ्यो गन्ध.गुणा भूमिर् इत्य् एषा सृष्टिर् आदितः ॥ M1.79a/ यद् प्राग् द्वादशसाहस्रम् उदितं) दैविकं युगम् । M1.79c/ तद् एकसप्तति.गुणं मन्वन्तरम् इह-उच्यते) ॥ M1.80a/ मन्वन्तराण्य् असंख्यानि सर्गः संहार एव च । M1.80c/ क्रीडन्न्) इव-एतत् कुरुते) परमेष्ठी पुनः पुनः ॥ M1.81a/ चतुष्पात् सकलो धर्मः सत्यं च-एव कृते युगे । M1.81c/ न-अधर्मेण-आगमः कश् चिन् मनुष्यान् प्रति वर्तते) ॥ [M. उपवर्तते ] M1.82a/ इतरेष्व् आगमाद् धर्मः पादशस् त्व् अवरोपितः) | M1.82c/ चौरिक.अनृत.मायाभिर् धर्मश् च-अपैति) पादशः ॥ M1.83a/ a.rogaaH सर्वसिद्धार्थाश् चतुर्वर्षशत.आयुषः । M1.83c/ कृते त्रेतादिषु ह्य् एषां आयुर् ह्रसति) पादशः ॥ [V. वयो ह्रसति ] M1.84a/ वेद.उक्तम् आयुर् मर्त्यानाम् आशिषश् च-एव कर्मणाम् । M1.84c/ फलन्त्य्) अनुयुगं लोके प्रभावश् च शरीरिणाम् ॥ M1.85a/ अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे ऽअपरे । [M.pare ] M1.85c/ अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥ M1.86a/ तपः परं कृतयुगे त्रेतायां ज्ञानम् उच्यते) | M1.86c/ द्वापरे यज्ञम् एवाहुर्) दानम् एकं कलौ युगे ॥ M1.87a/ सर्वस्य-अस्य तु सर्गस्य गुप्ति.अर्थं स महा.द्युतिः । M1.87c/ मुख.बाहु.ऊरु.पज्जानां पृथक्कर्माण्य् अकल्पयत्) ॥ M1.88a/ अध्यापनम् अध्ययनं यजनं याजनं तथा । M1.88c/ दानं प्रतिग्रहं च-एव ब्राह्मणानाम् अकल्पयत्) ॥ M1.89a/ प्रजानां रक्षणं दानम् इज्या.अध्ययनम् एव च । M1.89c/ विषयेष्व् a.prasaktiz च क्षत्रियस्य समासतः ) ॥ [M.samaadizat] M1.90a/ पशूनां रक्षणं दानम् इज्या.अध्ययनम् एव च । M1.90c/ वणिक्पथं कुसीदं च वैश्यस्य कृषिम् एव च ॥ M1.91a/ एकम् एव तु शूद्रस्य प्रभुः कर्म समादिशत्) | M1.91c/ एतेषाम् एव वर्णानां शुश्रूषाम् अनसूयया ॥ M1.92a/ ऊर्ध्वं नाभेर् मेध्यतरः पुरुषः परिकीर्तितः) | M1.92c/ तस्मान् मेध्यतमं त्व् अस्य मुखम् उक्तं) स्वयंभुवा ॥ M1.93a/ उत्तमाङ्ग.उद्भवाज् ज्येष्ठ्याद् ब्रह्मणश् च-एव धारणात् । [M.jyaiSThyaad] M1.93c/ सर्वस्य-एव-अस्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ M1.94a/ तं हि स्वयंभूः स्वाद् आस्यात् तपस् तप्त्वा)-आदितो ऽअसृजत्) | M1.94c/ हव्य.कव्याभिवाह्याय सर्वस्य-अस्य च गुप्तये ॥ M1.95a/ यस्य-आस्येन सदा-अश्नन्ति) हव्यानि त्रिदिव.ओकसः । M1.95c/ कव्यानि च-एव पितरः किं भूतम् अधिकं ततः ॥ M1.96a/ भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । M1.96c/ बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः) ॥ M1.97a/ ब्राह्मणेषु च विद्वांसो विद्वत्सु कृत.बुद्धयः । M1.97c/ कृत.बुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ M1.98a/ उत्पत्तिर् एव विप्रस्य मूर्तिर् धर्मस्य शाश्वती । M1.98c/ स हि धर्मार्थम् उत्पन्नो ब्रह्मभूयाय कल्पते) ॥ M1.99a/ ब्राह्मणो जायमानो) हि पृथिव्याम् अधिजायते) | M1.99c/ ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ M1.100a/ सर्वं स्वं ब्राह्मणस्य-इदं यत् किं चित्- जगतीगतं । M1.100c/ श्रैष्ठ्येन-अभिजनेन-इदं सर्वं वै ब्राह्मणो ऽअर्हति) ॥ M1.101a/ स्वम् एव ब्राह्मणो भुङ्क्ते) स्वं वस्ते स्वं ददाति) च । M1.101c/ आनृशंस्याद् ब्राह्मणस्य भुञ्जते) हि-इतरे जनाः ॥ M1.102a/ तस्य कर्मविवेक.अर्थं शेषाणाम् अनुपूर्वशः । M1.102c/ स्वायंभुवो मनुर् धीमान् इदं शास्त्रम् अकल्पयत्) ॥ M1.103a/ विदुषा ब्राह्मणेन-इदम् अध्येतव्यं) प्रयत्नतः । M1.103c/ शिश्येभ्यश् च प्रवक्तव्यं) सम्यङ् न-अन्येन केन चित् ॥ M1.104a/ इदं शास्त्रम् अधीयानो) ब्राह्मणः शंसित.व्रतः । M1.104c/ मनस्.वाच्.देहजैर् नित्यं कर्मदोषैर् न लिप्यते) ॥ M1.105a/ पुनाति) पङ्क्तिं वंश्यांश् च सप्त.सप्त पर.अवरान् । M1.105c/ पृथिवीम् अपि च-एव-इमां कृत्स्नाम् एको ऽअपि सो ऽअर्हति) ॥ M1.106a/ इदं स्वस्त्ययनं श्रेष्ठम् इदं बुद्धिविवर्धनम् । M1.106c/ इदं यशस्यम् आयुष्यम् इदं निःश्रेयसं परम् ॥ [M. इदं यशस्यं सततम्] M1.107a/ अस्मिन् धर्मो ऽअखिलेन-उक्तो) गुण.दोषौ च कर्मणाम् । M1.107c/ चतुर्णाम् अपि वर्णानाम् आचारश् च-एव शाश्वतः ॥ M1.108a/ आचारः परमो धर्मः श्रुति.उक्तः स्मार्त एव च । M1.108c/ तस्माद् अस्मिन् सदा युक्तो) नित्यं स्याद्) आत्मवान् द्विजः ॥ M1.109a/ आचाराद् विच्युतो) विप्रो न वेदफलम् अश्नुते) | M1.109c/ आचारेण तु संयुक्तः) सम्पूर्णफलभाज् भवेत्) ॥ [M. संपूर्णफलभाक् स्मृतः] M1.110a/ एवम् आचारतो दृष्ट्वा) धर्मस्य मुनयो गतिं । M1.110c/ सर्वस्य तपसो मूलम् आचारं जगृहुः) परम् ॥ M1.111a/ जगतश् च समुत्पत्तिं संस्कारविधिम् एव च । M1.111c/ व्रतचर्या.उपचारं च स्नानस्य च परं विधिम् ॥ M1.112a/ दाराधिगमनं च-एव विवाहानां च लक्षणम् । M1.112c/ महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ M1.113a/ वृत्तीनां लक्षणं च-एव स्नातकस्य व्रतानि च । M1.113c/ भक्ष्य.अभक्ष्यं च शौचं च द्रव्याणां शुद्धिम् एव च ॥ M1.114a/ स्त्रीधर्म.योगं तापस्यं मोक्षं संन्यासम् एव च । M1.114c/ राज्ञश् च धर्मम् अखिलं कार्याणां च विनिर्णयम् ॥ M1.115a/ साक्षिप्रश्न.विधानं च धर्मं स्त्री.पुंसयोर् अपि । M1.115c/ विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ M1.116a/ वैश्य.शूद्र.उपचारं च संकीर्णानां च संभवम् । M1.116c/ आपद्.धर्मं च वर्णानां प्रायश्चित्त.विधिं तथा ॥ M1.117a/ संसारगमनं च-एव त्रिविधं कर्म.संभवम् । M1.117c/ निःश्रेयसं कर्मणां च गुण.दोषपरीक्षणम् ॥ M1.118a/ देशधर्मान्-जातिधर्मान् कुलधर्मांश् च शाश्वतान् । M1.118c/ पाषण्ड.गणधर्मांश् च शास्त्रे ऽअस्मिन्न् उक्तवान्) मनुः ॥ M1.119a/ यथा-इदम् उक्तवान्)-शास्त्रं पुरा पृष्टो) मनुर् मया । M1.119c/ तथा-इदं यूयम् अप्य् अद्य मत्.सकाशात्-निबोधत) ॥ M2.01a/ विद्वद्भिः सेवितः सद्भिर् नित्यम् a.dveSa.रागिभिः । M2.01c/ हृदयेन-अभ्यनुज्ञातो यो धर्मस् तं निबोधत ॥ M2.02a/ कामात्मता न प्रशस्ता न च-एव-इह-अस्त्य् अकामता । M2.02c/ काम्यो हि वेदाधिगमः कर्मयोगश् च वैदिकः ॥ M2.03a/ संकल्प.मूलः कामो वै यज्ञाः संकल्प.संभवाः । M2.03c/ व्रतानि यमधर्माश् च सर्वे संकल्पजाः स्मृताः ॥ M2.04a/ a.kaamasya क्रिया का चिद् दृश्यते न-इह कर्हि चित् । M2.04c/ यद् यद्द् हि कुरुते किं चित् तत् तत् कामस्य चेष्टितम् ॥ M2.05a/ तेषु सम्यग् वर्तमानो गच्छत्य् अमरलोकताम् । M2.05c/ यथा संकल्पितांश् च-इह सर्वान् कामान् समश्नुते ॥ M2.06a/ वेदो ऽअखिलो धर्ममूलं स्मृति.शीले च तद्विदाम् । M2.06c/ आचारश् च-एव साधूनाम् आत्मनस् तुष्टिर् एव च ॥ M2.07a/ यः कश् चित् कस्य चिद् धर्मो मनुना परिकीर्तितः । M2.07c/ स सर्वो ऽअभिहितो वेदे सर्वज्ञानमयो हि सः ॥ M2.08a/ सर्वं तु समवेक्ष्य-इदं निखिलं ज्ञानचक्षुषा । M2.08c/ श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ M2.09a/ श्रुति.स्मृति.उदितं धर्मम् अनुतिष्ठन् हि मानवः । M2.09c/ इह कीर्तिम् अवाप्नोति प्रेत्य च-अनुत्तमं सुखम् ॥ M2.10a/ श्रुतिस् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । M2.10c/ ते सर्वार्थेष्व् a.miimaaMsye ताभ्यां धर्मो हि निर्बभौ ॥ M2.11a/ यो ऽअवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः । M2.11c/ स साधुभिर् बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ M2.12a/ वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः । M2.12c/ एतच् चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ॥ M2.13a/ अर्थ.कामेष्व् a.saktaanaaM धर्मज्ञानं विधीयते । M2.13c/ धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ M2.14a/ श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्माव् उभौ स्मृतौ । M2.14c/ उभाव् अपि हि तौ धर्मौ सम्यग् उक्तौ मनीषिभिः ॥ M2.15a/ उदिते ऽअनुदिते च-एव समयाध्युषिते तथा । M2.15c/ सर्वथा वर्तते यज्ञ इति-इयं वैदिकी श्रुतिः ॥ M2.16a/ निषेक.आदि.श्मशान.अन्तो मन्त्रैर् यस्य-उदितो विधिः । M2.16c/ तस्य शास्त्रे ऽअधिकारो ऽअस्मिञ् ज्ञेयो न-अन्यस्य कस्य चित् ॥ M2.17a/ सरस्वती.दृशद्वत्योर् देवनद्योर् यद् अन्तरम् । M2.17c/ तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ M2.18a/ तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः । M2.18c/ वर्णानां स.अन्तरालानां स सदाचार उच्यते ॥ M2.19a/ कुरुक्षेत्रं च मत्स्याश् च पञ्चालाः शूरसेनकाः । M2.19c/ एष ब्रह्मर्षिदेशो वै ब्रह्मावर्ताद् अनन्तरः ॥ M2.20a/ एतद् देशप्रसूतस्य सकाशाद् अग्रजन्मनः । M2.20c/ स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ M2.21a/ हिमवद्.विन्ध्ययोर् मध्यं यत् प्राग् विनशनाद् अपि । M2.21c/ प्रत्यग् एव प्रयागाच् च मध्यदेशः प्रकीर्तितः ॥ M2.22a/ आ समुद्रात् तु वै पूर्वाद् आ समुद्राच् च पश्चिमात् । M2.22c/ तयोर् एव-अन्तरं गिर्योर् आर्यावर्तं विदुर् बुधाः ॥ M2.23a/ कृष्णसारस् तु चरति मृगो यत्र स्वभावतः । M2.23c/ स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् त्व् अतः परः ॥ M2.24a/ एतां द्विजातयो देशान् संश्रयेरन् प्रयत्नतः । M2.24c/ शूद्रस् तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्शितः ॥`[M.yasmiMs तस्मिन् वा ] M2.25a/ एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता । M2.25c/ संभवश् च-अस्य सर्वस्य वर्णधर्मान् निबोधत ॥ M2.26a/ वैदिकैः कर्मभिः पुण्यैर् निषेकादिर् द्विजन्मनाम् । M2.26c/ कार्यः शरीरसंस्कारः पावनः प्रेत्य च-इह च ॥ M2.27a/ गार्भैर् होमैर् जातकर्म.चौड.मौञ्जी.निबन्धनैः । M2.27c/ बैजिकं गार्भिकं च-एनो द्विजानाम् अपमृज्यते ॥ M2.28a/ स्वाध्यायेन व्रतैर् होमैस् त्रैविद्येन-इज्यया सुतैः । M2.28c/ महायज्ञैश् च यज्ञैश् च ब्राह्मी-इयं क्रियते तनुः ॥ M2.29a/ प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते । M2.29c/ मन्त्रवत् प्राशनं च-अस्य हिरण्य.मधु.सर्पिषाम् ॥ M2.30a/ नामधेयं दशम्यां तु द्वादश्यां वा-अस्य कारयेत् । M2.30c/ पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ M2.31a/ मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् । M2.31c/ वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ M2.32a/ शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् । [M.raajJaa ?] M2.32c/ वैश्यस्य पुष्टि.संयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ M2.33a/ स्त्रीणां सुख.उद्यम् a.kruuraM विस्पष्ट.अर्थं मनोहरम् । M2.33c/ मङ्गल्यं दीर्घवर्ण.अन्तम् आशीर्वाद.अभिधानवत् ॥ M2.34a/ चतुर्थे मासि कर्तव्यं शिशोर् निष्क्रमणं गृहात् । M2.34c/ षष्ठे ऽअन्नप्राशनं मासि यद् वा-इष्टं मङ्गलं कुले ॥ M2.35a/ चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः । M2.35c/ प्रथमे ऽअब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ [M.zrutinodanaat] M2.36a/ गर्भाष्टमे ऽअब्दे कुर्वीत) ब्राह्मणस्य-उपनायनम् । M2.36c/ गर्भाद् एकादशे राज्ञो गर्भात् तु द्वादशे विशः ॥ M2.37a/ ब्रह्मवर्चस.कामस्य कार्यो विप्रस्य पञ्चमे । M2.37c/ राज्ञो बल.अर्थिनः षष्ठे वैश्यस्य-इह-अर्थिनो ऽअष्टमे ॥ M2.38a/ आ षोदशाद् ब्राह्मणस्य सावित्री न-अतिवर्तते) | M2.38c/ आ द्वाविंशात् क्षत्रबन्धोर् आ चतुर्विंशतेर् विशः ॥ M2.39a/ अत ऊर्ध्वं त्रयो ऽअप्य् एते यथाकालम् a.saMskRtaaH । M2.39c/ सावित्रीपतिता व्रात्या भवन्त्य्) आर्यविगर्हिताः ॥ M2.40a/ न-एतैर् a.puutair विधिवद् आपद्य् अपि हि कर्हि चित् । M2.40c/ ब्राह्मान् यौनांश् च संबन्धान् न-आचरेद्) ब्राह्मणः सह ॥ [M.braahmaNaiH सह ] M2.41a/ कार्ष्ण.रौरव.बास्तानि चर्माणि ब्रह्मचारिणः । M2.41c/ वसीरन्न्) आनुपूर्व्येण शाण.क्षौम.आविकानि च ॥ M2.42a/ मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला । M2.42c/ क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ M2.43a/ मुञ्जालाभे तु कर्तव्याः) कुश.अश्मन्तक.बल्वजैः । M2.43c/ त्रिवृता ग्रन्थिना-एकेन त्रिभिः पञ्चभिर् एव वा ॥ M2.44a/ कार्पासम् उपवीतं स्याद्) विप्रस्य-ऊर्ध्ववृतं त्रिवृत् । M2.44c/ शण.सूत्रमयं राज्ञो वैश्यस्य-आविकसौत्रिकम् ॥ M2.45a/ ब्राह्मणो बैल्व.पालाशौ क्षत्रियो वाट.खादिरौ । M2.45c/ पैलव.औदुम्बरौ वैश्यो दण्डान् अर्हन्ति) धर्मतः ॥ M2.46a/ केशान्तिको ब्राह्मणस्य दण्डः कार्यः) प्रमाणतः । M2.46c/ ललाटसम्मितो राज्ञः स्यात्) तु नासान्तिको विशः ॥ M2.47a/ ऋजवस् ते तु सर्वे स्युर्) a.vraNaaH सौम्य.दर्शनाः । M2.47c/ अन्.उद्वेगकरा नॄणां स.त्वचो ऽअनग्निदूषिताः ॥ M2.48a/ प्रतिगृह्य)-ईप्सितं दण्डम् उपस्थाय) च भास्करम् । M2.48c/ प्रदक्षिणं परीत्य)-अग्निं चरेद्) भैक्षं यथाविधि ॥ M2.49a/ भवत्.पूर्वं चरेद्) भैक्षम् उपनीतो द्विजोत्तमः । M2.49c/ भवन्.मध्यं तु राजन्यो वैश्यस् तु भवद्.उत्तरम् । M2.50a/ मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम् । M2.50c/ भिक्षेत) भिक्षाम् प्रथमं या च-एनं न-अवमानयेत्) ॥ M2.51a/ समाहृत्य) तु तद् भैक्षं यावदन्नम् a.maayayaa । [M.yaavadartham ] M2.51c/ निवेद्य) गुरवे ऽअश्नीयाद्) आचम्य) प्राङ्मुखः शुचिः ॥ M2.52a/ आयुष्यं प्राङ्.मुखो भुङ्क्ते) यशस्यं दक्षिणा.मुखः । M2.52c/ श्रियं प्रत्यङ्.मुखो भुङ्क्ते) ऋतं भुङ्क्ते) ह्य् उदङ्.मुखः ॥ M2.53a/ उपस्पृश्य) द्विजो नित्यम् अन्नम् अद्यात्) समाहितः । M2.53c/ भुक्त्वा) च-उपस्पृशेत्) सम्यग् अद्भिः खानि च संस्पृशेत्) ॥ M2.54a/ पूजयेद्) अशनं नित्यम् अद्याच्) च-एतद् a.kutsayan) | M2.54c/ दृष्ट्वा) हृष्येत्) प्रसीदेच्) च प्रतिनन्देच्) च सर्वशः ॥ M2.55a/ पूजितं ह्य् अशनं नित्यं बलम् ऊर्जं च यच्छति) | M2.55c/ a.puujitaM तु तद् भुक्तम् उभयं नाशयेद्) इदम् ॥ M2.56a/ न-उच्छिष्टं कस्य चिद् दद्यान्) न-अद्याद्) एतत् तथा-अन्तरा । M2.56c/ न च-एव-अत्यशनं कुर्यान्) न च-उच्छिष्टः क्व चिद् व्रजेत्) ॥ M2.57a/ अन्.आरोग्यम् अन्.आयुष्यम् a.svargyaM च-अतिभोजनम् । M2.57c/ अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत्) ॥ M2.58a/ ब्राह्मेण विप्रस् तीर्थेन नित्यकालम् उपस्पृशेत्) | M2.58c/ काय.त्रैदशिकाभ्यां वा न पित्र्येण कदा चन ॥ M2.59a/ अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते) | M2.59c/ कायम् अङ्गुलिमूले ऽअग्रे देवं पित्र्यं तयोर् अधः ॥ M2.60a/ त्रिर् आचामेद्) अपः पूर्वं द्विः प्रमृज्यात्) ततो मुखम् । M2.60c/ खानि च-एव स्पृशेद्) अद्भिर् आत्मानं शिर एव च ॥ M2.61a/ अन्.उष्णाभिर् a.phenaabhir अद्भिस् तीर्थेन धर्मवित् । M2.61c/ शौच.ईप्सुः सर्वदा-आचामेद्) एकान्ते प्राग्.उदङ्.मुखः ॥ M2.62a/ हृद्गाभिः पूयते) विप्रः कण्ठगाभिस् तु भूमिपः । M2.62c/ वैश्यो ऽअद्भिः प्राशिताभिस् तु शूद्रः स्पृष्टाभिर् अन्ततः ॥ M2.63a/ उद्धृते दक्षिने पाणाव् उपवीती-उच्यते) द्विजः । M2.63c/ सव्ये प्राचीनावीती निवीती कण्ठसज्जने ॥ M2.64a/ मेखलाम् अजिनं दण्डम् उपवीतं कमण्डलुम् । M2.64c/ अप्सु प्रास्य) विनष्टानि गृह्णीत)-अन्यानि मन्त्रवत् ॥ M2.65a/ केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते) | M2.65c/ राजन्यबन्धोर् द्वाविंशे वैश्यस्य द्व्यधिके मतः ॥ M2.66a/ a.mantrikaa तु कार्या)-इयं स्त्रीणाम् आवृद् अशेषतः । M2.66c/ संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ M2.67a/ वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । M2.67c/ पतिसेवा गुरौ वासो गृहार्थो ऽअग्नि.परिक्रिया ॥ M2.68a/ एष प्रोक्तो) द्विजातीनाम् औपनायनिको विधिः । M2.68c/ उत्पत्ति.व्यञ्जकः पुण्यः कर्मयोगं निबोधत) ॥ M2.69a/ उपनीय) गुरुः शिष्यं शिक्षयेत्)-शौचम् आदितः । M2.69c/ आचारम् अग्निकार्यं च संध्या.उपासनम् एव च ॥ M2.70a/ अध्येष्यमाणस्) त्व् आचान्तो) यथाशास्त्रम् उदङ्.मुखः । M2.70c/ ब्रह्माञ्जलि.कृतो ऽअध्याप्यो) लघु.वासा जित.इन्द्रियः ॥ M2.71a/ ब्रह्मारम्भे ऽअवसाने च पादौ ग्राह्यौ) गुरोः सदा । M2.71c/ संहत्य) हस्ताव् अध्येयं) स हि ब्रह्माञ्जलिः स्मृतः ॥ M2.72a/ व्यत्यस्त.पाणिना कार्यम्) उपसंग्रहणं गुरोः । M2.72c/ सव्येन सव्यः स्प्रष्टव्यो) दक्षिणेन च दक्षिणः ॥ M2.73a/ अध्येष्यमाणं तु गुरुर् नित्यकालम् a.tandritaH । M2.73c/ अधीष्व) भो इति ब्रूयाद्) विरामो ऽअस्त्व्) इति च-आरमेत्) ॥ M2.74a/ ब्रह्मनः प्रणवं कुर्याद्) आदाव् अन्ते च सर्वदा । M2.74c/ स्रवत्य्) अन्.ओंकृतं पूर्वं परस्ताच् च विशीर्यति) ॥ M2.75a/ प्राक्.कूलान् पर्युपासीनः) पवित्रैश् च-एव पावितः) | M2.75c/ प्राणायामैस् त्रिभिः पूतस् तत ओं.कारम् अर्हति) ॥ M2.76a/ a.kaaraM च-अप्य् u.kaaraM च म.कारं च प्रजापतिः । M2.76c/ वेदत्रयात्-निरदुहद्) भूर् भुवः स्वर् इति-इति च ॥ M2.77a/ त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत्) | M2.77c/ तद् इत्य् ऋचो ऽअस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ M2.78a/ एतद् अक्षरम् एतां च जपन्) व्याहृति.पूर्विकाम् । M2.78c/ संध्ययोर् वेदविद् विप्रो वेदपुण्येन युज्यते) ॥ M2.79a/ सहस्रकृत्वस् त्व् अभ्यस्य) बहिर् एतत् त्रिकं द्विजः । M2.79c/ महतो ऽअप्य् एनसो मासात् त्वचा-इव-अहिर् विमुच्यते) ॥ M2.80a/ एतया-ऋचा विसंयुक्तः) काले च क्रियया स्वया । M2.80c/ ब्रह्म.क्षत्रिय.विश्.योनिर् गर्हणां याति) साधुषु ॥ M2.81a/ ओं.कार.पूर्विकास् तिस्रो महाव्याहृतयो ऽअव्ययाः । [M.oGkaara.] M2.81c/ त्रि.पदा च-एव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ M2.82a/ यो ऽअधीते) 'अहन्य् अहन्य् एतां त्रीणि वर्षाण्य् a.tandritaH । M2.82c/ स ब्रह्म परम् अभ्येति) वायुभूतः ख.मूर्तिमान् ॥ M2.83a/ एकाक्षरं परं ब्रह्म प्राणायामः परं तपः । M2.83c/ सावित्र्यास् तु परं न-अस्ति) मौनात् सत्यं विशिष्यते) ॥ M2.84a/ क्षरन्ति) सर्वा वैदिक्यो जुहोति.यजति.क्रियाः । M2.84c/ अक्षरं दुष्करं ज्ञेयं ब्रह्म च-एव प्रजापतिः ॥ [M. अक्षरं त्व् अक्षरं ज्ञेयं] M2.85a/ विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः । M2.85c/ उपांशुः स्यात्)-शतगुणः साहस्रो मानसः स्मृतः ॥ M2.86a/ ये पाकयज्ञास् चत्वारो विधियज्ञसमन्विताः । M2.86c/ सर्वे ते जपयज्ञस्य कलां न-अर्हन्ति) षोडशीम् ॥ M2.87a/ जप्येन-एव तु संसिध्येद्) ब्राह्मणो न-अत्र संशयः । M2.87c/ कुर्याद्) अन्यन् न वा कुर्यान्) मैत्रो ब्राह्मण उच्यते) ॥ M2.88a/ इन्द्रियाणां विचरतां विषयेष्व् अपहारिषु । M2.88c/ संयमे यत्नम् आतिष्ठेद्) विद्वान् यन्ता-इव वाजिनाम् ॥ M2.89a/ एकादश-इन्द्रियाण्य् आहुर्) यानि पूर्वे मनीषिणः । M2.89c/ तानि सम्यक् प्रवक्ष्यामि) यथावद् अनुपूर्वशः ॥ M2.90a/ श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका च-एव पञ्चमी । M2.90c/ पायु.उपस्थं हस्त.पादं वाक् च-एव दशमी स्मृता । M2.91a/ बुद्धीन्द्रियाणि पञ्च-एषां श्रोत्रादीन्य् अनुपूर्वशः । M2.91c/ कर्म.इन्द्रियाणि पञ्च-एषां पायु.आदीनि प्रचक्षते) ॥ M2.92a/ एकादशं मनो ज्ञेयं स्वगुणेन-उभय.आत्मकम् । M2.92c/ यस्मिन् जिते जिताव् एतौ भवतः) पञ्चकौ गणौ ॥ M2.93a/ इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य्) a.saMzayam । M2.93c/ संनियम्य) तु तान्य् एव ततः सिद्धिं निगच्छति) ॥ M2.94a/ न जातु कामः कामानाम् उपभोगेन शाम्यति) | M2.94c/ हविषा कृष्णवर्त्मा-इव भूय एव-अभिवर्धते) ॥ M2.95a/ यश् च-एतान् प्राप्नुयात्) सर्वान् यश् च-एतान् केवलांस् त्यजेत्) | M2.95c/ प्रापणात् सर्वकामानां परित्यागो विशिष्यते) | M2.96a/ न तथा-एतानि शक्यन्ते) संनियन्तुम् असेवया । M2.96c/ विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥ M2.97a/ वेदास् त्यागश् च यज्ञाश् च नियमाश् च तपांसि च । M2.97c/ न विप्रदुष्ट.भावस्य सिद्धिं गच्छति) कर्हि चित् ॥ M2.98a/ श्रुत्वा) स्पृष्ट्वा) च दृष्ट्वा) च भुक्त्वा) घ्रात्वा) च यो नरः । M2.98c/ न हृष्यति) ग्लायति) वा स विज्ञेयो) जित.इन्द्रियः ॥ M2.99a/ इन्द्रियाणां तु सर्वेषां यद्य् एकं क्षरति)-इन्द्रियम् । M2.99c/ तेन-अस्य क्षरति) प्रज्ञा दृतेः पादाद् इव-उदकम् ॥ M2.100a/ वशे कृत्वा)-इन्द्रियग्रामं संयम्य) च मनस् तथा । M2.100c/ सर्वान् संसाधयेद्) अर्थान् a.kSiNvan) योगतस् तनुम् ॥ M2.101a/ पूर्वां संध्यां जपांस् तिष्ठेत्) सावित्रीम् आ.अर्कदर्शनात् । M2.101c/ पश्चिमां तु समासीनः) सम्यग् ऋक्षविभावनात् ॥ [M. पश्चिमां तु सदासीत] M2.102a/ पूर्वां संध्यां जपंस्) तिष्ठन्) नैशम् एनो व्यपोहति) | M2.102c/ पश्चिमाम् तु समासीनो मलं हन्ति) दिवाकृतम् ॥ M2.103a/ न तिष्ठति) तु यः पूर्वां न-उपास्ते) यश् च पश्चिमाम् । M2.103c/ स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ M2.104a/ अपां समीपे नियतो नैत्यकं विधिम् आस्थितः) | M2.104c/ सावित्रीम् अप्य् अधीयीत) गत्वा)-अरण्यं समाहितः ॥ M2.105a/ वेद.उपकरणे च-एव स्वाध्याये च-एव नैत्यके । M2.105c/ न-अनुरोधो ऽअस्त्य्) अनध्याये होममन्त्रेषु च-एव हि ॥ M2.106a/ नैत्यके न-अस्त्य्) अनध्यायो ब्रह्मसत्त्रं हि तत् स्मृतम् ॥ M2.106c/ ब्रह्माहुति.हुतं पुण्यम् अन्.अध्याय.वषट्कृतम् ॥ M2.107a/ यः स्वाध्यायम् अधीते) 'अब्दं विधिना नियतः शुचिः । M2.107c/ तस्य नित्यं क्षरत्य्) एष पयो दधि घृतं मधु ॥ M2.108a/ अग्नीन्धनं भैक्षचर्याम् अधःशय्यां गुरोर् हितम् । M2.108c/ आ समावर्तनात् कुर्यात्) कृत.उपनयनो द्विजः ॥ M2.109a/ आचार्यपुत्रः शुश्रूषुर् ज्ञानदो धार्मिकः शुचिः । M2.109c/ आप्तः शक्तो ऽअर्थदः साधुः स्वो ऽअध्याप्या) दश धर्मतः ॥ M2.110a/ न-अपृष्टः कस्य चिद् ब्रूयान्) न च-अन्यायेन पृच्छतः) | M2.110c/ जानन्न्) अपि हि मेधावी जडवल् लोक आचरेत्) ॥ M2.111a/ अधर्मेण च यः प्राह) यश् च-अधर्मेण पृच्छति) | M2.111c/ तयोर् अन्यतरः प्रइति) विद्वेषं वा-अधिगच्छति) ॥ M2.112a/ धर्म.अर्थौ यत्र न स्यातां) शुश्रूषा वा-अपि तद्विधा । M2.112c/ तत्र विद्या न वप्तव्या) शुभं बीजम् इव-ऊषरे ॥ M2.113a/ विद्यया-एव समं कामं मर्तव्यं ब्रह्मवादिना । M2.113c/ आपद्य् अपि हि घोरायां न त्व् एनाम् इरिणे वपेत्) ॥ M2.114a/ विद्या ब्राह्मणम् एत्य-आह) शेवधिस् ते ऽअस्मि रक्ष) माम् । [M.zevadhiS टे] M2.114c/ असूयकाय मां मादास्) तथा स्यां) वीर्यवत्तमा ॥ M2.115a/ यम् एव तु शुचिं विद्यान् नियत.ब्रह्मचारिणम्। [M. विद्या नियतं ब्रह्मचारिणम्] M2.115c/ तस्मै मां ब्रूहि) विप्राय निधिपाय-a.pramaadine । M2.116a/ ब्रह्म यस् त्व् अननुज्ञातम् अधीयानाद्) अवाप्नुयात्) | M2.116c/ स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते) | M2.117a/ लौकिकं वैदिकं वा-अपि तथा-अध्यात्मिकम् एव वा । M2.117c/ आददीत) यतो ज्ञानं तं पूर्वम् अभिवादयेत्) ॥ M2.118a/ सावित्रीमात्र.सारो ऽअपि वरं विप्रः सुयन्त्रितः । M2.118c/ न-a.yantritas त्रिवेदो ऽअपि सर्वाशी सर्वविक्रयी ॥ M2.119a/ शय्या.आसने ऽअध्याचरिते) श्रेयसा न समाविशेत्) | M2.119c/ शय्या.आसनस्थश् च-एव-एनं प्रत्युत्थाय)-अभिवादयेत्) ॥ M2.120a/ ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति) यूनः स्थविर आयति । M2.120c/ प्रत्युत्थान.अभिवादाभ्यां पुनस् तान् प्रतिपद्यते) ॥ M2.121a/ अभिवादन.शीलस्य नित्यं वृद्ध.उपसेविनः । M2.121c/ चत्वारि तस्य वर्धन्ते) आयुर् धर्मो यशो बलम् ॥ [M. चत्वारि संप्रवर्धन्ते] M2.122a/ अभिवादात् परं विप्रो ज्यायांसम् अभिवादयन्) | M2.122c/ असौ नाम-अहम् अस्मि)-इति स्वं नाम परिकीर्तयेत्) ॥ M2.123a/ नामधेयस्य ये के चिद् अभिवादं न जानते) | M2.123c/ तान् प्राज्ञो ऽअहम् इति ब्रूयात्) स्त्रियः सर्वास् तथा-एव च ॥ M2.124a/ भोःशब्दं कीर्तयेद्) अन्ते स्वस्य नाम्नो ऽअभिवादने । M2.124c/ नाम्नाम् स्वरूप.भावो हि भो.भाव ऋषिभिः स्मृतः) ॥ M2.125a/ आयुष्मान् भव) सौम्य-इति वाच्यो) विप्रो ऽअभिवादने । M2.125c/ a.kaaraz च-अस्य नाम्नो ऽअन्ते वाच्यः) पूर्वाक्षरः प्लुतः ॥ M2.126a/ यो न वेत्त्य्) अभिवादस्य विप्रः प्रत्यभिवादनम् । M2.126c/ न-अभिवाद्यः) स विदुषा यथा शूद्रस् तथा-एव सः ॥ M2.127a/ ब्राह्मणं कुशलं पृच्छेत्) क्षत्रबन्धुम् अन्.आमयम् । M2.127c/ वैश्यं क्षेमं समागम्य) शूद्रम् आरोग्यम् एव च ॥ M2.128a/ a.vaacyo) दीक्षितो नाम्ना यवीयान् अपि यो भवेत्) | M2.128c/ भो.भवत्.पूर्वकं त्व् एनम् अभिभाषेत) धर्मवित् ॥ M2.129a/ परपत्नी तु या स्त्री स्याद्) a.saMbandhaa च योनितः । M2.129c/ तां ब्रूयाद्) भवति-इत्य् एवं सुभगे भगिनि-इति च ॥ M2.130a/ मातुलांश् च पितृव्यांश् च श्वशुरान् ऋत्विजो गुरून् । M2.130c/ असाव् अहम् इति ब्रूयात्) प्रत्युत्थाय) यवीयसः ॥ M2.131a/ मातृश्वसा मातुलानी श्वश्रूर् अथ पितृश्वसा । M2.131c/ संपूज्या) गुरुपत्नीवत् समास् ता गुरुभार्यया ॥ M2.132a/ भ्रातुर् भार्या-उपसंग्राह्या) स.वर्णा-अहन्य् अहन्य् अपि । M2.132c/ विप्रोष्य) तु-उपसंग्राह्या) ज्ञाति.संबन्धि.योषितः ॥ M2.133a/ पितुर् भगिन्यां मातुश् च ज्यायस्यां च स्वसर्य् अपि । M2.133c/ मातृवद् वृत्तिम् आतिष्ठेन्) माता ताभ्यो गरीयसी ॥ M2.134a/ दशाब्द.आख्यं पौरसख्यं पञ्चाब्द.आख्यं कलाभृताम् । M2.134c/ त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेन-अपि स्वयोनिषु ॥ M2.135a/ ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् । M2.135c/ पिता.पुत्रौ विजानीयाद्) ब्राह्मणस् तु तयोः पिता ॥ M2.136a/ वित्तं बन्धुर् वयः कर्म विद्या भवति) पञ्चमी । M2.136c/ एतानि मान्यस्थानानि गरीयो यद् यद् उत्तरम् ॥ [M.maanasthaanaani ] M2.137a/ पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च । M2.137c/ यत्र स्युः) सो ऽअत्र मान.अर्हः शूद्रो ऽअपि दशमीं गतः ॥ M2.138a/ चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । M2.138c/ स्नातकस्य च राज्ञश् च पन्था देयो वरस्य च ॥ M2.139a/ तेषां तु समावेतानां मान्यौ) स्नातक.पार्थिवौ । M2.139c/ राज.स्नातकयोश् च-एव स्नातको नृपमानभाक् ॥ M2.140a/ उपनीय) तु यः शिष्यं वेदम् अध्यापयेद्) द्विजः । M2.140c/ स.कल्पं स.रहस्यं च तम् आचार्यं प्रचक्षते) ॥ M2.141a/ एकदेशं तु वेदस्य वेदाङ्गान्य् अपि वा पुनः । M2.141c/ यो ऽअध्यापयति) वृत्त्यर्थम् उपाध्यायः स उच्यते) ॥ M2.142a/ निषेक.आदीनि कर्माणि यः करोति) यथाविधि । M2.142c/ संभावयति) च-अन्नेन स विप्रो गुरुर् उच्यते) ॥ M2.143a/ अग्न्याधेयं पाकयज्ञान् अग्निष्टोम.आदिकान् मखान् । M2.143c/ यः करोति) वृतो यस्य स तस्य-ऋत्विग् इह-उच्यते) ॥ M2.144a/ य आवृणोत्य्) a.vitathaM ब्रह्मणा श्रवणाव् उभौ । M2.144c/ स माता स पिता ज्ञेयस् तं न द्रुह्येत्) कदा चन ॥ M2.145a/ उपाध्यायान् दश-आचार्य आचार्याणां शतं पिता । M2.145c/ सहस्रं तु पितॄन् माता गौरवेण-अतिरिच्यते) ॥ M2.146a/ उत्पादक.ब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता । M2.146c/ ब्रह्मजन्म हि विप्रस्य प्रेत्य च-इह च शाश्वतम् ॥ M2.147a/ कामान् माता पिता च-एनं यद् उत्पादयतो) मिथः । M2.147c/ संभूतिं तस्य तां विद्याद्) यद् योनाव् अभिजायते) ॥ M2.148a/ आचार्यस् त्व् अस्य यां जातिं विधिवद् वेदपारगः । M2.148c/ उत्पादयति) सावित्र्या सा सत्या सा-अजरा-अमरा ॥ M2.149a/ अल्पं वा बहु वा यस्य श्रुतस्य-उपकरोति) यः । M2.149c/ तम् अपीह गुरुं विद्यात्)-श्रुत.उपक्रियया तया ॥ M2.150a/ ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । M2.150c/ बालो ऽअपि विप्रो वृद्धस्य पिता भवति) धर्मतः ॥ M2.151a/ अध्यापयाम् आस) पितॄन् शिशुर् आङ्गिरसः कविः । M2.151c/ पुत्रका इति ह-उवाच) ज्ञानेन परिगृह्य) तान् ॥ M2.152a/ ते तम् अर्थम् अपृच्छन्त) देवान् आगत.मन्यवः । M2.152c/ देवाश् च-एतान् समेत्य)-ऊचुर्) न्याय्यं वः शिशुर् उक्तवान्) ॥ M2.153a/ अज्ञो भवति) वै बालः पिता भवति) मन्त्रदः । M2.153c/ अज्ञं हि बालम् इत्य् आहुः) पिता-इत्य् एव तु मन्त्रदम् ॥ M2.154a/ न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः । M2.154c/ ऋषयश् चक्रिरे) धर्मं यो ऽअनूचानः स नो महान् ॥ M2.155a/ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । M2.155c/ वैश्यानां धान्यधनतः शूद्राणाम् एव जन्मतः ॥ M2.156a/ न तेन वृद्धो भवति) येनास्य पलितं शिरः । M2.156c/ यो वै युवा-अप्य् अधीयानस्) तं देवाः स्थविरं विदुः) ॥ M2.157a/ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । M2.157c/ यश् च विप्रो ऽअन्.अधीयानस्) त्रयस् ते नाम बिभ्रति) ॥ M2.158a/ यथा षण्ढो ऽअ.phalaH स्त्रीषु यथा गौर् गवि च-a.phalaa । M2.158c/ यथा च-अज्ञे ऽअ.phalaM दानं तथा विप्रो ऽअन्.ऋचो ऽअ.phalaH ॥ M2.159a/ अहिंसया-एव भूतानां कार्यं) श्रेयो ऽअनुशासनम् । M2.159c/ वाक् च-एव मधुरा श्लक्ष्णा प्रयोज्या) धर्मम् इच्छता ॥ M2.160a/ यस्य वाच्.मनसी शुद्धे सम्यग्गुप्ते च सर्वदा । M2.160c/ स वै सर्वम् अवाप्नोति) वेदान्त.उपगतं फलम् ॥ M2.161a/ न-अरुंतुदः स्याद्) आर्तो ऽअपि न परद्रोह.कर्म.धीः । M2.161c/ यया-अस्य-उद्विजते) वाचा न-अलोक्यां ताम् उदीरयेत्) ॥ M2.162a/ सम्मानाद् ब्राह्मणो नित्यम् उद्विजेत) विषाद् इव । M2.162c/ अमृतस्य-इव च-आकाङ्क्षेद्) अवमानस्य सर्वदा ॥ M2.163a/ सुखं ह्य् अवमतः शेते) सुखं च प्रतिबुध्यते) ॥ M2.163c/ सुखं चरति) लोके ऽअस्मिन्न् अवमन्ता विनश्यति) ॥ M2.164a/ अनेन क्रमयोगेन संस्कृत.आत्मा द्विजः शनैः । M2.164c/ गुरौ वसन्) सञ्चिनुयाद्) ब्रह्माधिगमिकं तपः ॥ M2.165a/ तपो.विशेषैर् विविधैर् व्रतैश् च विधिचोदितैः । M2.165c/ वेदः कृत्स्नो ऽअधिगन्तव्यः) स.रहस्यो द्विजन्मना ॥ M2.166a/ वेदम् एव सदा-अभ्यस्येत्) तपस् तप्स्यन्) द्विजोत्तमः । M2.166c/ वेदाभ्यासो हि विप्रस्य तपः परम् इह-उच्यते) ॥ M2.167a/ आ ह-एव स नखाग्रेभ्यः परमं तप्यते) तपः । M2.167c/ यः स्रग्व्य् अपि द्विजो ऽअधीते) स्वाध्यायं शक्तितो ऽअन्वहम् ॥ M2.168a/ यो ऽअन्.अधीत्य) द्विजो वेदम् अन्यत्र कुरुते) श्रमम् । M2.168c/ स जीवन्न्) एव शूद्रत्वम् आशु गच्छति) स.अन्वयः ॥ M2.169a/ मातुर् अग्रे ऽअधिजननं द्वितीयं मौञ्जिबन्धने । M2.169c/ तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ M2.170a/ तत्र यद् ब्रह्मजन्म-अस्य मौञ्जीबन्धनचिह्नितम् । M2.170c/ तत्र-अस्य माता सावित्री पिता त्व् आचार्य उच्यते) ॥ M2.171a/ वेदप्रदानाद् आचार्यं पितरं परिचक्षते) | M2.171c/ न ह्य् अस्मिन् युज्यते) कर्म किञ् चिद् आ मौञ्जिबन्धनात् ॥ M2.172a/ न-अभिव्याहारयेद्) ब्रह्म स्वधानिनयनाद् ऋते । M2.172c/ शूद्रेण हि समस् तावद् यावद् वेदे न जायते) ॥ M2.173a/ कृत.उपनयनस्य-अस्य व्रतादेशनम् इष्यते) | M2.173c/ ब्रह्मणो ग्रहणं च-एव क्रमेण विधि.पूर्वकम् ॥ M2.174a/ यद्य् अस्य विहितं चर्म यत् सूत्रं या च मेखला । M2.174c/ यो दण्डो यत्-च वसनं तत् तद् अस्य व्रतेष्व् अपि ॥ M2.175a/ सेवेत)-इमांस् तु नियमान् ब्रह्मचारी गुरौ वसन्) | M2.175c/ सन्नियम्य)-इन्द्रियग्रामं तपोवृद्धि.अर्थम् आत्मनः ॥ M2.176a/ नित्यं स्नात्वा) शुचिः कुर्याद्) देव.ऋषि.पितृतर्पणम् । M2.176c/ देवताभ्यर्चनं च-एव समिदाधानम् एव च ॥ M2.177a/ वर्जयेन्) मधु मांसं च गन्धं माल्यं रसान् स्त्रियः । M2.177c/ शुक्तानि यानि सर्वाणि प्राणिनां च-एव हिंसनम् ॥ M2.178a/ अभ्यङ्गम् अञ्जनं चाक्ष्णोर् उपानः.छत्रधारणम् । M2.178c/ कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ M2.179a/ द्यूतं च जनवादं च परिवादं तथा-अनृतम् । M2.179c/ स्त्रीणां च प्रेक्षणालम्भम् उपघातं परस्य च ॥(M.-आलम्भाअव् ) M2.180a/ एकः शयीत) सर्वत्र न रेतः स्कन्दयेत्) क्व चित् । M2.180c/ कामाद्द् हि स्कन्दयन्) रेतो हिनस्ति) व्रतम् आत्मनः ॥ M2.181a/ स्वप्ने सिक्त्वा) ब्रह्मचारी द्विजः शुक्रम् a.kaamataH । M2.181c/ स्नात्वा)-अर्कम् अर्चयित्वा) त्रिः पुनर् माम् इत्य् ऋचं जपेत्) ॥ M2.182a/ उदकुम्भं सुमनसो गोशकृत्.मृत्तिका.कुशान् । M2.182c/ आहरेद्) यावद् अर्थानि भैक्षं च-अहर्.अहश् चरेत्) ॥ M2.183a/ वेद.यज्ञैर् अहीनानां प्रशस्तानां स्वकर्मसु । M2.183c/ ब्रह्मचार्य् आहरेद्) भैक्षं गृहेभ्यः प्रयतो ऽअन्वहम् ॥ M2.184a/ गुरोः कुले न भिक्षेत) न ज्ञाति.कुल.बन्धुषु । M2.184c/ a.laabhe त्व् अन्यगेहानां पूर्वं पूर्वं विवर्जयेत्) ॥ M2.185a/ सर्वं वापि चरेद्) ग्रामं पूर्व.उक्तानाम् a.saMbhave । M2.185c/ नियम्य) प्रयतो वाचम् अभिशस्तांस् तु वर्जयेत्) ॥ M2.186a/ दूराद् आहृत्य) समिधः सन्निदध्याद्) विहायसि । M2.186c/ सायं.प्रातश् च जुहुयात्) ताभिर् अग्निम् अतन्द्रितः ॥ M2.187a/ a.kRtvaa) भैक्षचरणम् a.samidhya) च पावकं । M2.187c/ अन्.आतुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत्) ॥ M2.188a/ भैक्षेण वर्तयेन्) नित्यं न-एकान्न.अदी भवेद्) व्रती । M2.188c/ भैक्षेण व्रतिनो वृत्तिर् उपवास.समा स्मृता) ॥ M2.189a/ व्रतवद् देव.दैवत्ये पित्र्ये कर्मण्य् अथ-ऋषिवत् । M2.189c/ कामम् अभ्यर्थितो ऽअश्नीयाद्) व्रतम् अस्य न लुप्यते) ॥ M2.190a/ ब्राह्मणस्य-एव कर्म-एतद् उपदिष्टं) मनीषिभिः । M2.190c/ राजन्य.वैश्ययोस् त्व् एवं न-एतत् कर्म विधीयते) ॥ M2.191a/ चोदितो) गुरुणा नित्यम् a.pracodita) एव वा । M2.191c/ कुर्याद्) अध्ययने यत्नम् आचार्यस्य हितेषु च ॥ [M.adhyayane योगम्] M2.192a/ शरीरं च-एव वाचं च बुद्धीन्द्रिय.मनांसि च । M2.192c/ नियम्य) प्राञ्जलिस् तिष्ठेद्) वीक्षमाणो) गुरोर् मुखम् ॥ M2.193a/ नित्यम् उद्धृत.पाणिः स्यात्) साधु.आचारः सु.संवृतः । M2.193c/ आस्यताम्) इति च-उक्तः सन्न् आसीत)-अभिमुखं गुरोः ॥ M2.194a/ हीन.अन्न.वस्त्र.वेषः स्यात्) सर्वदा गुरुसन्निधौ ॥ M2.194c/ उत्तिष्ठेत्) प्रथमं चास्य चरमं च-एव संविशेत्) ॥ M2.195a/ प्रतिश्रावण.संभाषे शयानो) न समाचरेत्) | M2.195c/ न-आसीनो) न च भुञ्जानो) न तिष्ठन्) न पराङ्.मुखः ॥ M2.196a/ आसीनस्य) स्थितः कुर्याद्) अभिगच्छंस्) तु तिष्ठतः) | M2.196c/ प्रत्युद्गम्य) त्व् आव्रजतः) पश्चाद् धावंस्) तु धावतः) ॥ M2.197a/ पराङ्.मुखस्य-अभिमुखो दूरस्थस्य-एत्य) च.अन्तिकम् । M2.197c/ प्रणम्य) तु शयानस्य) निदेशे च-एव तिष्ठतः) ॥ M2.198a/ नीचं शय्या.आसनं च.अस्य नित्यं स्याद्) गुरुसन्निधौ । M2.198c/ गुरोस् तु चक्षुर्विषये न यथा.इष्ट.आसनो भवेत्) ॥ M2.199a/ न-उदाहरेद्) अस्य नाम परोक्षम् अपि केवलम् । M2.199c/ न च-एव-अस्य.अनुकुर्वीत) गति.भाषित.चेष्टितम् ॥ M2.200a/ गुरोर् यत्र परिवादो निन्दा वा.अपि प्रवर्तते) | M2.200c/ कर्णौ तत्र पिधातव्यौ) गन्तव्यं) वा ततो ऽअन्यतः ॥ M2.201a/ परीवादात् खरो भवति) श्वा वै भवति) निन्दकः । M2.201c/ परिभोक्ता कृमिर् भवति) कीटो भवति) मत्सरी ॥ M2.202a/ दूरस्थो न-अर्चयेद्) एनं न क्रुद्धो न-अन्तिके स्त्रियाः । M2.202c/ यान.आसनस्थश् च-एव-एनम् अवरुह्य)-अभिवादयेत्) ॥ M2.203a/ प्रतिवाते ऽअनुवाते च न-आसीत) गुरुणा सह । [M.prativaataanuvaate] M2.203c/ a.saMzrave च-एव गुरोर् न किं चिद् अपि कीर्तयेत्) ॥ M2.204a/ गो.'अश्व.उष्ट्र.यान.प्रासाद.प्रस्तरेषु कटेषु च । M2.204c/ आसीत) गुरुणा सार्धं शिला.फलक.नौषु च ॥ M2.205a/ गुरोर् गुरौ सन्निहिते) गुरुवद् वृत्तिम् आचरेत्) | M2.205c/ न च-a.nisRSTo गुरुणा स्वान् गुरून् अभिवादयेत्) ॥ M2.206a/ विद्यागुरुष्व् एवम् एव नित्या वृत्तिः स्वयोनिषु । M2.206c/ प्रतिषेधत्सु) च-अधर्माद्द् हितं च-उपदिशत्स्व्) अपि ॥ M2.207a/ श्रेयःसु गुरुवद् वृत्तिं नित्यम् एव समाचरेत्) | M2.207c/ गुरुपुत्रेषु च-आर्येषु गुरोश् च-एव स्वबन्धुषु ॥ [M.guruputre तथाचार्ये] M2.208a/ बालः समान.जन्मा वा शिष्यो वा यज्ञकर्मणि । M2.208c/ अध्यापयन्) गुरुसुतो गुरुवत्-मानम् अर्हति) ॥ M2.209a/ उत्सादनं च गात्राणां स्नापन.उच्छिष्टभोजने । M2.209c/ न कुर्याद्) गुरुपुत्रस्य पादयोश् च-अवनेजनम् ॥ M2.210a/ गुरुवत् प्रतिपूज्याः स्युः) स.वर्णा गुरुयोषितः । M2.210c/ a.savarNaas तु सम्पूज्याः) प्रत्युत्थान.अभिवादनैः ॥ M2.211a/ अभ्यञ्जनं स्नापनं च गात्र.उत्सादनम् एव च । M2.211c/ गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ M2.212a/ गुरुपत्नी तु युवतिर् न-अभिवाद्या)-इह पादयोः । M2.212c/ पूर्णविंशतिवर्षेण गुण.दोषौ विजानता) ॥ M2.213a/ स्वभाव एष नारीणां नराणाम् इह दूषणम् । M2.213c/ अतो ऽअर्थान् न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ M2.214a/ a.vidvaaMsam अलं लोके विद्वांसम् अपि वा पुनः । M2.214c/ प्रमदा ह्य् उत्पथं नेतुं काम.क्रोधवशानुगम् ॥ M2.215a/ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत्) | M2.215c/ बलवान् इन्द्रियग्रामो विद्वांसम् अपि कर्षति) ॥ M2.216a/ कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । M2.216c/ विधिवद् वन्दनं कुर्याद्) असाव् अहम् इति ब्रुवन्) ॥ M2.217a/ विप्रोष्य) पादग्रहणम् अन्वहं च-अभिवादनम् । M2.217c/ गुरुदारेषु कुर्वीत) सतां धर्मम् अनुस्मरन्) ॥ M2.218a/ यथा खनन्) खनित्रेण नरो वार्य् अधिगच्छति) | M2.218c/ तथा गुरुगतां विद्यां शुश्रूषुर् अधिगच्छति) ॥ M2.219a/ मुण्डो वा जटिलो वा स्याद्) अथ वा स्यात्)-शिखा.जटः । M2.219c/ न-एनं ग्रामे ऽअभिनिम्लोचेत्) सूर्यो न-अभ्युदियात्) क्व चित् ॥ M2.220a/ तं चेद् अभ्युदियात्) सूर्यः शयानं) कामचारतः । M2.220c/ निम्लोचेद्) वा-अप्य् a.vijJaanaaj जपन्न्) उपवसेद्) दिनम् ॥ M2.221a/ सूर्येण ह्य् अभिनिर्मुक्तः शयानो) 'अभ्युदितश् च यः । [M.abhinimluktaH] M2.221c/ प्रायश्चित्तम् a.kurvaaNo) युक्तः स्यान्) महता-एनसा ॥ M2.222a/ आचम्य) प्रयतो नित्यम् उभे संध्ये समाहितः । M2.222c/ शुचौ देशे जपञ्) जप्यम् उपासीत) यथाविधि ॥ M2.223a/ यदि स्त्री यद्य् अवरजः श्रेयः किं चित् समाचरेत्) | M2.223c/ तत् सर्वम् आचरेद्) युक्तो यत्र च-अस्य रमेन्) मनः ॥ M2.224a/ धर्म.अर्थाव् उच्यते) श्रेयः काम.अर्थौ धर्म एव च । M2.224c/ अर्थ एव-इह वा श्रेयस् त्रिवर्ग इति तु स्थितिः ॥ M2.225a/ आचार्यश् च पिता च-एव माता भ्राता च पूर्वजः । M2.225c/ न-आर्तेन-अप्य् अवमन्तव्या) ब्राह्मणेन विशेषतः ॥ M2.226a/ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । M2.226c/ माता पृथिव्या मूर्तिस् तु भ्राता स्वो मूर्तिर् आत्मनः ॥ M2.227a/ यं माता.पितरौ क्लेशं सहेते) संभवे नृणाम् । M2.227c/ न तस्य निष्कृतिः शक्या) कर्तुं वर्षशतैर् अपि ॥ M2.228a/ तयोर् नित्यं प्रियं कुर्याद्) आचार्यस्य च सर्वदा । M2.228c/ तेष्व् एव त्रिषु तुष्टेषु तपः सर्वं समाप्यते) ॥ M2.229a/ तेषां त्रयाणां शुश्रूषा परमं तप उच्यते) | M2.229c/ न तैर् अन्.अभ्यनुज्ञातो धर्मम् अन्यं समाचरेत्) ॥ M2.230a/ त एव हि त्रयो लोकास् त एव त्रय आश्रमाः । M2.230c/ त एव हि त्रयो वेदास् त एव-उक्तास्) त्रयो ऽअग्नयः ॥ M2.231a/ पिता वै गार्हपत्यो ऽअग्निर् माता-अग्निर् दक्षिणः स्मृतः) | M2.231c/ गुरुर् आहवनीयस् तु सा-अग्नित्रेता गरीयसी ॥ M2.232a/ त्रिष्व् a.pramaadyann) एतेषु त्रीन् लोकान् विजयेद्) गृही । M2.232c/ दीप्यमानः) स्ववपुषा देववद् दिवि मोदते) ॥ M2.233a/ इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । M2.233c/ गुरुशुश्रूषया त्व् एवं ब्रह्मलोकं समश्नुते) ॥ M2.234a/ सर्वे तस्य-आदृता) धर्मा यस्य-एते त्रय आदृताः) | M2.234c/ अन्.आदृतास् तु यस्य-एते सर्वास् तस्य-a.phalaaH क्रियाः ॥ M2.235a/ यावत् त्रयस् ते जीवेयुस्) तावत्- न-अन्यं समाचरेत्) | M2.235c/ तेष्व् एव नित्यं शुश्रूषां कुर्यात्) प्रियहिते रतः ॥ M2.236a/ तेषाम् अन्.उपरोधेन पारत्र्यं यद् यद् आचरेत्) | M2.236c/ तत् तन् निवेदयेत्) तेभ्यो मनो.वचन.कर्मभिः ॥ M2.237a/ त्रिष्व् एतेष्व् इतिकृत्यं हि पुरुषस्य समाप्यते) | M2.237c/ एष धर्मः परः साक्षाद् उपधर्मो ऽअन्य उच्यते) ॥ M2.238a/ श्रद्दधानः) शुभां विद्याम् आददीत)-अवराद् अपि । M2.238c/ अन्याद् अपि परं धर्मं स्त्रीरत्नं दुष्कुलाद् अपि ॥ M2.239a/ विषाद् अप्य् अमृतं ग्राह्यं) बालाद् अपि सुभाषितम् । M2.239c/ अमित्राद् अपि सद्वृत्तम् अमेध्याद् अपि काञ्चनम् ॥ M2.240a/ स्त्रियो रत्नान्य् अथो विद्या धर्मः शौचं सुभाषितम् । M2.240c/ विविधानि च शील्पानि समादेयानि सर्वतः ॥ M2.241a/ a.braahmaNaad अध्यायनम् आपत्काले विधीयते) | M2.241c/ अनुव्रज्या) च शुश्रूषा यावद् अध्यायनं गुरोः ॥ M2.242a/ न-a.braahmaNe गुरौ शिष्यो वासम् आत्यन्तिकं वसेत्) | M2.242c/ ब्राह्मणे वा-अन्.अनूचाने काङ्क्षन्) गतिम् अन्.उत्तमाम् ॥ M2.243a/ यदि त्व् आत्यन्तिकं वासं रोचयेत) गुरोः कुले । M2.243c/ युक्तः परिचरेद्) एनम् आ शरीरविमोक्षणात् ॥ M2.244a/ आ समाप्तेः शरीरस्य यस् तु शुश्रूषते) गुरुम् । M2.244c/ स गच्छत्य्) अञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ M2.245a/ न पूर्वं गुरवे किं चिद् उपकुर्वीत) धर्मवित् । M2.245c/ स्नास्यंस्) तु गुरुणा-आज्ञप्तः) शक्त्या गुरु.अर्थम् आहरेत्) ॥ M2.246a/ क्षेत्रं हिरण्यं गाम् अश्वं छत्र.उपानहम् आसनम् । [M.chatropaanaham अन्ततः] M2.246c/ धान्यं शाकं च वासांसि गुरवे प्रीतिम् आवहेत्) | [M.dhaanyaM वासांसि शाकं वा गुरवे प्रीतिम् आहरन्)] M2.247a/ आचार्ये तु खलु प्रेते) गुरुपुत्रे गुणान्विते । M2.247c/ गुरुदारे सपिण्डे वा गुरुवद् वृत्तिम् आचरेत्) | M2.248a/ एतेष्व् a.vidyamaaneSu) स्थान.आसन.विहारवान् । M2.248c/ प्रयुञ्जानो) 'अग्निशुश्रूषां साधयेद्) देहम् आत्मनः ॥ M2.249a/ एवं चरति) यो विप्रो ब्रह्मचर्यम् a.viplutaH । M2.249c/ स गच्छत्य्) उत्तमस्थानं न च-इह जायते) पुनः ॥ M3.01a/ षट्त्रिंशद्.आब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । M3.01c/ तदर्धिकं पादिकं वा ग्रहणान्तिकम् एव वा ॥ M3.02a/ वेदान् अधीत्य) वेदौ वा वेदं वा-अपि यथाक्रमम् । M3.02c/ a.vipluta.ब्रह्मचर्यो गृहस्थाश्रमम् आवसेत्) ॥ M3.03a/ तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । M3.03c/ स्रग्विणं तल्प आसीनम् अर्हयेत्) प्रथमं गवा ॥ M3.04a/ गुरुणानुमतः स्नात्वा) समावृत्तो यथाविधि । M3.04c/ उद्वहेत) द्विजो भार्यां स.वर्णां लक्षणान्विताम् ॥ M3.05a/ a.sapiNDaa च या मातुर् a.sagotraa च या पितुः । M3.05c/ सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ [M.a.maithinii] M3.06a/ महान्त्य् अपि समृद्धानि गो.'अज.अवि.धन.धान्यतः । M3.06c/ स्त्रीसंबन्धे दश-एतानि कुलानि परिवर्जयेत्) ॥ M3.07a/ हीन.क्रियं निष्.पुरुषं निश्.छन्दो रोमश.अर्शसम् । M3.07c/ क्षय.आमयाव्य्.अपस्मारि.श्वित्रि.कुष्ठि.कुलानि च ॥ M3.08a/ न-उद्वहेत्) कपिलां कन्यां न-अधिकाङ्गीं न रोगिणीम् । M3.08c/ न-a.lomikaaM न-अति.लोमां न वाचाटां न पिङ्गलाम् ॥ [M.vaacaalaaM ] M3.09a/ न- ऋक्ष.वृक्ष.नदी.नाम्नीं न-अन्त्य.पर्वत.नामिकाम् । M3.09c/ न पक्षि.अहि.प्रेष्य.नाम्नीं न च भीषन.नामिकाम् ॥ M3.10a/ a.vyaGga.अङ्गीं सौम्य.नाम्नीं हंस.वारण.गामिनीम् । M3.10c/ तनुलोम.केश.दशनां मृद्व्.अङ्गीम् उद्वहेत्) स्त्रियम् ॥ M3.11a/ यस्यास् तु न भवेद्) भ्राता न विज्ञायेत) वा पिता । [M.vai(वा) पिता] M3.11c/ न-उपयच्छेत) तां प्राज्ञः पुत्रिका.अधर्मशङ्कया ॥ M3.12a/ सवर्णा-अग्रे द्विजातीनां प्रशस्ता) दारकर्मणि । M3.12c/ कामतस् तु प्रवृत्तानाम् इमाः स्युः) क्रमशो ऽअवराः ॥ M3.13a/ शूद्रा-एव भार्या शूद्रस्य सा च स्वा च विशः स्मृते । M3.13c/ ते च स्वा च-एव राज्ञश् च ताश् च स्वा च-अग्र.जन्मनः ॥ M3.14a/ न ब्राह्मण.क्षत्रिययोर् आपद्य् अपि हि तिष्ठतोः) | M3.14c/ कस्मिंश् चिद् अपि वृत्तान्ते शूद्रा भार्या-उपदिश्यते) ॥ M3.15a/ हीनजाति.स्त्रियं मोहाद् उद्वहन्तो द्विजातयः । M3.15c/ कुलान्य् एव नयन्त्य्) आशु स.सन्तानानि शूद्रताम् ॥ M3.16a/ शूद्रावेदी पतत्य्) अत्रेर् उतथ्यतनयस्य च । M3.16c/ शौनकस्य सुत.उत्पत्त्या तद्.अपत्यतया भृगोः ॥ M3.17a/ शूद्रां शयनम् आरोप्य) ब्राह्मणो यात्य्) अधोगतिम् । M3.17c/ जनयित्वा) सुतं तस्यां ब्राह्मण्याद् एव हीयते) ॥ M3.18a/ दैव.पित्र्य.आतिथेयानि तत्.प्रधानानि यस्य तु । M3.18c/ न-अश्नन्ति) पितृ.देवास् तन् न च स्वर्गं स गच्छति) ॥ M3.19a/ वृषलीफेन.पीतस्य निःश्वास.उपहतस्य च । M3.19c/ तस्यां च-एव प्रसूतस्य निष्कृतिर् न विधीयते) ॥ M3.20a/ चतुर्णाम् अपि वर्णानं प्रेत्य च-इह हित.अहितान् । M3.20c/ अष्टाव् इमान् समासेन स्त्रीविवाहान् निबोधत) ॥ M3.21a/ ब्राह्मो दैवस् तथा-एव-आर्षः प्राजापत्यस् तथा-असुरः । M3.21c/ गान्धर्वो राक्षसश् च-एव पैशाचश् च-अष्टमो ऽअधमः ॥ M3.22a/ यो यस्य धर्म्यो वर्णस्य गुण.दोषौ च यस्य यौ । M3.22c/ तद् वः सर्वं प्रवक्ष्यामि) प्रसवे च गुण.अगुणान् ॥ M3.23a/ षड् आनुपूर्व्या विप्रस्य क्षत्रस्य चतुरो ऽअवरान् । M3.23c/ विश्.शूद्रयोस् तु तान् एव विद्याद्) धर्म्यान् a.raakSasaan ॥ [M.dharmyaan न राक्षसान्] M3.24a/ चतुरो ब्राह्मणस्य-आद्यान् प्रशस्तान् कवयो विदुः । M3.24c/ राक्षसं क्षत्रियस्य-एकम् आसुरं वैश्य.शूद्रयोः ॥ M3.25a/ पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्यौ स्मृताव् इह । M3.25c/ पैशाचश् च-असुरश् च-एव न कर्तव्यौ) कदा चन ॥ M3.26a/ पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ । M3.26c/ गान्धर्वो राक्षसश् च-एव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ M3.27a/ आच्छाद्य) च-अर्चयित्वा) च श्रुत.शीलवते स्वयम् । M3.27c/ आहूय) दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः) ॥ M3.28a/ यज्ञे तु वितते) सम्यग् ऋत्विजे कर्म कुर्वते) | M3.28c/ अलङ्कृत्य) सुतादानं दैवं धर्मं प्रचक्षते) ॥ M3.29a/ एकं गोमिथुनं द्वे वा वराद् आदाय) धर्मतः । M3.29c/ कन्याप्रदानं विधिवद् आर्षो धर्मः स उच्यते) ॥ M3.30a/ सह-उभौ चरतां) धर्मम् इति वाचा-अनुभाष्य) च । M3.30c/ कन्याप्रदानम् अभ्यर्च्य) प्राजापत्यो विधिः स्मृतः) ॥ M3.31a/ ज्ञातिभ्यो द्रविणं दत्त्वा) कन्यायै च-एव शक्तितः । M3.31c/ कन्याप्रदानं स्वाच्छन्द्याद् आसुरो धर्म उच्यते) ॥ M3.32a/ इच्छया-अन्योन्यसंयोगः कन्यायाश् च वरस्य च । M3.32c/ गान्धर्वः स तु विज्ञेयो) मैथुन्यः काम.संभवः ॥ M3.33a/ हत्वा) छित्त्वा) च भित्त्वा) च क्रोशन्तीं रुदन्तीं गृहात् । M3.33c/ प्रसह्य) कन्याहरणं राक्षसो विधिर् उच्यते) ॥ M3.34a/ सुप्तां मत्तां प्रमत्तां वा रहो यत्र-उपगच्छति) | M3.34c/ स पापिष्ठो विवाहानां पैशाचश् च-अष्टमो ऽअधमः ॥ [M.paizaacaH प्रथितो) 'अधमः] M3.35a/ अद्भिर् एव द्विज.अग्र्याणां कन्यादानं विशिष्यते) | M3.35c/ इतरेषां तु वर्णानाम् इतरेतरकाम्यया ॥ M3.36a/ यो यस्य-एषां विवाहानां मनुना कीर्तितो गुणः । M3.36c/ सर्वं शृणुत) तं विप्राः सर्वं कीर्तयतो) मम ॥[M.samyak कीर्तयतो] M3.37a/ दश पूर्वान् परान् वंश्यान् आत्मानं च-एकविंशकम् । M3.37c/ ब्राह्मीपुत्रः सुकृतकृत्-मोचयत्य्) एनसः पितॄन् ॥ M3.38a/ दैव.ऊढाजः सुतश् च-एव सप्त सप्त पर.अवरान् । M3.38c/ आर्ष.ऊढाजः सुतस् त्रींस् त्रीन् षट् षट् काय.ऊढजः सुतः ॥ M3.39a/ ब्राह्म.आदिषु विवाहेषु चतुर्ष्व् एव-अनुपूर्वशः । M3.39c/ ब्रह्मवर्चस्विनः पुत्रा जायन्ते) शिष्टसम्मताः ॥ [M.brahmavarcasinaH] M3.40a/ रूप.सत्त्व.गुण.उपेता धनवन्तो यशस्विनः । M3.40c/ पर्याप्त.भोगा धर्मिष्ठा जीवन्ति) च शतं समाः ॥ M3.41a/ इतरेषु तु शिष्टेषु नृशंसा.अनृतवादिनः । M3.41c/ जायन्ते) दुर्विवाहेषु ब्रह्म.धर्म.द्विषः सुताः ॥ M3.42a/ अनिन्दितैः स्त्रीविवाहैर् अनिन्द्या भवति) प्रजा । M3.42c/ निन्दितैर् निन्दिता नॄणां तस्मान् निन्द्यान् विवर्जयेत्) ॥ M3.43a/ पाणिग्रहणसंस्कारः स.वर्णासु-उपदिश्यते) | M3.43c/ a.savarNaasv अयं ज्ञेयो विधिर् उद्वाहकर्मणि ॥ M3.44a/ शरः क्षत्रियया ग्राह्यः) प्रतोदो वैश्यकन्यया । M3.44c/ वसनस्य दशा ग्राह्या) शूद्रया-उत्कृष्टवेदने ॥ M3.45a/ ऋतुकालाभिगामी स्यात्) स्वदारनिरतः सदा । M3.45c/ पर्ववर्जं व्रजेच्) च-एनां तद्.व्रतो रतिकाम्यया ॥ M3.46a/ ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः) | M3.46c/ चतुर्भिर् इतरैः सार्धम् अहोभिः सद्विगर्हितैः ॥ M3.47a/ तासाम् आद्याश् चतस्रस् तु निन्दिता)-एकादशी च या । M3.47c/ त्रयोदशी च शेषास् तु प्रशस्ता) दशरात्रयः ॥ M3.48a/ युग्मासु पुत्रा जायन्ते) स्त्रियो ऽअयुग्मासु रात्रिषु । M3.48c/ तस्माद् युग्मासु पुत्रार्थी संविशेद्) आर्तवे स्त्रियम् ॥ M3.49a/ पुमान् पुंसो ऽअधिके शुक्रे स्त्री भवत्य्) अधिके स्त्रियाः । M3.49c/ समे ऽअपुमान् पुं.स्त्रियौ वा क्षीणे ऽअल्पे च विपर्ययः ॥ M3.50a/ निन्द्यास्व् अष्टासु च-अन्यासु स्त्रियो रात्रिषु वर्जयन्) | M3.50c/ ब्रह्मचार्य् एव भवति) यत्र तत्र-आश्रमे वसन्) ॥ M3.51a/ न कन्यायाः पिता विद्वान् गृह्णीयात्)- शुल्कम् अणु-अपि । M3.51c/ गृह्णन्)-शुल्कं हि लोभेन स्यान्) नरो ऽअपत्यविक्रयी ॥ M3.52a/ स्त्रीधनानि तु ये मोहाद् उपजीवन्ति) बान्धवाः । M3.52c/ नारी यानानि वस्त्रं वा ते पापा यान्त्य्) अधोगतिम् ॥ M3.53a/ आर्षे गोमिथुनं शुल्कं के चिद् आहुर्) मृषा-एव तत् । M3.53c/ अल्पो ऽअप्य् एवं महान् वा-अपि विक्रयस् तावद् एव सः ॥ [M.taavaan एव स विक्रयः] M3.54a/ यासां न-आददते) शुल्कं ज्ञातयो न स विक्रयः । M3.54c/ अर्हणं तत् कुमारीणाम् आनृशंस्यं च केवलम् ॥ [M.na केवलम्] M3.55a/ पितृभिर् भ्रातृभिश् च-एताः पतिभिर् देवरैस् तथा । M3.55c/ पूज्या भूषयितव्याश् च बहुकल्याणम् ईप्सुभिः ॥ M3.56a/ यत्र नार्यस् तु पूज्यन्ते) रमन्ते) तत्र देवताः । M3.56c/ यत्र-एतास् तु न पूज्यन्ते) सर्वास् तत्र-a.phalaaH क्रियाः ॥ [ Following ten verses are missing in M.] M3.57a/ zocanti) jaamayo yatra vinazyaty) aazu tat kulam | [not in M] M3.57c/ na zocanti) tu yatra-etaa vardhate) tadd hi sarvadaa || [not in M] M3.58a/ jaamayo yaani gehaani zapanty) a.pratipuujitaaH || [not in M] M3.58c/ taani कृत्याहतानि-इव विनश्यन्ति) समन्ततः ॥ [not in M] M3.59a/ tasmaad एताः सदा पूज्या) भूषण.आच्छादन.अशनैः । [not in M] M3.59c/ bhuuti.kaamair narair nityaM satkareSu-utsaveSu ca | [not in M]| M3.60a/ saMtuSTo) bhaaryayaa bhartaa bhartraa bhaaryaa tatha-eva ca | [not in M] M3.60c/ yasminn eva kule nityaM kalyaaNaM tatra vai dhruvam || [not in M] M3.61a/ yadi hi strii na roceta) pumaaMsaM na pramodayet) | [not in M] M3.61c/ apramodaat punaH puMsaH prajanaM na pravartate) || [not in M] M3.62a/ स्त्रियां तु रोचमानायां सर्वं तद् रोचते) कुलं । [not in M] M3.62c/ tasyaaM tv arocamaanaayaaM sarvam eva na rocate) || [not in M] M3.63a/ ku.vivaahaiH kriyaa.lopair vedaanadhyayanena ca | [not in M] M3.63c/ kulaany akulataaM yaanti) braahmaNaatikrameNa ca || [not in M] M3.64a/ zilpena व्यवहारेण शूद्रापत्यैश् च केवलैः । [not in M] M3.64c/ gobhir azvaiz ca yaanaiz ca kRSyaa raaja.upasevayaa || [not in M] M3.65a/ ayaajyayaajanaiz ca-eva naastikyena ca karmaNaam | [not in M] M3.65c/ kulaany aazu vinazyanti) yaani hiinaani mantrataH || [not in M] M3.66a/ mantratas tu samRddhaani kulaany alpa.dhanaany api | [not in M] M3.66c/ कुलसंख्यां च गच्छन्ति) कर्षन्ति) च महद् यशः ॥ [not in M] [Hereafter M's number is "-10"] M3.67a[57Ma]/ vaivaahike 'agnau kurviita) गृह्यं कर्म यथाविधि । M3.67c[57ंच्]/ पञ्चयज्ञविधानं च पक्तिं च-अन्वाहिकीं गृही ॥ M3.68a[58ंअ]/ पञ्च सूना गृहस्थस्य चुल्ली पेषण्य् उपस्करः । M3.68c[58ंच्]/ कण्डनी च-उदकुम्भश् च बध्यते) यास् तु वाहयन्) ॥ [M.vadhyate] M3.69a[59ंअ]/ तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः । M3.69c[59ंच्]/ पञ्च क्ळ्प्ता) महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ M3.70a[60ंअ]/ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस् तु तर्पणम् । M3.70c[60ंच्]/ होमो दैवो बलिर् भौतो नृयज्ञो ऽअतिथिपूजनम् ॥ M3.71a[61ंअ]/ पञ्च-एतान् यो महाअयज्ञान् न हापयति) शक्तितः । M3.71c[61ंच्]/ स गृहे ऽअपि वसन्) नित्यं सूनादोषैर् न लिप्यते) M3.72a[62ंअ]/ देवता.अतिथि.भृत्यानां पितॄणाम् आत्मनश् च यः । M3.72c[62ंच्]/ न निर्वपति) पञ्चानाम् उच्छ्वसन्) न स जीवति) ॥ M3.73a[63ंअ]/ a.hutaM च हुतं च-एव तथा प्रहुतम् एव च । M3.73c[63ंच्]/ ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते) ॥ M3.74a[64ंअ]/ जपो ऽअहुतो हुतो होमः प्रहुतो भौतिको बलिः । M3.74c[64ंच्]/ ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥ M3.75a[65ंअ]/ स्वाध्याये नित्ययुक्तः स्याद्) दैवे च-एव-इह कर्मणि । M3.75c[65ंच्]/ दैवकर्मणि युक्तो हि बिभर्ति)-इदं चर.अचरम् ॥ M3.76a[66ंअ]/ अग्नौ प्रास्ता-आहुतिः सम्यग् आदित्यम् उपतिष्ठते) | M3.76c[66ंच्]/ आदित्याज् जायते) वृष्तिर् वृष्तेर् अन्नं ततः प्रजाः ॥ M3.77a[67ंअ]/ यथा वायुं समाश्रित्य) वर्तन्ते) सर्वजन्तवः । [M.sarve जीवन्ति) जन्तवः] M3.77c[67ंच्]/ तथा गृहस्थम् आश्रित्य) वर्तन्ते सर्व आश्रमाः ॥ [M.vartanta) इतराश्रमः] M3.78a[68ंअ]/ यस्मात् त्रयो ऽअप्य् आश्रमिणो ज्ञानेन-अन्नेन च-अन्वहम् । M3.78c[68ंच्]/ गृहस्थेन-एव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृही ॥ [K:गृहम् ] M3.79a[69ंअ]/ स संधार्यः) प्रयत्नेन स्वर्गम् अक्षयम् इच्छता) | M3.79c[69ंच्]/ सुखं च-इह-इच्छता)-अत्यन्तं यो ऽअधार्यो दुर्बल.इन्द्रियैः ॥ M3.80a[70ंअ]/ ऋषयः पितरो देवा भूतान्य् अतिथयस् तथा । M3.80c[70ंच्]/ आशासते) कुटुम्बिभ्यस् तेभ्यः कार्यं) विजानता ॥ M3.81a[71ंअ]/ स्वाध्यायेन-अर्चयेत)-ऋषीन् होमैर् देवान् यथाविधि । M3.81c[71ंच्]/ पितॄन्-श्राद्धैश् च नॄन् अन्नैर् भूतानि बलिकर्मणा ॥ M3.82a[72ंअ]/ कुर्याद्) अहर्.अहः श्राद्धम् अन्नाद्येन-उदकेन वा । [M.dadyaad) अहर्.अहः ] M3.82c[72ंच्]/ पयो.मूल.फलैर् वा-अपि पितृभ्यः प्रीतिम् आवहन्) ॥ M3.83a[73ंअ]/ एकम् अप्य् आशयेद्) विप्रं पितृ.अर्थे पाञ्चयज्ञिके । [M.pitR.अर्थं] M3.83c[73ंच्]/ न च-एव-अत्र-आशयेत्) किं चिद् वैश्वदेवं प्रति द्विजम् ॥ M3.84a[74ंअ]/ वैश्वदेवस्य सिद्धस्य गृह्ये ऽअग्नौ विधिपूर्वकम् । M3.84c[74ंच्]/ आभ्यः कुर्याद्) देवताभ्यो ब्राह्मणो होमम् अन्वहम् ॥ M3.85a[75ंअ]/ अग्नेः सोमस्य च-एव-आदौ तयोश् च-एव समस्तयोः । M3.85c[75ंच्]/ विश्वेभ्यश् च-एव देवेभ्यो धन्वन्तरय एव च ॥ M3.86a[76ंअ]/ कुह्वै च-एव-अनुमत्यै च प्रजापतय एव च । M3.86c[76ंच्]/ सह द्यावापृथिव्योश् च तथा स्विष्टकृते ऽअन्ततः ॥ M3.87a[77ंअ]/ एवं सम्यग्ग् हविर् हुत्वा) सर्वदिक्षु प्रदक्षिणम् । M3.87c[77ंच्]/ इन्द्र.अन्तक.अप्पति.इन्दुभ्यः स.अनुगेभ्यो बलिं हरेत्) ॥ M3.88a[78ंअ]/ मरुद्भ्य इति तु द्वारि क्षिपेद्) अप्स्व् अद्भ्य इत्य् अपि । M3.88c[78ंच्]/ वनस्पतिभ्य इत्य् एवं मुसल.उलूखले हरेत्) ॥ M3.89a[79ंअ]/ उच्छीर्षके श्रियै कुर्याद्) भद्रकाल्यै च पादतः । M3.89c[79ंच्]/ ब्रह्म.वास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत्) ॥ M3.90a[80ंअ]/ विश्वेभ्यश् च-एव देवेभ्यो बलिम् आकाश उत्क्षिपेत्) | M3.90c[80ंच्]/ दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥ M3.91a[81ंअ]/ पृष्ठवास्तुनि कुर्वीत) बलिं सर्वात्मभूतये । [M.sarvaannabhuutaye ] M3.91c[81ंच्]/ पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत्) ॥ M3.92a[82ंअ]/ शूनां च पतितानां च श्वपचां पाप.रोगिणाम् । M3.92c[82ंच्]/ वयसानां कृमीणां च शनकैर् निर्वपेद्) भुवि ॥ [M.vayasaaM च] M3.93a[83ंअ]/ एवं यः सर्वभूतानि ब्राह्मणो नित्यम् अर्चति) | M3.93c[83ंच्]/ स गच्छति) परं स्थानं तेजोमूर्तिः पथा-ऋजुना ॥ M3.94a[84ंअ]/ कृत्वा)-एतद् बलिकर्म-एवम् अतिथिं पूर्वम् आशयेत्) | M3.94c[84ंच्]/ भिक्षां च भिक्षवे दद्याद्) विधिवद् ब्रह्मचारिणे ॥ M3.95a[85ंअ]/ यत् पुण्यफलम् आप्नोति) गां दत्त्वा) विधिवद् गुरोः । M3.95c[85ंच्]/ तत् पुण्यफलम् आप्नोति) भिक्षां दत्त्वा) द्विजो गृही ॥ M3.96a[86ंअ]/ भिक्षाम् अप्य् उदपात्रं वा सत्कृत्य विधिपूर्वकम् । M3.96c[86ंच्]/ वेदतत्त्वार्थविदुषे ब्राह्मणाय-उपपादयेत्) ॥ M3.97a[87ंअ]/ नश्यन्ति) हव्य.कव्यानि नराणाम् a.vijaanataam । M3.97c[87ंच्]/ भस्मीभूतेषु विप्रेषु मोहाद् दत्तानि दातृभिः ॥ [M.bhasmabhuuteSu ] M3.98a[88ंअ]/ विद्या.तपः.समृद्धेषु हुतं विप्रमुखाग्निषु । M3.98c[88ंच्]/ निस्तारयति) दुर्गाच् च महतश् च-एव किल्बिषात् ॥ M3.99a[89ंअ]/ संप्राप्ताय त्व् अतिथये प्रदद्याद्) आसन.उदके । M3.99c[89ंच्]/ अन्नं च-एव यथाशक्ति सत्कृत्य) विधिपूर्वकम् ॥ [K:संस्कृत्य)] M3.100a[90ंअ]/ शिलान् अप्य् उञ्छतो नित्यं पञ्चाग्नीन् अपि जुह्वतः । M3.100c[90ंच्]/ सर्वं सुकृतम् आदत्ते) ब्राह्मणो ऽअनर्चितो वसन्) ॥ M3.101a[91ंअ]/ तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता । M3.101c[91ंच्]/ एतान्य् अपि सतां गेहे न-उच्छिद्यन्ते) कदा चन ॥ M3.102a[92ंअ]/ एकरात्रं तु निवसन्न्) अतिथिर् ब्राह्मणः स्मृतः) | M3.102c[92ंच्]/ अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते) ॥ M3.103a[93ंअ]/ न-एकग्रामीणम् अतिथिं विप्रं साङ्गतिकं तथा । M3.103c[93ंच्]/ उपस्थितं गृहे विद्याद्) भार्या यत्र-अग्नयो ऽअपि वा ॥ M3.104a[94ंअ]/ उपासते) ये गृहस्थाः परपाकम् a.buddhayaH । M3.104c[94ंच्]/ तेन ते प्रेत्य पशुतां व्रजन्त्य्) अन्नादिदायिनः ॥ M3.105a[95ंअ]/ a.praNodyo) 'अतिथिः सायं सूर्य.ऊढो गृहमेधिना । M3.105c[95ंच्]/ काले प्राप्तस् त्व् अकाले वा न-अस्य-अन्.अश्नन् गृहे वसेत्) ॥ M3.106a[96ंअ]/ न वै स्वयं तद् अश्नीयाद्) अतिथिं यन् न भोजयेत्) | M3.106c[96ंच्]/ धन्यं यशस्यम् आयुष्यं स्वर्ग्यं वा-अतिथिपूजनम् ॥ M3.107a[97ंअ]/ आसन.आवसथौ शय्याम् अनुव्रज्याम् उपासनाम् । M3.107c[97ंच्]/ उत्तमेषु-उत्तमं कुर्याद्द्) हीइने हीनं समे समम् ॥ M3.108a[98ंअ]/ वैश्वदेवे तु निर्वृत्ते) यद्य् अन्यो ऽअतिथिर् आव्रजेत्) | M3.108c[98ंच्]/ तस्य-अप्य् अन्नं यथाशक्ति प्रदद्यान्) न बलिं हरेत्) ॥ M3.109a[99ंअ]/ न भोजनार्थं स्वे विप्रः कुल.गोत्रे निवेदयेत्) | M3.109c[99ंच्]/ भोजनार्थं हि ते शंसन्) वान्ताशी-इत्य् उच्यते) बुधैः ॥ M3.110a[100ंअ]/ न ब्राह्मणस्य त्व् अतिथिर् गृहे राजन्य उच्यते) | M3.110c[100ंच्]/ वैश्य.शूद्रौ सखा च-एव ज्ञातयो गुरुर् एव च ॥ M3.111a[101ंअ]/ यदि त्व् अतिथिधर्मेण क्षत्रियो गृहम् आव्रजेत्) | M3.111c[101ंच्]/ भुक्तवत्सु च विप्रेषु कामं तम् अपि भोजयेत्) ॥ M3.112a[102ंअ]/ वैश्य.शूद्राव् अपि प्राप्तौ) कुटुम्बे ऽअतिथि.धर्मिणौ ॥ M3.112c[102ंच्]/ भोजयेत्) सह भृत्यैस् ताव् आनृशंस्यं प्रयोजयन्) ॥ M3.113a[103ंअ]/ इतरान् अपि सखि.आदीन् सम्प्रीत्या गृहम् आगतान्) | M3.113c[103ंच्]/ प्रकृत्य-अन्नं यथाशक्ति भोजयेत्) सह भार्यया ॥ M3.114a[104ंअ]/ सुवासिनीः कुमारीश् च रोगिणो गर्भिणीः स्त्रियः । M3.114c[104ंच्]/ अतिथिभ्यो ऽअग्र एव-एतान् भोजयेद्) अविचारयन् ॥ [M.atithibhyo ऽअन्वग् एव-एतान्] M3.115a[105ंअ]/ a.dattvaa) तु य एतेभ्यः पूर्वं भुङ्क्ते) 'a.vicakSaNaH । M3.115c[105ंच्]/ स भुञ्जानो न जानाति) श्व.गृध्रैर् जग्धिम् आत्मनः ॥ M3.116a[106ंअ]/ भुक्तवत्स्व् अथ विप्रेषु स्वेषु भृत्येषु च-एव हि । M3.116c[106ंच्]/ भुञ्जीयातां) ततः पश्चाद् अवशिष्टं तु दम्पती ॥ M3.117a[107ंअ]/ देवान् ऋषीन् मनुष्यांश् च पितॄन् गृह्याश् च देवताः । M3.117c[107ंच्]/ पूजयित्वा) ततः पश्चाद् गृहस्थः शेषभुग् भवेत्) ॥ M3.118a[108ंअ]/ अघं स केवलं भुङ्क्ते) यः पचत्य्) आत्मकारणात् । M3.118c[108ंच्]/ यज्ञशिष्टाशनं ह्य् एतत् सताम् अन्नं विधीयते) ॥ M3.119a[109ंअ]/ राज.ऋत्विज्.स्नातक.गुरून् प्रिय.श्वशुर.मातुलान् । M3.119c[109ंच्]/ अर्हयेन्) मधुपर्केण परिसंवत्सरात् पुनः ॥ M3.120a[110ंअ]/ राजा च श्रोत्रियश् च-एव यज्ञकर्मण्य् उपस्थितौ । [M.upasthite ] M3.120c[110ंच्]/ मधुपर्केण संपूज्यौ) न त्व् अयज्ञ इति स्थितिः ॥ M3.121a[111ंअ]/ सायं त्व् अन्नस्य सिद्धस्य पत्न्य् a.mantraM बलिं हरेत्) | M3.121c[111ंच्]/ वैश्वदेवं हि नाम-एतत् सायं प्रातर् विधीयते) ॥ M3.122a[112ंअ]/ पितृयज्ञं तु निर्वर्त्य) विप्रश् चन्द्रक्षये ऽअग्निमान् । [K:च-इन्दुक्षये ] M3.122c[112ंच्]/ पिण्डान्वाहार्यकं श्राद्धं कुर्यान्) मास.अनुमासिकम् ॥ M3.123a[113ंअ]/ पितॄणां मासिकं श्राद्धम् अन्वाहार्यं विदुर्) बुधाः । M3.123c[113ंच्]/ तच् च-आमिषेणा कर्तव्यं) प्रशस्तेन प्रयत्नतः ॥ M3.124a[114ंअ]/ तत्र ये भोजनीयाः स्युर्) ये च वर्ज्या द्विजोत्तमाः । M3.124c[114ंच्]/ यावन्तश् च-एव यैश् च-अन्नैस् तान् प्रवक्ष्याम्य्) अशेषतः ॥ M3.125a[115ंअ]/ द्वौ दैवे पितृकार्ये त्रीन् एकैकम् उभयत्र वा । [M.pitRkRtye] M3.125c[115ंच्]/ भोजयेत् सु.समृद्धो ऽअपि न प्रसज्जेत विस्तरे ॥ [M.na प्रवर्तेत] M3.126a[116ंअ]/ सत्क्रियां देश.कालौ च शौचं ब्राह्मणसंपदः । M3.126c[116ंच्]/ पञ्च-एतान् विस्तरो हन्ति) तस्मान् न-ईहेत) विस्तरम् ॥ M3.127a[117ंअ]/ प्रथिता) प्रेतकृत्या-एषा पित्र्यं नाम विधुक्षये । M3.127c[117ंच्]/ तस्मिन् युक्तस्य-एति) नित्यं प्रेतकृत्या-एव लौकिकी ॥ M3.128a[118ंअ]/ श्रोत्रियाय-एव देयानि) हव्य.कव्यानि दातृभिः । M3.128c[118ंच्]/ अर्हत्तमाय विप्राय तस्मै दत्तं) महाफलम् ॥ M3.129a[119ंअ]/ एकैकम् अपि विद्वांसं दैवे पित्र्ये च भोजयेत्) | [M.bhojayan] M3.129c[119ंच्]/ पुष्कलं फलम् आप्नोति) न-अमन्त्रज्ञान् बहून् अपि ॥ M3.130a[120ंअ]/ दूराद् एव परीक्षेत) ब्राह्मणं वेदपारगम् । M3.130c[120ंच्]/ तीर्थं तद्द् हव्य.कव्यानां प्रदाने सो ऽअतिथिः स्मृतः) ॥ M3.131a[121ंअ]/ सहस्रं हि सहस्राणाम् अन्.ऋचां यत्र भुञ्जते) | M3.131c[121ंच्]/ एकस् तान् मन्त्रवित् प्रीतः सर्वान् अर्हति) धर्मतः ॥ M3.132a[122ंअ]/ ज्ञान.उत्कृष्टाय देयानि) कव्यानि च हवींषि च । M3.132c[122ंच्]/ न हि हस्ताव् असृग्दिग्धौ रुधिरेण-एव शुध्यतः) ॥ M3.133a[123ंअ]/ यावतो ग्रसते) ग्रासान् हव्य.कव्येष्व् a.mantravit । M3.133c[123ंच्]/ तावतो ग्रसते) प्रेतो दीप्तशूल.ऋष्टि.अयोगुडान् ॥ M3.134a[124ंअ]/ ज्ञाननिष्ठा द्विजाः के चित् तपोनिष्ठास् तथा-अपरे । M3.134c[124ंच्]/ तपः.स्वाध्यायनिष्ठाश् च कर्मनिष्ठास् तथा-अपरे ॥ M3.135a[125ंअ]/ ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः । M3.135c[125ंच्]/ हव्यानि तु यथान्यायं सर्वेष्व् एव चतुर्ष्व् अपि ॥ M3.136a[126ंअ]/ अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपारगः । M3.136c[126ंच्]/ अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद्) वेदपारगः ॥ M3.137a[127ंअ]/ ज्यायांसम् अनयोर् विद्याद्) यस्य स्यात्)-श्रोत्रियः पिता । M3.137c[127ंच्]/ मन्त्रसंपूजनार्थं तु सत्कारम् इतरो ऽअर्हति) ॥ M3.138a[128ंअ]/ न श्राद्धे भोजयेन्) मित्रं धनैः कार्यो) 'अस्य संग्रहः । M3.138c[128ंच्]/ नारिं न मित्रं यं विद्यात्) तं श्राद्धे भोजयेद्) द्विजम् ॥ M3.139a[129ंअ]/ यस्य मित्र.प्रधानानि श्राद्धानि च हवींषि च । M3.139c[129ंच्]/ तस्य प्रेत्य फलं न-अस्ति) श्राद्धेषु च हविःषु च ॥ M3.140a[130ंअ]/ यः संगतानि कुरुते) मोहात्- श्राद्धेन मानवः । M3.140c[130ंच्]/ स स्वर्गाच् च्यवते) लोकात्-श्राद्ध.मित्रो द्विजाधमः ॥ M3.141a[131ंअ]/ संभोजानि सा-अभिहिता) पैशाची दक्षिणा द्विजैः । M3.141c[131ंच्]/ इह-एव-आस्ते) तु सा लोके गौर् अन्धा-इव-एकवेश्मनि ॥ M3.142a[132ंअ]/ यथा-इरिणे बीजम् उप्त्वा) न वप्ता लभते) फलम् । M3.142c[132ंच्]/ तथा-अन्.ऋचे हविर् दत्त्वा न दाता लभते) फलम् ॥ M3.143a[133ंअ]/ दातॄन् प्रतिग्रहीतॄंश् च कुरुते) फलभागिनः । M3.143c[133ंच्]/ विदुषे दक्षिणां दत्त्वा) विधिवत् प्रेत्य च-इह च ॥ M3.144a[134ंअ]/ कामं श्राद्धे ऽअर्चयेन्) मित्रं न-अभिरूपम् अपि त्व् अरिम् ॥ M3.144c[134ंच्]/ द्विषता हि हविर् भुक्तं भवति) प्रेत्य निष्.फलम् ॥ M3.145a[135ंअ]/ यत्नेन भोजयेत्)- श्राद्धे बह्वृचं वेदपारगम् । M3.145c[135ंच्]/ शाखान्तगम् अथ-अध्वर्युं छन्दोगं तु समाप्तिकम् ॥ M3.146a[136ंअ]/ एषाम् अन्यतमो यस्य भुञ्जीत) श्राद्धम् अर्चितः । M3.146c[136ंच्]/ पितॄणां तस्य तृप्तिः स्यात्)-शाश्वती साप्तपौरुषी ॥ M3.147a[137ंअ]/ एष वै प्रथमः कल्पः प्रदाने हव्य.कव्ययोः । M3.147c[137ंच्]/ अनुकल्पस् त्व् अयं ज्ञेयः) सदा सद्भिर् अनुष्ठितः) ॥ M3.148a[138ंअ]/ मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् । M3.148c[138ंच्]/ दौहित्रं विट्पतिं बन्धुम् ऋत्विग् याज्यौ च भोजयेत्) ॥ M3.149a[139ंअ]/ न ब्राह्मणं परीक्षेत) दैवे कर्मणि धर्मवित् । M3.149c[139ंच्]/ पित्र्ये कर्मणि तु प्राप्ते परीक्षेत) प्रयत्नतः ॥ M3.150a[140ंअ]/ ये स्तेन.पतित.क्लीबा ये च नास्तिकवृत्तयः । M3.150c[140ंच्]/ तान् हव्य.कव्ययोर् विप्रान् अनर्हान् मनुर् अब्रवीत्) ॥ M3.151a[141ंअ]/ जटिलं च-अनधीयानं दुर्बालं कितवं तथा । M3.151c[141ंच्]/ याजयन्ति) च ये पूगांस् तांश् च श्राद्धे न भोजयेत्) ॥ M3.152a[142ंअ]/ चिकित्सकान् देवलकान् मांसविक्रयिणस् तथा |[M.cikitsakaadevalakaamaaMsavikrayiNas तथा] M3.152c[142ंच्]/ विपणेन च जीवन्तो वर्ज्याः) स्युर्) हव्य.कव्ययोः ॥ M3.153a[143ंअ]/ प्रेष्यो ग्रामस्य राज्ञश् च कुनखी श्यावदन्तकः । M3.153c[143ंच्]/ प्रतिरोद्धा गुरोश् च-एव त्यक्त.अग्निर् वार्धुषिस् तथा ॥ M3.154a[144ंअ]/ यक्ष्मी च पशुपालश् च परिवेत्ता निराकृतिः । M3.154c[144ंच्]/ ब्रह्मद्विष्- परिवित्तिश् च गणाभ्यन्तर एव च ॥ M3.155a[145ंअ]/ कुशीलवो ऽअवकीर्णी च वृषलीपतिर् एव च । M3.155c[145ंच्]/ पौनर्भवश् च काणश् च यस्य च-उपपतिर् गृहे ॥ M3.156a[146ंअ]/ भृतकाध्यापको यश् च भृतकाध्यापितस् तथा । M3.156c[146ंच्]/ शूद्र.शिष्यो गुरुश् च-एव वाग्दुष्टः कुण्ड.गोलकौ ॥ M3.157a[147ंअ]/ अकारणे परित्यक्ता माता.पित्रोर् गुरोस् तथा । [K:अकारणपरित्यक्ता ] M3.157c[147ंच्]/ ब्राह्मैर् यौनैश् च संबन्धैः संयोगं पतितैर् गतः ॥ M3.158a[148ंअ]/ अगारदाही गरदः कुण्डाशी सोमविक्रयी । M3.158c[148ंच्]/ समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ M3.159a[149ंअ]/ पित्रा विवदमानश् च कितवो मद्यपस् तथा । M3.159c[149ंच्]/ पापरोग्य् अभिशस्तश् च दाम्भिको रसविक्रयी ॥ M3.160a[150ंअ]/ धनुः.शराणां कर्ता च यश् च-अग्रेदिधिषूपतिः । M3.160c[150ंच्]/ मित्रध्रुग् द्यूत.वृत्तिश् च पुत्र.आचार्यस् तथा-एव च ॥ M3.161a[151ंअ]/ भ्रामरी गन्डमाली च श्वित्र्य् अथो पिशुनस् तथा । M3.161c[151ंच्]/ उन्मत्तो ऽअन्धश् च वर्ज्याः स्युर्) वेदनिन्दक एव च ॥ M3.162a[152ंअ]/ हस्ति.गो.'अश्व.उष्ट्रदमको नक्षत्रैर् यश् च जीवति) | M3.162c[152ंच्]/ पक्षिणां पोषको यश् च युद्धाचार्यस् तथा-एव च ॥ M3.163a[153ंअ]/ स्रोतसां भेदको यश् च तेषां च-आवरणे रतः) | M3.163c[153ंच्]/ गृहसंवेशको दूतो वृक्षारोपक एव च ॥ M3.164a[154ंअ]/ श्वक्रीडी श्येनजीवी च कन्यादूषक एव च । M3.164c[154ंच्]/ हिंस्रो वृषल.वृत्तिश् च गणानां च-एव याजकः ॥ M3.165a[155ंअ]/ आचार.हीनः क्लीबश् च नित्यं याचनकस् तथा । M3.165c[155ंच्]/ कृषिजीवी श्लीपदी च सद्भिर् निन्दित) एव च ॥ M3.166a[156ंअ]/ औरभ्रिको माहिषिकः परपूर्वापतिस् तथा । M3.166c[156ंच्]/ प्रेतनिर्यापकश् च-एव वर्जनीयाः) प्रयत्नतः ॥ M3.167a[157ंअ]/ एतान् विगर्हित.आचारान् अपाङ्क्तेयान् द्विजाधमान् । M3.167c[157ंच्]/ द्विजातिप्रवरो विद्वान् उभयत्र विवर्जयेत्) ॥ M3.168a[158ंअ]/ ब्राह्मणो त्व् अन्.अधीयानस् तृणाग्निर् इव शाम्यति) | [M.braahmaNas ह्य् अन्.अधीयानस् ] M3.168c[158ंच्]/ तस्मै हव्यं न दातव्यं) न हि भस्मनि हूयते) ॥ M3.169a[159ंअ]/ अपाङ्क्तदाने यो दातुर् भवत्य्) ऊर्ध्वं फल.उदयः । [M.apaGktyadaane] M3.169c[159ंच्]/ दैवे हविषि पित्र्ये वा तं प्रवक्स्याम्य्) अशेषतः ॥ [M.daive कर्मणि] M3.170a[160ंअ]/ a.vratair यद् द्विजैर् भुक्तं) परिवेतृ.आदिभिस् तथा । M3.170c[160ंच्]/ अपाङ्क्तेयैर् यद् अन्यैश् च तद् वै रक्षांसि भुञ्जते) ॥ M3.171a[161ंअ]/ दाराग्निहोत्रसंयोगं कुरुते) यो ऽअग्रजे स्थिते । M3.171c[161ंच्]/ परिवेत्ता स विज्ञेयः) परिवित्तिस् तु पूर्वजः ॥ M3.172a[162ंअ]/ परिवित्तिः परिवेत्ता यया च परिविद्यते) | M3.172c[162ंच्]/ सर्वे ते नरकं यान्ति) दातृयाजक.पञ्चमाः ॥ M3.173a[163ंअ]/ भ्रातुर् मृतस्य भार्यायां यो ऽअनुरज्येत) कामतः । M3.173c[163ंच्]/ धर्मेण-अपि नियुक्तायां) स ज्ञेयो) दिधिषूपतिः ॥ M3.174a[164ंअ]/ परदारेषु जायेते) द्वौ सुतौ कुण्ड.गोलकौ । M3.174c[164ंच्]/ पत्यौ जीवति) कुण्डः स्यान्) मृते भर्तरि गोलकः ॥ M3.175a[165ंअ]/ तौ तु जातौ) परक्षेत्रे प्राणिनौ प्रेत्य च-इह च । [M.te तु जाताः परक्षेत्रे प्राणिनः] M3.175c[165ंच्]/ दत्तानि हव्य.कव्यानि नाशयन्ति) प्रदायिनाम् ॥ M3.176a[166ंअ]/ अपाङ्क्त्यो यावतः पङ्क्त्यान् भुञ्जानान्) अनुपश्यति) | [M.a.paGktyo यावतः] M3.176c[166ंच्]/ तावतां न फलं तत्र दाता प्राप्नोति) बालिशः ॥ M3.177a[167ंअ]/ वीक्ष्य)-अन्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु । [M.zatasya च ] M3.177c[167ंच्]/ पापरोगी सहस्रस्य दातुर् नाशयते) फलम् ॥ M3.178a[168ंअ]/ यावतः संस्पृशेद्) अङ्गैर् ब्राह्मणान्-शूद्रयाजकः । M3.168c[168ंच्]/ तावतां न भवेद्) दातुः फलं दानस्य पौर्तिकम् ॥ M3.179a[169ंअ]/ वेदविद्-च-अपि विप्रो ऽअस्य लोभात् कृत्वा) प्रतिग्रहम् । M3.179c[169ंच्]/ विनाशं व्रजति) क्षिप्रम् आमपात्रम् इव-अम्भसि ॥ M3.180a[170ंअ]/ सोमविक्रयिणे विष्ठा भिषजे पूय.शोणितम् । M3.180c[170ंच्]/ नष्टं देवलके दत्तम् a.pratiSThaM तु वार्धुषौ ॥ M3.181a[171ंअ]/ यत् तु वाणिजके दत्तं न-इह न-अमुत्र तद् भवेत्) | M3.181c[171ंच्]/ भस्मनि-इव हुतं द्रव्यं तथा पौनर्भवे द्विजे ॥ M3.182a[172ंअ]/ इतरेषु त्व् अपाङ्क्त्येषु यथा.उद्दिष्टेष्व् a.saadhuSu । [ M3.182c[172ंच्]/ मेदो.'असृङ्.मांस.मज्जा.अस्थि वदन्त्य्) अन्नं मनीषिणः ॥ M3.183a[173ंअ]/ अपाङ्क्त्य.उपहता पङ्क्तिः पाव्यते) यैर् द्विजोत्तमैः । [M:a.paMktya.उपहता पंक्तिः] M3.183c[173ंच्]/ तान् निबोधत) कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥ M3.184a[174ंअ]/ अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । M3.184c[174ंच्]/ श्रोत्रियान्वयजाश् च-एव विज्ञेयाः) पङ्क्तिपावनाः ॥ M3.185a[175ंअ]/ त्रिणाचिकेतः पञ्च.अग्निस् त्रिसुपर्णः षडङ्गवित् । M3.185c[175ंच्]/ ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च ॥ [M.brahmadeyaanusantaano ] M3.186a[176ंअ]/ वेदार्थ.वित् प्रवक्ता च ब्रह्मचारी सहस्रदः । M3.186c[176ंच्]/ शतायुश् च-एव विज्ञेया) ब्राह्मणाः पङ्क्तिपावनाः ॥ M3.187a[177ंअ]/ पूर्वेद्युर् अपरेद्युर् वा श्राद्धकर्मण्य् उपस्थिते) | M3.187c[177ंच्]/ निमन्त्रयेत) त्र्य्.अवरान् सम्यग् विप्रान् यथा.उदितान् ॥ [M.nimantrayiita ] M3.188a[178ंअ]/ निमन्त्रितो) द्विजः पित्र्ये नियतात्मा भवेत्) सदा । M3.188c[178ंच्]/ न च छन्दांस्य् अधीयीत) यस्य श्राद्धं च तद् भवेत्) ॥ M3.189a[179ंअ]/ निमन्त्रितान् हि पितर उपतिष्ठन्ति) तान् द्विजान् । M3.189c[179ंच्]/ वायुवत्-च-अनुगच्छन्ति) तथा-आसीनान् उपासते) ॥ M3.190a[180ंअ]/ केतितस् तु यथान्यायं हव्ये कव्ये द्विजोत्तमः । M3.190c[180ंच्]/ कथं चिद् अप्य् अतिक्रामन्) पापः सूकरतां व्रजेत्) ॥ M3.191a[181ंअ]/ आमन्त्रितस् तु यः श्राद्धे वृशल्या सह मोदते) | M3.191c[181ंच्]/ दातुर् यद् दुष्कृतं किं चित् तत् सर्वं प्रतिपद्यते) ॥ M3.192a[182ंअ]/ a.krodhanaaH शौच.पराः सततं ब्रह्मचारिणः । M3.192c[182ंच्]/ न्यस्त.शस्त्रा महा.भागाः पितरः पूर्वदेवताः ॥ M3.193a[183ंअ]/ यस्माद् उत्पत्तिर् एतेषां सर्वेषाम् अप्य् अशेषतः । M3.193c[183ंच्]/ ये च यैर् उपचर्याः स्युर्) नियमैस् तान् निबोधत) ॥ M3.194a[184ंअ]/ मनोर् हैरण्यगर्भस्य ये मरीचि.आदयः सुताः । M3.194c[184ंच्]/ तेषाम् ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः) ॥ M3.195a[185ंअ]/ विराज्.सुताः सोमसदः साध्यानां पितरः स्मृताः) | M3.195c[185ंच्]/ अग्निष्वात्ताश् च देवानां मारीचा लोकविश्रुताः ॥ M3.196a[186ंअ]/ दैत्य.दानव.यक्षाणां गन्धर्व.उरग.रक्षसाम् । M3.196c[186ंच्]/ सुपर्ण.किन्नराणां च स्मृता) बर्हिषदो ऽअत्रिजाः ॥ M3.197a[187ंअ]/ सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । M3.197c[187ंच्]/ वैश्यानाम् आज्यपा नाम शूद्राणां तु सुकालिनः ॥ M3.198a[188ंअ]/ सोमपास् तु कवेः पुत्रा हविष्मन्तो ऽअङ्गिरःसुताः । M3.198c[188ंच्]/ पुलस्त्यस्य-आज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ M3.199a[189ंअ]/ अग्निदग्ध.अनग्निदग्धान् काव्यान् बर्हिषदस् तथा |[M.an.अग्निदग्ध.अन्.अग्निदग्धान्] M3.199c[189ंच्]/ अग्निष्वात्तांश् च सौम्यांश् च विप्राणाम् एव निर्दिशेत्) ॥ M3.200a[190ंअ]/ य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः) | M3.200c[190ंच्]/ तेषाम् अपि-इह विज्ञेयं) पुत्र.पौत्रम् अन्.अन्तकम् ॥ M3.201a[191ंअ]/ ऋषिभ्यः पितरो जाताः) पितृभ्यो देव.मानवाः । M3.201c[191ंच्]/ देवेभ्यस् तु जगत् सर्वं चरं स्थाण्व् अनुपूर्वशः ॥ M3.202a[192ंअ]/ राजतैर् भाजनैर् एषाम् अथो वा रजतान्वितैः । M3.202c[192ंच्]/ वार्य् अपि श्रद्धया दत्तम् अक्षयाय-उपकल्पते) ॥ M3.203a[193ंअ]/ दैवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते) | M3.203c[193ंच्]/ दैवं हि पितृकार्यस्य पूर्वम् आप्यायनं स्मृतम् ॥ M3.204a[194ंअ]/ तेषाम् आरक्षभूतं तु पूर्वं दैवं नियोजयेत्) | M3.204c[194ंच्]/ रक्सांसि विप्रलुम्पन्ति) श्राद्धम् आरक्षवर्जितम् ॥ M3.205a[195ंअ]/ दैव.आद्यन्तं तद् ईहेत) पितृ.आद्यन्तं न तद् भवेत्) | M3.205c[195ंच्]/ पितृ.आद्यन्तं त्व् ईहमानः) क्षिप्रं नश्यति) स.अन्वयः ॥ M3.206a[196ंअ]/ शुचिं देशं विविक्तं च गोमयेन-उपलेपयेत्) | M3.206c[196ंच्]/ दक्षिना.प्रवणं च-एव प्रयत्नेन-उपपादयेत्) ॥ M3.207a[197ंअ]/ अवकाशेषु चोक्षेषु जलतीरेषु च-एव हि । M3.207c[197ंच्]/ विविक्तेषु च तुष्यन्ति) दत्तेन पितरः सदा ॥ M3.208a[198ंअ]/ आसनेषु-उपक्ळ्प्तेषु) बर्हिष्मत्सु पृथक्.पृथक् । M3.208c[198ंच्]/ उपस्पृष्ट.उदकान् सम्यग् विप्रांस् तान् उपवेशयेत्) ॥ M3.209a[199ंअ]/ उपवेश्य) तु तान् विप्रान् आसनेष्व् अजुगुप्सितान् । M3.209c[199ंच्]/ गन्ध.माल्यैः सुरभिभिर् अर्चयेद्) दैवपूर्वकम् ॥ M3.210a[200ंअ]/ तेषाम् उदकम् आनीय) स.पवित्रांस् तिलान् अपि । M3.210c[200ंच्]/ अग्नौ कुर्याद्) अनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ M3.211a[201ंअ]/ अग्नेः सोम.यमाभ्यां च कृत्वा)-आप्यायनम् आदितः । M3.211c[201ंच्]/ हविर्दानेन विधिवत् पश्चात् संतर्पयेत्) पितॄन् ॥ M3.212a[202ंअ]/ अग्नि.अभावे तु विप्रस्य पाणाव् एव-उपपादयेत्) | M3.212c[202ंच्]/ यो ह्य् अग्निः स द्विजो विप्रैर् मन्त्रदर्शिभिर् उच्यते) ॥ M3.213a[203ंअ]/ a.krodhanaan सु.प्रसादान् वदन्त्य्) एतान् पुरातनान् । M3.213c[203ंच्]/ लोकस्य-आप्यायने युक्तान् श्राद्ध.देवान् द्विजोत्तमान् ॥ [M.zraaddhe देवान् द्विजोत्तमान्] M3.214a[204ंअ]/ अपसव्यम् अग्नौ कृत्वा) सर्वम् आवृत्य विक्रमम् । [M.aavRt.परिक्रमम् ] M3.214c[204ंच्]/ अपसव्येन हस्तेन निर्वपेद्) उदकं भुवि ॥ M3.215a[205ंअ]/ त्रींस् तु तस्माद्द् हविःशेषात् पिण्डान् कृत्वा) समाहितः । M3.215c[205ंच्]/ औदकेन-एव विधिना निर्वपेद्) दक्षिणा.मुखः ॥ M3.216a[206ंअ]/ न्युप्य) पिण्डांस् ततस् तांस् तु प्रयतो विधिपूर्वकम् । M3.216c[206ंच्]/ तेषु दर्भेषु तं हस्तं निर्मृज्यात्)-लेपभागिनाम् ॥ M3.217a[207ंअ]/ आचम्य)-उदक्परावृत्य) त्रिर् आयम्य) शनैर् असून् । M3.217c[207ंच्]/ षड् ऋतूंश् च नमस्कुर्यात्) पितॄन् एव च मन्त्रवत् ॥ M3.218a[208ंअ]/ उदकं निनयेत्)-शेषं शनैः पिण्डान्तिके पुनः । M3.218c[208ंच्]/ अवजिघ्रेच्) च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ M3.219a[209ंअ]/ पिण्डेभ्यस् त्व् अल्पिकां मात्रां समादाय)-अनुपूर्वशः । [M.piNDebhyaH स्वल्पिकां] M3.219c[209ंच्]/ तान् एव विप्रान् आसीनान् विधिवत् पूर्वम् आशयेत्) ॥ M3.220a[210ंअ]/ ध्रियमाणे) तु पितरि पूर्वेषाम् एव निर्वपेत्) | M3.220c[210ंच्]/ विप्रवद् वा-अपि तं श्राद्धे स्वकं पितरम् आशयेत्) ॥ [M.zraaddhaM ] M3.221a[211ंअ]/ पिता यस्य निवृत्तः स्याज्) जीवेच्) च-अपि पितामहः । [M.pitaa यस्य तु वृत्तः स्याज्] M3.221c[211ंच्]/ पितुः स नाम सङ्कीर्त्य) कीर्तयेत्) प्रपितामहम् ॥ M3.222a[212ंअ]/ पितामहो वा तत्.श्राद्धं भुञ्जीत)-इत्य् अब्रवीन्) मनुः । M3.222c[212ंच्]/ कामं वा समनुज्ञातः स्वयम् एव समाचरेत्) ॥ M3.223a[213ंअ]/ तेषां दत्त्वा) तु हस्तेषु स.पवित्रं तिल.उदकम् । M3.223c[213ंच्]/ तत्पिण्डाग्रं प्रयच्छेत स्वधा-एषाम् अस्त्व्) इति ब्रुवन्) ॥ [M.prayacchet तु ] M3.224a[214ंअ]/ पाणिभ्यां तु-उपसंगृह्य) स्वयम् अन्नस्य वर्धितम् |[M.varddhitam] M3.224c[214ंच्]/ विप्रान्तिके पितॄन् ध्यायन्) शनकैर् उपनिक्षिपेत्) ॥ M3.225a[215ंअ]/ उभयोर् हस्तयोर् मुक्तं यद् अन्नम् उपनीयते) | M3.225c[215ंच्]/ तद् विप्रलुम्पन्त्य्) असुराः सहसा दुष्ट.चेतसः ॥ M3.226a[216ंअ]/ गुणांश् च सूप.शाकाद्यान् पयो दधि घृतं मधु । M3.226c[216ंच्]/ विन्यसेत्) प्रयतः पूर्वं भूमाव् एव समाहितः ॥ M3.227a[217ंअ]/ भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च । M3.227c[217ंच्]/ हृद्यानि च-एव मांसानि पानानि सु.रभीणि च ॥ M3.228a[218ंअ]/ उपनीय) तु तत् सर्वं शनकैः सुसमाहितः । M3.228c[218ंच्]/ परिवेषयेत) प्रयतो गुणान् सर्वान् प्रचोदयन्) ॥ M3.229a[219ंअ]/ न-अस्रम् आपातयेज्) जातु न कुप्येन्) न-अनृतं वदेत्) | M3.229c[219ंच्]/ न पादेन स्पृशेद्) अन्नं न च-एतद् अवधूनयेत्) ॥ M3.230a[220ंअ]/ अस्रं गमयति) प्रेतान् कोपो ऽअरीन् अनृतं शुनः । M3.230c[220ंच्]/ पादस्पर्शस् तु रक्षांसि दुष्कृतीन् अवधूननम् ॥ M3.231a[221ंअ]/ यद् यद् रोचेत) विप्रेभ्यस् तत् तद् दद्याद्) a.matsaraH । M3.231c[221ंच्]/ ब्रह्मोद्याश् च कथाः कुर्यात्) पितॄणाम् एतद् ईप्सितम् ॥ M3.232a[222ंअ]/ स्वाध्यायं श्रावयेत्) पित्र्ये धर्मशास्त्राणि च-एव हि । M3.232c[222ंच्]/ आख्यानानि-इतिहासांश् च पुराणानि खिलानि च ॥ M3.233a[223ंअ]/ हर्षयेद्) ब्राह्मणांस् तुष्टो भोजयेच्) च शनैः.शनैः । M3.233c[223ंच्]/ अन्नाद्येन-असकृच् च-एतान् गुणैश् च परिचोदयेत्) ॥ M3.234a[224ंअ]/ व्रतस्थम् अपि दौहित्रं श्राद्धे यत्नेन भोजयेत्) | M3.234c[224ंच्]/ कुतपं च.आसनं दद्यात्) तिलैश् च विकिरेन्) महीम् ॥ M3.235a[225ंअ]/ त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः । M3.235c[225ंच्]/ त्रीणि च-अत्र प्रशंसन्ति) zaucam a.krodham a.tvaraam || M3.236a[226Ma]/ अत्युष्णं सर्वम् अन्नं स्याद्) भुञ्जीरंस्) ते च वाग्यताः । M3.236c[226ंच्]/ न च द्विजातयो ब्रूयुर्) दात्रा पृष्टा) हविर्गुणान् ॥ M3.237a[227ंअ]/ यावद् उष्मा भवत्य्) अन्नं यावद् अश्नन्ति) वाग्यताः । M3.237c[227ंच्]/ पितरस् तावद् अश्नन्ति) यावत्-न-उक्ता हविर्गुणाः ॥ M3.238a[228ंअ]/ यद् वेष्टित.शिरा भुङ्क्ते) यद् भुङ्क्ते) दक्षिणा.मुखः । M3.238c[228ंच्]/ स.उपानत्कश् च यद् भुङ्क्ते) तद् वै रक्षांसि भुञ्जते) ॥ M3.239a[229ंअ]/ चाण्डालश् च वराहश् च कुक्कुटः श्वा तथा-एव च । M3.239c[229ंच्]/ रजस्वला च षण्ढश् च न-ईक्षेरन्न्) अश्नतो द्विजान् ॥ M3.240a[230ंअ]/ होमे प्रदाने भोज्ये च यद् एभिर् अभिवीक्ष्यते) | M3.240c[230ंच्]/ दैवे हविषि पित्र्ये वा तद् गच्छत्य्) अयथातथम् ॥ M3.241a[231ंअ]/ घ्राणेन सूकरो हन्ति) पक्षवातेन कुक्कुटः । [M.zuukaro ] M3.241c[231ंच्]/ श्वा तु दृष्टिनिपातेन स्पर्शेण-अवरवर्णजः ॥ M3.242a[232ंअ]/ खञ्जो वा यदि वा काणो दातुः प्रेष्यो ऽअपि वा भवेत्) | M3.242c[232ंच्]/ हीन.अतिरिक्त.गात्रो वा तम् अप्य् अपनयेत्) पुनः ॥ M3.243a[233ंअ]/ ब्राह्मणं भिक्षुकं वा-अपि भोजनार्थम् उपस्थितम् । M3.243c[233ंच्]/ ब्राह्मणैर् अभ्यनुज्ञातः) शक्तितः प्रतिपूजयेत्) ॥ M3.244a[234ंअ]/ सार्ववर्णिकम् अन्नाद्यं संनीय)-आप्लाव्य) वारिणा । M3.244c[234ंच्]/ समुत्सृजेद्) भुक्तवताम् अग्रतो विकिरन्) भुवि ॥ M3.245a[235ंअ]/ असंस्कृत.प्रमीतानां त्यागिनां कुलयोषिताम् । M3.245c[235ंच्]/ उच्छिष्टं भागधेयं स्याद्) दर्भेषु विकिरश् च यः ॥ M3.246a[236ंअ]/ उच्छेषणां भूमिगतम् a.jihmasya-a.zaThasya च । M3.246c[236ंच्]/ दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते) ॥ M3.247a[237ंअ]/ आ.सपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु । M3.247c[237ंच्]/ a.daivaM भोजयेत्)-श्राद्धं पिण्डम् एकं च निर्वपेत्) ॥ M3.248a[238ंअ]/ सहपिण्डक्रियायां तु कृतायाम्) अस्य धर्मतः । M3.248c[238ंच्]/ अनया-एव-आवृता कार्यं) पिण्डनिर्वपनं सुतैः ॥ M3.249a[239ंअ]/ श्राद्धं भुक्त्वा) य उच्छिष्टं वृषलाय प्रयच्छति) | M3.249c[239ंच्]/ स मूढो नरकं याति) कालसूत्रम् a.vaakziraaH ॥ M3.250a[240ंअ]/ श्राद्धभुग् वृषलीतल्पं तद् अहर् यो ऽअधिगच्छति) | M3.250c[240ंच्]/ तस्याः पुरीषे तं मासं पितरस् तस्य शेरते) ॥ M3.251a[241ंअ]/ पृष्ट्वा) स्वदितम् इत्य् एवं तृप्तान् आचामयेत्) ततः । M3.251c[241ंच्]/ आचान्तांश् च-अनुजानीयाद्) अभितो रम्यताम्) इति ॥ M3.252a[242ंअ]/ स्वधा-अस्त्व्) इत्य् एव तं ब्रूयुर्) ब्राह्मणास् तदनन्तरम् । M3.252c[242ंच्]/ स्वधाकारः परा ह्य् आषीः सर्वेषु पितृकर्मसु ॥ M3.253a[243ंअ]/ ततो भुक्तवतां तेषाम् अन्नशेषं निवेदयेत्) | M3.253c[243ंच्]/ यथा ब्रूयुस्) तथा कुर्याद्) अनुज्ञातस् ततो द्विजैः ॥ M3.254a[244ंअ]/ पित्र्ये स्वदितम् इत्य् एव वाच्यं गोष्ठे तु सुशृतम् । M3.254c[244ंच्]/ संपन्नम् इत्य् अभ्युदये दैवे रुचितम् इत्य् अपि ॥[M.saMpannam] M3.255a[245ंअ]/ अपराह्णस् तथा दर्भा वास्तुसंपादनं तिलाः |[M.saMpaadanaM] M3.255c[245ंच्]/ सृष्टिर् मृष्टिर् द्विजाश् च-अग्र्याः श्राद्धकर्मसु संपदः ॥ M3.256a[246ंअ]/ दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः । M3.256c[246ंच्]/ पवित्रं यच् च पूर्व.उक्तं विज्ञेया) हव्यसंपदः ॥ M3.257a[247ंअ]/ मुनि.अन्नानि पयः सोमो मांसं यच् च-अन्.उपस्कृतम् । M3.257c[247ंच्]/ अक्सार.लवणं च-एव प्रकृत्या हविर् उच्यते) ॥ M3.258a[248ंअ]/ विसृज्य ब्राह्मणांस् तांस् तु नियतो वाग्यतः शुचिः । [M.visarjya ब्राह्मनांस् तांस् तु प्रयतो विधिपूर्वकम्] M3.258c[248ंच्]/ दक्षिणां दिशम् आकाङ्क्षन्) याचेत)-इमान् वरान् पितॄन् ॥ M3.259a[249ंअ]/ दातारो नो ऽअभिवर्धन्तां) वेदाः संततिर् एव च । M3.259c[249ंच्]/ श्रद्धा च नो मा व्यगमद्) बहुदेयं च नो ऽअस्त्व्) इति ॥ M3.260a[250ंअ]/ एवं निर्वपणं कृत्वा) पिण्डांस् तांस् तदनन्तरम् । M3.260c[250ंच्]/ गां विप्रम् अजम् अग्निं वा प्राशयेद्) अप्सु वा क्षिपेत्) ॥ M3.261a[251ंअ]/ पिण्डनिर्वपणं के चित् परस्ताद् एव कुर्वते) | M3.261c[251ंच्]/ वयोभिः खादयन्त्य्) अन्ये प्रक्षिपन्त्य्) अनले ऽअप्सु वा ॥ M3.262a[252ंअ]/ पति.व्रता धर्मपत्नी पितृपूजन.तत्परा । M3.262c[252ंच्]/ मध्यमं तु ततः पिण्डम् अद्यात्) सम्यक् सुतार्थिनी ॥ M3.263a[253ंअ]/ आयुष्मन्तं सुतं सूते) यशो.मेधासमन्वितम् । M3.263c[253ंच्]/ धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ॥ M3.264a[254ंअ]/ प्रक्साल्य) हस्ताव् आचाम्य) ज्ञातिप्रायं प्रकल्पयेत्) | M3.264c[254ंच्]/ ज्ञातिभ्यः सत्कृतं दत्त्वा) बान्धवान् अपि भोजयेत्) ॥[M.datvaa] M3.265a[255ंअ]/ उच्छेषणं तु तत् तिष्ठेद्) यावद् विप्रा विसर्जिताः) | [K:यत् तिष्ठेद् ] M3.265c[255ंच्]/ ततो गृहबलिं कुर्याद्) इति धर्मो व्यवस्थितः ॥ M3.266a[256Ma]/ havir yac ciraraatraaya yac ca-aanantyaaya kalpate) | M3.266c[256Mc]/ पितृभ्यो विधिवद् दत्तं तत् प्रवक्ष्याम्य्) अशेषतः ॥ M3.267a[257ंअ]/ तिलैर् व्रीहि.यवैर् माषैर् अद्भिर् मूल.फलेन वा । M3.267c[257ंच्]/ दत्तेन मासं तृप्यन्ति) विधिवत् पितरो नृनाम् ॥ M3.268a[258ंअ]/ द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । M3.268c[258ंच्]/ औरभ्रेण-अथ चतुरः शाकुनेन-अथ पञ्च वै ॥ M3.269a[259ंअ]/ षण्मासांश् छागमांसेन पार्षतेन च सप्त वै । M3.269c[259ंच्]/ अष्टाव् एनस्य मांसेन रौरवेण नव-एव तु ॥ [M.aiNeyamaaMsena ] M3.270a[260ंअ]/ दशमासांस् तु तृप्यन्ति) वराह.महिषामिषैः । M3.270c[260ंच्]/ शश.कूर्मयोस् तु मांसेन मासान् एकादश-एव तु ॥ M3.271a[261ंअ]/ संवत्सरं तु गव्येन पयसा पायसेन च । [M.saMvatsare ] M3.271c[261ंच्]/ वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी ॥ M3.272a[262ंअ]/ कालशाकं महाशल्काः खङ्ग.लोहामिषं मधु । M3.272c[262ंच्]/ आनन्त्याय-एव कल्प्यन्ते) मुनि.अन्नानि च सर्वशः ॥ M3.273a[263ंअ]/ यत् किं चिन् मधुना मिश्रं प्रदद्यात्) तु त्रयोदशीम् । M3.273c[263ंच्]/ तद् अप्य् अक्षयम् एव स्याद्) वर्षासु च मघासु च ॥ M3.274a[264ंअ]/ अपि नः स कुले भूयाद्) यो नो दद्यात्) त्रयोदशीम् । M3.274c[264ंच्]/ पायसं मधु.सर्पिर्भ्यां प्राक् छाये कुञ्जरस्य च ॥ M3.275a[265ंअ]/ यद् यद् ददाति) विधिवत् सम्यक् श्रद्धासमन्वितः । M3.275c[265ंच्]/ तत् तत् पितॄणां भवति) परत्र-अनन्तम् अक्षयम् ॥ M3.276a[266ंअ]/ कृष्णपक्षे दशम्यादौ वर्जयित्वा) चतुर्दशीम् । M3.276c[266ंच्]/ श्राद्धे प्रशस्तास् तिथयो यथा-एता न तथा-इतराः ॥ M3.277a[267ंअ]/ युक्षु कुर्वन्) दिन.ऋक्षेषु सर्वान् कामान् समश्नुते) | M3.277c[267ंच्]/ अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति) पुष्कलाम् ॥ M3.278a[268ंअ]/ यथा च-एव-अपरः पक्षः पूर्वपक्षाद् विशिष्यते) | M3.278c[268ंच्]/ तथा श्राद्धस्य पूर्वाह्णाद् अपराह्णो विशिष्यते) ॥ M3.279a[269ंअ]/ प्राचीनावीतिना सम्यग् अपसव्यम् a.tandriNaa । M3.279c[269ंच्]/ पित्र्यम् आ निधनात् कार्यं विधिवद् दर्भ.पाणिना ॥ M3.280a[270ंअ]/ रात्रौ श्राद्धं न कुर्वीत) राक्षसी कीर्तिता) हि सा । M3.280c[270ंच्]/ संध्ययोर् उभयोश् च-एव सूर्ये च-एव-अचिर.उदिते ॥ M3.281a[271ंअ]/ अनेन विधिना श्राद्धं त्रिर् अब्दस्य-इह निर्वपेत्) | M3.281c[271ंच्]/ हेमन्त.ग्रीष्म.वर्षासु पाञ्चयज्ञिकम् अन्वहम् ॥ M3.282a[272ंअ]/ न पैतृयज्ञियो होमो लौकिके ऽअग्नौ विधीयते) | M3.282c[272ंच्]/ न दर्शेन विना श्राद्धम् आहित.अग्नेर् द्विजन्मनः ॥ M3.283a[273ंअ]/ यद् एव तर्पयत्य्) अद्भिः पितॄन् स्नात्वा) द्विजोत्तमः । M3.283c[273ंच्]/ तेन-एव कृत्स्नम् आप्नोति) पितृयज्ञक्रियाफलम् ॥ M3.284a[274ंअ]/ वसून् वदन्ति) तु पितॄन् रुद्रांश् च-एव पितामहान् । M3.284c[274ंच्]/ प्रपितामहांस् तथा-आदित्यान् श्रुतिर् एषा सनातनी ॥ M3.285a[275ंअ]/ विघसाशी भवेन्) नित्यं नित्यं वा-अमृत.भोजनः । M3.285c[275ंच्]/ विघसो भुक्तशेषं तु यज्ञशेषं तथा-अमृतम् ॥ M3.286a[276ंअ]/ एतद् वो ऽअभिहितं सर्वं विधानं पाञ्चयज्ञिकम् । M3.286c[276ंच्]/ द्विजातिमुख्यवृत्तीनां विधानं श्रूयताम्) इति ॥ M4.01a/ चतुर्थम् आयुषो भागम् उषित्वा)-आद्यं गुरौ द्विजाः । M4.01c/ द्वितीयम् आयुषो भागं कृत.दारो गृहे वसेत्) ॥ M4.02a/ अद्रोहेण-एव भूतानाम् अल्पद्रोहेण वा पुनः । M4.02c/ या वृत्तिस् तां समास्थाय) विप्रो जीवेद्) अनापदि ॥ M4.03a/ यात्रामात्रप्रसिद्धि.अर्थं स्वैः कर्मभिर् अगर्हितैः । M4.03c/ अक्लेशेन शरीरस्य कुर्वीत) धनसंचयम् ॥ M4.04a/ ऋत.अमृताभ्यां जीवेत्) तु मृतेन प्रमृतेन वा । M4.04c/ सत्य.अनृताभ्याम् अपि वा न श्ववृत्त्या कदा चन ॥ M4.05a/ ऋतम् उञ्छ.शिलं ज्ञेयम् अमृतं स्याद्) अयाचितम् । M4.05c/ मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ M4.06a/ सत्य.अनृतं तु वाणिज्यं तेन च-एव-अपि जीव्यते) | M4.06c/ सेवा श्ववृत्तिर् आख्याता) तस्मात् तां परिवर्जयेत्) ॥ M4.07a/ कुसूल.धान्यको वा स्यात्) कुम्भी.धान्यक एव वा । M4.07c/ त्र्यह.एहिको वा-अपि भवेद्) a.zvastanika एव वा ॥ M4.08a/ चतुर्णाम् अपि च-एतेषां द्विजानां गृहमेधिनाम् । M4.08c/ ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ M4.09a/ षट्.कर्म-एको भवत्य्) एषां त्रिभिर् अन्यः प्रवर्तते) | M4.09c/ द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्त्रेण जीवति) ॥ M4.10a/ वर्तयंश्) च शिल.उञ्छाभ्याम् अग्निहोत्र.परायणः । M4.10c/ इष्टीः पार्वायणान्तीयाः केवला निर्वपेत्) सदा ॥ M4.11a/ न लोकवृत्तं वर्तेत) वृत्तिहेतोः कथं चन । M4.11c/ a.jihmaam a.zathaaM शुद्धाम् जीवेद्) ब्राह्मणजीविकाम् ॥ M4.12a/ संतोषं परम् आस्थाय) सुखार्थी संयतो भवेत्) | M4.12c/ संतोष.मूलं हि सुखं दुःख.मूलं विपर्ययः ॥ M4.13a/ अतो ऽअन्यतमया वृत्त्या जीवंस्) तु स्नातको द्विजः । M4.13c/ स्वर्ग.आयुष्य.यशस्यानि व्रताणि-इमानि धारयेत्) ॥ [M.svargya.आयुष्य. ] M4.14a/ वेद.उदितं स्वकं कर्म नित्यं कुर्याद्) अतन्द्रितः । M4.14c/ तद्द् हि कुर्वन्) यथाशक्ति प्राप्नोति) परमां गतिम् ॥ M4.15a/ न-ईहेत)-अर्थान् प्रसङ्गेन न विरुद्धेन कर्मणा । M4.15c/ न विद्यमानेष्व्) अर्थेषु न-आर्त्याम् अपि यतस् ततः ॥ [M.na कल्पमानेष्व् अर्थेषु ] M4.16a/ इन्द्रियार्थेषु सर्वेषु न प्रसज्येत) कामतः । M4.16c/ अतिप्रसक्तिं च-एतेषां मनसा संनिवर्तयेत्) ॥ M4.17a/ सर्वान् परित्यजेद्) अर्थान् स्वाध्यायस्य विरोधिनः । M4.17c/ यथा तथा-अध्यापयंस्) तु सा ह्य् अस्य कृतकृत्यता ॥ M4.18a/ वयसः कर्मणो ऽअर्थस्य श्रुतस्य-अभिजनस्य च । M4.18c/ वेष.वाच्.बुद्धि.सारूप्यम् आचरन्) विचरेद्) इह ॥ M4.19a/ बुद्धि.वृद्धि.कराण्य् आशु धन्यानि च हितानि च । M4.19c/ नित्यं शास्त्राण्य् अवेक्षेत) निगमांश् च-एव वैदिकान् ॥ M4.20a/ यथा यथा हि पुरुषः शास्त्रं समधिगच्छति) | M4.20c/ तथा तथा विजानाति) विज्ञानं च-अस्य रोचते) ॥ M4.21a/ ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा । M4.21c/ नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत्) ॥ M4.22a/ एतान् एके महायज्ञान् यज्ञशास्त्रविदो जनाः । M4.22c/ अन्.ईहमानाः) सततम् इन्द्रियेष्व् एव जुह्वति) ॥ M4.23a/ वाच्य् एके जुह्वति) प्राणं प्राणे वाचं च सर्वदा । M4.23c/ वाचि प्राणे च पश्यन्तो) यज्ञनिर्वृत्तिम् अक्षयाम् ॥ M4.24a/ ज्ञानेन-एव-अपरे विप्रा यजन्त्य्) एतैर् मखैः सदा । [M. यजन्ते तैर् मखैः सदा] M4.24c/ ज्ञान.मूलाम् क्रियाम् एषां पश्यन्तो) ज्ञानचक्षुषा ॥ M4.25a/ अग्निहोत्रं च जुहुयाद्) आदि.अन्ते द्यु.निशोः सदा । M4.25c/ दर्शेन च-अर्धमासान्ते पौर्णामासेन च-एव हि ॥ M4.26a/ सस्यान्ते नवसस्य.इष्ट्या तथा-ऋतु.अन्ते द्विजो ऽअध्वरैः । M4.26c/ पशुना त्व् अयनस्य-आदौ समान्ते सौमिकैर् मखैः ॥ [M.ayanaante तु समांते] M4.27a/ न-अन्.इष्ट्वा) नवसस्य.इष्ट्या पशुना च-अग्निमान् द्विजः । M4.27c/ नवान्नम् अद्यात्)-मांसं वा दीर्घम् आयुर् जिजीविषुः ॥ M4.28a/ नवेन-अन्.अर्चिता ह्य् अस्य पशुहव्येन च-अग्नयः । M4.28c/ प्राणान् एव-अत्तुम् इच्छन्ति) नवान्न.आमिषगर्धिनः ॥ M4.29a/ आसन.अशन.शय्याभिर् अद्भिर् मूल.फलेन वा । M4.29c/ न-अस्य कश् चिद् वसेद्) गेहे शक्तितो ऽअन्.अर्चितो ऽअतिथिः ॥ M4.30a/ पाषाण्डिनो विकर्मस्थान् बैडाल.व्रतिकान्-शठान् । M4.30c/ हैतुकान् बक.वृत्तींश् च वाच्.मात्रेण-अपि न-अर्चयेत्) ॥ M4.31a/ वेदविद्या.व्रत.स्नातान्-श्रोत्रियान् गृहमेधिनः । M4.31c/ पूजयेद्द्) हव्य.कव्येन विपरीतांश् च वर्जयेत्) ॥ M4.32a/ शक्तितो ऽअ.pacamaanebhyo दातव्यं) गृहमेधिना । M4.32c/ संविभागश् च भूतेभ्यः कर्तव्यो) 'अन्.उपरोधतः ॥ M4.33a/ राजतो धनम् अन्विच्छेत्) संसीदन्) स्नातकः क्षुधा । M4.33c/ याज्य.अन्तेवासिनोर् वा-अपि न त्व् अन्यत इति स्थितिः ॥ M4.34a/ न सीदेत्) स्नातको विप्रः क्षुधा शक्तः कथं चन । M4.34c/ न जीर्ण.मलवद्.वासा भवेच्) च विभवे सति ॥ M4.35a/ क्ळ्प्तकेश.नख.श्मश्रुर् दान्तः शुक्ल.अम्बरः शुचिः । M4.35c/ स्वाध्याये च-एव युक्तः स्यान्) नित्यम् आत्महितेषु च ॥ M4.36a/ वैणवीं धारयेद्) यष्टिं स.उदकं च कमण्डलुम् । M4.36c/ यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ॥ M4.37a/ न-ईक्षेत)-उद्यन्तम्) आदित्यं न-अस्तं यान्तं) कदा चन । M4.37c/ न-उपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ M4.38a/ न लङ्घयेद्) वत्सतन्त्रीं न प्रधावेच्) च वर्षति । M4.38c/ न च-उदके निरीक्षेत) स्वरूपम् इति धारणा ॥ M4.39a/ मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । M4.39c/ प्रदक्षिणानि कुर्वीत) प्रज्ञातांश् च वनस्पतीन् ॥ M4.40a/ न-उपगच्छेत्) प्रमत्तो ऽअपि स्त्रियम् आर्तवदर्शने । M4.40c/ समानशयने च-एव न शयीत) तया सह ॥ M4.41a/ रजसा-अभिप्लुतां नारीं नरस्य ह्य् उपगच्छतः) | M4.41c/ प्रज्ञा तेजो बलं चक्षुर् आयुश् च-एव प्रहीयते) ॥ M4.42a/ तां विवर्जयतस्) तस्य रजसा समभिप्लुताम् । M4.42c/ प्रज्ञा तेजो बलं चक्षुर् आयुश् च-एव प्रवर्धते) ॥ M4.43a/ न-अश्नीयाद्) भार्यया सार्धं न-एनाम् ईक्षेत) च-अश्नतीम्) | M4.43c/ क्षुवतीं जृम्भमाणां) वा न च-आसीनां यथासुखम् ॥ M4.44a/ न-अञ्जयन्तीं) स्वके नेत्रे न च-अभ्यक्ताम् अनावृताम् । M4.44c/ न पश्येत्) प्रसवन्तीं) च तेजस्.कामो द्विजोत्तमः ॥ M4.45a/ न-अन्नम् अद्याद्) एकवासा न नग्नः स्नानम् आचरेत्) | M4.45c/ न मूत्रं पथि कुर्वीत) न भस्मनि न गोव्रजे ॥ M4.46a/ न फालकृष्टे न जले न चित्यां न च पर्वते । M4.46c/ न जीर्णदेवायतने न वल्मीके कदा चन ॥ M4.47a/ न स.सत्त्वेषु गर्तेषु न गच्छन्न्) अपि न स्थितः । M4.47c/ न नदीतीरम् आसाद्य) न च पर्वतमस्तके ॥ M4.48a/ वायु.अग्नि.विप्रम् आदित्यम् अपः पश्यंस्) तथा-एव गाः । M4.48c/ न कदा चन कुर्वीत) विष्.मूत्रस्य विसर्जनम् ॥ MK4.49a[50ंअ]/ तिरस्कृत्य-उच्चरेत्) काष्ठ.लोष्ठ.पत्र.तृणादिना |[M.tRNaadi च] MK4.49c[50ंच्]/ नियम्य) प्रयतो वाचं संवीताङ्गो ऽअवगुण्ठितः ॥ MK4.50a[51ंअ]/ मूत्र.उच्चार.समुत्सर्गं दिवा कुर्याद्) उदङ्.मुखः । MK4.50c[51ंच्]/ दक्षिणा.अभिमुखो रात्रौ संध्यायोश् च यथा दिवा ॥ MK4.51a[52ंअ]/ छायायाम् अन्धकारे वा रात्राव् अहनि वा द्विजः । MK4.51c[52ंच्]/ यथासुख.मुखः कुर्यात्) प्राणबाध.भयेषु च ॥ MK4.52a[49ंअ]/ प्रति.अग्निं प्रति.सूर्यं च प्रति.सोम.उदक.द्विजम् । MK4.52c[49ंच्]/ प्रति.गु प्रति.वातं च प्रज्ञा नश्यति) मेहतः) ॥ [K:प्रति.गां प्रति.वातं] M4.53a/ न-अग्निं मुखेन-उपधमेन् नग्नां न-ईक्षेत च स्त्रियम् । M4.53c/ न-अमेध्यं प्रक्षिपेद् अग्नौ न च पादौ प्रतापयेत् ॥ M4.54a/ अधस्तान् न-उपदध्याच्) च न च-एनम् अभिलङ्घयेत्) | M4.54c/ न च-एनं पादतः कुर्यान्) न प्राण.आबाधम् आचरेत्) ॥ M4.55a/ न-अश्नीयात्) संधिवेलायां न गच्छेन्) न-अपि संविशेत्) |[ M4.55c/ न च-एव प्रलिखेद्) भूमिं न-आत्मनो ऽअपहरेत्) स्रजम् ॥ M4.56a/ न-अप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत्) | M4.56c/ अमेध्यलिप्तम् अन्यद् वा लोहितं वा विषाणि वा । M4.57a/ न-एकः सुप्यात्)-शून्यगेहे न श्रेयांसं प्रबोधयेत्) | [शून्यगृहे स्वप्यान्] M4.57c/ न-उदक्यया-अभिभाषेत) यज्ञं गच्छेन्) न च-अवृतः ॥ M4.58a/ अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ । M4.58c/ स्वाध्याये भोजने च-एव दक्षिनं पाणिम् उद्धरेत्) ॥ M4.59a/ न वारयेद्) गां धयन्तीं) न च-आचक्षीत) कस्य चित् । M4.59c/ न दिवि-इन्द्रायुधं दृष्ट्वा) कस्य चिद् दर्शयेद्) बुधः ॥ M4.60a/ न-अधर्मिके वसेद्) ग्रामे न व्याधि.बहुले भृशम् । M4.60c/ न-एकः प्रपद्येत)-अध्वानं न चिरं पर्वते वसेत्) ॥ M4.61a/ न शूद्रराज्ये निवसेन्) न-अधार्मिकजनावृते । M4.61c/ न पाषण्डिगणाक्रान्ते न-उपस्षृटे) 'अन्त्यजैर् नृभिः ॥ M4.62a/ न भुञ्जीत)-उद्धृत.स्नेहं न-अतिसौहित्यम् आचरेत्) ॥ M4.62c/ न-अतिप्रगे न-अतिसायं न सायं प्रातर्.आशितः ॥ M4.63a/ न कुर्वीत) वृथाचेष्टां न वार्य् अञ्जलिना पिबेत्) | M4.63c/ न-उत्सङ्गे भक्षयेद्) भक्ष्यान्) न जातु स्यात्) कुतूहली ॥ M4.64a/ न नृत्येद् अथ वा गायेन् न वादित्राणि वादयेत्]| [M.na नृत्येन्) न-एव गायेच्) च न वादित्राणि वादयेत्)] M4.64c/ न-आस्फोटयेन्) न च क्ष्वेडेन्) न च रक्तो विरावयेत् ॥ [M.na च रक्तो विरोधयेत्] M4.65a/ न पादौ धावयेत्) कांस्ये कदा चिद् अपि भाजने । M4.65c/ न भिन्नभाण्डे भुञ्जीत) न भावप्रतिदूषिते ॥ M4.66a/ उपानहौ च वासश् च धृतम् अन्यैर् न धारयेत्) | M4.66c/ उपवीतम् अलङ्कारं स्रजं करकम् एव च ॥ M4.67a/ न-a.viniitair भजेद्) धुर्यैर् न च क्षुध्.व्याधि.पीडितैः । [M.na-अविनीतैर् व्रजेद्)] M4.67c/ न भिन्न.शृङ्ग.अक्षि.खुरैर् न वालधिविरूपितैः ॥ M4.68a/ विनीतैस् तु व्रजेन्) नित्यम् आशुगैर् लक्षणान्वितैः । M4.68c/ वर्ण.रूप.उपसंपन्नैः प्रतोदेन-आतुदन्) भृशम् ॥[M.pratodena-आक्षिपन्] M4.69a/ बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथा-आसनम् । M4.69c/ न छिन्द्यान्) नख.रोमाणि दन्तैर् न-उत्पाटयेन्) नखान् ॥[M.na च्छिन्द्यान्] M4.70a/ न मृत्.लोष्ठं च मृद्नीयान्) न छिन्द्यात्) करजैस् तृणम् |[M.cchindyaat] M4.70c/ न कर्म निष्फलं कुर्यान्) न-आयत्याम् a.sukha.उदयम् ॥ M4.71a/ लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः । M4.71c/ स विनाशं व्रजत्य्) आशु सूचका-अशुचिर् एव च ॥ [M.suucako ऽअशुचिर् एव च] M4.72a/ न विगर्ह्य कथां कुर्याद्) बहिर् माल्यं न धारयेत्) | [M. न विगृह्य कथां कुर्याद्] M4.72c/ गवां च यानं पृष्ठेन सर्वथा-एव विगर्हितम् ॥ M4.73a/ a.dvaareNa च न-अतीयाद्) ग्रामं वा वेश्म वा-आवृतम् । M4.73c/ रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत्) ॥ M4.74a/ न-अक्षैर् दीव्येत्) कदा चित् तु स्वयं न-उपानहौ हरेत्) | M4.74c/ शयनस्थो न भुञ्जीत) न पाणिस्थं न च-आसने ॥ M4.75a/ सर्वं च तिलसंबद्धं न-अद्याद्) अस्तम् इते रवौ । M4.75c/ न च नग्नः शयीत)-इह न च-उच्छिष्टः क्व चिद् व्रजेत्) ॥ M4.76a/ आर्द्र.पादस् तु भुञ्जीत) न-आर्द्र.पादस् तु संविशेत्) | M4.76c/ आर्द्र.पादस् तु भुञ्जानो) दीर्घम् आयुर् अवाप्नुयात्) ॥ M4.77a/ a.cakSurviSayaM दुर्गं न प्रपद्येत) कर्हि चित् । M4.77c/ न विष्.मूत्रम् उदीक्षेत) न बाहुभ्यां नदीं तरेत्) ॥ M4.78a/ अधितिष्ठेन्) न केशांस् तु न भस्म.अस्थि.कपालिकाः । M4.78c/ न कार्पास.अस्थि न तुषान् दीर्घम् आयुर् जिजीविषुः ॥ M4.79a/ न संवसेच्) च पतितैर् न चाण्डालैर् न पुल्कसैः । M4.79c/ न मूर्खैर् न-अवलिप्तैश् च न-अन्त्यैर् न-अन्त्यावसायिभिः ॥ M4.80a/ न शूद्राय मतिं दद्यान्) न-उच्छिष्टं न हविष्कृतम् । M4.80c/ न च-अस्य-उपदिशेद्) धर्मं न च-अस्य व्रतम् आदिशेत्) ॥ M4.81a/ यो ह्य् अस्य धर्मम् आचष्टे) यश् च-एव-आदिशति) व्रतम् । M4.81c/ सो ऽअसंवृतं नाम तमः सह तेन-एव मज्जति) ॥ M4.82a/ न संहताभ्यां पाणिभ्यां कण्डूयेद्) आत्मनः शिरः । M4.82c/ न स्पृशेच्) च-एतद् उच्छिष्टो न च स्नायाद्) विना ततः ॥ M4.83a/ केशग्रहान् प्रहारांश् च शिरस्य् एतान् विवर्जयेत्) | M4.83c/ शिरःस्नातश् च तैलेन न-अङ्गं किं चिद् अपि स्पृशेत्) ॥ M4.84a/ न राज्ञः प्रतिगृह्णीयाद्) अराजन्यप्रसूतितः । M4.84c/ सूना.चक्र.ध्वजवतां वेशेन-एव च जीवताम्) ॥ M4.85a/ दशसूना.समं चक्रं दशचक्र.समो ध्वजः । M4.85c/ दशध्वज.समो वेशो दशवेश.समो नृपः ॥ M4.86a/ दश सूणासहस्राणि यो वाहयति) सौनिकः । M4.86c/ तेन तुल्यः स्मृतो राजा घोरस् तस्य प्रतिग्रहः ॥ M4.87a/ यो राज्ञः प्रतिगृह्णाति) लुब्धस्य-उच्छास्त्रवर्तिनः । M4.87c/ स पर्यायेण याति)-इमान् नरकान् एकविंशतिम् ॥ M4.88a/ तामिस्रम् अन्धतामिस्रं महारौरव.रौरवौ । M4.88c/ नरकं कालसूत्रं च महानरकम् एव च ॥ M4.89a/ संजीवनं महावीचिं तपनं संप्रतापनम् । M4.89c/ संहातं च स.काकोलं कुड्मलं प्रतिमूर्तिकम् ॥ [M.puutimRttikam ] M4.90a/ लोहशङ्कुम् ऋजीषं च पन्थानं शाल्मलीं नदीम् । M4.90c/ असिपत्रवनं च-एव लोहदारकम् एव च ॥ M4.91a/ एतद् विदन्तो) विद्वांसो ब्राह्मणा ब्रह्मवादिनः । M4.91c/ न राज्ञः प्रतिगृह्णन्ति) प्रेत्य श्रेयो ऽअभिकाङ्क्षिणः ॥ M4.92a/ ब्राह्मे मुहूर्ते बुध्येत) धर्म.अर्थौ च-अनुचिन्तयेत्) | M4.92c/ कायक्लेशांश् च तन्.मूलान् वेदतत्त्वार्थम् एव च ॥ M4.93a/ उत्थाय)-आवश्यकं कृत्वा) कृत.शौचः समाहितः । M4.93c/ पूर्वां संध्यां जपंस् तिष्ठेत्) स्वकाले च-अपरां चिरम् ॥[ M4.94a/ ऋषयो दीर्घसंध्यत्वाद् दीर्घम् आयुर् अवाप्नुयुः) | M4.94c/ प्रज्ञां यशश् च कीर्तिं च ब्रह्मवर्चसम् एव च ॥ M4.95a/ श्रावण्यां प्रौष्ठपद्यां वा-अप्य् उपाकृत्य) यथाविधि । M4.95c/ युक्तश् छन्दांस्य् अधीयीत) मासान् विप्रो ऽअर्धपञ्चमान् ॥ M4.96a/ पुष्ये तु छन्दसां कुर्याद्) बहिर् उत्सर्जनं द्विजः । M4.96c/ माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ऽअहनि ॥ M4.97a/ यथाशास्त्रं तु कृत्वा)-एवम् उत्सर्गं छन्दसां बहिः । M4.97c/ विरमेत्) पक्षिणीं रात्रिं तद् एव-एकम् अहर्.निशम् ॥ M4.98a/ अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत्) | M4.98c/ वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत्) ॥ M4.99a/ न-अविस्पष्टम् अधीयीत) न शूद्रजनसन्निधौ । M4.99c/ न निशान्ते परिश्रान्तो) ब्रह्म-अधीत्य) पुनः स्वपेत्) ॥ M4.100a/ यथा.उदितेन विधिना नित्यं छन्दस्कृतं पठेत्) | M4.100c/ ब्रह्म छन्दस्कृतं च-एव द्विजो युक्तो ह्य् अनापदि । M4.101a/ इमान् नित्यम् अनध्यायान् अधीयानो) विवर्जयेत्) | M4.101c/ अध्यापनं च कुर्वाणः) शिष्याणां विधिपूर्वकम् ॥ M4.102a/ कर्णश्रवे ऽअनिले रात्रौ दिवा पांसुसमूहने । M4.102c/ एतौ वर्षास्व् अन्.अध्यायाव् अध्यायज्ञाः प्रचक्षते) ॥ M4.103a/ विद्युत्.स्तनित.वर्षेषु महा.उल्कानां च संप्लवे । M4.103c/ आकालिकम् अनध्यायम् एतेषु मनुर् अब्रवीत्) ॥ M4.104a/ एतांस् त्व् अभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु । M4.104c/ तदा विद्याद्) अनध्यायम् अन्.ऋतौ च-अभ्रदर्शने ॥ M4.105a/ निर्घाते भूमिचलने ज्योतिषां च-उपसर्जने । M4.104c/ एतान् आकालिकान् विद्याद्) अनध्यायान् ऋताव् अपि ॥ M4.106a/ प्रादुष्कृतेष्व् अग्निषु तु विद्युत्.स्तनित.निःस्वने । M4.106c/ स.ज्योतिः स्याद्) अनध्यायः शेषे रात्रौ यथा दिवा ॥ M4.107a/ नित्य.अनध्याय एव स्याद्) ग्रामेषु नगरेषु च । M4.107c/ धर्मनैपुण्य.कामानां पूतिगन्धे च सर्वदा ॥ [M.sarvazaH ] M4.108a/ अन्तर्गत.शवे ग्रामे वृषलस्य च सन्निधौ । M4.108c/ अनध्यायो रुद्यमाने) समवाये जनस्य च ॥ M4.109a/ उदके मध्यरात्रे च विष्.मूत्रस्य विसर्जने । M4.109c/ उच्छिष्टः श्राद्धभुक् च-एव मनसा-अपि न चिन्तयेत्) | M4.110a/ प्रतिगृह्य) द्विजो विद्वान् एकोद्दिष्टस्य केतनम्] [M.ekoddiSTa.निकेतनम्] M4.110c/ त्र्यहं न कीर्तयेद्) ब्रह्म राज्ञो राहोश् च सूतके ॥ M4.111a/ यावद् एकानुदिष्टस्य गन्धो लेपश् च तिष्ठति । M4.111c/ विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत्) ॥ M4.112a/ शयानः) प्रौढ.पादश् च कृत्वा) च-एव-अवसक्थिकाम् । M4.112c/ न-अधीयीत)-आमिषं जग्ध्वा) सूतकान्नाद्यम् एव च ॥ M4.113a/ नीहारे बाणशब्दे च संध्ययोर् एव च-उभयोः । M4.113c/ अमावास्या.चतुर्दश्योः पौर्णमास्य्.अष्टकासु च ॥ M4.114a/ अमावास्या गुरुं हन्ति) शिष्यं हन्ति) चतुर्दशी । M4.114c/ ब्रह्म-अष्टक.पौर्णमास्यौ तस्मात् ताः परिवर्जयेत्) ॥ M4.115a/ पांसुवर्षे दिशां दाहे गोमायुविरुते तथा । M4.115c/ श्व.खर.उष्ट्रे च रुवति) पङ्क्तौ च न पठेद्) द्विजः ॥ M4.116a/ न-अधीयीत) श्मशानान्ते ग्रामान्ते गोव्रजे ऽअपि वा । M4.116c/ वसित्वा) मैथुनं वासः श्राद्धिकं प्रतिगृह्य) च ॥ M4.117a/ प्राणि वा यदि वा-अप्राणि यत् किं चित्-श्राद्धिकं भवेत्) | M4.117c/ तद् आलभ्य)-अप्य् अनध्यायः पाण्य्.आस्यो हि द्विजः स्मृतः) ॥ M4.118a/ चोरैर् उपद्रुते ग्रामे संभ्रमे च-अग्निकारिते । ][M.caurair उपप्लुते, संभ्रमे] M4.118c/ आकालिकम् अनध्यायं विद्यात्) सर्वाद्भुतेषु च ॥ M4.119a/ उपाकर्मणि च-उत्सर्गे त्रिरात्रं क्षेपणं स्मृतम्) | M4.119c/ अष्टकासु त्व् अहोरात्रम् ऋत्वन्तासु च रात्रिषु ॥ M4.120a/ न-अधीयीत)-अश्वम् आरूढो न वृक्षं न च हस्तिनम् । M4.120c/ न नावं न खरं न-उष्ट्रं न-इरिणस्थो न यानगः ॥ M4.121a/ न विवादे न कलहे न सेनायां न संगरे । M4.121c/ न भुक्तमात्रे न-अजीर्णे न वमित्वा) न शुक्तके ॥ M4.122a/ अतिथिं च-अन्.अनुज्ञाप्य) मारुते वाति) वा भृशम् । M4.122c/ रुधिरे च स्रुते) गात्रात्- शस्त्रेण च परिक्षते) ॥ M4.123a/ सामध्वनाव् ऋच्.यजुषी न-अधीयीत) कदा चन । M4.123c/ वेदस्य-अधीत्य) वा-अप्य् अन्तम् आरण्यकम् अधीत्य) च ॥ M4.124a/ ऋग्वेदो देव.दैवत्यो यजुर्वेदस् तु मानुषः । M4.124c/ सामवेदः स्मृतः) पित्र्यस् तस्मात् तस्य-अशुचिर् ध्वनिः ॥ M4.125a/ एतद् विद्वन्तो) विद्वांसस् त्रयीनिष्कर्षम् अन्वहम् । M4.125c/ क्रमतः पूर्वम् अभ्यस्य) पश्चाद् वेदम् अधीयते) ॥ M4.126a/ पशु.मण्डूक.मार्जार.श्व.सर्प.नकुल.आखुभिः । M4.126c/ अन्तरागमने विद्याद्) अनध्यायम् अहर्.निशम् ॥ M4.127a/ द्वाव् एव वर्जयेन्) नित्यम् अनध्यायौ प्रयत्नतः । M4.127c/ स्वाध्यायभूमिं च-अशुद्धम् आत्मानं च-अशुचिं द्विजः ॥ M4.128a/ अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् । M4.128c/ ब्रह्मचारी भवेन्) नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥ M4.129a/ न स्नानम् आचरेद्) भुक्त्वा) न-आतुरो न महानिशि । M4.129c/ न वासोभिः सह-अजस्रं न-अविज्ञाते जलाशये ॥ M4.130a/ देवतानां गुरो राज्ञः स्नातक.आचार्ययोस् तथा । M4.130c/ न-आक्रामेत्) कामतश् छायां बभ्रुणो दीक्षितस्य च ॥ M4.131a/ मध्यंदिने ऽअर्धरात्रे च श्राद्धं भुक्त्वा) च स.आमिषम् । M4.131c/ संध्ययोर् उभयोश् च-एव न सेवेत) चतुष्पथम् ॥ M4.132a/ उद्वर्तनम् अपस्नानं विष्.मूत्रे रक्तम् एव च । M4.132c/ श्लेश्म.निष्ठ्यूत.वान्तानि न-अधितिष्ठेत्) तु कामतः ॥ M4.133a/ वैरिणं न-उपसेवेत) सहायं च-एव वैरिणः । M4.133c/ अधार्मिकं तस्करं च परस्य-एव च योषितं ॥ M4.134a/ न हि-ईदृशम् अन्.आयुष्यं लोके किं चन विद्यते) | M4.134c/ यादृशं पुरुषस्य-इह परदार.उपसेवनम् ॥ M4.135a/ क्षत्रियं च-एव सर्पं च ब्राह्मणं च बहु.श्रुतम् । M4.135c/ न-अवमन्येत) वै भूष्णुः कृशान् अपि कदा चन ॥ M4.136a/ एतत् त्रयं हि पुरुषं निर्दहेद्) अवमानितम् । M4.136c/ तस्माद् एतत् त्रयं नित्यं न-अवमन्येत) बुद्धिमान् ॥ M4.137a/ न-आत्मानम् अवमन्येत) पुर्वाभिर् a.samRddhibhiH । M4.137c/ आ मृत्योः श्रियम् अन्विच्छेन्) न-एनां मन्येत) दुर्.लभाम् ॥ M4.138a/ सत्यं ब्रूयात्) प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम् । M4.138c/ प्रियं च न-अनृतं ब्रूयाद्) एष धर्मः सनातनः ॥ M4.139a/ भद्रं भद्रम् इति ब्रूयाद्) भद्रम् इत्य् एव वा वदेत्) | M4.139c/ शुष्क.वैरं विवादं च न कुर्यात्) केन चित् सह ॥ M4.140a/ न-अतिकल्यं न-अतिसायं न-अतिमध्यंदिने स्थिते । M4.140c/ न-अज्ञातेन समं गच्छेन्) न-एको न वृषलैः सह ॥ M4.141a/ हीन.अङ्गान् अतिरिक्त.अङ्गान् विद्या.हीनान् वयो.'अधिकान् ॥ [M.vayo'atigaan] M4.141c/ रूप.द्रविण.हीनांश् च जाति.हीनांश् च न-आक्षिपेत्) ॥ [M.ruupadravya.हीनांश् च] M4.142a/ न स्पृशेत्) पाणिना-उच्छिष्टो विप्रो गो.ब्राह्मण.अनलां । M4.142c/ न च-अपि पश्येद्) अशुचिः सुस्थो ज्योतिर्गणान् दिवा ॥ [M.svastho ज्योतिर्गणान् दिवि] M4.143a/ स्पृष्ट्वा)-एतान् अशुचिर् नित्यम् अद्भिः प्राणान् उपस्पृशेत्) | M4.143c/ गात्राणि च-एव सर्वाणि नाभिं पाणितलेन तु ॥ M4.144a/ अन्.आतुरः स्वानि खानि न स्पृशेद्) अनिमित्ततः । M4.144c/ रोमाणि च रहस्यानि सर्वाण्य् एव विवर्जयेत्) ॥ M4.145a/ मङ्गल.आचारयुक्तः स्यात्) प्रयत.आत्मा जित.इन्द्रियः । M4.145c/ जपेच्) च जुहुयाच्) च-एव नित्यम् अग्निम् अतन्द्रितः ॥ M4.146a/ मङ्गल.आचारयुक्तानां नित्यं च प्रयत.आत्मनाम् । M4.146c/ जपतां) जुह्वतां) च-एव विनिपातो न विद्यते) ॥ M4.147a/ वेदम् एव-अभ्यसेन् नित्यं यथाकालम् अतन्द्रितः । [M.vedam एव जपेन्] M4.147c/ तं ह्य् अस्य-आहुः) परं धर्मम् उपधर्मो ऽअन्य उच्यते) ॥ M4.148a/ वेदाभ्यासेन सततं शौचेन तपसा-एव च । M4.148c/ अद्रोहेण च भूतानां जातिं स्मरति) पौर्विकीम् ॥ M4.149a/ पौर्विकीं संस्मरन्) जातिं ब्रह्म-एव-अभ्यस्यते) पुनः । [M.dvijaH] M4.149c/ ब्रह्माभ्यासेन च-अजस्रम् अनन्तं सुखम् अश्नुते) ॥ M4.150a/ सावित्रान्-शान्तिहोमांश् च कुर्यात्) पर्वसु नित्यशः । [M.saavitraan शान्तिहोमांश्] M4.150c/ पितॄंश् च-एव-अष्टकास्व् arcen) nityam अन्वष्टकासु च ॥ M4.151a/ दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् । M4.151c/ उच्छिष्तान्न.निषेकं च दूराद् एव समाचरेत्) ॥ M4.152a/ मैत्रं प्रसाधनं स्नानं दन्तधावनम् अञ्जनम् । M4.152c/ पूर्वाह्ण एव कुर्वीत) देवतानां च पूजनम् ॥ M4.153a/ दैवतान्य् अभिगच्छेत्) तु धार्मिकांश् च द्विजोत्तमान् । M4.153c/ ईश्वरं च-एव रक्षार्थं गुरून् एव च पर्वसु । M4.154a/ अभिवादयेद्) वृद्धांश् च दद्याच्) च-एव-आसनं स्वकम् । M4.154c/ कृत.अञ्जलिर् उपासीत) गच्छतः) पृष्ठतो ऽअन्वियात्) ॥ M4.155a/ श्रुति.स्मृति.उदितं सम्यङ् निबद्धं स्वेषु कर्मसु । M4.155c/ धर्ममूलं निषेवेत) सद्.आचारम् अतन्द्रितः ॥ M4.156a/ आचारात्-लभते) ह्य् आयुर् आचाराद् ईप्सिताः प्रजाः । M4.156c/ आचाराद् धनम् अक्षय्यम् आचारो हन्त्य्) अलक्षणम् ॥ M4.157a/ दुर्.आचारो हि पुरुषो लोके भवति) निन्दितः । M4.157c/ दुःखभागी च सततं व्याधितो ऽअल्प.आयुर् एव च ॥ M4.158a/ सर्वलक्षण.हीनो ऽअपि यः सदाचारवान् नरः । M4.158c/ श्रद्दधानो ऽअन्.असूयश् च शतं वर्षाणि जीवति) ॥ M4.159a/ यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत्) ॥ M4.159c/ यद् यद् आत्मवशं तु स्यात्) तत् तत् सेवेत) यत्नतः । M4.160a/ सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् । M4.160c/ एतद् विद्यात्) समासेन लक्षणं सुख.दुःखयोः ॥ M4.161a/ यत् कर्म कुर्वतो) 'अस्य स्यात्) परितोषो ऽअन्तरात्मनः । M4.161c/ तत् प्रयत्नेन कुर्वीत) विपरीतं तु वर्जयेत्) ॥ M4.162a/ आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् । M4.162c/ न हिंस्याद्) ब्राह्मणान् गाश् च सर्वांश् च-एव तपस्विनः ॥ M4.163a/ नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । M4.163c/ द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत्) ॥ [M.dveSaM स्तम्भं च] M4.164a/ परस्य दण्डं न-उद्यच्छेत्) क्रुद्धो न-एनं निपातयेत्) | M4.164c/ अन्यत्र पुत्रात्-शिष्याद् वा शिष्टि.अर्थं ताडयेत्) तु तौ ॥ M4.165a/ ब्राह्मणाय-अवगुर्य)-एव द्विजातिर् वधकाम्यया । M4.165c/ शतं वर्षाणि तामिस्रे नरके परिवर्तते) ॥ M4.166a/ ताडयित्वा) तृणेन-अपि संरम्भात्-मतिपूर्वकम् । M4.166c/ एकविंशतीम् आजातीः पापयोनिषु जायते) ॥ M4.167a/ अयुध्यमानस्य-उत्पाद्य) ब्राह्मणस्य-असृग् अङ्गतः । M4.167c/ दुःखं सुमहद् आप्नोति) प्रेत्य-अप्राज्ञतया नरः ॥ M4.168a/ शोणितं यावतः पांसून् संगृह्णाति) महीतलात् । M4.168c/ तावतो ऽअब्दान् अमुत्र-अन्यैः शोणित.उत्पादको ऽअद्यते) ॥ M4.169a/ न कदा चिद् द्विजे तस्माद् विद्वान् अवगुरेद्) अपि । M4.169c/ न ताडयेत्) तृणेन-अपि न गात्रात् स्रावयेद्) असृक् ॥ M4.170a/ a.dhaarmiko नरो यो हि यस्य च-अप्य् अनृतं धनम् । M4.170c/ हिंसारतश् च यो नित्यं न-इह-असौ सुखम् एधते) ॥ [M.hiMsaaratiz] M4.171a/ न सीदन्न्) अपि धर्मेण मनो ऽअधर्मे निवेशयेत्) | M4.171c/ a.dhaarmikaanaaM पापानाम् आशु पश्यन्) विपर्ययम् ॥ M4.172a/ न-अधर्मश् चरितो) लोके सद्यः फलति) गौर् इव । M4.172c/ शनैर् आवर्त्यमानस्) तु कर्तुर् मूलानि कृन्तति) ॥ M4.173a/ यदि न-आत्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु । M4.173c/ न त्व् एव तु कृतो ऽअधर्मः कर्तुर् भवति) निष्.फलः ॥ [M.kRto धर्मः?] M4.174a/ अधर्मेण-एधते) तावत् ततो भद्राणि पश्यति) | M4.174c/ ततः सपत्नान् जयति) स.मूलस् तु विनश्यति) ॥ M4.175a/ सत्य.धर्म.आर्यवृत्तेषु शौचे च-एव-आरमेत्) सदा । M4.175c/ शिष्यांश् च शिष्याद् धर्मेण वाच्.बाहु.उदर.संयतः ॥ M4.176a/ परित्यजेद्) अर्थ.कामौ यौ स्यातां) धर्मवर्जितौ । M4.176c/ धर्मं च-अप्य् असुख.उदर्कं लोकसंक्रुष्टम् एव च ॥ M4.177a/ न पाणि.पाद.चपलो न नेत्र.चपलो ऽअन्.ऋजुः । M4.177c/ न स्याद्) वाक्.चपलश् च-एव न परद्रोहकर्म.धीः ॥ M4.178a/ येन-अस्य पितरो याता येन याताः पितामहाः । M4.178c/ तेन यायात् सतां मार्गं तेन गच्छन्) न रिष्यति) ॥ M4.179a/ ऋत्विक्.पुरोहित.आचार्यैर् मातुल.अतिथिसंश्रितैः । M4.179c/ बाल.वृद्ध.आतुरैर् वैद्यैर् ज्ञाति.संबन्धि.बान्धवैः ॥ M4.180a/ माता.पितृभ्यां जामीभिर् भ्रात्रा पुत्रेण भार्यया । M4.180c/ दुहित्रा दासवर्गेण विवादं न समाचरेत्) ॥ M4.181a/ एतैर् विवादान् संत्यज्य) सर्वपापैः प्रमुच्यते) | M4.181c/ एतैर् जितैश् च जयति) सर्वान्-लोकान् इमान् गृही ॥ M4.182a/ आचार्यो ब्रह्मलोक.ईशः प्राजापत्ये पिता प्रभुः । M4.182c/ अतिथिस् त्व् इन्द्रलोक.ईशो देवलोकस्य च-ऋत्विजः ॥ M4.183a/ जामयो ऽअप्सरसाम् लोके वैश्वदेवस्य बान्धवाः । M4.183c/ संबन्धिनो ह्य् अपां लोके पृथिव्यां मातृ.मातुलौ ॥ M4.184a/ आकाश.ईशास् तु विज्ञेया बाल.वृद्ध.कृश.आतुराः । M4.184c/ भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ M4.185a/ छाया स्वो दासवर्गश् च दुहिता कृपणं परम् । M4.185c/ तस्माद् एतैर् अधिक्षिप्तः) सहेत)-a.saMjvaraH सदा ॥ M4.186a/ प्रतिग्रहसमर्थो ऽअपि प्रसङ्गं तत्र वर्जयेत्) | M4.186c/ प्रतिग्रहेण ह्य् अस्य-आशु ब्राह्मं तेजः प्रशाम्यति) ॥ M4.187a/ न द्रव्याणाम् a.vijJaaya) विधिं धर्म्यं प्रतिग्रहे । M4.187c/ प्राज्ञः प्रतिग्रहं कुर्याद्) अवसीदन्न्) अपि क्षुधा ॥ M4.188a/ हिरण्यं भूमिम् अश्वं गाम् अन्नं वासस् तिलान् घृतम् । M4.188c/ प्रतिगृह्णन्न्) a.vidvaaMs तु भस्मी.भवति) दारुवत् ॥ M4.189a/ हिरण्यम् आयुर् अन्नं च भूर् गौश् च-अप्य् ओषतस्) तनुम् । M4.189c/ अश्वश् चक्षुस् त्वचं वासो घृतं तेजस् तिलाः प्रजाः ॥ M4.190a/ a.tapaas त्व् अन्.अधीयानः प्रतिग्रह.रुचिर् द्विजः । M4.190c/ अम्भस्य् अश्मप्लवेन-इव सह तेन-एव मज्जति) ॥ M4.191a/ तस्माद् a.vidvaan बिभियाद्) यस्मात् तस्मात् प्रतिग्रहात् । M4.191c/ स्वल्पकेन-अप्य् a.vidvaan हि पङ्के गौर् इव सीदति) ॥ M4.192a/ न वार्य् अपि प्रयच्छेत्) तु बैडालव्रतिके द्विजे । M4.192c/ न बकव्रतिके पापे न-a.vedavidi धर्मवित् ॥ M4.193a/ त्रिष्व् अप्य् एतेषु दत्तं) हि विधिना-अप्य् अर्जितं धनम् । M4.193c/ दातुर् भवत्य्) अनर्थाय परत्र-आदातुर् एव च ॥ M4.194a/ यथा प्लवेन-औपलेन निमज्जत्य्) उदके तरन्) | M4.194c/ तथा निमज्जतो ऽअधस्ताद् अज्ञौ दातृ.प्रतीच्छकौ ॥ M4.195a/ धर्मध्वजी सदा लुब्धश् छाद्मिको लोकदम्भकः॥ M4.195c/ बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ [In the following numbering of M, Jha's ed. have the same one with K.] M4.196a[197Ma]/ adho.दृष्टिर् नैष्कृतिकः स्वार्थसाधन.तत्परः । M4.196c[197ंच्]/ शठो मिथ्याविनीतश् च बकव्रतचरो द्विजः ॥ M4.197a[198ंअ]/ ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । M4.197c[198ंच्]/ ते पतन्त्य्) अन्धतामिस्रे तेन पापेन कर्मणा ॥ M4.198a[199ंअ]/ न धर्मस्य-अपदेशेन पापं कृत्वा) व्रतं चरेत्) | M4.198c[199ंच्]/ व्रतेन पापं प्रच्छाद्य) कुर्वन्) स्त्री.शूद्र.दम्भनम् ॥ M4.199a[200ंअ]/ प्रेत्य-इह च-ईदृशा विप्रा गर्ह्यन्ते) ब्रह्मवादिभिः । M4.199c[200ंच्]/ छद्मना चरितं यच् च व्रतं रक्षांसि गच्छति) ॥ M4.200a[201ंअ]/ अलिङ्गी लिङ्गिवेषेण यो वृत्तिम् उपजीवति) | M4.200c[201ंच्]/ स लिङ्गिनां हरत्य्) एनस् तिर्यग्योनौ च जायते) ॥ M4.201a[202ंअ]/ परकीयनिपानेषु न स्नायाद्द्) हि कदा चन । [K:स्नायाच् च कदा चन ] M4.201c[202ंच्]/ निपानकर्तुः स्नात्वा) तु दुष्कृतांशेन लिप्यते) ॥ M4.202a[203ंअ]/ यान.शय्या.आसनान्य् अस्य कूप.उद्यान.गृहाणि च । M4.202c[203ंच्]/ a.dattaany उपयुञ्जान) एनसः स्यात्) तुरीय.भाक् ॥ M4.203a[204ंअ]/ नदीषु देवखातेषु तडागेषु सरःसु च । M4.203c[204ंच्]/ स्नानं समाचरेन्) नित्यं गर्त.प्रस्रवणेषु च ॥ M4.204a[205ंअ]/ यमान् सेवेत) सततं न नित्यं नियमान् बुधः । M4.204c[205ंच्]/ यमान् पतत्य्) a.kurvaaNo नियमान् केवलान् भजन्) ॥ M4.205a[206ंअ]/ न-अश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा । M4.205c[206ंच्]/ स्त्रिया क्लीबेन च हुते भुञ्जीत) ब्राह्मणः क्व चित् ॥ M4.206a[207ंअ]/ अश्लीकम् एतत् साधूनां यत्र जुह्वत्य्) अमी हविः |[M.a.zliilam] M4.206c[207ंच्]/ प्रतीपम् एतद् देवानां तस्मात् तत् परिवर्जयेत्) ॥ M4.207a[208ंअ]/ मत्त.क्रुद्ध.आतुराणां च न भुञ्जीत) कदा चन । M4.207c[208ंच्]/ केश.कीटावपन्नं च पदा स्पृष्टं) च कामतः ॥ M4.208a[209ंअ]/ भ्रूणघ्न.अवेक्षितं च-एव संस्पृष्टं) च-अप्य् उदक्यया । M4.208c[209ंच्]/ पतत्रिण.अवलीढं च शुना संस्पृष्टम्) एव च ॥ M4.209a[210ंअ]/ गवा च-अन्नम् उपघ्रातं) घुष्टान्नं च विशेषतः । M4.209c[210ंच्]/ गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥ M4.210a[211ंअ]/ स्तेन.गायनयोश् च-अन्नं तक्ष्णो वार्धुषिकस्य च । M4.210c[211ंच्]/ दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ M4.211a[212ंअ]/ अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । M4.211c[212ंच्]/ शुक्तं पर्युषितं च-एव शूद्रस्य-उच्छिष्टम् एव च ॥ M4.212a[213ंअ]/ चिकित्सकस्य मृगयोः क्रूरस्य-उच्छिष्ट.भोजिनः । M4.212c[213ंच्]/ उग्रान्नं सूतिकान्नं ca paryaacaantam a.nirdazam || M4.213a[214Ma]/ an.अर्चितं वृथामांसम् a.viiraayaaz च योषितः । M4.213c[214ंच्]/ द्विषदन्नं नगरी.अन्नं पतितान्नम् अवक्षुतम् ॥ M4.214a[215ंअ]/ पिशुन.अनृतिनोश् च-अन्नं क्रतुविक्रयिणस् तथा ॥ |[M.kratuvikrayakasya च] M4.214c[215ंच्]/ शैलूष.तुन्नवाय.अन्नं कृतघ्नस्य-अन्नम् एव च ॥ M4.215a[216ंअ]/ कर्मारस्य निषादस्य रङ्गावतारकस्य च । M4.215c[216ंच्]/ सुवर्णकर्तुर् वेणस्य शस्त्रविक्रयिणस् तथा ॥ M4.216a[217ंअ]/ श्ववतां शौण्डिकानां च चैल.निर्णेजकस्य च । M4.216c[217ंच्]/ रञ्जकस्य नृशंसस्य यस्य च-उपपतिर् गृहे ॥ [M.rajakasya] M4.217a[218ंअ]/ मृष्यन्ति) ये च-उपपतिं स्त्रीजितानाम् च सर्वशः । M4.217c[218ंच्]/ a.nirdazaM च प्रेतान्नम् a.tuSTikaram एव च ॥ M4.218a[219ंअ]/ राजान्नं तेज आदत्ते) शूद्रान्नं ब्रह्मवर्चसम् । M4.218c[219ंच्]/ आयुः सुवर्णकारान्नं यशश् चर्मावकर्तिनः ॥ M4.219a[220ंअ]/ कारुकान्नं प्रजां हन्ति) बलं निर्णेजकस्य च । M4.219c[220ंच्]/ गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति) ॥ M4.220a[221ंअ]/ पूयं चिकित्सकस्य-अन्नं पुंश्चल्यास् त्व् अन्नम् इन्द्रियम् । M4.220c[221ंच्]/ विष्ठा वार्धुषिकस्य-अन्नं शस्त्रविक्रयिणो मलम् ॥ M4.221a[222ंअ]/ य एते ऽअन्ये त्व् अभोज्य.अन्नाः क्रमशः परिकीर्तिताः । M4.221c[222ंच्]/ तेषां त्वग्.अस्थि.रोमाणि वदन्त्य्) अन्नं मनीषिणः ॥ M4.222a[223ंअ]/ भुक्त्वा)-अतो ऽअन्यतम् अस्य-अन्नम् अमत्या क्षपणं त्र्यहम् । M4.222c[223ंच्]/ मत्या भुक्त्वा)-आचरेत्) कृच्छ्रं रेतस्.विष्.मूत्रम् एव च ॥ M4.223a[224ंअ]/ न-अद्यात्)-शूद्रस्य पक्वान्नं विद्वान् a.zraaddhino द्विजः । M4.223c[224ंच्]/ आददीत)-आमम् एव-अस्माद् अवृत्ताव् एकरात्रिकम् । M4.224a[225ंअ]/ श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । M4.224c[225ंच्]/ मीमांसित्वा)-उभयं देवाः समम् अन्नम् अकल्पयन्) ॥ M4.225a[226ंअ]/ तान् प्रजापतिर् आह)-एत्य) मा कृध्वं) विषमं समम् । M4.225c[226ंच्]/ श्रद्धापूतं वदान्यस्य हतम् a.zraddhayaa-इतरत् ॥ M4.226a[227ंअ]/ श्रद्धया-इष्टं च पूर्तं च नित्यं कुर्याद्) अतन्द्रितः । M4.226c[227ंच्]/ श्रद्धाकृते ह्य् अक्षये ते भवतः) स्वागतैर् धनैः ॥ M4.227a[228ंअ]/ दानधर्मं निषेवेत) नित्यम् ऐष्टिक.पौर्तिकम् । M4.227c[228ंच्]/ परितुष्टेन भावेन पात्रम् आसाद्य) शक्तितः ॥ M4.228a[229ंअ]/ यत् किं चिद् अपि दातव्यं) याचितेन-अन्.असूयया । [M.anasuuyataa?] M4.228c[229ंच्]/ उत्पत्स्यते) हि तत् पात्रं यत् तारयति) सर्वतः ॥ M4.229a[230ंअ]/ वारिदस् तृप्तिम् आप्नोति) सुखम् अक्षय्यम् अन्नदः । [M.akSayam] M4.229c[230ंच्]/ तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥ M4.230a[231ंअ]/ भूमिदो भूमिम् आप्नोति) दीर्घम् आयुर् हिरण्यदः । M4.230c[231ंच्]/ गृहदो ऽअग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम् ॥ M4.231a[232ंअ]/ वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः । M4.231c[232ंच्]/ अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ M4.232a[233ंअ]/ यान.शय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः । M4.232c[233ंच्]/ धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ M4.233a[234ंअ]/ सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते) | M4.233c[234ंच्]/ वारि.अन्न.गो.मही.वासस्.तिल.काञ्चन.सर्पिषाम् ॥ M4.234a[235ंअ]/ येन येन तु भावेन यद् यद् दानं प्रयच्छति) | M4.234c[235ंच्]/ तत् तत् तेन-एव भावेन प्राप्नोति) प्रतिपूजितः ॥ M4.235a[236ंअ]/ यो ऽअर्चितं प्रतिगृह्णाति) ददात्य्) अर्चितम् एव वा । M4.235c[236ंच्]/ ताव् उभौ गच्छतः) स्वर्गं नरकं तु विपर्यये ॥ M4.236a[237ंअ]/ न विस्मयेत) तपसा वदेद्) इष्ट्वा) च न-अनृतम् । M4.236c[237ंच्]/ न-आर्तो ऽअप्य् अपवदेद्) विप्रान् न दत्त्वा) परिकीर्तयेत्) ॥ [M.datvaa] M4.237a[238ंअ]/ यज्ञो ऽअनृतेन क्षरति) तपः क्षरति) विस्मयात् । M4.237c[238ंच्]/ आयुर् विप्रापवादेन दानं च परिकीर्तनात् ॥ M4.238a[239ंअ]/ धर्मं शनैः संचिनुयाद्) वल्मीकम् इव पुत्तिकाः । [M.saJcinuyaad] M4.238c[239ंच्]/ परलोकसहायार्थं सर्वभूतान्य् a.piiDayan) ॥ M4.239a[240ंअ]/ न-अमुत्र हि सहायार्थं पिता माता च तिष्ठतः) | M4.239c[240ंच्]/ न पुत्रदारं न ज्ञातिर् धर्मस् तिष्ठति) केवलः ॥ M4.240a[241ंअ]/ एकः प्रजायते) जन्तुर् एक एव प्रलीयते) | M4.240c[241ंच्]/ एको ऽअनुभुङ्क्ते) सुकृतम् एक एव च दुष्कृतम् ॥ M4.241a[242ंअ]/ मृतं शरीरम् उत्सृज्य) काष्ठ.लोष्टसमं क्षितौ । M4.241c[242ंच्]/ विमुखा बान्धवा यान्ति) धर्मस् तम् अनुगच्छति) ॥ M4.242a[243ंअ]/ तस्माद् धर्मं सहायार्थं नित्यं संचिनुयात्)- शनैः । M4.242c[243ंच्]/ धर्मेण हि सहायेन तमस् तरति) दुस्तरम् ॥ M4.243a[244ंअ]/ धर्म.प्रधानं पुरुषं तपसा हत.किल्बिषम् । M4.243c[244ंच्]/ परलोकं नयत्य्) आशु भास्वन्तं ख.शरीरिणम् ॥ M4.244a[245ंअ]/ उत्तमैर् उत्तमैर् नित्यं संबन्धान् आचरेत्) सह । [M.saMbhandhaan] M4.244c[245ंच्]/ निनीषुः कुलम् उत्कर्षम् अधमान् अधमांस् त्यजेत्) ॥ M4.245a[246ंअ]/ उत्तमान् उत्तमान् एव गच्छन्) हीनांस् तु वर्जयन्) | M4.245c[246ंच्]/ ब्राह्मणः श्रेष्ठताम् एति) प्रत्यवायेन शूद्रताम् ॥ M4.246a[247ंअ]/ दृढकारी मृदुर् दान्तः क्रूर.आचारैर् a.saMvasan) | M4.246c[247ंच्]/ अहिंस्रो दम.दानाभ्यां जयेत्) स्वर्गं तथा.व्रतः ॥ M4.247a[248ंअ]/ एध.उदकं मूल.फलम् अन्नम् अभ्युद्यतं च यत् । M4.247c[248ंच्]/ सर्वतः प्रतिगृह्णीयात्)- मधु-अथ-अभयदक्षिणाम् ॥ M4.248a[249ंअ]/ आहृत.अभ्युद्यतां भिक्षां पुरस्ताद् a.pracoditaam । M4.248c[249ंच्]/ मेने) प्रजापतिर् ग्राह्याम् अपि दुष्कृत.कर्मणः ॥ M4.249a[250ंअ]/ न-अश्नन्ति) पितरस् तस्य दशवर्षाणि पञ्च च ॥ M4.249c[250ंच्]/ न च हव्यं वहत्य्) अग्निर् यस् ताम् अभ्यवमन्यते) ॥ M4.250a[251ंअ]/ शय्यां गृहान् कुशान् गन्धान् अपः पुष्पं मणीन् दधि । M4.250c[251ंच्]/ धाना मत्स्यान् पयो मांसं शाकं च-एव न निर्णुदेत्) ॥ M4.251a[252ंअ]/ गुरून् भृत्यांश् च-उज्जिहीर्षन्न्) अर्चिष्यन्) देवता.अतिथीन् । M4.251c[252ंच्]/ सर्वतः प्रतिगृह्णीयान्) न तु तृप्येत्) स्वयं ततः ॥ M4.252a[253ंअ]/ गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन्) | M4.252c[253ंच्]/ आत्मनो वृत्तिम् अन्विच्छन्) गृह्णीयात्) साधुतः सदा ॥ M4.253a[254ंअ]/ आर्धिकः कुलमित्रं च गोपालो दास.नापितौ । M4.253c[254ंच्]/ एते शूद्रेषु भोज्य.अन्ना याश् च-आत्मानं निवेदयेत्) ॥ M4.254a[255ंअ]/ यादृशो ऽअस्य भवेद्) आत्मा यादृशं च चिकीर्षितम् । M4.254c[255ंच्]/ यथा च-उपचरेद्) एनं तथा-आत्मानं निवेदयेत्) ॥ M4.255a[256ंअ]/ यो ऽअन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते) | M4.255c[256ंच्]/ स पापकृत्तमो लोके स्तेन आत्म.अपहारकः ॥ M4.256a[257ंअ]/ वाच्य् अर्था नियताः सर्वे वाच्.मूला वाच्.विनिःसृताः । M4.256c[257ंच्]/ तांस् तु यः स्तेनयेद्) वाचं स सर्वस्तेयकृत्- नरः ॥ [M.taan तु?] M4.257a[258ंअ]/ महर्षि.पितृ.देवानां गत्वा)-आनृण्यं यथाविधि । M4.257c[258ंच्]/ पुत्रे सर्वं समासज्य) वसेन्) माध्यस्थ्यम् आस्श्रितः) ॥ [M.aasthitaH] M4.258a[259ंअ]/ एकाकी चिन्तयेन्) नित्यं विविक्ते हितम् आत्मनः । [M.hitam आत्मनि ] M4.258c[259ंच्]/ एकाकी चिन्तयानो) हि परं श्रेयो ऽअधिगच्छति) ॥ M4.259a[260ंअ]/ एषा-उदिता गृहस्थस्य वृत्तिर् विप्रस्य शाश्वती । M4.259c[260ंच्]/ स्नातकव्रतकल्पश् च सत्त्ववृद्धिकरः शुभः ॥ M4.260a[261ंअ]/ अनेन विप्रो वृत्तेन वर्तयन्) वेद.शास्त्रवित् । M4.260c[261ंच्]/ व्यपेत.कल्मषो नित्यं ब्रह्मलोके महीयते) ॥ M5.01a/ श्रुत्वा-एतान् ऋषयो धर्मान् स्नातकस्य यथा.उदितान् । M5.01c/ इदम् ऊचुर् महात्मानम् अनल.प्रभवं भृगुम् ॥ M5.02a/ एवं यथा.उक्तं विप्राणां स्वधर्मम् अनुतिष्ठताम् । M5.02c/ कथं मृत्युः प्रभवति वेद.शास्त्रविदां प्रभो ॥ M5.03a/ स तान् उवाच धर्म.आत्मा महर्षीन् मानवो भृगुः । M5.03c/ श्रूयतां येन दोषेण मृत्युर् विप्रान् जिघांसति ॥ M5.04a/ अनभ्यासेन वेदानाम् आचारस्य च वर्जनात् । M5.04c/ आलस्याद् अन्नदोषाच् च मृत्युर् विप्राञ् जिघांसति ॥[M.vipraan] M5.05a/ लशुनं गृञ्जनं च-एव पलाण्डुं कवकानि च । M5.05c/ अभक्ष्याणि द्विजातीनाम् अमेध्य.प्रभवानि च ॥ M5.06a/ लोहितान् वृक्षनिर्यासान् वृश्चन.प्रभवांस् तथा । [M.vrazcana.प्रभवांस् ] M5.06c/ शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ॥ [M.piiyuuSaM ] M5.07a/ वृथा कृसर.संयावं पायस.अपूपम् एव च । M5.07c/ अन्.उपाकृतमांसानि देवान्नानि हवींषि च ॥ M5.08a/ a.nirdazaayaa गोः क्षीरम् औष्ट्रम् ऐकशफं तथा । M5.08c/ आविकं संधिनीक्षीरं वि.वत्सायाश् च गोः पयः ॥[M.sandhiniikSiiraM] M5.09a/ आरण्यानां च सर्वेषां मृगाणां माहिषं विना । M5.09c/ स्त्रीक्षीरं च-एव वर्ज्यानि सर्वशुक्तानि च-एव हि ॥ M5.10a/ दधि भक्ष्यं च शुक्तेषु सर्वं च दधि.संभवम् । [M.dadhi.संभवम्] M5.10c/ यानि च-एव-अभिषूयन्ते पुष्प.मूल.फलैः शुभैः ॥ M5.11a/ क्रव्यादाञ् शकुनान् सर्वान्- तथा ग्रामनिवासिनः । [M.kravyaadaH शकुनीन्] M5.11c/ a.nirdiSTaaMz च-एकशफांष् टिट्टिभं च विवर्जयेत् ॥ M5.12a/ कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् । M5.12c/ सारसं रज्जुवालं च दात्यूहं शुक.सारिके ॥ [M.rajjudaalaM] M5.13a/ प्रतुदाञ् जालपादांश् च कोयष्टि.नखविष्किरान् । [M.pratudaan] M5.13c/ निमज्जतश् च मत्स्यादान् सौनं वल्लूरम् एव च ॥ M5.14a/ बकं च-एव बलाकां च काकोलं खञ्जरीटकम् । M5.14c/ मत्स्यादान् विड्वराहांश् च मत्स्यान् एव च सर्वशः ॥ M5.15a/ यो यस्य मांसम् अश्नाति स तन्मांसाद उच्यते । M5.15c/ मत्स्यादः सर्वमांसादस् तस्मान् मत्स्यान् विवर्जयेत् ॥ M5.16a/ पाठीन.रोहिताव् आद्यौ नियुक्तौ हव्य.कव्ययोः । M5.16c/ राजीवान् सिंहतुण्डाश् च स.शल्काश् च-एव सर्वशः ॥ [M.raajiivaaH ] M5.17a/ न भक्षयेद् एकचरान् अज्ञातांश् च मृग.द्विजान् । M5.17c/ भक्ष्येष्व् अपि समुद्दिष्टान् सर्वान् पञ्चनखांस् तथा ॥ M5.18a/ श्वाविधं शल्यकं गोधां खड्ग.कूर्म.शशांस् तथा । M5.18c/ भक्ष्यान् पञ्चनखेष्व् आहुर् अनुष्ट्रांश् च-एकतोदतः ॥ M5.19a/ छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । M5.19c/ पलाण्डुं गृञ्जनं च-एव मत्या जग्ध्वा पतेद् द्विजः ॥ M5.20a/ a.matyaa-एतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । M5.20c/ यतिचान्द्रायाणं वा-अपि शेषेषु-उपवसेद् अहः ॥ M5.21a/ संवत्सरस्य-एकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः । M5.21c/ a.jJaatabhuktazuddhi.अर्थं ज्ञातस्य तु विषेशतः ॥ M5.22a/ यज्ञार्थं ब्राह्मणैर् वध्याः प्रशस्ता मृग.पक्षिणः । M5.22c/ भृत्यानां च-एव वृत्ति.अर्थम् अगस्त्यो ह्य् आचरत् पुरा ॥ M5.23a/ बभूवुर् हि पुरोडाशा भक्ष्याणां मृग.पक्षिणाम् । M5.23c/ पुराणेष्व् अपि यज्ञेषु ब्रह्म.क्षत्रसवेषु च ॥ [[M.puraaNeSv ऋषियज्ञेषु] M5.24a/ यत् किं चित् स्नेहसंयुक्तं भक्ष्यं भोज्यम् a.garhitam । M5.24c/ तत् पर्युषितम् अप्य् आद्यं हविःशेषं च यद् भवेत् ॥ M5.25a/ चिरस्थितम् अपि त्व् आद्यम् a.snehaaktaM द्विजातिभिः । M5.25c/ यव.गोधूमजं सर्वं पयसश् च-एव विक्रिया ॥ M5.26a/ एतद् उक्तं द्विजातीनां भक्ष्य.अभक्ष्यम् a.zeSataH । M5.26c/ मांसस्य-अतः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥ M5.27a/ प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया । M5.27c/ यथाविधि नियुक्तस् तु प्राणानाम् एव च-अत्यये ॥ M5.28a/ प्राणस्य-अन्नम् इदं सर्वं प्रजापतिर् अकल्पयत् । M5.28c/ स्थावरं जङ्गमं च-एव सर्वं प्राणस्य भोजनम् ॥ M5.29a/ चराणाम् अन्नम् a.caraa दंष्ट्रिणाम् अप्य् a.daMSTriNaH । M5.29c/ a.hastaaz च स.हस्तानां शूराणां च-एव भीरवः ॥ M5.30a/ न-अत्ता दुष्यत्य् अदन्न् आद्यान् प्राणिनो ऽअहन्य्.अहन्य् अपि । M5.30c/ धात्रा-एव सृष्टा ह्य् आद्याश् च प्राणिनो ऽअत्तार एव च ॥ M5.31a/ यज्ञाय जग्धिर् मांसस्य-इत्य् एष दैवो विधिः स्मृतः । M5.31c/ अतो ऽअन्यथा प्रवृत्तिस् तु राक्षसो विधिर् उच्यते ॥ M5.32a/ क्रीत्वा स्वयं वा-अप्य् उत्पाद्य पर.उपकृतम् एव वा । M5.32c/ देवान् पितॄंश् च-अर्चयित्वा खादन् मांसं न दुष्यति ॥ M5.33a/ न-अद्याद् अविधिना मांसं विधिज्ञो ऽअनापदि द्विजः । M5.33c/ जग्ध्वा ह्य् a.vidhinaa मांसं प्रेतस् तैर् अद्यते ऽअ.vazaH ॥ M5.34a/ न तादृशं भवत्य् एनो मृगहन्तुर् धनार्थिनः । M5.34c/ यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ M5.35a/ नियुक्तस् तु यथान्यायं यो मांसं न-अत्ति मानवः । M5.35c/ स प्रेत्य पशुतां याति संभवान् एकविंशतिम् ॥ M5.36a/ असंस्कृतान् पशून् मन्त्रैर् न-अद्याद् विप्रः कदा चन । M5.36c/ मन्त्रैस् तु संस्कृतान् अद्यात्-शाश्वतं विधिम् आस्थितः ॥ M5.37a/ कुर्याद् घृतपशुं सङ्गे कुर्यात् पिष्टपशुं तथा । M5.37c/ न त्व् एव तु वृथा हन्तुं पशुम् इच्छेत् कदा चन ॥ M5.38a/ यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । M5.38c/ वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ M5.39a/ यज्ञार्थं पशवः सृष्टाः स्वयम् एव स्वयंभुवा । M5.39c/ यज्ञो ऽअस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधो ऽअ.vadhaH ॥ M5.40a/ ओषध्यः पशवो वृक्षास् तिर्यञ्चः पक्षिणस् तथा । M5.40c/ यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्य् उत्सृतीः पुनः ॥ [M.ucchritiiH] M5.41a/ मधुपर्के च यज्ञे च पितृ.दैवतकर्मणि । M5.41c/ अत्र-एव पशवो हिंस्या न-अन्यत्र-इत्य् अब्रवीन् मनुः ॥ M5.42a/ एष्व् अर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः । M5.42c/ आत्मानं च पशुं च-एव गमयत्य् उत्तमं गतिम् ॥ M5.43a/ गृहे गुराव् अरण्ये वा निवसन्न् आत्मवान् द्विजः । M5.43c/ न-a.vedavihitaaM हिंसाम् आपद्य् अपि समाचरेत् ॥ M5.44a/ या वेदविहिता हिंसा नियता-अस्मिंश् चर.अचरे । M5.44c/ अहिंसाम् एव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ॥ M5.45a/ यो ऽअहिंसकानि भूतानि हिनस्त्य् आत्मसुख.इच्छया । M5.45c/ स जीवांश् च मृतश् च-एव न क्व चित् सुखम् एधते ॥ M5.46a/ यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति । M5.46c/ स सर्वस्य हितप्रेप्सुः सुखम् अत्यन्तम् अश्नुते ॥ M5.47a/ यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च । M5.47c/ तद् अवाप्नोत्य् अयत्नेन यो हिनस्ति न किं चन ॥ M5.48a/ न-a.kRtvaa प्राणिनां हिंसां मांसम् उत्पद्यते क्व चित् । M5.48c/ न च प्राणिवधः स्वर्ग्यस् तस्मान् मांसं विवर्जयेत् ॥ M5.49a/ समुत्पत्तिं च मांसस्य वध.बन्धौ च देहिनाम् । M5.49c/ प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ M5.50a/ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । M5.50c/ न लोके प्रियतां याति व्याधिभिश् च न पीड्यते ॥ M5.51a/ अनुमन्ता विशसिता निहन्ता क्रय.विक्रयी । M5.51c/ संस्कर्ता च-उपहर्ता च खादकश् च-इति घातकाः ॥ M5.52a/ स्वमांसं परमांसेन यो वर्धयितुम् इच्छति । M5.52c/ अन्.अभ्यर्च्य पितॄन् देवांस् ततो ऽअन्यो न-अस्त्य् अपुण्यकृत् ॥ M5.53a/ वर्षे वर्षे ऽअश्वमेधेन यो यजेत शतं समाः । M5.53c/ मांसानि च न खादेद् यस् तयोः पुण्यफलं समम् ॥ M5.54a/ फल.मूल.अशनैर् मेध्यैर् मुनि.अन्नानां च भोजनैः । M5.54c/ न तत् फलम् अवाप्नोति यत्-मांसपरिवर्जनात् ॥ M5.55a/ मां स भक्षयिता-अमुत्र यस्य मांसम् इह-अद्म्य् अहम् । M5.55c/ एतत्-मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ M5.56a/ न मांसभक्षणे दोषो न मद्ये न च मैथुने । M5.56c/ प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥ M5.57a/ प्रेतशुद्धिं प्रवक्ष्यामि) द्रव्यशुद्धिं तथा-एव च । M5.57c/ चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः ॥ M5.58a/ दन्तजाते ऽअनुजाते च कृत.चूडे च संस्थिते । M5.58c/ अशुद्धा बान्धवाः सर्वे सूतके च तथा-उच्यते ॥ M5.59a/ दशाहं शावम् आशौचं सपिण्डेषु विधीयते । M5.59c/ अर्वाक् संचयनाद् अस्थ्नां त्र्यहम् एकाहम् एव वा ॥ M5.60a/ सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । M5.60c/ समानोदकभावस् तु जन्म.नाम्नोर् a.vedane ॥ M5.61a/ यथा-इदं शावम् आशौचं सपिण्डेषु vidhiiyate । [not in M] M5.61c/ janane 'apy evam eva syaat-nipuNaM zuddhim icchataam // [not in M] M5.62a[61Ma]/ सर्वेषां शावम् आशौचं माता.पित्रोस् तु सूतकम् । [M: जनने ऽअप्य् एवम् एव स्यान् माता.पित्रोस् तु सूतकम् /] M5.62c[61ंच्]/ सूतकं मातुर् एव स्याद्) उपस्पृश्य पिता शुचिः ॥ M5.63a[62ंअ]/निरस्य तु पुमान्-शुक्रम् उपस्पृस्य-एव शुध्यति । M5.63c[62ंच्]/ बैजिकाद् अभिसंबन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ॥ M5.64a[63ंअ]/अह्ना च-एकेन रात्र्या च त्रिरात्रैर् एव च त्रिभिः । M5.64c[63ंच्]/ शव.स्पृशो विशुध्यन्ति त्र्यहाद् उदकदायिनः ॥ M5.65a[64ंअ]/गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समाचरन् । M5.65c[64ंच्]/ प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ॥ [M.pretaahaaraiH ] M5.66a[65ंअ]/रात्रिभिर् मास.तुल्याभिर् गर्भस्रावे विशुध्यति । M5.66c[65ंच्]/ रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥ M5.67a[66ंअ]/नृणाम् a.kRtacuuDaanaaM विशुद्धिर् नैशिकी स्मृता । M5.67c[66ंच्]/ निर्वृत्त.चूडकानां तु त्रिरात्रात्-शुद्धिर् इष्यते ॥ [M. निर्वृत्त.मुण्डकानां ] M5.68a[67ंअ]/ऊन.द्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः । M5.68c[67ंच्]/ अलंकृत्य शुचौ भूमाव् अस्थिसंचयनाद् ऋते ॥ M5.69a[68ंअ]/न-अस्य कार्यो ऽअग्निसंस्कारो न च कार्या-उदकक्रिया । M5.69c[68ंच्]/ अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुस् त्र्यहम् एव तु ॥ [M. क्षपेत त्र्यहम् एव च] M5.70a[69ंअ]/न-a.trivarSasya कर्तव्या बान्धवैर् उदकक्रिया । M5.70c[69ंच्]/ जात.दन्तस्य वा कुर्युर् नाम्नि वा.अपि कृते सति ॥ M5.71a[70ंअ]/स.ब्रह्मचारिण्य् एकाहम् अतीते क्षपणम् स्मृतम् । M5.71c[70ंच्]/ जन्मन्य् एक.उदकानां तु त्रिरात्रात्-शुद्धिर् इष्यते ॥ M5.72a[71ंअ]/स्त्रीणाम् a.saMskRtaanaaM तु त्र्यहात्-शुध्यन्ति बान्धवाः । M5.72c[71ंच्]/ यथा.उक्तेन-एव कल्पेन शुध्यन्ति तु स.नाभयः ॥ M5.73a[72ंअ]/a.kSaara.लवण.अन्नाः स्युर् निमज्जेयुश् च ते त्र्यहम् । M5.73c[72ंच्]/ मांसाशनं च न-अश्नीयुः शयीरंश् च पृथक् क्षितौ ॥ M5.74a[73ंअ]/संनिधाव् एष वै कल्पः शाव.आशौचस्य कीर्तितः । M5.74c[73ंच्]/ a.saMnidhaav अयं ज्ञेयो विधिः संबन्धि.बान्धवैः ॥ M5.75a[74ंअ]/विगतं तु विदेशस्थं शृणुयाद् यो ह्य् a.nirdazam । M5.75c[74ंच्]/ यत्-शेषं दशरात्रस्य तावद् एव-अशुचिर् भवेत् ॥ M5.76a[75ंअ]/ अतिक्रान्ते दशाहे च त्रिरात्रम् अशुचिर् भवेत् । M5.76c[75ंच्]/ संवत्सरे व्यतीते तु स्पृष्ट्वा-एव-आपो विशुध्यति ॥ M5.77a[76ंअ]/ निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । M5.77c[76ंच्]/ स.वासा जलम् आप्लुत्य शुद्धो भवति मानवः ॥ M5.78a[77ंअ]/ बाले देशान्तरस्थे च पृथक्.पिण्डे च संस्थिते । M5.78c[77ंच्]/ स.वासा जलम् आप्लुत्य सद्य एव विशुध्यति ॥ M5.79a[78ंअ]/ अन्तर्.दशाहे स्यातां चेत् पुनर् मरण.जन्मनी । [M. चेत् स्यातां] M5.79c[78ंच्]/ तावत् स्याद् a.zucir विप्रो यावत् तत् स्याद् a.nirdazam ॥ M5.80a[79ंअ]/ त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति । M5.80c[79ंच्]/ तस्य पुत्रे च पत्न्यां च दिवा.रात्रम् इति स्थितिः ॥ M5.81a[80ंअ]/ श्रोत्रिये तु-उपसंपन्ने त्रिरात्रम् अशुचिर् भवेत् । M5.81c[80ंच्]/ मातुले पक्षिणीं रात्रिं शिष्य.ऋत्विग्.बान्धवेषु च ॥ M5.82a[81ंअ]/ प्रेते राजनि स.ज्योतिर् यस्य स्याद् विषये स्थितः । M5.82c[81ंच्]/ a.zrotriye त्व् अहः कृत्स्नम् अनूचाने तथा गुरौ ॥ [M.kRtsnaam ] M5.83a[82ंअ]/ शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः । M5.83c[82ंच्]/ वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ M5.84a[83ंअ]/ न वर्धयेद् अघ.अहानि प्रत्यूहेन् न-अग्निषु क्रियाः । M5.84c[83ंच्]/ न च तत्कर्म कुर्वाणः स.नाभ्यो ऽअप्य् अशुचिर् भवेत् ॥ M5.85a[84ंअ]/ दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा । M5.85c[84ंच्]/ शवं तत्स्पृष्टिनं च-एव स्पृष्ट्वा स्नानेन शुध्यति ॥ M5.86a[85ंअ]/ आचम्य प्रयतो नित्यं जपेद् a.zucidarzane । M5.86c[85ंच्]/ सौरान् मन्त्रान् यथा.उत्साहं पावमानीश् च शक्तितः ॥ M5.87a[86ंअ]/ नारं स्पृष्ट्वा-अस्थि स.स्नेहं स्नात्वा विप्रो विशुध्यति । M5.87c[86ंच्]/ आचम्य-एव तु निःस्नेहं गाम् आलभ्य-अर्कम् ईक्ष्य वा ॥ M5.88a[87ंअ]/ आदिष्टी न-उदकं कुर्याद् आ व्रतस्य समापनात् । M5.88c[87ंच्]/ समाप्ते तु-उदकं कृत्वा त्रिरात्रेण-एव शुध्यति ॥ M5.89a[88ंअ]/ वृथा.संकर.जातानां प्रव्रज्यासु च तिष्ठताम् ॥ M5.89c[88ंच्]/ आत्मनस् त्यागिनां च-एव निवर्तेत-उदकक्रिया ॥ M5.90a[89ंअ]/ पाषण्डम् आश्रितानां च चरन्तीनां च कामतः । M5.90c[89ंच्]/ गर्भ.भर्तृ.द्रुहां च-एव सुरापीनां च योषिताम् ॥ M5.91a[90ंअ]/ आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम् । M5.91c[90ंच्]/ निर्हृत्य तु व्रती प्रेतान् न व्रतेन वियुज्यते ॥ M5.92a[91ंअ]/ दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । M5.92c[91ंच्]/ पश्चिम.उत्तर.पूर्वैस् तु यथायोगं द्विजन्मनः ॥ M5.93a[92ंअ]/ न राज्ञाम् अघदोषो ऽअस्ति व्रतिनां न च सत्त्रिणाम् । M5.93c[92ंच्]/ ऐन्द्रं स्थानम् उपासीना ब्रह्मभूता हि ते सदा ॥ M5.94a[93ंअ]/ राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते । M5.94c[93ंच्]/ प्रजानां परिरक्षार्थम् आसनं च-अत्र कारणम् ॥ M5.95a[94ंअ]/ डिम्भ.आहव.हतानां च विद्युता पार्थिवेन च |[M.Dimba.आहव.हतानां] M5.95c[94ंच्]/ गो.ब्राह्मणस्य च-एव-अर्थे यस्य च-इच्छति पार्थिवः ॥ M5.96a[95ंअ]/ सोम.अग्नि.अर्क.अनिल.इन्द्राणां वित्त.अप्पत्योर् यमस्य च । M5.96c[95ंच्]/ अष्टानां लोकपालानां वपुर् धारयते नृपः ॥ M5.97a[96ंअ]/ लोकेशाधिष्ठितो राजा न-अस्य-आशौचं विधीयते । M5.97c[96ंच्]/ शौच.आशौचं हि मर्त्यानां लोकेभ्यः प्रभव.अप्ययौ ॥ M5.98a[97ंअ]/ उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महतस्य च । M5.98c[97ंच्]/ सद्यः संतिष्ठते यज्ञस् तथा-आशौचम् इति स्थितिः ॥ M5.99c[98ंअ]/ विप्रः शुध्यत्य् अपः स्पृष्ट्वा क्षत्रियो वाहन.आयुधम् । M5.99c[98ंच्]/ वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृत.क्रियः ॥ M5.100a[99ंअ]/ एतद् वो ऽअभिहितं शौचं सपिण्डेषु द्विजोत्तमाः । M5.100c[99ंच्]/ असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥ M5.101a[100ंअ]/ असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । M5.101c[100ंच्]/ विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥ M5.102a[101ंअ]/ यद्य् अन्नम् अत्ति तेषां तु दशाहेन-एव शुध्यति । M5.102c[101ंच्]/ अन्.अदन्न् अन्नम् अह्ना-एव न चेत् तस्मिन् गृहे वसेत् ॥ M5.103a[102ंअ]/ अनुगम्य-इच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव च ॥[M. अज्ञातिम् एव वा] M5.103c[102ंच्]/ स्नात्वा स.चैलः स्पृष्ट्वा-अग्निं घृतं प्राश्य विशुध्यति ॥ [M.sa.चैलं, विशुद्ध्यति ] M5.104a[103ंअ]/ न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् । M5.104c[103ंच्]/ a.svargyaa ह्य् आहुतिः सा स्यात्-शूद्रसंस्पर्शदूषिता ॥ M5.105a[104ंअ]/ ज्ञानं तपो ऽअग्निर् आहारो मृत्-मनो वार्य् उपाञ्जनम् । M5.105c[104ंच्]/ वायुः कर्म-अर्क.कालौ च शुद्धेः कर्तॄणि देहिनाम् ॥ M5.106a[105ंअ]/ सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतं । M5.106c[105ंच्]/ यो ऽअर्थे शुचिर् हि स शुचिर् न मृत्.वारि.शुचिः शुचिः ॥ M5.107a[106ंअ]/ क्षान्त्या शुध्यन्ति विद्वांसो दानेन-a.kaaryakaariNaH | [M.zuddhyanti] M5.107c[106ंच्]/ प्रच्छन्न.पापा जप्येन तपसा वेदवित्तमाः ॥ M5.108a[107ंअ]/ मृत्.तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति । M5.108c[107ंच्]/ रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ M5.109a[108ंअ]/ अद्भिर् गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । M5.109c[108ंच्]/ विद्या.तपोभ्यां भूतात्मा बुद्धिर् ज्ञानेन शुध्यति ॥ [M.zuddhyati] M5.110a[109ंअ]/ एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः । M5.110c[109ंच्]/ नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥ M5.111a[110ंअ]/ तैजसानां मणीनां च सर्वस्य-अश्ममयस्य च । M5.111c[110ंच्]/ भस्मना-अद्भिर् मृदा च-एव शुद्धिर् उक्ता मनीषिभिः ॥ M5.112a[111ंअ]/ निर्लेपं काञ्चनं भाण्डम् अद्भिर् एव विशुध्यति । [M.vizuddhyati] M5.112c[111ंच्]/ अप्.जम् अश्ममयं च-एव राजतं च-अन्.उपस्कृतम् ॥ M5.113a[112ंअ]/ अपाम् अग्नेश् च संयोगाद्द् हैमं रौप्यं च निर्बभौ । M5.113c[112ंच्]/ तस्मात् तयोः स्वयोन्या-एव निर्णेको गुणवत्तरः ॥ M5.114a[113ंअ]/ ताम्र.अयस्.कांस्य.रैत्यानां त्रपुणः सीसकस्य च । M5.114c[113ंच्]/ शौचं यथार्हं कर्तव्यं क्षार.अम्लोदक.वारिभिः ॥ M5.115a[114ंअ]/ द्रवाणां च-एव सर्वेषां शुद्धिर् उत्पवनं स्मृतम् । M5.115c[114ंच्]/ प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ M5.116a[115ंअ]/ मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । M5.116c[115ंच्]/ चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥ M5.117a[116ंअ]/ चरूणां स्रुक्.स्रुवाणां च शुद्धिर् उष्णेन वारिणा । M5.117c[116ंच्]/ स्फ्य.शूर्प.शकटानां ca musala.uluukhalasya ca || M5.118a[117Ma]/ adbhis tu प्रोक्षणं शौचं बहूनां धान्य.वाससाम् । M5.118c[117ंच्]/ प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥ M5.119a[118ंअ]/ चैलवत्-चर्मणां शुद्धिर् वैदलानां तथा-एव च । M5.119c[118ंच्]/ शाक.मूल.फलानां च धान्यवत्-शुद्धिर् इष्यते ॥ [M. तु] M5.120a[119ंअ]/ कौशेय.आविकयोर् ऊषैः कुतपानाम् अरिष्टकैः । M5.120c[119ंच्]/ श्रीफलैर् अंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ M5.121a[120ंअ]/ क्षौमवत्-शङ्ख.शृङ्गाणाम् अस्थि.दन्तमयस्य च । M5.121c[120ंच्]/ शुद्धिर् विजानता कार्या गो.मूत्रेण-उदकेन वा ॥ M5.122a[121ंअ]/ प्रोक्षणात् तृण.काष्ठं च पलालं च-एव शुध्यति । M5.122c[121ंच्]/ मार्जन.उपाञ्जनैर् वेश्म पुनःपाकेन मृत्.मयम् ॥ [M5.123Ka/ मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैः पूयशोणितैः । [not in M] [M5.123Kb/ संस्पृष्टं न-एव शुद्ध्येत पुनःपाकेन मृत्.mayam ॥ not in M] M5.124a[122Ma]/ संमार्जन.उपाञ्जनेन सेकेन-उल्लेखनेन च । M5.124c[122ंच्]/ गवां च परिवासेन भूमिः शुध्यति पञ्चभिः ॥ [M.zuddhyati] M5.125a[123ंअ]/ पक्षि.जग्धं गवा घ्रातम् अवधूतम् अवक्षुतम् । M5.125c[123ंच्]/ दूषितं केश.कीटैश् च मृत्.प्रक्षेपेण शुध्यति ॥ M5.126a[124ंअ]/ यावत्-न-अपैत्य् a.medhyaaktaad गन्धो लेपश् च तत्.कृतः । M5.126c[124ंच्]/ तावन् मृद्.वारि च-आदेयं सर्वासु द्रव्यशुद्धिषु ॥ M5.127a[125ंअ]/ त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् । M5.127c[125ंच्]/ a.dRSTam अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ॥ M5.128a[126ंअ]/ आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर् भवेत् । M5.128c[126ंच्]/ a.vyaaptaaz चेद् a.medhyena गन्ध.वर्ण.रस.अन्विताः ॥ M5.129a[127ंअ]/ नित्यं शुद्धः कारु.हस्तः पण्ये यच् च प्रसारितम् । [M.paNyaM] M5.129c[127ंच्]/ ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यम् इति स्थितिः ॥ M5.130a[128ंअ]/ नित्यम् आस्यं शुचि स्त्रीणां शकुनिः फलपातने । M5.130c[128ंच्]/ प्रस्रवे च शुचिर् वत्सः श्वा मृगग्रहणे शुचिः ॥ M5.131a[129ंअ]/ श्वभिर् हतस्य यन् मांसं शुचि तन् मनुर् अब्रवीत् । M5.131c[129ंच्]/ क्रव्याद्भिश् च हतस्य-अन्यैश् चण्डालाद्यैश् च दस्युभिः ॥ M5.132a[130ंअ]/ ऊर्ध्वं नाभेर् यानि खानि तानि मेध्यानि सर्वशः । M5.132c[130ंच्]/ यान्य् अधस् तान्य् a.medhyaani देहाच् च-एव मलाश् च्युताः ॥ M5.133a[131ंअ]/ मक्षिका विप्रुषश् छाया गौर् अश्वः सूर्यरश्मयः । M5.133c[131ंच्]/ रजो भूर् वायुर् अग्निश् च स्पर्शे मेध्यानि निर्दिशेत् ॥ M5.134a[132ंअ]/ विष्.मूत्र.उत्सर्ग.शुद्धि.अर्थं मृत्.वार्य् आदेयम् अर्थवत् । M5.134c[132ंच्]/ दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ॥ M5.135a[133ंअ]/ वसा शुक्रम् असृज्-मज्जा मूत्र.विष्-घ्राण.कर्ण.विष्- | M5.135c[133ंच्]/ श्लेश्म अश्रु दूषिका स्वेदो द्वादश-एते नृणां मलाः ॥ M5.136a[134ंअ]/ एका लिङ्गे गुदे तिस्रस् तथा-एकत्र करे दश । M5.136c[134ंच्]/ उभयोः सप्त दातव्या मृदः शुद्धिम् अभीप्सता ॥ M5.137a[135ंअ]/ एतत्-शौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । M5.137c[135ंच्]/ त्रिगुणं स्याद् वनस्थानां यतीनां तु चतुर्गुणम् ॥ M5.138a[136ंअ]/ कृत्वा मूत्रं पुरीषं वा खान्य् आचान्त उपस्पृशेत् । M5.138c[136ंच्]/ वेदम् अध्येष्यमाणश् च अन्नम् अश्नंश् च सर्वदा ॥ M5.139a[137ंअ]/ त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् । M5.139c[137ंच्]/ शरीरं शौचम् इच्छन् हि स्त्री शूद्रस् तु सकृत् सकृत् ॥ M5.140a[138ंअ]/ शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् । M5.140c[138ंच्]/ वैश्यवत्-शौचकल्पश् च द्विज.उच्छिष्टं च भोजनम् ॥ M5.141a[139ंअ]/ न-उच्छिष्टं कुर्वते मुख्या विप्रुषो ऽअङ्गं न यान्ति याः । M5.141c[139ंच्]/ न श्मश्रूणि गतान्य् आस्यं न दन्तान्तर्.अधिष्ठितम् ॥ M5.142a[140ंअ]/ स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । M5.142c[140ंच्]/ भौमिकैस् ते समा ज्ञेया न तैर् आप्रयतो भवेत् ॥ [M. a.prayato] M5.143a[141ंअ]/ उच्छिष्टेन तु संस्पृष्टो द्रव्य.हस्तः कथं चन । M5.143c[141ंच्]/ a.nidhaaya-एव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥ M5.144a[142ंअ]/ वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् । M5.144c[142ंच्]/ आचामेद् एव भुक्त्वा-अन्नं स्नानं मैथुनिनः स्मृतम् ॥ M5.145a[143ंअ]/ सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्य-उक्त्वा-अनृतानि च । M5.145c[143ंच्]/ पीत्वा-अपो ऽअध्येष्यमाणश् च आचामेत् प्रयतो ऽअपि सन् ॥ M5.146a[144ंअ]/ एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस् तथा-एव च । [M.eSa] M5.146c[144ंच्]/ उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान् निबोधत ॥ M5.147a[145ंअ]/ बालया वा युवत्या वा वृद्धया वा-अपि योषिता । M5.147c[145ंच्]/ न स्वातन्त्र्येण कर्तव्यं किं चिद् कार्यं गृहेष्व् अपि ॥ M5.148a[146ंअ]/ बाल्ये पितुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने । M5.148c[146ंच्]/ पुत्राणां भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् ॥ M5.149a[147ंअ]/ पित्रा भर्त्रा सुतैर् वा-अपि न-इच्छेद् विरहम् आत्मनः । M5.149c[147ंच्]/ एषां हि विरहेण स्त्री गर्ह्ये कुर्याद् उभे कुले ॥ M5.150a[148ंअ]/ सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया । M5.150c[148ंच्]/ सुसंस्कृत.उपस्करया व्यये च-अमुक्त.हस्तया ॥ M5.151a[149ंअ]/ यस्मै दद्यात् पिता त्व् एनां भ्राता वा-अनुमते पितुः । M5.151c[149ंच्]/ तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ M5.152a[150ंअ]/ मङ्गलार्थं स्वस्त्ययनं यज्ञश् च-आसां प्रजापतेः । M5.152c[150ंच्]/ प्रयुज्यते विवाहे तु प्रदानं स्वाम्य.कारणम् ॥ M5.153a[151ंअ]/ अन्.ऋताव् ऋतुकाले च मन्त्र.संस्कारकृत् पतिः । M5.153c[151ंच्]/ सुखस्य नित्यं दाता-इह परलोके च योषितः ॥ M5.154a[152ंअ]/ वि.शीलः काम.वृत्तो वा गुणैर् वा परिवर्जितः । M5.154c[152ंच्]/ उपचार्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥ M5.155a[153ंअ]/ न-अस्ति स्त्रीणां पृथग् यज्ञो न व्रतं न-अप्य् उपोषणम् । [M.upoSitam] M5.155c[153ंच्]/ पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ M5.156a[154ंअ]/ पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा । M5.156c[154ंच्]/ पतिलोकम् अभीप्सन्ती न-आचरेत् किं चिद् a.priyam ॥ M5.157a[155ंअ]/ कामं तु क्सपयेद् देहं पुष्प.मूल.फलैः शुभैः । M5.157c[155ंच्]/ न तु नाम-अपि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ M5.158a[156ंअ]/ आसीत-आ मरणात् क्सान्ता नियता ब्रह्मचारिणी । M5.158c[156ंच्]/ यो धर्म एकपत्नीनां काङ्क्षन्ती तम् अनुत्तमम् ॥ M5.159a[157ंअ]/ अनेकानि सहस्राणि कुमार.ब्रह्मचारिणाम् । M5.159c[157ंच्]/ दिवं गतानि विप्राणाम् a.kRtvaa कुलसंततिम् ॥ M5.160a[158ंअ]/ मृते भर्तरि साढ्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । M5.160c[158ंच्]/ स्वर्गं गच्छत्य् a.putraa-अपि यथा ते ब्रह्मचारिणः ॥ M5.161a[159ंअ]/ अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते । M5.161c[159ंच्]/ सा-इह निन्दाम् अवाप्नोति परलोकाच् च हीयते ॥ M5.162a[160ंअ]/ न-अन्य.उत्पन्ना प्रजा-अस्ति-इह न च-अप्य् अन्यपरिग्रहे । [M.na च-अन्यस्य परिग्रहे] M5.162c[160ंच्]/ न द्वितीयश् च साध्वीनां क्व चिद् भर्ता-उपदिश्यते ॥ M5.163a[161ंअ]/ पतिं हित्वा-अपकृष्टं स्वम् उत्कृष्टं या निषेवते । [M.hitvaa-अवकृष्टं] M5.163c[161ंच्]/ निन्द्या-एव सा भवेल् लोके पर.पूर्वा-इति च-उच्यते ॥ M5.164a[162ंअ]/ व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । [M.vyabhicaare तु] M5.164c[162ंच्]/ शृगाल.योनिं प्राप्नोति पाप.रोगैश् च पीड्यते ॥ M5.165a[163ंअ]/ पतिं या न-अभिचरति मनो.वाग्.देहसंयुता । [M. .देहसंयता] M5.165c[163ंच्]/ सा भर्तृलोकम् आप्नोति सद्भिः साध्वी-इति च-उच्यते ॥ M5.166a[164ंअ]/ अनेन नारी वृत्तेन मनो.वाग्.देहसंयता । M5.166c[164ंच्]/ इह-अग्र्यां कीर्तिम् आप्नोति पतिलोकं परत्र च ॥ M5.167a[165ंअ]/ एवं वृत्तां स.वर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् । M5.167c[165ंच्]/ दाहयेद् अग्निहोत्रेण यज्ञपात्रैश् च धर्मवित् ॥ M5.168a[166ंअ]/ भार्यायै पूर्वमारिण्यै दत्त्वा-अग्नीन् अन्त्यकर्मणि । M5.168c[166ंच्]/ पुनर् दारक्रियां कुर्यात् पुनर् आधानम् एव च ॥ M5.169a[167ंअ]/ अनेन विधिना नित्यं पञ्चयज्ञान् न हापयेत् । M5.169c[167ंच्]/ द्वितीयम् आयुषो भागं कृत.दारो गृहे वसेत् ॥ M6.01a/ एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः । M6.01c/ वने वसेत् तु नियतो यथावद् विजित.इन्द्रियः ॥ M6.02a/ गृहस्थस् तु यथा पश्येद् वली.पलितम् आत्मनः । M6.02c/ अपत्यस्य-एव च-अपत्यं तदा-अरण्यं समाश्रयेत् ॥ M6.03a/ संत्यज्य ग्राम्यम् आहारं सर्वं च-एव परिच्छदम् । M6.03c/ पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सह-एव वा ॥ M6.04a/ अग्निहोत्रं समादाय गृह्यं च-अग्निपरिच्छदम् । M6.04c/ ग्रामाद् अरण्यं निःसृत्य निवसेन् नियत.इन्द्रियः ॥ [M.niSkramya] M6.05a/ मुनि.अन्नैर् विविधैर् मेध्यैः शाक.मूल.फलेन वा । M6.05c/ एतान् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ॥ M6.06a/ वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा । M6.06c/ जटाश् च बिभृयान् नित्यं श्मश्रु.लोम.नखानि च ॥ M6.07a/ यद्.भक्ष्यं स्याद् ततो दद्याद् बलिं भिक्षां च शक्तितः । [M.yadbhakSaH ] M6.07c/ अप्.मूल.फल.भिक्षाभिर् अर्चयेद् आश्रमागतान् ॥ [M:आश्रमागतम् ] M6.08a/ स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः । M6.08c/ दाता नित्यम् अन्.आदाता सर्वभूतानुकम्पकः ॥ M6.09a/ वैतानिकं च जुहुयाद् अग्निहोत्रं यथाविधि । M6.09c/ दर्शम् a.skandayan पर्व पौर्णमासं च योगतः ॥ M6.10a/ ऋक्षेष्ट्य्.आग्रयणं च-एव चातुर्मास्यानि च-आहरेत् । [M.darzeSTy.आग्रयणं] M6.10c/ तुरायणं च क्रमशो दक्षस्यायनम् एव च ॥ [KM.दाक्षस्यायनम् ] M6.11a/ वासन्त.शारदैर् मेध्यैर् मुनि.अन्नैः स्वयम् आहृतैः । M6.11c/ पुरोडाशांश् चरूंश् च-एव विधिवत्-निर्वपेत् पृथक् ॥ M6.12a/ देवताभ्यस् तु तद्द् हुत्वा वन्यं मेध्यतरं हविः । M6.12c/ शेषम् आत्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ M6.13a/ स्थलज.औदकशाकानि पुष्प.मूल.फलानि च । M6.13c/ मेध्यवृक्ष.उद्भवान्य् अद्यात् स्नेहांश् च फल.संभवान् । M6.14a/ वर्जयेन् मधु मांसं च भौमानि कवकानि च । M6.14c/ भूस्तृणं शिग्रुकं च-एव श्लेश्मातक.फलानि च ॥ M6.15a/ त्यजेद् आश्वयुजे मासि मुनि.अन्नं पूर्वसंचितम् । M6.15c/ जीर्णानि च-एव वासांसि शाक.मूल.फलानि च ॥ M6.16a/ न फालकृष्टम् अश्नीयाद् उत्सृष्टम् अपि केन चित् । M6.16c/ न ग्रामजातान्य् आर्तो ऽअपि मूलाणि च फलानि च ॥ [M.puSpaani च फलानि च ] M6.17a/ अग्निपक्व.अशनो वा स्यात् कालपक्वभुज्- एव वा । M6.17c/ अश्म.कुट्टो भवेद् वा-अपि दन्त.उलूखलिको ऽअपि वा ॥ M6.18a/ सद्यः प्रक्षालको वा स्यान् मास.संचयिको ऽअपि वा । M6.18c/ षण्मास.निचयो वा स्यात् समा.निचय एव वा ॥ M6.19a/ नक्तं च-अन्नं समश्नीयाद् दिवा वा-आहृत्य शक्तितः । M6.19c/ चतुर्थकालिको वा स्यात् स्याद् वा-अप्य् अष्टम.कालिकः ॥ M6.20a/ चान्द्रायणविधानैर् वा शुक्ल.कृष्णे च वर्तयेत् । M6.20c/ पक्षान्तयोर् वा-अप्य् अश्नीयाद् यवागूं क्वथितां सकृत् ॥ M6.21a/ पुष्प.मूल.फलैर् वा-अपि केवलैर् वर्तयेत् सदा । M6.21c/ कालपक्वैः स्वयं शीर्णैर् वैखानसमते स्थितः ॥ M6.22a/ भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर् दिनम् । M6.22c/ स्थान.आसनाभ्यां विहरेत् सवनेषु-उपयन्न् अपः ॥ M6.23a/ ग्रीष्मे पञ्च.तपास् तु स्याद् वर्षास्व् अभ्र.अवकाशिकः । M6.23c/ आर्द्र.वासास् तु हेमन्ते क्रमशो वर्धयंस् तपः ॥ M6.24a/ उपस्पृशंस् त्रिषवणं पितॄन् देवांश् च तर्पयेत् । M6.24c/ तपस्-चरंश् च-उग्रतरं शोषयेद् देहम् आत्मनः ॥ M6.25a/ अग्नीन् आत्मनि वैतानान् समारोप्य यथाविधि । M6.25c/ अन्.अग्निर् a.niketaH स्यान् मुनिर् मूल.फल.अशनः ॥ M6.26a/ अप्रयत्नः सुखार्थेषु ब्रह्मचारी धरा.आशयः । M6.26c/ शरणेष्व् a.mamaz च-एव वृक्षमूल.निकेतनः ॥ M6.27a/ तापसेष्व् एव विप्रेषु यात्रिकं भैक्षम् आहरेत् । M6.27c/ गृहमेधिषु च-अन्येषु द्विजेषु वनवासिषु ॥ M6.28a/ ग्रामाद् आहृत्य वा-अश्नीयाद् अष्टौ ग्रासान् वने वसन् । M6.28c/ प्रतिगृह्य पुटेन-एव पाणिना शकलेन वा ॥ M6.29a/ एताश् च-अन्याश् च सेवेत दीक्षा विप्रो वने वसन् । M6.29c/ विविधाश् च-औपनिषदीर् आत्मसंसिद्धये श्रुतीः ॥ M6.30a/ ऋषिभिर् ब्राह्मणैश् च-एव गृहस्थैर् एव सेविताः । M6.30c/ विद्या.तपो.विवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ M6.31a/ अपराजितां वा-आस्थाय व्रजेद् दिशम् अजिह्मगः । M6.31c/ आ निपातात्-शरीरस्य युक्तो वारि.अनिल.अशनः ॥ M6.32a/ आसां महर्षिचर्याणां त्यक्त्वा-अन्यतमया तनुम् । M6.32c/ वीत.शोक.भयो विप्रो ब्रह्मलोके महीयते ॥ M6.33a/ वनेषु च विहृत्य-एवं तृतीयं भागम् आयुषः । M6.33c/ चतुर्थम् आयुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ॥ M6.34a/ आश्रमाद् आश्रमं गत्वा हुत.होमो जित.इन्द्रियः । M6.34c/ भिक्षा.बलि.परिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ M6.35a/ ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् । M6.35c/ अन्.अपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥ M6.36a/ अधीत्य विधिवद् वेदान् पुत्रांश् च-उत्पाद्य धर्मतः । M6.36c/ इष्ट्वा च शक्तितो यज्ञैर् मनो मोक्षे निवेशयेत् ॥ M6.37a/ अन्.अधीत्य द्विजो वेदान् अन्.उत्पाद्य तथा सुतान् । [M.tathaa प्रजाम् ] M6.37c/ अन्.इष्ट्वा च-एव यज्ञैश् च मोक्षम् इच्छन् व्रजत्य् अधः ॥ M6.38a/ प्राजापत्यं निरुप्य-इष्टिं सर्ववेदस.दक्षिणाम् । [M.saarvavedasadakSiNaam] M6.38c/ आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥ M6.39a/ यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्य् अभयं गृहात् । M6.39c/ तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ M6.40a/ यस्माद् अणु-अपि भूतानां द्विजान् न-उत्पद्यते भयम् । M6.40c/ तस्य देहाद् विमुक्तस्य भयं न-अस्ति कुतश् चन ॥ M6.41a/ अगाराद् अभिनिष्क्रान्तः पवित्र.उपचितो मुनिः । M6.41c/ समुपोढेषु कामेषु निर्.अपेक्षः परिव्रजेत् ॥ M6.42a/ एक एव चरेन् नित्यं सिद्ध्यर्थम् असहायवान् । M6.42c/ सिद्धिम् एकस्य संपश्यन् न जहाति न हीयते ॥ [M.siddham] M6.43a/ अन्.अग्निर् a.niketaH स्याद् ग्रामम् अन्नार्थम् आश्रयेत् । M6.43c/ उपेक्षको ऽअ.saMkusuko मुनिर् भावसमाहितः । [M.a.saaMkusuko ] M6.44a/ कपालं वृक्षमूलानि कुचेलम् असहायता । [M.kucailam ] M6.44c/ समता च-एव सर्वस्मिन्न् एतत्-मुक्तस्य लक्षणम् ॥ M6.45a/ न-अभिनन्देत मरणं न-अभिनन्देत जीवितम् । M6.45c/ कालम् एव प्रतीक्षेत निर्वेशं भृतको यथा ॥ M6.46a/ दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । M6.46c/ सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ M6.47a/ अतिवादांस् तितिक्षेत न-अवमन्येत कं चन । M6.47c/ न च-इमं देहम् आश्रित्य वैरं कुर्वीत केन चित् ॥ M6.48a/ क्रुद्ध्यन्तं न प्रतिक्रुध्येद् आक्रुष्टः कुशलं वदेत् । M6.48c/ सप्तद्वारावकीर्णां च न वाचम् अनृतां वदेत् ॥ M6.49a/ अध्यात्म.रतिर् आसीनो निर्.अपेक्षो निर्.आमिषः । M6.49c/ आत्मना-एव सहायेन सुखार्थी विचरेद् इह ॥ M6.50a/ न च-उत्पात.निमित्ताभ्यां न नक्षत्र.अङ्गविद्यया । M6.50c/ न-अनुशासन.वादाभ्यां भिक्षां लिप्सेत कर्हि चित् ॥ M6.51a/ न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः । M6.51c/ आकीर्णं भिक्षुकैर् वा-अन्यैर् अगारम् उपसंव्रजेत् ॥ M6.52a/ क्ळ्प्त.केश.नख.श्मश्रुः पात्री दण्डी कुसुम्भवान् । M6.52c/ विचरेन् नियतो नित्यं सर्वभूतान्य् a.piiDayan ॥ M6.53a/ अतैजसानि पात्राणि तस्य स्युर् निर्.व्रणानि च । M6.53c/ तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इव-अध्वरे ॥ M6.54a/ अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा । M6.54c/ एताणि यतिपात्राणि मनुः स्वायंभुवो ऽअब्रवीत् ॥ M6.55a/ एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे । M6.55c/ भैक्षे प्रसक्तो हि यतिर् विषयेष्व् अपि सज्जति ॥ M6.56a/ वि.धूमे सन्न.मुसले व्य्.अङ्गारे भुक्तवज्.जने । M6.56c/ वृत्ते शरावसंपाते भिक्षां नित्यं यतिश् चरेत् ॥ M6.57a/ अलाभे न विषदी स्यात्-लाभे च-एव न हर्षयेत् । M6.57c/ प्राणयात्रिक.मात्रः स्यात्- मात्रासङ्गाद् विनिर्गतः ॥ M6.58a/ अभिपूजितलाभांस् तु जुगुप्सेत-एव सर्वशः । M6.58c/ अभिपूजितलाभैश् च यतिर् मुक्तो ऽअपि बध्यते ॥ M6.59a/ अल्पान्नाभ्यवहारेण रहःस्थान.आसनेन च । M6.59c/ ह्रियमाणानि विषयैर् इन्द्रियाणि निवर्तयेत् ॥ M6.60a/ इन्द्रियाणां निरोधेन राग.द्वेश.क्षयेण च । M6.60c/ अहिंसया च भूतानाम् अमृतत्वाय कल्पते ॥ M6.61a/ अवेक्षेत गतीर् नॄणां कर्मदोष.समुद्भवाः । M6.61c/ निरये च-एव पतनं यातनाश् च यमक्षये ॥ M6.62a/ विप्रयोगं प्रियैश् च-एव संयोगं च तथा-अप्रियैः । M6.62c/ जरया च-अभिभवनं व्याधिभिश् च-उपपीडनं ॥ M6.63a/ देहाद् उत्क्रमणं च-अष्मात् पुनर् गर्भे च संभवम् । M6.63c/ योनिकोटिसहस्रेषु सृतीश् च-अस्य-अन्तरात्मनः ॥ M6.64a/ अधर्म.प्रभवं च-एव दुःखयोगं शरीरिणाम् । M6.64c/ धर्मार्थ.प्रभवं च-एव सुखसंयोगम् अक्षयम् ॥ M6.65a/ सूक्ष्मतां च-अन्ववेक्षेत योगेन परमात्मनः । M6.65c/ देहेषु च समुत्पत्तिम् उत्तमेष्व् अधमेषु च ॥ [M.deheSu चैवोपपत्तिम्] M6.66a/ दूषितो ऽअपि चरेद् धर्मं यत्र तत्र-आश्रमे रतः । [M.bhuuSito ऽअपि ] M6.66c/ समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ M6.67a/ फलं कतकवृक्षस्य यद्य् अप्य् अम्बुप्रसादकम् । M6.67c/ न नामग्रहणाद् एव तस्य वारि प्रसीदति ॥ M6.68a/ संरक्षणार्थं जन्तूनां रात्राव् अहनि वा सदा । M6.68c/ शरीरस्य-अत्यये च-एव समीक्ष्य वसुधां चरेत् ॥ M6.69a/ अह्ना रात्र्या च याञ् जन्तून् हिनस्त्य् अज्ञानतो यतिः । M6.69c/ तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षड् आचरेत् ॥ M6.70a/ प्राणायामा ब्राह्मणस्य त्रयो ऽअपि विधिवत् कृताः । M6.70c/ व्याहृति.प्रणवैर् युक्ता विज्ञेयं परमं तपः ॥ M6.71a/ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । M6.71c/ तथा-इन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ M6.72a/ प्राणायमैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् । M6.72c/ प्रत्याहारेण संसर्गान् ध्यानेन-अन्.ईश्वरान् गुणान् ॥ M6.73a/ उच्चावचेषु भूतेषु दुर्ज्ञेयाम् अकृत.आत्मभिः । M6.73c/ ध्यानयोगेन संपश्येद् गतिम् अस्य-अन्तरात्मनः ॥ M6.74a/ सम्यग्दर्शनसंपन्नः कर्मभिर् न निबध्यते । M6.74c/ दर्शनेन विहीनस् तु संसारं प्रतिपद्यते ॥ M6.75a/ अहिंसया-indriya.a.saGgair वैदिकैश् च-एव कर्मभिः । M6.75c/ तपसश् चरणैश् च-उग्रैः साधयन्ति-इह तत्पदम् ॥ M6.76a/ अस्थि.स्थूणं स्नायुयुतं मांस.शोणित.लेपनम् । M6.76c/ चर्मावनद्धं दुर्.गन्धि पूर्णं मूत्र.पुरीषयोः । M6.77a/ जरा.शोकसमाविष्टं रोगायतनम् आतुरम् । M6.77c/ रजस्वलम् अनित्यं च भूतावासम् इमं त्यजेत् ॥ M6.78a/ नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर् यथा । M6.78c/ तथा त्यजन्न् इमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ॥ M6.79a/ प्रियेषु स्वेषु सुकृतम् अप्रियेषु च दुष्कृतम् । M6.79c/ विसृज्य ध्यानयोगेन ब्रह्म-अभ्येति सनातनम् ॥ M6.80a/ यदा भावेन भवति सर्वभावेषु निःस्पृहः । M6.80c/ तदा सुखम् अवाप्नोति प्रेत्य च-इह च शाश्वतम् ॥ M6.81a/ अनेन विधिना सर्वांस् त्यक्त्वा सङ्गान्-शनैः शनैः । M6.81c/ सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्य् एव-अवतिष्ठते ॥ M6.82a/ ध्यानिकं सर्वम् एव-एतद् यद् एतद् अभिशब्दितम् । M6.82c/ न ह्य् अन्.अध्यात्मवित् कश् चित् क्रियाफलम् उपाश्नुते ॥ M6.83a/ अधियज्ञं ब्रह्म जपेद् आधिदैविकम् एव च । M6.83c/ आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ M6.84a/ इदं शरणम् अज्ञानाम् इदम् एव विजानताम् । M6.84c/ इदम् अन्विच्छतां स्वर्गम् इदम् आनन्त्यम् इच्छताम् ॥ M6.85a/ अनेन क्रमयोगेन परिव्रजति यो द्विजः । M6.85c/ स विधूय-इह पाप्मानं परं ब्रह्म-अधिगच्छति ॥ M6.86a/ एष धर्मो ऽअनुशिष्टो वो यतीनां नियत.आत्मनाम् । M6.86c/ वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥ M6.87a/ ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा । M6.87c/ एते गृहस्थ.प्रभवाश् चत्वारः पृथग् आश्रमाः ॥ M6.88a/ सर्वे ऽअपि क्रमशस् त्व् एते यथाशास्त्रं निषेविताः । M6.88c/ यथा.उक्त.कारिणं विप्रं नयन्ति परमां गतिम् ॥ M6.89a/ सर्वेषाम् अपि च-एतेषां वेद.स्मृतिविधानतः । [M.veda.श्रुतिविधानतः ] M6.89c/ गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ॥ M6.90a/ यथा नदी.नदाः सर्वे सागरे यान्ति संस्थितिम् । M6.90c/ तथा-एव-आश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ M6.91a/ चतुर्भिर् अपि च-एव-एतैर् नित्यम् आश्रमिभिर् द्विजैः । M6.91c/ दश.लक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ M6.92a/ धृतिः क्षमा दमो ऽअस्तेयं शौचम् इन्द्रियनिग्रहः । M6.92c/ धीर् विद्या सत्यम् अक्रोधो दशकं धर्मलक्षणम् ॥ M6.93a/ दश लक्षणानि धर्मस्य ये विप्राः समधीयते । M6.93c/ अधीत्य च-अनुवर्तन्ते ते यान्ति परमां गतिम् ॥ M6.94a/ दश.लक्षणकं धर्मम् अनुतिष्ठन् समाहितः । M6.94c/ वेदान्तं विधिवत्-श्रुत्वा संन्यसेद् अन्.ऋणो द्विजः ॥ M6.95a/ संन्यस्य सर्वकर्माणि कर्मदोषान् अपानुदन् । M6.95c/ नियतो वेदम् अभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ M6.96a/ एवं संन्यस्य कर्माणि स्वकार्य.परमो ऽअ.spRhaH । M6.96c/ संन्यासेन-अपहत्य-एनः प्राप्नोति परमं गतिम् ॥ M6.97a/ एष वो ऽअभिहितो धर्मो ब्राह्मणस्य चतुर्.विधः । M6.97c/ पुण्यो ऽअक्षय.फलः प्रेत्य राज्ञां धर्मं निबोधत ॥ M7.01a/ राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः । M7.01c/ संभवश् च यथा तस्य सिद्धिश् च परमा यथा ॥ M7.02a/ ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । M7.02c/ सर्वस्य-अस्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ M7.03a/ a.raajake हि लोके ऽअस्मिन् सर्वतो विद्रुतो भयात् । M7.03c/ रक्षार्थम् अस्य सर्वस्य राजानम् असृजत् प्रभुः ॥ M7.04a/ इन्द्र.अनिल.यम.अर्काणाम् अग्नेश् च वरुणस्य च । M7.04c/ चन्द्र.वित्तेशयोश् च-एव मात्रा निर्हृत्य शाश्वतीः ॥ M7.05a/ यस्माद् एषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । M7.05c/ तस्माद् अभिभवत्य् एष सर्वभूतानि तेजसा ॥ M7.06a/ तपत्य् आदित्यवच् च-एष चक्षूंषि च मनांसि च । M7.06c/ न च-एनं भुवि शक्नोति कश् चिद् अप्य् अभिवीक्षितुम् ॥ M7.07a/ सो ऽअग्निर् भवति वायुश् च सो ऽअर्कः सोमः स धर्मराट् । M7.07c/ स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ [M.sa च-इन्द्रः स्वप्रभावतः] ॥ [K: ] M7.08a/ बालो ऽअपि न-अवमान्तव्यो मनुष्य इति भूमिपः । M7.08c/ महती देवता ह्य् एषा नररूपेण तिष्ठति ॥ M7.09a/ एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम् । M7.09c/ कुलं दहति राजा-अग्निः स.पशु.द्रव्यसंचयम् ॥ M7.10a/ कार्यं सो ऽअवेक्ष्य शक्तिं च देश.कालौ च तत्त्वतः । M7.10c/ कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ M7.11a/ यस्य प्रसादे पद्मा श्रीर् विजयश् च पराक्रमे । M7.11c/ मृत्युश् च वसति क्रोधे सर्वतेजोमयो हि सः ॥ M7.12a/ तं यस् तु द्वेष्टि संमोहात् स विनश्यत्य् असंशयम् । M7.12c/ तस्य ह्य् आशु विनाशाय राजा प्रकुरुते मनः ॥ M7.13a/ तस्माद् धर्मं यम् इष्टेषु स व्यवस्येन् नराधिपः । M7.13c/ अनिष्टं च-अप्य् अनिष्टेषु तं धर्मं न विचालयेत् ॥ M7.14a/ तस्यार्थे सर्वभूतानां गोप्तारं धर्मम् आत्मजम् । [M.tadarthaM] M7.14c/ ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः ॥ M7.15a/ तस्य सर्वाणि भूतानि स्थावराणि चराणि च । M7.15c/ भयाद् भोगाय कल्पन्ते स्वधर्मात्-न चलन्ति च ॥ M7.16a/ तं देश.कालौ शक्तिं च विद्यां च-अवेक्ष्य तत्त्वतः । M7.16c/ यथार्हतः संप्रणयेन् नरेष्व् अन्याय.वर्तिषु ॥ M7.17a/ स राजा पुरुषो दण्डः स नेता शासिता च सः । M7.17c/ चतुर्णाम् आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ M7.18a/ दण्डः शास्ति प्रजाः सर्वा दण्ड एव-अभिरक्षति । M7.18c/ दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः ॥ M7.19a/ समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । M7.19c/ a.samiikSya प्रणीतस् तु विनाशयति सर्वतः ॥ M7.20a/ यदि न प्रणयेद् राजा दण्डं दण्ड्येष्व् अतन्द्रितः । M7.20c/ शूले मत्स्यान् इव-अपक्ष्यन् दुर्बलान् बलवत्तराः ॥ M7.21a/ अद्यात् काकः पुरोडाशं श्वा च लिह्याद्द् हविस् तथा । [M.zvaa-अवलिह्याद्द्] M7.21c/ स्वाम्यं च न स्यात् कस्मिंश् चित् प्रवर्तेत-अधर.उत्तरम् ॥ M7.22a/ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर् नरः । M7.22c/ दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते ॥ M7.23a/ देव.दानव.गन्धर्वा रक्षांसि पतग.उरगाः । M7.23c/ ते ऽअपि भोगाय कल्पन्ते दण्डेन-एव निपीडिताः ॥ M7.24a/ दुष्येयुः सर्ववर्णाश् च भिद्येरन् सर्वसेतवः । M7.24c/ सर्वलोकप्रकोपश् च भवेद् दण्डस्य विभ्रमात् ॥ M7.25a/ यत्र श्यामो लोहित.अक्षो दण्डश् चरति पापहा । M7.25c/ प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥ M7.26a/ तस्य-आहुः संप्रणेतारं राजानं सत्यवादिनम् । M7.26c/ समीक्ष्यकारिणं प्राज्ञं धर्म.काम.अर्थ.कोविदम् ॥ M7.27a/ तं राजा प्रणयन् सम्यक् त्रिवर्गेण-अभिवर्धते । M7.27c/ काम.आत्मा विषमः क्षुद्रो दण्डेन-एव निहन्यते ॥ [M.kaama.अन्धो ] M7.28a/ दण्डो हि सुमहत्.तेजो दुर्धरश् च-अकृत.आत्मभिः । M7.28c/ धर्माद् विचलितं हन्ति नृपम् एव स.बान्धवम् ॥ M7.29a/ ततो दुर्गं च राष्ट्रं च लोकं च स.चर.अचरम् । M7.29c/ अन्तरिक्षगतांश् च-एव मुनीन् देवांश् च पीडयेत् ॥ M7.30a/ सो ऽअसहायेन मूढेन लुब्धेन-अकृत.बुद्धिना । M7.30c/ न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ M7.31a/ शुचिना सत्यसंधेन यथाशास्त्र.अनुसारिणा । M7.31c/ प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ M7.32a/ स्वराष्ट्रे न्यायवृत्तः स्याद् भृश.दण्डश् च शत्रुषु । M7.32c/ सुहृत्स्व् अजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ M7.33a/ एवंवृत्तस्य नृपतेः शिला.उञ्छेन-अपि जीवतः । M7.33c/ विस्तीर्यते यशो लोके तैलबिन्दुर् इव-अम्भसि ॥ M7.34a/ अतस् तु विपरीतस्य नृपतेर् अजित.आत्मनः । M7.34c/ संक्षिप्यते यशो लोके घृतबिन्दुर् इव-अम्भसि ॥ M7.35a/ स्वे स्वे धर्मे निविष्टानां सर्वेषाम् अनुपूर्वशः । M7.35c/ वर्णानाम् आश्रमाणां च राजा सृष्टो ऽअभिरक्षिता ॥ M7.36a/ तेन यद् यत् स.भृत्येन कर्तव्यं रक्षता प्रजाः । M7.36c/ तत् तद् वो ऽअहं प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥ M7.37a/ ब्राह्मणान् पर्युपासीत प्रातर् उत्थाय पार्थिवः । M7.37c/ त्रैविद्यवृद्धान् विदुषस् तिष्ठेत् तेषां च शासने ॥ M7.38a/ वृद्धांश् च नित्यं सेवेत विप्रान् वेदविदः शुचीन् । M7.38c/ वृद्धसेवी हि सततं रक्षोभिर् अपि पूज्यते ॥ M7.39a/ तेभ्यो ऽअधिगच्छेद् विनयं विनीत.आत्मा-अपि नित्यशः । M7.39c/ विनीत.आत्मा हि नृपतिर् न विनश्यति कर्हि चित् ॥ M7.40a/ बहवो ऽअविनयात्- नष्टा राजानः स.परिच्छदाः |[M.sa.परिग्रहाः] M7.40c/ वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥ M7.41a/ वेनो विनष्टो ऽअविनयात्-नहुषश् च-एव पार्थिवः । M7.41c/ सुदाः पैजवनश् च-एव सुमुखो निमिर् एव च ॥ M7.42a/ पृथुस् तु विनयाद् राज्यं प्राप्तवान् मनुर् एव च । M7.42c/ कुबेरश् च धनैश्वर्यं ब्राह्मण्यं च-एव गाधिजः ॥ M7.43a/ त्रैविद्येभ्यस् त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । [M.trayiiM विद्यात् ] M7.43c/ आन्वीक्षिकीं च-आत्मविद्यां वार्तारम्भांश् च लोकतः ॥ M7.44a/ इन्द्रियाणां जये योगं समातिष्ठेद् दिवा.निशम् । M7.44c/ जित.इन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ M7.45a/ दश काम.समुत्थानि तथा-अष्टौ क्रोधजानि च । M7.45c/ व्यसनानि दुर्.अन्तानि प्रयत्नेन विवर्जयेत् ॥ M7.46a/ कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । M7.46c/ वियुज्यते ऽअर्थ.धर्माभ्यां क्रोधजेष्व् आत्मना-एव तु ॥ M7.47a/ मृगया-अक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । M7.47c/ तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ M7.48a/ पैशुन्यं साहसं द्रोह ईर्ष्या.असूया.अर्थदूषणम् । M7.48c/ वाग्दण्डजं च पारुष्यं क्रोधजो ऽअपि गणो ऽअष्टकः ॥ M7.49a/ द्वयोर् अप्य् एतयोर् मूलं यं सर्वे कवयो विदुः । M7.49c/ तं यत्नेन जयेत्-लोभं तज्जाव् एताव् उभौ गणौ ॥ M7.50a/ पानम् अक्षाः स्त्रियश् च-एव मृगया च यथाक्रमम् । M7.50c/ एतत् कष्टतमं विद्यात्-चतुष्कं कामजे गणे ॥ M7.51a/ दण्डस्य पातनं च-एव वाक्पारुष्य.अर्थदूषणे । M7.51c/ क्रोधजे ऽअपि गणे विद्यात् कष्टम् एतत् त्रिकं सदा ॥ M7.52a/ सप्तकस्य-अस्य वर्गस्य सर्वत्र-एव-अनुषङ्गिणः । M7.52c/ पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनम् आत्मवान् । M7.53a/ व्यसनस्य च मृत्योश् च व्यसनं कष्टम् उच्यते । M7.53c/ व्यसन्य् अधो ऽअधो व्रजति स्वर् यात्य् अव्यसनी मृतः ॥ M7.54a/ मौलान्-शास्त्रविदः शूरान्-लब्ध.लक्षान् कुल.उद्भवान् । [M.kula.उद्गतान् ] M7.54c/ सचिवान् सप्त च-अष्टौ वा प्रकुर्वीत परीक्षितान् ॥ [M.kurviita सुपरीक्षितान्] M7.55a/ अपि यत् सुकरं कर्म तद् अप्य् एकेन दुष्करम् । M7.55c/ विशेषतो ऽअसहायेन किं तु राज्यं महा.उदयम् ॥ [M.kiM नु ] M7.56a/ तैः सार्धं चिन्तयेन् नित्यं सामान्यं संधि.विग्रहम् । M7.56c/ स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ M7.57a/ तेषां स्वं स्वम् अभिप्रायम् उपलभ्य पृथक् पृथक् । M7.57c/ समस्तानां च कार्येषु विदध्याद्द् हितम् आत्मनः ॥ M7.58a/ सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । M7.58c/ मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ M7.59a/ नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । [M.nikSipet] M7.59c/ तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ M7.60a/ अन्यान् अपि प्रकुर्वीत शुचीन् प्राज्ञान् अवस्थितान् । M7.60c/ सम्यग् अर्थसमाहर्तॄन् अमात्यान् सुपरीक्षितान् ॥ M7.61a/ निर्वर्तेत-अस्य यावद्भिर् इतिकर्तव्यता नृभिः । M7.61c/ तावतो ऽअतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ M7.62a/ तेषाम् अर्थे नियुञ्जीत शूरान् दक्षान् कुल.उद्गतान् । M7.62c/ शुचीन् आकर.कर्मान्ते भीरून् अन्तर्निवेशने ॥ M7.63a/ दूतं च-एव प्रकुर्वीत सर्वशास्त्र.विशारदम् । M7.63c/ इङ्गित.आकार.चेष्टज्ञं शुचिं दक्षं कुल.उद्गतम् ॥ M7.64a/ अनुरक्तः शुचिर् दक्षः स्मृतिमान् देश.कालवित् । M7.64c/ वपुष्मान् वीतभीर् वाग्मी दूतो राज्ञः प्रशस्यते ॥ M7.65a/ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । M7.65c/ नृपतौ कोश.राष्ट्रे च दूते संधि.विपर्ययौ ॥ M7.66a/ दूत एव हि संधत्ते भिनत्त्य् एव च संहतान् । M7.66c/ दूतस् तत् कुरुते कर्म भिद्यन्ते येन मानवः ॥ M7.67a/ स विद्याद् अस्य कृत्येषु निर्गूढ.इङ्गित.चेष्टितैः । M7.67c/ आकारम् इङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ M7.68a/ बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् । M7.68c/ तथा प्रयत्नम् आतिष्ठेद् यथा-आत्मानं न पीडयेत् ॥ M7.69a/ जाङ्गलं सस्यसंपन्नम् आर्य.प्रायम् अन्.आविलम् । M7.69c/ रम्यम् आनत.सामन्तं स्वाजीव्यं देशम् आवसेत् ॥ M7.70a/ धन्व.दुर्गं मही.दुर्गम् अब्.दुर्गं वार्क्षम् एव वा । M7.70c/ नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥ M7.71a/ सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । M7.71c/ एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ M7.72a/ त्रिण्य् आद्यान्य् आश्रितास् त्व् एषां मृग.गर्ताश्रय.अप्चराः । M7.72c/ त्रीण्य् उत्तराणि क्रमशः प्लवंगम.नर.अमराः ॥ M7.73a/ यथा दुर्गाश्रितान् एतान् न-उपहिंसन्ति शत्रवः । M7.73c/ तथा-अरयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ M7.74a/ एकः शतं योधयति प्राकारस्थो धनुर्धरः । M7.74c/ शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ॥ M7.75a/ तत् स्याद् आयुधसंपन्नं धन.धान्येन वाहनैः । M7.75c/ ब्राह्मणैः शिल्पिभिर् यन्त्रैर् यवसेन-उदकेन च ॥ M7.76a/ तस्य मध्ये सुपर्याप्तं कारयेद् गृहम् आत्मनः । M7.76c/ गुप्तं सर्व.ऋतुकं शुभ्रं जल.वृक्षसमन्वितम् ॥ M7.77a/ तद् अध्यास्य-उद्वहेद् भार्यां स.वर्णां लक्षणान्विताम् । M7.77c/ कुले महति संभूतां हृद्यां रूप.गुणान्वीताम् ॥ M7.78a/ पुरोहितं च कुर्वीत वृणुयाद् एव च-ऋत्विजः । M7.78c/ ते ऽअस्य गृह्याणि कर्माणि कुर्युर् वैतानिकानि च ॥ M7.79a/ यजेत राजा क्रतुभिर् विविधैर् आप्त.दक्षिणैः । M7.79c/ धर्मार्थं च-एव विप्रेभ्यो दद्याद् भोगान् धनानि च ॥ M7.80a/ सांवत्सरिकम् आप्तैश् च राष्ट्राद् आहारयेद् बलिम् । M7.80c/ स्याच् च-आम्नाय.परो लोके वर्तेत पितृवत्-नृषु ॥ M7.81a/ अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः । M7.81c/ ते ऽअस्य सर्वाण्य् अवेक्षेरन् नृणां कार्याणि कुर्वताम् ॥ M7.82a/ आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत् । M7.82c/ नृपाणाम् अक्षयो ह्य् एष निधिर् ब्राह्मो ऽअभिधीयते ॥ M7.83a/ न तं स्तेना न च-अमित्रा हरन्ति न च नश्यति । M7.83c/ तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्व् अक्षयो निधिः ॥ M7.84a/ न स्कन्दते न व्यथते न विनश्यति कर्हि चित् |[M. न स्कन्दति न च्यवते] M7.84c/ वरिष्ठम् अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ M7.85a/ समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । M7.85c/ प्राधीते शतसाहस्रम् अनन्तं वेदपारगे ॥ [M.aacaarye शतसाहस्रम्]] [J: सहस्रगुणम् आचार्ये] M7.86a/ पात्रस्य हि विशेषेण श्रद्दधानतया-एव च । M7.86c/ अल्पं वा बहु वा प्रेत्य दानस्य फलम् अश्नुते ॥ [M7.87ंअ/ देश.कालविधानेन द्रव्यं zraddhaasamanvitam / [not in K] [M7.87Mc/ paatre pradiiyate) yat tu tad dharmasya prasaadhanam // [not in K] (Although Medhaatithi comments on the above zloka, Jha's edition does not count it in his numbering of the text. Therefore, Jha ed.'s numbering is the same with K in the following) M7.87a[88Ma]/ sama.uttama.adhamai raajaa tv आहूतः पालयन् प्रजाः । M7.87c[88ंच्]/ न निवर्तेत संग्रामात् क्षात्रं धर्मम् अनुस्मरन् ॥ M7.88a[89ंअ]/ संग्रामेष्व् अनिवर्तित्वं प्रजानां च-एव पालनम् । M7.88c[89ंच्]/ शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ M7.89a[90ंअ]/ आहवेषु मिथो ऽअन्योन्यं जिघांसन्तो महीक्षितः । M7.89c[90ंच्]/ युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् a.paraaGmukhaaH || M7.90a[91ंअ]/ न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् । M7.90c[91ंच्]/ न कर्णिभिर् न-अपि दिग्धैर् न-अग्निज्वलित.तेजनैः ॥ M7.91a[92ंअ]/ न च हन्यात् स्थलारूढं न क्लीबं न कृत.अञ्जलिम् । M7.91c[92ंच्]/ न मुक्त.केशं न-आसीनं न तव-अस्मि-इति वादिनम् ॥ M7.92a[93ंअ]/ न सुप्तं न वि.संनाहं न नग्नं न निर्.आयुधम् । M7.92c[93ंच्]/ न-अयुध्यमानं पश्यन्तं न परेण समागतम् ॥ M7.93a[94ंअ]/ न-आयुधव्यसनप्राप्तं न-आर्तं न-अतिपरिक्षतं । M7.93c[94ंच्]/ न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥ M7.94a[95ंअ]/ यस् तु भीतः परावृत्तः संग्रामे हन्यते परैः । M7.94c[95ंच्]/ भर्तुर् यद् दुष्कृतं किं चित् तत् सर्वं प्रतिपद्यते ॥ M7.95a[96ंअ]/ यत्-च-अस्य सुकृतं किं चिद् अमुत्रार्थम् उपार्जितम् । M7.95c[96ंच्]/ भर्ता तत् सर्वम् आदत्ते परावृत्तहतस्य तु ॥ M7.96a[97ंअ]/ रथ.अश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः । M7.96c[97ंच्]/ सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ॥ M7.97a[98ंअ]/ राज्ञश् च दद्युर् उद्धारम् इत्य् एषा वैदिकी श्रुतिः । M7.97c[98ंच्]/ राज्ञा च सर्वयोधेभ्यो दातव्यम् अपृथग्जितम् ॥ M7.98a[99ंअ]/ एषो ऽअनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । M7.98c[99ंच्]/ अस्माद् धर्मान् न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥ M7.99a[100ंअ]/ अलब्धं च-एव लिप्सेत लब्धं रक्षेत् प्रयत्नतः । M7.99c[100ंच्]/ रक्षितं वर्धयेच् च-एव वृद्धं पात्रेषु निक्षिपेत् ॥ M7.100a[101ंअ]/ एतच् चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् । M7.100c[101ंच्]/ अस्य नित्यम् अनुष्ठानं सम्यक् कुर्याद् अतन्द्रितः ॥ M7.101a[102ंअ]/ अलब्धम् इच्छेद्) दण्डेन लब्धं रक्षेद्) अवेक्षया । M7.101c[102ंच्]/ रक्षितं वर्धयेद्) वृद्ध्या वृद्धं पात्रेषु निक्षिपेत्) ॥ M7.102a[103ंअ]/ नित्यम् उद्यत.दण्डः स्यान्) नित्यं विवृत.पौरुषः । M7.102c[103ंच्]/ नित्यं संवृत.संवार्यो नित्यं छिद्रानुसार्य् अरेः ॥ M7.103a[104ंअ]/ नित्यम् उद्यत.दण्डस्य कृत्स्नम् उद्विजते) जगत् । M7.103c[104ंच्]/ तस्मात् सर्वाणि भूतानि दण्डेन-एव प्रसाधयेत्) ॥ M7.104a[105ंअ]/ a.maayayaa-एव वर्तेत) न कथं चन मायया । M7.104c[105ंच्]/ बुध्येत-अरिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ M7.105a[106ंअ]/ न-अस्य छिद्रं परो विद्याद्) विद्यात्)-छिद्रं परस्य च । M7.105c[106ंच्]/ गूहेत्) कूर्म इव-अङ्गानि रक्षेद्) विवरम् आत्मनः ॥ M7.106a[107ंअ]/ बकवत्-चिन्तयेद्) अर्थान् सिंहवत्-च पराक्रमे । M7.106c[107ंच्]/ वृकवत्-च-अवलुम्पेत शशवत्-च विनिष्पतेत्) ॥ M7.107a[108ंअ]/ एवम् विजयमानस्य) ये ऽअस्य स्युः) परिपन्थिनः । M7.107c[108ंच्]/ तान् आनयेद्) वशं सर्वान् सामादिभिर् उपक्रमैः ॥ M7.108a[109ंअ]/ यदि ते तु न तिष्ठेयुर्) उपायैः प्रथमैस् त्रिभिः । M7.108c[109ंच्]/ दण्डेन-एव प्रसह्य)-एतान्-शनकैर् वशम् आनयेत्) ॥ M7.109a[110ंअ]/ साम.अदीनाम् उपायानां चतुर्णाम् अपि पण्डिताः । M7.109c[110ंच्]/ साम.दण्डौ प्रशंसन्ति) नित्यं राष्ट्राभिवृद्धये ॥ M7.110[111ंअ]/ यथा-उद्धरति) निर्दाता कक्षं धान्यं च रक्षति) | M7.110c[111ंच्]/ तथा रक्षेन्) नृपो राष्ट्रं हन्याच्) च परिपन्थिनः ॥ M7.111a[112ंअ]/ मोहाद् राजा स्वराष्ट्रं यः कर्षयत्य् अनवेक्षया । M7.111c[112ंच्]/ सो ऽअचिराद् भ्रश्यते) राज्यात्-जीवितात्-च स.बान्धवः ॥ M7.112a[113ंअ]/ शरीरकर्षणात् प्राणाः क्षीयन्ते) प्राणिनां यथा । M7.112c[113ंच्]/ तथा राज्ञाम् अपि प्राणाः क्षीयन्ते) राष्ट्रकर्षणात् ॥ M7.113a[114ंअ]/ राष्ट्रस्य संग्रहे नित्यं विधानम् इदम् आचरेत्) | M7.113c[114ंच्]/ सुसंगृहीतराष्ट्रे हि पार्थिवः सुखम् एधते) ॥ M7.114a[115ंअ]/ द्वयोस् त्रयाणां पञ्चानां मध्ये गुल्मम् अधिष्ठितम् । M7.114c[115ंच्]/ तथा ग्रामशतानां च कुर्याद्) राष्ट्रस्य संग्रहम् ॥ M7.115a[116ंअ]/ ग्रामस्य-अधिपतिं कुर्याद्) दशग्रामपतिं तथा । M7.115c[116ंच्]/ विंशतीशं शत.ईशं च सहस्रपतिम् एव च ॥ M7.116a[117ंअ]/ ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् । M7.116c[117ंच्]/ शंसेद्) ग्रामदश.ईशाय दश.ईशो विंशतीशिने ॥ M7.117a[118ंअ]/ विंशतीशस् तु तत् सर्वं शत.ईशाय निवेदयेत्) | M7.117c[118ंच्]/ शंसेद्) ग्रामशत.ईशस् तु सहस्रपतये स्वयम् ॥ M7.118a[119ंअ]/ यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । M7.118c[119ंच्]/ अन्न.पान.इन्धनादीनि ग्रामिकस् तान्य् अवाप्नुयात्) ॥ M7.119a[120ंअ]/ दशी कुलं तु भुञ्जीत) विंशी पञ्च कुलानि च । M7.119c[120ंच्]/ ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ M7.120a[121ंअ]/ तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि च-एव हि । M7.120c[121ंच्]/ राज्ञो ऽअन्यः सचिवः स्निग्धस् तानि पश्येद्) अतन्द्रितः ॥ M7.121a[122ंअ]/ नगरे नगरे च-एकं कुर्यात्) सर्वार्थचिन्तकम् । M7.121c[122ंच्]/ उच्चैःस्थानं घोररूपं नक्षत्राणाम् इव ग्रहम् ॥ M7.122a[123ंअ]/ स तान् अनुपरिक्रामेत्) सर्वान् एव सदा स्वयम् । M7.122c[123ंच्]/ तेषां वृत्तं परिणयेत्) सम्यग् राष्ट्रेषु तत्.चरैः ॥ M7.123a[124ंअ]/ राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । M7.123c[124ंच्]/ भृत्या भवन्ति) प्रायेण तेभ्यो रक्षेद्) इमाः प्रजाः ॥ M7.124a[125ंअ]/ ये कार्यिकेभ्यो ऽअर्थम् एव गृह्णीयुः) पापचेतसः । M7.124c[125ंच्]/ तेषां सर्वस्वम् आदाय राजा कुर्यात्) प्रवासनम् ॥ M7.125a[126ंअ]/ राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । [M.raajakarmasu] M7.125c[126ंच्]/ प्रत्यहं कल्पयेद्) वृत्तिं स्थानं कर्मानुरूपतः ॥ [M.sthaana.कर्मानुरूपतः] M7.126a[127ंअ]/ पणो देयो ऽअवकृष्टस्य षड् उत्कृष्टस्य वेतनम् । M7.126c[127ंच्]/ षाण्मासिकस् तथा-आच्छादो धान्यद्रोणस् तु मासिकः ॥ M7.127a[128ंअ]/ क्रय.विक्रयम् अध्वानं भक्तं च स.परिव्ययम् । M7.127c[128ंच्]/ योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्) करान् ॥ M7.128a[129ंअ]/ यथा फलेन युज्येत) राजा कर्ता च कर्मणाम् । M7.128c[129ंच्]/ तथा-अवेक्ष्य नृपो राष्ट्रे कल्पयेत्) सततं करान् ॥ M7.129a[130ंअ]/ यथा-अल्पाल्पम् अदन्त्य्) आद्यं वार्योको.वत्स.षट्पदाः । M7.129c[130ंच्]/ तथा-अल्पाल्पो ग्रहीतव्यो) राष्ट्राद् राज्ञाब्दिकः करः ॥ M7.130a[131ंअ]/ पञ्चाशद्भाग आदेयो) राज्ञा पशु.हिरण्ययोः । M7.130c[131ंच्]/ धान्यानाम् अष्टमो भागः षष्ठो द्वादश एव वा ॥ M7.131a[132ंअ]/ आददीत)-अथ षड्भागं द्रु.मांस.मधु.सर्पिषाम् । M7.131c[132ंच्]/ गन्ध.ओषधि.रसानां च पुष्प.मूल.फलस्य च ॥ M7.132a[133ंअ]/ पत्र.शाक.तृणानां च चर्मणां वैदलस्य च । M7.132c[133ंच्]/ मृन्मयानां च भाण्डानां सर्वस्य-अश्ममयस्य च ॥ M7.133a[134ंअ]/ म्रियमाणो ऽअप्य् आददीत) न राजा श्रोत्रियात् करम् । M7.133c[134ंच्]/ न च क्षुधा-अस्य संसीदेत्)- श्रोत्रियो विषये वसन्) ॥ M7.134a[135ंअ]/ यस्य राज्ञस् तु विषये श्रोत्रियः सीदति) क्षुधा । M7.134c[135ंच्]/ तस्य-अपि तत् क्षुधा राष्ट्रम् अचिरेन-एव सीदति ॥ M7.135a[136ंअ]/ श्रुत.वृत्ते विदित्वा-अस्य वृत्तिं धर्म्यां प्रकल्पयेत् । M7.135c[136ंच्]/ संरक्षेत् सर्वतश् च-एनं पिता पुत्रम् इव-औरसम् ॥ M7.136a[137ंअ]/ संरक्ष्यमाणो) राज्ञा यं ] कुरुते) धर्मम् अन्वहम् । [M.raajJaa-अयं] M7.136c[137ंच्]/ तेन-आयुर् वर्धते) राज्ञो द्रविणं राष्ट्रम् एव च ॥ M7.137a[138ंअ]/ यत् किं चिद् अपि वर्षस्य दापयेत्) करसंज्ञितम् । M7.137c[138ंच्]/ व्यवहारेण जीवन्तं) राजा राष्ट्रे पृथग्जनम् ॥ M7.138a[139ंअ]/ कारुकान्-शिल्पिनश् च-एव शूद्रांस् चात्म.उपजीविनः । M7.138c[139ंच्]/ एकैकं कारयेत् कर्म मासि मासि महीपतिः ॥ M7.139a[140ंअ]/ न-उच्छिन्द्याद्) आत्मनो मूलं परेषां च-अतितृष्णया । M7.139c[140ंच्]/ उच्छिन्दन्) ह्य् आत्मनो मूलम् आट्मानं तांश् च पीदयेत्) ॥ M7.140a[141ंअ]/ तीक्ष्णश् च-एव मृदुश् च स्यात्) कार्यं वीक्ष्य) महीपतिः । M7.140c[141ंच्]/ तीक्ष्णश् च-एव मृदुश् च-एव राज भवति) सम्मतः ॥ M7.141a[142ंअ]/ अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुल.उद्गतम् । M7.141c[142ंच्]/ स्थापयेद्) आसने तस्मिन् खिन्नः कार्य.ईक्षणे नृणाम् ॥ M7.142a[143ंअ]/ एवं सर्वं विधाय)-इदम् इतिकर्तव्यम् आत्मनः । M7.142c[143ंच्]/ युक्तश्) च-एव-अप्रमत्तश् च परिरक्षेद्) इमाः प्रजाः ॥ M7.143a[144ंअ]/ विक्रोशन्त्यो) यस्य राष्ट्राद् ह्रियन्ते) दस्युभिः प्रजाः । M7.143c[144ंच्]/ संपश्यतः) स.भृत्यस्य मृतः स न तु जीवति ॥ M7.144a[145ंअ]/ क्षत्रियस्य परो धर्मः प्राजानाम् एव पालनम् । M7.144c[145ंच्]/ निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते) ॥ M7.145a[146ंअ]/ उत्थाय) पश्चिमे यामे कृत.शौचः समाहितः । M7.145c[146ंच्]/ हुताग्निर् ब्राह्मणांश् चार्च्य) प्रविशेत्) स शुभां सभाम् ॥ M7.146a[147ंअ]/ तत्र स्थितः) प्रजाः सर्वाः प्रतिनन्द्य) विसर्जयेत्) | M7.146c[147ंच्]/ विसृज्य) च प्रजाः सर्वा मन्त्रयेत्) सह मन्त्रिभिः ॥ M7.147a[148ंअ]/ गिरिपृष्ठं समारुह्य) प्रसादं वा रहोगतः । M7.147c[148ंच्]/ अरण्ये निः.शलाके वा मन्त्रयेद् a.vibhaavitaH ॥ M7.148a[149ंअ]/ यस्य मन्त्रं न जानन्ति) समागम्य) पृथग्जनाः । M7.148c[149ंच्]/ स कृत्स्नां पृथिवीं भुङ्क्ते) कोशहीनो ऽअपि पार्थिवः ॥ M7.149a[150ंअ]/ जड.मूक.अन्ध.बधिरांस् तैर्यग्योनान् वयो.'अतिगान् । M7.149c[150ंच्]/ स्त्री.म्लेच्छ.व्याधित.व्यङ्गान् मन्त्रकाले ऽअपसारयेत्) ॥ M7.150a[151ंअ]/ भिन्दन्त्य्) अवमता मन्त्रं तैर्यग्योनास् तथा-एव च । M7.150c[151ंच्]/ स्त्रियश् च-एव विशेषेण तस्मात् तत्रादृतो भवेत्) ॥ M7.151a[152ंअ]/ मध्यंदिने ऽअर्धरात्रे वा विश्रान्तो विगतक्लमः । M7.151c[152ंच्]/ चिन्तयेद् धर्म.काम.अर्थान् सार्धं तैर् एक एव वा ॥ [M.saarthaM ] M7.152a[153ंअ]/ परस्परविरुद्धानां तेषां च समुपार्जनम् । M7.152c[153ंच्]/ कन्यानां संप्रदानं च कुमाराणां च रक्षणं ॥ M7.153a[154ंअ]/ दूतसंप्रेषणं च-एव कार्यशेषं तथा-एव च । M7.153c[154ंच्]/ अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ M7.154a[155ंअ]/ कृत्स्नं च-अष्टविधं कर्म पञ्चवर्गं च तत्त्वतः । M7.154c[155ंच्]/ अनुराग.अपरागौ च प्रचारं मण्डलस्य च ॥ M7.155a[156ंअ]/ मध्यमस्य प्रचारं च विजीगिषोश् च चेष्टितम् । M7.155c[156ंच्]/ उदासीनप्रचारं च शत्रोश् च-एव प्रयत्नतः ॥ M7.156a[157ंअ]/ एताः प्रकृतयो मूलं मण्डलस्य समासतः । M7.156c[157ंच्]/ अष्टौ च-अन्याः समाख्याता द्वादश-एव तु ताः स्मृताः) ॥ M7.157a[158ंअ]/ अमात्य.राष्ट्र.दुर्ग.अर्थ.दण्डाख्याः पञ्च च-अपराः । M7.157c[158ंच्]/ प्रत्येकं कथिता) ह्य् एताः संक्षेपेण द्विसप्ततिः ॥ M7.158a[159ंअ]/ अनन्तरम् अरिं विद्याद्) अरिसेविनम् एव च । M7.158c[159ंच्]/ अरेर् अनन्तरं मित्रम् उदासीनं तयोः परम् ॥ M7.159a[160ंअ]/ तान् सर्वान् अभिसंदध्यात्) सामादिभिर् उपक्रमैः । M7.159c[160ंच्]/ व्यस्तैश् च-एव समस्तैश् च पौरुषेण नयेन च ॥ M7.160a[161ंअ]/ संधिं च विग्रहं च-एव यानम् आसनम् एव च । M7.160c[161ंच्]/ द्वैधीभावं संश्रयं च षड्गुणांश् चिन्तयेत्) सदा ॥ M7.161a[162ंअ]/ आसनं च-एव यानं च संधिं विग्रहम् एव च । M7.161c[162ंच्]/ कार्यं वीक्ष्य) प्रयुञ्जीत) द्वैधं संश्रयम् एव च ॥ M7.162a[163ंअ]/ संधिं तु द्विविधं विद्याद्) राजा विग्रहम् एव च । M7.162c[163ंच्]/ उभे यान.आसने च-एव द्विविधः संश्रयः स्मृतः ॥ M7.163a[164ंअ]/ समान.यानकर्मा च विपरीतस् तथा-एव च । M7.163c[164ंच्]/ तदा त्व् आयतिसंयुक्तः संधिर् ज्ञेयो) द्विलक्षणः ॥ M7.164a[165ंअ]/ स्वयंकृतश् च कार्यार्थम् अकाले काल एव वा । M7.164c[165ंच्]/ मित्रस्य च-एव-अपकृते द्विविधो विग्रहः स्मृतः) ॥ M7.165a[166ंअ]/ एकाकिनश् च-आत्ययिके कार्ये प्राप्ते) यदृच्छया । M7.165c[166ंच्]/ संहतस्य) च मित्रेण द्विविधं यानम् उच्यते) ॥ M7.166a[167ंअ]/ क्षीणस्य च-एव क्रमशो दैवात् पूर्वकृतेन वा । M7.166c[167ंच्]/ मित्रस्य च-अनुरोधेन द्विविधं स्मृतम्) आसनम् ॥ M7.167a[168ंअ]/ बलस्य स्वामिनश् च-एव स्थितिः कार्यार्थसिद्धये । M7.167c[168ंच्]/ द्विविधं कीर्त्यते) द्वैधं षाड्गुण्यगुणवेदिभिः ॥ M7.168a[169ंअ]/ अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः । M7.168c[169ंच्]/ साधुषु व्यपदेशश् च द्विविधः संश्रयः स्मृतः) ॥ M7.169a[170ंअ]/ यदा-अवगच्छेद्) आयत्याम् आधिक्यं ध्रुवम् आत्मनः । M7.169c[170ंच्]/ तदात्वे च-अल्पिकां पीडां तदा संधिं समाश्रयेत्) ॥ M7.170a[171ंअ]/ यदा प्रहृष्टा मन्येत) सर्वास् तु प्रकृतीर् भृशम् । M7.170c[171ंच्]/ अत्युच्छ्रितं) तथात्मानं तदा कुर्वीत) विग्रहम् ॥ M7.171a[172ंअ]/ यदा मन्येत) भावेन हृष्टं पुष्टं बलं स्वकम् । M7.171c[172ंच्]/ परस्य विपरीतं च तदा यायाद्) रिपुं प्रति ॥ M7.172a[173ंअ]/ यदा तु स्यात्) परिक्षीणो वाहनेन बलेन च । M7.172c[173ंच्]/ तदासीत) प्रयत्नेन शनकैः सान्त्वयन्न्) अरीन् ॥ M7.173a[174ंअ]/ मन्येत)-अरिं यदा राजा सर्वथा बलवत्तरम् । M7.173c[174ंच्]/ तदा द्विधा बलं कृत्वा) साधयेत्) कार्यम् आत्मनः ॥ M7.174a[175ंअ]/ यदा परबलानां तु गमनीयतमो भवेत्) | M7.174c[175ंच्]/ तदा तु संश्रयेत्) क्षिप्रं धार्मिकं बलिनं नृपम् ॥ M7.175a[176ंअ]/ निग्रहं प्रकृतीनां च कुर्याद्) यो ऽअरिबलस्य च । M7.175c[176ंच्]/ उपसेवेत) तं नित्यं सर्वयत्नैर् गुरुं यथा ॥ M7.176a[177ंअ]/ यदि तत्र-अपि संपश्येद्) दोषं संश्रयकारितम् । M7.176c[177ंच्]/ सुयुद्धम् एव तत्र-अपि निर्विशङ्कः समाचरेत्) ॥ M7.177a[178ंअ]/ सर्व.उपायैस् तथा कुर्यान्) नीतिज्ञः पृथिवीपतिः । M7.177c[178ंच्]/ यथा-अस्य-अभ्यधिका न स्युर्) मित्र.उदासीन.शत्रवः ॥ M7.178a[179ंअ]/ आयतिं सर्वकार्याणां तदात्वं च विचारयेत्) | M7.178c[179ंच्]/ अतीतानां च सर्वेषां गुण.दोषौ च तत्त्वतः ॥ M7.179a[180ंअ]/ आयत्यां गुण.दोषज्ञस् तदात्वे क्षिप्र.निश्चयः । M7.179c[180ंच्]/ अतीते कार्यशेषज्ञः शत्रुभिर् न-अभिभूयते) ॥ M7.180a[181ंअ]/ यथा-एनं न-अभिसंदध्युर्) मित्र.उदासीन.शत्रवः । M7.180c[181ंच्]/ तथा सर्वं संविदध्याद्) एष सामासिको नयः ॥ M7.181a[182ंअ]/ तदा तु यानम् आतिष्ठेद्) अरिराष्ट्रं प्रति प्रभुः । M7.181c[182ंच्]/ तदानेन विधानेन यायाद्) अरिपुरं शनैः ॥ M7.182a[183ंअ]/ मार्गशीर्षे शुभे मासि यायाद्) यात्रां महीपतिः । M7.182c[183ंच्]/ फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ M7.183a[184ंअ]/ अन्येष्व् अपि तु कालेषु यदा पश्येद् ध्रुवं जयम् । M7.183c[184ंच्]/ तदा यायाद्) विगृह्य)-एव व्यसने च-उत्थिते रिपोः ॥ M7.184a[185ंअ]/ कृत्वा) विधानं मूले तु यात्रिकं च यथाविधि । M7.184c[185ंच्]/ उपगृह्य-आस्पदं) च-एव चारान् सम्यग् विधाय) च ॥ M7.185a[186ंअ]/ संशोध्य) त्रिविधं मार्गं षड्विधं च बलं स्वकम् । M7.185c[186ंच्]/ सांपरायिककल्पेन यायाद्) अरिपुरं prati ॥ M7.186a[187Ma]/ zatrusevini mitre ca गूढे युक्ततरो भवेत्) | M7.186c[187ंच्]/ गत.प्रत्यागते च-एव स हि कष्टतरो रिपुः ॥ M7.187a[188ंअ]/ दण्डव्यूहेन तन् मार्गं यायात्) तु शकटेन वा । M7.187c[188ंच्]/ वराह.मकराभ्यां वा सूच्या वा गरुडेन वा ॥ M7.188a[189ंअ]/ यतश् च भयम् आशङ्केत्) ततो विस्तारयेद्) बलम् । M7.188c[189ंच्]/ पद्मेन च-एव व्यूहेन निविशेत) सदा स्वयम् ॥ M7.189a[190ंअ]/ सेनापति.बलाध्यक्षौ सर्वदिक्षु निवेशयेत्) | M7.189c[190ंच्]/ यतश् च भयम् आशङ्केत्) प्राचीं तां कल्पयेद्) दिशम् ॥ M7.190a[191ंअ]/ गुल्मांश् च स्थापयेद्) आप्तान् कृतसंज्ञान् समन्ततः । M7.190c[191ंच्]/ स्थाने युद्धे च कुशलान् अभीरून् अविकारिणः ॥ M7.191a[192ंअ]/ संहतान् योधयेद्) अल्पान् कामं विस्तारयेद्) बहून् । M7.191c[192ंच्]/ सूच्या वज्रेण च-एव-एतान् व्यूहेन व्यूह्य) योधयेत्) ॥ M7.192a[193ंअ]/ स्यन्दन.अश्वैः समे युध्येद् अनूपे नौ द्विपैस् तथा । M7.192c[193ंच्]/ वृक्ष.गुल्मावृते चापैर् असि.चर्म.आयुधैः स्थले ॥ M7.193a[194ंअ]/ कुरुक्षेत्रांश् च मत्स्यांश् च पञ्चालान्-शूरसेनजान् । [M:कौरक्षेत्रांश् च ] M7.193c[194ंच्]/ दीर्घांल् लघूंश् च-एव नरान् अग्रानीकेषु योजयेत्) ॥ M7.194a[195ंअ]/ प्रहर्षयेद्) बलं व्यूह्य) तांश् च सम्यक् परीक्षयेत्) | [M.bhRzaM परीक्षयेत्)] M7.194c[195ंच्]/ चेष्टाश् च-एव विजानीयाद्) अरीन् योधयताम्) अपि ॥ M7.195a[196ंअ]/ उपरुध्य)-अरिम् आसीत) राष्ट्रं चास्य-उपपीडयेत्) | M7.195c[196ंच्]/ दूषयेच्) चास्य सततं यवस.अन्न.उदक.इन्धनम् ॥ M7.196a[197ंअ]/ भिन्द्याच्) च-एव तडागानि प्राकार.परिखास् तथा । M7.196c[197ंच्]/ समवस्कन्दयेच्) च-एनं रात्रौ वित्रासयेत्) तथा ॥ M7.197a[198ंअ]/ उपजप्यान् उपजपेद्) बुध्येत)-एव च तत्कृतम् । M7.197c[198ंच्]/ युक्ते च दैवे युध्येत) जयप्रेप्सुर् अपेतभीः ॥ M7.198a[199ंअ]/ साम्ना दानेन भेदेन समस्तैर् अथ वा पृथक् । M7.198c[199ंच्]/ विजेतुं) प्रयतेत)-अरीन् न युद्धेन कदा चन ॥ [M-अरिं] M7.199a[200ंअ]/ अनित्यो विजयो यस्माद् दृश्यते) युध्यमानयोः) | M7.199c[200ंच्]/ पराजयश् च संग्रामे तस्माद् युद्धं विवर्जयेत्) ॥ M7.200a[201ंअ]/ त्रयाणाम् अप्य् उपायानां पूर्व.उक्तानाम्) असंभवे । M7.200c[201ंच्]/ तथा युध्येत) संपन्नो विजयेत) रिपून् यथा ॥ M7.201a[202ंअ]/ जित्वा) संपूजयेद्) देवान् ब्राह्मणांश् च-एव धार्मिकान् । M7.201c[202ंच्]/ प्रदद्यात्) परिहारार्थं ख्यापयेद्) अभयानि च ॥ M7.202a[203ंअ]/ सर्वेषां तु विदित्वा)-एषां समासेन चिकीर्षितम्) | M7.202c[203ंच्]/ स्थापयेत्) तत्र तद्वंश्यं कुर्याच्) च समयक्रियाम् ॥ M7.203a[204ंअ]/ प्रमाणानि च कुर्वीत) तेषां धर्मान् यथा.उदितान् । M7.203c[204ंच्]/ रत्नैश् च पूजयेद्) एनं प्रधानपुरुषैः सह ॥ M7.204a[205ंअ]/ आदानम् अप्रियकरं दानं च प्रियकारकम् । M7.204c[205ंच्]/ अभीप्सितानाम्) अर्थानां काले युक्तं ॥ [M.kaalayuktaM प्रशस्यते)] M7.205a[206ंअ]/ सर्वं कर्म-इदम् आयत्तं) विधाने दैव.मानुषे । M7.205c[206ंच्]/ तयोर् दैवम् अचिन्त्यं तु मानुषे vidyate) kriyaa || The following three zlokas are found only in M. (Jha's edition does not count them in its numbering of the text, although Medhaatithi gives their commentary.) [M7.207Ma/ daivena vidhinaa yuktaM maanuSyaM yat pravartate) /][not in K] [Jha 'ayuktaM] [M7.207Mc/ pariklezena mahataa tadarthasya samaadhakam //][not in K] [M7.208Ma/ संयुक्तस्य-अपि दैवेन पुरुषकारेण varjitam /][not in K] [M7.208Mc/ vinaa puruSakaareNa phalaM kSetraM prayacchati) // ][not in K] [M7.209Ma/ candraarka.aadyaa grahaa vaayur agnir aapas tathaa-eva ca /][not in K] [M7.209Mc/ iha daivena saadhyante) pauruSeNa prayatnataH // ][not in K] M7.206a[210Ma]/ saha vaa-api vrajed) युक्तः संधिं कृत्वा) प्रयत्नतः । M7.206c[210ंच्]/ मित्रं हिरण्यं भूमिं वा संपश्यंस्) त्रिविधं फलम् ॥ M7.207a[211ंअ]/ पार्ष्णिग्राहं च संप्रेक्ष्य) तथाक्रन्दं च मण्डले । M7.207c[211ंच्]/ मित्राद् अथ-अप्य् अमित्राद् वा यात्राफलम् अवाप्नुयात्) ॥ M7.208a[212ंअ]/ हिरण्य.भूमिसंप्राप्त्या पार्थिवो न तथ-एधते) | M7.208c[212ंच्]/ यथा मित्रं ध्रुवं लब्ध्वा) कृशम् अप्य् आयतिक्षमम् ॥ M7.209a[213ंअ]/ धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिम् एव च । M7.209c[213ंच्]/ अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते) ॥ M7.210a[214ंअ]/ प्राज्ञं कुलीनं शूरं च दक्षं दातारम् एव च । M7.210c[214ंच्]/ कृतज्ञं धृतिमन्तं च कष्टम् आहुर्) अरिं बुधाः ॥ M7.211a[215ंअ]/ आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता । M7.211c[215ंच्]/ स्थौललक्ष्यं च सततम् उदासीनगुण.उदयः ॥ M7.212a[216ंअ]/ क्सेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीम् अपि । M7.212c[216ंच्]/ परित्यजेन्) नृपो भूमिम् आत्मार्थम् a.vicaarayan) ॥ M7.213a[217ंअ]/ आपदर्थं धनं रक्षेद्) दारान् रक्षेद्) धनैर् अपि । [M.aapadarthe ] M7.213c[217ंच्]/ आत्मानं सततं रक्षेद्) दारैर् अपि धनैर् अपि ॥ M7.214a[218ंअ]/ सह सर्वाः समुत्पन्नाः प्रसमीक्ष्य)-आपदो भृशम् । M7.214c[218ंच्]/ संयुक्तांश्) च वियुक्तांश्) च सर्व.उपायान् सृजेद्) बुधः ॥ M7.215a[219ंअ]/ उपेतारम् उपेयं च सर्व.उपायांश् च कृत्स्नशः । M7.215c[219ंच्]/ एतत् त्रयं समाश्रित्य) प्रयतेत)-अर्थसिद्धये ॥ M7.216a[220ंअ]/ एवं सर्वम् इदं राजा सह सम्मन्त्र्य) मन्त्रिभिः । M7.216c[220ंच्]/ व्यायम्य)-आप्लुत्य) मध्याह्ने भोक्तुम्) अन्तःपुरं विशेत्) ॥ M7.217a[221ंअ]/ तत्र-आत्मभूतैः कालज्ञैर् a.haaryaiH परिचारकैः । M7.217c[221ंच्]/ सुपरीक्षितम् अन्नाद्यम् अद्यान्) मन्त्रैर् विषापहैः ॥ M7.218a[222ंअ]/ विषघ्नैर् अगदैश् च-अस्य सर्वद्रव्याणि योजयेत्) | [M.viSaghnair उदकैश् च-अस्य सर्वद्रव्याणि शोधयेत् ] M7.218c[222ंच्]/ विषघ्नानि च रत्नानि नियतो धारयेत्) सदा ॥ M7.219a[223ंअ]/ परीक्षिताः स्त्रियश् च-एनं व्यजन.उदक.धूपनैः । M7.219c[223ंच्]/ वेषाभरणसंशुद्धाः स्पृशेयुः) सुसमाहिताः ॥ M7.220a[224ंअ]/ एवं प्रयत्नं कुर्वीत) यान.शय्या.आसन.अशने । M7.220c[224ंच्]/ स्नाने प्रसाधने च-एव सर्वालङ्कारकेषु च ॥ M7.221a[225ंअ]/ भुक्तवान् विहरेच्) च-एव स्त्रीभिर् अन्तःपुरे सह । M7.221c[225ंच्]/ विहृत्य) तु यथाकालं पुनः कार्याणि चिन्तयेत्) ॥ M7.222a[226ंअ]/ अलंकृतश् च संपश्येद्) आयुधीयं पुनर् जनम् । M7.222c[226ंच्]/ वाहनानि च सर्वाणि शस्त्राण्य् आभरणानि च ॥ M7.223a[227ंअ]/ संध्यां च-उपास्य) शृणुयाद्) अन्तर्वेश्मनि शस्त्रभृत् । M7.223c[227ंच्]/ रहस्य-आख्यायिनां च-एव प्रणिधीनां च चेष्टितम् ॥ M7.224a[228ंअ]/ गत्वा) कक्षान्तरं त्व् अन्यत् समनुज्ञाप्य) तं जनम् । M7.224c[228ंच्]/ प्रविशेद्) भोजनार्थं च स्त्रीवृतो ऽअन्तःपुरं पुनः ॥ M7.225a[229ंअ]/ तत्र भुक्त्वा) पुनः किं चित् तूर्यघोषैः प्रहर्षितः) | M7.255c[229ंच्]/ संविशेत्) तं यथाकालम् उत्तिष्ठेच्) च गतक्लमः ॥ M7.226a[230ंअ]/ एतद्विधानम् आतिष्ठेद्) अरोगः पृथिवीपतिः । M7.226c[230ंच्]/ अस्वस्थः सर्वम् एतत् तु भृत्येषु विनियोजयेत्) ॥ M8.01a/ व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः । M8.01c/ मन्त्रज्ञैर् मन्त्रिभिश् च-एव विनीतः प्रविशेत्) सभाम् ॥ M8.02a/ तत्र-आसीनः स्थितो वा-अपि पाणिम् उद्यम्य) दक्षिणम् । M8.02c/ विनीत.वेष.आभरणः पश्येत्) कार्याणि कार्यिणाम् ॥ M8.03a/ प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः । M8.03c/ अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ M8.04a/ तेषाम् आद्यम् ऋणादानं निक्षेपो ऽअस्वामिविक्रयः । M8.04c/ संभूय) च समुत्थानं दत्तस्य-अनपकर्म च । M8.05a/ वेतनस्य-एव चादानं संविदश् च व्यतिक्रमः । M8.05c/ क्रय.विक्रयानुशयो विवादः स्वामि.पालयोः ॥ M8.06a/ सीमाविवादधर्मश् च पारुष्ये दण्डवाचिके । M8.06c/ स्तेयं च साहसं च-एव स्त्रीसंग्रहणम् एव च ॥ M8.07a/ स्त्री.पुंधर्मो विभागश् च द्यूतम् आह्वय एव च । M8.07c/ पदान्य् अष्टादश-एतानि व्यवहारस्थिताव् इह ॥ M8.08a/ एषु स्थानेषु भूयिष्ठं विवादं चरतां) नृणाम् । M8.08c/ धर्मं शाश्वतम् आश्रित्य) कुर्यात्) कार्यविनिर्णयम् ॥ M8.09a/ यदा स्वयं न कुर्यात्) तु नृपतिः कार्यदर्शनम् । M8.09c/ तदा नियुञ्ज्याद्) विद्वांसं ब्राह्मणं कार्यदर्शने ॥ M8.10a/ सो ऽअस्य कार्याणि संपश्येत्) सभ्यैर् एव त्रिभिर् वृतः) | M8.10c/ सभाम् एव प्रविश्य)-अग्र्याम् आसीनः स्थित एव वा ॥ M8.11a/ यस्मिन् देशे निषीदन्ति) विप्रा वेदविदस् त्रयः । M8.11c/ राज्ञश् च-अधिकृतो विद्वान् ब्रह्मणस् तां सभां विदुः) ॥ M8.12a/ धर्मो विद्धस्) त्व् अधर्मेण सभां यत्र-उपतिष्ठते) | M8.12c/ शल्यं च-अस्य न कृन्तन्ति) विद्धास्) तत्र सभासदः ॥ M8.13a/ सभां वा न प्रवेष्टव्यं) वक्तव्यं) वा समञ्जसम् । [M.sabhaa वा न प्रवेष्टव्या ] M8.13c/ अब्रुवन्) विब्रुवन्) वा-अपि नरो भवति) किल्बिषी ॥ M8.14a/ यत्र धर्मो ह्य् अधर्मेण सत्यं यत्र-अनृतेन च । M8.14c/ हन्यते) प्रेक्षमाणानां हतास्) तत्र सभासदः ॥ M8.15a/ धर्म एव हतो हन्ति) धर्मो रक्षति) रक्षितः । M8.15c/ तस्माद् धर्मो न हन्तव्यो) मा नो धर्मो हतो ऽवधीत्) ॥ [M.vadhiit] M8.16a/ वृषो हि भगवान् धर्मस् तस्य यः कुरुते) ह्य् अलम् । [M.tv अलम्] M8.16c/ वृषलं तं विदुर्) देवास् तस्माद् धर्मं न लोपयेत्) ॥ M8.17a/ एक एव सुहृद् धर्मो निधाने ऽअप्य् अनुयाति) यः । M8.17c/ शरीरेण समं नाशं सर्वम् अन्यद्द् हि गच्छति) ॥ M8.18a/ पादो ऽअधर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति) | M8.18c/ पादः सभासदः सर्वान् पादो राजानम् ऋच्छति) ॥ M8.19a/ राजा भवत्य्) अन्.एनास् तु मुच्यन्ते) च सभासदः । M8.19c/ एनो गच्छति कर्तारं निन्दा.अर्हो यत्र निन्द्यते) ॥ M8.20a/ जातिमात्र.उपजीवी वा कामं स्याद्) ब्राह्मणब्रुवः । M8.20c/ धर्मप्रवक्ता नृपतेर् न शूद्रः कथं चन ॥ M8.21a/ यस्य शूद्रस् तु कुरुते) राज्ञो धर्मविवेचनम् । M8.21c/ तस्य सीदति) तद् राष्ट्रं पङ्के गौर् इव पश्यतः) ॥ M8.22a/ यद् राष्ट्रं शूद्र.भूयिष्ठं नास्तिकाक्रान्तम् a.dvijam । M8.22c/ विनश्यत्य्) आशु तत् कृत्स्नं दुर्भिक्ष.व्याधिपीडितम् ॥ M8.23a/ धर्मासनम् अधिष्ठाय) संवीत.अङ्गः समाहितः । M8.23c/ प्रणम्य) लोकपालेभ्यः कार्यदर्शनम् आरभेत्) ॥ M8.24a/ अर्थ.अनर्थाव् उभौ बुद्ध्वा) धर्म.अधर्मौ च केवलौ । M8.24c/ वर्णक्रमेण सर्वाणि पश्येत्) कार्याणि कार्यिणाम् ॥ M8.25a/ बाह्यैर् विभावयेत्)-लिङ्गैर् भावम् अन्तर्गतं नृणाम् । M8.25c/ स्वर.वर्ण.इङ्गित.आकारैश् चक्षुषा चेष्टितेन च ॥ M8.26a/ आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च । M8.26c/ नेत्र.वक्त्रविकारैश् च गृह्यते) 'अन्तर्गतं मनः ॥ M8.27a/ बालदाय.आदिकं रिक्थं तावद् राजा-अनुपालयेत्) | M8.27c/ यावत् स स्यात्) समावृत्तो यावत्-च-अतीत.शैशवः ]॥ [M.yaavad वा-अतीत.शैशवः] M8.28a/ वशा.अपुत्रासु च-एवं स्याद्) रक्षणं निष्.कुलासु च । M8.28c/ पति.व्रतासु च स्त्रीषु विधवास्व् आतुरासु च ॥ M8.29a/ जीवन्तीनां तु तासां ये तद्द् हरेयुः) स्वबान्धवाः । M8.29c/ तान्-शिष्यात्)-चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ M8.30a/ प्रणष्ट.स्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत्) | M8.30c/ अर्वाक् त्र्यब्दाद्द् हरेत्) स्वामी परेण नृपतिर् हरेत्) ॥ M8.31a/ मम-इदम् इति यो ब्रूयात्) सो ऽअनुयोज्यो) यथाविधि । M8.31c/ संवाद्य) रूप.संख्यादीन् स्वामी तद् द्रव्यम् अर्हति) ॥ M8.32a/ a.vedayaano) नष्टस्य देशं कालं च तत्त्वतः । M8.32c/ वर्णं रूपं प्रमाणं च तत्समं दण्डम् अर्हति ॥ M8.33a/ आददीत)-अथ षड्भागं प्रनष्ट.अधिगतान् नृपः । M8.33c/ दशमं द्वादशं वा-अपि सतां धर्मम् अनुस्मरन्) ॥ M8.34a/ प्रनष्ट.अधिगतं द्रव्यं तिष्ठेद्) युक्तैर् अधिष्ठितम् । M8.34c/ यांस् तत्र चौरान् गृह्णीयात्) तान् राजा-इभेन घातयेत्) ॥ M8.35a/ ममायम् इति यो ब्रूयान्) निधिं सत्येन मानवः । M8.35c/ तस्याददीत) षड्भागं राजा द्वादशम् एव वा ॥ M8.36a/ अनृतं तु वदन्) दण्ड्यः स्ववित्तस्य-अंशम् अष्टमम् । M8.36c/ तस्य-एव वा निधानस्य संख्यया-अल्पीयसीं कलाम् ॥ M8.37a/ विद्वांस् तु ब्राह्मणो दृष्ट्वा) पूर्व.उपनिहितं निधिम् । M8.38c/ अशेषतो ऽअप्य् आददीत) सर्वस्य-अधिपतिर् हि सः ॥ M8.38a/ यं तु पश्येन्) निधिं राजा पुराणं निहितं क्षितौ । M8.38c/ तस्माद् द्विजेभ्यो दत्त्वा)-अर्धम् अर्धं कोशे प्रवेशयेत्) ॥ M8.39a/ निधीनां तु पुराणानां धातूनाम् एव च क्षितौ । M8.39c/ अर्धभाग् रक्षणाद् राजा भूमेर् अधिपतिर् हि सः ॥ M8.40a/ दातव्यं) सर्ववर्णेभ्यो राज्ञा चौरैर् हृतं धनम् । M8.40c/ राजा तद् उपयुञ्जानश्) चौरस्य-आप्नोति) किल्बिषम् ॥ M8.41a/ जाति.जानपदान् धर्मान् श्रेणीधर्मांश् च धर्मवित् । M8.41c/ समीक्ष्य) कुलधर्मांश् च स्वधर्मं प्रतिपादयेत्) ॥ M8.42a/ स्वानि कर्माणि कुर्वाणा) दूरे सन्तो ऽअपि मानवाः । M8.42c/ प्रिया भवन्ति) लोकस्य स्वे स्वे कर्मण्य् अवस्थिताः) ॥ M8.43a/ न-उत्पादयेत्) स्वयं कार्यं राजा न-अप्य् अस्य पुरुषः । M8.43c/ न च प्रापितम्) अन्येन ग्रसेद् अर्थं कथं चन ॥ [M.graseta)-अर्थं] M8.44a/ यथा नयत्य्) असृक्पातैर् मृगस्य मृगयुः पदम् । M8.44c/ नयेत्) तथा-अनुमानेन धर्मस्य नृपतिः पदम् ॥ M8.45a/ सत्यम् अर्थं च संपश्येद्) आत्मानम् अथ साक्षिणः । [M.saakSiNam] M8.45c/ देशं रूपं च कालं च व्यवहारविधौ स्थितः) ॥ M8.46a/ सद्भिर् आचरितं) यत् स्याद्) धार्मिकैश् च द्विजातिभिः । M8.46c/ तद् देश.कुल.जातीनाम् a.viruddhaM प्रकल्पयेत्) ॥ M8.47a/ अधमर्णार्थसिद्ध्यर्थम् उत्तमर्णेन चोदितः । M8.47c/ दापयेद्) धनिकस्य-अर्थम् अधमर्णाद् विभावितम् ॥ M8.48a/ यैर् यैर् उपायैर् अर्थं स्वं प्राप्नुयाद्) उत्तमर्णिकः । M8.48c/ तैर् तैर् उपायैः संगृह्य) दापयेद्) अधमर्णिकम् ॥ M8.49a/ धर्मेण व्यवहारेण छलेन-आचरितेन च । M8.49c/ प्रयुक्तं साधयेद्) अर्थं पञ्चमेन बलेन च ॥ M8.50a/ यः स्वयं साधयेद्) अर्थम् उत्तमर्णो ऽअधमर्णिकात् । M8.50c/ न स राज्ञा-अभियोक्तव्यः) स्वकं संसाधयन्) धनम् ॥ M8.51a/ अर्थे ऽअपव्ययमानं) तु करणेन विभावितम्) | M8.51c/ दापयेद्) धनिकस्य-अर्थं दण्डलेशं च शक्तितः ॥ M8.52a/ अपह्नवे ऽअधमर्णस्य देहि)-इत्य् उक्तस्य) संसदि । M8.52c/ अभियोक्ता दिशेद्) देश्यं करणं वा-अन्यद् उद्दिशेत्) ॥ M8.53a/ अदेश्यं यश् च दिशति) निर्दिश्य)-अपह्नुते) च यः । M8.53c/ यश् च-अधर.उत्तरान् अर्थान् विगीतान् न-अवबुध्यते) ॥ M8.54a/ अपदिश्य)-अपदेश्यं च पुनर् यस् त्व् अपधावति) | [M.apadizya-अपदेशं] M8.54c/ सम्यक् प्रणिहितं) च-अर्थं पृष्टः) सन् न-अभिनन्दति) ॥ M8.55a/ a.saMbhaaSye साक्षिभिश् च देशे संभाषते) मिथः । M8.55c/ निरुच्यमानं प्रश्नं च न-इच्छेद्) यश् च-अपि निष्पतेत्) ॥ M8.56a/ ब्रूहि)-इत्य् उक्तश्) च न ब्रूयाद्) उक्तं च न विभावयेत्) | M8.56c/ न च पूर्व.अपरं विद्यात् तस्माद् अर्थात् स हीयते) ॥ M8.57a/ साक्षिणः सन्ति मेत्य् उक्त्वा) दिश)-इत्य् उक्तो दिशेन्) न यः । [M.jJaataaraH सन्ति मेत्य्*] *{मेत्य् < म इत्य् ?} M8.57c/ धर्मस्थः कारणैर् एतैर् हीनं तम् अपि निर्दिशेत् ]॥ [M.tam इति निर्दिशेत्) M8.58a/ अभियोक्ता न चेद् ब्रूयाद्) बध्यो दण्ड्यश् च धर्मतः । [M.bandhyo दण्ड्यश् च] M8.58c/ न चेत् त्रिपक्षात् प्रब्रूयाद्) धर्मं प्रति पराजितः) ॥ M8.59a/ यो यावत्-निह्नुवीत)-अर्थं मिथ्या यावति वा वदेत्) | M8.59c/ तौ नृपेण ह्य् अधर्मज्ञौ दाप्यो) तद्द्विगुणं दमम् ॥ M8.60a/ पृष्टो) 'अपव्ययमानस्) तु कृत.अवस्थो धन.एषिणा । M8.60c/ त्र्यवरैः साक्षिभिर् भाव्यो) नृप.ब्राह्मणसंनिधौ ॥ M8.61a/ यादृशा धनिभिः कार्या) व्यवहारेषु साक्षिणः । M8.61c/ तादृशान् संप्रवक्ष्यामि) यथा वाच्यम् ऋतं च तैः ॥ M8.62a/ गृहिणः पुत्रिणो मौलाः क्षत्र.विश्.शूद्र.योनयः । M8.62c/ अर्थ्युक्ताः साक्ष्यम् अर्हन्ति) न ये के चिद् अनापदि ॥ M8.63a/ आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः । M8.63c/ सर्वधर्मविदो ऽअलुब्धा विपरीतांस् तु वर्जयेत्) ॥ M8.64a/ न-अर्थसंबन्धिनो न-आप्ता न सहाया न वैरिणः । M8.64c/ न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥ M8.65a/ न साक्षी नृपतिः कार्यो न कारुक.कुशीलवौ । M8.65c/ न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ M8.66a/ न-अध्यधीनो न वक्तव्यो न दस्युर् न विकर्मकृत् । M8.66c/ न वृद्धो न शिशुर् न-एको न-अन्त्यो न विकल.इन्द्रियः ॥ M8.67a/ न-आर्तो न मत्तो न-उन्मत्तो न क्षुत्.तृष्णा.उपपीडितः) | M8.67c/ न श्रमार्तो न कामार्तो न क्रुद्धो न-अपि तस्करः ॥ M8.68a/ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्) द्विजानां सदृशा द्विजाः । M8.68c/ शूद्राश् च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्य.योनयः ॥ M8.69a/ अनुभावी तु यः कश् चित् कुर्यात्) साक्ष्यं विवादिनाम् । M8.69c/ अन्तर्वेश्मन्य् अरण्ये वा शरीरस्य-अपि च-अत्यये ॥ M8.70a/ स्त्रिया-अप्य् असंभावे कार्यं बालेन स्थविरेण वा । M8.70c/ शिष्येण बन्धुना वा-अपि दासेन भृतकेन वा ॥ M8.71a/ बाल.वृद्ध.आतुराणां च साक्ष्येषु वदतां) मृषा । M8.71c/ जानीयाद्) अस्थिरां वाचम् उत्सिक्त.मनसां तथा ॥ M8.72a/ साहसेषु च सर्वेषु स्तेय.संग्रहणेषु च । M8.72c/ वाग्.दण्डयोश् च पारुष्ये न परीक्षेत) साक्षिणः ॥ M8.73a/ बहुत्वं परिगृह्णीयात्) साक्षिद्वैधे नराधिपः । M8.73c/ समेषु तु गुण.उत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ M8.74a/ समक्षदर्शनात् साक्ष्यं श्रवणाच् च-एव सिध्यति) | M8.74c/ तत्र सत्यं ब्रुवन्) साक्षी धर्म.अर्थाभ्यां न हीयते) ॥ M8.75a/ साक्षी दृष्ट.श्रुताद् अन्यद् विब्रुवन्न्) आर्यसंसदि । M8.75c/ अवाङ् नरकम् अभ्येति) प्रेत्य) स्वर्गाच् च हीयते) ॥ M8.76a/ यत्र-अनिबद्धो ऽअपीक्षेत) शृणुयाद्) वा-अपि किं चन । M8.76c/ पृष्टस्) तत्र-अपि तद् ब्रूयाद्) यथादृष्टं यथाश्रुतम् ॥ M8.77a/ एको ऽअलुब्धस् तु साक्षी स्याद्) बह्व्यः शुच्यो ऽअपि न स्त्रियः । [M. त्व् असाक्षी] M8.77c/ स्त्रीबुद्धेर् अस्थिरत्वात् तु दोषैश् च-अन्ये ऽअपि ये वृताः) ॥ M8.78a/ स्वभावेन-एव यद् ब्रूयुस्) तद् ग्राह्यं) व्यावहारिकम् । M8.78c/ अतो यद् अन्यद् विब्रूयुर्) धर्मार्थं तद् अपार्थकम् ॥ M8.79a/ सभान्तः साक्षिणः प्राप्तान् अर्थि.प्रत्यर्थि.संनिधौ । M8.79c/ प्राड्विवाको ऽअनुयुञ्जीत) विधिना-अनेन सान्त्वयन्) ॥ M8.80a/ यद् द्वयोर् अनयोर् वेत्थ) कार्ये ऽअस्मिंश् चेष्टितं मिथः । M8.80c/ तद् ब्रूत) सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥ M8.81a/ सत्यं साक्ष्ये ब्रुवन्) साक्षी लोकान् आप्नोत्य्) पुष्कलान् । [M.aapnoty) अनिन्दितान्] M8.81c/ इह च-अन्.उत्तमां कीर्तिं वाग् एषा ब्रह्मपूजिता ॥ M8.82a/ साक्ष्ये ऽअनृतं वदन्) पाशैर् बध्यते) वारुणैर् भृशम् । M8.82c/ विवशः शतम् आजातीस् तस्मात् साक्ष्यं वदेद्) ऋतम् ॥ M8.83a/ सत्येन पूयते) साक्षी धर्मः सत्येन वर्धते) | M8.83c/ तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ M8.84a/ आत्मा-एव ह्य् आत्मनः साक्षी गतिर् आत्मा तथा-आत्मनः । M8.84c/ मा-अवमंस्थाः) स्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ॥ M8.85a/ मन्यन्ते) वै पापकृतो न कश् चित् पश्यति)-इति नः । M8.85c/ तांस् तु देवाः प्रपश्यन्ति) स्वस्य-एव-अन्तरपूरुषः ॥ M8.86a/ द्यौर् भूमिर् आपो हृदयं चन्द्र.अर्क.अग्नि.यम.अनिलाः । M8.86c/ रात्रिः संध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ॥ M8.87a/ देव.ब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद्) ऋतं द्विजान् । M8.87c/ उदङ्.मुखान् प्राङ्.मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ M8.88a/ ब्रूहि)-इति ब्राह्मणं पृच्छेत्) सत्यं ब्रूहि)-इति पार्थिवम् । M8.88c/ गो.बीज.काञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ M8.89a/ ब्रह्मघ्नो ये स्मृता लोका ये च स्त्री.बाल.घातिनः । M8.89c/ मित्रद्रुहः कृत.घ्नस्य ते ते स्युर्) ब्रुवतो) मृषा ॥ M8.90a/ जन्मप्रभृति यत् किं चित् पुण्यं भद्र त्वया कृतम्) | M8.90c/ तत् ते सर्वं शुनो गच्छेद्) यदि ब्रूयास्) त्वम् अन्यथा ॥ M8.91a/ एको ऽअहम् अस्मि)-इत्य् आत्मानं यस् त्वं कल्याण मन्यसे) | M8.91c/ नित्यं स्थितस्) ते हृद्य् एष पुण्य.पाप.ईक्षिता मुनिः ॥ M8.92a/ यमो वैवस्वतो देवो यस् तव-एष हृदि स्थितः) | M8.92c/ तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः) ॥ M8.93a/ नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्.पिपासितः । [M.kapaalii ] M8.93c/ अन्धः शत्रुकुलं गच्छेद्) यः साक्ष्यम् अनृतं वदेत्) ॥ M8.94a/ अवाक्.शिरास् तमस्य् अन्धे किल्बिषी नरकं व्रजेत्) | M8.94c/ यः प्रश्नं वितथं ब्रूयात्) पृष्टः सन्) धर्मनिश्चये ॥ M8.95a/ अन्धो मत्स्यान् इव-अश्नाति) स नरः कण्टकैः सह । M8.95c/ यो भाषते) 'अर्थवैकल्यम् a.pratyakSaM सभां गतः) ॥ M8.96a/ यस्य विद्वान् हि वदतः) क्षेत्रज्ञो न-अभिशङ्कते ]| [M.na-अतिशङ्कते) M8.96c/ तस्मान् न देवाः श्रेयांसं लोके ऽअन्यं पुरुषं विदुः) ॥ M8.97a/ यावतो बान्धवान् यस्मिन् हन्ति) साक्ष्ये ऽअनृतं वदन्) | M8.97c/ तावतः संख्यया तस्मिन् शृणु) सौम्य-अनुपूर्वशः ॥ M8.98a/ पञ्च पशु.अनृते हन्ति) दश हन्ति) गवानृते । M8.98c/ शतम् अश्वानृते हन्ति) सहस्रं पुरुषानृते ॥ M8.99a/ हन्ति) जातान् अजातांश् च हिरण्यार्थे ऽअनृतं वदन्) | M8.99c/ सर्वं भूमि.अनृते हन्ति) मा स्म भूमि.अनृतं वदीः) ॥ M8.100a/ अप्सु भूमिवद् इत्य् आहुः) स्त्रीणां भोगे च मैथुने । M8.100c/ अब्जेषु च-एव रत्नेषु सर्वेष्व् अश्ममयेषु च ॥ M8.101a/ एतान् दोषान् अवेक्ष्य) त्वं सर्वान् अनृतभाषणे । M8.101c/ यथाश्रुतं यथादृष्टं सर्वम् एव-अञ्जसा वद) ॥ M8.102a/ गोरक्षकान् वाणिजिकांस् तथा कारु.कुशीलवान् । [M.vaaNijakaaMs] M8.102c/ प्रेष्यान् वार्धुषिकांश् च-एव विप्रान् शूद्रवद् आचरेत्) ॥ M8.103a/ तद् वदन् धर्मतो ऽअर्थेषु जानन्न्) अप्य् अन्य्था नरः । M8.103c/ न स्वर्गाच् च्यवते) लोकाद् दैवीं वाचं वदन्ति) ताम् ॥ M8.104a/ शूद्र.विश्.क्षत्र.विप्राणां यत्र-ऋत.उक्तौ भवेद्) वधः । M8.104c/ तत्र वक्तव्यम् अनृतं तद्द् हि सत्याद् विशिष्यते) ॥ M8.105a/ वाच्.दैवत्यैश् च चरुभिर् यजेरंस्) ते सरस्वतीम् । M8.105c/ अनृतस्य-एनसस् तस्य कुर्वाणा) निष्कृतिं पराम् ॥ M8.106a/ कूष्माण्डैर् वा-अपि जुहुयाद्) घृतम् अग्नौ यथाविधि । [TA10.3-5; VS20.14] M8.106c/ उद् इत्य् ऋचा वा वारुण्या तृचेन-अप्.दैवतेन वा ॥ [RS1.24.15; 10.9.1-3; VS12.2;VS12.50] M8.107a/ त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽअ.gadaH । M8.107c/ तदृणं प्राप्नुयात्) सर्वं दशबन्धं च सर्वतः ॥ M8.108a/ यस्य दृश्येत) सप्ताहाद् उक्त.वाक्यस्य साक्षिणः । M8.108c/ रोगो ऽअग्निर् ज्ञातिमरणम् ऋणं दाप्यो) दमं च सः ॥ M8.109a/ असाक्षिकेषु त्व् अर्थेषु मिथो विवादमानयोः) | M8.109c/ अविन्दंस्) तत्त्वतः सत्यं शपथेन-अपि लम्भयेत्) ॥ M8.110a/ महर्षिभिश् च देवैश् च कार्यार्थं शपथाः कृताः) | M8.110c/ वसिष्ठश् च-अपि शपथं शेपे) पैजवने नृपे ॥ M8.111a/ न वृथा शपथं कुर्यात्) स्वल्पे ऽअप्य् अर्थे नरो बुधः । M8.111c/ वृथा हि शपथं कुर्वन्) प्रेत्य च-इह च नश्यति) | M8.112a/ कामिनीषु विवाहेषु गवां भक्ष्ये तथा-इन्धने । M8.112c/ ब्राह्मण.अभ्युपपत्तौ च शपथे न-अस्ति) पातकम् ॥ M8.113a/ सत्येन शापयेद्) विप्रं क्षत्रियं वाहन.आयुधैः । M8.113c/ गो.बीज.काञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ M8.114a/ अग्निं वा-आहारयेद्) एनम् अप्सु च-एनं निमज्जयेत्) | M8.114c/ पुत्र.दारस्य वा-अप्य् एनं शिरांसि स्पर्शयेत्) पृथक् ॥ M8.115a/ यम् इद्धो) न दहत्य्) अग्निर् आपो न-उन्मज्जयन्ति) च । M8.115c/ न च-आर्तिम् ऋच्छति) क्षिप्रं स ज्ञेयः) शपथे शुचिः ॥ M8.116a/ वत्सस्य ह्य् अभिशस्तस्य) पुरा भ्रात्रा यवीयसा । M8.116c/ न-अग्निर् ददाह) रोम-अपि सत्येन जगतः स्पशः ॥ M8.117a/ यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत्) | M8.117c/ तत् तत् कार्यं निवर्तेत) कृतं च-अप्य् अकृतं भवेत्) ॥ M8.118a/ लोभात्-मोहाद् भयात्-मैत्रात् कामात् क्रोधात् तथा-एव च । M8.118c/ अज्ञानाद् बालभावात्-च साक्ष्यं वितथम् उच्यते) | M8.119a/ एषाम् अन्यतमे स्थाने यः साक्ष्यम् अनृतं वदेत्) | M8.119c/ तस्य दण्डविशेषांस् तु प्रवक्ष्याम्य्) अनुपूर्वशः ॥ M8.120a/ लोभात् सहस्रं दण्ड्यस् तु मोहात् पूर्वं तु साहसम् । M8.120c/ भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥ M8.121a/ कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् । M8.121c/ अज्ञानाद् द्वे शते पूर्णे बालिश्यात्-शतम् एव तु ॥ M8.122a/ एतान् आहुः) कौटसाक्ष्ये प्रोक्तान्) दण्डान् मनीषिभिः । M8.122c/ धर्मस्य-अव्यभिचारार्थम् अधर्मनियमाय च ॥ M8.123a/ कौटसाक्ष्यं तु कुर्वाणांस्) त्रीन् वर्णान् धार्मिको नृपः । M8.123c/ प्रवासयेद्) दण्डयित्वा) ब्राह्मणं तु विवासयेत्) ॥ M8.124a/ दश स्थानानि दण्डस्य मनुः स्वयंभुवो ऽअब्रवीत्) | M8.124c/ त्रिषु वर्णेषु यानि स्युर्) अक्षतो ब्राह्मणो व्रजेत्) ॥ M8.125a/ उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् । M8.125c/ चक्षुर् नासा च कर्णौ च धनं देहस् तथा-एव च ॥ M8.126a/ अनुबन्धं परिज्ञाय) देश.कालौ च तत्त्वतः । M8.126c/ सार.अपराधो च-आलोक्य) दण्डं दण्ड्येषु पातयेत्) ॥ M8.127a/ अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् । M8.127c/ अस्वर्ग्यं च परत्र-अपि तस्मात् तत् परिवर्जयेत्) ॥ M8.128a/ अदण्ड्यान् दण्डयन्) राजा दण्ड्यांश् च-एव-अप्य् अदण्डयन्) | M8.128c/ अयशो महद् आप्नोति) नरकं च-एव गच्छति) ॥ M8.129a/ वाग्दण्डं प्रथमं कुर्याद्) धिग्दण्डं तदनन्तरम् । M8.129c/ तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥ M8.130a/ वधेन-अपि यदा त्व् एतान् निग्रहीतुं) न शक्नुयात्) | M8.130c/ तदा-एषु सर्वम् अप्य् एतत् प्रयुञ्जीत) चतुष्टयम् ॥ M8.131a/ लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता) भुवि । M8.131c/ ताम्र.रूप्य.सुवर्णानां ताः प्रवक्ष्याम्य्) अशेषतः ॥ M8.132a/ जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते) रजः । M8.132c/ प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते) ॥ M8.133a/ त्रसरेणवो ऽअष्टौ विज्ञेया) लिक्षा-एका परिमाणतः । M8.133c/ ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ॥ M8.134a/ सर्षपाः षड् यवो मध्यस् त्रियवं त्व् एककृष्णलम् । M8.134c/ पञ्चकृष्णलको माषस् ते सुवर्णस् तु षोडश ॥ M8.135a/ पलं सुवर्णाश् चत्वारः पलानि धरणं दश । M8.135c/ द्वे कृष्णले समधृते विज्ञेयो) रौप्यमाषकः ॥ [M.ruupyamaaSakaH ] M8.136a/ ते षोडश स्याद्) धरणं पुराणश् च-एव राजतः । M8.136c/ कार्षापणस् तु विज्ञेयस्) ताम्रिकः कार्षिकः पणः ॥ M8.137a/ धरणानि दश ज्ञेयः) शतमानस् तु राजतः । M8.137c/ चतुःसौवर्णिको निष्को विज्ञेयस्) तु प्रमाणतः ॥ M8.138a/ पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः) | M8.138c/ मध्यमः पञ्च विज्ञेयः) सहस्रं त्व् एव च-उत्तमः ॥ M8.139a/ ऋणे देये प्रतिज्ञाते पञ्चकं शतम् अर्हति । M8.139c/ अपह्नवे तद्द्विगुणं तन् मनोर् अनुशासनम् ॥ M8.140a/ वसिष्ठविहितां वृद्धिं सृजेद्) वित्तविवर्धिनीम् । M8.140c/ अशीतिभागं गृह्णीयान्) मासाद् वार्धुषिकः शते ॥ M8.141a/ द्विकं शतं वा गृह्णीयात्) सतां धर्मम् अनुस्मरन्) | M8.141c/ द्विकं शतं हि गृह्णानो) न भवत्य्) अर्थकिल्बिषी ॥ M8.142a/ द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । M8.142c/ मासस्य वृद्धिं गृह्णीयाद्) वर्णानाम् अनुपूर्वशः ॥ M8.143a/ न त्व् एव-आधौ स.उपकारे कौसीदीं वृद्धिम् आप्नुयात्) | M8.143c/ न च-आधेः कालसंरोधात्-निसर्गो ऽअस्ति) न विक्रयः ॥ M8.144a/ न भोक्तव्यो) बलाद् आधिर् भुञ्जानो) वृद्धिम् उत्सृजेत्) | M8.144c/ मूल्येन तोषयेच्) च-एनम् आधिस्तेनो ऽअन्यथा भवेत्) ॥ M8.145a/ आधिश् च-उपनिधिश् च-उभौ न कालात्ययम् अर्हतः) | M8.145c/ अवहार्यौ भवेतां) तौ दीर्घकालम् अवस्थितौ) ॥ M8.146a/ संप्रीत्या भुज्यमानानि) न नश्यन्ति) कदा चन । M8.146c/ धेनुर् उष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते) ॥ M8.147a/ यत् किं चिद् दशवर्षाणि संनिधौ प्रेक्षते) धनी । M8.147c/ भुज्यमानं) परैस् तूष्णीं न स तत्-लब्धुम् अर्हति) ॥ M8.148a/ अजडश् चेद् अपोगण्डो विषये च-अस्य भुज्यते) | M8.148c/ भग्नं तद् व्यवहारेण भोक्ता तद् द्रव्यम् अर्हति ॥ [M.tad धनम् अर्हति)] M8.149a/ आधिः सीमा बालधनं निक्षेप.उपनिधिः स्त्रियः । [M.nikSepa.उपनिधी] M8.149c/ राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति) ॥ M8.150a/ यः स्वामिना-अननुज्ञातम्) आधिं भूङ्क्ते) 'अविचक्षणः । M8.150c/ तेन-अर्धवृद्धिर् मोक्तव्या) तस्य भोगस्य निष्कृतिः ॥ M8.151a/ कुसीदवृद्धिर् द्वैगुण्यं न-अत्येति) सकृद् आहृता । [M.sakRd आहिता)] M8.151c/ धान्ये सदे लवे वाह्ये न-अतिक्रामति) पञ्चताम् ॥ M8.152a/ कृतानुसाराद् अधिका व्यतिरिक्ता न सिध्यति) | M8.152c/ कुसीदपथम् आहुस्) तं पञ्चकं शतम् अर्हति) ॥ M8.153a/ न-अति.सांवत्सरीं वृद्धिं न च-अदृष्टां पुनर् हरेत् । [M.vinirharet)] M8.153c/ चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या । M8.154a/ ऋणं दातुम् अशक्तो यः कर्तुम् इच्छेत्) पुनः क्रियाम् । M8.154c/ स दत्त्वा) निर्जितां वृद्धिं करणं परिवर्तयेत्) ॥ M8.155a/ a.darzayitvaa) तत्र-एव हिरण्यं परिवर्तयेत्) | M8.155c/ यावती संभवेद्) वृद्धिस् तावतीं दातुम् अर्हति) ॥ M8.156a/ चक्रवृद्धिं समारूढो) देश.कालव्यवस्थितः । M8.156c/ अतिक्रामन्) देश.कालौ न तत्फलम् अवाप्नुयात्) ॥ M8.157a/ समुद्रयानकुशला देश.काल.अर्थदर्शिनः । M8.157c/ स्थापयन्ति) तु यां वृद्धिं सा तत्र-अधिगमं प्रति ॥ M8.158a/ यो यस्य प्रतिभूस् तिष्ठेद्) दर्शनाय-इह मानवः । M8.158c/ a.darzayan) स तं तस्य प्रयच्छेत् स्वधनाद् ऋणम् ॥ [M.tasya यतेत)] M8.159a/ प्रातिभाव्यं वृथादानम् आक्षिकं सौरिकां च यत् । M8.159c/ दण्ड.शुल्कावशेषं च न पुत्रो दातुम् अर्हति) ॥ M8.160a/ दर्शनप्रातिभाव्ये तु विधिः स्यात्) पूर्वचोदितः । M8.160c/ दानप्रतिभुवि प्रेते) दायादान् अपि दापयेत्) ॥ M8.161a/ अदातरि पुनर् दाता विज्ञातप्रकृताव् ऋणम् । M8.161c/ पश्चात् प्रतिभुवि प्रेते) परीप्सेत्) केन हेतुना ॥ M8.162a/ निरादिष्टधनश् चेत् तु प्रतिभूः स्याद्) अलंधनः । M8.162c/ स्वधनाद् एव तद् दद्यान्) निरादिष्ट इति स्थितिः ॥ M8.163a/ मत्त.उन्मत्त.आर्त.अध्यधीनैर् बालेन स्थविरेण वा । M8.163c/ असंबद्धकृतश् च-एव व्यावहारो न सिध्यति) ॥ M8.164a/ सत्या न भाषा भवति) यद्य् अपि स्यात्) प्रतिष्ठिता) | M8.164c/ बहिश् चेद् भाष्यते) धर्मात्-नियताद् व्यवहारिकात् ॥ M8.165a/ योगाधमनविक्रीतं योगदानप्रतिग्रहम् । M8.165c/ यत्र वा-अप्य् उपधिं पश्येत्) तत् सर्वं विनिवर्तयेत्) ॥ M8.166a/ ग्रहीता यदि नष्टः) स्यात्) कुटुम्बार्थे कृतो व्ययः । [M.kuTumbe च ] M8.166c/ दातव्यं बान्धवैस् तत् स्यात्) प्रविभक्तैर् अपि स्वतः ॥ M8.167a/ कुटुम्बार्थे ऽअध्यधीनो ऽअपि व्यवहारं यम् आचरेत्) | M8.167c/ स्वदेशे वा विदेशे वा तं ज्यायान् न विचालयेत्) ॥ M8.168a/ बलाद् दत्तं बलाद् भुक्तं बलाद् यच् च-अपि लेखितम् । M8.168c/ सर्वान् बलकृतान् अर्थान् अकृतान् मनुर् अब्रवीत्) ॥ M8.169a/ त्रयः परार्थे क्लिश्यन्ति) साक्षिणः प्रतिभूः कुलम् । M8.169c/ चत्वारस् तु-उपचीयन्ते) विप्र आढ्यो वणिङ् नृपः ॥ M8.170a/ अन्.आदेयं न-आददीत) परिक्षीणो ऽअपि पार्थिवः । M8.170c/ न च-आदेयं समृद्धो ऽअपि सूक्ष्मम् अप्य् अर्थम् उत्सृजेत्) ॥ M8.171a/ अन्.आदेयस्य च-आदानाद् आदेयस्य च वर्जनात् । M8.171c/ दौर्बल्यं ख्याप्यते) राज्ञः स प्रेत्य-इह च नश्यति) ॥ M8.172a/ स्वादानाद् वर्णसंसर्गात् त्व् अबलानां च रक्षणात् । M8.172c/ बलं संजायते) राज्ञः स प्रेत्य-इह च वर्धते) ॥ M8.173a/ तस्माद् यम इव स्वामी स्वयं हित्वा) प्रिय.अप्रिये । M8.173c/ वर्तेत) याम्यया वृत्त्या जित.क्रोधो जित.इन्द्रियः ॥ M8.174a/ यस् त्व् अधर्मेण कार्याणि मोहात् कुर्यान्) नराधिपः । M8.174c/ अचिरात् तं दुर्.आत्मानं वशे कुर्वन्ति) शत्रवः ॥ M8.175a/ काम.क्रोधौ तु संयम्य) यो ऽअर्थान् धर्मेण पश्यति) | M8.175c/ प्रजास् तम् अनुवर्तन्ते) समुद्रम् इव सिन्धवः ॥ M8.176a/ यः साधयन्तं) छन्देन वेदयेद्) धनिकं नृपे । M8.176c/ स राज्ञा तत्-चतुर्भागं दाप्यस्) तस्य च तद् धनम् ॥ M8.177a/ कर्मणा-अपि समं कुर्याद्) धनिकाय-अधमर्णिकः । M8.177c/ समो ऽअवकृष्टजातिस् तु दद्यात्)- श्रेयांस् तु तत्- शनैः ॥ M8.178a/ अनेन विधिना राजा मिथो विवदतां) नृणाम् । M8.178c/ साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत्) ॥ M8.179a/ कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि । M8.179c/ महापक्षे धनिन्य् आर्ये निक्षेपं निक्षिपेद्) बुधः ॥ M8.180a/ यो यथा निक्षिपेद्द्) हस्ते यम् अर्थं यस्य मानवः । M8.180c/ स तथा-एव ग्रहीतव्यो) यथा दायस् तथा ग्रहः ॥ M8.181a/ यो निक्षेपं याच्यमानो) निक्षेप्तुर् न प्रयच्छति) | M8.181c/ स याच्यः प्राड्विवाकेन तत्- निक्षेप्तुर् असंनिधौ ॥ M8.182a/ साक्षि.अभावे प्रणिधिभिर् वयो.रूप.समन्वितैः । M8.182c/ अपदेशैश् च संन्यस्य) हिरण्यं तस्य तत्त्वतः ॥ M8.183a/ स यदि प्रतिपद्येत) यथान्यस्तं यथाकृतम् । M8.183c/ न तत्र विद्यते) किं चिद् यत् परैर् अभियुज्यते) ॥ M8.184a/ तेषां न दद्याद्) यदि तु तद्द् हिरण्यं यथाविधि । M8.184c/ उभौ निगृह्य दाप्यः स्याद् इति धर्मस्य धारणा ॥ [M.sa निगृह्य)-उभयं दाप्य इति धर्मस्य धारणा] M8.185a/ निक्षेप.उपनिधी नित्यं न देयौ) प्रत्यनन्तरे । M8.185c/ नश्यतो) विनिपाते) ताव् अनिपाते) त्व् अनाशिनौ ॥ M8.186a/ स्वयम् एव तु यौ दद्यान्) मृतस्य प्रत्यनन्तरे। M8.186c/ न स राज्ञा-अभियोक्तव्यो) न निक्षेप्तुश् च बन्धुभिः ॥ M8.187a/ अच्छलेन-एव च-अन्विच्छेत्) तम् अर्थं प्रीतिपूर्वकम् । M8.187c/ विचार्य) तस्य वा वृत्तं साम्ना-एव परिसाधयेत्) ॥ M8.188a/ निक्षेपेष्व् एषु सर्वेषु विधिः स्यात्) परिसाधने । M8.188c/ स.मुद्रे न-आप्नुयात्) किं चिद् यदि तस्मान् न संहरेत्) ॥ M8.189a/ चौरैर् हृतं) जलेन-ऊढम्) अग्निना दग्धम्) एव वा । M8.189c/ न दद्याद्) यदि तस्मात् स न संहरति) किं चन ॥ M8.190a/ निक्षेपस्य-अपहर्तारम् अनिक्षेप्तारम् एव च । M8.190c/ सर्वैर् उपायैर् अन्विच्छेत्)-शपथैश् च-एव वैदिकैः ॥ M8.191a/ यो निक्षेपं न-अर्पयति) यश् च-a.nikSipya) याचते) | M8.191c/ ताव् उभौ चौरवत्-शास्यौ) दाप्यौ) वा तत्समं दमम् ॥ M8.192a/ निक्षेपस्य-अपहर्तारं तत्समं दापयेद्) दमम् । M8.192c/ तथा-उपनिधिहर्तारम् अविशेषेण पार्थिवः ॥ M8.193a/ उपधाभिश् च यः कश् चित् परद्रव्यं हरेन्) नरः । M8.193c/ स.सहायः स हन्तव्यः) प्रकाशं विविधैर् वधैः ॥ M8.194a/ निक्षेपो यः कृतो) येन यावांश् च कुलसंनिधौ । M8.194c/ तावान् एव स विज्ञेयो) विब्रुवन्) दण्डम् अर्हति) ॥ M8.195a/ मिथो दायः कृतो) येन गृहीतो) मिथ एव वा । M8.195c/ मिथ एव प्रदातव्यो) यथा दायस् तथा ग्रहः ॥ M8.196a/ निक्षिप्तस्य) धनस्य-एवं प्रीत्या-उपनिहितस्य) च । M8.196c/ राजा विनिर्णयं कुर्याद्) अक्षिण्वन्) न्यासधारिणम् ॥ M8.197a/ विक्रीणीते) परस्य स्वं यो ऽअस्वामी स्वाम्यसम्मतः) | M8.197c/ न तं नयेत) साक्ष्यं तु स्तेनम् अस्तेनमानिनम् ॥ M8.198a/ अवहार्यो भवेत्)-च-एव स.अन्वयः षट्शतं दमम् । M8.198c/ निर्.अन्वयो ऽअन्.अपसरः प्राप्तः) स्याच्) चौरकिल्बिषम् ॥ M8.199a/ अस्वामिना कृतो यस् तु दायो विक्रय एव वा । M8.199c/ अकृतः स तु विज्ञेयो) व्यवहारे यथा स्थितिः ॥ M8.200a/ संभोगो दृश्यते) यत्र न दृश्येत)-आगमः क्व चित् । M8.200c/ आगमः कारणं तत्र न संभोग इति स्थितिः ॥ M8.201a/ विक्रयाद् यो धनं किं चिद् गृह्णीयत्) कुलसंनिधौ । M8.201c/ क्रयेण स विशुद्धं हि न्यायतो लभते) धनम् ॥ M8.202a/ अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितः) | M8.202c/ अदण्ड्यो) मुच्यते) राज्ञा नाष्टिको लभते) धनम् ॥ M8.203a/ न-अन्यद् अन्येन संसृष्टरूपं विक्रयम् अर्हति) | M8.203c/ न च-a.saaraM न च न्यूनं न दूरेण तिरोहितम् ॥ [M. न सावद्यं न च न्यूनं न दूरे न तिरोहितम् ] M8.204a/ अन्यां चेद् दर्शयित्वा)-अन्या वोढुः कन्या प्रदीयते) | M8.204c/ उभे त एकशुल्केन वहेद्) इत्य् अब्रवीन्) मनुः ॥ M8.205a/ न-उन्मत्ताया न कुष्ठिन्या न च या स्पृष्ट.मैथुना । M8.205c/ पूर्वं दोषान् अभिख्याप्य) प्रदाता दण्डम् अर्हति) ॥ M8.206a/ ऋत्विग् यदि वृतो) यज्ञे स्वकर्म परिहापयेत्) | M8.206c/ तस्य कर्मानुरूपेण देयो) 'अंशः सहकर्तृभिः ॥ M8.207a/ दक्षिणासु च दत्तासु) स्वकर्म परिहापयन्) | M8.207c/ कृत्स्नम् एव लभेत)-अंशम् अन्येन-एव च कारयेत्) ॥ M8.208a/ यस्मिन् कर्मणि यास् तु स्युर्) उक्ताः प्रत्यङ्गदक्षिणाः । M8.208c/ स एव ता आदिदीत) भजेरन्) सर्व एव वा ॥ M8.209a/ रथं हरेत्) च-अध्वर्युर् ब्रह्मा-आधाने च वाजिनम् । M8.209c/ होता वा-अपि हरेद्) अश्वम् उद्गाता च-अप्य् अनः क्रये ॥ M8.210a/ सर्वेषाम् अर्धिनो मुख्यास् तदर्धेन-अर्धिनो ऽअपरे । M8.210c/ तृतीयिनस् तृतीयांशाश् चतुर्थांशाश् च पादिनः ॥ M8.211a/ संभूय) स्वानि कर्माणि कुर्वद्भिर्) इह मानवैः । M8.211c/ अनेन विधियोगेन कर्तव्या)-अंशप्रकल्पना ॥ M8.212a/ धर्मार्थं येन दत्तं स्यात्) कस्मै चिद् याचते) धनम् । M8.212c/ पश्चाच् च न तथा तत् स्यान्) न देयं तस्य तद् भवेत्) ॥ M8.213a/ यदि संसाधयेत्) तत् तु दर्पात्-लोभेन वा पुनः । M8.213c/ राज्ञा दाप्यः) सुवर्णं स्यात्) तस्य स्तेयस्य निष्कृतिः ॥ M8.214a/ दत्तस्य)-एषा-उदिता) धर्म्या यथावद् अनपक्रिया । M8.214c/ अत ऊर्ध्वं प्रवक्ष्यामि) वेतनस्य-अनपक्रियाम् ॥ M8.215a/ भृतो न-आर्तो न कुर्याद्) यो दर्पात् कर्म यथाअ.उदितम् । [M.anaarto ] M8.215c/ स दण्ड्यः) कृष्णलान्य् अष्टौ न देयं) च-अस्य वेतनम् ॥ M8.216a/ आर्तस् तु कुर्यात्) स्वस्थः सन्) यथाभाषितम् आदितः । M8.216c/ स दीर्घस्य-अपि कालस्य तत्-लभेत(-एव वेतनम् ॥ M8.217a/ यथा.उक्तम् आर्तः सुस्थो वा यस् तत् कर्म न कारयेत्) | M8.217c/ न तस्य वेतनं देयम्) अल्प.ऊनस्य-अपि कर्मणः ॥ M8.218a/ एष धर्मो ऽअखिलेन-उक्तो) वेतनादानकर्मणः । M8.218c/ अत ऊर्ध्वं प्रवक्ष्यामि) धर्मं समयभेदिनाम् ॥ M8.219a/ यो ग्राम.देश.संघानां कृत्वा) सत्येन संविदम् । M8.219c/ विसंवदेन्) नरो लोभात् तं राष्ट्राद् विप्रवासयेत्) ॥ M8.220a/ निगृह्य) दापयेच्) च-एनं समयव्यभिचारिणम् । M8.220c/ चतुःसुवर्णान् षण्निष्कांश्- शतमानं च राजकम् ॥ M8.221a/ एतद् दण्डविधिं कुर्याद्) धार्मिकः पृथिवीपतिः । M8.221c/ ग्राम.जाति.समूहेषु समयव्यभिचारिणाम् ॥ M8.222a/ क्रीत्वा विक्रीय) वा किं चिद् यस्य-इहानुशयो भवेत्) | M8.222c/ सो ऽअन्तर् दशाहात् तद् द्रव्यं दद्याच्) च-एवाददीत) वा ॥ M8.223a/ परेण तु दशाहस्य न दद्यान्) नापि दापयेत्) | M8.223c/ आददानो) ददत्) च-एव राज्ञा दण्ड्यौ) शतानि षट् ॥ M8.224a/ यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति) | M8.224c/ तस्य कुर्यान्) नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ M8.225a/ अकन्या-इति तु यः कन्यां ब्रूयाद्) द्वेषेण मानवः । M8.225c/ स शतं प्राप्नुयाद्) दण्डं तस्या दोषम् अदर्शयन्) ॥ M8.226a/ पाणिग्रहणिका मन्त्राः कन्यास्व् एव प्रतिष्ठिताः) | M8.226c/ न-अकन्यासु क्व चिन् नॄणां लुप्त.धर्मक्रिया हि ताः ॥ M8.227a/ पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । M8.227c/ तेषां निष्ठा तु विज्ञेया) विद्वद्भिः सप्तमे पदे ॥ M8.228a/ यस्मिन् यस्मिन् कृते) कार्ये यस्य-इहानुशयो भवेत्) | M8.228c/ तम् अनेन विधानेन धर्म्ये पथि निवेशयेत्) ॥ M8.229a/ पशुषु स्वामिनां च-एव पालानां च व्यतिक्रमे । M8.229c/ विवादं संप्रवक्ष्यामि) यथावद् धर्मतत्त्वतः ॥ M8.230a/ दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । M8.230c/ योगक्षेमे ऽअन्यथा चेत् तु पालो वक्तव्यताम् इयात्) ॥ M8.231a/ गोपः क्षीरभृतो यस् तु स दुह्याद्) दशतो वराम् । M8.231c/ गोस्वाम्यनुमते भृत्यः सा स्यात्) पाले ऽअभृते भृतिः ॥ M8.232a/ नष्टं विनष्टं) कृमिभिः श्वहतं विषमे मृतम्) | M8.232c/ हीनं पुरुषकारेण प्रदद्यात्) पाल एव तु ॥ M8.233a/ विघुष्य) तु हृतं चौरैर् न पालो दातुम् अर्हति) | M8.233c/ यदि देशे च काले च स्वामिनः स्वस्य शंसति) ॥ M8.234a/ कर्णौ चर्म च वालांश् च बस्तिं स्नायुं च रोचनाम् । M8.234c/ पशुषु स्वामिनां दद्यान्) मृतेष्व्) अङ्कानि दर्शयेत् ॥ [M.aGkaaMz च दर्शयेत्)] M8.235a/ अज.अविके तु संरुद्धे) वृकैः पाले त्व् अन्.आयति) | M8.235c/ यां प्रसह्य) वृको हन्यात्) पाले तत् किल्बिषं भवेत्) ॥ M8.236a/ तासां चेद् अवरुद्धानां) चरन्तीनां) मिथो वने । M8.236c/ याम् उत्प्लुत्य) वृको हन्यान्) न पालस् तत्र किल्बिषी ॥ M8.237a/ धनुःशतं परीहारो ग्रामस्य स्यात्) समन्ततः । M8.237c/ शम्यापातास् त्रयो वा-अपि त्रिगुणो नगरस्य तु ॥ M8.238a/ तत्र-अपरिवृतं धान्यं विहिंस्युः) पशवो यदि । M8.238c/ न तत्र प्रणयेद्) दण्डं नृपतिः पशुरक्षिणाम् ॥ | M8.239a/ वृतिं तत्र प्रकुर्वीत) याम् उष्त्रो न विलोकयेत्) | M8.239c/ छिद्रं च वारयेत्) सर्वं श्व.सूकरमुखानुगम् ॥ M8.240a/ पथि क्षेत्रे परिवृते) ग्रामान्तीये ऽअथ वा पुनः । M8.240c/ स.पालः शतदण्ड.अर्हो विपालान् वारयेत्) पशून् ॥ M8.241a/ क्षेत्रेष्व् अन्येषु तु पशुः स.पादं पणम् अर्हति) | M8.241c/ सर्वत्र तु सदो देयः) क्षेत्रिकस्य-इति धारणा ॥ M8.242a/ a.nirdazaahaaM गां सूतां वृषान् देवपशूंस् तथा । M8.242c/ स.पालान् वा वि.पालान् वा न दण्ड्यान्) मनुर् अब्रवीत्) ॥ M8.243a/ क्षेत्रियस्य-अत्यये दण्डो भागाद् दशगुणो भवेत्) | [M.kSetrikasya-अत्यये] M8.243c/ ततो ऽअर्धदण्डो भृत्यानाम् अज्ञानात् क्षेत्रिकस्य तु ॥ M8.244a/ एतद् विधानम् आतिष्ठेद्) धार्मिकः पृथिवीपतिः । M8.244c/ स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ M8.245a/ सीमां प्रति समुत्पन्ने) विवादे ग्रामयोर् द्वयोः । M8.245c/ ज्येष्ठे मासि नयेत्) सीमां सु.प्रकाशेषु सेतुषु ॥ M8.246a/ सींआवृक्षांश् च कुर्वीत) न्यग्रोध.अश्वत्थ.किंशुकान् । M8.246c/ शाल्मलीन् सालतालांश् च क्षीरिणश् च-एव पादपान् ॥ M8.247a/ गुल्मान् वेणूंश् च विविधान् शमी.वल्ली.स्थलानि च । M8.247c/ शरान् कुब्जकगुल्मांश् च तथा सीमा न नश्यति) ॥ M8.248a[M250a]/ तडागान्य् उदपानानि वाप्यः प्रस्रवणानि च । M8.248c[M250c]/ सीमासंधिषु कार्याणि) देवतायतनानि च ॥ M8.249a/ उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत्) | M8.249c/ सीमाज्ञाने नृणां वीक्ष्य) नित्यं लोके विपर्ययम् ॥ M8.250a[M248a]/ अश्मनो ऽअस्थीनि गोवालांस् तुषान् भस्म कपालिकाः । M8.250c[M248c]/ करीषम् इष्टका.अङ्गारांश्-शर्करा वालुकास् तथा ॥ M8.251a/ यानि च-एवंप्रकाराणि कालाद् भूमिर् न भक्षयेत्) | M8.251c/ तानि संधिषु सीमायाम् a.prakaazaani कारयेत्) ॥ [M.siimaayaa] M8.252a/ एतैर् लिङ्गैर् नयेत्) सीमां राजा विवदमानयोः । M8.252c/ पूर्वभुक्त्या च सततम् उदकस्य-आगमेन च ॥ M8.253a/ यदि स्ंशय एव स्यात्)-लिङ्गानाम् अपि दर्शने । M8.253c/ साक्षिप्रत्यय एव स्यात्) सीमावादविनिर्णयः ॥ [M.siimaavaadavinizcayaH ] M8.254a/ ग्रामीयक.कुलानां च समक्षं सीम्नि साक्षिणः । [M. ग्रामेयक.] M8.254c/ प्रष्टव्याः) सीमलिङ्गानि तयोश् च-एव विवादिनोः ॥ [M.siimaaliGgaani ] M8.255a/ ते पृष्तास्) तु यथा ब्रूयुः) समस्ताः सीम्नि निश्चयम् । M8.255c/ निबध्नीयात्) तथा सीमां सर्वांस् तांश् च-एव नामतः ॥ M8.256a/ शिरोभिस् ते गृहीत्वा)-उर्वीं स्रग्विणो रक्त.वाससः । M8.256c/ सुकृतैः शापिथाः स्वैः स्वैर् नयेयुस्) ते समञ्जसम् ॥ M8.257a/ यथा.उक्तेन नयन्तस्) ते पूयन्ते) सत्यसाक्षिणः । M8.257c/ विपरीतं नयन्तस्) तु दाप्याः स्युर्) द्विशतं दमम् ॥ M8.258a/ साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः । [M.graamasiimaantavaasinaH] M8.258c/ सीमाविनिर्णयं कुर्युः) प्रयता राजसंनिधौ ॥ M8.259a/ सामन्तानाम् अभावे तु मौलानां सीम्नि साक्षिणाम् । M8.259c/ इमान् अप्य् अनुयुञ्जीत) पुरुषान् वन.गोचरान् ॥ M8.260a/ व्याधान्-शाकुनिकान् गोपान् कैवर्तान् मूलखानकान् । M8.260c/ व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनचारिणः ॥ M8.261a/ ते पृष्टास्) तु यथा ब्रूयुः) सीमासंधिषु लक्षणम् । M8.261c/ तत् तथा स्थापयेद्) राजा धर्मेण ग्रामयोर् द्वयोः ॥ M8.262a/ क्षेत्र.कूप.तडागानाम् आरामस्य गृहस्य च । M8.262c/ सामन्तप्रत्ययो ज्ञेयः) सीमासेतुविनिर्णयः ॥ M8.263a/ सामन्ताश् चेत्- मृषा ब्रूयुः) सेतौ विवादतां) नृणाम् । M8.263c/ सर्वे पृथक् पृथग् दण्ड्या) राज्ञा मध्यमसाहसम् ॥ M8.264a/ गृहं तडागम् आरामं क्षेत्रं वा भीषया हरन्) | M8.264c/ शतानि पञ्च दण्ड्यः स्याद्) अज्ञानाद् द्विशतो दमः ॥ M8.265a/ सीमायाम् a.viSahyaayaaM स्वयं राजा-एव धर्मवित् । M8.265c/ प्रदिशेद्) भूमिम् एकेषाम् उपकाराद् इति स्थितिः ॥ M8.266a/ एषो ऽअखिलेन-अभिहितो) धर्मः सीमाविनिर्णये । M8.266c/ अत ऊर्ध्वं प्रवक्ष्यामि) वाक्पारुष्यविनिर्णयम् ॥ M8.267a/ शतं ब्राह्मणम् आक्रुश्य) क्षत्रियो दण्डम् अर्हति) | M8.267c/ वैश्यो ऽअप्य् अर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति) ॥ M8.268a/ पञ्चाशद् ब्राह्मणो दण्ड्यः) क्षत्रियस्य-अभिशंसने । M8.268c/ वैश्ये स्याद्) अर्धपञ्चाशत्-शूद्रे द्वादशको दमः ॥ M8.269a/ समवर्णे द्विजातीनां द्वादश-एव व्यतिक्रमे । M8.269c/ वादेष्व् a.vacaniiyeSu तद् एव द्विगुणं भवेत्) ॥ M8.270a/ एकजातिर् द्विजातींस् तु वाचा दारुणया क्षिपन्) | M8.270c/ जिह्वायाः प्राप्नुयाच्) छेदं जघन्य.प्रभवो हि सः ॥ M8.271a/ नाम.जातिग्रहं त्व् एषाम् अभिद्रोहेण कुर्वतः) | M8.271c/ निक्षेप्यो) 'अयोमयः शङ्कुर् ज्वलन्न्) आस्ये दशाङ्गुलः ॥ M8.272a/ धर्म.उपदेशं दर्पेण विप्राणाम् अस्य कुर्वतः) | M8.272c/ तप्तम् आसेचयेत्) तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ [M.zrautre ] M8.273a/ श्रुतं देशं च जातिं च कर्म शरीरम् एव च । M8.273c/ वितथेन ब्रुवन्) दर्पाद् दाप्यः स्याद्) द्विशतं दमम् ॥ M8.274a/ काणं वा-अप्य् अथ वा खञ्जम् अन्यं वा-अपि तथाविधम् । M8.274c/ तथ्येन-अपि ब्रुवन्) दाप्यो) दण्डं कार्षापण.अवरम् ॥ M8.275a/ मातरं पितरं जायां भ्रातरं तनयं गुरुम् । M8.275c/ आक्षारयन्)-शतं दाप्यः) पन्थानं च-अददद्) गुरोः ॥ M8.276a/ ब्राह्मण.क्षत्रियाभ्यां तु दण्डः कार्यो) विजानता) | M8.276c/ ब्राह्मणे साहसः पूर्वः क्षत्रिये त्व् एव मध्यमः ॥ M8.277a/ विश्.शूद्रयोर् एवम् एव स्वजातिं प्रति तत्त्वतः । M8.277c/ छेद.वर्जं प्रणयनं दण्डस्य-इति विनिश्चयः ॥ M8.278a/ एष दण्डविधिः प्रोक्तो) वाक्पारुष्यस्य तत्त्वतः । M8.278c/ अत ऊर्ध्वं प्रवक्ष्यामि) दण्डपारुष्यनिर्णयम् ॥ M8.279a/ येन केन चिद् अङ्गेन हिंस्याच्) चेत्-श्रेष्ठम् अन्त्यजः । M8.279c/ छेत्तव्यं) तद् तद् एव-अस्य तन् मनोर् अनुशासनम् ॥ M8.280a/ पाणिम् उद्यम्य) दण्डं वा पाणिच्छेदनम् अर्हति) | M8.280c/ पादेन प्रहरन्) कोपात् पादच्छेदनम् अर्हति ॥ M8.281a/ सहासनम् अभिप्रेप्सुर् उत्कृष्टस्य-अपकृष्टजः । M8.281c/ कट्यां कृत.अङ्को निर्वास्यः) स्फिचं वा-अस्य-अवकर्तयेत्) ॥ M8.282a/ अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन्) नृपः । M8.282c/ अवमूत्रयतो) मेढ्रम् अवशर्धयतो) गुदम् ॥ M8.283a/ केशेषु गृह्णतो) हस्तौ छेदयेद्) अविचारयन् । M8.283c/ पादयोर् दाढिकायां च ग्रीवायां वृषणेषु च ॥ M8.284a/ त्वग्भेदकः शतं दण्ड्यो) लोहितस्य च दर्शकः । M8.284c/ मांसभेत्ता तु षट्.निष्कान् प्रवास्यस्) त्व् अस्थिभेदकः ॥ M8.285a/ वनस्पतीनां सर्वेषाम् उपभोगो यथा यथा । M8.285c/ यथा तथा दमः कार्यो) हिंसायाम् इति धारणा ॥ M8.286a/ मनुष्याणां पशूनां च दुःखाय प्रहृते) सति । M8.286c/ यथा यथा महद् दुःखं दण्डं कुर्यात्) तथा तथा ॥ M8.287a/ अङ्गावपीडनायां च व्रण.शोनितयोस् तथा । [M.praaNa.शोनितयोस् ] M8.287c/ समुत्थानव्ययं दाप्यः) सर्वदण्डम् अथ-अपि वा ॥ M8.288a/ द्रव्याणि हिंस्याद्) यो यस्य ज्ञानतो ऽअज्ञानतो ऽअपि वा । M8.288c/ स तस्य-उत्पादयेत्) तुष्टिं राज्ञे दद्याच्) च तत्समम् ॥ M8.289a/ चर्म.चार्मिकभाण्डेषु काष्ठ.लोष्टमयेषु । M8.289c/ मूल्यात् पञ्चगुणो दण्डः पुष्प.मूल.फलेषु च ॥ M8.290a/ यानस्य च-एव यातुश् च यानस्वामिन एव च । M8.290c/ दशातिवर्तनान्य् आहुः) शेषे दण्डो विधीयते) ॥ M8.291a/ छिन्न.नास्ये भग्न.युगे तिर्यक्.प्रतिमुख.आगते । M8.291c/ अक्ष.भङ्गे च यानस्य चक्र.भङ्गे तथा-एव च । M8.292a/ छेदने च-एव यन्त्राणां योक्त्र.रश्म्योस् तथा-एव च । M8.292c/ आक्रन्दे च-अप्य् अपैहि)-इति न दण्डं मनुर् अब्रवीत्) ॥ M8.293a/ यत्र-अपवर्तते) युग्यं वैगुण्यात् प्राजकस्य तु । M8.293c/ तत्र स्वामी भवेद्) दण्ड्यो हिंसायां द्विशतं दमम् ॥ M8.294a/ प्राजकश् चेद् भवेद्) आप्तः प्राजको दण्डम् अर्हति) | M8.294c/ युग्यस्थाः प्राजके ऽअनाप्ते सर्वे दण्ड्याः) शतं शतम् ॥ M8.295a/ स चेत् तु पथि संरुद्धः) पशुभिर् वा रथेन वा । M8.295c/ प्रमापयेत्) प्राणभृतस् तत्र दण्डो ऽअविचारितः ॥ M8.296a/ मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत्) | M8.296c/ प्राणभृत्सु महत्स्व् अर्धं गो.गज.उष्ट्र.हयादिषु ॥ M8.297a/ क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । M8.297c/ पञ्चाशत् तु भवेद्) दण्डः शुभेषु मृगपक्षिषु ॥ M8.298a/ गर्धभ.अज.आविकानां तु दण्डः स्यात्) पञ्चमाषिकः । [M.paaJcamaaSikaH] M8.298c/ माषिकस् तु भवेद्) दण्डः श्व.सूकरनिपातने ॥ M8.299a/ भार्या पुत्रश् च दासश् च प्रेष्यो) भ्रात्रा च स.उदरः । M8.299c/ प्राप्त.अपराधास् ताड्याः स्यू) रज्ज्वा वेणुदलेन वा ॥ M8.300a/ पृष्ठतस् तु शरीरस्य न-उत्तमाङ्गे कथं चन । M8.300c/ अतो ऽअन्यथा तु प्रहरन्) प्राप्तः स्याच्) चौरकिल्बिषम् ॥ M8.301a/ एषो ऽअखिलेन-अभिहितो) दण्डपारुष्यनिर्णयः । M8.301c/ स्तेनस्य-अतः प्रवक्ष्यामि) विधिं दण्डविनिर्णये ॥ M8.302a/ परमं यत्नम् आतिष्ठेत्) स्तेनानां निग्रहे नृपः । M8.302c/ स्तेनानां निग्रहाद् अस्य यशो राष्ट्रं च वर्धते) ॥ M8.303a/ अभयस्य हि यो दाता स पूज्यः) सततं नृपः । M8.303c/ सत्त्रं हि वर्धते) तस्य सदा-एव-अभय.दक्षिणम् ॥ M8.304a/ सर्वतो धर्मषड्भागो राज्ञो भवति) रक्षतः) | M8.304c/ अधर्माद् अपि षड्भागो भवत्य्) अस्य ह्य् a.rakSataH) ॥ M8.305a/ यद् अधीते) यद् यजते) यद् ददाति) यद् अर्चति) | M8.305c/ तस्य षड्भागभाग् राजा सम्यग् भवति) रक्षणात् ॥ M8.306a/ रक्षन्) धर्मेण भूतानि राजा वध्यांश् च घातयन्) | M8.306c/ यजते) 'अहर् अहर् यज्ञैः सहस्रशत.दक्षिणैः ॥ M8.307a/ यो ऽअ.rakSan) बलिम् आदत्ते) करं शुल्कं च पार्थिवः । M8.307c/ प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत्) ॥ M8.308a/ अरक्षितारम् राजानं बलिषड्भाग.हारिणम् । [K: अरक्षितारं अत्तारं] M8.308c/ तम् आहुः) सर्वलोकस्य समग्रमल.हारकम् ॥ M8.309a/ अनपेक्षित.मर्यादं नास्तिकं विप्रलुंपकम् । [M.anavekSita.मर्यादं ] M8.309c/ अरक्षितारम् अत्तारं नृपं विद्याद्) अधो.गतिम् ॥ M8.310a/ अधार्मिकं त्रिभिर् न्यायैर् निगृह्णीयात्) प्रयत्नतः । M8.310c/ निरोधनेन बन्धेन विविधेन वधेन च ॥ M8.311a/ निग्रहेण हि पापानां साधूनां संग्रहेण च । M8.311c/ द्विजातय इव-इज्याभिः पूयन्ते) सततं नृपाः ॥ M8.312a/ क्षन्तव्यं) प्रभुणा नित्यं क्षिपतां) कार्यिणां नृणाम् । M8.312c/ बाल.वृद्ध.आतुराणां च कुर्वता) हितम् आत्मनः ॥ M8.313a/ यः क्षिप्तो) मर्षयत्य्) आर्तैस् तेन स्वर्गे महीयते) | M8.313c/ यस् त्व् ऐश्वर्यान् न क्षमते) नरकं तेन गच्छति) ॥ M8.314a/ राजा स्तेनेन गन्तव्यो मुक्त.केशेन धावता । [M. धीमता ] M8.314c/ आचक्षाणेन तत् स्तेयम् एवंकर्मा-अस्मि) शाधि) माम् ॥ M8.315a/ स्कन्धेन-आदाय) मुसलं लगुडं वा-अपि खादिरम् । [M.muzalaM ] M8.315c/ शक्तिं च-उभयतस् तीक्ष्णाम् आयसं दण्डम् एव वा ॥ M8.316a/ शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते) | M8.316c/ a.zaasitvaa) तु तं राजा स्तेनस्य-आप्नोति) किल्बिषम् ॥ M8.317a/ अन्नादे भ्रूणहा मार्ष्टि) पत्यौ भार्या-अपचारिणी । M8.317c/ गुरौ शिष्यश् च याज्यश् च स्तेनो राजनि किल्बिषम् ॥ M8.318a/ राजभिः कृतदण्डास् तु कृत्वा) पापानि मानवाः । [M.raajabhir धृतदण्डास् तु] M8.318c/ निर्.मलाः स्वर्गम् आयान्ति) सन्तः सुकृतिनो यथा ॥ M8.319a/ यस् तु रज्जुं घटं कूपाद्द् हरेद्) भिन्द्याच्) च यः प्रपाम् । M8.319c/ स दण्डं प्राप्नुयान्) माषं तच् च तस्मिन् समाहरेत्) ॥ M8.320a/ धान्यं दशभ्यः कुम्भेभ्यो हरतो) 'अभ्यधिकं वधः । M8.320c/ शेषे ऽअप्य् एकादशगुणं दाप्यस्) तस्य च तद् धनम् ॥ M8.321a/ तथा धरिममेयानां शताद् अभ्यधिके वधः । M8.321c/ सुवर्ण.रजतादीनाम् उत्तमानां च वाससाम् ॥ M8.322a/ पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते) | M8.322c/ शेषे त्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत्) ॥ M8.323a/ पुरुषाणां कुलीनानां नारीणां च विशेषतः । M8.323c/ मुख्यानां च-एव रत्नानां हरणे वधम् अर्हति) ॥ M8.324a/ महापशूनां हरणे शस्त्राणाम् औषधस्य च । M8.324c/ कालम् आसाद्य) कार्यं च दण्डं राजा प्रकल्पयेत्) ॥ M8.325a/ गोषु ब्राह्मणसंस्थासु छुरिकायाश् च भेदने । [M.kharikaayaaz च] M8.325c/ पशूनां हरणे च-एव सद्यः कार्यो ऽअर्धपादिकः ॥ M8.326a/ सूत्र.कार्पास.किण्वानां गोमयस्य गुडस्य च । M8.326c/ दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ M8.327a/ वेणुवैदलभाण्डानां लवणानां तथा-एव च । M8.327c/ मृण्मयानां च हरणे मृदो भस्मन एव च ॥ M8.328a/ मत्स्यानां पक्षिणां च-एव तैलस्य च घृतस्य च । M8.328c/ मांसस्य मधुनश् च-एव यच् च-अन्यत् पशु.संभवम् ॥ M8.329a/ अन्येषां च-एवम्.आदीनां मद्यानाम् ओदनस्य च । [M.ca-एवमादीनाम् अद्यानाम्] M8.329c/ पक्वान्नानां च सर्वेषां तन्मुल्याद् द्विगुणो दमः ॥ M8.330a/ पुष्पेषु हरिते धान्ये गुल्म.वल्ली.नगेषु च । M8.330c/ अन्येष्व् a.paripuuteSu दण्डः स्यात्) पञ्चकृष्णलः ॥ M8.331a/ परिपूतेषु धान्येषु शाक.मूल.फलेषु च । M8.331c/ निरन्वये शतं दण्डः सान्वये ऽअर्धशतं दमः ॥ M8.332a/ स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् । M8.332c/ निरन्वयं भवेत्) स्तेयं हृत्वा)-अपव्ययते) च यत् ॥ M8.333a/ यस् त्व् एतान्य् उपक्ळ्प्तानि) द्रव्याणि स्तेनयेन्) नरः । M8.333c/ तम् आद्यं दण्डयेद्) राजा यश् चाग्निं चोरयेद्) गृहात् ॥ [M.taM शतं] M8.334a/ येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते) | M8.334c/ तत् तद् एव हरेत्) तस्य प्रत्यादेशाय पार्थिवः ॥ M8.335a/ पिता-आचार्यः सुहृत्-माता भार्या पुत्रः पुरोहितः । M8.335c/ न-अदण्ड्यो नाम राज्ञो ऽअस्ति) यः स्वधर्मे न तिष्ठति) ॥ M8.336a/ कार्षापणं भवेद्) दण्ड्यो यत्र-अन्यः प्राकृतो जनः । M8.336c/ तत्र राजा भवेद्) दण्ड्यः सहस्रम् इति धारणा ॥ M8.337a/ अष्टापाद्यं तु शूद्रस्य स्तेये भवति) किल्बिषम् । M8.337c/ षोडश-एव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ॥ M8.338a/ ब्राह्मणस्य चतुःषष्टिः पूर्णं वा-अपि शतं भवेत्) | M8.338c/ द्विगुणा वा चतुःषष्टिस् तद्दोषगुणविद्द् हि सः ॥ M8.339a/ वानस्पत्यं मूल.फलं दारु-अग्न्य्.अर्थं तथा-एव च । M8.339c/ तृणं च गोभ्यो ग्रास.अर्थम् अस्तेयं मनुर् अब्रवीत्) ॥ M8.340a/ यो ऽअदत्तादायिनो हस्तात्- लिप्सेत) ब्राह्मणो धनम् । M8.340c/ याजन.अध्यापनेन-अपि यथा स्तेनस् तथा-एव सः ॥ M8.341a/ द्विजो ऽअध्वगः क्षीण.वृत्तिर् द्वाव् इक्षू द्वे च मूलके । M8.341c/ आददानः) परक्षेत्रात्-न दण्डं दातुम् अर्हति) ॥ M8.342a/ a.saMditaanaaM संदाता संदितानां च मोक्षकः । M8.342c/ दास.अश्व.रथहर्ता च प्राप्तः स्याच्) चोरकिल्बिषम् ॥ M8.343a/ अनेन विधिना राजा कुर्वाणः) स्तेननिग्रहम् । M8.343c/ यशो ऽअस्मिन् प्राप्नुयात्)-लोके प्रेत्य च-अनुत्तमं सुखम् ॥ M8.344a/ ऐन्द्रं स्थानम् अभिप्रेप्सुर् यशश् च-अक्षयम् अव्ययम् । M8.344c/ न-उपेक्षेत) क्षणम् अपि राजा साहसिकं नरम् ॥ M8.345a/ वाग्दुष्टात् तस्कराच् च-एव दण्डेन-एव च हिंसतः) | M8.345c/ साहसस्य नरः कर्ता विज्ञेयः) पापकृत्तमः ॥ M8.346a/ साहसे वर्तमानं) तु यो मर्षयति) पार्थिवः । M8.346c/ स विनाशं व्रजत्य्) आशु विद्वेषं च-अधिगच्छति) ॥ M8.347a/ न मित्रकारणाद् राजा विपुलाद् वा धनागमात् । M8.347c/ समुत्सृजेत्) साहसिकान् सर्वभूतभयावहान् ॥ M8.348a/ शस्त्रं द्विजातिभिर् ग्राह्यं) धर्मो यत्र-उपरुध्यते) | M8.348c/ द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ M8.349a/ आत्मनश् च परित्राणे दक्षिणानां च संगरे । M8.349c/ स्त्री.विप्राभ्युपपत्तौ च घ्नन्) धर्मेण न दुष्यति) ॥ M8.350a/ गुरुं वा बाल.वृद्धौ वा ब्राह्मणं वा बहु.श्रुतम् । M8.350c/ आततायिनम् आयान्तं हन्याद्) एव-a.vicaarayan ॥ M8.351a/ न-आततायिवधे दोषो हन्तुर् भवति) कश् चन । M8.351c/ प्रकाशं वा-अप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति) ॥ M8.352a/ परदाराभिमर्शेषु प्रवृत्तान् नॄन् महीपतिः । M8.352c/ उद्वेजनकरैर् दण्डैश् छिन्नयित्वा) प्रवासयेत्) ॥ [M.cihnayitvaa)] M8.353a/ तत्.समुत्थो हि लोकस्य जायते) वर्णसंकरः । M8.353c/ येन मूलहरो ऽअधर्मः सर्वनाशाय कल्पते) ॥ M8.354a/ परस्य पत्न्या पुरुषः संभाषां योजयन्) रहः । M8.354c/ पूर्वम् आक्षारितो) दोषैः प्राप्नुयात्) पूर्वसाहसम् ॥ M8.355a/ यस् त्व् अन्.आक्षारितः पूर्वम् अभिभाषते) कारणात् । M8.355c/ न दोषं प्राप्नुयात्) किं चिन् न हि तस्य व्यतिक्रमः ॥ M8.356a/ परस्त्रियं यो ऽअभिवदेत्) तीर्थे ऽअरण्ये वने ऽअपि वा । M8.356c/ नदीनां वा-अपि संभेदे स संग्रहणम् आप्नुयात्) ॥ M8.357a/ उपचारक्रिया केलिः स्पर्शो भूषण.वाससाम् । [M.upakaarakriyaa] M8.357c/ सह खट्वा-आसनं च-एव सर्वं संग्रहणं स्मृतम् ॥ M8.358a/ स्त्रियं स्पृशेद्) अदेशे यः स्पृष्टो) वा मर्षयेत्) तया । M8.358c/ परस्परस्य-अनुमते सर्वं संग्रहणं स्मृतम् ॥ M8.359a/ अब्राह्मणः संग्रहणे प्राणान्तं दण्डम् अर्हति) | M8.359c/ चतुर्णाम् अपि वर्णानां दारा रक्ष्यतमाः सदा ॥ M8.360a/ भिक्षुका बन्दिनश् च-एव दीक्षिताः कारवस् तथा । M8.360c/ संभाषनं सह स्त्रीभिः कुर्युर्) a.prativaaritaaH || M8.361a/ न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत्) | M8.361c/ निषिद्धो भाषमाणस्) तु सुवर्णं दण्डम् अर्हति) ॥ M8.362a/ न-एष चारणदारेषु विधिर् न-आत्म.उपजीविषु । M8.362c/ सज्जयन्ति हि ते नारीर् निगूढाश् चारयन्ति) च ॥ M8.363a/ किं चिद् एव तु दाप्यः स्यात्) संभाषां ताभिर् आचरन्) | M8.363c/ प्रैष्यासु च-एकभक्तासु रहः प्रव्रजितासु च ॥ [M.preSyaasu ] M8.364a/ यो ऽअ.kaamaaM दूषयेत्) कन्यां स सद्यो वधम् अर्हति) | M8.364c/ स.कामां दूषयंस्) तुल्यो न वधं प्राप्नुयान्) नरः ॥ M8.365a/ कन्याम् भजन्तीम्) उत्कृष्टं न किं चिद् अपि दापयेत्) | M8.365c/ जघन्यं सेवमानां) तु संयतां वासयेद्) गृहे ॥ M8.366a/ उत्तमां सेवमानस्) तु जघन्यो वधम् अर्हति) | M8.366c/ शुल्कं दद्यात्) सेवमानः) समाम् इच्छेत्) पिता यदि ॥ M8.367a/ अभिषह्य) तु यः कन्यां कुर्याद्) दर्पेण मानवः । M8.367c/ तस्य-आशु कर्त्ये अङ्गुल्यौ दण्डं च-अर्हति) षट्शतम् ॥ [M.kartyaa अङ्गुल्यो ] M8.368a/ स.कामां दूषयंस्) तुल्यो न-अङ्गुलिछेदम् आप्नुयात्) | M8.368c/ द्विशतं तु दमम् दाप्यः) प्रसङ्गविनिवृत्तये ॥ M8.369a/ कन्या-एव कन्यां या कुर्यात्) तस्याः स्याद्) द्विशतो दमः । M8.369c/ शुल्कं च द्विगुणं दद्यात्)-शिफाश् च-एव-आप्नुयाद्) दश ॥ M8.370a/ या तु कन्यां प्रकुर्यात्) स्त्री सा सद्यो मौण्ड्यम् अर्हति) | M8.370c/ अङ्गुल्योर् एव वा छेदं खरेण-उद्वहनं तथा ॥ M8.371a/ भर्तारं लङ्घयेद्) या तु स्त्री ज्ञाति.गुणदर्पिता । M8.371c/ तां श्वभिः खादयेद्) राजा संस्थाने बहुसंस्थिते ॥ M8.372a/ पुमांसं दाहयेत्) पापं शयने तप्त आयसे । M8.372c/ अभ्यादध्युश्) च काष्ठानि तत्र दह्येत) पापकृत् ॥ M8.373a/ संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । [M.saMvatsare ऽअभिशस्तस्य] M8.373c/ व्रात्यया सह संवासे चाण्डाल्या तावद् एव तु ॥ M8.374a/ शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन्) | M8.374c/ अगुप्तम् अङ्ग.सर्वस्वैर् गुप्तं सर्वेण हीयते) ॥ [M.aGga.सर्वस्वी] M8.375a/ वैश्यः सर्वस्व.दण्डः स्यात् संवत्सरनिरोधतः । M8.375c/ सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण च-अर्हति) ॥ M8.376a/ ब्राह्मणीं यद्य् अगुप्तां तु गच्छेतां) वैश्य.पार्थिवौ । M8.376c/ वैश्यं पञ्चशतं कुर्यात्) क्षत्रियं तु सहस्रिणम् ॥ M8.377a/ उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह । M8.377c/ विप्लुतौ शूद्रवद् दण्ड्यौ) दग्धव्यौ) वा कटाग्निना ॥ M8.378a/ सहस्रं ब्राह्मणो दण्ड्यो) गुप्तां विप्रां बलाद् व्रजन्) | M8.378c/ शतानि पञ्च दण्ड्यः स्याद्) इच्छन्त्या सह संगतः) ॥ M8.379a/ मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते) | [M.praaNaantako][M's com refers to the reading of "प्राणान्तिक-".] M8.379c/ इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत्) ॥ [M.praaNaantako ] M8.380a/ न जातु ब्राह्मणं हन्यात्) सर्वपापेष्व् अपि स्थितम् । M8.380c/ राष्ट्राद् एनं बहिः कुर्यात्) समग्र.धनम् a.kSatam ॥ M8.381a/ न ब्राह्मणवधाद् भूयान् अधर्मो विद्यते) भुवि । M8.381c/ तस्माद् अस्य वधं राजा मनसा-अपि न चिन्तयेत्) ॥ M8.382a/ वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत्) | M8.382c/ यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः) ॥ M8.383a/ सहस्रं ब्राह्मणो दण्डं दाप्यो) गुप्ते तु ते व्रजन्) | M8.383c/ शूद्रायां क्षत्रिय.विशोः साहस्रो वै भवेद्) दमः ॥ [M.zuudraayaa] M8.384a/ क्षत्रियायाम् अगुप्तायां वैश्ये पञ्चशतं दमः । M8.384c/ मूत्रेण मौण्ड्यम् इच्छेत्) तु क्षत्रियो दण्डम् एव वा ॥ [M.Rcchet) तु] M8.385a/ अगुप्ते क्षत्रिया.वैश्ये शूद्रां वा ब्राह्मणो व्रजन्) | M8.385c/ शतानि पञ्च दण्ड्यः स्यात्) सहस्रं त्व् अन्त्यजस्त्रियम् ॥ M8.386a/ यस्य स्तेनः पुरे न-अस्ति) न-अन्यस्त्रीगो न दुष्ट.वाक् । M8.386c/ न साहसिक.दण्डघ्नो स राजा शक्रलोकभाक् ॥ M8.387a/ एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके । M8.387c/ सांराज्यकृत् सजात्येषु लोके च-एव यशस्करः ॥ M8.388a/ ऋत्विजं यस् त्यजेद्) याज्यो याज्यं च र्त्विक् त्यजेद्) यदि । M8.388c/ शक्तं कर्मण्य् अदुष्टं च तयोर् दण्डः शतं शतम् ॥ M8.389a/ न माता न पिता न स्त्री न पुत्रस् त्यागम् अर्हति) | M8.389c/ त्यजन्न्) अपतितान् एतान् राज्ञा दण्ड्यः) शतानि षट् ॥ M8.390a/ आश्रमेषु द्विजातीनां कार्ये विवदतां) मिथः । M8.390c/ न विब्रूयान्) नृपो धर्मं चिकीर्षन्) हितम् आत्मनः ॥ M8.391a/ यथार्हम् एतान् अभ्यर्च्य) ब्राह्मणैः सह पार्थिवः । M8.391c/ सान्त्वेन प्रशमय्य)-आदौ स्वधर्मं प्रतिपादयेत्) ॥ M8.392a/ प्रतिवेश्य.अनुवेश्यौ च कल्याणे विंशतिद्विजे । M8.392c/ अर्हाव् a.bhojayan) विप्रो दण्डम् अर्हति) माषकम् ॥ M8.393a/ श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्व् a.bhojayan । M8.393c/ तद्.अन्नं द्विगुणं दाप्यो) हिरण्यं च-एव माषकम् ॥ [M.hairaNyaM ] M8.394a/ अन्धो जडः पीठसर्पी सप्तत्या स्थविरश् च यः । M8.394c/ श्रोत्रियेषूपकुर्वंश्) च न दाप्याः) केन चित् करम् ॥ M8.395a/ श्रोत्रियं व्याधित.आर्तौ च बाल.वृद्धाव् a.kiMcanam । M8.395c/ महाकुलीनम् आर्यं च राजा संपूजयेत्) सदा ॥ M8.396a/ शाल्मलीफलके श्लक्ष्णे नेनिज्यान्) नेजकः शनैः । M8.396c/ न च वासांसि वासोभिर् निर्हरेन्) न च वासयेत्) ॥ M8.397a/ तन्तुवायो दशपलं दद्याद्) एकपल.अधिकम् । M8.397c/ अतो ऽअन्यथा वर्तमानो) दाप्यो) द्वादशकं दमम् ॥ M8.398a/ शुल्कस्थानेषु कुशलाः सर्वपण्य.विचक्षणाः । M8.398c/ कुर्युर्) अर्घं यथापण्यं ततो विंशं नृपो हरेत्) ॥ M8.399a/ राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । M8.399c/ ताणि निर्हरतो) लोभात् सर्वहारं हरेन्) नृपः ॥ M8.400a/ शुल्कस्थानं परिहरन्न्) अकाले क्रय.विक्रयी । M8.400c/ मिथ्यावादी च संख्याने दाप्यो) 'अष्टगुणम् अत्ययम् ॥ M8.401a/ आगमं निर्गमं स्थानं तथा वृद्धि.क्षयाव् उभौ । M8.401c/ विचार्य) सर्वपण्यानां कारयेत्) क्रय.विक्रयौ ॥ M8.402a/ पञ्चरात्रे पञ्चरात्रे पक्षे पक्षे ऽअथ वा गते । M8.402c/ कुर्वीत) च-एषां प्रत्यक्षम् अर्घसंस्थापनं नृपः ॥ M8.403a/ तुलामानं प्रतीमानं सर्वं च स्यात्) सुलक्षितम् । M8.403c/ षट्सु षट्सु च मासेषु पुनर् एव परीक्षयेत्) ॥ M8.404a/ पणं यानं तरे दाप्यं) पौरुषो ऽअर्धपणं तरे । M8.404c/ पादं पशुश् च योषित्-च पादार्धं रिक्तकः पुमान् ॥ [M.paade] M8.405a/ भाण्डपूर्णानि यानानि तार्यं दाप्यानि) सारतः । M8.405c/ रिक्तभाण्डानि यत् किं चित् पुमांसश् c-अपरिच्छदाः ॥ M8.406a/ दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत्) | M8.406c/ नदीतीरेषु तद् विद्यात्) समुद्रे न-अस्ति) लक्षणम् ॥ M8.407a/ गर्भिणी तु द्विमासादिस् तथा प्रव्रजितो मुनिः । M8.407c/ ब्राह्मणा लिङ्गिनश् च-एव न दाप्यास्) तारिकं तरे ॥ M8.408a/ यन् नावि किं चिद् दाशानां विशीर्येत)-अपराधतः । M8.408c/ तद् दाशैर् एव दातव्यं) समागम्य) स्वतो ऽअंशतः ॥ M8.409a/ एष नौयायिनाम् उक्तो व्यवहारस्य निर्णयः । M8.409c/ दाशापराधतस् तोये दैविके न-अस्ति) निग्रहः ॥ M8.410a/ वाणिज्यं कारयेद्) वैश्यं कुसीदं कृषिम् एव च । M8.410c/ पशूनां रक्षणं च-एव दास्यं शूद्रं द्विजन्मनाम् ॥ M8.411a/ क्षत्रियं च-एव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ । M8.411c/ बिभृयाद्) आनृशंस्येन स्वानि कर्माणि कारयेत्) ॥ M8.412a/ दास्यं तु कारयन्)-लोभाद् ब्राह्मणः संस्कृतान् द्विजान् । M8.412c/ अनिच्छतः प्राभवत्याद् राज्ञा दण्ड्यः) शतानि षट् ॥ M8.413a/ शूद्रं तु कारयेद्) दास्यं क्रीतम् अक्रीतम् एव वा । M8.413c/ दास्याय-एव हि सृष्टो) 'असौ ब्राह्मणस्य स्वयंभुवा ॥ M8.414a/ न स्वामिना निसृष्टो) 'अपि शूद्रो दास्याद् विमुच्यते) | M8.414c/ निसर्गजं हि तत् तस्य कस् तस्मात् तद् अपोहति) ॥ M8.415a/ ध्वजाहृतो) भक्तदासो गृहजः क्रीत.दत्त्रिमौ । M8.415c/ पैत्रिको दण्डदासश् च सप्त-एते दासयोनयः ॥ M8.416a/ भार्या पुत्रश् च दासश् च त्रय एव-a.dhanaaH स्मृताः । M8.416c/ यत् ते समधिगच्छन्ति) यस्य ते तस्य तद् धनम् ॥ M8.417a/ विस्रब्धं ब्राह्मणः शूद्राद् द्रव्य.उपादानम् आचरेत्) | M8.417c/ न हि तस्य-अस्ति) किं चित् स्वं भर्तृहार्य.धनो हि सः ॥ M8.418a/ वैश्य.शूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत्) | M8.418c/ तौ हि च्युतौ) स्वकर्मभ्यः क्षोभयेताम्) इदं जगत् ॥ M8.419a/ अहन्य् अहन्य् अवेक्षेत) कर्मान्तान् वाहनानि च । M8.419c/ आय.व्ययौ च नियताव् आकरान् कोशम् एव च ॥ M8.420a/ एवं सर्वान् इमान् राजा व्यवहारान् समापयन्) | M8.420c/ व्यपोह्य) किल्बिषं सर्वं प्राप्नोति) परमां गतिम् ॥ M9.01a/ पुरुषस्य स्त्रियाश् च-एव धर्मे वर्त्मनि तिष्ठतोः) | [M.dharmye ] M9.01c/ संयोगे विप्रयोगे च धर्मान् वक्ष्यामि) शाश्वतान् ॥ M9.02a/ अस्वतन्त्राः स्त्रियः कार्याः) पुरुषैः स्वैर् दिवा.निशम् । M9.02c/ विषयेषु च सज्जन्त्यः) संस्थाप्या) आत्मनो वशे ॥ M9.03a/ पिता रक्षति) कौमारे भर्ता रक्षति) यौवने । M9.03c/ रक्षन्ति) स्थविरे पुत्रा न स्त्री स्वातन्त्र्यम् अर्हति) ॥ M9.04a/ काले ऽअ.daataa पिता वाच्यो) वाच्यश् च-अन्.उपयन्) पतिः । M9.04c/ मृते भर्तरि पुत्रस् तु वाच्यो) मातुर् अरक्षिता ॥ M9.05a/ सूक्ष्मेभ्यो ऽअपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या) विशेषतः |[M.striyaa] M9.05c/ द्वयोर् हि कुलयोः शोकम् आवहेयुर्) a.rakSitaaH ॥ M9.06a/ इमं हि सर्ववर्णानां पश्यन्तो) धर्मम् उत्तमम् । M9.06c/ यतन्ते) रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥ M9.07a/ स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च । M9.07c/ स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति) ॥ M9.08a/ पतिर् भार्यां संप्रविश्य) गर्भो भूत्वा)-इह जायते) | M9.08c/ जायायास् तद्द् हि जायात्वं यद् अस्यां जायते) पुनः ॥ M9.09a/ यादृशं भजते) हि स्त्री सुतं सूते) तथाविधम् । M9.09c/ तस्मात् प्रजाविशुद्धि.अर्थं स्त्रियं रक्षेत्) प्रयत्नतः ॥ M9.10a/ न कश् चिद् योषितः शक्तः प्रसह्य) परिरक्षितुम् । M9.10c/ एतैर् उपाययोगैस् तु शक्यास् ताः परिरक्षितुम् ॥ M9.11a/ अर्थस्य संग्रहे च-एनां व्यये च-एव नियोजयेत्) | M9.11c/ शौचे धर्मे ऽअन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ॥ M9.12a/ a.rakSitaa गृहे रुद्धाः) पुरुषैर् आप्तकारिभिः । M9.12c/ आत्मानम् आत्मना यास् तु रक्षेयुस्) ताः सुरक्षिताः ॥ M9.13a/ पानं दुर्जनसंसर्गः पत्या च विरहो ऽअटनम् । M9.13c/ स्वप्नो ऽअन्यगेहवासश् च नारीसंदूषणानि षट् ॥ M9.14a/ न-एता रूपं परीक्षन्ते) न-आसां वयसि संस्थितिः । M9.14c/ सुरूपं वा विरूपं वा पुमान् इत्य् एव भुञ्जते) ॥ M9.15a/ पौंश्चल्याच् चलचित्ताच् च नैस्नेह्याच् च स्वभावतः । [M.naiHsnehyaac] M9.15c/ रक्षिता यत्नतो ऽअपि-इह भर्तृष्व् एता विकुर्वते) ॥ M9.16a/ एवं स्वभावं ज्ञात्वा)-आसां प्रजापतिनिसर्गजम् । M9.16c/ परमं यत्नम् आतिष्ठेत्) पुरुषो रक्षणं प्रति ॥ M9.17a/ शय्या.आसनम् अलङ्कारं कामं क्रोधम् अनार्जवम् । M:अनार्यताम् ] M9.17c/ द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुर् अकल्पयत्) ॥ [M.drogdhRbhaavaM] M9.18a/ न-अस्ति) स्त्रीणां क्रिया मन्त्रैर् इति धर्मे व्यवस्थितिः M9.18c/ निर्.इन्द्रिया ह्य् a.mantraaz च स्त्रीभ्यो ऽअनृतम् इति स्थितिः ॥ [M.striyo] M9.19a/ तथा च श्रुतयो बह्व्यो निगीता) निगमेष्व् अपि । M9.19c/ स्वालक्षण्यपरीक्षार्थं तासां शृणुत) निष्कृतीः ॥ M9.20a/ यन् मे माता प्रलुलुभे) विचरन्त्य्) a.pativrataa । M9.20c/ तन् मे रेतः पिता वृङ्क्ताम्) इत्य् अस्य-एतन् निदर्शनम् ॥ M9.21a/ ध्यायत्य्) अनिष्टं यत् किं चित् पाणिग्राहस्य चेतसा । M9.21c/ तस्य-एष व्यभिचारस्य निह्नवः सम्यग् उच्यते) ॥ M9.22a/ यादृग्.गुणेन भर्त्रा स्त्री संयुज्येत) यथाविधि । M9.22c/ तादृग्.गुणा सा भवति) समुद्रेण-इव निम्नगा ॥ M9.23a/ अक्षमाला वसिष्ठेन संयुक्ता)-अधमयोनिजा । M9.23c/ शारङ्गी मन्दपालेन जगाम)-अभ्यर्हणीयताम् ॥ M9.24a/ एताश् च-अन्याश् च लोके ऽअस्मिन्न् अपकृष्टप्रसूतयः । [M.avakRSTaprasuutayaH] M9.24c/ उत्कर्षं योषितः प्राप्ताः) स्वैः स्वैर् भर्तृगुणैः शुभैः ॥ M9.25a/ एषा-उदिता लोकयात्रा नित्यं स्त्री.पुंसयोः शुभा । M9.25c/ प्रेत्य-इह च सुख.उदर्कान् प्रजाधर्मान् निबोधत) ॥ M9.26a/ प्रजनार्थं महा.भागाः पूज.अर्हा गृहदीप्तयः । M9.26c/ स्त्रियः श्रियश् च गेहेषु न विशेषो ऽअस्ति) कश् चन ॥ M9.27a/ उत्पादनम् अपत्यस्य जातस्य परिपालनम् । M9.27c/ प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ॥ [M.pratyarthaM ] M9.28a/ अपत्यं धर्मकार्याणि शुश्रूषा रतिर् उत्तमा । M9.28c/ दारा.अधीनस् तथा स्वर्गः पितॄणाम् आत्मनश् च ह ॥ M9.29a/ पतिं या न-अभिचरति) मनो.वाग्.देहसंयता । M9.29c/ सा भर्तृलोकान् आप्नोति) सद्भिः साध्वी-इति च-उच्यते) ॥ M9.30a/ व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति) निन्द्यताम् । M9.30c/ सृगालयोनिं च-आप्नोति) पापरोगैश् च पीड्यते) ॥ [M.zRgaalayoniM] M9.31a/ पुत्रं प्रत्युदितं सद्भिः पूर्वजैश् च महर्षिभिः । M9.31c/ विश्वजन्यम् इमं पुण्यम् उपन्यासं निबोधत) ॥ M9.32a/ भर्तरि पुत्रं विजानन्ति) श्रुतिद्वैधं तु कर्तरि । [M. भर्तुः ] M9.32c/ आहुर्) उत्पादकं के चिद् अपरे क्षेत्रिणं विदुः) ॥ M9.33a/ क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् । M9.33c/ क्षेत्र.बीजसमायोगात् संभवः सर्वदेहिनाम् ॥ M9.34a/ विशिष्टं कुत्र चिद् बीजं स्त्रीयोनिस् त्व् एव कुत्र चित् । M9.34c/ उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते) ॥ M9.35a/ बीजस्य च-एव योन्याश् च बीजम् उत्कृष्टम् उच्यते) | M9.35c/ सर्वभूतप्रसूतिर् हि बीजलक्षणलक्षिता । M9.36a/ यादृशं तु-उप्यते) बीजं क्षेत्रे काल.उपपादिते । M9.36c/ तादृग् रोहति) तत् तस्मिन् बीजं स्वैर् व्यञ्जितं गुणैः ॥ M9.37a/ इयं भूमिर् हि भूतानां शाश्वती योनिर् उच्यते) | M9.37c/ न च योनिगुणान् कांश् चिद् बीजं पुष्यति) पुष्टिषु ॥ M9.38a/ भूमाव् अप्य् एककेदारे काल.उप्तानि कृषीवलैः । M9.38c/ नानारूपाणि जायन्ते) बीजानि-इह स्वभावतः ॥ M9.39a/ व्रीहयः शालयो मुद्गास् तिला माषास् तथा यवाः । M9.39c/ यथाबीजं प्ररोहन्ति) लशुनानि-इक्षवस् तथा ॥ M9.40a/ अन्यद् उप्तं जातम् अन्यद् इत्य् एतत्-न-उपपद्यते) | M9.40c/ उप्यते) यद्द् हि यद् बीजं तत् तद् एव प्ररोहति) ॥ M9.41a/ तत् प्राज्ञेन विनीतेन ज्ञान.विज्ञानवेदिना । M9.41c/ आयुष्कामेन वप्तव्यं) न जातु परयोषिति ॥ M9.42a/ अत्र गाथा वायुगीताः कीर्तयन्ति) पुराविदः । M9.42c/ यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥ M9.43a/ नश्यति)-इषुर् यथा विद्धः) खे विद्धम् अनुविध्यतः) | M9.43c/ तथा नश्यति) वै क्षिप्रं बीजं परपरिग्रहे ॥ [M.kSiptaM] M9.44a/ पृथोर् अपि-इमां पृथिवीं भार्यां पूर्वविदो विदुः) | M9.44c/ स्थाणु.च्छेदस्य केदारम् आहुः) शाल्यवतो मृगम् ॥ M9.45a/ एतावान् एव पुरुषो यत्-जाया-आत्मा प्रजा-इति ह । M9.45c/ विप्राः प्राहुस्) तथा च-एतद् यो भर्ता सा स्मृत.अङ्गना ॥ M9.46a/ न निष्क्रय.विसर्गाभ्यां भर्तुर् भार्या विमुच्यते) | M9.46c/ एवं धर्मं विजानीमः) प्राक् प्रजापतिनिर्मितम् ॥ M9.47a/ सकृद् अंशो निपतति) सकृत् कन्या प्रदीयते) | M9.47c/ सकृद् आह ददानि)-इति त्रीण्य् एतानि सतां सकृत् ॥ [M.dadaami-इति] M9.48a/ यथा गो.'अश्व.उष्ट्र.दासीषु महिष्य्.अजा.अविकासु च । M9.48c/ न-उत्पादकः प्रजाभागी तथा-एव-अन्याङ्गनास्व् अपि ॥ M9.49a/ ये ऽअक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः । M9.49c/ ते वै सस्यस्य जातस्य न लभन्ते) फलं क्व चित् ॥ M9.50a/ यद् अन्यगोषु वृषभो वत्सानां जनयेत्)- शतम् । M9.50c/ गोमिनाम् एव ते वत्सा मोघं स्कन्दितम्) आर्षभम् ॥ M9.51a/ तथा-एव-अक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः । M9.51c/ कुर्वन्ति) क्षेत्रिणाम् अर्थं न बीजी लभते) फलम् ॥ M9.52a/ फलं त्व् अन्.अभिसंधाय) क्षेत्रिणां बीजिनाम् तथा । M9.52c/ प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजाद् योनिर् गलीयसी ॥ [M.bariiyasii ] M9.53a/ क्रियाभ्युपगमात् त्व् एतद् बीजार्थं यत् प्रदीयते) | M9.53c/ तस्य-इह भागिनौ दृष्टौ) बीजी क्षेत्रिक एव च ॥ M9.54a/ ओघ.वाताहृतं बीजं यस्य क्षेत्रे प्ररोहति) | M9.54c/ क्षेत्रिकस्य-एव तद् बीजं न वप्ता लभते फलम् ॥ [M.na बीजी लभते) फलम्] M9.55a/ एष धर्मो गव.अश्वस्य दास्य्.उष्ट्र.अज.अविकस्य च । M9.55c/ विहंग.महिषीणां च विज्ञेयः) प्रसवं प्रति ॥ M9.56a/ एतद् वः सारफल्गुत्वं बीज.योन्योः प्रकीर्तितम् । M9.56c/ अतः परं प्रवक्ष्यामि) योषितां धर्मम् आपदि ॥ M9.57a/ भ्रातुर् ज्येष्ठस्य भार्या या गुरुपत्न्य् अनुजस्य सा । M9.57c/ यवीयसस् तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥ M9.58a/ ज्येष्ठो यवीयसो भार्यां यवीयान् वा-अग्रजस्त्रियम् । M9.58c/ पतितौ भवतो) गत्वा) नियुक्ताव् अप्य् अनापदि ॥ M9.59a/ देवराद् वा सपिण्डाद् वा स्त्रिया सम्यक्-नियुक्तया । M9.59c/ प्रजा-ईप्सिताअ-अधिगन्तव्या संतानस्य परिक्षये ॥ M9.60a/ विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि । M9.60c/ एकम् उत्पादयेत्) पुत्रं न द्वितीयं कथं चन ॥ M9.61a/ द्वितीयम् एके प्रजनं मन्यन्ते) स्त्रीषु तद्विदः । M9.61c/ a.nirvRtaM नियोगार्थं पश्यन्तो) धर्मतस् तयोः ॥ [M.a.nirvRttaM] M9.62a/ विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि । [M.nivRtte) ] M9.62c/ गुरुवत्-च स्नुषावत्-च वर्तेयातां) परस्परम् ॥ M9.63a/ नियुक्तौ यौ विधिं हित्वा) वर्तेयातां) तु कामतः । M9.63c/ ताव् उभौ पतितौ स्यातां) स्नुषाग.गुरुतल्पगौ ॥ M9.64a/ न-अन्यस्मिन् विधवा नारी नियोक्तव्या) द्विजातिभिः । M9.64c/ अन्यस्मिन् हि नियुञ्जाना) धर्मं हन्युः) सनातनम् ॥ M9.65a/ न-उद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते) क्व चित् । M9.65c/ न विवाहविधाव् उक्तं विधवावेदनं पुनः ॥ M9.66a/ अयं द्विजैर् हि विद्वद्भिः पशुधर्मो विगर्हितः) | M9.66c/ मनुष्याणाम् अपि प्रोक्तो) वेने राज्यं प्रशासति ॥ M9.67a/ स महीम् अखिलां भुञ्जन्) राजर्षिप्रवरः पुरा । M9.67c/ वर्णानां संकरं चक्रे) काम.उपहत.चेतनः ॥ M9.68a/ ततः प्रभृति यो मोहात् प्रमीत.पतिकां स्त्रियम् । M9.68c/ नियोजयत्य्) अपत्यार्थं तं विगर्हन्ति) साधवः ॥ M9.69a/ यस्या म्रियेत) कन्याया वाचा सत्ये कृते पतिः । M9.69c/ ताम् अनेन विधानेन निजो विन्देत) देवरः ॥ M9.70a/ यथाविधि-अधिगम्य)-एनां शुक्ल.वस्त्रां शुचि.व्रताम् । M9.70c/ मिथो भजेत)-आ प्रसवात् सकृत्.सकृद् ऋताव्.ऋतौ ॥ M9.71a/ न दत्त्वा) कस्य चित् कन्यां पुनर् दद्याद्) विचक्षणः । M9.71c/ दत्त्वा) पुनः प्रयच्छन्) हि प्राप्नोति) पुरुषानृतम् ॥ M9.72a/ विधिवत् प्रतिगृह्य)-अपि त्यजेत्) कन्यां विगर्हिताम् । M9.72c/ व्याधितां विप्रदुष्टां वा छद्मना च-उपपादिताम् ॥ M9.73a/ यस् तु दोषवतीं कन्याम् अन्.आख्याय)-उपपादयेत्) | M9.73c/ तस्य तद् वितथं कुर्यात्) कन्यादातुर् दुरात्मनः ॥ M9.74a/ विधाय) वृत्तिं भार्यायाः प्रवसेत्) कार्यवान् नरः । M9.74c/ अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्) स्थितिमत्य् अपि ॥ M9.75a/ विधाय) प्रोषिते वृत्तिं जीवेन्) नियमम् आस्थिता । M9.75c/ प्रोषिते त्व् a.vidhaaya)-एव जीवेत्)- शिल्पैर् अगर्हितैः ॥ M9.76a/ प्रोषितो धर्मकार्यार्थं प्रतीक्ष्यो) 'अष्टौ नरः समाः । M9.76c/ विद्यार्थं षड् यशो.'अर्थं वा कामार्थं त्रींस् तु वत्सरान् ॥ M9.77a/ संवत्सरं प्रतीक्षेत) द्विषन्तीं योषितं पतिः । [M.dviSaaNaaM] M9.77c/ ऊर्ध्वं संवत्सरात् त्व् एनां दायं हृत्वा) न संवसेत्) ॥ M9.78a/ अतिक्रामेत्) प्रमत्तं या मत्तं रोगार्तम् एव वा । M9.78c/ सा त्रीन् मासान् परित्याज्या) विभूषण.परिच्छदा ॥ M9.79a/ उन्मत्तं पतितं क्लीबम् a.biijaM पापरोगिणम् । M9.79c/ न त्यागो ऽअस्ति) द्विषन्त्याश् च न च दायापवर्तनम् ॥ M9.80a/ मद्यपा-असाधुवृत्ता च प्रतिकूला च या भवेत्) | [M.madyapa.असत्यवृत्ता ] M9.80c/ व्याधिता वा-अधिवेत्तव्या हिंस्रा-अर्थघ्नी च सर्वदा ॥ M9.81a/ वन्ध्याष्टमे ऽअधिवेद्या-'अब्दे दशमे तु मृत.प्रजा । M9.81c/ एकादशे स्त्रीजननी सद्यस् त्व् अप्रियवादिनी ॥ M9.82a/ या रोगिणी स्यात्) तु हिता संपन्ना च-एव शीलतः । M9.82c/ सा-अनुज्ञाप्य-अधिवेत्तव्या) न-अवमान्या) च कर्हि चित् ॥ M9.83a/ अधिविन्ना तु या नारी निर्गच्छेद्) रुषिता गृहात् । M9.83c/ सा सद्यः संनिरोद्धव्या) त्याज्या) वा कुलसंनिधौ ॥ M9.84a/ प्रतिषिद्धा-अपि चेद् या तु मद्यम् अभ्युदयेष्व् अपि । [ M.pratiSedhe पिबेद् या तु] M9.84c/ प्रेक्षा.समाजं गच्छेद्) वा सा दण्ड्या) कृष्णलानि षट् ॥ M9.85a/ यदि स्वाश् च-अपराश् च-एव विन्देरन्) योषितो द्विजाः । M9.85c/ तासां वर्णक्रमेण स्याज्) ज्येष्ठ्यं पूजा च वेश्म च ॥ M9.86a/ भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् । M9.86c/ स्वा च-एव कुर्यात्) सर्वेषां न-अस्वजातिः कथं चन ॥ [M.svaa स्वा-एव] M9.87a/ यस् तु तत् कारयेन्) मोहात् स.जात्या स्थितया-अन्यया । M9.87c/ यथा ब्राह्मणचाण्डालः पूर्वदृष्टस् तथा-एव सः ॥ M9.88a/ उत्कृष्टाय-अभिरूपाय वराय सदृशाय च । M9.88c/ अप्राप्ताम् अपि तां तस्मै कन्यां दद्याद्) यथाविधि ॥ M9.89a/ कामम् आ मरणात् तिष्ठेद्) गृहे कन्या-ऋतुमत्य् अपि । M9.89c/ न च-एव-एनां प्रयच्चेत्) तु गुण.हीनाय कर्हि चित् ॥ M9.90a/ त्रीणि वर्षाण्य् उदीक्षेत) कुमार्य् ऋतुमती सती । M9.90c/ ऊर्ध्वं तु कालाद् एतस्माद् विन्देत) सदृशं पतिम् ॥ M9.91a/ a.diiyamaanaa भर्तारम् अधिगच्छेद्) यदि स्वयम् । M9.91c/ न-एनः किं चिद् अवाप्नोति) न च यं सा-अधिगच्छति) ॥ M9.92a/ अलङ्कारं न-आददीत) पित्र्यं कन्या स्वयंवरा । M9.92c/ मातृकं भ्रातृदत्तं वा स्तेना स्याद्) यदि तं हरेत्) ॥ M9.93a/ पित्रे न दद्यात्)- शुल्कं तु कन्याम् ऋतुमतीं हरन्) | M9.93c/ स च स्वाम्याद् अतिक्रामेद्) ऋतूनां प्रतिरोधनात् ॥ M9.94a/ त्रिंशद्वर्षो वहेत्) कन्यां हृद्यां द्वादशवार्षिकीम् । M9.94c/ त्र्यष्टवर्षो ऽअष्टवर्षां वा धर्मे सीदति) सत्वरः ॥ M9.95a/ देवदत्तां पतिर् भार्यां विन्दते) न-इच्छया-आत्मनः । M9.95c/ तां साध्वीं बिभृयान्) नित्यं देवानां प्रियम् आचरन्) ॥ M9.96a/ प्रजनार्थं स्त्रियः सृष्टाः) संतानार्थं च मानवः । M9.96c/ तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सह.उदितः ॥ M9.97a/ कन्यायां दत्त.शुल्कायां म्रियेत) यदि शुल्कदः । M9.97c/ देवराय प्रदातव्या) यदि कन्या-अनुमन्यते) ॥ M9.98a/ आददीत) न शूद्रो ऽअपि शुल्कं दुहितरं ददन्) | M9.98c/ शुल्कं हि गृह्णन्) कुरुते) छन्नं दुहितृविक्रयम् ॥ M9.99a/ एतत् तु न परे चक्रुर्) न-अपरे जातु साधवः । M9.99c/ यद् अन्यस्य प्रतिज्ञाय) पुनर् अन्यस्य दीयते) ॥ M9.100a/ न-अनुशुश्रुम) जातु-एतत् पूर्वेष्व् अपि हि जन्मसु । M9.100c/ शुल्क.संज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥ M9.101a/ अन्योन्यस्य-अव्यभिचारो भवेद्) आ.मरणान्तिकः । M9.101c/ एष धर्मः समासेन ज्ञेयः) स्त्री.पुंसयोः परः ॥ M9.102a/ तथा नित्यं यतेयातां) स्त्री.पुंसौ तु कृत.क्रियौ । M9.102c/ यथा नाभिचरेतां तौ वियुक्ताव् इतरेतरम् ॥ [M.na-अतिचरेतां) ] M9.103a/ एष स्त्री.पुंसयोर् उक्तो) धर्मो वो रतिसंहितः । M9.103c/ आपद्य् अपत्यप्राप्तिश् च दायधर्मं निबोधत) ॥ M9.104a/ ऊर्ध्वं पितुश् च मातुश् च समेत्य) भ्रातरः समम् । M9.104c/ भजेरन्) पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥ M9.105a/ ज्येष्ठ एव तु गृह्णीयात्) पित्र्यं धनम् अशेषतः । M9.105c/ शेषास् तम् उपजीवेयुर्) यथा-एव पितरं तथा ॥ M9.106a/ ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । M9.106c/ पितॄणाम् अन्.ऋणश् च-एव स तस्मात् सर्वम् अर्हति) ॥ M9.107a/ यस्मिन्न् ऋणं संनयति) येन च-अनन्त्यम् अश्नुते) | M9.107c/ स एव धर्मजः पुत्रः कामजान् इतरान् विदुः) ॥ M9.108a/ पिता-इव पालयेत्) पूत्रान् ज्येष्ठो भ्रातॄण् यवीयसः । M9.108c/ पुत्रवत्-च-अपि वर्तेरन्) ज्येष्ठे भ्रातरि धर्मतः ॥ M9.109a/ ज्येष्ठः कुलं वर्धयति) विनाशयति) वा पुनः । M9.109c/ ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिर् a.garhitaH ॥ M9.110a/ यो ज्येष्ठो ज्येष्ठ.वृत्तिः स्यान्) माता-इव स पिता-इव सः । M9.110c/ a.jyeSThavRttir यस् तु स्यात्) स संपूज्यस्) तु बन्धुवत् ॥ M9.111a/ एवं सह वसेयुर्) वा पृथग् वा धर्मकाम्यया । M9.111c/ पृथग् विवर्धते) धर्मस् तस्माद् धर्म्या पृथक्क्रिया ॥ M9.112a/ ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् । M9.112c/ ततो ऽअर्धं मध्यमस्य स्यात्) तुरीयं तु यवीयसः ॥ M9.113a/ ज्येष्ठश् च-एव कनिष्ठश् च संहरेतां) यथा.उदितम् । M9.113c/ ये ऽअन्ये ज्येष्ठ.कनिष्ठाभ्यां तेषां स्यान्) मध्यमं धनम् ॥ M9.114a/ सर्वेषां धनजातानाम् आददीत)-अग्र्यम् अग्रजः । M9.114c/ यच् च सातिशयं किं चिद् दशतश् च-आप्नुयाद्) वरम् ॥ M9.115a/ उद्धारो न दशस्व् अस्ति) संपन्नानां) स्वकर्मसु । M9.115c/ यत् किं चिद् एव देयं) तु ज्यायसे मान.वर्धनम् ॥ M9.116a/ एवं समुद्धृत.उद्धारे समान् अंशान् प्रकल्पयेत्) | M9.116c/ उद्धारे ऽअन्.उद्धृते) त्व् एषाम् इयं स्याद्) अंशकल्पना ॥ M9.117a/ एकाधिकं हरेज्) ज्येष्ठः पुत्रो ऽअध्यर्धं ततो ऽअनुजः । M9.117c/ अंशम् अंशं यवीयांस इति धर्मो व्यवस्थितः ॥ M9.118a/ स्वेभ्यो ऽअंशेभ्यस् तु कन्याभ्यः प्रदद्युर्) भ्रातरः पृथक् । [M.svaabhyaH स्वाभ्यस् तु] M9.118c/ स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर्) अदित्सवः ॥ M9.119a/ अज.आविकं स.एकशफं न जातु विषमं भजेत्) | [M.aja.आविकं च-एकशफं] M9.119c/ अज.आविकं तु विषमं ज्येष्ठस्य-एव विधीयते) ॥ M9.120a/ यवीयान्-ज्येष्ठभार्यायां पुत्रम् उत्पादयेद्) यदि । M9.120c/ समस् तत्र विभागः स्याद्) इति धर्मो व्यवस्थितः ॥ M9.121a/ उपसर्जनं प्रधानस्य धर्मतो न-उपपद्यते) | M9.121c/ पिता प्रधानं प्रजने तस्माद् धर्मेण तं भजेत्) ॥ M9.122a/ पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः । M9.122c/ कथं तत्र विभागः स्याद्) इति चेत् संशयो भवेत्) ॥ M9.123a/ एकं वृषभम् उद्धारं संहरेत) स पूर्वजः । M9.123c/ ततो ऽअपरे ज्येष्ठवृषास् तद्.ऊनानां स्वमातृतः ॥ M9.124a/ ज्येष्ठस् तु जातो) ज्येष्ठायां हरेद्) वृषभ.षोडशाः । M9.124c/ ततः स्वमातृतः शेषा भजेरन्न्) इति धारणा ॥ M9.125a/ सदृशस्त्रीषु जातानां पुत्राणाम् अविशेषतः । M9.125c/ न मातृतो ज्यैष्ठ्यम् अस्ति) जन्मतो ज्यैष्ठ्यम् उच्यते) ॥ M9.126a/ जन्मज्येष्ठेन च-आह्वानं सुब्रह्मण्यास्व् अपि स्मृतम् । M9.126c/ यमयोश् च-एव गर्भेषु जन्मतो ज्येष्ठता स्मृता ॥ M9.127a/ a.putro ऽअनेन विधिना सुतां कुर्वीत पुत्रिकाम् । M9.127c/ यद् अपत्यं भवेद्) अस्यां तन् मम स्यात्) स्वधाकरम् ॥ M9.128a/ अनेन तु विधानेन पुरा चक्रे) 'अथ पुत्रिकाः । M9.128c/ विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ॥ M9.129a/ ददौ) स दश धर्माय कश्यपाय त्रयोदश । M9.129c/ सोमाय राज्ञे सत्कृत्य) प्रीत.आत्मा सप्तविंशतिम् ॥ M9.130a/ यथा-एव-आत्मा तथा पुत्रः पुत्रेण दुहिता समा । M9.130c/ तस्याम् आत्मनि तिष्ठन्त्यां) कथम् अन्यो धनं हरेत्) ॥ M9.131a/ मातुस् तु यौतकं यत् स्यात्) कुमारीभाग एव सः । M9.131c/ dauhitra eva ca hared) a.putrasya-अखिलं धनम् ॥ M9.132a/ दौहित्रो ह्य् a.khilaM रिक्थम् a.putrasya पितुर् हरेत्) | M9.132c/ स एव दद्याद्) द्वौ पिण्डौ पित्रे मातामहाय च ॥ M9.133a/ पौत्र.दौहित्रयोर् लोके न विशेषो ऽअस्ति) धर्मतः । M9.133c/ तयोर् हि माता.पितरौ संभूतौ) तस्य देहतः ॥ M9.134a/ पुत्रिकायां कृतायां तु यदि पुत्रो ऽअनुजायते) | M9.134c/ समस् तत्र विभागः स्यात्)-ज्येष्ठता न-अस्ति) हि स्त्रियाः ॥ M9.135a/ a.putraayaaM मृतायां तु पुत्रिकायां कथं चन । M9.135c/ धनं तत् पुत्रिकाभर्ता हरेत)-एव-a.vicaarayan) ॥ M9.136a/ अकृता वा कृता वा-अपि यं विन्देत्) सदृशात् सुतम् । M9.136c/ पौत्री मातामहस् तेन दद्यात्) पिण्डं हरेद्) धनम् ॥ M9.137a/ पुत्रेण लोकान्-जयति) पौत्रेण-आनन्त्यम् अश्नुते) | M9.137c/ अथ पुत्रस्य पौत्रेण ब्रध्नस्य-आप्नोति) विष्टपम् ॥ M9.138a/ पुत्.नाम्नो नरकाद् यस्मात् त्रायते) पितरं सुतः । M9.138c/ तस्मात् पुत्र इति प्रोक्तः) स्वयम् एव स्वयंभुवा ॥ M9.139a/ पौत्र.दौहित्रयोर् लोके विशेषो न-उपपद्यते) | M9.139c/ दौहित्रो ऽअपि ह्य् अमुत्र-एनं संतारयति) पौत्रवत् ॥ M9.140a/ मातुः प्रथमतः पिण्डं निर्वपेत्) पुत्रिकासुतः । M9.140c/ द्वितीयं तु पितुस् तस्यास् तृतीयं तत्पितुः पितुः ॥ M9.141a/ उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः । M9.141c/ स हरेत)-एव तद्रिक्थं संप्राप्तो) 'अप्य् अन्यगोत्रतः ॥ M9.142a/ गोत्र.रिक्थे जनयितुर् न हरेद्) दत्त्रिमः क्व चित् । M9.142c/ गोत्र.रिक्थानुगः पिण्डो व्यपैति) ददतः) स्वधा ॥ M9.143a/ अनियुक्तासुतश् च-एव पुत्रिण्या-आप्तश् च देवरात् । M9.143c/ उभौ तौ न-अर्हतो) भागं जारजातक.कामजौ ॥ M9.144a/ नियुक्तायाम् अपि पुमान् नार्यां जातो ऽअविधानतः । M9.144c/ न-एव-अर्हः पैतृकं रिक्थं पतित.उत्पादितो हि सः ॥ M9.145a/ हरेत्) तत्र नियुक्तायां जातः पुत्रो यथा-औरसः । M9.145c/ क्षेत्रिकस्य तु तद् बीजं धर्मतः प्रसवश् च सः ॥ M9.146a/ धनं यो बिभृयाद्) भ्रातुर् मृतस्य स्त्रियम् एव च । M9.146c/ सो ऽअपत्यं भ्रातुर् उत्पाद्य) दद्यात्) तस्य-एव तद्धनम् ॥ M9.147a/ या नियुक्ता-अन्यतः पुत्रं देवराद् वा-अप्य् अवाप्नुयात्) | M9.147c/ तं कामजम् a.rikthiiyaM वृथा.उत्पन्नं प्रचक्षते) ॥ [M.mithyaa.उत्पन्नं ] M9.148a/ एतद् विधानं विज्ञेयं विभागस्य-एकयोनिषु । M9.148c/ बह्वीषु च-एकजातानां नानास्त्रीषु निबोधत) ॥ M9.149a/ ब्राह्मणस्य-अनुपूर्व्येण चतस्रस् तु यदि स्त्रियः । M9.149c/ तासां पुत्रेषु जातेषु विभागे ऽअयं विधिः स्मृतः) ॥ M9.150a/ कीनाशो गोवृषो यानम् अलङ्कारश् च वेश्म च । M9.150c/ विप्रस्य-औद्धारिकं देयम्) एकांशश् च प्रधानतः ॥ M9.151a/ त्र्यंशं दायाद्द् हरेद्) विप्रो द्वाव् अंशौ क्षत्रियासुतः । M9.151c/ वैश्याजः स.अर्धम् एव-अंशम् अंशं शूद्रासुतो हरेत् ॥ M9.152a/ सर्वं वा रिक्थजातं तद् दशधा परिकल्प्य) च । M9.152c/ धर्म्यं विभागं कुर्वीत) विधिना-अनेन धर्मवित् ॥ M9.153a/ चतुरो ऽअंशान् हरेद्) विप्रस् त्रीन् अंशान् क्षत्रियासुतः । M9.153c/ वैश्यापुत्रो हरेद्) द्व्यंशं अंशं शूद्रासुतो हरेत् । M9.154a/ यद्य् अपि स्यात् तु सत्.पुत्रो ऽप्य् असत्.पुत्रो ऽपि वा भवेत् । [M.yady अपि स्यात्) तु सत्.पुत्रो यद्य् a.putro ऽपि वा भवेत् |] M9.154c/ न-अधिकं दशमाद् दद्यात्)-शूद्रापुत्राय धर्मतः ॥ M9.155a/ ब्राह्मण.क्षत्रिय.विशां शूद्रापुत्रो न रिक्थभाक् । M9.155c/ यद् एव-अस्य पिता दद्यात्) तद् एव-अस्य धनं भवेत्) ॥ M9.156a/ सम.वर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम् । M9.156c/ उद्धारं ज्यायसे दत्त्वा) भजेरन्न्) इतरे समम् ॥ M9.157a/ शूद्रस्य तु सवर्णा-एव न-अन्या भार्या विधीयते) | M9.157c/ तस्यां जाताः सम.अंशाः स्युर्) यदि पुत्रशतं भवेत्) ॥ M9.158a/ पुत्रान् द्वादश यान् आह नॄणां स्वायंभुवो मनुः । M9.158c/ तेषां षड् बन्धु.दायादाः षड् अदायाद.बान्धवाः ॥ M9.159a/ औरसः क्षेत्रजश् च-एव दत्तः कृत्रिम एव च । M9.159c/ गूढ.उत्पन्नो ऽअपविद्धश् च दायादा बान्धवाश् च षट् ॥ M9.160a/ कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा । M9.160c/ स्वयंदत्तश् च शौद्रश् च षड् अदायाद.बान्धवाः ॥ M9.161a/ यादृशं फलम् आप्नोति) कुप्लवैः संतरन्)- जलम् । M9.161c/ तादृशं फलम् आप्नोति) कुपुत्रैः संतरंस्) तमः ॥ M9.162a/ यद्य् एकरिक्थिनौ स्याताम्) औरस.क्षेत्रजौ सुतौ । M9.162c/ यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत) न-इतरः ॥ M9.163a/ एक एव-औरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । M9.163c/ शेषाणाम् आनृशंस्यार्थं प्रदद्यात्) तु प्रजीवनम् ॥ M9.164a/ षष्ठं तु क्षेत्रजस्य-अंशं प्रदद्यात्) पैतृकाद् धनात् । M9.164c/ औरसो विभजन्) दायं पित्र्यं पञ्चमम् एव वा ॥ M9.165a/ औरस.क्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ । M9.165c/ दश-अपरे तु क्रमशो गोत्र.रिक्थांशभागिनः ॥ M9.166a/ स्वक्षेत्रे संस्कृतायां तु स्वयम् उत्पादयेद्द्) हि यम् । M9.166c/ तम् औरसं विजानीयात्) पुत्रं प्राथमकल्पिकम् ॥ M9.167a/ यस् तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा । M9.167c/ स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥ M9.168a/ माता पिता वा दद्यातां) यम् अद्भिः पुत्रम् आपदि । M9.168c/ सदृशं प्रीतिसंयुक्तं स ज्ञेयो) दत्त्रिमः सुतः ॥ M9.169a/ सदृशं तु प्रकुर्याद्) यं गुण.दोष.विचक्षणम् । M9.169c/ पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयश्) च कृत्रिमः ॥ M9.170a/ उत्पद्यते) गृहे यस् तु न च ज्ञायेत) कस्य सः । M9.170c/ स गृहे गूढ उत्पन्नस् तस्य स्याद्) यस्य तल्पजः ॥ M9.171a/ माता.पितृभ्याम् उत्सृष्टं) तयोर् अन्यतरेण वा । M9.171c/ यं पुत्रं परिगृह्णीयाद्) अपविद्धः स उच्यते) ॥ M9.172a/ पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्) रहः । M9.172c/ तं कानीनं वदेन्) नाम्ना वोढुः कन्या.समुद्भवम् ॥ M9.173a/ या गर्भिणी संस्क्रियते) ज्ञाता.अज्ञाता-अपि वा सती । M9.173c/ वोढुः स गर्भो भवति) सहोढ इति च-उच्यते) ॥ M9.174a/ क्रीणीयाद्) यस् त्व् अपत्यार्थं माता.पित्रोर् यम् अन्तिकात् । M9.174c/ स क्रीतकः सुतस् तस्य सदृशो ऽअसदृशो ऽअपि वा ॥ M9.175a/ या पत्या वा परित्यक्ता विधवा वा स्वया-इच्छया । M9.175c/ उत्पादयेत्) पुनर् भूत्वा) स पौनर्भव उच्यते) ॥ M9.176a/ सा चेद् अक्षत.योनिः स्याद् गत.प्रत्यागता-अपि वा । M9.176c/ पौनर्भवेन भर्त्रा सा पुनः संस्कारम् अर्हति) ॥ M9.177a/ माता.पितृ.विहीनो यस् त्यक्तो वा स्याद्) अकारणात् । M9.177c/ आत्मानम् अर्पयेद्) यस्मै स्वयंदत्तस् तु स स्मृतः ॥ M9.178a/ यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पादयेत्) सुतम् । M9.178c/ स पारयन्न्) एव शवस् तस्मात् पारशवः स्मृतः ॥ M9.179a/ दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत्) | M9.179c/ सो ऽअनुज्ञातो हरेद्) अंशम् इति धर्मो व्यवस्थितः ॥ M9.180a/ क्षेत्रज.आदीन् सुतान् एतान् एकादश यथा.उदितान् । M9.180c/ पुत्रप्रतिनिधीन् आहुः) क्रियालोपान् मनीषिणः ॥ M9.181a/ य एते ऽअभिहिताः पुत्राः प्रसङ्गाद् अन्यबीजजाः । M9.181c/ यस्य ते बीजतो जातास्) तस्य ते न-इतरस्य तु ॥ M9.182a/ भ्रातॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत्) | M9.182c/ सर्वांस् तांस् तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत्) ॥ M9.183a/ सर्वासाम् एक.पत्नीनाम् एका चेत् पुत्रिणी भवेत्) | M9.183c/ सर्वास् तास् तेन पुत्रेण प्राह) पुत्रवतीर् मनुः ॥ M9.184a/ श्रेयसः श्रेयसो ऽअलाभे पापीयान् रिक्थम् अर्हति) | M9.184c/ बहवश् चेत् तु सदृशाः सर्वे रिक्थस्य भागिनः । M9.185a/ न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ॥ M9.185c/ pitaa hared a.putrasya रिक्थं भ्रातर एव च । M9.186a/ त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते) | M9.186c/ चतुर्थः संप्रदाता-एषां पञ्चमो न-उपपद्यते) | M9.187a/ अनन्तरः सपिण्डाद् यस् तस्य तस्य धनं भवेत्) | M9.187c/ अत ऊर्ध्वं सकुल्यः स्याद्) आचार्यः शिष्य एव वा ॥ M9.188a/ सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः । M9.188c/ त्रैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते) ॥ M9.189a/ a.haaryaM ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः । M9.189c/ इतरेषां तु वर्णानां सर्व.अभावे हरेन्) नृपः ॥ M9.190a/ संस्थितस्य-अन्.अपत्यस्य सगोत्रात् पुत्रम् आहरेत्) ॥ M9.190c/ तत्र यद् रिक्थजातं स्यात्) तत् तस्मिन् प्रतिपादयेत्) | M9.191a/ द्वौ तु यौ विवदेयातां) द्वाभ्यां जातौ स्त्रिया धने । M9.191c/ तयोर् यद् यस्य पित्र्यं स्यात्) तत् स गृह्णीत) न-इतरः ॥ M9.192a/ जनन्यां संस्थितायां तु समं सर्वे सह.उदराः । M9.192c/ भजेरन्) मातृकं रिक्थं भगिन्यश् च स.नाभयः ॥ M9.193a/ यास् तासां स्युर्) दुहितरस् तासाम् अपि यथार्हतः |[H.tasyaaM] M9.193c/ मातामह्या धनात् किं चित् प्रदेयं प्रीतिपूर्वकम् ॥ M9.194a/ अध्यग्नि.अध्यावाहनिकं दत्तं च प्रीतिकर्मणि । M9.194c/ भ्रातृ.मातृ.पितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ M9.195a/ अन्वाधेयं च यद् दत्तं पत्या प्रीतेन च-एव यत् । M9.195c/ पत्यौ जीवति वृत्तायाः प्रजायास् तद् धनं भवेत्) ॥ M9.196a/ ब्राह्म.दैव.आर्ष.गान्धर्व.प्राजापत्येषु यद् वसु । M9.196c/ a.prajaayaam अतीतायां भर्तुर् एव तद् इष्यते) ॥ M9.197a/ यत् त्व् अस्याः स्याद्) धनं दत्तं विवाहेष्व् आसुर.आदिषु । M9.197c/ a.prajaayaam अतीतायां माता.पित्रोस् तद् इष्यते) ॥ M9.198a/ स्त्रियां तु यद् भवेद्) वित्तं पित्रा दत्तं कथं चन । M9.198c/ ब्राह्मणी तद्द् हरेत्) कन्या तदपत्यस्य वा भवेत्) ॥ M9.199a/ न निर्हारं स्त्रियः कुर्युः) कुटुम्बाद् बहुमध्यगात् । x M9.199c/ स्वकाद् अपि च वित्ताद्द् हि स्वस्य भर्तुर् अनाज्ञया ॥ M9.200a/ पत्यौ जीवति यः स्त्रीभिर् अलङ्कारो धृतो भवेत्) | M9.200c/ न तं भजेरन्) दायादा भजमानाः) पतन्ति) ते ॥ M9.201a/ अन्.अंशौ क्लीब.पतितौ जात्यन्ध.बधिरौ तथा । M9.201c/ उन्मत्त.जड.मूकाश् च ये च के चिन् निर्.इन्द्रियाः ॥ M9.202a/ सर्वेषाम् अपि तु न्याय्यं दातुं शक्त्या मनीषिणा । M9.202c/ ग्रास.आच्छादनम् अत्यन्तं पतितो ह्य् a.dadad भवेत्) ॥ M9.203a/ यद्य् अर्थिता तु दारैः स्यात्) क्लीबादीनां कथं चन । M9.203c/ तेषाम् उत्पन्न.तन्तूनाम् अपत्यं दायम् अर्हति) ॥ M9.204a/ यत् किं चित् पितरि प्रेते धनं ज्येष्ठो ऽअधिगच्छति) | M9.204c/ भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ M9.205a/ a.vidyaanaaM तु सर्वेषां ईहातश् चेद् धनं भवेत्) | M9.205c/ समस् तत्र विभागः स्याद्) अपित्र्य इति धारणा ॥ M9.206a/ विद्याधनं तु यद्य् अस्य तत् तस्य-एव धनं भवेत्) | M9.206c/ मैत्र्यम् औद्वाहिकं च-एव माधुपर्किकम् एव च ॥ M9.207a/ भ्रातॄणां यस् तु न-ईहेत) धनं शक्तः स्वकर्मणा । M9.207c/ स निर्भाज्यः) स्वकाद् अंशात् किं चिद् दत्त्वा-उपजीवनम् ॥ M9.208a/ अन्.उपघ्नन्) पितृद्रव्यं श्रमेण यद् उपार्जितम् । M9.208c/ स्वयम् ईहितलब्धं तन् न-a.kaamo दातुम् अर्हति) ॥ M9.209a/ पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात्) | M9.209c/ न तत् पुत्रैर् भजेत्) सार्धम् a.kaamaH स्वयम् अर्जितम् ॥ M9.210a/ विभक्ताः सह जीवन्तो विभजेरन्) पुनर् यदि । M9.210c/ समस् तत्र विभागः स्याज्) ज्यैष्ठ्यं तत्र न विद्यते) ॥ M9.211a/ येषां ज्येष्ठः कनिष्ठो वा हीयेत)-अंशप्रदानतः । M9.211c/ म्रियेत)-अन्यतरो वा-अपि तस्य भागो न लुप्यते) ॥ M9.212a/ सोदर्या विभजेरंस्) तं समेत्य) सहिताः समम् । M9.212c/ भ्रातरो ये च संसृष्टा) भागिन्यश् च स.नाभयः ॥ M9.213a/ यो ज्येष्ठो विनिकुर्वीत) लोभाद् भ्रातॄन् यवीयसः । M9.213c/ सो ऽअज्येष्ठः स्याद्) a.bhaagaz च नियन्तव्यश्) च राजभिः ॥ M9.214a/ सर्व एव विकर्मस्था न-अर्हन्ति) भ्रातरो धनम् । M9.214c/ न च-a.dattvaa) कनिष्ठेभ्यो ज्येष्ठः कुर्वीत) यौतकम् ॥ M9.215a/ भ्रातॄणाम् a.vibhaktaanaaM यद्य् उत्थानं भवेत्) सह । M9.215c/ न पुत्रभागं विषमं पिता दद्यात्) कथं चन ॥ M9.216a/ ऊर्ध्वं विभागात्-जातस्) तु पित्र्यम् एव हरेद्) धनम् । M9.216c/ संसृष्टास् तेन वा ये स्युर्) विभजेत) स तैः सह ॥ M9.217a/ अन्.अपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात्) | M9.217c/ मातर्य् अपि च वृत्तायां पितुर् माता हरेद्) धनम् ॥ M9.218a/ ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि । M9.218c/ पश्चाद् दृश्येत) यत् किं चित् तत् सर्वं समतां नयेत्) ॥ M9.219a/ वस्त्रं पत्रम् अलङ्कारं कृतान्नम् उदकं स्त्रियः । M9.219c/ योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते) ॥ M9.220a/ अयम् उक्तो विभागो वः पुत्राणां च क्रियाविधिः । M9.220c/ क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत) ॥ M9.221a/ द्यूतं समाह्वयं च-एव राजा राष्ट्रात्-निवारयेत्) | M9.221c/ राजान्तकरणाव् एतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ M9.222a/ प्रकाशम् एतत् तास्कर्यं यद् देवन.समाह्वयौ । M9.222c/ तयोर् नित्यं प्रतीघाते नृपतिर् यत्नवान् भवेत्) ॥ M9.223a/ अप्राणिभिर् यत् क्रियते) तत्-लोके द्यूतम् उच्यते) | M9.223c/ प्राणिभिः क्रियते) यस् तु स विज्ञेयः) समाह्वयः ॥ M9.224a/ द्यूतं समाह्वयं च-एव यः कुर्यात्) कारयेत) वा । M9.224c/ तान् सर्वान् घातयेद्) राजा शूद्रांश् च द्विजलिङ्गिनः ॥ M9.225a/ कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश् च मानवान् । M9.225c/ विकर्मस्थान् शौण्डिकांश् च क्षिप्रं निर्वासयेत्) पुरात् ॥ M9.226a/ एते राष्ट्रे वर्तमाना) राज्ञः प्रछन्नतस्कराः । M9.226c/ विकर्मक्रियया नित्यं बाधन्ते) भद्रिकाः प्रजाः ॥ M9.227a/ द्यूतम् एतत् पुरा कल्पे दृष्टं वैरकरं महत् । M9.227c/ तस्माद् द्यूतं न सेवेत) हास्यार्थम् अपि बुद्धिमान् ॥ M9.228a/ प्रच्छन्नं वा प्रकाशं वा तत्-निषेवेत) यो नरः । M9.228c/ तस्य दण्डविकल्पः स्याद्) यथा.इष्टं नृपतेस् तथा ॥ M9.229a/ क्षत्र.विश्.शूद्रयोनिस् तु दण्डं दातुम् अशक्नुवन् । M9.229c/ आनृण्यं कर्मणा गच्छेद्) विप्रो दद्यात्)-शनैः शनैः ॥ M9.230a/ स्त्री.बाल.उन्मत्त.वृद्धानां दरिद्राणां च रोगिणाम् । M9.230c/ शिफा.विदल.रज्जु.आद्यैर् विदध्यात्)-नृपतिर् दमम् ॥ M9.231a/ ये नियुक्तास्) तु कार्येषु हन्युः) कार्याणि कार्यिणाम् । M9.231c/ धन.उष्मणा पच्यमानास्) तान् निः.स्वान् कारयेन्) नृपः ॥ M9.232a/ कूटशासनकर्तॄंश् च प्रकृतीनां च दूषकान् । M9.232c/ स्त्री.बाल.ब्राह्मणघ्नांश् च हन्याद्) द्विष्.सेविनस् तथा ॥ M9.233a/ तीरितं च-अनुशिष्टं च यत्र क्व चन यद् भवेत्) | M9.233c/ कृतं तद् धर्मतो विद्यात्)-न तद् भूयो निवर्तयेत्) ॥ M9.234a/ अमात्याः प्राड्विवाको वा यत् कुर्युः) कार्यम् अन्यथा । M9.234c/ तत् स्वयं नृपतिः कुर्यात्) तान् सहस्रं च दण्डयेत्) ॥ [M.taM ] M9.235a/ ब्रह्महा च सुरापश् च स्तेयी च गुरुतल्पगः । [M.taskaro गुरुतल्पगः ] M9.235c/ एते सर्वे पृथग् ज्ञेया) महापातकिनो नराः ॥ M9.236a/ चतुर्णाम् अपि च-एतेषां प्रायश्चित्तम् a.kurvataam । M9.236c/ शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत्) ॥ M9.237a/ गुरुतल्पे भगः कार्यः) सुरापाने सुराध्वजः । M9.237c/ स्तेये च श्वपदं कार्यं ब्रह्महण्य् a.ziraaH पुमान् ॥ [M.taskare श्वपदं कार्यं ] M9.238a/ a.saMbhojyaa ह्य् a.saMyaajyaa a.saMpaaThyaa 'a.vivaahinaH | M9.238c/ चरेयुः) पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥ M9.239a/ ज्ञाति.संबन्धिभिस् त्व् एते त्यक्तव्याः) कृत.लक्षणाः । M9.239c/ निर्.दया निर्.नमस्कारास् तन् मनोर् अनुशासनम् ॥ M9.240a/ प्रायश्चित्तं तु कुर्वाणाः) सर्ववर्णा यथोदितम् । [M.puurve वर्णा यथा.उदितम्] M9.240c/ न-अङ्क्या राज्ञा ललाटे स्युर्) दाप्यास्) तु-उत्तमसाहसम् ॥ M9.241a/ आगःसु ब्राह्मणस्य-एव कार्यो मध्यमसाहसः । M9.241c/ विवास्यो वा भवेद्) राष्ट्रात् स.द्रव्यः स.परिच्छदः ॥ M9.242a/ इतरे कृतवन्तस्) तु पापान्य् एतान्य् अकामतः । M9.242c/ सर्वस्वहारम् अर्हन्ति) कामतस् तु प्रवासनम् ॥ M9.243a/ न-आददीत) नृपः साधुर् महापातकिनो धनम् । M9.243c/ आददानस्) तु तत्-लोभात् तेन दोषेण लिप्यते) ॥ M9.244a/ अप्सु प्रवेश्य) तं दण्डं वरुणाय-उपपादयेत्) | M9.244c/ श्रुत.वृत्त.उपपन्ने वा ब्राह्मणे प्रतिपादयेत्) ॥ M9.245a/ ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । M9.245c/ ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥ M9.246a/ यत्र वर्जयते) राजा पापकृद्भ्यो धनागमम् । M9.246c/ तत्र कालेन जायन्ते) मानवा दीर्घजीविनः ॥ M9.247a/ निष्पद्यन्ते) च सस्यानि यथा.उप्तानि विशां पृथक् । M9.247c/ बालाश् च न प्रमीयन्ते) विकृतं च न जायते) ॥ M9.248a/ ब्राह्मणान् बाधमानं) तु कामाद् अवरवर्णजम् । M9.248c/ हन्याच्) चित्रैर् वध.उपायैर् उद्वेजनकरैर् नृपः ॥ M9.249a/ यावान् a.vadhyasya वधे तावान् वध्यस्य मोक्षणे । M9.249c/ अधर्मो नृपतेर् दृष्टो धर्मस् तु विनियच्छतः) ॥ M9.250a/ उदितो ऽअयं विस्तरशो मिथो विवादमानयोः) | M9.250c/ अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ M9.251a/ एवं धर्म्याणि कार्याणि सम्यक् कुर्वन्) महीपतिः । M9.251c/ देशान् अलब्धान्-लिप्सेत) लब्धांश् च परिपालयेत्) ॥ M9.252a/ सम्यक्.निविष्ट.देशस् तु कृत.दुर्गश् च शास्त्रतः । M9.252c/ कण्टक.उद्धरणे नित्यम् आतिष्ठेद्) यत्नम् उत्तमम् ॥ M9.253a/ रक्षनाद् आर्यवृत्तानां कण्टकानां च शोधनात् । M9.253c/ नरेन्द्रास् त्रिदिवं यान्ति) प्रजापालन.तत्पराः ॥ M9.254a/ a.zaasaMs) तस्करान् यस् तु बलिं गृह्णाति) पार्थिवः । M9.254c/ तस्य प्रक्षुभ्यते) राष्ट्रं स्वर्गाच् च परिहीयते) ॥ M9.255a/ निर्भयं तु भवेद्) यस्य राष्ट्रं बाहु.बलाश्रितम् । M9.255c/ तस्य तद् वर्धते) नित्यं सिच्यमान) इव द्रुमः ॥ M9.256a/ द्विविधांस् तस्करान् विद्यात्) परद्रव्यापहारकान् । M9.256c/ प्रकाशांश् च-अप्रकाशांश् च चार.चक्षुर् महीपतिः ॥ M9.257a/ प्रकाशवञ्चकास् तेषां नानापण्य-उपजीविनः । M9.257c/ प्रच्छन्नवञ्चकास् त्व् एते ये स्तेन.अटविकादयः ॥ M9.258a/ उत्कोचकाश् च-औपधिका वञ्चकाः कितवास् तथा । M9.258c/ मङ्गलादेश.वृत्ताश् च भद्राश् च-ईक्षणिकैः सह ॥ [M.bhadraprekSaNikaiH सह ] M9.259a/ असम्यक्कारिणश् च-एव महामात्राश् चिकित्सकाः । M9.259c/ शिल्प.उपचारयुक्ताश् च निपुणाः पण्ययोषितः ॥ M9.260a/ एवमादीन् विजानीयात्) प्रकाशांल् लोककण्टकान् । [M.evamaadyaan ] M9.260c/ निगूढचारिणश् च-अन्यान् अनार्यान् आर्यलिङ्गिनः ॥ M9.261a/ तान् विदित्वा) सुचरितैर् गूढैस् तत्कर्मकारिभिः । M9.261c/ चारैश् च-अनेक.संस्थानैः प्रोत्साद्य) वशम् आनयेत्) ॥ M9.262a/ तेषां दोषान् अभिख्याप्य) स्वे स्वे कर्मणि तत्त्वतः । M9.262c/ कुर्वीत) शासनं राजा सम्यक् सार.अपराधतः ॥ M9.263a/ न हि दण्डाद् ऋते शक्यः कर्तुं पाप.विनिग्रहः । M9.263c/ स्तेनानां पापबुद्धीनां निभृतं) चरतां क्षितौ ॥ M9.264a/ सभा.प्रपा.अपूप.शालावेश.मद्य.अन्न.विक्रयाः । M9.264c/ चतुष्पथांश् चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ M9.265a/ जीर्ण.उद्यानान्य् अरण्यानि कारुकावेशनानि च । M9.265c/ शून्यानि च-अप्य् अगाराणि वनान्य् उपवनानि च ॥ M9.266a/ एवंविधान् नृपो देशान् गुल्मैः स्थावर.जङ्गमैः । M9.266c/ तस्करप्रतिषेधार्थं चारैश् च-अप्य् अनुचारयेत्) ॥ M9.267a/ तत्सहायैर् अनुगतैर् नानाकर्मप्रवेदिभिः । M9.267c/ विद्याद्) उत्सादयेच्) च-एव निपुणैः पूर्वतस्करैः ॥ M9.268a/ भक्ष्य.भोज्य.उपदेशैश् च ब्राह्मणानां च दर्शनैः । M9.268c/ शौर्यकर्मापदेशैश् च कुर्युस्) तेषां समागमम् ॥ M9.269a/ ये तत्र न-उपसर्पेयुर्) मूलप्रणिहिताश् च ये ॥ M9.269c/ तान् प्रसह्य) नृपो हन्यात्) स.मित्र.ज्ञाति.बान्धवान् ॥ M9.270a/ न ह-ऊढेन विना चौरं घातयेद्) धार्मिको नृपः । M9.270c/ सह-ऊढं स.उपकरणं घातयेद्) a.vicaarayan ॥ M9.271a/ ग्रामेष्व् अपि च ये के चिच् चौराणां भक्तदायकाः । M9.271c/ भाण्ड.अवकाशदाश् च-एव सर्वांस् तान् अपि घातयेत्) ॥ M9.272a/ राष्ट्रेषु रक्षाधिकृतान् सामन्तांश् च-एव चोदितान् । M9.272c/ अभ्याघातेषु मध्यस्थाञ् शिष्याच्) चौरान् इव द्रुतम् ॥ M9.273a/ यश् च-अपि धर्मसमयात् प्रच्युतो) धर्म.जीवनः । M9.273c/ दण्डेन-एव तम् अप्य् ओषेत् स्वकाद् धर्माद्द् हि विच्युतम् ॥ M9.274a/ ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने । M9.274c/ शक्तितो न-अभिधावन्तो) निर्वास्याः) स.परिच्छदाः ॥ M9.275a/ राज्ञः कोशापहर्तॄंश् च प्रतिकूलेषु च स्थितान् । [M.praatikuulyeSv अवस्थितान् ] M9.275c/ घातयेद्) विविधैर् दण्डैर् अरीणां च-उपजापकान् ॥ M9.276a/ संधिं छित्त्वा) तु ये चौर्यं रात्रौ कुर्वन्ति) तस्कराः । [M.saMdhiM भित्त्वा)] M9.276c/ तेषां छित्त्वा) नृपो हस्तौ तीक्ष्णे शूले निवेशयेत्) ॥ M9.277a/ अङ्गुलीर् ग्रन्थिभेदस्य छेदयेत्) प्रथमे ग्रहे । M9.277c/ द्वितीये हस्त.चरणौ तृतीये वधम् अर्हति) ॥ M9.278a/ अग्निदान् भक्तदांश् च-एव तथा शस्त्र.अवकाशदान् । M9.278c/ संनिधातॄंश् च मोषस्य हन्याच्) चौरम् इव-ईश्वरः ॥ M9.279a/ तडागभेदकं हन्याद्) अप्सु शुद्धवधेन वा । M9.279c/ यद् वा-अपि प्रतिसंस्कुर्याद्) दाप्यस्) तु-उत्तमसाहसम् ॥ M9.280a/ कोष्ठागार.आयुधागार.देवतागार.भेदकान् । M9.280c/ हस्ति.अश्व.रथहर्तॄंश् च हन्याद्) एव-a.vicaarayan ॥ M9.281a/ यस् तु पूर्वनिविष्टस्य तडागस्य-उदकं हरेत्) | M9.281c/ आगमं वा-अप्य् अपां भिन्द्यात्) स दाप्यः) पूर्वसाहसम् ॥ M9.282a/ समुत्सृजेद्) राजमार्गे यस् त्व् अमेध्यम् अनापदि । M9.282c/ स द्वौ कार्षापणौ दद्याद्) अमेध्यं च-आशु शोधयेत्) ॥ M9.283a/ आपद्गतो ऽअथ वा वृद्धा गर्भिणी बाल एव वा । M9.283c/ परिभाषणम् अर्हन्ति) तच् च शोध्यम्) इति स्थितिः ॥ M9.284a/ चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः । M9.284c/ अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ M9.285a/ संक्रम.ध्वज.यष्टीनां प्रतिमानां च भेदकः । M9.285c/ प्रतिकुर्याच्) च तत् सर्वं पञ्च दद्यात्)-शतानि च ॥ M9.286a/ अदूषितानां द्रव्याणां दूषणे भेदने तथा । M9.286c/ मणीनाम् अपवेधे च दण्डः प्रथमसाहसः ॥ M9.287a/ समैर् हि विषमं यस् तु चरेद्) वै मूल्यतो ऽअपि वा । M9.287c/ समाप्नुयाद्) दमं पूर्वं नरो मध्यमम् एव वा ॥ M9.288a/ बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत्) | [M.raajamaarge ] M9.288c/ दुःखिता यत्र दृश्येरन्) विकृताः पापकारिणः ॥ M9.289a/ प्राकारस्य च भेत्तारं परिखाणां च पूरकम् । M9.289c/ द्वाराणां च-एव भङ्क्तारं क्षिप्रम् एव प्रवासयेत्) ॥ M9.290a/ अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः । M9.290c/ मूलकर्मणि च-अनाप्तेः कृत्यासु विविधासु च ॥ [M.ca-अनाप्तैः] M9.291a/ अबीजविक्रयी च-एव बीज.उत्कृष्टा तथा-एव च । M9.291c/ मर्यादाभेदकश् च-एव विकृतं प्राप्नुयाद्) वधम् ॥ M9.292a/ सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । M9.292c/ प्रवर्तमानम्) अन्याये छेदयेत्)-लवशः क्षुरैः॥ [M.chedayet) खण्डशः क्षुरैः ] M9.293a/ सीता.द्रव्यापहरणे शस्त्राणाम् औषधस्य च । M9.293c/ कालम् आसाद्य) कार्यं च राजा दण्डं प्रकल्पयेत्) ॥ M9.294a/ स्वाम्य्.अमात्यौ पुरं राष्ट्रं कोश.दण्डौ सुहृत् तथा । M9.294c/ सप्त प्रकृतयो ह्य् एताः सप्ताङ्गं राज्यम् उच्यते) ॥ M9.295a/ सप्तानां प्रकृतीनां तु राज्यस्य-आसां यथाक्रमम् । M9.295c/ पूर्वं पूर्वं गुरुतरं जानीयाद्) व्यसनं महत् ॥ M9.296a/ सप्त.अङ्गस्य-इह राज्यस्य विष्टब्धस्य त्रिदण्डवत् । M9.296c/ अन्योन्यगुणवैशेष्यात्-न किं चिद् अतिरिच्यते) ॥ M9.297a/ तेषु तेषु तु कृत्येषु तत् तद् अङ्गं विशिष्यते) | M9.297c/ येन यत् साध्यते) कार्यं तत् तस्मिन्-श्रेष्ठम् उच्यते) ॥ M9.298a/ चारेण-उत्साहयोगेन क्रियया-एव च कर्मणाम् । M9.298c/ स्वशक्तिं परशक्तिं च नित्यं विद्यात्-महीपतिः ॥ [M.vidyaat) पर.आत्मनोः] M9.299a/ पीडनानि च सर्वाणि व्यसनानि तथा-एव च । M9.299c/ आरभेत) ततः कार्यं संचिन्त्य) गुरु.लाघवम् ॥ M9.300a/ आरभेत)-एव कर्माणि श्रान्तः) श्रान्तः पुनः पुनः । M9.300c/ कर्माण्य् आरभमाणं) हि पुरुषं श्रीर् निषेवते) ॥ M9.301a/ कृतं त्रेतायुगं च-एव द्वापरं कलिर् एव च । M9.301c/ राज्ञो वृत्तानि सर्वाणि राजा हि युगम् उच्यते) ॥ M9.302a/ कलिः प्रसुप्तो भवति) स जाग्रद् द्वापरं युगम् । M9.302c/ कर्मस्व् अभ्युद्यतस्) त्रेता विचरंस्) तु कृतं युगम् ॥ M9.303a/ इन्द्रस्य-अर्कस्य वायोश् च यमस्य वरुणस्य च । M9.303c/ चन्द्रस्य-अग्नेः पृथिव्याश् च तेजोवृत्तं नृपश् चरेत्) ॥ M9.304a/ वार्षिकांश् चतुरो मासान् यथा-इन्द्रो ऽअभिप्रवर्षति) | M9.304c/ तथा-अभिवर्षेत्) स्वं राष्ट्रं कामैर् इन्द्रव्रतं चरन्) ॥ M9.305a/ अष्टौ मासान् यथा-आदित्यस् तोयं हरति) रश्मिभिः । M9.305c/ तथा हरेत्) करं राष्ट्रात्-नित्यम् अर्कव्रतं हि तत् ॥ M9.306a/ प्रविश्य) सर्वभूतानि यथा चरति) मारुतः । M9.306c/ तथा चारैः प्रवेष्टव्यं) व्रतम् एतद्द् हि मारुतम् ॥ M9.307a/ यथा यमः प्रिय.द्वेष्यौ प्राप्ते काले नियच्छति) | M9.307c/ तथा राज्ञा नियन्तव्याः) प्रजास् तद्द् हि यमव्रतम् ॥ M9.308a/ वरुणेन यथा पाशैर् बद्ध एव-अभिदृश्यते) | M9.308c/ तथा पापान् निगृह्णीयाद्) व्रतम् एतद्द् हि वारुणम् ॥ M9.309a/ परिपूर्णं यथा चन्द्रं दृष्ट्वा) हृष्यन्ति) मानवाः । M9.309c/ तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ॥ M9.310a/ प्रतापयुक्तस् तेजस्वी नित्यं स्यात्) पापकर्मसु । M9.310c/ दुष्टसामन्तहिंस्रश् च तद् आग्नेयं व्रतं स्मृतम् ॥ M9.311a/ यथा सर्वाणि भूतानि धरा धारयते) समम् । M9.311c/ तथा सर्वाणि भूतानि बिभ्रतः) पार्थिवं व्रतम् ॥ M9.312a/ एतैर् उपायैर् अन्यैश् च युक्तो नित्यम् अतन्द्रितः । M9.312c/ स्तेनान् राजा निगृह्णीयात्) स्वराष्ट्रे पर एव च ॥ M9.313a/ पराम् अप्य् आपदं प्राप्तो ब्राह्मणान् न प्रकोपयेत्) | M9.313c/ ते ह्य् एनं कुपिता हन्युः) सद्यः स.बल.वाहनम् ॥ M9.314a/ यैः कृतः सर्वभक्ष्यो ऽअग्निर् अपेयश् च महोदधिः । [M.sarvabhakSo ] M9.314c/ क्षयी च-आप्यायितः सोमः को न नश्येत्) प्रकोप्य) तान् ॥ M9.315a/ लोकान् अन्यान् सृजेयुर्) ये लोकपालांश् च कोपिताः । M9.315c/ देवान् कुर्युर्) अदेवांश् च कः क्षिण्वंस्) तान् समृध्नुयात्) ॥ M9.316a/ यान् उपाश्रित्य) तिष्ठन्ति) लोका देवाश् च सर्वदा । M9.316c/ ब्रह्म च-एव धनं येषां को हिंस्यात्) ताञ् जिजीविषुः ॥ M9.317a/ a.vidvaaMz च-एव विद्वांश् च ब्राह्मणो दैवतं महत् । M9.317c/ प्रणीतश् च-a.praNiitaz च यथा-अग्निर् दैवतं महत् ॥ M9.318a/ श्मशानेष्व् अपि तेजस्वी पावको न-एव दुष्यति) | M9.318c/ हूयमानश् च यज्ञेषु भूय एव-अभिवर्धते) ॥ M9.319a/ एवं यद्य् अप्य् अनिष्टेषु वर्तन्ते) सर्वकर्मसु । M9.319c/ सर्वथा ब्राह्मणाः पूज्याः परमं दैवतम् हि तत् ॥ M9.320a/ क्षत्रस्य-अतिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः । M9.320c/ ब्रह्म-एव संनियन्तृ स्यात्) क्षत्रं हि ब्रह्म.संभवम् ॥ M9.321a/ अद्भ्यो ऽअग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् । M9.321c/ तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति) ॥ M9.322a/ न-a.brahma क्षत्रम् ऋध्नोति) न-a.kSatraM ब्रह्म वर्धते) | M9.322c/ ब्रह्म क्षत्रं च संपृक्तम् इह च-अमुत्र वर्धते) ॥ M9.323a/ दत्त्वा) धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् । M9.323c/ पुत्रे राज्यं समासृज्य) कुर्वीत) प्रायणं रणे ॥ [M.samaasaadya ] M9.324a/ एवं चरन्) सदा युक्तो राजधर्मेषु पार्थिवः । M9.324c/ हितेषु च-एव लोकस्य सर्वान् भृत्यान् नियोजयेत्) ॥ [M.hiteSu च-एव लोकेभ्यः ] M9.325a/ एषो ऽअ.khilaH कर्मविधिर् उक्तो राज्ञः सनातनः । M9.325c/ इमं कर्मविधिं विद्यात्) क्रमशो वैश्य.शूद्रयोः ॥ M9.326a/ वैश्यस् तु कृत.संस्कारः कृत्वा) दारपरिग्रहम् । M9.326c/ वार्तायां नित्ययुक्तः स्यात्) पशूनां च-एव रक्षणे ॥ M9.327a/ प्रजापतिर् हि वैश्याय सृष्ट्वा) परिददे) पशून् । M9.327c/ ब्राह्मणाय च राज्ञे च सर्वाः परिददे) प्रजाः ॥ M9.328a/ न च वैश्यस्य कामः स्यान्) न रक्षेयं) पशून् इति । M9.328c/ वैश्ये च-इच्छति न-अन्येन रक्षितव्याः) कथं चन ॥ M9.329a/ मणि.मुक्ता.प्रवालानां लोहानां तान्तवस्य च । M9.329c/ गन्धानां च रसानां च विद्याद्) अर्घ.बल.अबलम् ॥ M9.330a/ बीजानाम् उप्तिविद्-च स्यात्) क्षेत्रदोष.गुणस्य च । M9.330c/ मानयोगं च जानीयात्) तुलायोगांश् च सर्वशः । M9.331a/ सार.असारं च भाण्डानां देशानां च गुण.अगुणान् । M9.331c/ लाभ.अलाभं च पण्यानां पशूनां परिवर्धनम् ॥ M9.332a/ भृत्यानां च भृतिं विद्याद्) भाषाश् च विविधा नृणां । M9.332c/ द्रव्याणां स्थान.योगांश् च क्रय.विक्रयम् एव च ॥ M9.333a/ धर्मेण च द्रव्यवृद्धाव् आतिष्ठेद्) यत्नम् उत्तमम् । M9.333c/ दद्याच्) च सर्वभूतानाम् अन्नम् एव प्रयत्नतः ॥ M9.334a/ विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् । M9.334c/ शुश्रूषा-एव तु शूद्रस्य धर्मो नैश्रेयसः परः ॥ [K: परम्] M9.335a/ शुचिर् उत्कृष्टशुश्रूषुर् मृदु.वाग् अन्.अहंकृतः । M9.335c/ ब्राह्मणादि.आश्रयो नित्यम् उत्कृष्टां जातिम् अश्नुते) ॥ [M.braahmaNa.अपाश्रयो] M9.336a/ एषो ऽअनापदि वर्णानाम् उक्तः) कर्मविधिः शुभः । M9.336c/ आपद्य् अपि हि यस् तेषां क्रमशस् तन् निबोधत) ॥ M10.01a/ अधीयीरंस्) त्रयो वर्णाः स्वकर्मस्था द्विजातयः । M10.01c/ प्रब्रूयाद्) ब्राह्मणस् त्व् एषां न-इतराव् इति निश्चयः ॥ M10.02a/ सर्वेषां ब्राह्मणो विद्याद्) वृत्त्युपायान् यथाविधि । M10.02c/ प्रब्रूयाद्) इतरेभ्यश् च स्वयं च-एव तथा भवेत्) ॥ M10.03a/ वैशेष्यात् प्रकृतिश्रैष्ठ्यात्- नियमस्य च धारणात् । M10.03c/ संस्कारस्य विशेषाच् च वर्णानां ब्राह्मणः प्रभुः ॥ M10.04a/ ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः । M10.04c/ चतुर्थ एकजातिस् तु शूद्रो न-अस्ति) तु पञ्चमः ॥ M10.05a/ सर्ववर्णेषु तुल्यासु पत्नीष्व् अक्षत.योनिषु । M10.05c/ आनुलोम्येन संभूता जात्या ज्ञेयास्) त एव ते ॥ M10.06a/ स्त्रीष्व् अनन्तरजातासु द्विजैर् उत्पादितान्) सुतान् । M10.06c/ सदृशान् एव तान् आहुर्) मातृदोषविगर्हितान् ॥ M10.07a/ अनन्तरासु जातानां विधिर् एष सनातनः । M10.07c/ द्वि.एकान्तरासु जातानां धर्म्यं विद्याद् इमं विधिम् ॥ M10.08a/ ब्राह्मणाद् वैश्यकन्यायाम् अम्बष्ठो नाम जायते) | M10.08c/ निषादः शूद्रकन्यायां यः पारशव उच्यते) ॥ M10.09a/ क्षत्रियात्- शूद्रकन्यायां क्रूराचारविहारवान् । M10.09c/ क्षत्र.शूद्र.वपुर् जन्तुर् उग्रो नाम प्रजायते) ॥ M10.10a/ विप्रस्य त्रिषु वर्णेषु नृपतेर् वर्णयोर् द्वयोः । M10.10c/ वैश्यस्य वर्णे च-एकस्मिन् षड् एते ऽअपसदाः स्मृताः ॥ M10.11a/ क्षत्रियाद् विप्रकन्यायां सूतो भवति) जातितः । M10.11c/ वैश्यान् मागध.वैदेहौ राज.विप्र.अङ्गनासुतौ ॥ M10.12a/ शूद्राद् आयोगवः क्षत्ता चण्डालश् च-अधमो नृणाम् । M10.12c/ वैश्य.राजन्य.विप्रासु जायन्ते) वर्णसंकराः ॥ M10.13a/ एकान्तरे त्व् आनुलोम्याद् अम्बष्ठ.उग्रौ यथा स्मृतौ । M10.13c/ क्षत्तृ.वैदेहकौ तद्वत् प्रातिलोम्ये ऽअपि जन्मनि ॥ M10.14a/ पुत्रा ये ऽअनन्तरस्त्रीजाः क्रमेण-उक्ता) द्विजन्मनाम् । M10.14c/ तान् अनन्तर.नाम्नस् तु मातृदोषात् प्रचक्षते) ॥ M10.15a/ ब्राह्मणाद् उग्रकन्यायाम् आवृतो नाम जायते) | M10.15c/ आभीरो ऽअम्बष्ठकन्यायाम् आयोगव्यां तु धिग्वणः ॥ M10.16a/ आयोगवश् च क्षत्ता च चण्डालश् च-अधमो नृणाम् । M10.16c/ प्रातिलोम्येन जायन्ते) शूद्राद् अपसदास् त्रयः ॥ M10.17a/ वैश्यान् मागध.वैदेहौ क्षत्रियात् सूत एव तु । M10.17c/ प्रतीपम् एते जायन्ते) परे ऽअप्य् अपसदास् त्रयः ॥ M10.18a/ जातो निषादात्-शूद्रायां जात्या भवति) पुक्कसः । M10.18c/ शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ M10.19a/ क्षत्तुर् जातस् तथा-उग्रायां श्वपाक इति कीर्त्यते) | M10.19c/ वैदेहकेन त्व् अम्बष्ठ्याम् उत्पन्नो वेण उच्यते) ॥ M10.20a/ द्विजातयः सवर्णासु जनयन्त्य्) a.vrataaMs तु यान् । M10.20c/ तान् सावित्रीपरिभ्रष्टान् व्रात्यान् इति विनिर्दिशेत्) ॥ M10.21a/ व्रात्यात् तु जायते) विप्रात् पाप.आत्मा भूर्जकण्टकः। [M.bhRjjakaNTakaH ] M10.21c/ आवन्त्य.वाटधानौ च पुष्पधः शैख एव च ॥ M10.22a/ झल्लो मल्लश् च राजन्याद् व्रात्यात्-निच्छिविर् एव च । [M.vraatyaat-लिच्छविर् एव च] M10.22c/ नटश् च करणश् च-एव खसो द्रविड एव च ॥ M10.23a/ वैश्यात् तु जायते) व्रात्यात् सुधन्वा-आचार्य एव च । M10.23c/ कारुषश् च विजन्मा च मैत्रः सात्वत एव च ॥ M10.24a/ व्यभिचारेण वर्णानाम् अवेद्यावेदनेन च । M10.24c/ स्वकर्मणां च त्यागेन जायन्ते) वर्णसंकराः ॥ M10.25a/ संकीर्ण.योनयो ये तु प्रतिलोम.अनुलोम.जाः । M10.25c/ अन्योन्यव्यतिषक्ताश् च तान् प्रवक्ष्याम्य्) अशेषतः ॥ M10.26a/ सूतो वैदेहकश् च-एव चण्डालश् च नराधमः । M10.26c/ मागधः तथा-आयोगव एव च क्षत्रजातिश् च ॥ [M.kSattRjaatiz च] M10.27a/ एते षट् सदृशान् वर्णाञ् जनयन्ति) स्वयोनिषु । M10.27c/ मातृजात्यां प्रसूयन्ते) प्रवारासु च योनिषु ॥ [M.maatRjaatyaaH ] M10.28a/ यथा त्रयाणां वर्णानां द्वयोर् आत्मा-अस्य जायते) | M10.28c/ आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्व् अपि क्रमात् ॥ [M.kramaH] M10.29a/ ते च-अपि बाह्यान् सुबहूंस् ततो ऽअप्य् अधिकदूषितान् । M10.29c/ परस्परस्य दारेषु जनयन्ति) विगर्हितान् ॥ M10.30a/ यथा-एव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते) | M10.30c/ तथा बाह्यतरं बाह्यश् चातुर्वर्ण्ये प्रसूयते) ॥ M10.31a/ प्रतिकूलं वर्तमाना) बाह्या बाह्यतरान् पुनः । M10.31c/ हीना हीनान् प्रसूयन्ते) वर्णान् पञ्चदश-एव तु ॥ M10.32a/ प्रसाधन.उपचारज्ञम् अदासं दासजीवनम् । [M.daasyajiivinam ] M10.32c/ सैरिन्ध्रं वागुरा.वृत्तिं सूते) दस्युर् अयोगवे ॥ [M. सैरन्ध्रं ] M10.33a/ मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते) | M10.33c/ नॄन् प्रशंसत्य्) अजस्रं यो घण्टाताडो ऽअरुण.उदये ॥ M10.34a/ निषादो मार्गवं सूते) दासं नौकर्मजीविनम् । M10.34c/ कैवर्तम् इति यं प्राहुर्) आर्यावर्तनिवासिनः ॥ M10.35a/ मृतवस्त्रभृत्स्व् नारीषु गर्हित.अन्न.अशनासु च |[M.anaaryaaSu] M10.35c/ भवन्त्य्) आयोगवीष्व् एते जातिहीनाः पृथक् त्रयः ॥ M10.36a/ कारावरो निषादात् तु चर्मकारः प्रसूयते) | [M.carmakaaraM ] M10.36c/ वैदेहिकाद् अन्ध्र.मेदौ बहिर्ग्राम.प्रतिश्रयौ ॥ M10.37a/ चण्डालात् पाण्डुसोपाकस् त्वक्सारव्यवहारवान् । M10.37c/ आहिण्डिको निषादेन वैदेह्याम् एव जायते) ॥ M10.38a/ चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । M10.38c/ पुक्कस्यां जायते) पापः सदा सज्जनगर्हितः ॥ [M.pulkasyaaM ] M10.39a/ निषादस्त्री तु चण्डालात् पुत्रम् अन्त्यावसायिनम् । M10.39c/ श्मशान.गोचरं सूते) बाह्यानाम् अपि गर्हितम् ॥ M10.40a/ संकरे जातयस् त्व् एताः पितृ.मातृ.प्रदर्शिताः । M10.40c/ प्रछन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ M10.41a/ स्वजातिज.अनन्तरजाः षट् सुता द्विजधर्मिणः । M10.41c/ शूद्राणां तु स.धर्माणः सर्वे ऽअपध्वंसजाः स्मृताः) ॥ M10.42a/ तपो.बीज.प्रभावैस् तु ते गच्छन्ति) युगे युगे । M10.42c/ उत्कर्षं च-अपकर्षं च मनुष्येष्व् इह जन्मतः ॥ M10.43a/ शनकैस् तु क्रियालोपाद् इमाः क्षत्रिय.जातयः । M10.43c/ वृषलत्वं गता) लोके ब्राह्मणादर्शनेन च ॥ [M.braahmaNaatikrameNa च] M10.44a/ पौण्ड्रकाश् चौड्र.द्रविडाः काम्बोजा यवनाः शकाः । [M.puNDrakaaz चोड.द्रविडाः] M10.44c/ पारदा.पह्लवाश् चीनाः किराता दरदाः खशाः ॥ M10.45a/ मुख.बाहु.ऊरु.पद्.जानां या लोके जातयो बहिः । M10.45c/ म्लेच्छ.वाचश् च-आर्य.वाचः सर्वे ते दस्यवः स्मृताः) ॥ M10.46a/ ये द्विजानाम् अपसदा ये च-अपध्वंसजाः स्मृताः) | M10.46c/ ते निन्दितैर् वर्तयेयुर्) द्विजानाम् एव कर्मभिः ॥ M10.47a/ सूतानाम् अश्व.सारथ्यम् अम्बष्ठानां चिकित्सनम् । M10.47c/ वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥ M10.48a/ मत्स्यघातो निषादानां त्वष्टिस् त्व् आयोगवस्य च । M10.48c/ मेद.अन्ध्र.चुञ्चु.मद्गूनाम् आरण्यपशुहिंसनम् ॥ M10.49a/ क्षत्तृ.उग्र.पुक्कसानां तु बिलौकोवध.बन्धनम् । M10.49c/ धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥ M10.50a/ चैत्यद्रुम.श्मशानेषु शैलेषु-उपवनेषु च । M10.50c/ वसेयुर्) एते विज्ञाता वर्तयन्तः) स्वकर्मभिः ॥ M10.51a/ चण्डाल.श्वपचानां तु बहिर् ग्रामात् प्रतिश्रयः । M10.51c/ अपपात्राश् च कर्तव्या) धनम् एषां श्व.गर्दभम् ॥ M10.52a/ वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् । M10.52c/ कार्ष्णायसम् अलङ्कारः परिव्रज्या च नित्यशः ॥ M10.53a/ न तैः समयम् अन्विच्छेत्) पुरुषो धर्मम् आचरन्) | M10.53c/ व्यवहारो मिथस् तेषां विवाहः सदृशैः सह ॥ M10.54a/ अन्नम् एषां पराधीनं देयं स्याद्) भिन्नभाजने । M10.54c/ रात्रौ न विचरेयुस्) ते ग्रामेषु नगरेषु च ॥ M10.55a/ दिवा चरेयुः) कार्यार्थं चिह्निता राजशासनैः । M10.55c/ a.baandhavaM शवं च-एव निर्हरेयुर्) इति स्थितिः ॥ M10.56a/ वध्यांश् च हन्युः) सततं यथाशास्त्रं नृपाज्ञया । M10.56c/ वध्यवासांसि गृह्णीयुः) शय्याश् च-आभरणानि च ॥ M10.57a/ वर्णापेतम् अविज्ञातं नरं कलुषयोनिजम् । M10.57c/ आर्य.रूपम् इव-अनार्यं कर्मभिः स्वैर् विभावयेत्) ॥ M10.58a/ अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता । M10.58c/ पुरुषं व्यञ्जयन्ति)-इह लोके कलुषयोनिजम् ॥ M10.59a/ पित्र्यं वा भजते) शीलं मातुर् वा-उभयम् एव वा । M10.59c/ न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति) ॥ M10.60a/ कुले मुख्ये ऽअपि जातस्य यस्य स्याद्) योनिसंकरः । M10.60c/ संश्रयत्य्) एव तत्.शीलं नरो ऽअल्पम् अपि वा बहु ॥ M10.61a/ यत्र त्व् एते परिध्वंसाज् जायन्ते) वर्णदूषकाः । M10.61c/ राष्ट्रिकैः सह तद् राष्ट्रं क्षिप्रम् एव विनश्यति) ॥ [M.raaSTriyaiH ] M10.62a/ ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽअन्.उपस्कृतः । M10.62c/ स्त्री.बालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥ [M.strii.बालाभ्यवपत्तौ च ] M10.63a/ अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः । M10.63c/ एतं सामासिकं धर्मं चातुर्वर्ण्ये ऽअब्रवीन्) मनुः ॥ M10.64a/ शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते) | M10.64c/ अश्रेयान् श्रेयसीं जातिं गच्छत्य्) आ सप्तमाद् युगात् ॥ M10.65a/ शूद्रो ब्राह्मणताम् एति) ब्राह्मणश् च-एति) शूद्रताम् । M10.65c/ क्षत्रियाज् जातम् एवं तु विद्याद्) वैश्यात् तथा-एव च ॥ M10.66a/ अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया । M10.66c/ ब्राह्मण्याम् अप्य् अनार्यात् तु श्रेयस्त्वं क्व-इति चेद् भवेत्)॥ [M.kasya चिद् भवेत्) ] M10.67a/ जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद्) गुणैः । M10.67c/ जातो ऽअप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ॥ M10.68a/ ताव् उभाव् अप्य् असंस्कार्याव् इति धर्मो व्यवस्थितः । M10.68c/ वैगुण्याज् जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ [M.janmataH ] M10.69a/ सुबीजं च-एव सुक्षेत्रे जातं संपद्यते) यथा । M10.69c/ तथा-आर्याज् जात आर्यायां सर्वं संस्कारम् अर्हति) ॥ M10.70a/ बीजम् एके प्रशंसन्ति) क्षेत्रम् अन्ये मनीषिणः । M10.70c/ बीज.क्षेत्रे तथा-एव-अन्ये तत्र-इयं तु व्यवस्थितिः ॥ M10.71a/ अक्षेत्रे बीजम् उत्सृष्टम् अन्तरा-एव विनश्यति) | M10.71c/ a.biijakam अपि क्षेत्रं केवलं स्थण्डिलं भवेत्) | M10.72a/ यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयो ऽअभवन्) | M10.72c/ पूजिताश् च प्रशस्ताश् च तस्माद् बीजं प्रशस्यते ॥ [M.viziSyate)] M10.73a/ अनार्यम् आर्य.कर्माणम् आर्यं च-अनार्यकर्मिणम् । M10.73c/ संप्रधार्य)-अब्रवीद्) धाता न समौ न-असमाव् इति ॥ M10.74a/ ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्य् अवस्थिताः) | M10.74c/ ते सम्यग् उपजीवेयुः) षट् कर्माणि यथाक्रमम् ॥ M10.75a/ अध्यापनम् अध्ययनं यजनं याजनं तथा । M10.75c/ दानं प्रतिग्रहश् च-एव षट् कर्माण्य् अग्रजन्मनः ॥ M10.76a/ षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका । M10.76c/ याजन.अध्यापने च-एव विशुद्धाच् च प्रतिग्रहः ॥ M10.77a/ त्रयो धर्मा निवर्तन्ते) ब्राह्मणात् क्षत्रियं प्रति । M10.77c/ अध्यापनं याजनं च तृतीयश् च प्रतिग्रहः ॥ M10.78a/ वैश्यं प्रति तथा-एव-एते निवर्तेरन्न्) इति स्थितिः । M10.78c/ न तौ प्रति हि तान् धर्मान् मनुर् आह) प्रजापतिः ॥ [M. प्रति हितान् धर्मान् ] M10.79a/ शस्त्र.अस्त्रभृत्त्वं क्षत्रस्य वणिक्.पशु.कृषिर् विषः । M10.79c/ आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥ M10.80a/ वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् । M10.80c/ वार्ताकर्म-एव वैश्यस्य विशिष्टानि स्वकर्मसु ॥ M10.81a/ a.jiivaMs) तु यथा.उक्तेन ब्राह्मणः स्वेन कर्मणा । M10.81c/ जीवेत्) क्षत्रियधर्मेण स ह्य् अस्य प्रत्य् अनन्तरः ॥ M10.82a/ उभाभ्याम् अप्य् a.jiivaMs तु कथं स्याद्) इति चेद् भवेत्) | M10.82c/ कृषि.गोरक्षम् आस्थाय) जीवेद्) वैश्यस्य जीविकाम् ॥ M10.83a/ वैश्यवृत्त्या-अपि जीवंस्) तु ब्राह्मणः क्सत्रियो ऽअपि वा । M10.83c/ हिंसा.प्रायां पराधीनां कृषिं यत्नेन वर्जयेत्) ॥ M10.84a/ कृषिं साधु-इति मन्यन्ते) सा वृत्तिः सद्विगर्हिताः । M10.84c/ भूमिं भूमिशयांश् च-एव हन्ति) काष्ठम् अयो.मुखम् ॥ M10.85a/ इदं तु वृत्तिवैकल्यात् त्यजतो) धर्मनैपुणं । M10.85c/ विश्.पण्यम् उद्धृत.उद्धारं विक्रेयं) वित्तवर्धनम् ॥ M10.86a/ सर्वान् रसान् अपोहेत) कृतान्नं च तिलैः सह । M10.86c/ अश्मनो लवणं च-एव पशवो ये च मानुषाः ॥ M10.87a/ सर्वं च तान्तवं रक्तं शाण.क्षौम.आविकानि च । M10.87c/ अपि चेत् स्युर्) अरक्तानि फल.मूले तथा-ओषधीः ॥ M10.88a/ अपः शस्त्रं विषं मांसं सोमं गन्धांश् च सर्वशः । M10.88c/ क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ M10.89a/ आरण्यांश् च पशून् सर्वान् दंष्ट्रिणश् च वयांसि च । M10.89c/ मद्यं नीलिं च लाक्षां च सर्वांश् च-एक.शफांस् तथा ॥ [M.niiliiM ] M10.90a/ कामम् उत्पाद्य) कृष्यां तु स्वयम् एव कृषीवलः । M10.90c/ विक्रीणीत) तिलान्-शूद्रान् धर्मार्थम् अचिरस्थितान् ॥ [M.tilaan-शुद्धान्] M10.91a/ भोजन.अभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते) तिलैः । M10.91c/ कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति) ॥ M10.92a/ सद्यः पतति) मांसेन लाक्षया लवणेन च । M10.92c/ त्र्यहेण शूद्रो भवति) ब्राह्मणः क्षीरविक्रयात् ॥ M10.93a/ इतरेषां तु पण्यानां विक्रयाद् इह कामतः । M10.93c/ ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति) ॥ M10.94a/ रसा रसैर् निमातव्या) न त्व् एव लवणं रसैः । M10.94c/ कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥ M10.95a/ जीवेद्) एतेन राजन्यः सर्वेण-अप्य् अनयं गतः । M10.95c/ न त्व् एव ज्यायंसीं वृत्तिम् अभिमन्येत) कर्हि चित् ॥ M10.96a/ यो लोभाद् अधमो जात्या जीवेद्) उत्कृष्ट.कर्मभिः । M10.96c/ तं राजा निर्धनं कृत्वा) क्षिप्रम् एव प्रवासयेत्) ॥ M10.97a/ वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः । [M.viguNaH परधर्मात् स्वधिष्ठितात् ] M10.97c/ परधर्मेण जीवन्) हि सद्यः पतति) जातितः ॥ M10.98a/ वैश्यो ऽअ.jiivan) स्वधर्मेण शूद्रवृत्त्या-अपि वर्तयेत्) | M10.98c/ अन्.आचरन्न्) a.kaaryaaNi निवर्तेत) च शक्तिमान् ॥ M10.99a/ a.zaknuvaMs तु शुश्रूषां शूद्रः कर्तुं) द्विजन्मनाम् । M10.99c/ पुत्र.दारात्ययं प्राप्तो जीवेत्) कारुक.कर्मभिः ॥ M10.100a/ यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते) द्विजातयः । M10.100c/ तानि कारुक.कर्माणि शिल्पानि विविधानि च ॥ M10.101a/ वैश्यवृत्तिम् अन्.आतिष्ठन्) ब्राह्मणः स्वे पथि स्थितः । M10.101c/ अवृत्तिकर्षितः सीदन्न्) इमं धर्मं समाचरेत्) ॥ M10.102a/ सर्वतः प्रतिगृह्णीयाद्) ब्राह्मणस् त्व् अनयं गतः । M10.102c/ पवित्रं दुष्यति)-इत्य् एतद् धर्मतो न-उपपद्यते) ॥ M10.103a/ न-अध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् । M10.103c/ दोषो भवति) विप्राणां ज्वलन.अम्बु.समा हि ते ॥ M10.104a/ जीवितात्ययम् आपन्नो यो ऽअन्नम् अत्ति) ततस् ततः । M10.104c/ आकाशम् इव पङ्केन न स पापेन लिप्यते) ॥ M10.105a/ अजीगर्तः सुतं हन्तुम् उपासर्पद्) बुभुक्षितः । M10.105c/ न च-आलिप्यत) पापेन क्षुत्प्रतीकारम् आचरन्) ॥ M10.106a/ श्वमांसम् इच्छन्) आर्तो ऽअत्तुं धर्म.अधर्मविचक्षणः । M10.106c/ प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान्) ॥ M10.107a/ भरद्वाजः क्षुधार्तस् तु स.पुत्रो विजने वने । M10.107c/ बह्वीर् गाः प्रतिजग्राह) वृधोस् तक्ष्णो महातपाः ॥ M10.108a/ क्षुधार्तश् च-अत्तुम् अभ्यागाद्) विश्वामित्रः श्वजाघनीम् । M10.108c/ चण्डालहस्ताद् आदाय) धर्म.अधर्मविचक्षणः ॥ M10.109a/ प्रतिग्रहाद् याजनाद् वा तथा-एव-अध्यापनाद् अपि । M10.109c/ प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ M10.110a/ याजन.अध्यापने नित्यं क्रियेते) संस्कृत.आत्मनाम् । M10.110c/ प्रतिग्रहस् तु क्रियते) शूद्राद् अप्य् अन्त्य.जन्मनः ॥ M10.111a/ जप.होमैर् अपैत्य्) एनो याजन.अध्यापनैः कृतम् । M10.111c/ प्रतिग्रहनिमित्तं तु त्यागेन तपसा-एव च ॥ M10.112a/ शिल.उञ्छम् अप्य् आददीत) विप्रो ऽअ.jiivan) यतस् ततः । M10.112c/ प्रतिग्रहात्- शिलः श्रेयांस् ततो ऽअप्य् उञ्छः प्रशस्यते) ॥ M10.113a/ सीदद्भिः कुप्यम् इच्छद्भिर् धने वा पृथिवीपतिः । [M.dhanaM वा ] M10.113c/ याच्यः स्यात्) स्नातकैर् विप्रैर् अदित्संस् त्यागम् अर्हति) ॥ M10.114a/ अकृतं च कृतात् क्षेत्राद् गौर् अजाविकम् एव च । M10.114c/ हिरण्यं धान्यम् अन्नं च पूर्वं पूर्वम् अदोषवत् ॥ M10.115a/ सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । M10.115c/ प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥ M10.116a/ विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । M10.116c/ धृतिर् भैक्षं कुसीदं च दश जीवनहेतवः ॥ M10.117a/ ब्राह्मणः क्षत्रियो वा-अपि वृद्धिं न-एव प्रयोजयेत्) | M10.117c/ कामं तु खलु धर्मार्थं दद्यात्) पापीयसे ऽअल्पिकाम् ॥ M10.118a/ चतुर्थम् आददानो) 'अपि क्षत्रियो भागम् आपदि । M10.118c/ प्रजा रक्षन्) परं शक्त्या किल्बिषात् प्रतिमुच्यते) ॥ M10.119a/ स्वधर्मो विजयस् तस्य न-आहवे स्यात् पराङ्.मुखः । M10.119c/ शस्त्रेण वैश्यान् रक्षित्वा) धर्म्यम् आहारयेद्) बलिम् ॥ [M.vaizyaad रक्षित्वा ] M10.120a/ धान्ये ऽअष्टमं विशां शुल्कं विंशं कार्षापण.अवरम् । M10.120c/ कर्म.उपकरणाः शूद्राः कारवः शिल्पिनस् तथा ॥ M10.121a/ शूद्रस् तु वृत्तिम् आकाङ्क्षन्) क्षत्रम् आराधयेद्) यदि । [M.aaraadhayed इति ] M10.121c/ धनिनं वा-अप्य् उपाराध्य) वैश्यं शूद्रो जिजीविषेत्) ॥ M10.122a/ स्वर्गार्थम् उभयार्थं वा विप्रान् आराधयेत्) तु सः । M10.122c/ जातब्राह्मण.शब्दस्य सा ह्य् अस्य कृतकृत्यता ॥ M10.123a/ विप्रसेवा-एव शूद्रस्य विशिष्टं कर्म कीर्त्यते) | M10.123c/ यद् अतो ऽअन्यद्द् हि कुरुते) तद् भवत्य्) अस्य निष्फलम् ॥ M10.124a/ प्रकल्प्या तस्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः । M10.124c/ शक्तिं च-अवेक्ष्य) दाक्ष्यं च भृत्यानां च परिग्रहम् ॥ M10.125a/ उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च । M10.125c/ पुलाकाश् च-एव धान्यानां जीर्णाश् च-एव परिच्छदाः ॥ M10.126a/ न शूद्रे पातकं किं चिन् न च संस्कारम् अर्हति) | M10.126c/ न-अस्य-अधिकारो धर्मे ऽअस्ति) न धर्मात् प्रतिषेधनम् ॥ M10.127a/ धर्म.इप्सवस् तु धर्मज्ञाः सतां वृत्तम् अनुष्ठिताः) | [M.sataaM धर्मम् ] M10.127c/ मन्त्रवर्ज्यं न दुष्यन्ति) प्रशंसां प्राप्नुवन्ति) च ॥ [M.mantravarjaM ] M10.128a/ यथा यथा हि सद्वृत्तम् आतिष्ठत्य्) अनसूयकः । M10.128c/ तथा तथा-इमं च-अमुं च लोकं प्राप्नोत्य्) अनिन्दितः ॥ M10.129a/ शक्तेन-अपि हि शूद्रेण न कार्यो) धनसंचयः । M10.129c/ शूद्रो हि धनम् आसाद्य) ब्राह्मणान् एव बाधते) ॥ M10.130a/ एते चतुर्णां वर्णानाम् आपद्धर्माः प्रकीर्तिताः) | M10.130c/ यान् सम्यग् अनुतिष्ठन्तो) व्रजन्ति) परमं गतिम् ॥ M10.131a/ एष धर्मविधिः कृत्स्नश् चातुर्वर्ण्यस्य कीर्तितः) | M10.131c/ अतः परं प्रवक्ष्यामि) प्रायश्चित्तविधिं शुभम् ॥ M11.01a/ सान्तानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् । M11.01c/ गुरु.अर्थं पितृ.मातृ.अर्थं स्वाध्यायार्थ्य् उपतापिनः ॥ M11.02a/ न वै तान् स्नातकान् विद्याद्) ब्राह्मणान् धर्मभिक्षुकान् । M11.02c/ निःस्वेभ्यो देयम्) एतेभ्यो दानं विद्याविशेषतः ॥ M11.03a/ एतेभ्यो हि द्विजाग्र्येभ्यो देयम् अन्नं स.दक्षिणम् । M11.03c/ इतरेभ्यो बहिर्वेदि कृतान्नं देयम् उच्यते) ॥ M11.04a/ सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत्) | M11.04c/ ब्राह्मणान् वेदविदुषो यज्ञार्थं च-एव दक्षिणाम् ॥ M11.05a/ कृत.दारो ऽअपरान् दारान् भिक्षित्वा) यो ऽअधिगच्छति) | M11.05c/ रति.मात्रं फलं तस्य द्रव्यदातुस् तु संततिः ॥ M11.06a/ धनानि तु यथाशक्ति विप्रेषु pratipaadayet) / [not in M] M11.06c/ vedavitsu vivikteSu pretya svargaM samaznute) // [not in M] M11.07a[06Ma]/ yasya त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । M11.07c[06ंच्]/ अधिकं वा-अपि विद्येत) स सोमं पातुम् अर्हति) ॥ M11.08a[07ंअ]/ अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति) द्विजः । M11.08c[07ंच्]/ स पीतसोम.पूर्वो ऽअपि न तस्य-आप्नोति) तत्फलम् ॥ M11.09a[08ंअ]/ शक्तः परजने दाता स्वजने दुःखजीविनि । M11.09c[08ंच्]/ मध्व्.आपातो विष.आस्वादः स धर्म.प्रतिरूपकः ॥ M11.10a[09ंअ]/ भृत्यानाम् उपरोधेन यत् करोत्य्) और्ध्वदेहिकम् । M11.10c[09ंच्]/ तद् भवत्य्) असुख.उदर्कं जीवतश् च मृतस्य च ॥ M11.11a[10ंअ]/ यज्ञश् चेत् प्रतिरुद्धः स्याद्) एकेन-अङ्गेन यज्वनः । M11.11c[10ंच्]/ ब्राह्मणस्य विशेषेन धार्मिके सति) राजनि ॥ M11.12a[11ंअ]/ यो वैश्यः स्याद्) बहुपशुर् हीन.क्रतुर् असोमपः । M11.12c[11ंच्]/ कुटुम्बात् तस्य तद् द्रव्यम् आहरेद्) यज्ञसिद्धये ॥ M11.13a[12ंअ]/ आहरेत्) त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः । M11.13c[12ंच्]/ न हि शूद्रस्य यज्ञेषु कश् चिद् अस्ति) परिग्रहः ॥ M11.14a[13ंअ]/ यो ऽअनाहित.अग्निः शतगुर् a.yajvaa च सहस्रगुः । [K:अयज्ञश् ] M11.14c[13ंच्]/ तयोर् अपि कुटुम्बाभ्याम् आहरेद्) a.vicaarayan ॥ M11.15a[14ंअ]/ आदान.नित्याच् च-आदातुर् आहरेद्) a.prayacchataH) | M11.15c[14ंच्]/ तथा यशो ऽअस्य प्रथते धर्मश् च-एव प्रवर्धते) ॥ M11.16a[15ंअ]/ तथाअ-एव सप्तमे भक्ते भक्तानि षड् अन्.अश्नता । M11.16c[15ंच्]/ अश्वस्तनविधानेन हर्तव्यं) हीन.कर्मणः ॥ M11.17a[16ंअ]/ खलात् क्षेत्राद् अगाराद् वा यतो वा-अप्य् उपलभ्यते) | M11.17c[16ंच्]/ आख्यातव्यं) तु तत् तस्मै पृच्छते) यदि पृच्छति) ॥ M11.18a[17ंअ]/ ब्राह्मणस्वं न हर्तव्यं) क्षत्रियेण कदा चन । M11.18c[17ंच्]/ दस्यु.निष्क्रिययोस् तु स्वम् a.jiivan हर्तुम् अर्हति) ॥ M11.19a[18ंअ]/ यो ऽअसाधुभ्यो ऽअर्थम् आदाय) साधुभ्यः संप्रयच्छति) | M11.19c[18ंच्]/ स कृत्वा) प्लवम् आत्मानं संतारयति) ताव् उभौ ॥ M11.20a[19ंअ]/ यद् धनं यज्ञशीलानां देवस्वं तद् विदुर्) बुधाः । M11.20c[19ंच्]/ a.yajvanaaM तु यद् वित्तम् आसुरस्वं तद् उच्यते) ॥ M11.21a[20ंअ]/ न तस्मिन् धारयेद्) दण्डं धार्मिकः पृथिवीपतिः । M11.21c[20ंच्]/ क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति) क्षुधा ॥ M11.22a[21ंअ]/ तस्य भृत्यजनं ज्ञात्वा) स्वकुटुम्बान् महीपतिः । M11.22c[21ंच्]/ श्रुत.शीले च विज्ञाय) वृत्तिं धर्म्यां प्रकल्पयेत्) ॥ M11.23a[22ंअ]/ कल्पयित्वा)-अस्य वृत्तिं च रक्षेद्) एनं समन्ततः । M11.23c[22ंच्]/ राजा हि धर्मषड्भागं तस्मात् प्राप्नोति) रक्षितात् ॥ M11.24a[23ंअ]/ न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत) कर्हि चित् । M11.24c[23ंच्]/ यजमानो हि भिक्षित्वा) चण्डालः प्रेत्य जायते) ॥ M11.25a[24ंअ]/ याज्ञार्थम् अर्थं भिक्षित्वा) यो न सर्वं प्रयच्छति) | M11.25c[24ंच्]/ स याति) भासतां विप्रः काकतां वा शतं समाः ॥ M11.26a[25ंअ]/ देवस्वं ब्राह्मणस्वं वा लोभेन-उपहिनस्ति) यः । M11.26c[25ंच्]/ स पाप.आत्मा परे लोके गृध्र.उच्छिष्टेन जीवति) ॥ M11.27a[26ंअ]/ इष्टिं वैश्वानरीं नित्यं निर्वपेद्) अब्दपर्यये । M11.27c[26ंच्]/ क्ळ्प्तानां पशु.सोमानां निष्कृत्यर्थम् असंभवे ॥ M11.28a[27ंअ]/ आपत्कल्पेन यो धर्मं कुरुते) 'अनापदि द्विजः । M11.28c[27ंच्]/ स न-आप्नोति) फलं तस्य परत्र-इति विचारितम् ॥ M11.29a[28ंअ]/ विश्वैश् च देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः । M11.29c[28ंच्]/ आपत्सु मरणाद् भीतैर् विधेः प्रतिनिधिः कृतः) ॥ M11.30a[29ंअ]/ प्रभुः प्रथमकल्पस्य यो ऽअनुकल्पेन वर्तते) | M11.30c[29ंच्]/ न सांपरायिकं tasya dur.mater vidyate) phalam || M11.31a[30Ma]/ na ब्राह्मणो वेदयेत) किं चिद् राजनि धर्मवित् । M11.31c[30ंच्]/ स्ववीर्येण-एव तान्-शिष्यान् मानवान् अपकारिणः ॥ M11.32a[31ंअ]/ स्ववीर्याद् राजवीर्याच् च स्ववीर्यं बलवत्तरम् । M11.32c[31ंच्]/ तस्मात् स्वेन-एव वीर्येण निगृह्णीयाद्) अरीन् द्विजः ॥ M11.33a[32ंअ]/ श्रुतीर् अथर्वाङ्गिरसीः कुर्याद्) इत्य् a.vicaarayan । M11.33c[32ंच्]/ वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्याद्) अरीन् द्विजः ॥ M11.34a[33ंअ]/ क्षत्रियो बाहुवीर्येण तरेद्) आपदम् आत्मनः । M11.34c[33ंच्]/ धनेन वैश्य.शूद्रौ तु जप.होमैर् द्विजोत्तमः ॥ M11.35a[34ंअ]/ विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते) | M11.35c[34ंच्]/ तस्मै न-अकुशलं ब्रूयान्) न शुष्कां गिरम् ईरयेत्) ॥ M11.36a[35ंअ]/ न वै कन्या न युवतिर् न-अल्प.विद्यो न बालिशः । M11.36c[35ंच्]/ होता स्याद् अग्निहोत्रस्य न-आर्तो न-असंस्कृतस् तथा ॥ M11.37a[36ंअ]/ नरके हि पतन्त्य्) एते जुह्वन्तः स च यस्य तत् । [M.juhvataH ] M11.37c[36ंच्]/ तस्माद् वैतानकुशलो होता स्याद्) वेदपारगः ॥ M11.38a[37ंअ]/ प्राजापत्यम् a.dattvaa)-अश्वम् अग्न्याधेयस्य दक्षिणाम् । M11.38c[37ंच्]/ अनाहिताग्निर् भवति) ब्राह्मणो विभवे सति ॥ M11.39a[38ंअ]/ पुण्यान्य् अन्यानि कुर्वीत) श्रद्दधानो) जित.इन्द्रियः । M11.39c[38ंच्]/ न त्व् अल्प.दक्षिणैर् यज्ञैर् यजेत-इह कथं चन ॥ M11.40a[39ंअ]/ इन्द्रियाणि यशः स्वर्गम् आयुः कीर्तिं प्रजाः पशून् । M11.40c[39ंच्]/ हन्त्य्) अल्प.दक्षिणो यज्ञस् tasmaan na-alpa.dhano yajet || M11.41a[40Ma]/ agnihotry apavidhya)-agniin ब्राह्मणः कामकारतः । M11.41c[40ंच्]/ चान्द्रायणं चरेन्) मासं वीरहत्यासमं हि तत् ॥ M11.42a[41ंअ]/ ये शूद्राद् अधिगम्य)-अर्थम् अग्निहोत्रम् उपासते) | M11.42c[41ंच्]/ ऋत्विजस् ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ M11.43a[42ंअ]/ तेषां सततम् अज्ञानां वृषलाग्न्युपसेविनाम् । M11.43c[42ंच्]/ पदा मस्तकम् आक्रम्य) दाता दुर्गाणि संतरेत्) ॥ M11.44a[43ंअ]/ a.kurvan) विहितं कर्म निन्दितं च समाचरन्) | M11.44c[43ंच्]/ प्रसक्तश्) च-इन्द्रियार्थेषु प्रायश्चित्तीयते) नरः ॥ [M.prasajjan) इन्द्रियार्थेषु] M11.45a[44ंअ]/ अकामतः कृते पापे प्रायश्चित्तं विदुर्) बुधाः । M11.45c[44ंच्]/ कामकारकृते ऽअप्य् आहुर्) एके श्रुतिनिदर्शनात् ॥ M11.46a[45ंअ]/ अकामतः कृतं पापं वेदाभ्यासेन शुध्यति) | M11.46c[45ंच्]/ कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ॥ M11.47a[46ंअ]/ प्रायश्चित्तीयतां प्राप्य) दैवात् पूर्वकृतेन वा । M11.47c[46ंच्]/ न संसर्गं व्रजेत्) सद्भिः प्रायश्चित्ते ऽअकृते द्विजः ॥ M11.48a[47ंअ]/ इह दुश्चरितैः के चित् के चित् पूर्वकृतैस् तथा । M11.48c[47ंच्]/ प्राप्नुवन्ति) दुर्.आत्मानो नरा रूपविपर्ययम् ॥ M11.49a[48ंअ]/ सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् । M11.49c[48ंच्]/ ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥ M11.50a[49ंअ]/ पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । M11.50c[49ंच्]/ धान्यचौरो ऽअङ्गहीनत्वम् आतिरैक्यं तु मिश्रकः ॥ M11.51a[50ंअ]/ अन्नहर्ता-आमयावित्वं मौक्यं वागपहारकः । M11.51c[50ंच्]/ वस्त्रापहारकः श्वैत्र्यं पङ्गुताम् अश्वहारकः ॥ M11.52a[51ंअ]/ एवं कर्मविशेषेण जायन्ते) सद्विगर्हिताः । M11.52c[51ंच्]/ जड.मूक.अन्ध.बधिरा विकृत.आकृतयस् तथा ॥ M11.53a[52ंअ]/ चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये । M11.53c[52ंच्]/ निन्द्यैर् हि लक्षणैर् युक्ता जायन्ते) 'अनिष्कृत.एनसः ॥ M11.54a[53ंअ]/ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । M11.54c[53ंच्]/ महान्ति पातकान्य् आहुः) संसर्गश् च-अपि तैः सह ॥ M11.55a[54ंअ]/ अनृतं च समुत्कर्षे राजगामि च पैशुनम् । M11.55c[54ंच्]/ गुरोश् चालीक.निर्बन्धः समानि ब्रह्महत्यया ॥ M11.56a[55ंअ]/ ब्रह्म.उज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । M11.56c[55ंच्]/ गर्हित.अनाद्ययोर् जग्धिः सुरापानसमानि षट् ॥ M11.57a[56ंअ]/ निक्षेपस्य-अपहरणं नर.अश्व.रजतस्य च । M11.57c[56ंच्]/ भूमि.वज्र.मणीनां च रुक्मस्तेयसमं स्मृतम् ॥ M11.58a[57ंअ]/ रेतःसेकः स्वयोनीषु कुमारीष्व् अन्त्यजासु च । M11.58c[57ंच्]/ सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ M11.59a[58ंअ]/ गोवधो ऽअयाज्य.संयाज्यं पारदार्य.आत्मविक्रयः । M11.59c[58ंच्]/ गुरु.मातृ.पितृ.त्यागः स्वाध्याय.अग्न्योः सुतस्य च ॥ M11.60a[59ंअ]/ परिवित्तिता-अनुजे ऽअनूढे परिवेदनम् एव च । M11.60c[59ंच्]/ तयोर् दानं च कन्यायास् तयोर् एव च याजनम् ॥ M11.61a[60ंअ]/ कन्याया दूषणं च-एव वार्धुष्यं व्रतलोपनम् । M11.61c[60ंच्]/ तडाग.आराम.दाराणाम् अपत्यस्य च विक्रयः ॥ M11.62a[61ंअ]/ व्रात्यता बान्धवत्यागो भृत्याध्यापनम् एव च । M11.62c[61ंच्]/ भृत्या च-अध्ययनादानम् अपण्यानां च विक्रयः ॥ [M.bhRtaac च-अध्ययनादानम्] M11.63a[62ंअ]/ सर्वाकारेष्व् अधीकारो महायन्त्रप्रवर्तनम् । M11.63c[62ंच्]/ हिंसा-ओषधीनां स्त्रि.आजीवो ऽअभिचारो मूलकर्म च ॥ M11.64a[63ंअ]/ इन्धनार्थम् अशुष्काणां द्रुमाणाम् अवपातनम् । M11.64c[63ंच्]/ आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥ M11.65a[64ंअ]/ अनाहिताग्निता स्तेयम् ऋणानाम् अनपक्रिया । M11.65c[64ंच्]/ असत्.शाष्त्राधिगमनं कौशीलव्यस्य च क्रिया ॥ M11.66a[65ंअ]/ धान्य.कुप्य.पशुस्तेयं मद्यपस्त्रीनिषेवणम् । M11.66c[65ंच्]/ स्त्री.शूद्र.विश्.क्षत्रवधो नास्तिक्यं च-उपपातकम् ॥ M11.67a[66ंअ]/ ब्राह्मणस्य रुजः कृत्वा घ्रातिर् अघ्रेय.मद्ययोः । [M.rujaHkRtyaM] M11.67c[66ंच्]/ जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥ M11.68a[67ंअ]/ खर.अश्व.उष्ट्र.मृग.इभानाम् अज.आविकवधस् तथा । M11.68c[67ंच्]/ संकरीकरणं ज्ञेयं मीन.अहि.महिषस्य च ॥ M11.69a[68ंअ]/ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । M11.69c[68ंच्]/ अपात्रीकरणं ज्ञेयम् असत्यस्य च भाषणम् ॥ M11.70a[69ंअ]/ कृमि.कीट.वयो.हत्या मद्यानुगतभोजनम् । M11.70c[69ंच्]/ फल.एधः.कुसुम.स्तेयम् अधैर्यं च मलावहम् ॥ M11.71a[70ंअ]/ एतान्य् एनांसि सर्वाणि यथा.उक्तानि पृथक् पृथक् । M11.71c[70ंच्]/ यैर् यैर् व्रतैर् अपोह्यन्ते) तानि सम्यङ् निबोधत) ॥ M11.72a[71ंअ]/ ब्रह्महा द्वादश समाः कुटीं कृत्वा) वने वसेत्) | M11.72c[71ंच्]/ भैक्षाश्य् आत्मविशुद्ध्यर्थं कृत्वा) शवशिरो ध्वजम् ॥ M11.73a[72ंअ]/ लक्ष्यं शस्त्रभृतां वा स्याद्) विदुषाम् इच्छया-आत्मनः । M11.73c[72ंच्]/ प्रास्येद्) आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्.शिराः ॥ M11.74a[73ंअ]/ यजेत) वा-अश्वमेधेन स्वर्जिता गोसवेन वा । M11.74c[73ंच्]/ अभिजिद्.विश्वजिद्भ्यां वा त्रिवृता-अग्निष्टुता-अपि वा ॥ M11.75a[74ंअ]/ जपन् वा-अन्यतमं वेदं योजनानां शतं व्रजेत्) | M11.75c[74ंच्]/ ब्रह्महत्यापनोदाय मितभुज्- नियत.इन्द्रियः ॥ M11.76a[75ंअ]/ सर्वस्वं वेदविदुषे ब्राह्मणाय-उपपादयेत्) | M11.76c[75ंच्]/ धनं हि जीवनाय-अलं गृहं वा स.परिच्छदम् ॥ M11.77a[76ंअ]/ हविष्यभुग् वा-अनुसरेत्) प्रतिस्रोतः सरस्वतीम् । M11.77c[76ंच्]/ जपेद्) वा नियत.आहारस् त्रिर् वै वेदस्य संहिताम् ॥ M11.78a[77ंअ]/ कृत.वापनो निवसेद्) ग्रामान्ते गोव्रजे ऽअपि वा । M11.78c[77ंच्]/ आश्रमे वृक्षमूले वा गो.ब्राह्मणहिते रतः ॥ M11.79a[78ंअ]/ ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजेत्) |[M.saMyak प्राणान्] M11.79c[78ंच्]/ मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥ M11.80a[79ंअ]/ त्रिवारं प्रतिरोद्धा वा सर्वस्वम् अवजित्य) वा । [M.tryavaraM] M11.80c[79ंच्]/ विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते) ॥ [M.praaNaalaabhe ऽअपि मुच्यते) ] M11.81a[80ंअ]/ एवं दृढ.व्रतो नित्यं ब्रह्मचारी समाहितः । M11.81c[80ंच्]/ समाप्ते द्वादशे वर्षे ब्रह्महत्याम् व्यपोहति) ॥ M11.82a[81ंअ]/ शिष्ट्वा) वा भूमिदेवानां नरदेवसमागमे । M11.82c[81ंच्]/ स्वम् एनो ऽअवभृथस्नातो हयमेधे विमुच्यते) ॥ M11.83a[82ंअ]/ धर्मस्य ब्राह्मणो मूलम् अग्रं राजन्य उच्यते) | M11.83c[82ंच्]/ तस्मात् समागमे तेषाम् एनो विख्याप्य) शुध्यति ॥ M11.84a[83ंअ]/ ब्रह्मणः संभवेन-एव देवानाम् अपि दैवतम् । M11.84c[83ंच्]/ प्रमाणं च-एव लोकस्य ब्रह्मात्र-एव हि कारणम् ॥ M11.85a[84ंअ]/ तेषां वेदविदो ब्रूयुस्) त्रयो ऽअप्य् एनः सुनिष्कृतिम् । M11.85c[84ंच्]/ सा तेषां पावनाय स्यात्) पवित्रा विदुषां हि वाक् ॥ [M.pavitraM ] M11.86a[85ंअ]/ अतो ऽअन्यतमम् आस्थाय) विधिं विप्रः समाहितः । M11.86c[85ंच्]/ ब्रह्महत्याकृतं पापं व्यपोहत्य्) आत्मवत्तया ॥ M11.87a[86ंअ]/ हत्वा) गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत्) | M11.87c[86ंच्]/ राजन्य.वैश्यौ च-ईजानाव् आत्रेयीम् एव च स्त्रियम् ॥ M11.88a[87ंअ]/ उक्त्वा) च-एव-अनृतं साक्ष्ये प्रतिरुध्य) गुरुं तथा । [M.pratirabhya ] M11.88c[87ंच्]/ अपहृत्य) च निःक्षेपं कृत्वा) च स्त्री.सुहृत्.वधम् ॥ [M.nikSepaM ] M11.89a[88ंअ]/ इयं विशुद्धिर् उदिता प्रमाप्य)-अकामतो द्विजम् । M11.89c[88ंच्]/ कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते) ॥ M11.90a[89ंअ]/ सुरां पीत्वा) द्विजो मोहाद् अग्नि.वर्णां सुरां पिबेत्) | M11.90c[89ंच्]/ तया स काये निर्दग्धे मुच्यते) किल्बिषात् ततः ॥ M11.91a[90ंअ]/ गोमूत्रम् अग्नि.वर्णं वा पिबेद्) उदकम् एव वा । M11.91c[90ंच्]/ पयो घृतं वा-आ मरणाद् गोशकृद्रसम् एव वा ॥ M11.92a[91ंअ]/ कणान् वा भक्षयेद्) अब्दं पिण्याकं वा सकृत्-निशि । M11.92c[91ंच्]/ सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ M11.93a[92ंअ]/ सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते) | M11.93c[92ंच्]/ तस्माद् ब्राह्मण.राजन्यौ वैश्यश् च न सुरां पिबेत्) ॥ M11.94a[93ंअ]/ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । M11.94c[93ंच्]/ यथा-एव-एका तथा सर्वा न पातव्या) द्विजोत्तमैः ॥ M11.95a[94ंअ]/ यक्ष.रक्षः.पिशाच.अन्नं मद्यं मांसं सुरासवम् । M11.95c[94ंच्]/ तद् ब्राह्मणेन न-अत्तव्यं देवानाम् अश्नता हविः ॥ M11.96a[95ंअ]/ अमेध्ये वा पतेन्) मत्तो वैदिकं वा-अप्य् उदाहरेत्) | M11.96c[95ंच्]/ अकार्यम् अन्यत् कुर्याद्) वा ब्राह्मणो मदमोहितः ॥ M11.97a[96ंअ]/ यस्य कायगतं ब्रह्म मद्येन-आप्लाव्यते) सकृत् । M11.97c[96ंच्]/ तस्य व्यपैति) ब्राह्मण्यं शूद्रत्वं च स गच्छति) ॥ M11.98a[97ंअ]/ एषा विचित्राभिहिता सुरापानस्य निष्कृतिः । M11.98c[97ंच्]/ अत ऊर्ध्वं प्रवक्ष्यामि) सुवर्णस्तेयनिष्कृतिम् ॥ M11.99a[98ंअ]/ सुवर्णस्तेयकृद् विप्रो राजानम् अभिगम्य) तु । M11.99c[98ंच्]/ स्वकर्म ख्यापयन् ब्रूयात्)-मां भवान् अनुशास्त्व्) इति ॥ M11.100a[99ंअ]/ गृहीत्वा) मुसलं राजा सकृद्द् हन्यात्) तु तं स्वयम् ॥ M11.100c[99ंच्]/ वधेन शुध्यति) स्तेनो ब्राह्मणस् तपसा-एव तु ॥ M11.101a[100ंअ]/ तपसापनुनुत्सुस् तु सुवर्णस्तेयजं मलम् । M11.101c[100ंच्]/ चीरवासा द्विजो ऽअरण्ये चरेद्) ब्रह्महणो व्रतम् ॥ M11.102a[101ंअ]/ एतैर् व्रतैर् अपोहेत) पापं स्तेयकृतं द्विजः । M11.102c[101ंच्]/ गुरुस्त्रीगमनी-इयं तु व्रतैर् एभिर् अपानुदेत्) ॥ M11.103a[102ंअ]/ गुरुतल्प्य् अभिभाष्य)-एनस् तप्ते स्वप्याद्) अयोमये । [M.talpe स्वप्याद् ] M11.103c[102ंच्]/ सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति) ॥ [M.vaa-आश्लिष्येन् ] M11.104a[103ंअ]/ स्वयं वा शिष्ण.वृषणाव् उत्कृत्य)-आधाय) च-अञ्जलौ । M11.104c[103ंच्]/ नैरृतीं दिशम् आतिष्ठेद्) आ निपाताद् अजिह्मगः ॥ M11.105a[104ंअ]/ खट्वाङ्गी चीर.वासा वा श्मश्रुलो विजने वने । M11.105c[104ंच्]/ प्राजापत्यं चरेत्) कृच्छ्रम् अब्दम् एकं समाहितः ॥ M11.106a[105ंअ]/ चान्द्रायणं वा त्रीन् मासान् अभ्यस्येन्) नियत.इन्द्रियः । M11.106c[105ंच्]/ हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ M11.107a[106ंअ]/ एतैर् व्रतैर् अपोहेयुर्) महापातकिनो मलम् । M11.107c[106ंच्]/ उपपातकिनस् त्व् एवम् एभिर् नानाविधैर् व्रतैः ॥ M11.108a[107ंअ]/ उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत्) | M11.108c[107ंच्]/ कृत.वापो वसेद्) गोष्ठे चर्मणा तेन संवृतः ॥ M11.109a[108ंअ]/ चतुर्थकालम् अश्नीयाद्) a.kSaara.लवणं मितम् । M11.109c[108ंच्]/ गोमूत्रेण-आचरेत्) स्नानं द्वौ मासौ नियत.इन्द्रियः ॥ M11.110a[109ंअ]/ दिवा-अनुगच्छेद्) गास् तास् तु तिष्ठन्न्) ऊर्ध्वं रजः पिबेत्) | M11.110c[109ंच्]/ शुश्रूषित्वा) नमस्कृत्य) रात्रौ वीरासनं vaset) ॥ [M.viiraasano] M11.111a[110Ma]/ तिष्ठन्तीष्व् अनुतिष्ठेत्) तु व्रजन्तीष्व् अप्य् अनुव्रजेत्) | M11.111c[110ंच्]/ आसीनासु तथा-आसीनो नियतो वीत.मत्सरः ॥ M11.112a[111ंअ]/ आतुराम् अभिशस्तां वा चौर.व्याघ्रादिभिर् भयैः । M11.112c[111ंच्]/ पतितां पङ्कलग्नं वा सर्व.उपायैर् विमोचयेत्) ॥ [K:सर्वप्राणैर्] M11.113a[112ंअ]/ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । M11.113c[112ंच्]/ न कुर्वीत)-आत्मनस् त्राणं गोर् a.kRtvaa) तु शक्तितः ॥ M11.114a[113ंअ]/ आत्मनो यदि वा-अन्येषां गृहे क्षेत्रे ऽअथ वा खले । M11.114c[113ंच्]/ भक्षयन्तीं न कथयेत्) पिबन्तं च-एव वत्सकम् ॥ M11.115a[114ंअ]/ अनेन विधिना यस् तु गोघ्नो गाम् अनुगच्छति) | M11.115c[114ंच्]/ स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति) ॥ M11.116a[115ंअ]/ वृषभ.एकादशा गाश् च दद्यात्) सुचरित.व्रतः । M11.116c[115ंच्]/ a.vidyamaane सर्वस्वं वेदविद्भ्यो निवेदयेत्) ॥ M11.117a[116ंअ]/ एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः । M11.117c[116ंच्]/ अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणम् अथ-अपि वा ॥ [M.avakiirNivarjaM ] M11.118a[117ंअ]/ अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । M11.118c[117ंच्]/ पाकयज्ञविधानेन यजेत) निरृतिं निशि ॥ M11.119a[118ंअ]/ हुत्वा)-अग्नौ विधिवद्द् होमान् अन्ततश् च सम-इत्य् ऋचा । M11.119c[118ंच्]/ वात.इन्द्र.गुरु.वह्नीनां जुहुयात्) सर्पिषा-आहुतीः ॥ M11.120a[119ंअ]/ कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । M11.120c[119ंच्]/ अतिक्रमं व्रतस्य-आहुर्) धर्मज्ञा ब्रह्मवादिनः ॥ M11.121a[120ंअ]/ मारुतं पुरुहूतं च गुरुं पावकम् एव च । M11.121c[120ंच्]/ चतुरो व्रतिनो ऽअभ्येति) ब्राह्मं तेजो ऽअवकीर्णिनः ॥ M11.122a[121ंअ]/ एतस्मिन्न् एनसि प्राप्ते वसित्वा) गर्दभाजिनम् । M11.122c[121ंच्]/ सप्तागारांश् चरेद्) भैक्षं स्वकर्म परिकीर्तयन्) ॥ M11.123a[122ंअ]/ तेभ्यो लब्धेन भैक्षेण वर्तयन्न्) एककालिकम् । M11.123c[122ंच्]/ उपस्पृशंस्) त्रिषवणं त्व् अब्देन स विशुध्यति) ॥ [M.triSavaNam अब्देन ] M11.124a[123ंअ]/ जातिभ्रंशकरं कर्म कृत्वा)-अन्यतमम् इच्छया । M11.124c[123ंच्]/ चरेत्) सांतपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥ M11.125a[124ंअ]/ संकर.अपात्रकृत्यासु मासं शोधनम् ऐन्दवम् । [M.aindavaH] M11.125c[124ंच्]/ मलिनीकरणीयेषु तप्तः स्याद्) यावकैस् त्र्यहम् ॥ M11.126a[125ंअ]/ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः) | M11.126c[125ंच्]/ वैश्ये ऽअष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ॥ M11.127a[126ंअ]/ अकामतस् तु राजन्यं विनिपात्य) द्विजोत्तमः । M11.127c[126ंच्]/ वृषभ.एकसहस्रा गा दद्यात्) सुचरित.व्रतः ॥ M11.128a[127ंअ]/ त्र्यब्दं चरेद्) वा नियतो जटी ब्रह्महणो व्रतम् । M11.128c[127ंच्]/ वसन्) दूरतरे ग्रामाद् वृक्षमूल.निकेतनः ॥ M11.129a[128ंअ]/ एतद् एव चरेद्) अब्दं प्रायश्चित्तं द्विजोत्तमः । M11.129c[128ंच्]/ प्रमाप्य) वैश्यं वृत्तस्थं दद्याच् च-एकशतं ॥ [M.dadyaad) वा-एकशतं गवाम्] M11.130a[129ंअ]/ एतद् एव व्रतं कृत्स्नं षण्मासान्-शूद्रहा चरेत् )| M11.130c[129ंच्]/ वृषभ.एकादशा वा-अपि दद्याद्) विप्राय गाः सिताः ॥ M11.131a[130ंअ]/ मार्जार.नकुलौ हत्वा) चाषं मण्डूकम् एव च । M11.131c[130ंच्]/ श्व.गोधा.उलूक.काकांश् च शूद्रहत्याव्रतं चरेत्) ॥ M11.132a[131ंअ]/ पयः पिबेत्) त्रिरात्रं वा योजनं वा-अध्वनो व्रजेत्) | M11.132c[131ंच्]/ उपस्पृशेत्) स्रवन्त्यां वा सूक्तं वा-अब्.दैवतं जपेत्) ॥ M11.133a[132ंअ]/ अभ्रिं कार्ष्णायसीं दद्यात्) सर्पं हत्वा) द्विजोत्तमः । M11.133c[132ंच्]/ पलालभारकं षण्ढे सइसकं च-एकमाषकम् ॥ M11.134a[133ंअ]/ घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ । M11.134c[133ंच्]/ शुके द्विहायनं वत्सं क्रौञ्चं हत्वा) त्रिहायनम् ॥ M11.135a[134ंअ]/ हत्वा) हंसं बलाकां च बकं बर्हिणम् एव च । M11.135c[134ंच्]/ वानरं श्येन.भासौ च स्पर्शयेद्) ब्राह्मणाय गाम् ॥ M11.136a[135ंअ]/ वासो दद्याद्द्) हयं हत्वा) पञ्च नीलान् वृषान् गजम् । M11.136c[135ंच्]/ अज.मेषाव् अनड्वाहं खरं हत्वा)-एकहायनम् ॥ M11.137a[136ंअ]/ क्रव्यादांस् तु मृगान् हत्वा) धेनुं दद्यात्) पयस्विनीम् । M11.137c[136ंच्]/ अक्रव्यादान् वत्सतरीम् उष्ट्रं हत्वा) तु कृष्णलम् ॥ M11.138a[137ंअ]/ जीन.कार्मुक.बस्त.अवीन् पृथग् दद्याद्) विशुद्धये । M11.138c[137ंच्]/ चतुर्णाम् अपि वर्णानां नारीर् हत्वा)-अन्.अवस्थिताः ॥ M11.139a[138ंअ]/ दानेन वधनिर्णेकं सर्पादीनाम् a.zaknuvan । M11.139c[138ंच्]/ एकैकशश् चरेत्) कृच्छ्रं द्विजः पापापनुत्तये ॥ M11.140a[139ंअ]/ अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे । M11.140c[139ंच्]/ पूर्णे च-अनस्य् अन्.अस्थ्नां तु शूद्रहत्याव्रतं चरेत्) ॥ M11.141a[140ंअ]/ किं चिद् एव तु विप्राय दद्याद्) अस्थिमतां वधे । M11.141c[140ंच्]/ अन्.अस्थ्नां च-एव हिंसायां प्राणायामेन शुध्यति) ॥ M11.142a[141ंअ]/ फलदानां तु वृक्षाणां छेदने जप्यम् ऋच्.शतम् । M11.142c[141ंच्]/ गुल्म.वल्ली.लतानां च पुष्पितानां च वीरुधाम् ॥ M11.143a[142ंअ]/ अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः । M11.143c[142ंच्]/ फल.पुष्प.उद्भवानां च घृतप्राशो विशोधनम् ॥ M11.144a[143ंअ]/ कृष्तजानाम् ओषधीनां जातानां च स्वयं वने । M11.144c[143ंच्]/ वृथालम्भे ऽअनुगच्छेद्) गां दिनम् एकं पयो.व्रतः ॥ M11.145a[144ंअ]/ एतैर् व्रतैर् अपोह्यं स्याद्) एनो हिंसा.समुद्भवम् । M11.145c[144ंच्]/ ज्ञान.अज्ञानकृतं कृत्स्नं शृणुत)-अनाद्यभक्षणे ॥ M11.146a[145ंअ]/ अज्ञानाद् वारुणीं पीत्वा) संस्कारेण-एव शुध्यति) | M11.146c[145ंच्]/ मतिपूर्वम् अनिर्देश्यं प्राणान्तिकम् इति स्थितिः ॥ M11.147a[146ंअ]/ अपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा । M11.147c[146ंच्]/ पञ्चरात्रं पिबेत्) पीत्वा) शङ्खपुष्पीशृतं पयः ॥ M11.148a[147ंअ]/ स्पृष्ट्व) दत्त्वा) च मदिरां विधिवत् प्रतिगृह्य) च । M11.148c[147ंच्]/ शूद्र.उच्छिष्टाश् च पीत्वा)-अपः कुशवारि पिबेत्) त्र्यहम् ॥ M11.149a[148ंअ]/ ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय) सोमपः । M11.149c[148ंच्]/ प्राणान् अप्सु त्रिर् आयम्य) घृतं प्राश्य) विशुध्यति) ॥ M11.150a[149ंअ]/ अज्ञानात् प्राश्य विष्.मूत्रं सुरासंस्पृष्टम् एव च । M11.150c[149ंच्]/ पुनः संस्कारम् अर्हन्ति) त्रयो वर्णा द्विजातयः ॥ M11.151a[150ंअ]/ वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । [M.bhaikSyacaryaa ] M11.151c[150ंच्]/ निवर्तन्ते) द्विजातीनां पुनःसंस्कारकर्मणि ॥ M11.152a[151ंअ]/ अभोज्यानां तु भुक्त्वा)-अन्नं स्त्री.शूद्र.उच्छिष्टम् एव च । M11.152[151ंच्]/ जग्ध्वा) मांसम् अभक्ष्यं च सप्तरात्रं यवान् पिबेत्) ॥ M11.153a[152ंअ]/ शुक्तानि च कषायांश् च पीत्वा) मेध्यान्य् अपि द्विजः । M11.153c[152ंच्]/ तावद् भवत्य्) a.prayato यावत् तन् न व्रजत्य्) अधः ॥ M11.154a[153ंअ]/ विड्वराह.खर.उष्त्राणां गोमायोः कपि.काकयोः । M11.154c[153ंच्]/ प्राश्य) मूत्र.पुरीषाणि द्विजश् चान्द्रायणं चरेत्) ॥ M11.155a[154ंअ]/ शुष्काणि भुक्त्वा) मांसानि भौमानि कवकानि च । M11.155c[154ंच्]/ अज्ञातं च-एव सूनास्थम् एतद् एव व्रतं चरेत्) ॥ M11.156a[155ंअ]/ क्रव्याद.सूकर.उष्ट्राणां कुक्कुटानां च भक्षणे । M11.156c[155ंच्]/ नर.काक.खराणां च तप्तकृच्छ्रं विशोधनम् ॥ M11.157a[156ंअ]/ मासिकान्नं तु यो ऽअश्नीयाद्) असमावर्तको द्विजः । M11.157c[156ंच्]/ स त्रीण्य् अहान्य् उपवसेद्) एकाहं च-उदके वसेत्) ॥ M11.158a[157ंअ]/ ब्रह्मचारी तु यो ऽअश्नीयान्) मधु मांसं कथं चन । [M.vratacaarii तु ] M11.158c[157ंच्]/ स कृत्वा) प्राकृतं कृच्छ्रं व्रतशेषं समापयेत्) ॥ M11.159a[158ंअ]/ बिडाल.काक.आखु.उच्छिष्टं जग्ध्वा) श्व.नकुलस्य च । M11.159c[158ंच्]/ केश.कीटावपन्नं च पिबेद्) ब्रह्मसुवर्चलाम् ॥ M11.160a[159ंअ]/ अभोज्यम् अन्नं न-अत्तव्यम्) आत्मनः शुद्धिम् इच्छता । M11.160c[159ंच्]/ अज्ञानभुक्तं तु-उत्तार्यं) शोध्यं) वा-अप्य् आशु शोधनैः ॥ M11.161a[160ंअ]/ एषो ऽअनाद्य.अदनस्य-उक्तो व्रतानां विविधो विधिः । M11.161c[160ंच्]/ स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां) विधिः ॥ M11.162a[161ंअ]/ धान्य.अन्न.धनचौर्याणि कृत्वा) कामाद् द्विजोत्तमः । M11.162c[161ंच्]/ स्वजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति) ॥ M11.163a[162ंअ]/ मनुष्याणां तु हरणे स्त्रीणां क्षेत्र.गृहस्य च । M11.163c[162ंच्]/ कूप.वापीजलानां च शुद्धिश् चान्द्रायणं स्मृतम्) ॥ M11.164a[163ंअ]/ द्रव्याणाम् अल्प.साराणां स्तेयं कृत्वा-अन्यवेश्मतः । [M.kRtvaa)-अन्यवेश्मनि] M11.164c[163ंच्]/ चरेत् सांतपनं कृच्छ्रं तन् निर्यात्य्) आत्मशुद्धये ॥ M11.165a[164ंअ]/ भक्ष्य.भोज्यापहरणे यान.शय्या.आसनस्य च । M11.165c[164ंच्]/ पुष्प.मूल.फलानां च पञ्चगव्यं विशोधनम् ॥ M11.166a[165ंअ]/ तृण.काष्ठ.द्रुमाणां च शुष्कान्नस्य गुडस्य च । M11.166c[165ंच्]/ चेल.चर्म.आमिषाणां च त्रिरात्रं स्याद्) अभोजनम् ॥ [M.caila.चर्म.आमिक्षाणां ] M11.167a[166ंअ]/ मणि.मुक्ता.प्रवालानां ताम्रस्य रजतस्य च । M11.167c[166ंच्]/ अयः.कांस्य.उपलानां च द्वादशाहं कणान्नता ॥ M11.168a[167ंअ]/ कार्पास.कीटज.ऊर्णानां द्विशफ.एकशफस्य च । [M.dvezapha.एकखुरस्य च] M11.168c[167ंच्]/ पक्षि.गन्ध.ओषधीनां च रज्ज्वाश् च-एव त्र्यहं पयः ॥ M11.169a[168ंअ]/ एतैर् व्रतैर् अपोहेत) पापं स्तेयकृतं द्विजः । M11.169c[168ंच्]/ अगम्यागमनीयं तु व्रतैर् एभिर् अपानुदेत्) ॥ M11.170a[169ंअ]/ गुरुतल्पव्रतं कुर्याद्) रेतः सिक्त्वा) स्वयोनिषु । M11.170c[169ंच्]/ सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ॥ M11.171a[170ंअ]/ पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुर् एव च । M11.171c[170ंच्]/ मातुश् च भ्रातुस् तनयां गत्वा चान्द्रायणं चरेत्) ॥ [भ्रातुर् आप्तस्य गत्वा)] M11.172a[171ंअ]/ एतास् तिस्रस् तु भार्यार्थे न-उपयच्छेत् तु बुद्धिमान् । M11.172c[171ंच्]/ ज्ञातित्वेन-अन्.उपेयास् ताः पतति) ह्य् उपयन्न्) अधः ॥ M11.173a[172ंअ]/ अमानुषीषू पुरुष उदक्यायाम् अयोनिषु । M11.173c[172ंच्]/ रेतः सिक्त्वा) जले च-एव कृच्छ्रं सांतपनं चरेत्) ॥ M11.174a[173ंअ]/ मैथुनं तु समासेव्य) पुंसि योषिति वा द्विजः । M11.174c[173ंच्]/ गो.याने ऽअप्सु दिवा च-एव स.वासाः स्नानम् आचरेत्) ॥ M11.175a[174ंअ]/ चण्डाल.अन्त्यस्त्रियो गत्वा) भुक्त्वा) च प्रतिगृह्य) च । M11.175c[174ंच्]/ पतत्य्) अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति) ॥ M11.176a[175ंअ]/ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्याद्) एकवेश्मनि । M11.176c[175ंच्]/ यत् पुंसः परदारेषु तच् च-एनां चारयेद्) व्रतम् ॥ M11.177a[176ंअ]/ सा चेत् पुनः प्रदुष्येत्) तु सदृशेन-उपमन्त्रिता । [K:सदृशेन-उपयन्त्रिता?] M11.177c[176ंच्]/ कृच्छ्रं चान्द्रायणं च-एव तद् अस्याः पावनं स्मृतम् ॥ M11.178a[177ंअ]/ यत् करोत्य्) एकरात्रेण वृषलीसेवनाद् द्विजः । M11.178c[177ंच्]/ तद् भैक्षभुज्-जपन्) नित्यं त्रिभिर् वर्षैर् व्यपोहति) ॥ M11.179a[178ंअ]/ एषा पापकृताम् उक्ता चतुर्णाम् अपि निष्कृतिः । M11.179c[178ंच्]/ पतितैः संप्रयुक्तानाम् इमाः शृणुत) निष्कृतीः ॥ M11.180a[179ंअ]/ संवत्सरेण पतति) पतितेन सह-आचरन्) | M11.180c[179ंच्]/ याजन.अध्यापनाद् यौनात्-न तु यान.आसन.अशनात् ॥ M11.181a[180ंअ]/ यो येन पतितेन-एषां संसर्गं याति) मानवः । M11.181c[180ंच्]/ स तस्य-एव व्रतं कुर्यात्) तत्संसर्गविशुद्धये ॥ M11.182a[181ंअ]/ पतितस्य-उदकं कार्यं सपिण्डैर् बान्धवैर् बहिः । M11.182c[181ंच्]/ निन्दिते ऽअहनि सायाह्ने ज्ञाति.ऋत्विज्.गुरुसंनिधौ ॥ M11.183a[182ंअ]/ दासी घटम् अपां पूर्णं पर्यस्येत्) प्रेतवत् पदा । M11.183c[182ंच्]/ अहोरात्रम् उपासीरन्न्) अशौचं बान्धवैः सह ॥ M11.184a[183ंअ]/ निवर्तेरंश्) च तस्मात् तु संभाषण.सहासने । M11.184c[183ंच्]/ दायाद्यस्य प्रदानं च यात्रा च-एव हि लौकिकी ॥ M11.185a[184ंअ]/ ज्येष्ठता च निवर्तेत) ज्येष्ठावाप्यं च यद् धनम् । [M.yad वसु ] M11.185c[184ंच्]/ ज्येष्ठांशं प्राप्नुयाच्) च-अस्य यवीयान् गुणतो ऽअधिकः ॥ M11.186a[185ंअ]/ प्रायश्चित्ते तु चरिते पूर्णकुम्भम् अपां नवम् । M11.186c[185ंच्]/ तेन-एव सार्धं प्रास्येयुः) स्नात्वा) पुण्ये जलाशये ॥ M11.187a[186ंअ]/ स त्व् अप्सु तं घटं प्रास्य) प्रविश्य) भवनं स्वकम् । M11.187c[186ंच्]/ सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत्) ॥ M11.188a[187ंअ]/ एतद् एव विधिं कुर्याद्) योषित्सु पतितास्व् अपि । [M.etam एव विधिं] M11.188c[187ंच्]/ वस्त्र.अन्न.पानं देयं तु वसेयुश्) च गृहान्तिके ॥ M11.189a[188ंअ]/ एनस्विभिर् a.nirNiktair न-अर्थं किं चित् सह-आचरेत्) | M11.189c[188ंच्]/ कृतनिर्णेजनांश् च-एव न जुगुप्सेत) कर्हि चित् ॥ [M.kRtanirNejanaaMz च-एतान् ] M11.190a[189ंअ]/ बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः । M11.190c[189ंच्]/ शरणागतहन्तॄंश् च स्त्रीहन्तॄंश् च न संवसेत्) ॥ M11.191a[190ंअ]/ येषां द्विजानां सावित्री न-अनूच्येत) यथाविधि । M11.191c[190ंच्]/ तांश् चारयित्वा) त्रीन् कृच्छ्रान् यथाविधि-उपनाययेत्) ॥ M11.192a[191ंअ]/ प्रायश्चित्तं चिकीर्षन्ति) विकर्मस्थास् तु ये द्विजाः । M11.192c[191ंच्]/ ब्रह्मणा च परित्यक्तास् तेषाम् अप्य् एतद् आदिशेत्) ॥ M11.193a[192ंअ]/ यद् गर्हितेन-अर्जयन्ति) कर्मणा ब्राह्मणा धनम् । M11.193c[192ंच्]/ तस्य-उत्सर्गेण शुध्यन्ति) जप्येन तपसा-एव च ॥ M11.194a[193ंअ]/ जपित्वा) त्रीणि सावित्र्याः सहस्राणि समाहितः । M11.194c[193ंच्]/ मासं गोष्ठे पयः पीत्वा) मुच्यते) 'असत्प्रतिग्रहात् ॥ M11.195a[194ंअ]/ उपवासकृशं तं तु गोव्रजात् पुनर् आगतम् । M11.195c[194ंच्]/ प्रणतं प्रति पृच्छेयुः) साम्यं सौम्य-इच्छसि)-इति किम् ॥ M11.196a[195ंअ]/ सत्यम् उक्त्वा) तु विप्रेषु विकिरेद्) यवसं गवाम् । M11.196c[195ंच्]/ गोभिः प्रवर्तिते तीर्थे कुर्युस्) तस्य परिग्रहम् ॥ M11.197a[196ंअ]/ व्रात्यानां याजनं कृत्वा) परेषाम् अन्त्यकर्म च । M11.197c[196ंच्]/ अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति) ॥ M11.198a[197ंअ]/ शरणागतं परित्यज्य) वेदं विप्लाव्य) च द्विजः । M11.198c[197ंच्]/ संवत्सरं यवाहारस् तत् पापम् अपसेधति) ॥ M11.199a[198ंअ]/ श्व.शृगाल.खरैर् दष्टो ग्राम्यैः क्रव्याद्भिर् एव च । M11.199c[198ंच्]/ नर.अश्व.उष्ट्र.वराहैश् च प्राणायामेन शुध्यति ) ॥ M11.200a[199ंअ]/ षष्ठान्नकालता मासं संहिताजप एव वा । M11.200c[199ंच्]/ होमाश् च सकला नित्यम् अपाङ्क्त्यानां विशोधनम् ॥ [M.homaaz च शाकला ] M11.201a[200ंअ]/ उष्ट्रयानं समारुह्य) खरयानं तु कामतः । M11.201c[200ंच्]/ स्नात्वा) तु विप्रो दिग्.वासाः प्राणायामेन शुध्यति) ॥ M11.202a[201ंअ]/ विना-अद्भिर् अप्सु वा-अप्य् आर्तः शारीरं संनिषेव्य) च । M11.202c[201ंच्]/ स.चैलो बहिर् आप्लुत्य) गाम् आलभ्य) विशुध्यति) ॥ M11.203a[202ंअ]/ वेद.उदितानां नित्यानां कर्मणां समतिक्रमे । M11.203c[202ंच्]/ स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ॥ M11.204a[203ंअ]/ हुङ्कारं ब्राह्मणस्य-उक्त्वा त्वम्कारं च गरीयसः । M11.204c[203ंच्]/ स्नात्वा)-अन्.अश्नन्न्) अहः शेषम् अभिवाद्य) प्रसादयेत्) ॥ M11.205a[204ंअ]/ ताडयित्वा) तृणेन-अपि कण्ठे वा-आबध्य) वाससा । M11.205c[204ंच्]/ विवादे वा विनिर्जित्य) प्रणिपत्य) प्रसादयेत्) ॥ M11.206a[205ंअ]/ अवगूर्य) त्व् अब्दशतं सहस्रम् अभिहत्य) च । M11.206c[205ंच्]/ जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते) ॥ M11.207a[206ंअ]/ शोणितं यावतः पांसून् संगृह्णाति) महीतले । M11.207c[206ंच्]/ तावन्त्य् अब्दसहस्राणि तत्कर्ता नरके वसेत्) ॥ [M.narake व्रजेत् ] M11.208a[207ंअ]/ अवगूर्य) चरेत्) कृच्छ्रम् अतिकृच्छ्रं निपातने । M11.208c[207ंच्]/ कृच्छ्र.अतिकृच्छ्रौ कुर्वीत) विप्रस्य-उत्पाद्य) शोणितम् ॥ M11.209a[208ंअ]/ अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये । M11.209c[208ंच्]/ शक्तिं च-अवेक्ष्य) पापं च प्रायश्चित्तं प्रकल्पयेत्) ॥ M11.210a[209ंअ]/ यैर् अभ्युपायैर् एनांसि मानवो व्यपकर्षति) | M11.210c[209ंच्]/ तान् वो ऽअभ्युपायान् वक्ष्यामि) देव.ऋषि.पितृसेवितान् ॥ M11.211a[210ंअ]/ त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद्) अयाचितम् । M11.211c[210ंच्]/ त्र्यहं परं च न-अश्नीयात्) प्राजापत्यं चरन्) द्विजः ॥ M11.212a[211ंअ]/ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुश.उदकम् । M11.212c[211ंच्]/ एकरात्र.उपवासश् च कृच्छ्रं सांतपनं स्मृतम् ॥ M11.213a[212ंअ]/ एकैकं ग्रासम् अश्नीयात्) त्र्यहाणि त्रीणि पूर्ववत् । M11.213c[212ंच्]/ त्र्यहं च-उपवसेद्) अन्त्यम् अतिकृच्छ्रं चरन्) द्विजः ॥ M11.214a[213ंअ]/ तप्तकृच्छ्रं चरन्) विप्रो जल.क्षीर.घृत.अनिलान् । M11.214c[213ंच्]/ प्रति.त्र्यहं पिबेद्) उष्णान् सकृत्स्नायी समाहितः ॥ M11.215a[214ंअ]/ यत.आत्मनो ऽअप्रमत्तस्य द्वादशाहम् अभोजनम् । M11.215c[214ंच्]/ पराको नाम कृच्छ्रो ऽअयं सर्वपाप.अपनोदनः ॥ M11.216a[215ंअ]/ एकैकं ह्रासयेत्) पिण्डं कृष्णे शुक्ले च वर्धयेत्) | M11.216c[215ंच्]/ उपस्पृशंस्) त्रिषवणम् एतत्-चाण्द्रायणं स्मृतम् ॥ M11.217a[216ंअ]/ एतम् एव विधिं कृत्स्नम् आचरेद्) यवमध्यमे । M11.217c[216ंच्]/ शुक्लपक्षादिनियतश् चरंश्) चान्द्रायणं व्रतम् ॥ M11.218a[217ंअ]/ अष्टाव् अष्टौ समश्नीयात्) पिण्डान् मध्यंदिने स्थिते । M11.218c[217ंच्]/ नियत.आत्मा हविष्याशी यतिचान्द्रायणं चरन्) ॥ M11.219a[218ंअ]/ चतुरः प्रातर् अश्नीयात्) पिण्डान् विप्रः समाहितः । M11.219c[218ंच्]/ चतुरो ऽअस्तम् इते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ M11.220a[219ंअ]/ यथा कथं चित् पिण्डानां तिस्रो ऽअशीतीः समाहितः । M11.220c[219ंच्]/ मासेन-अश्नन्) हविष्यस्य चन्द्रस्य-एति) सलोकताम् ॥ M11.221a[220ंअ]/ एतद् रुद्रास् तथा-आदित्या वसवश् च-आचरन्) व्रतम् । M11.221c[220ंच्]/ सर्वाकुशलमोक्षाय मरुतश् च महर्षिभिः ॥ M11.222a[221ंअ]/ महाव्याहृतिभिर् होमः कर्तव्यः स्वयम् अन्वहम् । M11.222c[221ंच्]/ अहिंसा सत्यम् अक्रोधम् आर्जवं च समाचरेत्) ॥ M11.223a[222ंअ]/ त्रिर् अह्नस् त्रिर् निशायां च स.वासा जलम् आविशेत्) | M11.223c[222ंच्]/ स्त्री.शूद्र.पतितांश् च-एव न-अभिभाषेत) कर्हि चित् ॥ M11.224a[223ंअ]/ स्थान.आसनाभ्यां विहरेद्) अशक्तो ऽअधः शयीत) वा । M11.224c[223ंच्]/ ब्रह्मचारी व्रती च स्याद्) गुरु.देव.द्विज.अर्चकः ॥ M11.225a[224ंअ]/ सावित्रीं च जपेन्) नित्यं पवित्राणि च शक्तितः । M11.225c[224ंच्]/ सर्वेष्व् एव व्रतेष्व् एवं प्रायश्चित्तार्थम् आदृतः ॥ M11.226a[225ंअ]/ एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृत.एनसः । M11.226c[225ंच्]/ अनाविष्कृत.पापांस् तु मन्त्रैर् होमैश् च शोधयेत्) ॥ M11.227a[226ंअ]/ ख्यापनेन.अनुतापेन तपसा-अध्ययनेन च । M11.227c[226ंच्]/ पापकृत्-मुच्यते) पापात् तथा दानेन च-आपदि ॥ M11.228a[227ंअ]/ यथा यथा नरो ऽअधर्मं स्वयं कृत्वा)-अनुभाषते) | M11.228c[227ंच्]/ तथा तथा त्वचा-इव-अहिस् तेन-अधर्मेण मुच्यते) ॥ M11.229a[228ंअ]/ यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हति) | M11.229c[228ंच्]/ तथा तथा शरीरं तत् तेन-अधर्मेण मुच्यते) ॥ M11.230a[229ंअ]/ कृत्वा) पापं हि संतप्य) तस्मात् पापात् प्रमुच्यते) | M11.230c[229ंच्]/ न-एवं कुर्यां) पुनर् इति निवृत्त्या पूयते) तु सः ॥ M11.231a[230ंअ]/ एवं संचिन्त्य) मनसा प्रेत्य कर्मफल.उदयम् । M11.231c[230ंच्]/ मनो.वाच्.मूर्तिभिर् नित्यं शुभं कर्म समाचरेत्) ॥ M11.232a[231ंअ]/ अज्ञानाद् यदि वा ज्ञानात् कृत्वा) कर्म विगर्हितम् । M11.232c[231ंच्]/ तस्माद् विमुक्तिम् अन्विच्छन्) द्वितीयं न समाचरेत्) ॥ M11.233a[232ंअ]/ यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद्) अलाघवम् । M11.233c[232ंच्]/ तस्मिंस् तावत् तपः कुर्याद्) यावत् तुष्टिकरं भवेत्) ॥ M11.234a[233ंअ]/ तपोमूलम् इदं सर्वं दैव.मानुषकं सुखम् । M11.234c[233ंच्]/ तपोमध्यं बुधैः प्रोक्तं तपो.'अन्तं वेददर्शिभिः ॥ M11.235a[234ंअ]/ ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । M11.235c[234ंच्]/ वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥ M11.236a[235ंअ]/ ऋषयः संयत.आत्मानः फल.मूल.अनिल.अशनाः । M11.236c[235ंच्]/ तपसा-एव प्रपश्यन्ति) त्रैलोक्यं स.चराचरम् ॥ M11.237a[236ंअ]/ औषधान्य् अगदो विद्या दैवी च विविधा स्थितिः । M11.237c[236ंच्]/ तपसा-एव प्रसिध्यन्ति) तपस् तेषां हि साधनम् ॥ M11.238a[237ंअ]/ यद् दुस्तरं यद् दुरापं यद् दुर्गं यच् च दुष्करम् । M11.238c[237ंच्]/ सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ॥ [M.sarvaM तत् तपसा ] M11.239a[238ंअ]/ महापातकिनश् च-एव शेषाश् च-अकार्यकारिणः । M11.239c[238ंच्]/ तपसा-एव सुतप्तेन मुच्यन्ते) किल्बिषात् ततः ॥ M11.240a[239ंअ]/ कीताश् च-अहि.पतंगाश् च पशवश् च वयांसि च । M11.240c[239ंच्]/ स्थावराणि च भूतानि दिवं यान्ति) तपोबलात् ॥ M11.241a[240ंअ]/ यत् किं चिद् एनः कुर्वन्ति) मनो.वाच्.मूर्तिभिर् जनाः । [M.mano.वाच्.कर्मभिर् ] M11.241c[240ंच्]/ तत् सर्वं निर्दहन्त्य्) आशु तपसा-एव तपो.धनाः ॥ M11.242a[241ंअ]/ तपसा-एव विशुद्धस्य ब्राह्मणस्य दिव.ओकसः । M11.242c[241ंच्]/ इज्याश् च प्रतिगृह्णन्ति) कामान् संवर्धयन्ति) च ॥ M11.243a[242ंअ]/ प्रजापतिर् इदं शास्त्रं तपसा-एव-असृजत्) प्रभुः । M11.243c[242ंच्]/ तथा-एव वेदान् ऋषयस् तपसा प्रतिपेदिरे) ॥ M11.244a[243ंअ]/ इत्य् एतत् तपसो देवा महाभाग्यं प्रचक्षते) | [M.yad एतत् तपसो] M11.244c[243ंच्]/ सर्वस्य-अस्य प्रपश्यन्तस्) तपसः पुण्यम् उत्तमम् ॥ [M.puNyaM उद्भवम् ] M11.245a[244ंअ]/ वेदाभ्यासो ऽअन्वहं शक्त्या महायज्ञक्रिया क्षमा । M11.245c[244ंच्]/ नाशयन्त्य्) आशु पापानि महापातकजान्य् अपि ॥ M11.246a[245ंअ]/ यथा-एधस् तेजसा वह्निः प्राप्तं निर्दहति) क्षणात् । M11.246c[245ंच्]/ तथा ज्ञानाग्निना पापं सर्वं दहति) वेदवित् ॥ M11.247a[246ंअ]/ इत्य् एतद् एनसाम् उक्तं प्रायश्चित्तं यथाविधि । M11.247c[246ंच्]/ अत ऊर्ध्वं रहस्य-अनां प्रायश्चित्तं निबोधत) ॥ M11.248a[247ंअ]/ स.व्याहृति.प्रणवकाः प्राणायामास् तु षोडश । M11.248c[247ंच्]/ अपि भ्रूणहनं मासात् पुनन्त्य्) अहर् अहः कृताः ॥ M11.249a[248ंअ]/ कौत्सं जप्त्वा)-अप इत्य् एतद् वसिष्ठं च प्रति-इत्य् ऋचम् । M11.249c[248ंच्]/ माहित्रं शुद्धवत्यश् च सुरापो ऽअपि विशुध्यति) ॥ M11.250a[249ंअ]/ सकृत्-जप्त्वा)-आस्यवामीयं शिवसंकल्पम् एव च । M11.250c[249ंच्]/ अपहृत्य) सुवर्णं तु क्षणाद् भवति) निर्.मलः ॥ M11.251a[250ंअ]/ हविष्पान्तीयम् अभ्यस्य) न तमं ह इति-इति च । M11.251c[250ंच्]/ जपित्वा) पौरुषं सूक्तं मुच्यते) गुरुतल्पगः । M11.252a[251ंअ]/ एनसां स्थूल.सूक्ष्माणां चिकीर्षन्न्) अपनोदनम् । M11.252c[251ंच्]/ अव-इत्य् ऋचं जपेद्) अब्दं यत् किं च-इदम् इति-इति वा ॥ M11.253a[252ंअ]/ प्रतिगृह्य-अप्रतिग्राह्यं भुक्त्वा) च-अन्नं विगर्हितम् । M11.253c[252ंच्]/ जपंस्) तरत्समन्दीयं पूयते) मानवस् त्र्यहात् ॥ M11.254a[253ंअ]/ सोमारौद्रम् तु बह्व्.एनाः मासम् अभ्यस्य शुध्यति) | [M.samaam अभ्यस्य)] M11.254c[253ंच्]/ स्रवन्त्याम् आचरन्) स्नानम् अर्यम्णाम् इति च तृचम् ॥ M11.255a[254ंअ]/ अब्दार्धम् इन्द्रम् इत्य् एतद् एनस्वी सप्तकं जपेत्) | M11.255c[254ंच्]/ अप्रशस्तं तु कृत्वा)-अप्सु मासम् आसीत) भैक्षभुक् ॥ M11.256a[255ंअ]/ मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा) घृतं द्विजः । M11.256c[255ंच्]/ सुगुर्व् अप्य् अपहन्त्य्) एनो जप्त्वा) वा नम इत्य् ऋचम् ॥ M11.257a[256ंअ]/ महापातकसंयुक्तो ऽअनुगच्छेद्) गाः समाहितः । M11.257c[256ंच्]/ अभ्यस्य)-अब्दं पावमानीर् भैक्ष.आहारो विशुध्यति) ॥ M11.258a[257ंअ]/ अरण्ये वा त्रिर् अभ्यस्य) प्रयतो वेदसंहिताम् । M11.258c[257ंच्]/ मुच्यते) पातकैः सर्वैः पराकैः शोधितस् त्रिभिः ॥ M11.259a[258ंअ]/ त्र्यहं तु-उपवसेद्) युक्तस् त्रिर् अह्नो ऽअभ्युपयन्न्) अपः । M11.259c[258ंच्]/ मुच्यते पातकैः सर्वैस् त्रिर् जपित्वा-अघमर्षणम् ॥ M11.260a[259ंअ]/ यथा-अश्वमेधः क्रतुराज्-सर्वपापाप.नोदनः । M11.260c[259ंच्]/ तथा-अघमर्षणं सूक्तं सर्वपापाप.नोदनम् ॥ M11.261a[260ंअ]/ हत्वा) लोकान् अपि-इमांस् त्रीन् अश्नन्न्) अपि यतस् ततः । M11.261c[260ंच्]/ ऋग्वेदं धारयन्) विप्रो न-एनः प्राप्नोति) किं चन ॥ M11.262a[261ंअ]/ ऋक्संहितां त्रिर् अभ्यस्य) यजुषां वा समाहितः । M11.262c[261ंच्]/ साम्नां वा स.रहस्यानां सर्वपापैः प्रमुच्यते) ॥ M11.263a[262ंअ]/ यथा महाह्रदं प्राप्य) क्षिप्तं लोष्टं विनश्यति) | M11.263c[262ंच्]/ तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति) ॥ M11.264a[263ंअ]/ ऋचो यजूंषि च-अन्यानि सामानि विविधानि च । M11.264c[263ंच्]/ एष ज्ञेयस् त्रिवृद्वेदो यो वेद)-एनं स वेदवित् ॥ M11.265a[264ंअ]/ आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता) | M11.265c[264ंच्]/ स गुह्यो ऽअन्यस् त्रिवृद्वेदो यस् तं वेद) स वेदवित् ॥ M12.01a/ चातुर्वर्ण्यस्य कृत्स्नो ऽअयम् उक्तो धर्मस् त्वया-अनघः । M12.01c/ कर्मणां फलनिर्वृत्तिं शंस) नस् तत्त्वतः पराम् ॥ M12.02a/ स तान् उवाच) धर्म.आत्मा महर्षीन् मानवो भृगुः । M12.02c/ अस्य सर्वस्य शृणुत) कर्मयोगस्य निर्णयम् ॥ M12.03a/ शुभ.अशुभ.फलं कर्म मनो.वाच्.देह.संभवम् । M12.03c/ कर्मजा गतयो नॄणाम् उत्तम.अधम.मध्यमः ॥ M12.04a/ तस्य-इह त्रिविधस्य-अपि त्र्यधिष्ठानस्य देहिनः । M12.04c/ दशलक्षणयुक्तस्य मनो विद्यात्) प्रवर्तकम् ॥ M12.05a/ परद्रव्येष्व् अभिध्यानं मनसा-अनिष्टचिन्तनम् । M12.05c/ वितथाभिनिवेशश् च त्रिविधं कर्म मानसम् ॥ M12.06a/ पारुष्यम् अनृतं च-एव पैशुन्यं च-अपि सर्वशः । M12.06c/ असंबद्धप्रलापश् च वाच्.मयं स्याच्) चतुर्विधम् ॥ M12.07a/ अदत्तानाम् उपादानं हिंसा च-एव-अविधानतः । M12.07c/ परदार.उपसेवा च शारीरं त्रिविधं स्मृतम् ॥ M12.08a/ मानसं मनसा-एव-अयम् उपभुङ्क्ते) शुभ.अशुभम् । M12.08c/ वाचा वाचा कृतं कर्म कायेन-एव च कायिकम् ॥ M12.09a/ शरीरजैः कर्मदोषैर् याति) स्थावरतां नरः । M12.09c/ वाचिकैः पक्षि.मृगतां मानसैर् अन्त्यजातिताम् ॥ M12.10a/ वाग्दण्डो ऽअथ मनोदण्डः कायदण्डस् तथा-एव च । M12.10c/ यस्य-एते निहिता बुद्धौ त्रिदण्डी-इति स उच्यते) ॥ M12.11a/ त्रिदण्डम् एतन् निक्षिप्य) सर्वभूतेषु मानवः । M12.11c/ काम.क्रोधौ तु संयम्य) ततः सिद्धिं नियच्छति) ॥ [M.kaama.क्रोधौ सुसंयम्य) ततः सिद्धिं निगच्छति] M12.12a/ यो ऽअस्य-आत्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते) | M12.12c/ यः करोति) तु कर्माणि स भूतात्मा)-उच्यते) बुधैः ॥ M12.13a/ जीवसंज्ञो ऽअन्तरात्मा-अन्यः सहजः सर्वदेहिनाम् । M12.13c/ येन वेदयते) सर्वं सुखं दुःखं च जन्मसु ॥ M12.14a/ ताव् उभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च । M12.14c/ उच्चावचेषु भूतेषु स्थितं तं व्याप्य) तिष्ठतः) ॥ M12.15a/ a.saMkhyaa मूर्तयस् तस्य निष्पतन्ति) शरीरतः । M12.15c/ उच्चावचानि भूतानि सततं चेष्टयन्ति) याः ॥ M12.16a/ पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् । [M.paJcabhya एव भूतेभ्यः ] M12.16c/ शरीरं यातनार्थीयम् अन्यद् उत्पद्यते) ध्रुवम् ॥ M12.17a/ तेन-अनुभूय) ता यामीः शरीरेण-इह यातनाः । M12.17c/ तास्व् एव भूतमात्रासु प्रलीयन्ते) विभागशः ॥ M12.18a/ सो ऽअनुभूय)-असुख.उदर्कान् दोषान् विषयसङ्गजान् । M12.18c/ व्यपेत.कल्मषो ऽअभ्येति) ताव् एव-उभौ महा.ओजसौ ॥ M12.19a/ तौ धर्मं पश्यतस्) तस्य पापं च-अतन्द्रितौ सह । M12.19c/ याभ्यां प्राप्नोति) संपृक्तः प्रेत्य-इह च सुख.असुखम् ॥ M12.20a/ यद्य् आचरति धर्मं स प्रायशो ऽअधर्मम् अल्पशः । [M.yatha-आचरति)] M12.20c/ तैर् एव च-आवृतो) भूतैः स्वर्गे सुखम् उपाश्नुते) ॥ M12.21a/ यदि तु प्रायशो ऽअधर्मं सेवते) धर्मम् अल्पशः । M12.21c/ तैर् भूतैः स परित्यक्तो) यामीः प्राप्नोति) यातनाः ॥ M12.22a/ यामीस् ता यातनाः प्राप्य) स जीवो वीत.कल्मषः । M12.22c/ तान्य् एव पञ्च भूतानि पुनर् अप्येति) भागशः ॥ M12.23a/ एता दृष्ट्वा)-अस्य जीवस्य गतीः स्वेन-एव चेतसा । M12.23c/ धर्मतो ऽअधर्मतश् च-एव धर्मे दध्यात्) सदा मनः ॥ M12.24a/ सत्त्वं रजस् तमस्-च-एव त्रीन् विद्याद्) आत्मनो गुणान् । M12.24c/ यैर् व्याप्य)-इमान् स्थितो भावान् महान् सर्वान् अशेषतः ॥ M12.25a/ यो यदा-एषां गुणो देहे साकल्येन-अतिरिच्यते) | M12.25c/ स तदा तद्गुणप्रायं तं करोति) शरीरिणम् ॥ M12.26a/ सत्त्वं ज्ञानं तमो ऽअज्ञानं राग.द्वेषौ रजः स्मृतम् । M12.26c/ एतद् व्याप्तिमद् एतेषां सर्वभूताश्रितं वपुः ॥ M12.27a/ तत्र यत् प्रीतिसंयुक्तं किं चिद् आत्मनि लक्षयेत्) | M12.27c/ प्रशान्तम् इव शुद्धाभं सत्त्वं तद् उपधारयेत्) ॥ M12.28a/ यत् तु दुःखसमायुक्तम् अप्रीतिकरम् आत्मनः । M12.28c/ तद् रजो प्रतीपं विद्यात्) सततं हारि देहिनाम् ॥ [M.hartR ] M12.29a/ यत् तु स्यान्) मोहसंयुक्तम् अव्यक्तं विषयात्मकम् । M12.29c/ अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत्) ॥ M12.30a/ त्रयाणाम् अपि च-एतेषां गुणानां यः फल.उदयः । M12.30c/ अग्र्यो मध्यो जघन्यश् च तं प्रवक्ष्याम्य्) अशेषतः ॥ M12.31a/ वेदाभ्यासस् तपो ज्ञानं शौचम् इन्द्रियनिग्रहः । M12.31c/ धर्मक्रिया-आत्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥ M12.32a/ आरम्भरुचिता-अधैर्यम् असत्कार्य.परिग्रहः । M12.32c/ विषय.उपसेवा च-अजस्रं राजसं गुणलक्षणम् ॥ M12.33a/ लोभः स्वप्नो ऽअधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता । M12.33c/ याचिष्णुता प्रमादश् च तामसं गुणलक्षणम् ॥ M12.34a/ त्रयाणाम् अपि च-एतेषां गुणानां त्रिषु तिष्ठताम्) | M12.34c/ इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ M12.35a/ यत् कर्म कृत्वा) कुर्वंश् च करिष्यंश् च-एव लज्जति) | M12.35c/ तज् ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥ M12.36a/ येन-अस्मिन् कर्मना लोके ख्यातिम् इच्छति) पुष्कलाम् । M12.36c/ न च शोचत्य् असंपत्तौ तद् विज्ञेयं तु राजसम् ॥ M12.37a/ यत् सर्वेण-इच्छति ज्ञातुं यन् न लज्जति) च-आचरन्) | M12.37c/ येन तुष्यति) च-आत्मा-अस्य तत् सत्त्वगुणलक्षणम् ॥ M12.38a/ तमसो लक्षणं कामो रजसस् त्व् अर्थ उच्यते । M12.38c/ सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यम् एषां यथा.उत्तरम् ॥ M12.39a/ येन यस् तु गुणेन-एषां संसरान् प्रतिपद्यते) | [M.yena यांस् तु ] M12.39c/ तान् समासेन वक्ष्यामि) सर्वस्य-अस्य यथाक्रमम् ॥ M12.40a/ देवत्वं सात्त्विका यान्ति) मनुष्यत्वं च राजसाः । M12.40c/ तिर्यक्त्वं तामसा नित्यम् इत्य् एषा त्रिविधा गतिः ॥ M12.41a/ त्रिविधा त्रिविधा-एषा तु विज्ञेया गौणिकी गतिः । M12.41c/ अधमा मध्यम.अग्र्या च कर्म.विद्या.विशेषतः ॥ M12.42a/ स्थावराः कृमि.कीटाश् च मत्स्याः सर्पाः स.कच्छपाः । M12.42c/ पशवश् च मृगाश् च-एव जघन्या तामसी गतिः ॥ M12.43a/ हस्तिनश् च तुरङ्गाश् च शूद्रा म्लेच्छाश् च गर्हिताः । M12.43c/ सिंहा व्याघ्रा वराहाश् च मध्यमा तामसी गतिः ॥ M12.44a/ चारणाश् च सुपर्णाश् च पुरुषाश् च-एव दाम्भिकाः । M12.44c/ रक्षांसि च पिशाचाश् च तामसीषु-उत्तमा गतिः ॥ M12.45a/ झल्ला मल्ला नटाश् च-एव पुरुषाः शस्त्र.वृत्तयः । M12.45c/ द्यूत.पान.प्रसक्ताश् च जघन्या राजसी गतिः ॥ M12.46a/ राजानः क्षत्रियाश् च-एव राज्ञां च-एव पुरोहिताः । M12.46c/ वाद.युद्ध.प्रधानाश् च मध्यमा राजसी गतिः ॥ M12.47a/ गन्धर्वा गुह्यका यक्षा विबुधानुचराश् च ये । M12.47c/ तथा-एव-अप्सरसः सर्वा राजसीषु-उत्तमा गतिः ॥ M12.48a/ तापसा यतयो विप्रा ये च वैमानिका गणाः । M12.48c/ नक्षत्राणि च दैत्याश् च प्रथमा सात्त्विकी गतिः ॥ M12.49a/ यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः । M12.49c/ पितरश् च-एव साध्याश् च द्वितीया सात्त्विकी गतिः ॥ M12.50a/ ब्रह्मा विश्वसृजो धर्मो महान् अव्यक्तम् एव च । M12.50c/ उत्तमां सात्त्विकीम् एतां गतिम् आहुर्) मनीषिणः ॥ M12.51a/ एष सर्वः समुद्दिष्टस्) त्रि.प्रकारस्य कर्मणः |[M.triH.प्रकारस्य] M12.51c/ त्रिविधस् त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥ M12.52a/ इन्द्रियाणां प्रसङ्गेन धर्मस्य-असेवनेन च । M12.52c/ पापान् संयान्ति) संसारान् अविद्वांसो नराधमाः ॥ M12.53a/ यां यां योनिं तु जीवो ऽअयं येन येन-इह कर्मणा । M12.53c/ क्रमशो याति) लोके ऽअस्मिंस् तत् तत् सर्वं निबोधत) ॥ M12.54a/ बहून् वर्षगणान् घोरान् नरकान् प्राप्य) तत्क्षयात् । M12.54c/ संसारान् प्रतिपद्यन्ते) महापातकिनस् त्व् इमान् ॥ M12.55a/ श्व.सूकर.खर.उष्ट्राणां गो.'अज.अवि.मृग.पक्षिणां । M12.55c/ चण्डाल.पुक्कसानां च ब्रह्महा योनिम् ऋच्छति) ॥ M12.56a/ कृमि.कीट.पतङ्गानां विष्.भुजां च-एव पक्षिणाम् । M12.56c/ हिंस्राणां च-एव सत्त्वानां सुरापो ब्राह्मणो व्रजेत्) ॥ M12.57a/ लूता.अहि.सरटानां च तिरश्चां च-अम्बुचारिणाम् । M12.57c/ हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ M12.58a/ तृण.गुल्म.लतानां च क्रव्यादां दंष्ट्रिणाम् अपि । M12.58c/ क्रूरकर्मकृतां च-एव शतशो गुरुतल्पगः ॥ M12.59a/ हिंस्रा भवन्ति) क्रव्यादाः कृमयो ऽअमेध्यभक्षिणः । M12.59c/ परस्परादिनः स्तेनाः प्रेत्य-अन्त्यस्त्रीनिषेविणः ॥ M12.60a/ संयोगं पतितैर् गत्वा) परस्य-एव च योषितम् । M12.60c/ अपहृत्य) च विप्रस्वं भवति) ब्रह्मराक्षसः ॥ M12.61a/ मणि.मुक्ता.प्रवालानि हृत्वा) लोभेन मानवः । M12.61c/ विविधाणि च रत्नानि जायते) हेमकर्तृषु ॥ M12.62a/ धान्यं हृत्वा) भवत्य्) आखुः कांस्यं हंसो जलं प्लवः । M12.62c/ मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥ M12.63a/ मांसं गृध्रो वपां मद्गुस् तैलं तैलपकः खगः । M12.63c/ चीरीवाकस् तु लवणं बलाका शकुनिर् दधि ॥ M12.64a/ कौशेयं तित्तिरिर् हृत्वा) क्षौमं हृत्वा) तु दर्दुरः । M12.64c/ कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥ M12.65a/ छुच्छुन्दरिः शुभान् गन्धान् पत्रशाकं तु बर्हिणः । [M.chucchundariiH ] M12.65c/ श्वावित् कृतान्नं विविधम् अकृतान्नं तु शल्यकः ॥ M12.66a/ बको भवति) हृत्वा)-अग्निं गृहकारी ह्य् उपस्करम् । M12.66c/ रक्तानि हृत्वा) वासांसि जायते) जीवजीवकः ॥ M12.67a/ वृको मृग.इभं व्याघ्रो ऽअश्वं फल.मूलं तु मर्कटः । M12.67c/ स्त्रीम् ऋक्षः स्तोकको वारि यानान्य् उष्ट्रः पशून् अजः ॥ M12.68a/ यद् वा तद् वा परद्रव्यम् अपहृत्य) बलात्- नरः । M12.68c/ अवश्यं याति) तिर्यक्त्वं जग्ध्वा) च-एव-अहुतं हविः ॥ M12.69a/ स्त्रियो ऽअप्य् एतेन कल्पेन हृत्वा) दोषम् अवाप्नुयुः) | M12.69c/ एतेषाम् एव जन्तूनां भार्यात्वम् उपयान्ति) ताः ॥ M12.70a/ स्वेभ्यः स्वेभ्यस् तु कर्मभ्यश् च्युता) वर्णा ह्य् अनापदि । M12.70c/ पापान् संसृत्य) संसारान् प्रेष्यतां यान्ति) शत्रुषु ॥[M.yaanti दस्युषु ] M12.71a/ वान्ताश्य् उल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः) | M12.71c/ अमेध्य.कुणपाशी च क्षत्रियः कटपूतनः ॥ [M.kuuTapuutanaH ] M12.72a/ मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति) पूयभुक् । [M.maitraakSijyotikaH ] M12.72c/ चैलाशकश् च भवति) शूद्रो धर्मात् स्वकाच् च्युतः) ॥ M12.73a/ यथा यथा निषेवन्ते) विषयान् विषय.आत्मकाः । M12.73c/ तथा तथा कुशलता तेषां तेषु-उपजायते) ॥ M12.74a/ ते ऽअभ्यासात् कर्मणां तेषां पापानाम् अल्प.बुद्धयः । M12.74c/ संप्राप्नुवन्ति) दुःखानि तासु तास्व् इह योनिषु ॥ M12.75a/ तामिस्रादिषु च-उग्रेषु नरकेषु विवर्तनम् । M12.75c/ असिपत्रवनादीनि बन्धन.छेदनानि च ॥ M12.76a/ विविधाश् च-एव संपीडाः काक.उलूकैश् च भक्षणम् । M12.76c/ करम्भवालुकातापान् कुम्भीपाकांश् च दारुणान् ॥ M12.77a/ संभवांश् च वियोनीषु दुःख.प्रायासु नित्यशः । M12.77c/ शीत.आतप.अभिघातांश् च विविधानि भयानि च ॥ M12.78a/ असकृद् गर्भवासेषु वासं जन्म च दारुणम् । M12.78c/ बन्धनानि च काष्ठानि परप्रेष्यत्वम् एव च ॥ [M.kaSTaani] M12.79a/ बन्धु.प्रिय.वियोगांश् च संवासं च-एव दुर्जनैः । M12.79c/ द्रव्यार्जनं च नाशं च मित्र.अमित्रस्य च-अर्जनम् ॥ M12.80a/ जरां च-एव-a.pratiikaaraaM व्याधिभिश् च-उपपीडनम् । M12.80c/ क्लेशांश् च विविधांस् तांस् तान् मृत्युम् एव च दुर्.जयम् ॥ M12.81a/ यादृशेन तु भावेन यद् यत् कर्म निषेवते) | M12.81c/ तादृशेन शरीरेण तत् तत् फलम् उपाश्नुते) ॥ M12.82a/ एष सर्वः समुद्दिष्टः कर्मणां वः फल.उदयः । M12.82c/ नैःश्रेयसकरं कर्म विप्रस्य-इदं निबोधत) ॥ M12.83a/ वेदाभ्यासस् तपो ज्ञानम् इन्द्रियाणां च संयमः । M12.83c/ अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ M12.84a/ सर्वेषाम् अपि च-एतेषां शुभानाम् इह कर्मणाम् । M12.84c/ किं चित्-श्रेयस्करतरं कर्म-उक्तं पुरुषं प्रति । M12.85a/ सर्वेषाम् अपि च-एतेषाम् आत्मज्ञानं परं स्मृतम् । M12.85c/ तद्द् ह्य् अग्र्यं सर्वविद्यानां प्राप्यते) ह्य् अमृतं ततः ॥ M12.86a/ षण्णाम् एषां तु सर्वेषां कर्मणां प्रेत्य च-इह च । M12.86c/ श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥ M12.87a/ वैदिके कर्मयोगे तु सर्वाण्य् एतान्य् अशेषतः । M12.87c/ अन्तर्भवन्ति) क्रमशस् तस्मिंस् तस्मिन् क्रियाविधौ ॥ M12.88a/ सुखाभ्युदयिकं च-एव नैःश्रेयसिकम् एव च । M12.88c/ प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ M12.89a/ इह च-अमुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते) | M12.89c/ निष्.कामं ज्ञातपूर्वं तु निवृत्तम् उपदिश्यते) ॥ M12.90a/ प्रवृत्तं कर्म संसेव्यं देवानाम् एति) साम्यताम् । M12.90c/ निवृत्तं सेवमानस्) तु भूतान्य् अत्येति) पञ्च वै ॥ M12.91a/ सर्वभूतेषु च-आत्मानं सर्वभूतानि च-आत्मनि । M12.91c/ समं पश्यन्न्) आत्मयाजी स्वाराज्यम् अधिगच्छति) ॥ M12.92a/ यथा.उक्तान्य् अपि कर्माणि परिहाय) द्विजोत्तमः । M12.92c/ आत्मज्ञाने शमे च स्याद्) वेदाभ्यासे च यत्नवान् ॥ M12.93a/ एतद्द् हि जन्मसाफल्यं ब्राह्मणस्य विशेषतः । M12.93c/ प्राप्य)-एतत् कृत.कृत्यो हि द्विजो भवति) न-अन्यथा ॥ M12.94a/ पितृ.देव.मनुष्याणां वेदश् चक्षुः सनातनम् । M12.94c/ अशक्यं च-अप्रमेयं च वेदशास्त्रम् इति स्थितिः ॥ M12.95a/ या वेदबाह्याः स्मृतयो याश् च काश् च कुदृष्टयः । [M.zrutayo ] M12.95c/ सर्वास् ता निष्.फलाः प्रेत्य तमो.निष्ठा हि ताः स्मृताः ॥ M12.96a/ उत्पद्यन्ते) च्यवन्ते) च यान्य् अतो ऽअन्यानि कानि चित् । [M.utpadyante) विनश्यन्ति) ] M12.96c/ तान्य् अर्वाक्कालिकतया निष्.फलान्य् अनृतानि च ॥ M12.97a/ चातुर्वर्ण्यं त्रयो लोकाश् चत्वारश् च-आश्रमाः पृथक् । M12.97c/ भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिध्यति) ॥ [M.bhuutaM भवद् भविष्यं च ] M12.98a/ शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः । M12.98c/ वेदाद् एव प्रसूयन्ते) प्रसूतिर् गुण.कर्मतः ॥ M12.99a/ बिभर्ति) सर्वभूतानि वेदशास्त्रं सनातनम् । M12.99c/ तस्माद् एतत् परं मन्ये) यत्-जन्तोर् अस्य साधनम् ॥ M12.100a/ सेनापत्यं च राज्यं च दण्डनेतृत्वम् एव च । [M.sainaapatyaM ] M12.100c/ सर्वलोकाधिपत्यं च वेदशास्त्रविद् अर्हति) ॥ M12.101a/ यथा जात.बलो वह्निर् दहत्य्) आर्द्रान् अपि द्रुमान् । M12.101c/ तथा दहति) वेदज्ञः कर्मजं दोषम् आत्मनः ॥ M12.102a/ वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्र-आश्रमे वसन्) | M12.102c/ इह-एव लोके तिष्ठन्) स ब्रह्मभूयाय कल्पते) ॥ M12.103a/ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । M12.103c/ धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ M12.104a/ तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । M12.104c/ तपसा किल्बिषं हन्ति) विद्यया-अमृतम् अश्नुते) ॥ M12.105a/ प्रत्यक्षं च-अनुमानं च शास्त्रं च विविधा.आगमम् । M12.105c/ त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता ॥ M12.106a/ आर्षं धर्म.उपदेशं च वेदशास्त्र.अविरोधिना । M12.106c/ यस् तर्केण-अनुसंधत्ते) स धर्मं वेद) न-इतरः ॥ M12.107a/ नैःश्रेयसम् इदं कर्म यथा.उदितम् अशेषतः । M12.107c/ मानवस्य-अस्य शास्त्रस्य रहस्यम् उपदिश्यते) ॥ [M.upadekSyate ] M12.108a/ अन्.आम्नातेषु धर्मेषु कथं स्याद्) इति चेद् भवेत्) | M12.108c/ यं शिष्टा ब्राह्मणा ब्रूयुः) स धर्मः स्याद्) अशङ्कितः ॥ M12.109a/ धर्मेण-अधिगतो यैस् तु वेदः स.परिबृंहणः । M12.109c/ ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुति.प्रत्यक्षहेतवः ॥ M12.110a/ दश.अवरा वा परिषद्यं धर्मं परिकल्पयेत्) | M12.110c/ त्र्य्.अवरा वा-अपि वृत्तस्था तं धर्मं न विचालयेत्) ॥ M12.111a/ त्रैविद्यो हेतुकस् तर्की नैरुक्तो धर्मपाठकः । M12.111c/ त्रयश् च-आश्रमिणः पूर्वे परिषत् स्याद्) दश.अवरा ॥ M12.112a/ ऋग्वेदविद् यजुर्विद्- च सामवेदविद् एव च । M12.112c/ त्र्य्.अवरा परिषद्- ज्ञेया धर्मसंशयनिर्णये ॥ M12.113a/ एको ऽअपि वेदविद् धर्मं यं व्यवस्येद्) द्विजोत्तमः । M12.113c/ स विज्ञेयः परो धर्मो न-अज्ञानाम् उदितो ऽअयुतैः ॥ M12.114a/ a.vrataanaam a.mantraaNaaM जातिमात्र.उपजीविनाम् । M12.114c/ सहस्रशः समेतानां परिषत्त्वं न विद्यते) ॥ M12.115a/ यं वदन्ति) तमोभूता मूर्खा धर्मम् अतद्विदः । M12.115c/ तत्पापं शतधा भूत्वा) तद्वक्तॄन् अनुगच्छति) ॥ M12.116a/ एतद् वो ऽअभिहितं सर्वं निःश्रेयसकरं परम् । M12.116c/ अस्माद् अप्रच्युतो विप्रः प्राप्नोति) परमां गतिम् ॥ M12.117a/ एवं स भगवान् देवो लोकानां हितकाम्यया । M12.117c/ धर्मस्य परमं गुह्यं मम-इदं सर्वम् उक्तवान्) ॥ M12.118a/ सर्वम् आत्मनि संपश्येत्) सत्-च-असत्-च समाहितः । M12.118c/ सर्वं ह्य् आत्मनि संपश्यन्) न-अधर्मे कुरुते) मनः ॥ [M.matim ] M12.119a/ आत्मा-एव देवताः सर्वाः सर्वम् आत्मन्य् अवस्थितम् । M12.119c/ आत्मा हि जनयत्य्) एषां कर्मयोगं शरीरिणाम् ॥ M12.120a/ खं संनिवेशयेत्) खेषु चेष्टन.स्पर्शने ऽअनिलम् । M12.120c/ पक्ति.दृष्ट्योः परं तेजः स्नेहे ऽअपो गां च मूर्तिषु ॥ M12.121a/ मनसि-इन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् । M12.121c/ वाच्य् अग्निं मित्रम् उत्सर्गे प्रजने च प्रजापतिम् ॥ M12.122a/ प्रशासितारं सर्वेषाम् अणीयांसम् अणोर् अपि । M12.122c/ रुक्म.आभं स्वप्नधीगम्यं विद्यात्) तं पुरुषं परम् ॥ M12.123a/ एतम् एके वदन्त्य्) अग्निं मनुम् अन्ये प्रजापतिम् । M12.123c/ इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ M12.124a/ एष सर्वाणि भूतानि पञ्चभिर् व्याप्य) मूर्तिभिः । M12.124c/ जन्म.वृद्धि.क्षयैर् नित्यं संसारयति) चक्रवत् ॥ M12.125a/ एवं यः सर्वभूतेषु पश्यत्य्) आत्मानम् आत्मना । M12.125c/ स सर्वसमताम् एत्य) ब्रह्म-अभ्येति) परं पदम् । M12.126a/ इत्य् एतन् मानवं शास्त्रं भृगुप्रोक्तं पठन्) द्विजः । M12.126c/ भवत्य्) आचारवान् नित्यं यथा.इष्टां प्राप्नुयाद्) गतिम् ॥ [समाप्तं मानवं धर्मशास्त्रम्]