==-======================================================================== | The coding of the following text was a part of the project of the Joint | | Seminar on `Law (dharma) and Society in Classical India' headed by Prof.| | Y. Ikari at the Institute for Research in Humanities, Kyoto University. | | The text may be freely distributed and used for scholarly purposes, but | | we are not responsible for any trouble which might be caused by the use | | of this file. Suggestions for corrections are most welcome. | | Please contact yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp | =========================================================================== Kaatyaayana.smRti Text Input by Akihiko AKAMATSU Version 1 (completed on June 30, 1991); Revised on Feb.11, 1992. Edition: Kaatyaayana.smRti(.saara.uddhaaraH) on Vyavahaara, Text (reconstructed), Translation, Notes and Introduction, by P.V.Kane. Reprint from the Hindu Law Quarterly, Bombay 1933. Text Input System (1) Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvaara: M visarga: H (2) Members of a compound are separated by periods. (3) External sandhi is decomposed with `^'. ============ KAATYAAYANA.SMRTI.SAARA.UDDHAARAH ========== [raaja.guNaaH](p.1) K.001a/ viniitaH zaastra.saMpannaH koza.zaurya.samanvitaH / K.001b/ brahmaNyo daana.ziilaH (syaat satya.dharma.paro nRpaH // K.002a/ stambha.upataapa.paizunya.caapala.krodha.varjitaH / K.002b/ pragalbhaH sannata.udagraH saMbhaaSii priyadarzanaH // K.003a/ vazya.indriyaM jita.aatmaanaM dhRta.daNDam vikaariSu / K.003b/ pariikSya.kaariNaM dhiiram atyantaM zriir (niSevate // [raaja.dharmaaH] K.004a/ zaurya.vidyaa.artha.baahulyaat prabhutvaac ca vizeSataH / K.004b/ sadaa cittaM narendraaNaaM moham (aayaati kaaraNaat // K.005a/ tasmaac cittaM praboddhavyaM raaja.dharme sadaa dvijaiH / K.005b/ pavitraM paramaM puNyaM smRti.vaakyaM na (laGghayet // K.006a/ veda.dhvani.prabhaaveNa devaaH svarga.nivaasinaH / K.006b/ te^api tatra (pramodante tRptaas tu dvija.puujanaat // K.007a/ tasmaad yatnena kartavyaa dvija.puujaa sadaa nRpaiH / K.007b/ tena bhuuyo^api zakratvaM narendratvaM punaH punaH // K.008a/ sura.adhyakSaz cyutaH svargaan nRpa.ruupeNa (tiSThati / K.008b/ kartavyaM tena tan nityaM yena tattvaM (samaapnuyaat // K.009a/ aatmiiye saMsthitaa dharme nRpaaH zakratvam (aapnuyuH / K.009b/ aviici.vaasino ye tu vyapeta.aacaariNaH sadaa // K.010a/ (gacchet samyag.avijJaaya vazaM krodhasya yo nRpaH / K.010b/ (vaset sa narakaM ghore kalpa.ardham tu na saMzayaH //[narake?] K.011a/ etair eva guNair yuktam amaatyaM kaarya.cintakam /(p.2) K.011b/ braahmaNaM tu (prakurviita nRpa.bhaktaM kula.udvaham // K.012a/ mantriNo yatra sabhyaaz ca vaidyaaz ca priya.vaadinaH / K.012b/ raajyaad dharmaat sukhaat tatra kSipraM (hiiyeta paarthivaH // K.013a/ na tasya vacane kopam eteSaaM tu (pravartayet / K.013b/ yasmaad etaiH sadaa vaacyaM nyaayyaM supariniSThitam // K.014a/ yatra karmaaNi nRpatiH svayaM (pazyati dharmataH / K.014b/ tatra saadhu.samaacaaraa (nivaseyuH sukhaM prajaaH // K.015a/ prajaanaaM rakSaNaM nityaM kaNtakaanaaM ca zodhanam / K.015b/ dvijaanaaM puujanaM ca^eva etad arthaM kRto nRpaH // K.016a/ bhuu.svaamii tu smRto raajaa na^anya.dravyasya sarvadaa / K.016b/ tat.phalasya hi SaD.bhaagaM (praapnuyaan na^anyathaa^eva tu // K.017a/ bhuutaanaaM tan.nivaasitvaat svaamitvaM tena kiirtitam / K.017b/ tat.kriyaa bali.SaD.bhaagaM zubha.azubha.nimitta.jam // K.018a/ evaM (pravartate yas tu lobhaM (tyaktvaa nara.adhipaH / K.018b/ tasya putraaH (prajaayante raaSTraM kozaz ca (vardhate // K.019a/ anyaayena hi yo raaSTraat karaM daNDaM ca paarthivaH / K.019b/ sasya.bhaagaM ca zulkaM ca^apy (aadadiita sa paapa.bhaak // K.020a/ artha.zaastra.uktam (utsRjya dharma.zaastra.uktam (aavrajet //[half verse only] K.021a/ duSTasya^api narendrasya tad.raaSTraM na (vinaazayet / K.021b/ na prajaa.anumato yasmaad anyaayeSu (pravartate // K.022a/ aklezena^arthine yas tu raajaa samyaG (nivedayet / K.022b/ tat (taarayati^anantaM (syaad dharma.arthaM daanam iidRzam // K.023a/ nyaayena^(akramya yal.labdhaM ripuM (nirjitya paarthivaiH / K.023b/ tat^zuddhaM tat.pradeyaM tan na^anyathaa^upahRtaM kvacit // K.024a/ raajaa purohitaM (kuryaad uditaM braahmaNaM hitam /(p.3) K.024b/ kRta.adhyayana.saMpannam alubdhaM satya.vaadinam // [vyavahaara.lakSaNa.aadi] K.025a/ prayatna.saadhye vicchinne dharma.aakhye nyaaya.vistare / K.025b/ saadhya.muulas tu yo vaado vyavahaaraH sa (ucyate // K.026a/ vi naanaa.arthe^ava saMdehe haraNaM haara (ucyate / K.026b/ naanaa.saMdeha.haraNaad vyavahaara iti smRtaH // K.027a/ na raajaa tu vizitvena dhana.lobhena vaa punaH / K.027b/ svayaM kaaryaaNi (kurviita naraaNaam avivaadinaam // K.028a/ (utpaadayati yo hiMsaaM deyaM vaa na (pracchati / K.028b/ yaacam (aanaya dauHziilyaad aakRSyo^asau nRpa.aajJayaa // K.029a/ dvipade saadhya.bhedaat tu pada.aSTaadazataaM gate / K.029b/ aSTaadaza kriyaa.bhedaad bhinnaani^aSTasahasrazaH // K.030a/ saadhya.vaadasya muulaM (syaad vaadinaa yan niveditam / K.030b/ deya.apradaanaM hiMsaa ca^iti^utthaana.dvayam (ucyate // K.031a/ puurva.pakSaz ca^uttaraM ca pratyaakalitam eva ca / K.031b/ kriyaa.paadaz ca tena^ayaM catuSpaat samudaahRtaH // K.032a/ dharmazaastra.arthazaastre tu skandha.dvayam udaahRtam / K.032b/ jayaz ca^eva^avasaayaz ca dve phale samudaahRte // K.033a/ zaastreNa ninditaM tv artha.mukhyo raajJaa pracoditaH /(p.4) K.033b/ (aavedayati yaH puurvaM stobhakaH sa udaahRtaH // K.034a/ nRpeNa^eva niyukto yaH pada.doSam (avekSitum / K.034b/ nRpasya (suucayej (jJaatvaa suucakaH sa udaahRtaH // [dharma.vyavahaara.caritra.raajazaasana.aadiiNaaM bala.abala.vicaaraH] K.035a/ doSa.kaarii tu kartRtvaM dhana.svaamii svakaM dhanam / K.035b/ vivaade (praapnuyaad yatra dharmeNa^eva sa nirNayaH // K.036a/ smRti.zaastraM tu yat kiMcit prathitaM dharma.saadhakaiH / K.036b/ kaaryaaNaaM nirNaya.arthe tu vyavahaaraH smRto hi saH // K.037a/ yad yad (aacaryate yena dharmyaM vaa^adharmyam eva vaa / K.037b/ dezasya^aacaraNaan nityaM caritraM tat.prakiirtitam // K.038a/ nyaaya.zaastra.avirodhena deza.dRSTes tathaa^eva ca / K.038b/ yaM dharmaM (sthaapayed raajaa nyaayyaM tad.raajazaasanam // K.039a/ yukti.yuktaM tu kaaryaM (syaad divyaM yatra vivarjitam / K.039b/ dharmas tu vyavahaareNa (baadhyate tatra na^anyathaa // K.040a/ pratiloma.prasuuteSu tathaa durga.nivaasiSu / K.040b/ viruddhaM niyataM (praahus taM dharmaM na (vicaalayet // K.041a/ nirNayaM tu yadaa (kuryaat tena dharmeNa paarthivaH / K.041b/ vyavahaaraz caritreNa tadaa tena^eva (baadhyate // K.042a/ viruddhaM nyaayato yat tu caritraM (kalpyate nRpaiH /(p.9) K.042b/ evaM tatra (nirasyeta caritraM tu nRpa.aajJayaa // K.043a/ anena vidhinaa yuktaM baadhakaM yad yad uttaram / K.043b/ anyathaa.baadhanaM yatra tatra dharmo (vihanyate // K.044a/ asvargyaa loka.naazaaya para.aniika.bhaya.aavahaa / K.044b/ aayur.biija.harii raajJaaM sati vaakye svayaM kRtiH // K.045a/ tasmaat^zaastra.anusaareNa raajaa kaaryaaNi (saadhayet / K.045b/ vaakya.abhaave tu sarveSaaM deza.dRSTena (sannayet // K.046a/ yasya dezasya yo dharmaH pravRttaH saarvakaalikaH / K.046b/ zruti.smRti.avirodhena deza.dRSTaH sa (ucyate // K.047a/ deza.pattana.goSTheSu pura.graameSu vaasinaam / K.047b/ teSaaM sva.samayair dharma.zaastrato^anyeSu taiH saha // K.048a/ dezasya^anumatena^eva vyavasthaa yaa niruupitaa / K.048b/ likhitaa tu sadaa dhaaryaa mudritaa raajam udrayaa // K.049a/ zaastravad yatnato rakSyaa taaM niriikSya (vinirNayet / K.049b/ naigama.sthais tu yat kaaryaM likhitaM yad vyavasthitam // K.050a/ tasmaat tat (saMpravarteta na^anyathaa^eva (pravartayet / K.050b/ pramaaNa.deza.dRSTaM tu yad evam iti nizcitam // K.051a/ aprvRttaM kRtaM yatra zruti.smRti.anumoditam /p.10) K.051b/ na^anyathaa tat punaH kaaryaM nyaaya.apetaM (vivarjayet // [dharma.adhikaraNam] K.052a/ dharma.zaastra.vicaareNa muula.saara.vivecanam / K.052b/ yatra^(adhikriyate sthaane dharma.adhikaraNaM hi tat // K.053a/ praatar utthaaya nRpatiH zaucaM (kRtvaa samaahitaH / K.053b/ guruM jyotirvidaM vaidyaan devaan vipraan purohitaan // K.054a/ yathaa^arham etaan (saMpuujya supuSpa.aabharaNa.ambaraiH / K.054b/ (abhivandya ca gurva.aadiin sumukhaaM (pravizet sabhaam // K.055a/ viniita.veSo nRpatiH sabhaaM (gatvaa samaahitaH / K.055b/ (aasiinaH praaGmukhaH (sthitvaa (pazyet kaaryaaNi kaaryiNaam / K.055c/ saha trai.vidya.vRddhaiz ca mantra.jJaiz ca^eva mantribhiH // K.056a/ sapraaDvivaakaH saamaatyaH sabraahmaNa.purohitaH / K.056b/ sasabhyaH prekSako raajaa svarge (tiSThati dharmataH // K.057a/ saha sabhyaiH sthirair yuktaiH praajJair maulair dvija.uttamaiH / K.057b/ dharmazaastra.artha.kuzalair arthazaastra.vizaaradaiH // K.058a/ kula.ziila.vayo.vRtta.vitta.vadbhir amatsaraiH / K.058b/ vaNigbhiH (syaat katipayaiH kula.bhuutair adhiSThitam // K.059a/ zrotaaro vaNijas tatra kartavyaa nyaaya.darzinaH //(p.11) [kaarya.darzana.kaalaH] K.060a/ sabhaa.sthaaneSu puurva.aahNe kaaryaaNaaM nirNayaM nRpaH / K.060b/ (kuryaat^zaastra.praNiitena maargeNa^amitra.karSaNaH // K.061a/ divasasya^aSTamaM bhaagaM (muktvaa kaalatrayaM tu yat / K.061b/ sa kaalo vyavahaaraaNaaM zaastra.dRSTaH paraH smRtaH // K.062a/ aadyaad ahno^aSTa.bhaagaad yad uurdhvaM bhaaga.trayam (bhavet / K.062b/ sa kaalo vyavahaarasya zaastre dRSTo maniiSibhiH // [praaDvivaakaH] K.063a/ yadaa (kuryaan na nRpatiH svayaM kaarya.vinirNayam / K.063b/ tadaa tatra (niyuJjiita braahmaNaM zaastra.paaragam // K.064a/ dakSaM kuliina.madhya.stham anudvega.karaM sthiram / K.064b/ paratra bhiiruM dharmi.STham udyuktaM krodha.varjitam // K.065a/ akruuro madhuraH snigdhaH kSamaayaato vicakSaNaH / K.065b/ utsaahavaan alubdhaz ca vaade yojyo nRpeNa tu // K.066a/ eka.zaastram adhiiyaano na (vidyaat kaarya.nizcayam / K.066b/ tasmaad bahv.aagamaH kaaryo vivaadeSu^uttamo nRpaiH // K.067a/ braahmaNo yatra na (syaat tu kSatriyaM tatra (yojayet /(p.12) K.067b/ vaizyaM vaa dharmazaastra.jJaM zuudraM yatnena (varjayet // K.068a/ ato^anyair yat kRtaM kaaryam anyaayena kRtaM tu tat / K.068b/ niyuktair api vijJeyaM daivaad yady api zaastrataH // K.069a/ vyavahaara.aazritaM praznaM pRcchati praaG iti sthitiH / K.069b/ (vivecayati yas tasmin praaDvivaakas tataH smRtaH // K.070a/ anirNiite tu yady arthe (saMbhaaSeta raho^arthinaa / K.070b/ praaDvivaako^atha daNDyaH (syaat sabhyaaz ca^eva vizeSataH // [sabhyaaH] K.071a/ alubdhaa dhanavantaz ca dharma.jJaaH satyavaadinaH / K.071b/ sarva.zaastra.praviiNaaz ca sabhyaaH kaaryaa dvijottamaaH // K.072a/ nyaaya.zaastram (atikramya sabhyair yatra vinizcitam / K.072b/ tatra dharmo hy adharmeNa hato (hanti na saMzayaH // K.073a/ yatra dharmo hy adharmeNa satyaM yatra^anRtena ca / K.073b/ (hanyate prekSamaaNaanaaM hataas tatra sabhaasadaH // K.074a/ adharmataH pravRttaM tu na^upekSeran sabhaasadaH / K.074b/ upekSamaaNaaH sanRpaa narakam yaanti^adho.mukhaaH // K.075a/ anyaayena^api taM yaantaM ye^anuyaanti sabhaasadaH /(p.13) K.075b/ te^api tad.bhaaginas tasmaad bodhaniiyaH sa tair nRpaH // K.076a/ nyaaya.maargaad apetaM tu (jJaatvaa cittaM mahiipateH / K.076b/ vaktavyaM tat.priyaM tatra na sabhyaH kilviSii (bhavet // K.077a/ sabhyena^avazya.vaktavyaM dharma.artha.sahitaM vacaH / K.077b/ (zRNoti yadi no raajaa (syaat tu sabhyas tato^anaghaH // K.078a/ adharmaaya yadaa raajaa (niyuJjiita vivaadinaam / K.078b/ (vijJaapya nRpatiM sabhyas tadaa kaaryaM (nivartayet // K.079a/ snehaad ajJaanato vaa^api lobhaad vaa mohato^api vaa / K.079b/ tatra sabhyo^anyathaa.vaadii daNDyo^asabhyaH smRto hi saH // K.080a/ kaaryasya nirNayaM samyag (jJaatvaa sabhyas tato (vadet / K.080b/ anyathaa na^eva vaktavyaM vaktaa dviguNa.daNDa.bhaak // K.081a/ sabhya.doSaat tu yan naSTaM deyaM sabhyena tat tadaa / K.081b/ kaaryaM tu kaaryiNaam eva nizcitaM na (vicaalayet // [kaarya.nirNetRRNaaM guru.laaghavam] K.082a/ kulaani zreNayaz ca^eva gaNas tv adhikRto nRpaH / K.082b/ pratiSThaa vyavahaaraaNaaM gurvebhyas tu^uttarottaram // K.083a/ tapasvinaaM tu kaaryaaNi traividyair eva (kaarayet /(p.14) K.083b/ maayaa.yoga.vidaaM ca^eva na svayaM kopa.kaaraNaat // K.084a/ samyag.vijJaana.saMpanno na^upadezaM (prakalpayet / K.084b/ utkRSTa.jaati.ziilaanaaM gurv.aacaarya.tapasvinaam // K.085a/ gotra.sthitis tu yaa teSaaM kramaad (aayaati dharmataH / K.085b/ kula.dharmaM tu taM (praahuH (paalayet tam tathaa^eva tu // [prazna.prakaaraH] K.086a/ kaale kaarya.arthinaM (pRcchet praNataM purataH sthitam / K.086b/ kiM kaaryaM kaa ca te piiDaa maa bhaiSiir (bruuhi maanava // K.087a/ kena kasmin kadaa kasmaat (pRcched evaM sabhaa.gataH / K.087b/ evaM pRSTaH sa yad (bruuyaat tat sabhyair braahmaNaH sahaH // K.088a/ (vimRzya kaaryaM nyaayyaM ced aahvaana.artham ataH param / K.088b/ mudraaM vaa (nikSipet tasmin puruSaM vaa (samaadizet // [pratinidhiH] K.089a/ samarpito^arthinaa yo^anyaH paro dharma.adhikaariNi / K.089b/ prativaadii sa vijJeyaH pratipannaz ca yaH svayam // K.090a/ adhikaaro^abhiyuktasya na^itarasya^asti^asaGgateH /(p.15) K.090b/ itaro^apy abhiyuktena pratirodhi.kRto mataH // K.091a/ arthinaa saMniyukto vaa pratyarthi.prahito^api vaa / K.091b/ yo yasya^arthe (vivadate tayor jaya.paraajayau // K.092a/ daasaaH karma.karaaH ziSyaa niyuktaa baandhavaas tathaa / K.092b/ vaadino na ca daNDyaaH (syuH yas tv ato^anyaH sa daNDa.bhaak // K.093a/ brahmahatyaa.suraapaana.steya.gurvaGganaagame / K.093b/ anyeSu ca^atipaapeSu prativaadii na (diiyate // K.094a/ manuSya.maaraNe (steye para.daara.abhimarzane / K.094b/ abhakSya.bhakSaNe ca^eva kanyaa.haraNa.duuSaNe // K.095a/ paaruSye kuuTa.karaNe nRpa.drohe tathaa^eva ca / K.095b/ prativaadii na daatavyaH kartaa tu (vivadet svayam // [aahvaanaM] K.096a/ dharma.utsukaan abhyudaye rogiNo^atha jaDaan api / K.096b/ asvastha.matta.unmatta.arta.striyo na^(aahvaanayen nRpaH // K.097a/ na hiina.pakSaaM yuvatiM kule jaataaM prasuutikaam /(p.16) K.097b/ sarva.varNa.uttamaaM kanyaaM taa jJaati.prabhukaaH smRtaaH // K.098a/ tad.adhiina.kuTumbinyaH svairiNyo gaNikaaz ca yaaH / K.098b/ niSkulaa yaaz ca patitaas taasaam aahvaanam (iSyate // K.099a/ sazastro^anuttariiyo vaa mukta.kezaH sahaasanaH / K.099b/ vaamahas tena vaa vaadaM vadan daNDam (avaapnuyaat // K.100a/ aahuutas tv (avamanyeta yaH zakto raaja.zaasanam / K.100b/ tasya (kuryaan nRpo daNDaM vidhi.dRSTena karmaNaa // K.101a/ hiine karmaaNi paJcaazat.madhyame dvizata.avaraH / K.101b/ guru.kaaryeSu daNDaH (syaan nityaM paJcazata.avaraH // K.102a/ kalpito yasya yo daNDas tv aparaadhasya yatnataH / K.102b/ paNaanaaM grahaNaM tu (syaat tan.muulyaM vaa^atha raajani // [aasedhaH] K.103a/ (utpaadayati yo hiMsaaM deyaM vaa na (prayacchati / K.103b/ yaacam (aanaaya dauHziilyaad aakRSyo^asau nRpa.aajJayaa // K.104a/ (aavedya tu nRpe kaaryam asaMdigdhe pratizrute / K.104b/ tad.aasedhaM (prayuJjiita yaavad aahvaana.darzanam // K.105a/ aasedha.yogya aasiddha utkraaman daNDam (arhati //(p.17) [anaasedhyaaH] K.106a/ yas tv indriya.nirodhena vyaahaara.ucchvasana.aadibhiH / K.106b/ (aasedhayed anaasedhyaM sa daNDyo na tv atikramii // K.107a/ vRkSa.parvatam aaruuDhaa hasty.azva.ratha.nau.sthitaaH / K.107b/ viSama.sthaaz ca te sarve na^asedhyaaH kaarya.saadhakaiH // K.108a/ vyaadhyaartaa vyasana.sthaaz ca yajamaanaas tathaa^eva ca / K.108b/ anuttiirNaaz ca na^aasedhyaa matta.unmatta.jaDaas tathaa // K.109a/ na karSako biija.kaale senaa.kaale tu sainikaH / K.109b/ pratijJaaya prayaataz ca kRta.kaalaz ca na^antaraa // K.110a/ udyuktaH karSakaH sasye toyasya^aagamane tathaa / K.110b/ aarambhaat saMgrahaM yaavat tat.kaalaM na (vivaadayet / K.110c/ aasedhayaMs tv anaasedhyaM rajJaa zaasya iti sthitiH // K.111a/ abhiyuktaz ca ruddhaz ca (tiSTheyuz ca nRpa.aajJayaa / K.111b/ na tasya^anyena kartavyam abhiyuktaM (vidur budhaaH // K.112a/ eka.aaha.dvi.aaha.aadi.apekSaM deza.kaala.aadi.apekSayaa / K.112b/ duutaaya saadhite kaarye tena bhaktaM (pradaapayet // K.113a/ deza.kaala.vayaH.zakti.aadi.apekSaM bhojanaM smRtam /(p.18) K.113b/ aakaarakasya sarvatra iti tattva.vido (viduH // [pratibhuutvena^agraahyaaH] K.114a/ na svaamii na ca vai zatruH svaaminaa^adhikRtas tathaa / K.114b/ niruddho daNDitaz ca^eva saMzaya.sthaaz ca na kvacit // K.115a/ na^eva rikthii na riktaz ca na ca^eva^atyanta.vaasinaH / K.115b/ raaja.kaarya.niyuktaz ca ye ca pravrajitaa naraaH // K.116a/ na^azakto dhanine daatuM daNDaM raajJe ca tat.samam / K.116b/ jiivan vaa^api pitaa yasya tathaa^eva^icchaa.pravartakaH / K.116c/ na^avijJaato grahiitavyaH pratibhuutva.kriyaaM prati // K.117a/ atha cet pratibhuur na^asti vaada.yogyasya vaadinaH / K.117b/ sa rakSito dinasya^ante (dadyaad duutaaya vetanam // K.118a/ dvijaatiH pratibhuu.hiino rakSyaH (syaad baahya.caaribhiH / K.118b/ zuudra.aadiin pratibhuu.hiinaan (bandhayen nigaDena tu // K.119a/ atikrame^apayaate ca (daNDayet taM paNa.aSTakam / K.119b/ nitya.karma.aparodhas tu kaaryaH sarva.varNinaam // K.120a/ grahiita.grahaNo nyaaye na pravartyo mahiibhRtaa / K.120b/ tasya vaa tat.samarpyaM (syaat (sthaapayed vaa parasya tat // [abhiyoktra.aadiinaam uktikramaH] K.121a/ tatra^abhiyoktaa praag bruuyaad abhiyuktas tv anantaram / K.121b/ tayor ante sadasya^(astu praaDvivaakas tataH param // K.122a/ yasya (syaad adhikaa piiDaa kaaryaM vaa^api^adhikaM (bhavet / K.122b/ puurvapakSo (bhavet tasya na yaH puurvaM (nivedayet // K.123a/ yasya vaa^artha.gataa piiDaa zaariirii vaa^adhikaa (bhavet / K.123b/ tasya^arthi.vaado daatavyo na yaH puurvaM (nivedayet // [pratijJaa.svaruupam] K.124a/ (nivezya kaalaM varSaM ca maasaM pakSaM tirthi tathaa / K.124b/ velaaM pradezaM viSayaM sthaanaM jaaty.aakRtii vayaH // K.125a/ saadhya.pramaaNaM dravyaM ca saMkhyaaM naama tathaa^aatmanaH / K.125b/ raajJaaM ca kramazo naama nivaasaM saadhya.naama ca // K.126a/ kramaat pitRRNaaM naamaani piiDaaM ca^aahartR.daayakau / K.126b/ kSamaa.liGgaani ca^anyaani pakSaM (saMkiirtya (kalpayet // K.127a/ dezaz ca^eva tathaa sthaanaM saMnivezas tathaa^eva ca / K.127b/ jaatiH saMjJaa nivaasaz ca pramaaNaM kSetra.naama ca // K.128a/ pitR.paitaamahaM ca^eva puurva.raaja.anukiirtanam / K.128b/ sthaavareSu vivaadeSu dazaitaani (nivezayet // K.129a/ raaga.aadiinaaM yad ekena kopitaH karaNe (vadet / K.129b/ tad om iti (likhet sarvaM vaadinaH phalaka.aadiSu // K.130a/ adhikaan (zodhayed arthaan nyuunaaMz ca (pratipuurayet / K.130b/ bhuumau (nivezayet taavad yaavat pakSaH pratiSThitaH // K.131a/ puurva.pakSaM svabhaava.uktaM praaDvivaako^(abhilekhayet / K.131b/ paaNDu.lekhena phalake tataH patre vizodhitam // K.132a/ anyad uktaM (likhed anyad yo^arthi.pratyarthinaaM vacaH / K.132b/ cauravat^(zaasayet taM tu dhaarmikaH pRthivii.patiH // K.133a/ sa.ullekhanaM vaa (labhate try ahaM sapta^aham eva vaa / K.133b/ matir (utpadyate yaavad vivaade (vaktum icchataH // K.134a/ yasmaat kaarya.samaarambhaat^ciraat tena vinizcayaH /(p.21) K.134b/ tasmaat na (labhate kaalam abhiyuktas tu kaala.bhaak // K.135a/ matir na^(utsahate yatra vivaade kaaryam icchatoH / K.135b/ daatavyas tatra kaalaH (syaad arthi.pratyarthinor api // [pratijJaa.doSaaH (puurva.pakSa.doSaaH)] K.136a/ yaz ca raaSTra.viruddhaz ca yaz ca raajJaa vivarjitaH / K.136b/ aneka.pada.saMkiirNaH puurva.pakSo na (siddhyati // K.137a/ bahu.pratijJaM yat kaaryaM vyavahaareSu nizcitam / K.137b/ kaamaM tad api (gRhNiiyaad raajaa tattva.bubhutsayaaa // K.138a/ deza.kaala.vihiinaz ca dravya.saMkhyaa.vivarjitaH // K.138b/ saadhya.pramaaNa.hiinaz ca pakSo^anaadeya (iSyate // K.139a/ nyaaya.sthaM na^icchate (kartum anyaayaM vaa (karoti^ayam / K.139b/ na (lekhayati yat tv evaM tasya pakSo na (sidhyati // K.140a/ aprasiddhaM niraabaadhaM nirarthaM niSprayojanam / K.140b/ asaadhyaM vaa viruddhaM vaa pakSa.aabhaasaM (vivarjayet // K.141a/ pratijJaa.doSa.nirmuktaM saadhyaM sat.kaaraNa.anvitam /(p.22) K.141b/ nizcitaM loka.siddhaM ca pakSaM pakSa.vido (viduH // K.142a/ svalpa.akSaraH prabhuuta.artho niHsaMdigdho niraakulaH / K.142b/ virodhi.kaaraNair mukto virodhi.pratiSedhakaH // K.143a/ yadaa tv evaM vidhaH pakSaH kalpitaH puurva.vaadinaa / K.143b/ dadyaat tat.pakSa.saMbaddhaM prativaadii tadaa^uttaram // K.144a/ zraavyamaaNo^arthinaa yatra yo hi^artho na vighaatitaH / K.144b/ daana.kaale^athavaa tuuSNiiM sthitaH so^artho^anumoditaH // [uttaraM sadyo daatavyaM kaala.antareNa vaa daatavyam] K.145a/ zrutvaa lekhya.gataM tv arthaM pratyarthii kaaraNaad yadi / K.145b/ kaalaM vivaade (yaaceta tasya deyo na saMzayaH // K.146a/ sadyo vaa^ekaaha.paJcaaha.tryahaM vaa guru.laaghavaat / K.146b/ (labheta^asau tripakSaM vaa saptaahaM vaa RNa.aadiSu // K.147a/ kaalaM zaktiM (viditvaa tu kaaryaaNaaM ca bala.abalam / K.147b/ alpaM vaa bahu vaa kaalaM (dadyaat pratyarthine prabhuH // K.148a/ dinaM maasa.ardhamaasau vaa RtuH saMvatsaro^api vaa /(p.23) K.148b/ kriyaa.sthiti.anuruupas tu deyaM kaalaH pareNa tu // K.149a/ (vyapaiti gauravaM yatra vinaazas tyaaga eva vaa / K.149b/ kaalaM tatra na (kurviita kaaryam aatyayikaM hi tat // K.150a/ dhenaau^anaDuhi kSetre striiSu prajanane tathaa / K.150b/ nyaase yaacitake datte tathaa^eva kraya.vikraye // K.151a/ kanyaayaa duuSaNe steye kalahe saahase nidhau / K.151b/ upadhau kauTa.saakSye ca sadya eva (vivaadayet // K.152a/ saahasa.steya.paaruSya.go.^abhizaape tathaa^atyaye / K.152b/ bhuumau (vivaadayet kSipram akaale^api bRhaspatiH // K.153a/ sadyaH kRteSu kaaryeSu sadya eva (vivaadayet / K.153b/ kaala.atiiteSu vaa kaalaM (dadyaat pratyarthine prabhuH // K.154a/ sadyaH kRte sadya eva maasa.atiite dinaM (bhavet / K.154b/ SaD.aabdike tri.raatraM (syaat sapta.ahaM dvaadaza.aabdike // K.155a/ viMzati.abde daza.ahaM tu maasa.ardhaM vaa (labheta saH / K.155b/ maasaM triMzat.samaatiite tri.pakSaM parato (bhavet // K.156a/ kaalaM saMvatsaraad arvaak svayam eva yathaa^iipsitam / K.156b/ saMvatsaraM jaDa.unmatta.manaske vyaadhi.piiDite // K.157a/ dig.antara.prapanne vaa ajJaata.arthe ca vastuni /(p.24) K.157b/ muulaM vaa saakSiNo vaa^atha paradeze sthitaa yadaa // K.158a/ tatra kaalo (bhavet puMsaamaa svadeza.samaagamaat / K.158b/ datte^api kaale deyaM (syaat punaH kaaryasya gauravaat // K.159a/ puurva.pakSa.zruta.arthas tu pratyarthii tad.anantaram / K.159b/ puurva.pakSa.artha.saMbandhaM pratipakSaM (nivedayet // K.160a/ aacaara.dravya.daana.iSTa.kRtya.upasthaana.nirNaye / K.160b/ na^upasthito yadaa kazcit^zalaM tatra na (kaarayet // K.161a/ daiva.raaja.kRto doSas tasmin kaale yadaa (bhavet / K.161b/ abaadha.tyaaga.maatreNa na (bhavet sa paraajitaH // K.162a/ daiva.raaja.kRtaM doSaM saakSibhiH (pratipaadayet / K.162b/ jaihmyena vartamaanasya daNDo daapyas tu tad.dhanam // K.163a/ abhiyukto^abhiyoktaaram abhiyuJjiita karhicit / K.163b/ anyatra daNDa.paaruSya.steya.saMgrahaNa.atyayaat // K.164a/ yaavan yasmin samaacaaraH paaraMparya.krama.aagataH / K.164b/ taM (pratiikSya yathaa.nyaayam uttaraM (daapayen nRpaH // [caturvidham uttaram] K.165a/ satyaM mithyaa.uttaraM ca^eva pratyavaskandanaM tathaa / K.165b/ puurva.nyaaya.vidhiz ca^evam uttaraM (syaac catur.vidham // K.166a/ (zrutvaa bhaaSa.artham anyas tu yadaa taM (pratiSedhati / K.166b/ arthataH zabdato vaa^api mithyaa taj.jJeyam uttaraM // K.167a/ abhiyukto^abhiyogasya yadi (kuryaat tu nihnavam /(p.25) K.167b/ mithyaa tat tu (vijaaniiyaad uttaraM vyavahaarataH // K.168a/ saadhyasya satya.vacanaM pratipattir udaahRtaa // K.169a/ mithyaa^etan na^(abhijaanaami tadaa tatra na saMnidhiH / K.169b/ ajaataz ca^(asmi tat.kaala iti mithyaa catur.vidham // K.170a/ yo^arthinaa^arthaH samuddiSTaH pratyarthii yadi taM tathaa / K.170b/ (prapadya kaaraNaM (bruuyaad aadharyaM gurur (abraviit // K.171a/ aacaareNa^avasanno^api punar (lekhayate yadi / K.171b/ so^abhidheyo jitaH puurvaM praaG.nyaayas tu sa (ucyate // K.172a/ (vibhaavayaami kulikaiH saakSibhir likhitena vaa / K.172b/ jitaz ca^eva mayaa^ayaM praak praaG.nyaaya.stri.prakaarakaH // [uttara.aabhaasaa uttara.doSaa vaa] K.173a/ aprasiddhaM viruddhaM yad atyalpam atibhuuri ca / K.173b/ saMdigdha.asaMbhava.avyaktam anya.arthaM ca^ati.doSavat // K.174a/ avyaapakaM vyasta.padaM niguuDha.arthaM tathaa.kulam / K.174b/ vyaakhyaa.gamyam asaaraM ca na^uttaraM (zasyate budhaiH // K.175a/ yad.vyasta.padam avyaapi niguuDha.arthaM tathaa.kulam / K.175b/ vyaakhyaa.gamyam asaaraM ca na^uttaraM sva.artha.siddhaye // K.176a/ cihna.aakaara.sahasraM tu samayaM ca^avijaanataa / K.176b/ bhaaSaa.antareNa vaa proktam aprasiddhaM tad utaram // K.177a/ pratidattaM mayaa baalye pratidattaM mayaa nahi / K.177b/ yad evam (aaha vijJeyaM viruddhaM tad iha^uttaraM // K.178a/ jitaH puraa mayaa^ayaM ca tv arthe^asminn iti (bhaaSitum / K.178b/ puraa mayaa^ayam iti yat tad uunaM ca^uttaraM smRtam // K.179a/ gRhiitam iti vaacye tu kaaryaM tena kRtaM mayaa / K.179b/ puraa gRhiitaM yad dravyam iti yac ca^atibhuuri tat // K.180a/ deyaM mayaa^iti vaktavye mayaa^aadeyam iti^iidRzam / K.180b/ saMdigdham uttaraM jJeyaM vyavahaare budhais tadaa // K.181a/ bala.abalena ca^etena saahasaM sthaapitaM puraa / K.181b/ anuktam etan (manyante tad anya.artham iti^iiritam // K.182a/ asmai dattaM mayaa saardhaM sahasram iti bhaaSite / K.182b/ pratidattaM tad.ardhaM yat tad iha^avyaapakaM smRtam // K.183a/ puurva.vaadii kriyaaM yaavat samyaG na^eva (nivezayet / K.183b/ mayaa gRhiitaM puurvaM no tad vyasta.padam (ucyate // K.184a/ tatkiM taamarasaM kazcid agRhiitaM (pradaasyati / K.184b/ niguuDha.arthaM tu tat proktam uttaraM vyavahaarataH // K.185a/ kiM tena^eva sadaa deyaM mayaa deyaM (bhaved iti / K.185b/ etad akulam iti^uktam uttaraM tadvido (viduH // K.186a/ kaakasya dantaa no (santi (santi^iti.aadi yad uttaram / K.186b/ asaaram iti tattvena samyaG na^uttaram (iSyate // K.187a/ prastutaad alpam avyaktaM nyuuna.adhikam asaGgatam / K.187b/ avyaapya.saaraM saMdigdhaM pratipakSaM na (laGghayet // K.188a/ saMdigdham anyat.prakRtaad aty.alpam ati.bhuuri ca / K.188b/ pakSa.ekadeza.vyaapya^iva tat tu na^eva^uttaraM (bhavet // K.189a/ pakSa.ekadeze yat satyam ekadeze ca kaaraNam / K.189b/ mithyaa ca^eva^ekadeze ca saGkaraat tad anuttaram // K.190a/ na ca^ekasmin vivaade tu kriyaa (syaad vaadinor dvayoH / K.190b/ na ca^artha.siddhir ubhayor na ca^ekatra kriyaa.dvayam // [vaada.haani.karaaNi] K.191a/ prapadya kaaraNaM puurvam anyad.gurutaraM yadi / K.191b/ prativaakya.gataM (bruuyaat (saadhyate tad dhi na^itarat // K.192a/ yathaa.artham uttaraM (dadyaad ayacchantaM ca (daapayet / K.192b/ saama.bheda.aadibhir maargair yaavat so^arthaH samutthitaH // K.193a/ mohaad vaa yadi vaa zaaThyaad yat^na^uktaM puurva.vaadinaa / K.193b/ uttara.antargataM ca^api tad.graahyam ubhayor api // K.194a/ upaayaiz ca^udyamaanas tu na (dadyaad uttaraM tu yaH / K.194b/ atikraante sapta.raatre jito^asau (daatum (arhati // K.195a/ (zraavayitvaa yathaa.kaaryaM (tyajed anyad vaded asau / K.195b/ anya.pakSa.aazrayas tena kRto vaadii sa (hiiyate // K.196a/ na mayaa^abhihitaM kaaryam (abhiyujya paraM (vadet / K.196b/ vibruvaMz ca (bhaved evaM hiinaM tam api (nirdizet // K.197a/ (lekhayitvaa tu yo vaakyaMM hiinaM vaa^api^adhikaM punaH / K.197b/ (vaded vaadii sa (hiiyeta na^abhiyogaM tu so^(arhati // K.198a/ sabhyaaz ca saakSiNaz ca^eva kriyaa jJeyaa maniiSibhiH / K.198b/ taaM kriyaaM dveSTi yo mohaat kriyaa.dveSii sa (ucyate // K.199a/ aahvaanaad anupasthaanaat sadya eva (prahiiyate // K.200a/ (bruuhiit yukto^api na (bruuyaat sadyo bandhanam (arhati / K.200b/ dvitiiye^ahani dur.buddher (vidyaat tasya paraajayam // K.201a/ vyaajena^eva tu yatra^asau diirgha.kaalam (abhiipsati / K.201b/ sa.apadezaM tu tad (vidyaad vaada.haani.karaM smRtam // K.202a/ anya.vaadii paNaan paJca kriyaa.dveSii paNaan daza / K.202b/ na^upasthaataa daza dvau ca SoDaza^eva niruttaraH / K.202c/ aahuuta.prapalaayii ca paNaan graahyas tu viMzatim // K.203a/ trir aahuutam anaayaantam aahuuta.prapalaayinam / K.203b/ paJca.raatram atikraantaM (vinayet taM mahiipatiH // K.204a/ zraavita.vyavahaaraaNaam ekaM yatra (prabhedayet / K.204b/ vaadinaM (lobhayec ca^eva hiinaM tam iti (nirdizet // K.205a/ bhayaM (karoti bhedaM vaa bhiiSaNaM vaa nirodhanam / K.205b/ etaani vaadinor arthasya vyavahaare sa (hiiyate // K.206a/ doSa.anuruupaM saMgraahyaH punar.vaado na (vidyate / K.206b/ ubhayor likhite vaacye praarabdhe kaarya.nizcaye / K.206c/ ayuktaM tatra yo (bruuyaat tasmaad arthaat sa (hiiyate // K.207a/ saakSiNo yas tu (nirdizya kaamato na (vivaadayet / K.207b/ sa vaadii (hiiyate tasmaat triMzad.raatraat pareNa tu // K.208a/ palaayana.anuttaratvaad anya.pakSa.aazrayeNa ca / K.208b/ hiinasya gRhyate vaado na sva.vaakya.jitasya tu // K.209a/ yo hiina.vaakyena jitas tasya^uddhaaraM (vidur budhaaH / K.209b/ sva.vaakya.hiino yas tu (syaat tasya^uddhaaro na (vidyate // K.210a/ (aavedya pragRhiita.arthaaH prazamaM (yaanti ye mithaH / K.210b/ sarve dvi.guNa.daNDyaaH (syuH vipralambhaan nRpasya te // [kriyaa.paadaH](p.30) K.211a/ kaaraNaat puurva.pakSo^api hy uttaratvaM (prapadyate / K.211b/ ataH kriyaa tadaa proktaa puurva.pakSa.prasaadhinii // K.212a/ zodhite likhite samyag iti nirdoSa uttare / K.212b/ pratyarthino^arthino vaa^api kriyaa.karaNam (iSyate // K.213a/ vaadinaa yad abhipretaM svayaM (saadhayitum sphuTam / K.213b/ tat saadhyaM saadhanaM yena tat saadhyaM (saadhyate^akhilam // [pramaaNaani, teSaaM ca bala.abala.aadi.vicaaraH] K.214a/ likhitaM saakSiNo bhuktiH pramaaNaM trividhaM (viduH / K.214b/ leza.uddezas tu yuktiH (syaad divyaani^iha viSaadayaH // K.215a/ puurva.vaade^api likhite yathaa.akSaram azeSataH / K.215b/ arthii tRtiiya.paade tu kriyayaa (pratipaadayet // K.216a/ kaaryaM hi saadhyam iti^uktaM saadhanaM tu kriyaa^(ucyate / K.216b/ dvi.bhedaa saa punar.jJeyaa daivikii maanuSii tathaa / K.216c/ maanuSii likhya.saakSya.aadir vadha.aadir daivikii mataa // K.217a/ saMbhave saakSiNaaM praajJo daivikiiM (varjayet kriyaaM / K.217b/ saMbhave tu prayuJjaano daivikiiM (hiiyate tataH // K.218a/ yady eko maanuSiiM (bruuyaad anyo (bruuyaat tu daivikiim / K.218b/ maanuSiiM tatra (gRhNiiyaan na tu daiviiM kriyaaM nRpaH // K.219a/ yady eka.deza.vyaaptaa^api kriyaa (vidyeta maanuSii /(p.31) K.219b/ saa graahyaa na tu puurNaa^api daivikii vadataaM nRNaam // K.220a/ paJca.prakaaraM daivaM (syaan maanuSaM trividhaM smRtam // K.221a/ kriyaaM balavatiiM (muktvaa durbalaaM yo^(avalambate / K.221b/ sa jaye^avadhRte sabhyaiH punas taaM na^(aapnuyaat kriyaam // K.222a/ saara.bhuutaM padaM (muktvaa asaaraaNi bahuuny api / K.222b/ (saMsaadhayet kriyaa yaa tu taaM (jahyaat saara.varjitaam / K.222c/ pakSa.dvayaM (saadhayed yaa taaM (jahyaad duurataH kriyaam // K.223a/ kriyaa na daivikii proktaa vidyaamaaneSu saakSiSu / K.223b/ lekhye ca sati vaadeSu na divyaM na ca saakSiNaH // K.224a/ kaalena (hiiyate lekhyaM duuSitaM nyaayatas tathaa / K.224b/ alekhya.saakSike daiviiM vyavahaare (vinirdizet / K.224c/ daiva.saadhye pauruSeyiiM na lekhyaM vaa (prayojayet // K.225a/ puuga.zreNi.gaNa.aadiinaaM yaa sthitiH parikiirtitaa / K.225b/ tasyaas tu saadhanaM lekhyaM na divyaM na ca saakSiNaH // K.226a/ dvaara.maarga.kriyaa.bhoga.jala.vaaha.aadike tathaa / K.226b/ bhuktir eva hi gurvii (syaan na lekhyaM na ca saakSiNaH // K.227a/ datta.adatte^atha bhRtyaanaaM svaaminaa nirNaye sati / K.227b/ vikraya.aadaana.saMbandhe (kriitvaa dhanam ayacchati // K.228a/ dyuute samaahvaye ca^eva vivaade samupasthite /(p.32) K.228b/ saakSiNaH saadhanaM proktaM na divyaM na ca lekhyakam // K.229a/ prakraante saahase vaade paaruSye daNDa.vaacike / K.229b/ bala.udbhuuteSu kaaryeSu saakSiNo divyam eva vaa // K.230a/ guuDha.saahasikaanaaM tu praaptaM divyaiH pariikSaNam / K.230b/ yukti.cihna.iGgita.aakaara.vaak.cakSuz.ceSTitair nRNaam // K.231a/ uttameSu ca sarveSu saahaseSu (vicaarayet / K.231b/ sadbhaavaM divya.dRSTena satsu saakSiSu vai bhRguH // K.232a/ samatvaM saakSiNaaM yatra divyais tatra^api (zodhayet / K.232b/ praaNa.antika.vivaadeSu vidyaamaaneSu saakSiSu / K.232c/ divyam (aalambate vaadii na (pRcchet tatra saakSiNaH // K.233a/ RNe lekhyaM saakSiNo vaa yukti.leza.aadayo^api vaa / K.233b/ daivikii vaa kriyaa proktaa prajaanaaM hita.kaamyayaa // K.234a/ codanaa pratikaalaM ca yukti.lezas tathaa^eva ca / K.234b/ tRtiiyaH zapathaH proktaH tair RNaM (saadhayet kramaat // K.235a/ abhiikSNaM codyamaano^api pratihanyaan na tad.vacaH / K.235b/ triH catuH paJca.kRtvo vaa parato^arthaM (samaacaret // K.236a/ codanaa.pratighaate tu yukti.lezaiH (samanviyaat / K.236b/ deza.kaala.artha.saMbandha.parimaaNa.kriyaa.aadibhiH // K.237a/ yuktiSu^api^asamarthaasu zapathair eva (niNayet / K.237b/ artha.kaala.bala.apekSair agni.ambu.sukRta.aadibhiH // K.238a/ yatra (syaat sopadhaM lekhyaM tad.raajJaH zraavitaM yadi / K.238b/ divyena (zodhayet tatra raajaa dharma.aasana.sthitaH // K.239a/ vaak.paaruSye ca bhuumau ca divyaM na (parikalpayet // K.240a/ sthaavareSu vivaadeSu divyaani (paridhaarayet / K.240b/ saakSibhir likhitena^arthe bhuktyaa ca^eva (prasaadhayet //[arthaM] K.241a/ pramaaNair hetunaa vaa^api divyena^eva tu nizcayam / K.241b/ sarveSu^eva vivaadeSu sadaa (kuryaan nara.adhipaH // K.242a/ likhitaM saakSiNo bhuktiH pramaaNaM trividhaM smRtam / K.242b/ anumaanaM (vidur hetuM tarkaM ca^eva maniiSiNaH // K.243a/ puurva.abhaave pareNa^eva na^anyathaa^eva kadaacana / K.243b/ pramaaNair vaadi.nirdiSTair bhuktyaa likhita.saakSibhiH // K.244a/ na kazcid abhiyoktaaraM divyeSu (viniyojayet / K.244b/ abhiyuktaaya daatavyaM divyaM divya.vizaaradaiH // K.245a/ mithyaa.uktau sa catuS.paat (syaat pratyavaskandane tathaa / K.245b/ praaG.nyaaye sa ca vijJeyo dvi.paat saMpratipattiSu // K.246a/ paraajayaz ca dvividhaH paroktaH svokta eva ca / K.246b/ paroktaH (syaad dazavidhaH svokta ekavidhaH smRtaH // K.247a/ vivaada.antara.saMkraantiH puurva.uttara.viruddhataa / K.247b/ duuSaNaM sva.kriya.utpatteH para.vaakya.upapaadanam // K.248a/ anirdezaz ca dezasya nirdezo^adeza.kaalayoH / K.248b/ saakSiNaam upajaapaz ca vidveSo vacanasya ca // [lekhyam] K.249a/ lekhyaM tu dvividhaM proktaM sva.hasta.anya.kRtaM tathaa / K.249b/ asaakSimat.saakSimac ca siddhir deza.sthites tayoH // K.250a/ graahakeNa svahastena likhitaM saakSi.varajitam / K.250b/ svahasta.lekhyaM vijJeyaM pramaaNaM tat.smRtaM budhaiH / K.251a/ utpatti.jaati.saMjJaaM ca dhana.saMkhyaaM ca (lekhayet/ K.251b/ (smaraty evaM prayuktasya (nazyed arthas tv alekhitaH // K.252a/ lekhyaM tu saakSimat.kaaryam avilupta.akSara.kramam / K.252b/ deza.aacaara.sthiti.yutaM samagraM sarva.vastuSu // K.253a/ varNa.vaakya.kriyaa.yuktam asaMdigdhaM sphuTa.akSaram / K.253b/ ahiina.krama.cihnaM ca lekhyaM tat siddhim (aapnuyaat // K.254a/ caatruvidya.pura.zreNii.gaNa.paura.aadika.sthitiH / K.254b/ tat.sidhi.arthaM tu yat^lekhyaM tad bhavot sthiti.patrakam // K.255a/ abhizaape samuttiirNe praayazcitte kRte janaiH / K.255b/ vizuddhi.patrakaM jJeyaM tebhyaH saakSi.samanvitam // K.256a/ uttameSu samasteSu abhizaape samaagate / K.256b/ vRtta.anuvaada.lekhyaM yat taj jJeyaM sandhi.patrakam // K.257a/ siimaa.vivaade nirNiite siimaa.patraM (vidhiiyate // K.258a/ raajJaH sva.hasta.saMyuktaM samudraa.cihnitaM tathaa / K.258b/ raajakiiyaM smRtaM lekhyaM sarveSu^artheSu saakSimat // K.259a/ arthi.pratyarthi.vaakyaani pratijJaa saakSi.vaak tathaa / K.259b/ nirNayaz ca yathaa tasya yathaa ca^avadhRtaM svayam // K.260a/ etad yathaa.akSaraM lekhye yathaa.puurvaM (nivezayet / K.260b/ abhiyoktR.abhiyuktaanaaM vacanaM praaG (nivezayet // K.261a/ sabhyaanaaM praaDvivaakasya kulaanaaM vaa tataH param / K.261b/ nizcayaM smRti.zaastrasya mataM tatra^eva (lekhayet // K.262a/ siddhena^arthena saMyojyo vaadii satkaara.puurvakam / K.262b/ lekhyaM sva.hasta.saMyuktaM tasmai (dadyaat tu paarthivaH // K.263a/ sabhaa.sadaz ca ye tatra smRti.zaastra.vidaH sthitaaH / K.263b/ yathaa.lekhya.vidhhau tadvat sva.hastaM tatra (daapayet // K.264a/ anena vidhinaa lekhyaM pazcaat.kaaraM (vidur budhaaH / K.264b/ nirastaa tu kriyaa yatra pramaaNena^eva vaadinaa / K.264c/ pazcaat.kaaro (bhavet tatra na sarvaasu (vidhiiyate // K.265a/ anya.vaadii.aadi.hiinebhya itareSaaM (pradiiyate / K.265b/ vRtta.anuvaada.saMsiddhaM tac ca (syaaj jaya.patrakam //(p.265) [lekhya.pariikSaa] K.266a/ raaja.aajJayaa (samaahuuya yathaa.nyaayaM (vicaarayet / K.266b/ lekhya.aacaareNa likhitaM saakSya.aacaareNa saakSiNaH // K.267a/ varNa.vaakya.kriyaa.yuktam asaMdigdhaM sphuTa.akSaram / K.267b/ ahiina.krama.cihnaM ca lekhyaM tat.siddhim (aapnuyaat // K.268a/ deza.aacaara.yutaM varSam aasapakSa.aadi.vRddhimat / K.268b/ RNi.saakSi.lekhakaanaam hasta.aGgam lekhyam (ucyate // K.269a/ sthaana.bhraSTaas tv apaGkti.sthaaH saMdigdhaa lakSaNa.cyutaaH / K.269b/ yadaa tu saMsthitaa varNaaaH kuuTa.lekhyaM tadaa (bhavet // K.270a/ deza.aacaara.viruddhaM yat saMdigdhaM krama.varjitam / K.270b/ kRtam asvaaminaa yac ca saadhya.hiinaM ca (duSyati // K.271a/ mattena^upaadhi.bhiitena tathaa^unmattena piiDitaiH / K.271b/ striibhir baala.asvatantraiz ca kRtaM lekhyaM na (sidhyati // K.272a/ khyaapitaM ced dvitiiye^ahni na kazcid (vinivartayet / K.272b/ tathaa tat (syaat pramaaNaM tu matta.unmatta.kRtaad Rte // K.273a/ saakSi.doSaad (bhaved duSTaM patraM vai lekhakasya vaa / K.273b/ dhanikasya^upadhaa.doSaat tathaa dhaaraNikasya vaa //(p.37) K.274a/ duSTair duSTaM bhavet^lekhyaM zuddhaM zuddhair (vinirdizet / K.274b/ tat patram upadhaa.duSTaiH saakSi.lekhaka.kaarakaiH // K.275a/ pramaaNasya hi ye doSaa vaktavyaas te vivaadinaa / K.275b/ guuDhaas tu prakaTaaH sabhyaiH kaale zaastra.pradarzanaat // K.276a/ saakSi.lekhaka.kartaaraH kuuTataaM (yaanti te yathaa / K.276b/ tathaa doSaaH prayoktavyaa duSTair lekhyaM (praduSyaata // K.277a/ na lekhakena likhitaM na dRSTaM saakSibhis tathaa / K.277b/ evaM pratyarthinaa^ukte tu kuuTa.lekhyaM prakiirtitam // K.278a/ na^atathyena pramaaNaM tu doSeNa^eva tu (duuSayet / K.278b/ mithyaa.abhiyoge daNDyaH (syaat saadhya.arthaac ca^api (hiiyate // K.279a/ evaM duSTaM nRpa.sthaane yasmiMs tad^hi (vicaaryate / K.279b/ (vimRzya braahmaNaiH saardhaM patra.doSaan (niruupayet // K.280a/ yena te kuuTataaM (yaanti saakSi.lekhaka.kaarakaaH / K.280b/ tena duSTaM bhavet^lekhyaM zuddhaiH zuddhiM (vinirdizet // K.281a/ dhanikena svahastena likhitaM saakSi.varjitam /(p.38) K.281b/ (bhavet kuuTaM na cet kartaa kRtaM hi^iti (vibhaavayet // K.282a/ dattaM lekhye svahastaM tu RNiko yadi nihnate / K.282b/ patra.sthaiH saakSibhir vaacyo lekhakasya matena vaa // K.283a/ kRta.akRta.vivaadeSu saakSibhiH patra.nirNayaH / K.283b/ duuSite patrake vaadii tad.aaruuDhaaMs tu (nirdizet // K.284a/ trividhasya^api lekhyasya bhraantiH (saJjaayate nRNaam / K.284b/ RNi.saakSi.lekhakaanaaM hasta.uktyaa (saadhayet tataH // K.285a/ atha paJcatvam aapanno lekhakaH saha saakSibhiH / K.285b/ tat.svahasta.aadibhis teSaaM (vizudhyet tu na saMzayaH // K.286a/ RNi.svahasta.saMdehe jiivato vaa mRtasya vaa / K.286b/ tat.svahasta.kRtair anyaiH patrais tal.lekhya.nirNayaH // K.287a/ samudre^api lekhye mRtaaH sarve^api te sthitaaH / K.287b/ likhitaM tat.pramaaNaM tu mRteSu^api hi teSu ca // K.288a/ pratyakSam anumaanena na kadaacit (prabaadhyate / K.288b/ tasmaat^lekhyasya duSTasya vacobhiH saakSiNaaM bhavet // K.289a/ nirNayaH svadhana.arthaM hi patraM (duuSayati svayam /(p.39) K.289b/ likhitaM likhitena^eva saakSimat.saakSibhir (haret // K.290a/ kuuTa.uktau saakSiNaaM vaakyaat^lekhakasya ca patrakam / K.290b/ (nayet^zuddhiM na yaH kuuTaM sa daapyo damam uttamam // K.291a/ aaDhyasya nikaTa.sthasya yat^zaktena na yaacitam / K.291b/ zuddha.RNa.zaGkayaa tat tu lekhyaM durbalataam (iyaat // K.292a/ lekhyaM triMzat.samaa.atiitam adRSTa.azraavitaM ca yat / K.292b/ na tat siddhim (avaapnoti tiSThatsu^api hi saakSiSu // K.293a/ prayukte zaanta.laabhe tu likhitaM yo na (darzayet / K.293b/ na^eva (yaaceta RNikaM na tat siddhim (avaapnuyaat // K.294a/ pazcaat kaara.nibaddhaM yat tad yatnena (vicaarayet / K.294b/ yadi (syaad yukti.yuktaM tu pramaaNaM likhitaM tadaa // K.295a/ anyathaa duurataH kaaryaM punar eva (vinirNayet / K.295b/ atathyaM tathya.bhaavena sthaapitaM jJaana.vibhramaat // K.295c/ nivartyaM tat.pramaaNaM (syaad yatnena^api kRtaM nRpaiH // K.296a/ mudraa.zuddhaM kriyaa.zuddhaM bhukti.zuddhaM sacihnakam / K.296b/ raajJaH sva.hasta.saMzuddhaM zuddhim (aayaati zaasanam // K.297a/ nirdoSaM prathitaM yat tu lekhyaM tat siddhim (aapnuyaat // K.298a/ dRSTe patre sphuTaan doSaan na^uktau^aanRNiko yadi / K.298b/ tato viMzati.varSaaNi sthitaM patraM sthiraM (bhavet //(p.40) K.299a/ zaktasya saMnidhaau^arthe yena lekhyena (bhujyate / K.299b/ varSaaNi viMzatiM yaavat tat patraM doSa.varjitam // K.300a/ atha viMzati.varSaaNi aadhir bhuktaH sunizcitam / K.300b/ tena lekhyena tat siddhir lekhya.doSa.vivarjitaa // K.301a/ siimaa.vivaade nirNiite siimaa.patraM (vidhiiyate / K.301b/ tasya doSaaH pravaktavyaa yaavad varSaaNi viMzatiH // K.302a/ aadhaana.sahitaM yatra RNaM lekhye nivezitam / K.302b/ mRta.saakSi pramaaNaM tu svalpa.bhogeSu tad.viduH // K.303a/ praaptaM vaa^anena cet kiJcid daanaM ca^api^aniruupitam / K.303b/ vinaa^api mudrayaa lekhyaM pramaaNaM mRta.saakSikam // K.304a/ yadi labdhaM (bhavet kiJcit prajJaptir vaa kRtaa (bhavet / K.304b/ pramaaNam eva likhitaM mRtaa yadi^api saakSiNaH // K.305a/ darzitaM pratikaalaM yad graahitaM smaaritaM tathaa /(p.41) K.305b/ lekhyaM (sidhyati sarvatra mRteSu^api ca saakSiSu // K.306a/ na divyaiH saakSibhir vaa^api (hiiyate likhitaM kvacit / K.306b/ lekhya.dharmaH sadaa zreSTho hi^ato na^anyena (hiiyate // K.307a/ tad.yukta.pratilekhyena tad.viziSTena vaa sadaa / K.307b/ lekhya.kriyaa (nirasyeta (nirasya^anyena na kvacit // K.308a/ darpaNa.sthaM yathaa bimbam asat.sad iva (dRzyate / K.308b/ tathaa lekhyasya bimbaani (kurvanti kuzalaa janaaH // K.309a/ dravyaM (gRhiitvaa yat^lekhyaM parasmai (saMpradiiyate / K.309b/ channam anyena ca^aaruuDhaM saMyataM ca^anya.vezmani // K.310a/ datte vRtte^atha vaa dravye kvacil^likhita.puurvake / K.310b/ eSa eva vidhir jJeyo lekhya.zuddhi.vinirNaye // K.311a/ sthaavare vikraya.aadhaane lekhyaM kuuTaM karoti yaH / K.311b/ sa samyag.bhaavitaH kaaryo jihvvaa.paaNi.aGghri.varjitaH // K.312a/ malair yad bheditaM dagdhaM chidritaM viitam eva vaa / K.312b/ tad anyat (kaarayel lekhyaM svedena^ullikhitaM tathaa // [bhuktiH] K.313a/ likhitaM saakSiNo bhuktiH pramaaNa.trayam (iSyate / K.313b/ pramaaNeSu smRtaa bhukteH sal lekha.samataa nRNaam // K.314a/ rathyaa.nirgamana.dvaara.jala.vaaha.aadi.saMzaye / K.314b/ bhuktir eva tu gurvii (syaat pramaaNeSu^iti nizcayaH // K.315a/ anumaanaad guruH sakSii saakSibhyo likhitaM guru / K.315b/ avyaahataa tri.puruSii bhuktir ebhyo gariiyasii // K.316a/ na^upabhoge balaM kaaryam aahartraa tat.sutena vaa / K.316b/ pazu.strii.puruSaadiinaam iti dharmo vyavasthitaH // K.317a/ bhuktis tu dvividhaa proktaa saagama.anaagamaa tathaa / K.317b/ tri.puruSii yaa svatantraa saa ced alpaa tu saagamaa // K.318a/ mukhyaa paitaamahii bhuktiH paitRkii ca^api saMmataa / K.318b/ tribhir etair avicchinnaa sthiraa SaSTi.aabdikii mataa // K.319a/ saagamena tu bhuktena samyag.bhuktaM yadaa tu yat / K.319b/ aahartaa (labhate tat tu na^apahaaryaM tu tat kvacit // K.320a/ pranaSTa.aagama.lekhyena bhoga.aaruuDhena vaadinaa / K.320b/ kaalaH pramaaNaM daanaM ca kiirtaniiyaani saMsadi // K.321a/ smaarta.kaale kriyaa bhuumeH saagamaa bhuktir (iSyate / K.321b/ asmaarte^anugama.abhaavaat kramaat tri.puruSa.aagataa // K.322a/ aadau tu kaaraNaM madhye bhuktis tu saagamaa /(p.43) K.322b/ kaaraNaM bhuktir eva^ekaa saMtataa yaa tripauruSii // K.323a/ aahartaa bhukti.yukto^api lekhya.doSaan (vizodhayet / K.323b/ tat.suto bhukti.doSaaMs tu lekhya.doSaaMs tu na^(aapnuyaat // K.324a/ yena^upaattaM hi yad dravyaM so^abhiyuktas tad (uddharet / K.324b/ cira.kaala.upabhoge^api bhuktis tasya^eva na^(iSyate // K.325b/ cirantanam avijJaataM bhogaM lobhaan na (caalayet // K.326a/ pitraa bhuktaM tu yad dravyaM bhukti.aacaareNa dharmataH / K.326b/ tasmin prete na vaacyo^asau bhuktyaa praaptaM hi tasya tat // K.327a/ tribhir eva tu yaa bhuktaa puruSair bhuu yathaa.vidhi / K.327b/ lekhya.abhaave^api taaM tatra caturthaH (samavaapnuyaat // K.328a/ yathaa kSiiraM (janayati dadhi kaalaad rasa.anvitam / K.328b/ daana.hetus tathaa kaalaad bhogas tri.puruSa.aagataH // K.329a/ bhuktir balavatii zaastre santataa yaa cirantanii / K.329b/ vicchinnaa^api saa jJeyaa yaa tu puurva.prasaadhitaa // K.330a/ na bhogaM (kalpayet striiSu deva.raaja.dhaneSu ca / K.330b/ baala.zrotriyavit te ca maatRtaH pitRtaH kramaat // K.331a/ brahmacarii (caret kazcid avrataM SaTtriMzad.aabdikam /(p.44) K.331b/ artha.arthii ca^anya.viSaye diirgha.kaalaM (vasen naraH // K.332a/ samaavRtto^avratii (kuryaat svadhana.anveSaNaM tataH / K.332b/ paJcaazad.aabdiko bhogas tad dhanasya^apahaarakaH // K.333a/ pravivedaM dvaadaza.aabdaH kaalo vidyaa.arthinaaM smRtaH / K.333b/ zilpa.vidyaa.arthinaaM ca^eva grahaNa.antaH prakiirtitaH // K.334a/ suhRdbhir bandhubhiz ca^eSaaM yat svaM bhuktam (apazyataam / K.334b/ nRpa.apara.adhinaaM ca^eva na tat kaalena (hiiyate // K.335a/ sanaabhibhir baandhavaiz ca yad bhuktaM sva.janais tathaa / K.335b/ bhogaat tatra na siddhiH (syaad bhogam anyatra (kalpayet // [yuktiH] K.336a/ arthinaa^abhyarthito yas tu vighaataM na (prayojayet / K.336b/ tricatuHpaJca.kRtvo vaa paras tad RNii (bhavet // K.337a/ daanaM prajJaapanaa bhedaH saMpralobha.kriyaa ca yaa / K.337b/ citta.apanayanaM ca^eva hetavo hi vibhaavakaaH // K.338a/ eSaam anyatamo yatra vaadinaa bhaavito (bhavet / K.338b/ muula.kriyaa tu tatra (syaad bhaavite vaadi.nihnave // [saakSiNaH] K.339a/ na kaala.haraNaM kaaryaM raajJaa saakSi.prabhaaSaNe / K.339b/ mahaan doSo bhavet kaalaad dharma.vyaavRtti.lakSaNaH // K.340a/ upasthitaan pariikSeta saakSiNo nRpatiH svayam /(p.45) K.340b/ saakSibhir bhaaSitaM vaakyaM sabhyaiH saha (pariikSayet // K.341a/ samyak.kriyaa.parijJaane deyaH kaalas tu saakSiNaam / K.341b/ saMdigdhaM yatra saakSyaM (syaat sadyaH spaSTaM (vivaadayet // K.342a/ sabhaantaH saakSiNaH sarvaan arthi.pratyarthi.saMnidhau / K.342b/ praaG.vivaako (niyuJjiita vidhinaa^anena saantvayan // K.343a/ yad dvayor anayor vettha kaarye^asmiMz ceSTitaM mithaH / K.343b/ tad bruuta sarvaM satyena yuSmaakaM hi^atra saakSitaa // K.344a/ deva.braahmana.saannidhye saakSyaM (pRcched RtaM dvijaan / K.344b/ udaG.mukhaan praaG.mukhaan vaa puurva.aahNe vai zuciH zuciin // K.345a/ aahuuya saakSiNaH (pRcchen niyamya zapathair bhRzam / K.345b/ samastaan vidita.aacaaraan vijJaata.arthaan pRthak.pRthak // K.346a/ arthi.pratyarthi.saaMnidhyaad anubhuutaM tu yad (bhavet / K.346b/ tad graahyaM saakSiNo vaakyam anyathaa na bRhaspatiH // K.347a/ prakhyaata.kula.ziilaaz ca lobha.moha.vivarjitaaH / K.347b/ aaptaaH zuddhaa viziSTaa ye teSaaM saakSyam asaMzayam // K.348a/ vibhaavyo vaadinaa yaadRk sadRzair eva (bhaavayet / K.348b/ na^utkRSTaz ca^avakRSTas tu saakSibhir (bhaavayet sadaa // K.349a/ liGginaH zreNi.puugaaz ca vaNig.vraataas tathaa^apare / K.349b/ samuuha.sthaaz ca ye ca^anye vargaas taan (abraviid bhRguH // K.350a/ daasa.caaraNa.mallaanaaM hasty.azva.aayudha.jiivinaam / K.350b/ pratyekaikaM samuuhaanaaM naayakaa vargiNas tathaa / K.350c/ teSaaM vaadaH sva.vargeSu vargiNas teSu saakSiNaH // K.351a/ striiNaaM saakSyaM striyaH (kuryur dvijaanaaM sadRzaa dvijaaH / K.351b/ zuudraaz ca santaH zuudraaNaam antyaanaam antya.yonayaH // K.352a/ azakya aagamo yatra videza.prativaasinaam / K.352b/ traividya.prahitaM tatra lekhya.saakSyaM (pravaadayet // K.353a/ abhyantaras tu nikSepe saakSyam eko^api (vaacyate / K.353b/ arthinaa prahitaH saakSii (bhavaty eko^api duutakaH // K.354a/ saMskRtaM yena yat paNyaM tat tena^eva (vibhaavayet / K.354b/ eka eva pramaaNaM sa vivaade tatra kiirtitaH // K.355a/ lekhakaH praaG.vivaakaz ca sabhyaaz ca^eva^anupuurvazaH / K.355b/ nRpe (pazyati yat kaaryaM saakSiNaH samudaahRtaaH // K.356a/ anye punar anirdiSTaaH saakSiNaH samudaahRtaaH / K.356b/ graamaz ca praaG.vivaakaz ca raajaa ca vyavahaariNaam // K.357a/ kaaryeSv abhyantaro yaz ca^arthinaa prahitaz ca yaH / K.357b/ kulyaaH kula.vivaadeSu (bhaveyus te^api saakSiNaH // K.358a/ riktha.bhaaga.vivaade tu saMdehe samupasthite / K.358b/ kulyaanaaM vacanaM tatra pramaaNaM tad.viparyaye // K.359a/ saakSiNaaM likhitaanaaM tu nirdiSTaanaaM ca vaadinaa / K.359b/ teSaam eko^anyathaa.vaadii bheedaat sarve na saakSiNaH // K.360a/ anyena hi kRtaH saakSii na^eva^anyastaM (vivaadayet / K.360b/ tad.abhaave niyukto vaa baandhavo vaa (vivaadayet // K.361a/ tad.vRtti.jiivino ye ca tat.sevaahita.kaariNaH / K.361b/ tad.bandhu.suhRdo bhRtyaa aaptaas te tu na saakSiNaH // K.362a/ maatRSvasR.sutaaz ca^eva sodaryaa.suta.maatulaaH / K.362b/ ete sanaabhayas tu^uktaaH saakSyaM teSu na (yojayet // K.363a/ kulyaaH saMbandhinaz ca^eva vivaahyo bhaginii.patiH / K.363b/ pitaa bandhuH pitRvyaz ca zvazuro guravas tathaa // K.364a/ nagara.graama.dezeSu niyuktaa ye padeSu ca / K.364b/ vallabhaaz ca na (pRccheyur bhaktaas te raaja.puuruSaaH // K.365a/ RNa.aadiSu (pariikSeta saakSiNaH sthira.karmasu / K.365b/ saahasa.atyayike ca^eva pariikSaa kutracit smRtaa // K.366a/ vyaaghaateSu nRpa.aajJaayaaH saMgrahe saahaseSu ca / K.366b/ steya.paaruSyayoz ca^eva na (pariikSeta saakSiNaH // K.367a/ antarvezmani raatrau ca bahirgraamaac ca yad (bhavet / K.367b/ eteSv eva^abhiyogaz cen na (pariikSeta saakSiNaH // K.368a/ na saakSyaM saakSibhir vaacyam apRSTair arthinaa sadaa / K.368b/ na saakSyaM teSu (vidyeta svayam aatmani (yojayet // K.369a/ lekhya.aaruuDhaz ca^uttaraz ca saakSii maarga.dvaya.anvitaH // K.370a/ atha svahastena^aaruuDhas tiSThaMz ca^ekaH sa eva tu / K.370b/ na cet (pratyabhijaaniiyaat tat.svahastaiH (prasaadhayet // K.371a/ arthinaa svayam aaniito yo lekhye (saMnivezyate / K.371b/ sa saakSii likhito naama smaaritaH patrakaad Rte // K.372a/ yas tu kaarya.prasiddhy.arthaM dRSTvaa kaaryaM punaH punaH / K.372b/ (smaaryate hy arthinaa saakSii sa smaarita iha^ucyate // K.373a/ prayojana.artham aaniitaH prasaGgaad aagataz ca yaH / K.373b/ dvau saakSiNau tv alikhitau puurva.pakSasya saadhakau // K.374a/ arthinaa sva.artha.siddy.arthaM pratyarthi.vacanaM sphuTam / K.374b/ yaH zraavitaH sthito guuDho guuDha.saakSii sa (ucyate // K.375a/ saakSiNaam api yaH saakSyam uparyupari (bhaaSate / K.375b/ zravaNaac chraavaNaad vaa^api sa saakSi.uttara.saMjJitaH // K.376a/ ullapyaM yasya vizrambhaat kaaryaM vaa viniveditam /(p.49) K.376b/ guuDha.caarii sa vijJeyaH kaaryam adhyagatas tathaa // K.377a/ arthii yatra vipannaH (syaat tatra saakSii mRta.antaraH / K.377b/ pratyarthii ca mRto yatra tatra^apy evaM (prakalpyate // [saakSi.doSa.udbhaavanam] K.378a/ lekhya.doSaas tu ye kecit saakSiNaaM ca^eva ye smRtaaH / K.378b/ vaada.kaale tu vaktavyaaH pazcaad uktaan na (duuSayet // K.379a/ ukter arthe saakSiNo yas tu (duuSayet praag.duuSitaan / K.379b/ na ca tat.kaaraNaM (bruuyaat (praapnuyaat puurva.saahasam // K.380a/ naatathyena pramaaNaM tu doSeNa^eva tu (duuSayet / K.380b/ mithyaa.abhiyoge daNDyaH (syaat saadhya.arthaac ca^api (hiiyate // K.381a/ pratyarthinaa^arthinaa vaa^api saakSi.duuSaNa.saadhane / K.381b/ prastuta.artha.upayogitvaad vyavahaara.antaraM na ca // K.382a/ saakSi.dooSaaH pravaktavyaaH saMsadi prativaadinaa / K.382b/ patre vilikhya taan sarvaan vaacyaH pratyuttaraM tataH // K.383a/ pratipattau tu saakSitvam (arhanti na kadaacana / K.383b/ ato^anyathaa bhaavaniiyaaH kriyayaa prativaadinaa // K.384a/ abhaavayan dhanam daapyaH pratyarthii saakSiNaH sphuTam / K.384b/ bhaavitaaH saakSiNaH sarve saakSi.dharma.niraakRtaaH // K.385a/ aakaaro^aGgita.ceSTaabhis tasya bhaavaM (vibhaavayet / K.385b/ prativaadii (bhaved dhiinaH so^anumaanena (lakSyate // K.386a/ kampaH svedo^atha vaikalyam oSTha.zoSa.abhimarzane / K.386b/ bhuulekhanaM sthaana.haanis tiryag.uurdhva.niriikSaNam / K.386c/ svara.bhedaz ca duSTasya cihnaany (aahur maniiSiNaH // K.387a/ sabhaantaHsthais tu vaktavyaM saakSyaM na^anyatra saakSibhiH / K.387b/ sarva.saakSyeSv ayaM dharmo hy anyatra sthaavareSu tu // K.388a/ arthi.pratyarthi.saaMnidhye saadhya.arthasya ca saMnidhau / K.388b/ pratyakSaM (dezayet sakSyaM parokSaM na kathaMcana // K.389a/ arthasya^upari vaktavyaM tayor api vinaa kvacit / K.389b/ catuS.padeSv ayaM dharmo dvi.pada.sthaavareSu ca // K.390a/ taulya.gaNima.meyaanaam abhaave^api (vivaadayet / K.390b/ kriyaa.kaareSu sarveSu saakSitvaM na tato^anyathaa // K.391a/ vadhe cet praaNinaaM saakSyaM (vaadayec chiva.saMnidhau / K.391b/ tad.abhaave tu cihnasya na^anyathaa^eva (pravaadayet // K.392a/ svabhaava.uktaM vacas teSaaM graahyaM yad doSa.varjitam / K.392b/ ukte tu saakSiNo raajJaa na praSTavyaaH punaH punaH // K.393a/ svabhaavena^eva yad (bruuyus tad graahyaM vyaavahaarikam / K.393b/ ato yad anyad (vibruuyur dharma.arthaM tad apaarthakam // K.394a/ samavetais tu yad dRSTaM vaktavyaM tat tathaa^eva tu / K.394b/ vibhinna.ekaika.kaaryaM yad vaktavyaM tat pRthak pRthak // K.395a/ bhinna.kaale tu yat kaaryaM vijJaataM tatra saakSibhiH / K.395b/ ekaikaM (vaadayet tatra bhinna.kaalaM tu tad bhRguH // K.396a/ RNa.aadiSu vivaadeSu sthira.praayeSu nizcitam / K.396b/ uune vaa^apy adhike vaa^arthe prokte saadhyaM na (sidhyati // K.397a/ saadhya.artha.aMze^api gadite saakSibhiH sakalaM (bhavet / K.397b/ strii.saGge saahase caurye yat saadhyaM parikalpitam // K.398a/ uuna.adhikaM tu yatra (syaat tat saakSyaM tatra (varjayet / K.398b/ saakSii tatra na daNDyaH (syaad abruvan daNDam (arhati // K.399a/ dezaM kaalaM dhanaM saMkhyaaM ruupaM jaaty.aakRtii vayaH / K.399b/ (visaMvaded yatra saakSye tad anuktaM vidur budhaaH // K.400a/ nirdiSTeSv artha.jaateSu saakSii cet saakSya aagate / K.400b/ na bruuyaad akSara.samaM na tan nigaditaM (bhavet // K.401a/ uunam abhyadhikaM vaa^arthaM (vibruuyur yatra saakSiNaH / K.401b/ tad apy ayuktaM vijJeyam eSa saakSi.vinizcayaH // [saakSiNaaM doSaa daNDaaz ca] K.402a/ apRSTaH sarva.vacane pRSTasya^akathane tathaa / K.402b/ saakSiNaH saMniroddhavyaa garhyaa daNDyaaz ca dharmataH // K.403a/ vaak.paaruSye chale vaade dapyaaH (syur tri.zataM damam /[p.52] K.403b/ RNa.aadi.vaadeSu dhanaM te (syur daapyaa RNaM tathaa // K.404a/ yaH saakSii na^eva nirdiSTaa na^aahuuto na^api darzitaH / K.404b/ (bruuyaan mithyaa^iti tathyaM vaa daNDyaH so^api naraadhamaH // K.405a/ saakSii saakSyaM na ced (bruuyaat samadaNDaM (vahed RNam / K.405b/ ato^anyeSu vivaadeSu tri.zataM daNDam (arhati // K.406a/ uktvaa^anyathaa bruvaaNaaz ca daNDyaaH (syur vaak.chala.anvitaaH // K.407a/ yena kaaryasya lobhena nirdiSTaaH kuuTa.saakSiNaH / K.407b/ gRhiitvaa tasya sarvasvaM (kuryaan nirviSayaM tataH // K.408a/ yatra vai bhaavitaM kaaryaM saakSibhir vaadinaa (bhavet / K.408b/ prativaadii yadaa tatra (bhaavayet kaaryam anyathaa / K.408c/ bahubhiz ca kuliinair vaa puurvaaH (syuH kuuTa.saakSiNaH // K.409a/ yadaa zuddhaa kriyaa nyaayaat tadaa tad.vaakya.zodhanam / K.409b/ zuddhaac ca vaakyaad yaH zuddhaH sa zuddho^artha iti sthitiH // K.410a/ saptaahaat tu (pratiiyeta yatra saakSi anRtaM (vadet / K.410b/ rogo^agnir jJaati.maraNaM dvi.saptaahaat tri.sapta vaa / K.410c/ SaT.catvaariMzake vaa^api dravya.jaati.aadi.bhedataH // [divyaani teSaaM ca vivaada.pada.viSayiNii vyavasthaa] K.411a/ na kazcid abhiyoktaaraM divyeSu (viniyojayet / K.411b/ abhiyuktaaya daatavyaM divyaM divya.vizaaradaiH // K.412a/ paarthivaiH zaGkitaanaaM tu tula.aadiini (niyojayet / K.412b/ aatma.zuddhi.vidhaane ca na ziras tatra (kalpayet // K.413a/ loka.apavaada.duSTaanaaM zaGkitaanaaM ca dasyubhiH / K.413b/ tula.aadiini niyojyaani na ziras tatra vai bhRguH // K.414a/ na zaGkaasu ziraH koze (kalpayet tu kadaacana / K.414b/ aziraaMsi ca divyaani raaja.bhRtyeSu (daapayet // K.415a/ zaGkaa.vizvaasa.saMdhaane vibhaage rikthinaaM sadaa / K.415b/ kriyaa.samuuha.kartRtve kozam eva (pradaapayet // K.416a/ dattasya^apahnavo yatra pramaaNaM tatra (kalpayet / K.416b/ steya.saahasayor divyaM svalpe^apy arthe (pradaapayet // K.417a/ sarva.dravya.pramaaNaM tu jJaatvaa hema (prakalpayet / K.417b/ hema.pramaaNa.yuktaM tu tadaa divyaM (niyojayet // K.418a/ jJaatvaa saMkhyaaM suvarNaanaaM zata.naaze viSaM smRtam / K.418b/ aziites tu vinaaze vai dadyaac ca^eva hutaazanam // K.419a/ SaSTyaa naaze jalaM deyaM catvaariMzati vai ghaTam / K.419b/ viMzad.daza.vinaaze vai koza.paanaM (vidhiiyate // K.420a/ paJca.adhikasya vaa naaze tad.ardhaardhasya tandulaaH / K.420b/ tad.ardhaardhasya naaze tu (spRzet putra.aadim astakam // K.421a/ tad.ardhaardhasya naaze tu laukikaaz ca kriyaaH smRtaaH / K.421b/ evaM (vicaarayan raajaa dharma.arthaabhyaaM na (hiiyate // [divyaanaam arthi.pratyarthi.jaati.zilpa.anusaariNyo vyavasthaaH] K.422a/ raajanye^agniM ghaTaM vipre vaizye toyaM (niyojayet / K.422b/ sarveSu sarva.divyaM vaa viSaM varMjya dviya.uttame // K.423a/ gorakSakaan vaaNijakaaMs tathaa kaaru.kziilavaan / K.423b/ preSyaan vaardhuSikaaMz ca^eva (graahayec zuudravad dvijaan // K.424a/ na loha.zilpinaam agniM salilaM na^ambu.sevinaam / K.424b/ mantra.yoga.vidaaM ca^eva viSaM dadyaac ca na kvacit // K.424c/ taNDulair na (niyuJjiita vratinaM mukha.rogiNam // K.425a/ kuSThinaaM (varjayed agniM salilaM zvaasa.kaasinaam / K.425b/ pitta.zleSmavataaM nityaM viSaM tu (parivarjayet // K.426a/ madya.pastrii.vyasaninaaM kitavaanaaM tathaa^eva ca / K.426b/ kozaH praajJair na daatavyo ye ca naastika.vRttayaH // K.427a/ maataa.pitR.dvija.guru.baala.strii.raaja.ghaatinaam / K.427b/ mahaapaataka.yuktaanaaM naastikaanaaM vizeSataH // K.428a/ liGginaaM prazaThaanaaM tu mantra.yoga.kriyaa.vidaam / K.428b/ varNa.saMkara.jaataanaaM paapa.abhyaasa.pravartinaam // K.429a/ eteSv eva^abhiyogeSu nindyeSv eva ca yatnataH / K.429b/ divyaM (prakalpyen na^eva raajaa dharma.paraayaNaH // K.430a/ etair eva niyuktaanaaM saadhuunaaM divyam (arhati / K.430b/ na^(icchanti saadhavo yatra tatra zodhyaaH svakair naraiH // K.431a/ mahaapaataka.yukteSu naastikeSu vizeSataH / K.431b/ na deyaM teSu divyaM tu paapa.abhyaasa.rateSu ca // K.432a/ eSu vaadeSu divyaani pratiSiddhaani yatnataH / K.432b/ (kaarayet sajjanais taani na^abhizastaM (tyajen manuH // K.433a/ aspRzya^adhama.daasaanaaM mlecchaanaaM paapa.kaariNaam / K.433b/ praatilomya.pasuutaanaaM nizcayo na tu raajani // K.433c/ tat.prasiddhaani divyaani saMzaye teSu (nirdizet // [divyadezaaH] K.434a/ indra.sthaane^abhizastaanaaM mahaapaatakinaaM nRNaam / K.434b/ nRpa.drohe pravRttaanaaM raaja.dvaare (prayojayet // K.435a/ praatilomya.prasuutaanaaM divyaM deyaM catuS.pathe / K.435b/ ato^anyeSu sabhaa.madhye divyaM deyaM vidur budhaaH // K.436a/ kaala.deza.virodhe tu yathaa.yuktaM (prakalpayet / K.436b/ anyena (haarayed divyaM vidhir eSa viparyaye // K.437a/ a.deza.kaala.dattaani bahir.vaasa.kRtaani ca / K.437b/ vyabhicaaraM sadaa^artheSu (kurvanti^iha na saMzayaH // K.438a/ (saadhayet tat punaH saadhyaM vyaaghaate saadhanasya hi / K.438b/ dattaany api yathaa.uktaani raajaa divyaani (varjayet // K.438c/ muurkhair lubdhaiz ca duSTaiz ca punar deyaani taani vai // K.439a/ tasmaad yathaa.ukta.vidhinaa divyaM deyaM vizaaradaiH / K.439b/ ayathaa.ukta.prayuktaM tu na zaktaM tasya saadhane // K.440a/ zikyac chede tulaa.bhaGge tathaa vaa^api guNasya vaa / K.440b/ zuddhes tu saMzaye ca^eva pariikSeta punar naram // [agnidivyavidhiH] K.441a/ (praskhalati abhiyuktaz cet sthaanaad anyatra (dahyate / K.441b/ na dagdhaM tu vidur devaas tasya bhuuyo^api (daapayet // [udakadivyavidhiH] K.442a/ zaraaMs tv anaayasair agraiH (prakurviita vizuddhaye / K.442b/ veNa.kaaNDamayaaMz ca^eva kSeptaa ca sudRDhaM (kSipet // K.443a/ kSipte tu majjanaM kaaryaM gamanaM sama.kaalikam / K.443b/ gamane tv aagamaH kaaryaH pumaan anyo jale (vizet // K.444a/ ziromaanaM tu (dRzyeta na karNau na^api naasikaa / K.444b/ apsu pravezane yasya zuddhaM tam api (nirdizet // K.445a/ nimajjya^utplavate yas tu dRSTaz cet praaNibhir naraH / K.445b/ punas tatra (nimajjet sa deza.cihna.vibhaavite // [viSadivyavidhiH] K.446a/ ajaa.zRGga.nibhaM zyaamaM supiinaM zRGga.saMbhavam / K.446b/ bhaGge ca zRGga.veraabhaM khyaataM tac.zRGgiNaaM viSam // K.447a/ raktaM tad.asitaM (kuryaat kaTinaM ca^eva tat.lakSaNaat / K.447b/ anena vidhinaa jJeyaM divyaM divya.vizaaradaiH // K.448a/ vatsanaabha.nibhaM piitaM varNa.jJaanena nizcayaH / K.448b/ zukti.zaGkha.aakRtir bhaGge (vidyaat tad.vatsanaabhakam // K.449a/ madhu.kSiira.samaayuktaM svacchaM (kurviita tat.kSaNaat / K.449b/ baahyam evaM samaakhyaataM lakSaNaM dharma.saadhakaiH // K.450a/ puurva.aahNe ziitale deze viSaM (dadyaat tu dehinaam / K.450b/ ghRtena yojitaM zlakSNaM piSTaM triMzad.guNena tu // K.451a/ viSasya palaSaD.bhaagaad bhaago viMzatim (astu yaH / K.451b/ tam aSTa.bhaaga.hiinaM zodhye deyaM ghRta.aaplutam // [kozadivyavidhiH] K.452a/ svalpe^aparaadhe devaanaaM snaapayitvaa^aayudhodakam / K.452b/ paayyo vikaare ca^azuddho niyamyaH zucir anyathaa // [taNDulavidhiH] K.453a/ devataa.snaana.paaniiya.divye taNDula.bhakSaNe / K.453b/ zuddha.niSThii.vanaac zuddho niyamyo^azucir anyathaa // K.454a/ avaSTambha.abhiyuktasya vizuddhasya^api kozataH / K.454b/ sadaNDam abhiyogaM ca (daapayed abhiyojakam // K.454c/ divyena zuddhaM puruSaM sat (kuryaad dhaarmiko nRpaH // K.455a/ zoNitaM (dRzyate yatra hanuvaalaM ca (siidati / K.455b/ gaatraM ca (kampate yasya tam azuddhaM (vinirdizet // K.456a/ atha daiva.visaMvaadaat tri.sapta.aahaat tu (daapayet / K.456b/ abhiyuktaM tu yatnena tam arthaM daNDam eva ca // K.457a/ tasya^ekasya na sarvasya janasya yadi tad (bhavet / K.457b/ rogo^agnir jJaati.maraNam RNaM daapyo damaM ca saH // K.458a/ KSaya.atisaara.visphoTaas taalu.asthi.paripiiDanam / K.458b/ netra.rug.gala.rogaz ca tathaa^unmaadaH (prajaayate / K.458c/ ziro.rug.bhuja.bhaGgaz ca daivikaa vyaadhayo nRNaam // K.459a/ zata.ardhaM (daapayec zuddham azuddho daNDa.bhaag bhavet // K.460a/ viSe toye hutaaze ca tulaa.koze ca taNDule / K.460b/ tapta.maaSaka.divye ca kramaad daNDaM (prakalpayet // K.461a/ sahasraM SaT.zataM ca^eva tathaa paJca zataani ca / K.461b/ catus.tri.dvi.ekam evaM ca hiinaM hiineSu (kalpayet // [zapathavidhiH] K.462a/ yatra^(upadizyate karma kartur aGgaM na (tuucyate / K.462b/ dakSiNas tatra vijJeyaH karmaNaaM paaragaH karaH // K.463a/ aa.catur.dazakaad ahno yasya no raaja.daivikam / K.463b/ vyasanaM (jaayate ghoraM sa jJeyaH zapathe zuciH // [unmatta.asvatantra.aadi.kRtaanaaM vicaaraH] K.464a/ unmattena^eva mattena tathaa bhaava.antareNa vaa / K.464b/ yad dattaM yat kRtaM vaa^atha pramaaNaM na^eva tad (bhavet // K.465a/ asvatantra.kRtaM kaaryaM tasya svaamii (nivartayet / K.465b/ na bhartraa (vivadeta^anyo bhiita.unmatta.kRtaad Rte // K.466a/ pitaa^asvatantraH pitRmaan bhraataa bhaatRvya eva vaa / K.466b/ kaniSTho vaa^avibhaktasvo daasaH karma.karas tathaa // K.467a/ na kSetra.gRha.daasaanaaM daanaa.dhamana.vikrayaaH / K.467b/ asvatantra.kRtaaH siddhiM (praapnuyur na^anuvarNitaaH // K.468a/ pramaaNaM sarva eva^ete paNyaanaaM kraya.vikraye / K.468b/ yadi saMvyavahaaraM te kurvanto^apy anumoditaaH // K.469a/ kSetra.aadiiNaaM tathaa^eva (syur bhraataa bhraatR.sutaH sutaH / K.469b/ nisRSTaaH kRtya.karaNe guruNaa yadi gacchataa // K.470a/ nisRSTa.arthas tu yo yasmin tasminn arthe prabhus tu saH / K.470b/ tad.bhartaa tat.kRtaM kaaryaM na^anyathaa kartum (arhati // K.471a/ sutasya suta.daaraaNaaM vazitvaM tv anuzaasane / K.471b/ vikraye ca^eva daane ca vazitvaM na sute pituH // [nirNaya.kRtyam] K.472a/ zuddhis tu zaastra.tattva.jJaiz cikitsaa samudaahRtaa / K.472b/ praayazcittaM ca daNDaM ca taabhyaaM saa dvividhaa smRtaa // K.473a/ aneka.artha.abhiyoge^api yaavat (saMsaadhayed dhanii / K.473b/ saakSibhis taavad eva^asau (labhate saadhitaM dhanam // K.474a/ sarva.apalaapaM yaH kRtvaa mitho^alpam api (saMvadet / K.474b/ sarvam eva tu daapyaH (syaad abhiyukto bRhaspatiH // K.475a/ evaM dharma.aasana.sthena samena^eva vivaadinaa / K.475b/ kaaryaaNaaM nirNayo dRzyo braahmaNaiH saha na^anyathaa // K.476a/ vyavahaaraan svayaM dRSTvaa zrutvaa vaa praaG.vivaakataH / K.476b/ jaya.patraM tato (dadyaat parijJaanaaya paarthivaH // [daNDavidhiH] K.477a/ raajaa tu svaamine vipraM saantvena^eva (pradaapayet / K.477b/ deza.aacaareNa ca^anyaaMs tu duSTaan saMpiiDya (daapayet // K.478a/ rikthinaM suhRdaM vaa^api cchalena^eva (pradaapayet / K.478b/ vaNijaH karSakaaMz ca^api zilpinaz ca^abraviid bhRguH // K.479a/ dhana.daana.asahaM buddhvaa svaadhiinaM karma (kaarayet / K.479b/ azaktau bandhanaagaaraM pravezyo braahmaNaad Rte // K.480a/ karSakaan kSatra.viz.zuudraan samiihaanaaMs tu (daapayet // K.481a/ aacaaryasya pitur maatur baandhavaanaaM tathaa^eva ca / K.481b/ eteSaam aparaadheSu daNDo na^eva (vidhiiyate // K.482a/ praaNa.atyaye tu yatra (syaad akaarya.karaNaM kRtam / K.482b/ daNDas tatra tu na^eva (syaad eSa dharmo bhRgu.smRtaH // K.483a/ na jaatu braahmaNaM (hanyaat sarva.paapeSv avasthitam / K.483b/ raaSTraac ca^enaM bahiH (kuryaat samagra.dhanam akSatam // K.484a/ caturNaam api varNaanaaM praayazcittam (akurvataam / K.484b/ zariira.dhana.saMyuktaM daNDaM dharmyaM (prakalpayet // K.485a/ yena doSeNa zuudrasya daNDo (bhavati dharmataH / K.485b/ tena cet kSatra.vipraaNaaM dvi.guNo dvi.guNo (bhavet // K.486a/ pravrajya^avasitaM zuudraM japa.homa.paraayaNam / K.486b/ vadhena (zaasayet paapaM daNDyo vaa dviguNaM damam // K.487a/ sarveSu ca^aparaadheSu puMso yo^artha.damaH smRtaH / K.487b/ tad.ardhaM yoSito dadyur vadhe puMso^aGga kartanam // K.488a/ na^asvatantraaH striyo graahyaaH pumaaMs tatra^(aparaadhyati / K.488b/ prabhuNaa zaasaniiyaas taa raajaa tu puruSaM (nayet // K.489a/ proSita.svaamikaa naarii praapitaa yady api grahe / K.489b/ taavat saa bandhane sthaapyaa yaavat pratyaagataH prabhuH // K.490a/ kalpito yasya yo daNDas tv aparaadhasya yatnataH / K.490b/ paNaanaaM grahaNaM tu (syaat tan.muulyaM vaa^atha raajani // K.491a/ maaSa.paado dvi.paado vaa daNDo yatra pravartitaH / K.491b/ anirdiSTaM tu vijJeyaM maaSakaM tu (prakalpayet // K.492a/ yatra^ukto maaSakair daNDo raajataM tatra (nirdizeta / K.492b/ kRSNalaiz ca^uktam eva (syaad ukta.daNDa.vinizcayaH // K.493a/ maaSo viMzati.bhaagas tu jJeyaH kaarSaapaNasya tu / K.493b/ kaakaNii tu catur.bhaagaa maaSakasya paNasya ca // K.494a/ paJca.nadyaaH pradeze tu saMjJeyaM vyavahaarikii / K.494b/ kaarSaapaNa.uNDikaa jJeyaas taaz catasras tu dhaanakaH / K.494c/ te dvaadaza suvarNaas tu[rNastu?] diinaaraz citrakaH smRtaH // [punarnyaayaH] K.495a/ asat sad iti yaH pakSaH sabhyair eva^(avadhaaryate / K.495b/ tiiritaH so^anuziSTas tu saakSi.vaakyaat prakiirtitaH // K.496a/ kula.aadibhir nizcite^api santoSaM na gatas tu yaH / K.496b/ vicaarya tat kRtaM raajaa kukRtaM punar uddharet // [RNaadaane vRddhivicaaraH] K.497a/ na striibhyo daasa.baalebhyaH (prayacchet kvacid uddhRtam / K.497b/ daataa na (labhate tat tu tebhyo (dadyaat tu yad vasu // K.498a/ RNikena tu yaa vRddhir adhikaa saMprakalpitaa / K.498b/ aapat.kaala.kRtaa nityaM daatavyaa kaaritaa tu saa // K.498c/ anyathaa kaaritaa vRddhir na daatavyaa kathaMcana // K.499a/ ekaantena^eva vRddhiM tu (zodhayed yatra carNikam / K.499b/ pratikaalaM (dadaati eva zikhaa.vRddhis tu saa smRtaa // K.500a/ gRhaat toSaH phalaM kSetraad bhoga.laabhaH prakiirtitaH // K.501a/ aadhibhogas tv azeSo yo vRddhis tu parikalpitaH / K.501b/ prayogo yatra ca^evaM (syaad aadhibhogaH sa (ucyate // [aakRtavRddhiH] K.502a/ yo yaacitakam aadaaya tam adattvaa dizaM (vrajet / K.502b/ uurdhvaM saMvatsaraat tasya tad.dhanaM vRddhim (aapnuyaat // K.503a/ kRtvaa^uddhaaram adattvaa yo yaacitas tu dizaM (vrajet / K.503b/ uurdhvaM maasa.trayaat tasya tad.dhanaM vRddhim (aapnuyaat // K.504a/ svadeze^api sthito yas tu na (dadyaad yaacitaH kvacit / K.504b/ taM tato^akaaritaaM vRddhim anicchantaM ca (daapayet // K.505a/ priiti.dattaM na (vardheta yaavan na pratiyaacitam / K.505b/ yaacyamaanam adattaM ced (vardhate paJcakaM zatam // K.506a/ nikSiptaM vRddhi.zeSaM ca kraya.vikrayam eva ca / K.506b/ yaacyamaanam adattaM ced (vardhate paJcakaM zatam // K.507a/ paNyaM gRhiitvaa yo muulyam adattvaa^eva dizaM (vrajet / K.507b/ Rtu.trayasya^apariSTaat tad.dhanaM vRddhim (aapnuyaat // K.508a/ carmasasya^aasava.dyuute paNya.muulye ca sarvadaa / K.508b/ strii.zulkeSu na vRddhiH (syaat praatibhaavya.aagateSu ca // [vRddheH parimaaNaM] K.509a/ graahyaM (syaad dvi.guNaM dravyaM prayuktaM dhaninaaM sadaa / K.509b/ labhate cen na dvi.guNaM punar vRddhiM (prakalpayet // K.510a/ maNi.muktaa.pravaalaanaaM suvarNa.rajatasya ca / K.510b/ tiSThati dvi.guNaa vRddhiH phaala.kaiTa.aavikasya ca / K.511a/ tailaanaaM ca^eva sarveSaaM madyaanaam atha sarpiSaam / K.511b/ vRddhir aSTa.guNaa jJeyaa guDasya lavaNasya ca // K.512a/ kupyaM paJca.guNaM bhuumis tathaa^eva^aSTa.guNaa mataa / K.512b/ sadya eva^iti vacanaat sadya eva (pradiiyate // [RNoddharaNaM] [anekarNasamavaaye vidhiH] K.513a/ ekaahe likhitaM yat tu tat tu (kuryaad RNaM samam / K.513b/ grahaNaM rakSaNaM laabham anyathaa tu yathaa.kramam // K.514a/ naanaa.RNa.samavaaye tu yad yat puurva.kRtaM (bhavet / K.514b/ tat tad eva^agrato deyaM raajJaH (syaac zrotriyaad anu // K.515a/ yasya dravyeNa yat paNyaM saadhitaM yo (vibhaavayet / K.515b/ tad dravyam RNikena^eva daatavyaM tasya na^anyathaa // [aadhiH] K.516a/ dravyaM gRhiitvaa vRddhi.arthaM bhoga.yogyaM (dadaati cet / K.516b/ jaGgamaM sthaavaraM vaa^api bhogya.adhiH sa tu (kathyate // K.516c/ muulyaM tad.aadhikaM dattvaa sva.kSetra.aadikam (aapnuyaat // K.517a/ aadhim ekaM dvayor yas tu (kuryaat kaa pratipad (bhavet / K.517b/ tayoH puurva.kRtaM graahyaM tat.kartaa cora.daNDa.bhaak // K.518a/ aadhaanaM vikrayo daanaM lekhya.saakSya.kRtaM yadaa / K.518b/ eka.kriyaa.viruddhaM tu lekhyaM tatra^apahaarakam // K.519a/ anirdiSTaM ca nirdiSTam ekatra ca vilekhitam / K.519b/ vizeSa.likhitaM jyaaya iti kaatyaayano^abraviit // K.520a/ yo^avidyamaanaM prathamam anirdiSTa.svaruupakam / K.520b/ aakaaza.bhuutam aadadhyaad anirdiSTaM ca tad bhavet // K.520c/ yad yat tadaa^asya vidyeta tad aadiSTaM vinirdizet // K.521a/ yas tu sarva.svam aadizya praak pazcaan naama.cihnitam / K.521b/ aadadhyaat tat kathaM na (syaac cihnitaM balavattaram // K.522a/ maryaadaa.cihnitaM kSetraM graamaM vaa^api yadaa bhavet / K.522b/ graama.aadayaz ca (likhyante tadaa siddhim (avaapnuyaat // K.523a/ aadhiikRtaM tu yat kiMcid vinaSTaM daiva.raajataH / K.523b/ tatra RNaM sodayaM daapyo dhaninaam adhamarNakaH // K.524a/ na ced dhanika.doSeNa (nipated vaa (mriyeta vaa / K.524b/ aadhim anyaM sa daapyaH (syaad RNaan (mucyeta narNikaH // K.525a/ akaamam ananujJaatam adhiM yaH karma (kaarayet / K.525b/ bhoktaa karma.phalaM daapyo vRddhiM vaa (labhate na saH // K.526a/ yas tv aadhiM karma (kurvaaNaM vaacaa daNDena karmabhiH / K.526b/ (piiDayed (bhatsayec ca^eva (praapnuyaat puurva.saahasam // K.527a/ balaada.kaamaM yatra^adhim anisRSTaM (pravezayet / K.527b/ praapnuyaat saahasaM puurvam aadhaataa ca^adhim (aapnuyaat // K.528a/ aadhiM duSTena lekhyena bhuGkte yam RNikaad dhanii / K.528b/ nRpo damaM daapayitvaa aadhikekhyaM (vinaazayet // K.529a/ aadhaataa yatra na (syaat tu dhanii bandhaM (nivedayet / K.529b/ raajJas tataH sa vikhyaato vikreya iti dhaaraNaa // K.529c/ savRddhikaM gRhiitvaa tu zeSaM raajan yathaa^(arpayet // [pratibhuuvidhaanam] K.530a/ daana.upasthaana.vaadeSu vizvaasa.zapathaaya ca / K.530b/ lagnakaM (kaarayed evaM yathaa^ayogaM viparyaye // K.531a/ darzana.pratibhuuryas taM deze kaale na (darzayet / K.531b/ nibandham (aavahet tatra daiva.raaja.kRtaad Rte // K.532a/ naSTasya^anveSaNa.arthaM tu deyaM pakSa.trayaM param / K.532b/ yady asau (darzayet tatra moktavyaH pratibhuur (bhavet // K.533a/ kaale vyatiite pratibhuur yadi taM na^eva (darzayet / K.533b/ sa tam arthaM pradaapyaH (syaat prete ca^evaM (vidhiiyate // K.534a/ gRhiitvaa bandhakaM yatra darzane^asya sthito (bhavet / K.534b/ vinaa pitraa dhanaM tasmaad daapyaH (syaat tad RNaM sutaH // K.535a/ yo yasya pratibhuus (tiSThed darzanaaya^iha maanavaH / K.535b/ adarzayan sa taM tasmai (prayacchet sva.dhanaad RNam // K.536a/ aadyau tu vitathe daapyau tat.kaalaa.veditaM dhanam / K.536b/ uttarau tu visaMvaade tau vinaa tat.sutau tathaa // K.537a/ ekacchaayaazrite sarvaM (dadyaat tu proSite sutaH / K.537b/ mRte pitari pitR.aMzaM pararNaM na bRhaspatiH // K.538a/ ekacchaayaa.praviSTaanaaM daapyo tas tatra (dRzyate / K.538b/ proSite tat.sutaH sarvaM pitR.aMzaM tu mRte sutaH // K.539a/ praatibhaavyaM tu yo (dadyaat piiDitaH pratibhaavitaH / K.539b/ tri.pakSaat parataH so^arthaM dvi.guNaM labdhum (arhati // K.540a/ yasya^arthe yena yad dattaM vidhinaa^abhyarthitena tu / K.540b/ saakSibhir bhaavitena^eva pratibhuus tat (samaapnuyaat // K.541a/ satyaM.kaara.visaMvaade dviguNaM (pratidaapayet / K.541b/ akurvatas tu tad dhaani satyaM.kaara.prayojanam // [pitraadibhiH kRtam RNaM kena pratideyam] K.542a/ kuTumba.artham azaktena gRhiitaM vyaadhitena vaa / K.542b/ upaplava.nimitte ca (vidyaad aapatkRte tu tat // K.543a/ kanyaa.vaivaahikaM ca^eva preta.kaarye ca yat.kRtam / K.543b/ etat sarvaM pradaatavyaM kuTumbena kRtaM prabhoH // K.544a/ RNaM putra.kRtaM pitraa na deyam iti dharmataH / K.544b/ deyaM pratizrutaM yat (syaat yac ca (syaad anumoditam // K.545a/ proSitasya^amatena^api kuTumba.artham RNaM kRtam / K.545b/ daasa.strii.maatR.ziSyair vaa (dadyaat putreNa vaa bhRguH // K.546a/ bhartraa putreNa vaa saardhaM kevalena^aatmanaa kRtam / K.546b/ RNam evaMvidhaM deyaM na^anyathaa tat.kRtaM striyaa // K.547a/ martu.kaamena yaa bhartraa proktaa deyam RNaM tvayaa / K.547b/ aprapannaa^api saa daapyaa dhanaM yady aazritaM striyaam // K.548a/ vidyamaane^api rogaarte sva.dezaat proSite^api vaa / K.548b/ viMzaat saMvatsaraad deyaM RNaM pitR.kRtaM sutaiH // K.549a/ vyaadhita.unmatta.vRddhaanaaM tathaa diirgha.pravaasinaam / K.549b/ RNam evaMvidhaM putraaJ jiivataam api (daapayet // K.550a/ saaMnidhye^api pituH putrair RNaM deyaM vibhaavitam / K.550b/ jaati.andha.patita.unmatta.kSaya.zvitra.aadi.rogiNaH // K.551a/ pitRRNaaM suunubhir jaatair daanena^eva^adhamaad RNaat / K.551b/ vimokSas tu yatas tasmaad (icchanti pitaraH sutaan // K.552a/ na^apraapta.vyavahaareNa pitary uparate kvacit / K.552b/ kaale tu vidhinaa deyaM (vaseyur narake^anyathaa // K.553a/ apraapta.vyavahaaraz cet svatantro^api^iha narNabhaak / K.553b/ svaatantryaM hi smRtaM jyeSThe jyaiSThe[SThyaM?] guNa.vayaHkRtam // K.554a/ yad dRSTaM datta.zeSaM vaa deyaM paitaamahaM tu tat / K.554b/ sadoSaM vyaahataM pitraa na^eva deyam RNaM kvacit // K.555a/ pitraa dRSTam RNaM yat tu krama.aayaataM pitaamahaat / K.555b/ nirdoSaM na^uddhRtaM putrair deyaM pautrais tu tad.bhRguH // K.556a/ paitaamahaM tu yat putrair na dattaM rogibhiH sthitaiH / K.556b/ tasmaad evaMvidhaM pautrair deyaM paitaamahaM samam // K.557a/ RNaM tu (daapayet putraM yadi (syaan nirupadravaH / K.557b/ draviNa.arhaz ca dhuryaz ca na^anyathaa (daapayet sutam // K.558a/ yad deyaM pitRbhir nityaM tad.abhaave tu tad.dhanaat / K.558b/ tad dhanaM putra.putrair vaa deyaM tat.svaamine tadaa // K.559a/ pitra.RNe vidyamaane tu na ca putro dhanaM (haret / K.559b/ deyaM tad.dhanike dravyaM mRte gRhNaMs tu (daapyate // K.560a/ putra.abhaave tu daatavyam RNaM pautreNa yatnataH / K.560b/ caturthena na daatavyaM tasmaat tad (vinirvartate // K.561a/ praatibhaavya.aagataM pautrair daatavyaM na tu tatkvacit / K.561b/ putreNa^api samaM deyam RNaM sarvatra paitRkam // K.562a/ rikthahartraa RNaM deyaM tad.bhaave ca yoSitaH / K.562b/ putraiz ca tad.bhaave^anyai riktha.bhaagbhir yathaa.kramam // K.563a/ yaavan na paitRkaM dravyaM vidyamaanaM (labhet sutaH / K.563b/ susamRddo^api daapyaH (syaat taavan na^eva^adhamarNikaH // K.564a/ likhitaM muktakaM vaa^api deyaM yat tu pratizrutam / K.564b/ para.puurva.striyai yat tu (vidyaat kaama.kRtaM nRNaam // K.565a/ yatra hiMsaaM samutpaadya krodhaad dravyaM vinaazya vaa / K.565b/ uktaM tuSTikaraM yat tu (vidyaad krodha.kRtaM tu tat // K.566a/ svasthena^artena vaa deyaM bhaavitaM dharma.kaaraNaat / K.566b/ adattvaa tu mRte daapyas tat.suto na^atra saMzayaH // K.567a/ nirdhanair anapatyais tu yat kRtaM zauNDikaadibhiH / K.567b/ tat.striiNaam upabhoktaa tu (dadyaat tad.RNam eva hi // K.568a/ zauNDika.vyaadha.janaka.gopa.naavika.yoSitaam / K.568b/ adhiSThaataa RNaM daapyas taasaaM bhartR.kriyaasu tat // K.569a/ na ca bhaaryaa.kRtam RNaM kathaMcit patyur (aabhavet / K.569b/ aapatkRtaad Rte puMsaaM kuTumba.arthe hi vistaraH // K.570a/ anyatra rajaka.vyaadha.gopa.zauNDika.yoSitaam / K.570b/ teSaaM tu tat.paraa vRttiH kuTumbaM ca tad.aazrayam // K.571a/ amatena^eva putrasya pradhanaa yaa^anyam (aazrayet / K.571b/ putreNa^eva^apahaaryaM tad.dhanaM duhitRbhir vinaa // K.572a/ RNa.artham (aaharet tantuM na sukha.arthaM kadaacana / K.572b/ ayukte kaaraNe yasmaat pitarau tu na (daapayet // K.573a/ yaa sva.putraM tu (jahyaat strii samartham api putriNii / K.573b/ aahRtya strii.dhanaM tatra pitrya.RNaM (zodhayen manuH // K.574a/ baala.putra.adhika.arthaa ca bhartaaraM yaa^anyam aazritaa / K.574b/ aazritas tad.RNaM (dadyaad baala.putraa.vidhiH smRtaH // K.575a/ diirgha.pravaasi.nirbandhu.jaDa.unmatta.aarta.liGginaam / K.575b/ jiivataam api daatavyaM tat.strii.dravya.samaazritaiH // K.576a/ vyasana.abhiplute putre baalo vaa yatna (dRzyate / K.576b/ dravya.hRd (daapyate tatra tasya^abhaave purandhrihRt // K.577a/ puurvaM (dadyaad dhana.graahaH putras tasmaad anantaram / K.577b/ yoSid.graahaH sutaa.bhaave putro vaa^atyanta.nirdhanaH // K.578a/ deyaM bhaaryaa.kRtam RNaM bhartraa putreNa maatRkam / K.578b/ bhartur arthe kRtaM yat (syaad abhidhaaya gate dizam // K.579a/ deyaM putra.kRtaM tat (syaad yac ca (syaad anuvarNitam / K.579b/ kRta.asaMvaaditaM yac ca zrutvaa ca^eva^anucoditam // [adharmaNikasya^avarodhaadinaa dhana.uddhaara.vicaara] K.580a/ dhaaryo^avaruddhas tv RNikaH prakaazaM jana.saMsadi / K.580b/ yaavan na dadyaad deyaM ca deza.aacaara.sthitir yathaa // K.581a/ viNmuutra.zaGkaa yasya (syaad dhaaryamaaNasya dehinaH / K.581b/ pRSThato vaa^anugantavyo nibaddhaM vaa (samutsRjet // K.582a/ sa kRta.pratibhuuz ca^eva moktavyaH (syaad dine dine / K.582b/ aahaara.kaale raatrau ca nibandhe pratibhuuH sthitaH // K.583a/ yo darzana.pratibhuvaM na^(adhigacchen na ca^(aazrayet / K.583b/ sa caarake niroddhavyaH sthaapyo vaa^avedya rakSiNaH // K.584a/ na caarake niroddhavya aaryaH praatyayikaH zuciH / K.584b/ so^anibaddhaH pramoktavyo nibaddhaH zapathena vaa // K.585a/ piiDanena^uparodhena (saadhayed RNikaM dhanii / K.585b/ karmaNaa vyavahaareNa saantvena^aadau vibhaavitaH // K.586a/ aadadiita.artham evaM tu vyaajena^aacaritena ca / K.586b/ karmaNaa kSatra.viz.zuudraan samahiinaaMz ca (daapayet // K.587a/ raajaanaM svaaminaM vipraM saantvena^eva (pradaapayet / K.587b/ rikthinaM suhRdaM vaa^api cchalena^eva (prasaadhayet // K.588a/ vaNijaH karSakaaz ca^eva zilpinaz ca^abraviid bhRguH / K.588b/ deza.aacaareNa daapyaaH (syur duSTaan saMpiiDya (daapayet // K.589a/ piiDayet tu dhanii yatra RNikaM nyaaya.vaadinam / K.589b/ tasmaad arthaat sa (hiiyeta tat.samaM ca^aapnuyaad damam // K.590a/ yadi hy aadau anaadi.STam azubhaM karma (kaarayet / K.590b/ praapnuyaat saahasaM puurvam RNaan (mucyeta carNikaH // K.591a/ uddhaara.aadikam aadaaya svaamine na (dadaati yaH / K.591b/ sa tasya daaso bhRtyaH strii pazur vaa (jaayate gRhe // [upanidhiH] K.592a/ traya.proSita.nikSipta.bandhaanvaahita.yaacitam / K.592b/ vaizya.vRtti.arpitaM ca^eva so^arthas tu^upanidhiH smRtaH // K.593a/ nikSiptaM yasya yat kiMcit tat.prayatnena (paalayet / K.593b/ daiva.raaja.kRtaad anyo vinaazas tasya (kiirtyate // K.594a/ yasya doSeNa yat kiMcid (vinaazyeta (hriyeta vaa / K.594b/ tad dravyaM sodayaM daapyo daiva.raaja.kRtaad vinaa // K.595a/ yaacita.anantaraM naaze daiva.raaja.kRte^api saH / K.595b/ grahiitaa pratidaapyaH (syaan muulyamaatraM na saMzayaH // K.596a/ nyaasa.aadikaM para.dravyaM prabhakSitam upekSitam / K.596b/ ajJaana.naazitaM ca^eva yena daapyaH sa eva tat // K.597a/ bhakSitaM sodayaM daapyaH samaM daapya upekSitam / K.597b/ kiMcin nyuunaM pradaapyaH (syaad dravyam ajJaana.naazitam // K.598a/ araaja.daivikena^api nikSiptaM yatra naazitam / K.598b/ grahiituH saha bhaaNDena daatur naSTaM tad (ucyate // K.599a/ jJaatvaa dravya.viyogaM tu daataa yatra (vinikSipet / K.599b/ sarva.upaaya.vinaaze^api grahiitaa na^eva (daapyate // K.600a/ graahakasya hi yad doSaan naSTaM tu graahaksya tat / K.600b/ tasmin naSTe hRte vaa^api grahiitaa muulyam (aaharet // K.601a/ graahyas tu^upanidhiH kaale kaala.hiinaM tu (varjayet / K.601b/ kaala.hiinaM dadad.daNDaM dviguNaM ca (pradaapyate // K.602a/ sarveSu^upanidhiSv ete vidhayaH parikiirtitaaH // K.603a/ yaiz ca (saMskriyate nyaaso divasaiH parinizcitaiH / K.603b/ tad.uurdhvaM (sthaapayec zilpii daapyo daivahate^api tat // K.604a/ nyaasa.doSaad vinaazaH (syaac zilpinaM tan na (daapayet / K.604b/ daapayec zilpi.doSaat tat saMskaara.arthaM yad arpitam // K.605a/ svalpena^api ca yat karma naSTaM ced bhRtakasya tat / K.605b/ paryaaptaM ditsatas tasya (vinazyet tad agRhNataH // K.606a/ yadi tat kaaryam uddizya kaalaM pariniyamya vaa / K.606b/ yaacito^ardhakRte tasminn apraapte na tu (daapyate // K.607a/ praapta.kaale kRte kaarye na (dadyaad yaacito^api san / K.607b/ tasmin naSTe vaa^api grahiitaa muulyam (aaharet // K.608a/ yaacyamaano na (dadyaad vaa daapyas tat sodayaM (bhavet // K.609a/ atha kaarya.vipattis tu tasya^eva svaamino (bhavet / K.609b/ apraapte vai sa kaale tu daapyas tv ardhakRte^api tat // K.610a/ yo yaacitakam aadaaya na (dadyaat pratiyaacitaH / K.610b/ sa nigRhya balaad daapyo daNDyaz ca na (dadaati yaH // K.611a/ anumaargeNa kaaryeSu anyasmin vacanaan mama / K.611b/ (dadyaas tvam iti yo dattaH sa iha^anvaadhir (ucyate // [asvaamivikrayaH] K.612a/ asvaami.vikrayaM daanam aadhiM ca (vinivartayet // K.613a/ abhiyoktaa dhanaM (kuryaat prathamaM jJaatibhiH svakam / K.613b/ pazcaad aatma.vizudhi.arthaM krayaM ketaa svabandhubhiH // K.614a/ naaSTikas tu (prakurviita tad dhanaM jJaatRbhiH svakam / K.614b/ adatta.tyakta.vikriitaM kRtvaa svaM (labhate dhanam // K.615a/ prakaazaM vaa krayaM (kuryaan muulaM vaa^api (samarpayet / K.615b/ muula.aanayana.kaalas tu deyo yojana.saMkhyayaa // K.616a/ prakaazaM ca krayaM (kuryaat saadhubhir jJaatibhiH svakaiH / K.616b/ na tatra^anyaa kriyaa proktaa daivikii na ca maanuSii // K.617a/ yadaa muulam upanyasya punar vaadii krayaM (vadet / K.617b/ (aaharen muulam eva^asau na krayeNa prayojanam // K.618a/ asamaahaarya.muulas tu krayam eva (vizodhayet / K.618b/ vizodhite kraye raajJaa na vaktavyaH sa kiMcana // K.619a/ anupasthaapayan muulaM krayaM vaa^api avizodhayan / K.619b/ yathaa^abhiyogaM dhanine dhanaM daapyo damaM ca saH // K.620a/ yadi svaM na^eva (kurute jJaatibhir naaSTiko dhanam / K.620b/ prasaGga.vinivRtti.arthaM coravad.daNDam (arhati // K.621a/ vaniG.viithii.parigataM vijJaataM raaja.puruSaiH / K.621b/ avijJaata.aazrayaat kriitaM vikretaa yatra vaa mRtaH // K.622a/ svaamii datvaa^ardha.muulyaM tu (pragRhNiita svaka dhanam / K.622b/ ardhaM dvayor apahRtaM tatra (syaad vyavahaarataH // K.623a/ avijJaata.krayo doSas tathaa ca^aparipaalanam / K.623b/ etad dvayaM samaakhyaataM dravya.haani.karaM buddhaiH // [sambhuuyasamutthaanam] K.624a/ samavetaas tu ye kecic zalpino vaNijo^api vaa / K.624b/ avibhajya pRthag.bhuutaiH praaptaM tatra phalaM samam // K.625a/ bhaaNDa.piNDa.vyaya.uddhaara.bhaara.saara.artha.viikSaNam / K.625b/ (kuryus te^avyabhicaareNa samayena vyavasthitaaH // K.626a/ prayogaM (kurvate ye tu hemadhaanya.rasa.aadinaa / K.626b/ sama.nyuuna.adhikair aMzair laabhas teSaaM tathaa^vidhaH // K.627a/ bahuunaaM saMmato yas tu (dadyaad eko dhanaM naraH / K.627b/ RNaM ca (kaarayed vaa^api sarvair eva kRtaM (bhavet // K.628a/ jJaati.saMbandhi.suhRdaam RNaM deyaM sabandhakam / K.628b/ anyeSaaM lagna.kopetaM lekhya.saakSiyutaM tathaa // K.629a/ svecchaadeyaM hiraNyaM tu rasaa dhaanyaM ca saavidhi / K.629b/ deza.sthityaa pradaatavyaM grahiitavyaM tathaa^eva ca // K.630a/ samavetais tu yad dattaM praartha.niiyaM tathaa^eva tat / K.630b/ na ca yaaceta yaH kazcil laabhaat sa (parihiiyate // K.631a/ corataH salilaad agner dravyaM yas tu (samaaharet / K.631b/ tasya^aMzo dazamo deyaH sarvavaadeSv ayaM vidhiH // K.632a/ zikSaka.abhijJa.kuzalaa aacaaryaz ca^iti zilpinaH / K.632b/ eka.dvi.tri.catur.bhaagaan (hareyus te yathaa^uttaram // K.633a/ para.raaSTraad dhanaM yat (syaac cauraiH svaamy.aajJayaa^aahRtam / K.633b/ raajJo daza.aMzam uddhRtya vibhajeran yathaa.vidhi // K.634a/ coraaNaaM mukhya.bhuutas tu caturo^aMzaaMs tato (haret / K.634b/ zuuro^aMzaaMs triin samartho dvau zoSaas tv ekaikam eva ca // K.635a/ teSaaM cet prasRtaanaaM yo grahaNaM (samavaapnuyaat / K.635b/ tan.mokSaNa.arthaM yad dattaM (vaheyus te yathaa.aMzataH // K.636a/ nartakaanaam eSa eva dharmaH sadbhir udaahRtaH / K.636b/ taalajJo (labhate hy ardhaM gaayanaas tu samaaMzinaH / K.636c/ pramukhaa dvy.aMzam (arhanti so^ayaM saMbhuuya (kurvataam // K.637a/ vaNijaaM karSakaaNaaM ca coraaNaaM zilpinaaM tathaa / K.637b/ aniyamya.aMza.kartRRNaaM sarveSaam eSa nirNayaH // [dattaanapaakarma dattaapradaanikaM vaa] K.638a/ vikrayaM ca^eva daanaM ca na neyaaH (syur anicchavaH / K.638b/ daaraaH putraaz ca sarvasvam aatmanaa^eva tu (yojayet // K.639a/ aapat.kaale tu kartavyaM daanaM vikraya eva vaa / K.639b/ anyathaa na (pravarteta iti zaastra.vinizcayaH // K.640a/ sarvasva.gRha.varjaM tu kuTumba.bharaNa.adhikam / K.640b/ yad dravyaM tat svakaM deyam adeyaM (syaad ato^anyathaa // K.641a/ ataz ca suta.daaraaNaaM vazitvaM tv anuzaasane / K.641b/ vikraye ca^eva daane ca vazitvaM na sute pituH // K.642a/ svecchayaa yaH pratizrutya braahmaNaaya pratigraham / K.642b/ na (dadyaad RNava daapyaH (praapnuyaat puurva.saahasam // K.643a/ pratizrutasya^aadaanena dattasya^aacchaadanena ca / K.643b/ kalpa.koTi.zataM martyas tiryag.yonau ca (jaayate // K.644a/ avijJaata.upalabdhi.arthaM daanaM yatra niruupitam / K.644b/ upalabdhi.kriyaa.labdhaM saa bhRtiH parikiirtitaa // K.645a/ bhaya.traaNaaya rakSa.arthaM tathaa kaarya.prasaadhanaat / K.645b/ anena vidhinaa labdhaM (vidyaat pratyupakaarataH // K.646a/ praaNa.saMzayam aapannaM yo maam (uttaarayed itaH / K.646b/ sarvasvaM tasya (daasyaami^ity ukte^api na tathaa (bhavet // K.647a/ kaama.krodha.asvatantra.arta.kliiba.unmatta.pramohitaiH / K.647b/ vyatyaasa.parihaasaac ca yad dattaM tat punar (haret // K.648a/ yaa tu kaaryasya siddhi.artham utkocaa (syaat pratizrutaa / K.648b/ tasminn api pasiddhe^arthe na deyaa (syaat kathaMcana // K.649a/ atha praag eva dattaa (syaat pratidaapyas tathaa balaat / K.649b/ daNDaM ca^ekaadaza.guNam aahur gaargiiya.maanavaaH // K.650a/ stena.saahasika.udvRtta.paarajaayika.zaMsanaat / K.650b/ darzanaad vRtta.naSTasya tathaa.satya.pravartanaat // K.651a/ praaptam etais tu yat kiMcit tad utkoca.aakhyam (ucyate / K.651b/ na daataa tatra daNDyaH (syaan madhya.sthaz ca^eva doSabhaak // K.652a/ niyukto yas tu kaaryeSu sa ced utkocam (aapnuyaat / K.652b/ sa daapyas tad.dhanaM kRtsnaM damaz ca^ekaadaza.adhikam // K.653a/ aniyuktas tu kaarya.artham utkocaM yam (avaapnuyaat / K.653b/ kRta.pratyupakaara.arthas tasya doSo na (vidyate // K.654a/ svasthena^artena vaa dattaM zraavritaM dharma.kaaraNaat / K.654b/ adattvaa tu mRte daapyas tat.suto na^atra saMzayaH // K.655a/ yoga.aadhamana.vikriitaM yoga.daana.patigraham / K.655b/ yasya vaa^api upadhiM (pazyet tat sarvaM (vinivartayet // K.656a/ bhRta.avanizcitaayaaM tu daza.bhaaagam (avaapnuyaat / K.656b/ laabha.goviirya.sasyaanaaM vaNig.gopa.kRSii.valaaH // [vetanasyaanapaakarma] K.657a/ karma.aarambhaM tu yaH kRtvaa siddhaM na^eva tu (kaarayet / K.657b/ balaat kaarayitavyo^asau akurvan daNDam (arhati // K.658a/ vighnayan vaahako daapyaH prasthaane dviguNaaM bhRtim // K.659a/ na tu daapyo hRtaM corair dagdha.muuDhaM jalena vaa // K.660a/ (tyajet pathi sahaayaM yaH zraantaM roga.artam eva vaa / K.660b/ (praapnuyaat saahasaM puurvaM graame tryaham apaalayan // K.661a/ yadaa tu pathi tad.bhaaNDam (aasidhyeta (hriyeta vaa / K.661b/ yaavaan adhvaa gatas tena (praapnuyaat taavatiiM bhRtim // K.662a/ hasti.azva.go.khara.uSTra.aadiin gRhiitvaa bhaaTakena yaH / K.662b/ na^(arpayet kRta.kRtya.arthaH sa tu daapyaH sabhaaTakam // K.663a/ gRha.vaarya.aapaNa.aadiiNi gRhiitvaa bhaaTakena yaH / K.663b/ svaamine na^(arpayed yaavat taavad daapyaH sabhaaTakam // [svaamipaalavivaadaH] K.664a/ kSetra.aaraama.viviiteSu gRheSu pazuvaaTiSu / K.664b/ grahaNaM tat.praviSTaanaaM taaDanaM vaa bRhaspatiH // K.665a/ adhama.uttama.madhyaanaaM pazuunaaM ca^eva taaDane / K.665b/ svaamii tu (vivaded yatra daNDaM tatra (prakalpayet // K.666a/ ajaateSv eva sasyeSu (kuryaad aavaraNaM mahat / K.666b/ duHkhena^iha (nivaaryante labdha.svaadu.rasaa mRgaaH // K.667a/ (daapayet paNapaadaM gaaM dvau paadau mahiSiiM tathaa / K.667b/ tathaa^ajaa.avika.vatsaanaaM paado daNDaH prakiirtitaH // [samayasyaanapaakarma saMvidvyatikramo vaa] K.668a/ samuuhinaaM tu yo dharmas tena dharmeNa te sadaa / K.668b/ (prakuryuH sarva.karmaaNi svadharmeSu vyavasthitaaH // K.669a/ avirodhena dharmasya nirgataM raaja.zaasanam / K.669b/ tasya^eva^aacaraNaM puurvaM kartavyaM tu nRpa.aajJayaa // K.670a/ raaja.pravartitaan dharmaan yo naro na^(anupaalayet / K.670b/ garhyaH sa paapo daNDyaz ca lopayan raaja.zaasanam // K.671a/ yukti.yuktaM ca yo hanyaad vaktur yo^anavakaazadaH / K.671b/ ayuktaM ca^eva yo (bruute sa daapyaH puurva.saahasam // K.672a/ saahasii bheda.kaarii ca gaNa.dravya.vinaazakaH / K.672b/ ucchedyaaH sarva eva^ete vikhyaapya^evaM nRpe bhRguH // K.673a/ eka.paatre ca vaa paGktyaaM saMbhoktaa yasya yo (bhavet / K.673b/ akurvaMs tat tathaa daNDyas tasya doSam (adarzayan // K.674a/ gaNam uddizya yat kiMcit kRtvarNaM bhakSitaM (bhavet / K.674b/ aatma.arthaM viniyuktaM vaa deyaM tair eva tad (bhavet // K.675a/ gaNaanaaM zreNi.vargaaNaaM gataaH (syur ye tu madhyataam / K.675b/ praaktanasya dhana.RNasya samaaMzaaH sarva eva te // K.676a/ tathaa^eva bhojya.vaibhaajya.daana.dharma.kriyaasu ca / K.676b/ samuuha.stho^aMza.bhaagii (syaat pragatas tv aMza.bhaaGna tu // K.677a/ yat taiH praaptaM rakSitaM vaa gaNa.arthe vaa RNaM kRtam / K.677b/ raaja.prasaada.labdhaM ca sarveSaam eva tat.samam // [naigamaadisaMjJaalakSaNam] K.678a/ naanaapaura.samuuhas tu naigamaH parikiirtitaH / K.678b/ naanaayudhadharaa vraataaH samavetaaH prakiirtitaaH // K.679a/ samuuho vaNijaadiinaaM puugaH saMparikiirtitaH / K.679b/ pravrajyaa.avasitaa ye tu paaSaNDaaH parikiirtitaaH // K.680a/ braahmaNaanaaM samuuhas tu gaNaH saMparikiirtitaH / K.680b/ zilpa.upajiivino ye tu zilpinaH parikiirtitaaH // K.681a/ aarhata.saugataanaaM tu samuuhaH saGgha (ucyate / K.681b/ caaNDaala.zvapacaadiinaaM samuuho gulma (ucyate // K.682a/ gaNa.paaSaNDa.puugaaz ca vraataaz ca zreNayas tathaa / K.682b/ samuuha.sthaaz ca ye ca^anye varga.aakhyaas te bRhaspatiH // [krayakikrayaanuzayaH kriisvaanuzayo vikriiye saMpradaanaM vaa] K.683a/ kriitvaa praaptaM na (gRhNiiyaad yo na (dadyaad aduuSitam / K.683b/ sa muulyaad dazamaM bhaagaM dattvaa sva.dravyam (aapnuyaat // K.684a/ apraapte^artha.kriyaa.kaale kRte na^eva (pradaapayet / K.684b/ evaM dharmo dazaahaat tu parato^anuzayo na tu // K.685a/ bhuumer dazaahe vikretur aayas tat.kretur eva ca / K.685b/ dvaadazaahaH sapiNDaanaam api ca^alpam ataH param // K.686a/ kriitvaa^anuzayavaan paNyaM (tyajed dohyaadi yo naraH / K.686b/ aduSTam eva kaale tu sa muulyaad dazamaM (vahet // K.687a/ kriitvaa gacchann anuzayaM krayii hastam upaagate / K.687b/ SaDbhaagaM tatra muulyasya dattvaa kriitaM tyajed budhaH // K.688a/ avijJaataM tu yat kriitaM duSTaM pazcaad vibhaavitam / K.688b/ kriitaM tat svaamine deyaM kaale ced anyathaa na tu // K.689a/ nirdoSaM darzayitvaa tu yaH sadoSaM (prayacchati / K.689b/ muulyaM tad dviguNaM daapyo vinayaM taavad eva ca // K.690a/ (upahanyeta vaa paNyaM (dahyeta^apahriyeta vaa / K.690b/ vikretur eva so^anartho vikriiya.asaMprayacchataH // K.691a/ diiyamaanaM na (gRhNaati kriita paNyaM ca yaH krayii / K.691b/ vikriitaM ca tad anyatra vikretaa na^(aparaadhruyaat // K.692a/ matta.unmattena vikriitaM hiina.muulyaM bhayena vaa / K.692b/ asvatantreNa mugdhena tyaajyaM tasya punar (bhavet // K.693a/ tryahaM dohyaM pariikSeta patrcaahad vaahyam eva tu // K.693b/ mukta.avajra.pravaalaanaaM saptaahaM (syaat praviikSaNam // K.694a/ dvipadaam ardhamaasaM tu puMsaaM tad dviguNaM striyaaH / K.694b/ dazaahaM sarva.biijaanaam ekaahaM loha.vaasasaam // K.695a/ ato^arvaak.paNya.doSas tu yadi (saMjaayate kvacit / K.695b/ vikretuH pratideyaM tat kretaa muulyam (avaapnuyaat // K.696a/ paribhuktaM tu yad vaasaH kliSTa.ruupaM maliimasam / K.696b/ sadoSam api tat kriitaM viketur na (bhavet punaH // K.697a/ saadhaaraNaM tu yat kriitaM na^eko dadyaan naraadhamaH / K.697b/ na^(aadadyaan na ca (gRhNiiyaad (vikriiyaac ca na ca^eva hi // K.698a/ kriitvaa muulyena yat paNyaM duSkriitaM (manyate krayii / K.698b/ vikretuH pratideyaM tat tasminn eva^aahnya.viikSitam // K.699a/ dvitiiye^ahni (dadat kretaa muulyaat tryaMzaaMzam (aaharet / K.699b/ dviguNaM tRtiiye^ahni parataH kretur eva tat // K.700a/ dravyasvaM paJcadhaa kRtvaa tribhaago muulyam (ucyate / K.700b/ laabhaz caturtho bhaagaH (syaat paJcamaH satyam (ucyate // K.701a/ sandhiz ca parivRttiz ca viSamaa vaa tribhogataH / K.701b/ aajJayaa^api krayaz ca^api dazaabdaM (vinivartayet // K.702a/ jJaati.aadiin ananujJaapya samiipa.sthaana.ninditaan / K.702b/ kraya.vikraya.dharmo^api bhuumer na^asti^iti nirNayaH // K.703a/ svagraame dazaraatraM (syaad anya.graame tripakSakam / K.703b/ raaSTra.antareSu SaNmaasaM bhaaSaa.bhede tu vatsaram // K.704a/ palaayite tu karade kara.pratibhuvaa saha / K.704b/ kara.arthaM karadakSetraM vikriiNiiyuH sabhaasadaH // K.705a/ samavetais tu saamantair abhijJaiH paapabhiirubhiH / K.705b/ kSetra.aaraama.gRha.aadiinaaM dvipadaaM ca catuSpadaam // K.706a/ kalpitaM muulyam ity aahur bhaagaM kRtvaa tad aSTadhaa / K.706b/ ekabhaaga.atiriktaM vaa hiinaM vaa^anucitaM smRtam // K.707a/ samaaH zatam atiite^api sarvaM tad vinivartate / K.707b/ kraya.vikrayaNe krayyaM yan muulyaM dharmato^(arhati // K.708a/ tat turye paJcame SaSTe saptame^aMze^aSTame^api vaa / K.708b/ hiino[ne] yadi vinirvRtte kraya.vikraayaNe sati // K.709a/ hiina.muulyaM tu tat sarvaM kRtam apy akRtaM (bhavet / K.709b/ uktaad alpatare hiine kraye[yo?] na^eva (praduSyati // K.710a/ tena^api aMzena (hiiyeta muulyataH kraya.vikraye / K.710b/ katam api akRtaM (praahur anye dharmavido janaaH // K.711a/ ardhaadhike krayaH (sidhyed ukta.laabho dazaadhikaH[dvikaH] / K.711b/ avakrayas tribhaagena [bhogena] sadya eva rucikrayaH // K.712a/ muulyaat svalpa.pradaane^api kraya.siddhiH kRtaa (bhavet / K.712b/ cakravRddyaaM pradaatavyaM deyaM tat samayaad Rte // [abhyupetyaazuzruuSaa] K.713a/ yas tu na (graahayec zilpaM karmaaNi anyaani (kaarayet / K.713b/ (praapnuyaat saahasaM puurvaM tasmaac ziSyo (nivartate // K.714a/ zikSito^api zritaM kaamam antevaasii (samaacaret / K.714b/ tatra karma ca yat (kuryaad aacaaryasya^eva tat phalam // K.715a/ svatantrasya^aatmano daanaad daasatvaM daaravad bhRguH / K.715b/ triSu varNeSu vijJeyaM daasyaM viprasya na kvacit // K.716a/ varNaanaam anulaamyena daasyaM na pratilomataH / K.716b/ raajanya.vaizya.zuudraaNaaM tyajataaM hi svatantrataam // K.717a/ samavarNo^api vipraM tu daasatvaM na^eva (kaarayet / K.717b/ braahmaNasya hi daasatvaan nRpa.tejo (vihanyate // K.718a/ kSatra.viz.zuudra.dharmas tu samavarNe kadaacana / K.718b/ (kaarayed daasa.karmaaNi braahmaNaM na bRhaspatiH // K.719a/ ziila.adhyayana.saMpanne taduunaM karma kaamataH / K.719b/ tatra^api naazubhaM kiMcit (prakurviita dvijottamaH // K.720a/ viS.muutra.unmaarjanaM ca^eva nagnatva.parimardanam / K.720b/ praayo daasii.sutaaH (kuryur gava.aadi.grahaNaM ca yat // K.721a/ pravrajyaa.vasitaa yatra trayo varNaa dvija.aadayaH / K.721b/ nirvaasaM (kaarayed vipraM daasatvaM kSatraviD nRpaH // K.722a/ zuudraM tu (kaarayed daasaM kriitam akriitam eva vaa / K.722b/ daasyaaya^eva hi sRSTaH sa svayam eva svayam bhuvaa // K.723a/ svadaasiiM yas tu (saMgacchet prasuutaa ca (bhavet tataH / K.723b/ avekSya biijaM kaaryaa (syaan na daasii saanvayaa tu saa // K.724a/ daasasya tu dhanaM yat (syaat svaamii tasya prabhuH smRtaH / K.724b/ prakaazaM vikrayaad yat tu na svaamii dhanam (arhati // K.725a/ daasena^uuDhaa svadaasii yaa saa^api daasiitvam (aapnuyaat / K.725b/ yasmaad bhartaa prabhus tasyaaH svaami.adhiinaH prabhur yataH // K.726a/ (aadadyaad braahmaNiiM yas tu (cikriiNiita tathaa^eva ca / K.726b/ raajJaa tad akRtaM kaaryaM daNDyaa (syuH sarva eva te // K.727a/ kaamaat tu saMzritaaM yas tu daasiiM (kuryaat kula.striyam / K.727b/ (saMkraamayeta vaa^anyatra daNDyas tac ca^akRtaM (bhavet // K.728a/ baala.dhaatriim adaasiiM ca daasiim iva bhunakti yaH / K.728b/ paricaaraka.patniiM vaa (praapnuyaat puurva.saahasam // K.729a/ vikrozamaanaaM yo bhaktaaM daasiiM vikretum (icchati / K.729b/ anaapadisthaH zaktaH san (praapnuyaad dvizataM damam // K.730a/ tava^aham iti ca^aatmaanaM yo^asvatantraH (prayacchati / K.730b/ na sa taM (praapnuyaat kaamaM puurva.svaamii (labheta tam // K.731a/ pravrajyaa.vasito daaso moktavyaz ca na kenacit / K.731b/ anaakaala.bhRto daasyaan (mucyate goyugaM (dadat // [siimaavivaadaH] K.732a/ aadhikyaM nyuunataa ca^aMze asti.naastitvam eva ca / K.732b/ abhoga.bhuktiH siimaa ca SaT bhuuvaad asya hetavaH // K.733a/ tasmin bhogaH prayoktavyaH sarva.saakSiSu (tiSThati / K.733b/ lekhya.aaruuDhaz ca^itaraz ca saakSii maarga.dvaya.anvitaH // K.734a/ kSetra.vaastu.taDaageSu kuupa.upavana.setuSu / K.734b/ dvayor vivaade saamantaH pratyayaH sarva.vastuSu // K.735a/ saamanta.bhaave^asaamantaiH (kuryaat kSetra.aadi.nirNayam / K.735b/ graama.siimaasu ca tathaa tadvan nagara.dezayoH // K.736a/ graamo graamasya saamantaH kSetraM kSetrasya kiirtitam / K.736b/ gRhaM gRhasya nirdiSTa samantaat parirabhya hi // K.737a/ teSaam abhaave saamanta.maula.vRddha.uddhRta.aadayaH / K.737b/ sthaavare SaT.prakaare^api na^atra kaaryaa vicaaraNaa // K.738a/ saMsaktaas tv atha saamantaas tat saMsaktaas tathaa^uttaraaH / K.738b/ saMsakta.sakta.saMsaktaaH padma.aakaaraaH prakiirtitaaH // K.739a/ sva.artha.siddhau praduSTeSu saamanteSv artha.gauravaat / K.739b/ tat.saMsaktais tu kartavya uddhaaro na^atra saMzayaH // K.740a/ saMsakta.sakta.doSe tu tat.saMsaktaaH prakiirtitaaH / K.740b/ kartavyaa na praduSTaas tu raajJaa dharmaM vijaanataa // K.741a/ na^ajJaanena hi (mucyante saamantaa nirNayaM prati / K.741b/ ajJaana.uktau daNDayitvaa punaH siimaaM (vicaarayet / K.741c/ kiirtite yadi bhedaH (syaad daNDyaas tu^uttama.saahasam // K.742a/ tyaktvaa duSTaaMs tu saamantaan anyaan maulaadibhiH saha / K.742b/ saMmizraya (kaarayet siimaam evaM dharmavido viduH // K.743a/ ye tatra puurvaM saamantaaH pazcaad deza.antaraM gataaH / K.743b/ tan.muulatvaat tu te maulaa RSibhiH saMprakiirtitaaH // K.744a/ niSpaadyamaanaM yair dRSTaM tat kaaryaM nRguNa.anvitaiH / K.744b/ vRddhaa vaa yadi vaa^avRddhaas te vRddhaaH parikiirtitaaH // K.745a/ upazravaNa.saMbhoga.kaarya.aakhyaana.upacihnitaaH / K.745b/ (uddharanti tato yasmaad uddhRtaas te tataH smRtaH // K.746a/ saamantaaH saadhanaM puurvam aniSTa.uktau guNa.anvitaaH / K.746b/ dviguNaas tu^uttaraa jJeyaa tato^anye triguNaa mataaH // K.747a/ eko yadvan (nayet siimaam ubhayor iipsitaH kvacit / K.747b/ mastake kSitim aaropya rakta.vaasaaH samaahitaaH // K.748a/ bhaya.varjita.bhuupena sarva.abhaave svayaMkRtaa // K.749a/ kSetra.kuupa.taDaagaanaaM kedaara.araamayor api / K.749b/ gRha.praasaada.avasatha.nRpa.devagRheSu ca // K.750a/ bahuunaaM tu gRhiitaanaaM na sarve nirNayaM yadi / K.750b/ (kuryur bhayaad vaa lobhaad vaa daapyaas tu^uttama.saahasam // K.751a/ siimaacaG.kramaNe koze paada.sparze tathaa^eva ca / K.751b/ tri.pakSa.pakSa.saptaahaM daiva.raajikam (iSyate // K.752a/ mekhalaa.bhrama.niSkaasa.gavaakSaan na^uparodhayet / K.752b/ praNaaliiM gRhavaastuM ca piiDayan daNDa.bhaag (bhavet // K.753a/ niveza.samayaad uurdhvaM na^ete yojyaaH kadaacana / K.753b/ dRSTi.paataM praNaaliiM ca na (kuryaat paravezmamu // K.754a/ viS.muutra.udaka.vapraM ca vahni.zvabhra.nivezanam / K.754b/ aratni.dvayam utsRjya para.kuDyaan (nivezayet // K.755a/ sarve janaaH sadaa yena prayaanti sa catuS.pathaH / K.755b/ aniruddho yathaa.kaalaM raaja.maargaH sa (ucyate // K.756a/ na tatra (ropayet kiMcin na^upahanyaat tu kenacit / K.756b/ guru.aacaarya.nRpa.aadiinaaM maarga.aadaanaat tu daNDa.bhaak // K.757a/ yas tatra saMkara.zvabhraan vRkSa.aaropaNam eva ca / K.757b/ kaamaat puriiSaM (kuryaac ca tasya daNDas tu maaSakaH // K.758a/ taTaaka.udyaana.tiirthaani yo^amedhyena (vinaazayet / K.758b/ amedhyaM zodhayitvaa tu (daNDayet puurva.saahasam // K.759a/ (duuSayet siddha.tiirthaani sthaapitaani mahaatmabhiH / K.759b/ puNyaani paavaniiyaani (praapnuyaat puurva.saahasam // K.760a/ siimaa.madhye tu jaataanaaM vRkSaaNaaM kSetrayor dvayoH / K.760b/ phalaM puSpaM ca saamaanyaM kSetra.svaamiSu (nirdizet // K.761a/ anya.kSetre tu jaataanaaM zaakhaa yatra^anya.saMzritaaH / K.761b/ svaaminaM taM (vijaaniiyaad yasya kSetreSu saMzritaaH // K.762a/ asvaami.anumatena^eva saMskaaraM (kurute tu yaH / K.762b/ gRha.udyaana.taTaakaanaaM saMskartaa (labhate na tu // K.763a/ vyayaM svaamini caayaate na nivedya nRpe yadi / K.763b/ atha^avedya prayuktas tu tad.gataM (labhate vyayam // K.764a/ azaktito na (dadyaac cet khila.artho yat kRto vyayaH / K.764b/ tad.aSTa.bhaaga.hiinaM tu karSakaH phalam (aapnuyaat // K.764c/ varSaaNi aSTau sa bhoktaa (syaat parataH svaamine tu tat // K.765a/ azakta.preta.naSTeSu kSetrikeSu anivaaritaH / K.765b/ kSetraM ced vikRSet kazcid (aznuviita sa tat.phalam // K.766a/ vikRSyamaaNe kSetre ca kSetrikaH punar (aavrajet / K.766b/ ziila.upacaaraM [khila.upacaaraM?] tat sarvaM dattvaa kSetram (avaapnuyaat // K.767a/ tad.aSTa.bhaaga.apacayaad yaavat sapta gataaH samaaH / K.767b/ samaapte^aSTame varSe bhukta.kSetraM (labheta saH // [vaakpaaruSyam] K.768a/ huG.kaaraH kaasanaM ca^eva loke yac ca vigarhitam / K.768b/ (anukuryaad (anubruuyaad vaak.paaruSyaM tad (ucyate // K.769a/ niSThura.azliila.tiivratvaat tad api trividhaM smRtam / K.769b/ aakSepo niSThuraM jJeyam azliilaM nyaGga.saMjJitam / K.769b/ pataniiyair upaakrozais tiivram (aahur maniiSiNaH // K.770a/ yat tu asat.saMjJitair aGgaiH paramaakSipati kvacit / K.770b/ abhuutair vaa^atha bhuutair vaa niSThuraa vaak.smRtaa budhaiH // K.771a/ nyag.bhaava.karaNaM vaacaa krodhaat tu (kurute yadaa / K.771b/ vRtta.deza.kula.aadiinaam azliilaa saa budhaiH smRtaa // K.772a/ mahaapaataka.yoktrii ca raaga.dveSa.karii ca yaa / K.772b/ jaati.bhraMza.kaarii vaa^atha tiivraa saa prathitaa tu vaak // K.773a/ yo^aguNaan (kiirtayet krodhaan niguNo vaa guNa.jJataam / K.773b/ anya.saMjJaa.anuyogii vaa vaag.duSTaM taM naraM viduH // K.774a/ aduSTasya^eva yo doSaan kiirtayed doSa.kaaraNaat / K.774b/ anya.apadeza.vaadii ca vaag.duSTaM taM naraM viduH // K.775a/ mohaat pramaadaat saGgharSaat priityaa ca^uktaM mayaa^iti yat / K.775b/ na^aham evaM punar vakSye daNDa.ardhaM tasya (kalpayet // K.776a/ yatra (syaat parihaara.arthaM patitas tena [patitatvena] kiirtanam / K.776b/ vacanaat tatra na (syaat tu doSo yatra (vibhaavayet // K.777a/ anyathaa tulya.doSaH (syaan mithyaa^uktau tu^uttamaH smRtaH // K.778a/ mahataa praNidhaanena vaag.duSTaM (saadhayen naram / K.778b/ atathyaM zraavitaM raajaa prayatnena (vicaarayet // K.778c/ anRta.aakhyaana.ziilaanaaM jihvaa.cchedo vizodhanam // [daNDapaaruSyam] K.779a/ hetu.aadibhir na (pazyec ced daNDa.paaruSya.kaaraNam / K.779b/ tatra saakSikRtaM ca^eva divyaM vaa (viniyojayet // K.780a/ aabhiiSaNena daNDena (prahared yas tu maanavaH / K.780b/ puurvaM ca^apiiDito vaa^atha sa daNDyaH parikiirtitaH // K.781a/ karNa.oSTha.ghraaNa.paada.akSi.jihvaa.zizna.karasya ca / K.781b/ chedane ca^uttamo daNDo bhedane madhyamo bhRguH // K.782a/ manuSyaaNaaM pazuunaaM ca duHkhaaya prahate sati / K.782b/ yathaa yathaa (bhaved duHkhaM daNDaM (kuryaat tathaa tathaa // K.783a/ aspRzya.dhuurta.daasaanaaM mlecchaanaaM paapa.kaariNaam / K.783b/ pratiloma.prasuutaanaaM taaDanaM na^arthato damaH // K.784a/ chardi.muutra.puriiSa.aadyair aapaadyaH sa caturguNaH / K.784b/ SaDguNaH kaaya.madhye (syaan muurdhni tv aSTaguNaH smRtaH // K.785a/ udguuraNe tu hastasya kaaryo dvaadazako damaH / K.785b/ sa eva dviguNaH proktaH paataneSu svajaatiSu // K.786a/ vaak.paaruSye yathaa^eva^uktaaH praatilomya.anulomataH / K.786b/ tathaa^eva daNDa.paaruSye paatyaa daNDaa yathaa.kramam // K.787a/ deha.indriya.vinaaze tu yathaa daNDaM (prakalpayet / K.787b/ tathaa tuSTi.karaM deyaM samutthaanaM ca paNDitaiH // K.787c/ samutthaana.vyayaM ca^asau (dadyaad aavraNaropaNaat // K.788a/ vaag.daNDas taaDanaM ca^eva yeSu^uktam aparaadhiSu / K.788b/ hRtaM bhagnaM pradaapyaas te zodhyaM niHsvais tu karmaNaa // K.789a/ zraantaaMs tRSaartaan kSudhitaan akaale (vaahayen naraH / K.789b/ khara.go.mahiSa.uSTra.aadiin (praapnuyaat puurva.saahasam // K.790a/ dvipaNo dvaadazapaNo vadhe tu mRga.pakSiNaam / K.790b/ sarpa.maarjaara.nakula.zva.suukara.vadhe nRNaam // K.791a/ go.kumaarii.deva.pazu.mukSaaNaM vRSabhaM tathaa / K.791b/ vaahayan saahasaM puurvaM (praapnuyaad uttamaM vadhaH // K.792a/ pramaapaNe praaNa.bhRtaaM (dadyaat tat.pratiruupakam / K.792b/ tasya^anuruupaM muulyaM vaa (dadyaad iti (abraviin manuH // K.793a/ vanaspatiinaaM sarveSaam upabhogo yathaa yathaa / K.793b/ tathaa tathaa damaH kaaryo hiMsaayaam iti dhaaraNaa // K.794a/ ziSyaM krodhena (hanyaac ced aacaaryo latayaa vinaa / K.794b/ yena^atyarthaM (bhavet piiDaa vaadaH (syaac ziSyataH pituH // [saahasam] K.795a/ sahasaa yat kRtaM karma tat saahasam udaahRtam // K.796a/ saanvayas tv apahaaro yaH prasahya haraNaM ca yat / K.796b/ saahasaM ca (bhaved evaM steyam uktaM vinihnavaH // K.797a/ vinaa cihnais tu yat kaaryaM saahasaa^aakhyaM (pravartate / K.797b/ zapathaiH sa vizodhyaH (syaat sarvavaadeSv ayaM vidhiH // K.798a/ ekaM ced vahavo hanyuH saMrabdhaaH puruSaM naraaH / K.798b/ marma.ghaato tu yas teSaaM sa ghaataka iti smRtaH // K.799a/ vyaapaadanena tat.kaarii vadhaM citram (avaapnuyaat / K.799b/ vinaaza.hetum aayaantaM hanyaad eva^(avicaarayan // K.800a/ udyataanaaM tu paapaanaaM hantur doSo na (vidyate / K.800b/ nivRttaas tu yad aarambhaad grahaNaM na vadhaH smRtaH // K.801a/ aatataayini ca^utkRSTe tapaHsvaadhyaaya.janmataH / K.801b/ vadhas tatra tu na^eva (syaat paape hiine vadho bhRguH // K.802a/ udyata.asi.viSa.agniz ca caapa.udyata.karas tathaa / K.802b/ aatharvaNena hantaa ca pizunaz ca^eva raajani // K.803a/ bhaarya.atikrama.kaarii ca randhra.anveSaNa.tat.paraH / K.803b/ evam aadyaan vijaaniiyaat sarvaan eva^aatataayinaH // K.804a/ yazo.vRtta.haraan paapaan (aahur dharma.artha.haarakaan / K.804b/ anaakSaarita.puurvo yas tv aparaadhe (pravartate // K.804c/ praaNa.dravya.apahaare ca taM (vidyaad aatataayinam // K.805a/ nakhinaaM zRNgiNaaM ca^eva daMSTriNaaM ca^aatataayinaam / K.805b/ hasti.azvaanaaM tathaa^anyeSaaM vadhe hantaa na doSa.bhaak // K.806a/ garbhasya paatane steno braahmaNyaaM zastra.paatena / K.806b/ aduSTaaM yoSitaM hatvaa hantvyo braahmaNo^api hi // K.807a/ kSataM bhaGga.upamardau ca (kuryaad dravyeSu yo naraH / K.807b/ (praapnuyaat saahasaM puurvaM dravya.bhaak.svaami.udaahRtaH // K.808a/ (hared bhindyaad (dahed vaa^api devaanaaM pratimaaM yadi / K.808b/ tag.gRhaM ca^eva yo bhindyaat (praapnuyaat puurva.saahasam // K.809a/ praakaaraM (bhedayed yas tu (paatayec (chaatayet tathaa / K.809b/ badhniiyaad ambhaso maargaM (praapnuyaat puurva.saahasam // [steyam] K.810a/ pracchannaM vaa prakaazaM vaa nizaayaam atha vaa divaa / K.810b/ yat para.dravya.haraNaM steyaM tat parikiirtitam // K.811a/ anya.hastaat paribhraSTam akaamaad uddhRtaM bhuvi / K.811b/ caureNa vaa parikSiptaM loptraM yatnaat (pariikSayet // K.812a/ tulaamaana.pratimaana.pratiruupaka.lakSitaiH / K.812b/ carann alakSitair vaa^api (praapnuyaat puurva.saahasam // K.813a/ gRhe tu muSitaM raajaa caura.graahaaMs tu (daapayet / K.813b/ aarakSakaaMz ca dik.paalaan yadi cauro na (labhyate // K.814a/ graama.antare hRtaM dravyaM graama.adhyakSaM (pradaapayet / K.814b/ viviite svaaminaa deyaM caura.uddhartaa viviitake // K.815a/ svadeze yasya yat kiMcid dhRtaM deyaM nRpeNa tu / K.815b/ (gRhNiiyaat tat svayaM naSTaM praaptam anviSya paarthivaH // K.816a/ caurair hRtaM prayatnena svaruupaM (pratipaadayet / K.816b/ tad.abhaave tu muulyaM (syaad anyathaa kilviSii nRpaH // K.817a/ labdhe^api caure yadi tu moSas tasmaan na (labhyate / K.817b/ (dadyaat tam atha vaa cauraM (daapayet tu yathaa^iSTataH // K.818a/ tasmiMz ced daapyamaanaanaaM (bhaved doSe tu saMzayaH / K.818b/ muSitaH zapathaM daapyo bandhubhir vaa (vizodhayet // K.819a/ yasmaad apahRtaal labdhaM dravyaat svalpaM tu svaaminaa / K.819b/ tac zeSam (aapnuyaat tasmaat pratyaye svaaminaa kRte // K.820a/ svadeza.ghaatino ye (syus tathaa maarga.nirodhakaaH / K.820b/ teSaaM sarvasvam aadaaya raajaa zuule (nivezayet // K.821a/ acoraad daapitaM dravyaM caura.anveSaNa.tat.paraiH / K.821b/ upalabdhe (labheraMs te dviguNaM tatra (daapayet // K.822a/ yena yena paradrohaM (karoti aGgena taskaraH / K.822b/ (chindyaad aGgaM nRpas tasya na (karoti yathaa punaH // K.822c/ trapuSe vaaruke dve tu paJcaamraM paJcadaaDimam / K.822d/ kharjuura.badara.aadiinaaM muSTiM gRhNan na (duSyati // K.823a/ maanavaaH sadya eva^aahuH sahoDhaanaaM pravaasanam / K.823b/ gautamaanaam aniSTaM yat praaNi.ucchedad vigarhitam // K.824a/ sahoDham asahoDhaM vaa tattva.aagamita.saahasam / K.824b/ pragRhyaac chinnam aavedya sarvasvair (viprayojayet // K.825a/ ayaHsandaana.guptaas tu manda.bhaktaa bala.anvitaaH / K.825b/ (kuryuH karmaaNi nRpater aamRtyor iti kauzikaH // K.826a/ para.dezaad dhRtaM dravyaM vaidezyena yadaa (bhavet / K.826b/ gRhiitvaa tasya tad.dravyam adaNDaM taM (visarjayet // K.827a/ coraaNaaM bhaktadaa ye (syus tathaa.agni.udaka.daayakaaH / K.827b/ kretaaraz ca^eva bhaaNDaanaaM pratigraahiNa eva ca // K.827c/ sama.daNDaaH smRtaa hi ete ye ca (pracchaadayanti taan // K.828a/ avidvaan yaajako vaa (syaat pravaktaa ca^anavasthitaH / K.828b/ tau ubhau cora.daNDena viniiya (sthaapayet pathi // [striisaMgrahaNam] K.829a/ duuta.upacaara.yuktaz ced avelaa.asthaana.saMsthitiH / K.829b/ kNTha.kezaaN cala.graahaH karNa.naasaa.kara.aadiSu / K.829c/ eka.sthaana.aasana.aahaaraaH saMgraho navadhaa smRtaH // K.830a/ striiSu vRtta.upabhogaH (syaat prasahya puruSo yadaa / K.830b/ vadhe tatra pravarteta kaarya.atikramaNaM hi tat // K.831a/ kaama.aartaa svairiNii yaa tu svayam eva (prakaamayet / K.831b/ raaja.aadezena moktavyaa vikhyaapya jana.saMnidhau // K.832a/ aarambha.kRt.sahaayaz ca tathaa maarga.anudezakaH / K.832b/ aazrayaH zastra.daataa ca bhakta.daataa vikarmiNaam // K.833a/ yuddha.upadezakaz ca^eva tad.vinaaza.pradarzakaH / K.833b/ upekSaa.kaarya.yuktaz ca doSa.vaktR.anumokakaH // K.834a/ aniSeddhaa.kSamo yaH (syaat sarve tat.kaarya.kaariNaH / K.834b/ yathaa.zakti.anuruupaM tu daNDam eSaaM (prakalpayet // [striipuMdharmaH] K.835a/ patyaa ca^api aviyoginyaa zuzruuSyo^agnir viniitayaa / K.835b/ saubhaagyavad avvaidhavya.kaamyayaa bhartR.bhaktayaa // K.836a/ mati.zuzruuSayaa^eva strii sarvaan kaamaan (samaznute / K.836b/ divaH punar iha^aayaataa sukhaanaaM zevadhir (bhavet // K.837a/ mRte bhartari yaa saadhvii brahmacarye vyavasthitaa / K.837b/ saarundhatii.samaacaaraa brahmaloke (mahiiyate // [daayavibhaagaH] K.838a/ sakalaM dravya.jaataM yad bhaagair gRhNanti tat samaiH / K.838b/ pitaro bhraataraz ca^eva vibhaago dharmya ucyate // K.839a/ paitaamahaM samaanaM (syaat pituH putrasya ca^ubhayoH / K.839b/ svayaM ca^upaarjite pitraa na putraH svaamyam (arhati // K.840a/ paitaamahaM ca pitryaM ca yac ca^anyat svayam arjitam / K.840b/ daayaadaanaaM vibhaage tu sarvam etad (vibhajyate // K.841a/ dRzyamaanaM (vibhajyeta gRhaM kSetraM catuSpadam / K.841b/ guuDha.dravya.abhizaGkaayaaM pratyayas tatra kiirtitaH // K.842a/ gRha.upaskara.vaahyaaz ca dohya.aabharaNa.karmiNaH / K.842b/ dRzyamaanaa (vibhajyante kozaM guuDhe^(abraviid bhRguH // K.843a/ jiiva.dvibhaage tu pitaa na^ekaM putraM vizeSayet / K.843b/ (nirbhaajayen na ca^eva^ekam akasmaat kaaraNaM vinaa // K.844a/ saMpraapta.vyavahaaraaNaaM vibhaagaz ca (vidhiiyate / K.844b/ puMsaaM ca SoDaze varSe (jaayate vyavahaaritaa // K.845a/ apraapta.vyavahaaraaNaaM ca dhanaM vyaya.vivarjitam / K.845b/ (nyaseyur bandhu.mitreSu proSitaanaaM tathaa^eva ca // K.845c/ proSitasya tu yo bhaago (rakSeyuH sarva eva tam / K.845d/ baala.putre mRte rikthaM rakSyaM tat tantubandhubhiH [rakSitavyaM tu bandhubhiH?] / K.845e/ paugaNDaaH paratas taM tu (vibhajeran yathaa.aMzataH // K.846a/ bhraatraa pitRvya.maatRbhyaaM kuTumba.artham RNaM kRtam / K.846b/ vibhaaga.kaale deyaM tad.rikthibhiH sarvam eva tu // K.847a/ tad RNaM dhanine deyaM na^anyathaa^eva (pradaapayet / K.847b/ bhaavitaM cet pramaaNena virodhaat parato yadaa // K.848a/ dharma.arthaM priiti.dattaM ca yad RNaM (syaan niyojitam / K.848b/ tad dRzyamaanaM vibhajen na daanaM paitRkaad dhanaat // K.849a/ pitryaM pitrya.RNa.saMzuddham aatmiiyaM ca^aatmanaa kRtam / K.849b/ RNam evaMvidhaM zodhyaM vibhaage bandhubhiH saha // K.850a/ RNaM priiti.pradaanaM ca dattvaa zeSaM (vibhaajayet // K.851a/ dvyaMza.haro^ardhaharo vaa putra.vitta.arjanaat pitaa / K.851b/ maataa^api pitari prete putra.tulya.aMza.bhaaginii // K.852a/ yathaa yathaa vibhaaga.aaptaM dhanaM yaaga.arthataam (iyaat / K.852b/ tathaa tathaa vidhaatavyaM vidvadbhir bhaaga.gauravam // K.853a/ loke riktha.vibhaage^api na kazcit prabhutaam (iyaat / K.853b/ bhoga eva tu kartavyo na daanaM na ca vikrayaH // K.854a/ vibhaktaa avibhaktaa vaa daayaadaaH sthaavare samaaH / K.854b/ eko hy aniizaH sarvatra daana.aadhamana.vikraye // K.855a/ avibhakte^anuje prete tat sutaM riktha.bhaaginam / K.855b/ (kurviita jiivanaM yena labdhaM na^eva pitaamahaat // K.856a/ (labheta^aMzaM sa pitryaM tu pitRvyaat tasya vaa sutaat / K.856b/ sa eva^aMzas tu sarveSaa bhraatRRNaaM nyaayato (bhavet // K.856c/ (labheta tat suto vaa^api nivRttiH parato (bhavet // K.857a/ utpanne caurase putre caturtha.aMza.haraaH sutaaH / K.857b/ savarNaa asavarNaas tu graasa.aacchaadana.bhaajanaaH // K.858a/ kanyakaanaaM tv adattaanaaM caturto bhaaga (iSyate / K.858b/ putraaNaaM tu trayo bhaagaaH saamyaM tv alpa.dhane smRtam // K.859a/ kSetrikasya matena^api phalam (utpaadayet tu yaH / K.859b/ tasya^iha bhaaginau tau tu na phalaM hi vinaa^ekataH // K.860a/ kliibaM vihaaya patitaM yaa punar (labhate patim / K.860b/ tasyaaM paunarbhavo jaato vyaktam utpaadakasya saH // K.861a/ na muutraM phenilaM yasya viSThaa ca^apsu nimajjati / K.861b/ meDhraz ca^unmaada.zukraabhyaaM hiinaH kliibaH sa (ucyate // K.862a/ akrama.uuDhaa.sutaz ca^eva sagotra.aadyas tu (jaayate / K.862b/ pravrajya.avasitaz ca^eva na rikthaM teSu ca^arhati // K.863a/ akrama.uuDhaa.sutas tv Rkthii savarNaz ca yadaa pituH / K.863b/ asavarNa.prasuutaz ca krama.uuDhaayaaM ca yo (bhavet // K.864a/ pratiloma.prasuutaa yaa tasyaaH putro na rikthabhaak / K.864b/ graasa.aacchaadanam atyantaM deyaM tad.bandhubhir matam // K.865a/ bandhuunaam apy abhaave tu pitR.dravyaM tad (aapnuyaat / K.865b/ apitryaM draviNaM praaptaM daapaniiyaa na baandhavaaH // [avibhaajyaani] K.866a/ svazakti.apahRtaM naSTaM svayam aaptaM ca yad (bhavet / K.866b/ etat sarvaM pitaa putrair vibhaage na^eva (daapyate // K.867a/ para.bhakta.upayogena vidyaa praaptaan yatas tu yaa / K.867b/ tayaa praaptaM dhanaM yat tu vidyaa.praaptaM tad (ucyate // K.868a/ upanyaste tu yal labdhaM vidyayaa paNa.puurvakam / K.868b/ vidyaa.dhanaM tu tad (vidyaad vibhaage na (vibhajyate // K.869a/ ziSyaad aartvijyataH praznaat saMdigdha.prazna.nirNayaat / K.869b/ svajJaana.zaMsanaad vaadaal labdhaM praadhyayanaac ca yat / K.869c/ vidyaa.dhanaM tu tat (praahur vibhaage na (vibhajyate // K.870a/ zilpiSv api hi dharmo^ayaM muulyaac yac ca^adhikaM (bhavet // K.871a/ paraM nirasya yal labdhaM vidyaato dyuuta.puurvakam / K.871b/ vidyaa.dhanaM tu tad (vidyaan na vibhaajyaM bRhaspatiH // K.872a/ vidyaa.pratijJayaa labdhaM ziSyaad aaptaM ca yad (bhavet / K.872b/ RtviG.nyaayena yal labdham etad vidyaa.dhanaM bhRguH // K.873a/ vidyaa.bala.kRtaM ca^eva yaajyataH ziSyatas tathaa / K.873b/ etad vidyaa.dhanaM (praahuH saamaanyaM yad ato^anyathaa // K.874a/ kule viniita.vidyaanaaM bhraatRRNaaM pitRto^api vaa / K.874b/ zaurya.praaptaM tu yad vittaM vibhaajyaM tad bRhaspatiH // K.875a/ na^avidyaanaaM tu vaidyena deyaM vidyaa.dhanaat kvacit / K.875b/ samavidyaa.adhikaanaaM tu deyaM vaidyena tad dhanam // K.876a/ aaruhya saMzayaM yatra prasabhaM karma (kurvate / K.876b/ tasmin karmaNi tuSTena prasaadaH svaaminaa kRtaH // K.876c/ tatra labdhaM tu yat kiJcit dhanaM zauryeNa tad (bhavet // K.877a/ zaurya.praaptaM vidyayaa ca strii.dhanaM ca^eva yat smRtam / K.877b/ etat sarvaM vibhaage tu vibhaajyaM na^eva rikthibhiH // K.878a/ dhvaja.aahRtaM (bhaved yat tu vibhaajyaM na^eva tat smRtam / K.878b/ saMgraamaad aahRtaM yat tu vidraavya dviSataaM valam / K.878c/ svaami.arthe jiivitaM tyaktvaa tad dhvaja.aahRtam (ucyate // K.879a/ yal labdhaM daana.kaale tu sva.jaatyaa kanyayaa saha / K.879b/ kanyaa.gataM tu tad vittaM zuddhaM vRddhi.karaM smRtam // K.880a/ vaivaahikaM tu tad (vidyaad bhaaryayaa yat sahaagatam / K.880b/ dhanam evaMvidhaM sarvaM vijJeyaM dharma.saadhakam // K.881a/ vivaaha.kaale yat kiMcid varaaya^uddizya (diiyate / K.881b/ kanyaayaas tad dhanaM sarvam avibhaajyaM ca bandhubhiH // K.882a/ dhanaM patra.niviSTaM tu dharma.arthaM ca niruupitam / K.882b/ udakaM ca^eva daasaz ca nibandho yaH krama.aagataH // K.883a/ dhRtaM vastram alaMkaaro na^anuruupaM tu yad (bhavet / K.883b/ yathaa kaala.upayogyaani tathaa yojyaani bandhubhiH // K.884a/ go.pracaaraz ca rakSaa ca vastraM yac ca^aGga.yojitam / K.884b/ prayojyaM na (vibhajyeta dharma.arthaM ca bRhaspatiH // K.884c/ dezasya jaateH saGghasya dharmo graamasya yo bhRguH / K.884d/ uditaH (syaat sa tena^eva daaya.bhaagaM (prakalpayet // [pracchaaditarikthasya punarvibhaagaH] K.885a/ pracchaaditaM yadi dhanaM punar aasaadya tat samam / K.885b/ (bhajeran bhraatRbhiH saardham abhaave hi pituH sutaaH // K.886a/ anyonya.apahRtaM dravyaM durvibhaktaM ca yad (bhavet / K.886b/ pazcaat praaptaM (vibhajyeta samabhaaena tad bhRguH // K.887a/ vibhaktena^eva yat praaptaM dhanaM tasya^eva tad (bhavet / K.887b/ hRtaM naSTaM ca yal labdhaM praag uktaM ca punar (bhajet // K.888a/ bandhunaa^apahRtaM dravyaM balaan na^eva (pradaapayet / K.888b/ bandhuunaam avibhaktaanaaM bhogaM na^eva (pradaapayet // K.889a/ kSetraM saadhaaraNaM tyaktvaa yo^anya.dezaM samaazritaH / K.889b/ tad vaMzyasya^aagatasya^aMzaH pradaatavyo na saMzayaH // K.890a/ tRtiiyaH paJcamo vaa^api saptamaz ca^api yo (bhavet / K.890b/ janmanaam aparijJaane (labheta^aMzaM krama.aagatam // K.891a/ yaM paraMparayaa maulaaH saamantaaH svaaminaM viduH / K.891b/ tad anvayasya^aagatasya daatavyaa gotajair mahii // K.892a/ vibhaktaaH pitR.vittaac ced akatra[?] prativaasinaH / K.892b/ (vibhajeyuH punar dvyaMzaM sa (labheta^udayo yataH // [vibhaktacihnaadi] K.893a/ (vaseyur daza varSaaNi pRthag.dharmaaH pRthak.kriyaaH / K.893b/ bhraataras te^api vijJeyaa vibhaktaaH paitRkaad dhanaat // [striidhanalakSaNaM striidhanaprakaaraaz ca] K.894a/ adhyagni.adhyaavaahanikaM dattaM ca priititaH striyaiH / K.894b/ bhraatR.maatR.pitR.praaptaM SaDvidhaM strii.dhanaM smRtam // K.895a/ vivaaha.kaale yat striibhyo (diiyate hy agni.saMnidhau / K.895b/ tad adhyagni.kRtaM sadbhiH strii.dhanaM parikiirtitam // K.896a/ yat punar labhate naarii niiyamaanaa pitur gRhaat / K.896b/ adhyaavahanikaM ca^eva strii.dhanaM tad udaahRtam // K.897a/ priityaa dattaM tu yat kiMcit zvazrvaa vaa zvazureNa vaa / K.897b/ paada.vandanikaM ca^eva priiti.dattaM tad (ucyate // K.898a/ gRha.upaskara.vaahyaanaaM dohya.aabharaNa.karmiNaam / K.898b/ muulyaM labdhaM tu yat kiMcic zulkaM tat parikiirtitam // K.899a/ vivaahaat parato yat tu labdhaM bhartR.kulaat striyaa / K.899b/ anvaadheyaM tad uktaM tu labhdaM bandhu.kulaat tathaa // K.900a/ uurdhvaM labdhaM tu yat kiMcit saMskaaraat priititaH striyaa / K.900b/ bhartuH pitroH sakaazaad vaa anvaadheyaM tu tad bhRguH // K.901a/ uuDhayaa kanyayaa vaa^api bhartuH pitR.gRhe^api vaa / K.901b/ bhraatuH sakaazaat pitror vaa labdhaM saudaayikaM smRtam // [striidhane svaamyaadivicaaraH] K.902a/ pitR.maatR.pati.bhraatR.jJaatibhiH strii.dhanaM striyai / K.902b/ yathaa^azaktyaa dvi.saahasraad daatavyaM sthaavaraad Rte // K.903a/ yat tu sopa.adhikaM dattaM yac ca yoga.vazena vaa / K.903b/ pitraa bhraatraa^atha vaa patyaa na tat strii.dhanam (iSyate // K.904a/ praaptaM zilpais tu yad vittaM priityaa ca^eva yad anyataH / K.904b/ bhartuH svaamyaM tadaa tatra zeSaM tu strii.dhanaM smRtam // K.905a/ saudaayikaM dhanaM praapya striiNaaM svaatantryam (iSyate / K.905b/ yasmaat tadaa^anRzasya^arthaM tair dattam upajiivanam // K.906a/ saudaayike sadaa striiNaaM svaatantryaM parikiirtitam / K.906b/ vikraye ca^eva daane ca yathaa^iSTaM sthaavareSu api // K.907a/ bhartR.daayaM mRte patyau (vinyaset strii yathaa^iSTataH / K.907b/ vidyamaane tu (saMrakSet (kSapayet tat kule^anyathaa // K.908a/ atha cet sa dvi.bhaaryaH (syaan na ca taaM (bhajate punaH / K.908b/ priityaa nisRSTam api cet pratidaapyaH sa tad.balaat // K.909a/ graasa.aacchaadana.vaasaanaam aacchedo yatra yoSitaH / K.909b/ tatra svam (aadadiita strii vibhaagaM rikthinaaM tathaa // K.910a/ likhitasya^iti dharmo^ayaM praapte bhartR.kule (vaset / K.910b/ vyaadhitaa preta.kaale tu (gacched vandhu.janaM tataH // K.911a/ na bhartaa na^eva ca suto na pitaa bhraataro na ca / K.911b/ aadaane vaa visarge vaa strii.dhane prabhaviSNavaH // K.912a/ yadi hy ekataro^api eSaaM strii.dhanaM (bhakSayed balaat / K.912b/ savRddhikaM pradaapyaH (syaad daNDaM ca^eva (samaapnuyaat // K.913a/ tad eva yadi anujJaapya (bhakSayet priiti.puurvakam / K.913b/ muulyam eva pradaapyaH (syaad yadi asau dhanavaan (bhavet // K.914a/ vyaadhitaM vyasanasthaM ca dhanikair vaa^upapiiDitam / K.914b/ jJaatvaa nisRSTaM yat priityaa (dadyaad aatma.icchayaa tu saH // K.915a/ jiivantyaaH pati.putraas tu devaraaH pitR.baandhavaaH / K.915b/ aniizaaH strii.dhanasya^uktaa daNDyaas tv (apaharanti ye // K.916a/ bhartraa pratizrutaM deyam RNavat strii.dhanaM sutaiH / K.916b/ (tiSThed bhartR.kule yaa tu na saa pitR.kule (vaset // [mRtaayaaH striyaa dhanaadhikaariNaH] K.917a/ bhaginyo baandhavaiH saardhaM (vibhajeran sabhartRkaaH / K.917b/ strii.dhanasya^iti dharmo^ayaM vibhaagas tu prakalpitaH // K.918a/ duhitRRNaam abhaave tu rikthaM putreSu tad (bhavet / K.918b/ bandhu.dattaM tu bandhuunaam abhaave bhrtR.gaami tat // K.919a/ pitRbhyaaM ca^eva yad dattaM duhituH sthaavaraM dhanam / K.919b/ aprajaayaam ataataayaaM bhraatR.gaami tu sarvadaa // K.920a/ aasura.aadiSu yal labdhaM strii.dhanaM paitRkaM striyaa / K.920b/ abhaave tad apatyaanaaM maataa.pitros tad (iSyate // [aputradhane patnyaadayo dhanaadhikaariNaH] K.921a/ aputraa zayanaM bhartuH paalayantii gurau sthitaa / K.921b/ bhuJjiita^aamaraNaat kSaantaa (daayaadaa uurdhvam (aapnuyuH // K.922a/ svaryaate svaamini strii tu graasa.aacchaadana.bhaaginii / K.922b/ avibhakte dhana.aMze tu (praapnoti aamaraNaa.antikam // K.923a/ bhoktum (arhati klRpta.aMzaM guru.zuzruuSaNe rataa / K.923b/ na (kuryaad yadi zuzruuSaaM caila.piNDe (niyojyet // K.924a/ mRte bhartari bhartR.aMzaM (labheta kula.paalikaa / K.924b/ yaavaj jiivaM na hi svaamyaM daana.aadhamana.vikraye // K.925a/ vrata.upavaasa.nirataa brahmacarye vyavasthitaa / K.925b/ dama.daana.rataa nityam aputraa^api divaM (vrajet // K.926a/ patnii bhartur dhana.harii yaa (syaad avyabhicaariNii / K.926b/ tad.abhaave tu duhitaa yadi anuuDhaa (bhavet tadaa // K.927a/ aputrasya^atha kulajaa patnii duhitaro^api vaa / K.927b/ tad.abhaave pitaa maataa bhraataa putraaz ca kiirtitaaH // K.928a/ vibhakte saMsthite dravyaM putra.abhaave pitaa haret / K.928b/ bhraataa vaa jananii vaa^atha maataa vaa tat pituH kramaat // K.928c/ apacaara.kriyya.yuktaa nirlajjaa vaa^artha.naazikaa // K.929a/ vyabhicaararataa yaa ca strii dhanaM saa na ca^(arhati // K.930a/ naarii khalu ananujJaataa pitraa bhartraa sutena vaa / K.930b/ viphalaM tad (bhavet tasyaa yat (karoti aurdhvadehikam // K.931a/ adaayikaM raaja.gaami yoSid.bhRtyaa^aurdhvadehikam / K.931b/ apaasya zrotriya.dravyaM zrotriyebhyas tad (arpayet // K.932a/ saMsRSTaanaaM tu saMsRSTaaH pRthak.sthaanaaM pRthak.sthitaaH / K.932b/ abhaave^artha.haraa jJeyaa nirbiijaa^anyonya.bhaaginaH // [dyuutasamaahvayau] K.933a/ dyuutaM na^eva tu (seveta krodha.lobha.vivardhakam / K.933b/ asaadhu.jananaM kruuraM naraaNaaM dravya.naazanam // K.934a/ dhruvaM dyuutaat kalir yasmaad viSaM sarpa.mukhaad iva / K.934b/ tasmaad raajaa (nivarteta viSaye vyasanaM hi tat // K.935a/ (varteta cet prakaazaM tu dvaara.avasthita.toraNam / K.935b/ asaMmoha.artham aaryaaNaaM kaarayet tat kara.padam // K.936a/ sabhikaH (kaarayed dyuutaM deyaM (dadyaat svayaM nRpe / K.936b/ dazakaM tu zate vRddhiM (gRhNiiyaac ca (paraajayaat // K.937a/ jetur (dadyaat svakaM dravyaM jitaad graahyaM tri.pakSakam / K.937b/ sadyo vaa sabhikena^eva kitaavaat tu na saMzayaH // K.938a/ eka.ruupaa dvi.ruupaa vaa dyuute yasya^akSadevinaH / K.938b/ (dRzyate ca jayas tasya yasmin rakSaa vyavasthitaa // K.939a/ atha vaa kitavo raajJe dattvaa bhaagaM yathaa^uditam / K.939b/ prakaazaM devanaM (kuryaad evaM doSo na (vidyate // K.940a/ prasahya (daapayed deyaM tasmin sthaane na ca^anyathaa / K.940b/ jitaM vai sabhikas tatra sabhika.pratyayaa kriyaa // K.941a/ anabhijJo jito mocyo^amocyo^abhijJo jito rahaH / K.941b/ sarvasve vijite^abhijJe na sarvasvaM (pradaapayet // K.942a/ vigrahe^atha jaye laabhe karaNe kuuTa.devinaam / K.942b/ pramaaNaM sabhikas tatra zuciz ca sabhiko yadi // K.943a/ mleccha.zvapaaka.dhuurtaanaaM kitavaanaaM tapasminaam / K.943b/ tat.kRta.aacaaram etRRNaaM nizcayo na tu raajani // [prakiirNakam] K.944a/ puurva.uktaad ukta.zeSaM (syaad adhikaara.cyutaM ca yat / K.944b/ aahRtya paratantra.arhta.nibaddham asamaJjasam // K.945a/ dRSTaantatvena zaastra.ante punar ukta.kriyaa.sthitam / K.945b/ anena vidhinaa yac ca vaakyaM tat (syaat prakiirNakam // K.946a/ raaja.dharmaan svadharmaaMz ca saMdigdhaanaaM ca bhaaSaNam / K.946b/ puurva.uktaad ukta.zeSaM ca sarvaM tat (syaat prakiirNakam // K.947a/ sad.bhaaga.kara.zulkaM ca garte deyaM tathaa^eva ca / K.947b/ saMgraama.caura.bhedii ca[dazca?] para.daara.abhimardanam // K.948a/ go.braahmaNa.jighaaMsaa ca zasya.vyaaghaata.kRt tathaa / K.948b/ etaan daza.aparaadhaaMs tu nRpatiH svayam (anviSet // K.949a/ niSkRtiinaam akaraNam aajJaa.aasedha.vyatikramaH / K.949b/ varNa.aazrama.vilopaz ca prarNa.saGkara.lopanam // K.950a/ nidhir niSphala.vittaM ca daridrasya dhana.aagamaH / K.950b/ etaaMz caaraiH suviditaan svayaM raajaa (nivaarayet // K.951a/ anaamnaa taani kaaryaaNi kriyaa.vaadaaMz ca vaadinaam / K.951b/ prakRtiinaaM prakopaz ca saGketaz ca parasparam // K.952a/ azaastra.vihitaM yac ca prajaayaaM (saMpravartate / K.952b/ upaayaiH saama.bhedaad yair etaani zamaye nRpaH // K.953a/ mitra.aadiSu (prayuJjiita vaag.daNDaM dhik tapasvini / K.953b/ yathaa^uktaM tasya tat (kuryaad anuktaM saadhu kalpitam // K.954a/ pramaaNena tu kuuTena mudrayaa vaa^api kuuTayaa / K.954b/ kaaryaM tu (saadhayed yo vai sa daapyo damam uttamam // K.955a/ raaja.kriiDaasu ye saktaa raaja.vRtti.upajiivinaH / K.955b/ apriyasya ca yo vaktaa vadhaM teSaaM (pravartayet // K.956a/ pratiruupasya kartaaraH prekSakaaH prakaraaz ca ye / K.956b/ raaja.artha.moSakaaz ca^eva (praapnuyur vividhaM vadham // K.957a/ pravrajya.avasitaM zuudraM japa.homa.paraM tathaa / K.957b/ vadhena (zaasayet paapaM daNDyo vaa dviguNaM damam // K.958a/ sacihnam api paapaM tu (pRcchet paapasya kaaraNam / K.958b/ tadaa daNDaM (prakalpeta doSam aaropya yatnataH // K.959a/ sad.vRttaanaam tu sarveSaam aparaadho yadaa (bhavet / K.959b/ avazena^eva daivaat tu tatra daNDaM na (kalpayet // K.960a/ samyag.daNDa.praNetaaro nRpaaH puujyaaH surair api / K.960b/ aarambhe pradhamaM (dadyaat pravRttau madhyamaH smRtaH // K.960c/ yasya yo vihito daNDaH paryaaptasya sa vai (bhavet // K.961a/ raajaano mantriNaz ca^eva vizeSaad evam (aapnuyuH / K.961b/ azaasanaat tu paapaanaaM nataanaaM daNDa.dhaaraNaat // K.962a/ paratantraaz ca ye kecid daasatvaM ye ca saMsthitaaH / K.962b/ anaathaas te tu nirdiSTaas teSaaM daNDas tu taaDanam // K.963a/ taaDanaM vandhanaM ca^eva tathaa^eva ca viDambanam / K.963b/ eSa daNDo hi daasasya na^artha.daNDo (vidhiiyate // K.964a/ suvarNa.zatam ekaM tu vadhaarho daNDam (arhati / K.964b/ aGgacchede tad ardhaM tu vivaase paJcaviMzatim // K.965a/ kuliina.aarya.viziSTteSu nikRSTeSv anusaarataH / K.965b/ sarvasvaM vaa nigRhya^etaan puraat ziighraM (pravaasayet // K.966a/ nirdhanaa bandhane sthaapyaa vadhaM na^eva (pravartayet / K.966b/ sarveSaaM paapa.yuktaanaaM vizeSa.arthaz ca zaastrataH // K.967a/ vadha.aGgaccheda.arha.vipro niHsaGge bandhane (vizet / K.967b/ tad akarma.viyuto^asau vRttas tasya damo hi saH // K.968a/ kuuTa.saakSi api nirvaasyo vikhyaapyo^asat.pratigrahii / K.968b/ aGgacchedii viyojyaH (syaat svadharme bandhanena tu // K.969a/ etaiH samaaparaadhaanaaM tatra^api evaM (prakalpayet / K.969b/ baala.vRddha.aatura.striiNaaM na daNDas taaDanaM damaH // K.970a/ strii.dhanaM (daapayed daNDaM dhaarmikaH pRthivii.patiH / K.970b/ nirdhanaa praapta.doSaa strii taaDanaM daNDam (arhati // K.971a/ a.nyaaya.upaarjitaM nyastaM koSe koSaM (nivezayet / K.971b/ kaarya.arthe kaarya.naazaH (syaad buddhimaan na^(upapaatayet // K.972a/ dattvaa dhanaM tad viprebhyaH sarvaM daNDa.samutthitam / K.972b/ putre raajyaM samaasajya (kurviita praayaNaM vane // K.973a/ evaM (caret sadaa yukto raajaa dharmeSu paarthivaH / K.973b/ hiteSu ca^eva lokasya sarvaan bhRtyaan (niyojayet // == End of the Kaatyaayana.smRti.saaroddhaaraH ==