========================================================================= | This files is copyrighted by the members of the Joint Seminar (see | | below). They may be freely distributed and used for scholarly purposes,| | but anyone wishing to use the files for commercial purposes must apply | | to the copyright holders for permission to copy the file. | ========================================================================= The text was originally input by Muneo Tokunaga in June 1992; Proofread by the following members of the Joint Seminar on "Law(dharma) and Society in Classical India" (coordinated by Y.Ikari at the Institute for Research in Humanities, Kyoto University) in March 1993: Akihiko Akamatsu, Yasuke Ikari, Fumio Enomoto, Katsuhiko Kamimura, Toshifumi Goto, Jun Takashima, Hideaki Nakatani, Takao Hayashi, Masato Fujii, Toru Funayama, Michio Yano, and Nobuyuki Watase. The e-text is based on R. P. Kangle's edition: The KautTitiiya ArthazAstra, Acritical Edtion with a Glossary, Second edition, University of Bombay 1969. -------------------------------------------------------------------- Text Input System (1) Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals. vowels: a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h anusvAra: M visarga: H (1) Members of a compound are separated by periods. (2) External sandhi is decomposed with ^. (3) Prose sections are subdivided by a,b,c, etc.. ------------------------------------------------------------------- = KauTiliiya.artha.zaastraM = (Book.1: Concerning the topic of training) (Chap..1: Enumeration of sections and books) oM.नमः.शुक्र.बृहस्पतिभ्यां -- KAZ01.1.01/.पृथिव्या लाभे पालने च यावन्त्य् अर्थ.शास्त्राणि पूर्व.आचार्यैः प्रस्थापितानि प्रायशस् तानि saMhRtya^ekam इदम् अर्थ.शास्त्रं कृतम् ॥ KAZ01.1.02/ tasya^ayaM प्रकरण.अधिकरण.समुद्देशः ॥ KAZ01.1.03a/ विद्या.समुद्देशः, वृद्ध.समुद्देशः, इन्द्रिय.जयः, अमात्य.उत्पत्तिः, मन्त्रि.पुरोहित.उत्पत्तिः, उपधाभिः शौच.अशौच.ज्ञानम् अमात्यानाम्, - - KAZ01.1.03b/ गूढ.पुरुष.प्रणिधिः, स्व.विषये कृत्य.अकृत्य.पक्ष.रक्षणम्, पर.विषये कृत्य.अकृत्य.पक्ष.उपग्रहः, - KAZ01.1.03c/ मन्त्र.अधिकारः, दूत.प्रणिधिः, राज.पुत्र.रक्षणम्, अपरुद्ध.वृत्तम्, अपरुद्धे वृत्तिः, राज.प्रणिधिः, निशान्त.प्रणिधिः, आत्म.रक्षितकम्, --, इति विनय.अधिकारिकं प्रथमम् अधिकरणम् ॥ KAZ01.1.04a/ जनपद.निवेशः, भूमिच्.छिद्र.अपिधानम्, दुर्ग.विधानम्, दुर्ग.निवेशः, सम्निधातृ.निचय.कर्म, समाहर्तृ.समुदय.प्रस्थापनम्, अक्ष.पटले गाणनिक्य.अधिकारः, - KAZ01.1.04b/ समुदयस्य युक्त.अपहृतस्य प्रत्यानयनम्, उपयुक्त.परीक्षा, शासन.अधिकारः, कोश.प्रवेश्य.रत्न.परीक्षा, आकर.कर्म.अन्त.प्रवर्तनम्, अक्ष.शालायां सुवर्ण.अध्यक्षः - KAZ01.1.04c/ विशिखायां सौवर्णिक.प्रचारः, कोष्ठ.आगार.अध्यक्षः, पण्य.अध्यक्षः, कुप्य.अध्यक्षः, आयुध.अध्यक्षः, तुला.मान.पौतवम्, - KAZ01.1.04d/ देश.काल.मानम्, शुल्क.अध्यक्षः, सूत्र.अध्यक्षः, सीत.अध्यक्षः, सुरा.अध्यक्षः, सून.अध्यक्षः, गणिका.अध्यक्षः, - KAZ01.1.04e/ नाव्.अध्यक्षः, गो.अध्यक्षः, अश्व.अध्यक्षः, हस्त्य्.अध्यक्षः, रथ.अध्यक्षः, पत्त्य्.अध्यक्षः, सेना.पति.प्रचारः, मुद्रा.अध्यक्षः, विवीत.अध्यक्षः, समाहर्तृ.प्रचारः, - KAZ01.1.04f/ गृह.पतिक.वैदेहक.तापस.व्यञ्जनाः प्रणिधयः, नागरिक.प्रणिधिः -- इत्य् अध्यक्ष.प्रचारो द्वितीयम् अधिकरणम् ॥ KAZ01.1.05a/ व्यवहार.स्थापना, विवाद.पद.निबन्धः, विवाह.सम्युक्तम्, दाय.विभागः, वास्तुकम्, समयस्य अनपाकर्म, ऋण.अदानम्, औपनिधिकम्, दास.कर्म.कर.कल्पः, - KAZ01.1.05b/ सम्भूय समुत्थानम्, विक्रीत.क्रीत.अनुशयः, दत्तस्य अनपाकर्म, अस्वामि.विक्रयः, स्व.स्वामि.सम्बन्धः, साहसम्, वाक्.पारुष्यम्, दण्ड.पारुष्यम्, द्यूत.समाह्वयम्, प्रकीर्णकं - इति, धर्म.स्थीयं तृतीयम् अधिकरणम् ॥ KAZ01.1.06a/ कारु.कर.क्षणम्, वैदेहक.रक्षणम्, उपनिपात.प्रतीकारः, गूढ.आजीविनां रक्षा, सिद्ध.व्यञ्जनैर् माणव.प्रकाशनम्, शङ्का.रूप.कर्म.अभिग्रहः, - KAZ01.1.06b/ आशु.मृतक.परीक्षा, वाक्य.कर्म.अनुयोगः, सर्व.अधिकरण.रक्षणं - KAZ01.1.06c/ एक.अङ्ग.वध.निष्क्रयः, शुद्धश् चित्रश् च दण्ड कल्पः, कन्या.प्रकर्म, अतिचार.दण्डाः - इति कण्टक.शोधनं चतुर्थम् अधिकरणम् ॥ KAZ01.1.07/ दाण्डकर्मिकम्, कोश.अभिसंहरणम्, भृत्य.भरणीयम्, अनुजीवि.वृत्तम्, समय.आचारिकम्, राज्य.प्रतिसंधानम्, एक.ऐश्वर्यं - इति योग.वृत्तं पञ्चमम् अधिकरणम् ॥ KAZ01.1.08/ प्रकृति.सम्पदः, शम.व्यायामिकं - इति मण्डल.योनिः षष्ठम् अधिकरणम् ॥ KAZ01.1.09a/ षाड्गुण्य.समुद्देशः, क्षय.स्थान.वृद्धि.निश्चयः, संश्रय.वृत्तिः, समहीन.ज्यायसां गुण.अभिनिवेशः, हीन.संधयः, विगृह्य आसनम्, संधाय आसनम्, विगृह्य यानम्, संधाय यानम्, - KAZ01.1.09b/ सम्भूय प्रयाणम्, यातव्य.अमित्रयोर् अभिग्रह.चिन्ता, क्षय.लोभ.विराग.हेतवः प्रकृतीनाम्, सामवायिक.विपरिमर्शः, - KAZ01.1.09c/ संहित प्रयाणिकम्, परिपणित.अपरिपणित.अपसृताः संधयः, द्वैधी.भाविकाः संधि.विक्रमाः, यातव्य.वृत्तिः, अनुग्राह्य.मित्र.विशेषाः, - KAZ01.1.09d/ मित्र.हिरण्य.भूमि.कर्म.संधयः, पार्ष्णि.ग्राह.चिन्ता, हीन.शक्ति.पूरणम्, बलवता विगृह्य उपरोध.हेतवः, दण्ड.उपनत.वृत्तम्, - KAZ01.1.09e/ दण्ड.उपनायि.वृत्तम्, संधि.कर्म, समाधि.मोक्षः, मध्यम.चरितम्, उदासीन.चरितम्, मण्डल.चरितं - इति षाड्गुण्यं सप्तमम् अधिकरणम् ॥ KAZ01.1.10/ प्रकृति.व्यसन.वर्गः, राज.राज्ययोर् व्यसन.चिन्ता, पुरुष.व्यसन.वर्गः, पीडन.वर्गः, स्तम्भ.वर्गः, कोश.सङ्ग.वर्गः, मित्र.व्यसन.वर्गः - इति व्यसन.आधिकारिकम् अष्टमम् अधिकरणम् ॥ KAZ01.1.11a/ शक्ति.देश.काल.बल.अबल.ज्ञानम्, यात्रा.कालाः, बल.उपादान.कालाः, सम्नाह.गुणाः, प्रतिबल.कर्म, पश्चात् कोप.चिन्ता, बाह्य.आभ्यन्तर.प्रकृति.कोप.प्रतीकाराः - KAZ01.1.11b/ क्षय.व्यय.लाभ.विपरिमर्शः, बाह्य.आभ्यन्तराश् ca^aapadaH, दुष्य.शत्रु.सम्युक्ताः, अर्थ.अनर्थ.संशय.युक्ताः, तासाम् उपाय.विकल्पजाः सिद्धयः - इत्य् अभियास्यत् कर्म नवमम् अधिकरणम् ॥ KAZ01.1.12/ स्कन्ध.आवार.निवेशः, स्कन्ध.आवार.प्रयाणम्, बल.व्यसन.अवस्कन्द.काल.रक्षणम्, कूट.युद्ध.विकल्पाः, स्व.सैन्य.उत्साहनम्, स्व.बल.अन्य.बल.व्यायोगः, युद्ध.भूमयः, पत्त्य्.अश्व.रथ.हस्ति.कर्माणि, पक्ष.कक्ष.उरस्यानां बल.अग्रतो व्यूह.विभागः, सार.फल्गु.बल.विभागः, पत्त्य्.अश्व.रथ.हस्ति.युद्धानि, दण्ड.भोग.मण्डल.असंहत.व्यूह.व्यूहनम्, तस्य प्रतिव्यूह.स्थापनं - इति सांग्रामिकं दशमम् अधिकरणम् ॥ KAZ01.1.13/ भेद.उपादानानि, उपांशु.दण्डाः - इति संघ.वृत्तम् एकादशम् अधिकरणम् ॥ KAZ01.1.14/ दूत.कर्म, मन्त्र.युद्धम्, सेना.मुख्य.वधः, मण्डल.प्रोत्साहनम्, शस्त्र.अग्नि.रस.प्रणिधयः, वीवध.आसार.प्रसार.वधः, योग.अतिसंधानम्, दण्ड.अतिसंधानम्, एक.विजयः - इत्य् आबलीयसं द्वादशम् अधिकरणम् ॥ KAZ01.1.15/ उपजापः, योग.वामनम्, अपसर्प.प्रणिधिः, पर्युपासन.कर्म, अवमर्दः, लब्ध.प्रशमनं - इति दुर्ग.लम्भ.उपायस् त्रयोदशम् अधिकरणम् ॥ KAZ01.1.16/ पर.बल.घात.प्रयोगः, प्रलम्भनम्, स्व.बल.उपघात.प्रतीकारः - इत्य् औपनिषदिकं चतुर्दशम् अधिकरणम् ॥ KAZ01.1.17/ तन्त्र.युक्तयः - इति तन्त्र.युक्तिः पञ्चदशम् अधिकरणम् ॥ KAZ01.1.18/ शास्त्र.समुद्देशः पञ्चदश.अधिकरणानि स-अशीति.प्रकरण.शतं स-पञ्चाशद्.अध्याय.शतं षट्.श्लोक.sahasraaNi^iti // KAZ01.1.19ab/ सुख.ग्रहण.विज्ञेयं तत्त्व.अर्थ.पद.निश्चितम् । KAZ01.1.19cd/ कौटिल्येन कृतं शास्त्रं vimukta.grantha.vistaram //E (Chap.2, Section.1: Enumeration of the sciences) ((i) Establishing (the necessity of) philosophy) KAZ01.2.01/ आन्वीक्षिकी त्रयी वार्त्ता दण्ड.नीतिश् ca^iti विद्याः ॥ KAZ01.2.02/ त्रयी वार्त्ता दण्ड नीतिश् ca^iti मानवाः ॥ KAZ01.2.03/ त्रयी विशेषो ह्य् aanviikSikii^iti // KAZ01.2.04/ वार्त्ता दण्ड.नीतिश् ca^iti बार्हस्पत्याः ॥ KAZ01.2.05/ संवरण.मात्रं हि त्रयी लोक.यात्रा.विद इति ॥ KAZ01.2.06/ दण्ड.नीतिर् एका vidyaa^ity औशनसाः ॥ KAZ01.2.07/ तस्यां हि सर्व.विद्या.आरम्भाः प्रतिबद्धा इति ॥ KAZ01.2.08/ चतस्र एव विद्या इति कौटिल्यः ॥ KAZ01.2.09/ ताभिर् धर्म.अर्थौ यद् विद्यात् तद् विद्यानां विद्यात्वम् ॥ KAZ01.2.10/ सांख्यं योगो लोकायतं ca^ity आन्वीक्षिकी ॥ KAZ01.2.11/ धर्म.अधर्मौ त्रय्याम् अर्थ.अनर्थौ वार्त्तायां नय.अनयौ दण्ड.नीत्यां बल.अबले च एतासां हेतुभिर् अन्वीक्षमाणा लोकस्य उपकरोति vyasane^abhyudaye च बुद्धिम् अवस्थापयति प्रज्ञा.वाक्य.क्रिया.वैशारद्यं च करोति ॥ KAZ01.2.12ab/ प्रदीपः सर्व.विद्यानाम् उपायः सर्व.कर्मणाम् । KAZ01.2.12cd/ आश्रयः सर्व.धर्माणां शश्वद् आन्वीक्षिकी mataa //E (Chap.3, Section.1, (ii) Establishing (the necessity of) the Vedic Lore) KAZ01.3.01/ saama.Rg.yajur.vedaas trayas trayii // KAZ01.3.02/ atharva.veda.itihaasa.vedau ca वेदाः ॥ KAZ01.3.03/ शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो.विचितिर् ज्योतिषम् इति ca^aGgaani ॥ KAZ01.3.04/ एष त्रयी.धर्मश् चतुर्णां वर्णानाम् आश्रमाणां च स्व.धर्म.स्थापनाद् औपकारिकः ॥ KAZ01.3.05/ स्वधर्मो ब्राह्मणस्य अध्ययनम् अध्यापनं यजनं याजनं दानं प्रतिग्रहश् च ॥ KAZ01.3.06/ kSatriyasya^adhyayanaM यजनं दानं शस्त्र.आजीवो भूत.रक्षणं च ॥ KAZ01.3.07/ vaizyasya^adhyayanaM यजनं दानं कृषि.पाशुपाल्ये वणिज्या च ॥ KAZ01.3.08/ शूद्रस्य द्विजाति.शुश्रूषा वार्त्ता कारु.कुशीलव.कर्म च ॥ KAZ01.3.09/ गृहस्थस्य स्वधर्म.आजीवस् तुल्यैर् असमान.ऋषिभिर् वैवाह्यम् ऋतु.गामित्वं देव.पित्र्.अतिथि.पूजा भृत्येषु त्यागः शेष.भोजनं च ॥ KAZ01.3.10/ ब्रह्म.चारिणः स्वाध्यायो अग्नि.कार्य.अभिषेकौ भैक्ष.व्रतित्वम् आचार्ये प्राण.अन्तिकी वृत्तिस् तद्.अभावे गुरु.पुत्रे स-ब्रह्म.चारिणि वा ॥ KAZ01.3.11/ वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा.अजिन.धारणम् अग्नि.होत्र.अभिषेकौ देवता.पित्र्.अतिथि.पूजा वन्यश् ca^aahaaraH ॥ KAZ01.3.12/ परिव्राजकस्य जित.इन्द्रियत्वम् अनारम्भो निष्किंचनत्वं सङ्ग.त्यागो भैक्षव्रतम् anekatra^araNye च वासो बाह्य.आभ्यन्तरं च शौचम् ॥ KAZ01.3.13/ सर्वेषाम् अहिंसा सत्यं शौचम् अनसूय आनृशंस्यं क्षमा च ॥ KAZ01.3.14/ स्वधर्मः svargaaya^aanantyaaya च ॥ KAZ01.3.15/ tasya^atikrame लोकः संकराद् उच्छिद्येत ॥ KAZ01.3.16ab/ तस्मात् स्वधर्मं भूतानां राजा न व्यभिचारयेत् । KAZ01.3.16cd/ स्वधर्मं संदधानो हि प्रेत्य ca^iha च नन्दति ॥ KAZ01.3.17ab/ व्यवस्थित.आर्य.मर्यादः कृत.वर्ण.आश्रम.स्थितिः । KAZ01.3.17cd/ trayyaa^abhirakSito लोकः prasiidati na siidati //E ((iii) Establishing (the necessity of) Economics, and (iv) the Science of Politics) KAZ01.4.01/ कृषि.पाशुपाल्ये वणिज्या च वार्ता, धान्य.पशु.हिरण्य.कुप्य.विष्टि.प्रदानाद् औपकारिकी ॥ KAZ01.4.02/ तया स्व.पक्षं पर.पक्षं च वशी.करोति कोश.दण्डाभ्याम् ॥ KAZ01.4.03/ आन्वीक्षिकी त्रयी वार्त्तानां योग.क्षेम.साधनो दण्डः, तस्य नीतिर् दण्ड नीतिः, अलब्ध.लाभ.अर्था लब्ध.परिरक्षणी रक्षित.विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ॥ KAZ01.4.04/ तस्याम् आयत्ता लोक.यात्रा ॥ KAZ01.4.05/ "तस्माल् लोक.यात्रा.अर्थी नित्यम् उद्यत.दण्डः स्यात् ॥ KAZ01.4.06/ न ह्य् एवंविधं वश.उपनयनम् अस्ति भूतानां यथा दण्डः /" इत्य् आचार्याः ॥ KAZ01.4.07/ na^iti कौटिल्यः ॥ KAZ01.4.08/ तीक्ष्ण.दण्डो हि भूतानाम् उद्वेजनीयो भवति ॥ KAZ01.4.09/ मृदु.दण्डः परिभूयते ॥ KAZ01.4.10/ यथा.अर्ह.दण्डः पूज्यते ॥ KAZ01.4.11/ सुविज्ञात.प्रणीतो हि दण्डः प्रजा धर्म.अर्थ.कामैर् योजयति ॥ KAZ01.4.12/ दुष्प्रणीतः काम.क्रोधाभ्याम् अवज्ञानाद् वा वानप्रस्थ.परिव्राजकान् अपि कोपयति, किं.अङ्ग पुनर् गृहस्थान् ॥ KAZ01.4.13/ अप्रणीतस् तु मात्स्य.न्यायम् उद्भावयति ॥ KAZ01.4.14/ बलीयान् अबलं हि ग्रसते दण्ड.धर.अभावे ॥ KAZ01.4.15/ स तेन गुप्तः प्रभवति इति ॥ KAZ01.4.16ab/ चतुर्.वर्ण.आश्रमो लोको राज्ञा दण्डेन पालितः । KAZ01.4.16cd/ स्वधर्म.कर्म.अभिरतो वर्तते स्वेषु vartmasu //E (Section.2: Association with elders) KAZ01.5.01/ tasmaad दण्ड.मूलास् तिस्रो विद्याः ॥ KAZ01.5.02/ विनय.मूलो दण्डः प्राणभृतां योग.क्षेम.आवहः ॥ KAZ01.5.03/ कृतकः स्वाभाविकश् च विनयः ॥ KAZ01.5.04/ क्रिया हि द्रव्यं विनयति na^adravyam ॥ KAZ01.5.05/ शुश्रूषा श्रवण.ग्रहण.धारण.विज्ञान.ऊह.अपोह.तत्त्व.अभिनिविष्ट.बुद्धिं विद्या विनयति na^itaram ॥ KAZ01.5.06/ विद्यानां तु यथास्वम् आचार्य.प्रामाण्याद् विनयो नियमश् च ॥ KAZ01.5.07/ वृत्त.चौल.कर्मा लिपिं संख्यानं ca^upayuJjiita // KAZ01.5.08/ वृत्त.उपनयनस् त्रयीम् आन्वीक्षिकीं च शिष्टेभ्यो वार्त्ताम् अध्यक्षेभ्यो दण्ड.नीतिं वक्तृ.प्रयोक्तृभ्यः ॥ KAZ01.5.09/ ब्रह्मचर्यं च षोडशाद् वर्षात् ॥ KAZ01.5.10/ अतो गो.दानं दार.कर्म ca^asya ॥ KAZ01.5.11/ नित्यश् च विद्या.वृद्ध.सम्योगो विनय.वृद्ध्य्.अर्थम्, तन्.मूलत्वाद् विनयस्य ॥ KAZ01.5.12/ पूर्वम् अहर्.भागं हस्त्य्.अश्व.रथ.प्रहरण.विद्यासु विनयं गच्छेत् । KAZ01.5.13/ पश्चिमम् इतिहास.श्रवणे ॥ KAZ01.5.14/ पुराणम् इतिवृत्तम् आख्यायिक.उदाहरणं धर्म.शास्त्रम् अर्थ.शास्त्रं ca^iti^itihaasaH // KAZ01.5.15/ शेषम् अहोरात्र.भागम् अपूर्व.ग्रहणं गृहीत.परिचयं च कुर्यात्, अगृहीतानाम् आभीक्ष्ण्य.श्रवणं च ॥ KAZ01.5.16/ श्रुताद्द् हि prajJaa^upajaayate प्रज्ञाया योगो योगाद् aatmavattaa^iti विद्यानां सामर्थ्यम् ॥ KAZ01.5.17ab/ विद्या.विनीतो राजा हि प्रजानां विनये रतः । KAZ01.5.17cd/ अनन्यां पृथिवीं भुङ्क्ते सर्व.भूत.हिते रतः //E (Section.3: Control over the senses, (i) Casting out the group of six enemies) KAZ01.6.01/ vidyaa vinaya.hetur indriya.जयः काम.क्रोध.लोभ.मान.मद.हर्ष.त्यागात् कार्यः ॥ KAZ01.6.02/ कर्ण.त्वग्.अक्षि.जिह्वा.घ्राण.इन्द्रियाणां शब्द.स्पर्श.रूप.रस.गन्धेष्व् अविप्रतिपत्तिर् इन्द्रिय.जयः, शास्त्र.अनुष्ठानं वा ॥ KAZ01.6.03/ कृत्स्नं हि शास्त्रम् इदम् इन्द्रिय.जयः ॥ KAZ01.6.04/ तद् विरुद्ध.वृत्तिर् अवश्य.इन्द्रियश् चातुरन्तो अपि राजा सद्यो विनश्यति ॥ KAZ01.6.05/ यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मण.कन्याम् अभिमन्यमानः स-बन्धु.राष्ट्रो विननाश, करालश् च वैदेहः ॥ KAZ01.6.06/ कोपाज् जनमेजयो ब्राह्मणेषु विक्रान्तः, ताल.जङ्घश् च भृगुषु ॥ KAZ01.6.07/ लोभाद् ऐलश् चातुर्वर्ण्यम् अत्याहारयमाणः, सौवीरश् ca^ajabinduH । KAZ01.6.08/ मानाद् रावणः पर.दारान् अप्रयच्छन्, दुर्योधनो राज्याद् अंशं च ॥ KAZ01.6.09/ मदाद् दम्भोद्भवो भूत.अवमानी, हैहयश् ca^arjunaH ॥ KAZ01.6.10/ हर्षाद् वातापिर् अगस्त्यम् अत्यासादयन्, वृष्णि.संघश् च द्वैपायनम् इति ॥ KAZ01.6.11ab/ एते ca^anye च बहवः शत्रु.षड्.वर्गम् आश्रिताः । KAZ01.6.11cd/ स-बन्धु.राष्ट्रा राजानो विनेशुर् अजित.इन्द्रियाः ॥ KAZ01.6.12ab/ शत्रु.षड्.वर्गम् उत्सृज्य जामदग्न्यो जित.इन्द्रियः । KAZ01.6.12cd/ अम्बरीषश् च नाभागो बुभुजाते चिरं mahiim //E ((ii) The life of a sage-like king) KAZ01.7.01/ tasmaad ari.षड्.वर्ग.tyaagena^indriya.जयं कुर्वीत, वृद्ध.सम्योगेन प्रज्ञाम्, चारेण चक्षुः, उत्थानेन योग.क्षेम.साधनम्, कार्य.अनुशासनेन स्वधर्म.स्थापनम्, विनयं विद्या.उपदेशेन, लोक.प्रियत्वम् अर्थ.सम्योगेन वृत्तिम् ॥ KAZ01.7.02/ एवं वश्य.इन्द्रियः पर.स्त्री.द्रव्य.हिंसाश् च वर्जयेत्, स्वप्नं लौल्यम् अनृतम् उद्धत.वेषत्वम् अनर्थ्य.सम्योगम् अधर्म.सम्युक्तम् अनर्थ.सम्युक्तं च व्यवहारम् ॥ KAZ01.7.03/ धर्म.अर्थ.अविरोधेन कामं सेवेत, न निह्सुखः स्यात् ॥ KAZ01.7.04/ समं वा त्रिवर्गम् अन्योन्य.अनुबद्धम् ॥ KAZ01.7.05/ एको ह्य् अत्यासेवितो धर्म.अर्थ.कामानाम् आत्मानम् इतरौ च पीडयति ॥ KAZ01.7.06/ artha^eva pradhaana^iti कौटिल्यः ॥ KAZ01.7.07/ अर्थ.मूलौ हि धर्म.कामाव् इति ॥ KAZ01.7.08/ मर्यादां स्थापयेद् आचार्यान् अमात्यान् वा, ya^enam अपाय स्थानेभ्यो वारयेयुः, छाया.नालिका.प्रतोदेन वा रहसि प्रमाद्यन्तम् अभितुदेयुः ॥ KAZ01.7.09ab/ सहाय.साध्यं राजत्वं चक्रम् एकं न वर्तते । KAZ01.7.09cd/ कुर्वीत सचिवांस् तस्मात् तेषां च शृणुयान् matam //E (Appointment of ministers) KAZ01.8.01/ "saha.adhyaayino amaatyaan kurviita, दृष्ट.शौच.सामर्थ्यत्वात्" इति भारद्वाजः ॥ KAZ01.8.02/ "ते ह्य् अस्य विश्वास्या भवन्ति" इति ॥ KAZ01.8.03/ na^iti विशाल.अक्षः ॥ KAZ01.8.04/ "सह.क्रीडितत्वात् परिभवन्त्य् एनम् ॥ KAZ01.8.05/ ये ह्य् अस्य गुह्य.सधर्माणस् तान् अमात्यान् कुर्वीत, समान.शील.व्यसनत्वात् ॥ KAZ01.8.06/ ते ह्य् अस्य मर्मज्ञ.भयान् na^aparaadhyanti" इति ॥ KAZ01.8.07/ "saadhaaraNa^eSa दोषः" इति पाराशराः ॥ KAZ01.8.08/ "तेषाम् अपि मर्मज्ञ.भयात् कृत.अकृतान्य् अनुवर्तेत ॥ KAZ01.8.09ab/ यावद्भ्यो गुह्यम् आचष्टे जनेभ्यः पुरुष.अधिपः । KAZ01.8.09cd/ अवशः कर्मणा तेन वश्यो भवति तावताम् ॥ KAZ01.8.10/ ya^enam आपत्सु प्राण.आबाध.युक्तास्व् अनुगृह्णीयुस् तान् अमात्यान् कुर्वीत, दृष्ट.अनुरागत्वात्" इति ॥ KAZ01.8.11/ na^iti पिशुनः ॥ KAZ01.8.12/ "भक्तिर् एषा न बुद्धि.गुणः ॥ KAZ01.8.13/ संख्यात.अर्थेषु कर्मसु नियुक्ता ये यथा.आदिष्टम् अर्थं सविशेषं वा कुर्युस् तान् अमात्यान् कुर्वीत, दृष्ट.गुणत्वात्" इति ॥ KAZ01.8.14/ na^iti कौणपदन्तः ॥ KAZ01.8.15/ "अन्यैर् अमात्य.गुणैर् अयुक्ता ह्य् एते ॥ KAZ01.8.16/ पितृ.पैतामहान् अमात्यान् कुर्वीत, दृष्ट.अवदानत्वात् ॥ KAZ01.8.17/ ते ह्य् एनम् अपचरन्तम् अपि न त्यजन्ति, सगन्धत्वात् ॥ KAZ01.8.18/ अमानुषेष्व् अपि ca^etad दृश्यते ॥ KAZ01.8.19/ गावो ह्य् असगन्धं गो.गणम् अतिक्रम्य सगन्धेष्व् eva^avatiSThante" इति ॥ KAZ01.8.20/ na^iti वातव्याधिः ॥ KAZ01.8.21/ "ते ह्य् अस्य सर्वम् अवगृह्य स्वामिवत् प्रचरन्ति ॥ KAZ01.8.22/ तस्मान् नीतिविदो नवान् अमात्यान् कुर्वीत ॥ KAZ01.8.23/ नवास् तु यम.स्थाने दण्ड.धरं मन्यमाना na^aparaadhyanti" इति ॥ KAZ01.8.24/ na^iti बाहु.दन्ती पुत्रः ॥ KAZ01.8.25/ "शास्त्रविद् अदृष्ट.कर्मा कर्मसु विषादं गच्छेत् ॥ KAZ01.8.26/ तस्माद् अभिजन.प्रज्ञा.शौच.शौर्य.अनुराग.युक्तान् अमात्यान् कुर्वीत, गुण.प्राधान्यात्" इति ॥ KAZ01.8.27/ सर्वम् उपपन्नम् इति कौटिल्यः ॥ KAZ01.8.28/ कार्य.सामर्थ्याद्द् हि पुरुष.सामर्थ्यं कल्प्यते ॥ KAZ01.8.29ab/ सामर्थ्यश् च -- vibhajya^amaatya.विभवं देश.कालौ च कर्म च । KAZ01.8.29cd/ अमात्याः सर्व eva^ete कार्याः स्युर् न तु मन्त्रिणः //E (Appointment of counsellors and chaplain) KAZ01.9.01/ jaanapado अभिजातः स्ववग्रहः कृत.शिल्पश् चक्षुष्मान् प्राज्ञो धारयिष्णुर् दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमान् उत्साह.प्रभाव.युक्तः क्लेश.सहः शुचिर् मैत्रो दृढ.भक्तिः शील.बल.आरोग्य.सत्त्व.युक्तः स्तम्भ.चापल.हीनः सम्प्रियो वैराणाम् akartaa^ity अमात्य.सम्पत् ॥ KAZ01.9.02/ अतः पाद.अर्घ.गुण.हीनौ मध्यम.अवरौ ॥ KAZ01.9.03/ तेषां जनपद्.अभिजनम् अवग्रहं ca^aaptataH परीक्षेत, समान.विद्येभ्यः शिल्पं शास्त्र.चक्षुष्मत्तां च, कर्म.आरम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च, कथा.योगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च, संवासिभ्यः शील.बल.आरोग्य.सत्त्व.योगम् अस्तम्भम् अचापलं च, प्रत्यक्षतः सम्प्रियत्वम् अवैरत्वं च ॥ KAZ01.9.04/ प्रत्यक्ष.परोक्ष.अनुमेया हि राज.वृत्तिः ॥ KAZ01.9.05/ स्वयं द्र्ष्टं प्रत्यक्षम् ॥ KAZ01.9.06/ पर.उपदिष्टं परोक्षम् ॥ KAZ01.9.07/ कर्मसु kRtena^akRta.अवेक्षणम् अनुमेयम् ॥ KAZ01.9.08/ यौगपद्यात् तु कर्मणाम् अनेकत्वाद् अनेकस्थत्वाच् च देश.काल.अत्ययो मा भूद् इति परोक्षम् अमात्यैः कारयेत् ॥ इत्य् अमात्य.कर्म । KAZ01.9.09/ पुरोहितम् उदित.उदित.कुल.शीलं स-अङ्गे वेदे दैवे निमित्ते दण्ड.नीत्यां ca^abhiviniitam आपदां दैव.मानुषीणाम् अथर्वभिर् उपायैश् च प्रतिकर्तारं कुर्वीत ॥ KAZ01.9.10/ तम् आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनम् इव ca^anuvarteta ॥ KAZ01.9.11ab/ braahmaNena^edhitaM क्षत्रं मन्त्रि.मन्त्र.अभिमन्त्रितम् । KAZ01.9.11cd/ जयत्य् अजितम् अत्यन्तं zaastra.anugama.zastritam //E (Ascertainment of the integrity or the absence of integrity of minister by means of secret tests) KAZ01.10.01/ mantri.purohita.सखः सामान्येष्व् अधिकरणेषु sthaapayitvaa^amaatyaan उपधाभिः शोधयेत् ॥ KAZ01.10.02/ पुरोहितम् अयाज्य.याजन.अध्यापने नियुक्तम् अमृष्यमाणं raajaa^avakSipet // KAZ01.10.03/ स सत्त्रिभिः शपथ.पूर्वम् एकैकम् अमात्यम् उपजापयेत् - "अधार्मिको अयं राजा, साधु धार्मिकम् अन्यम् अस्य तत्.कुलीनम् अपरुद्धं कुल्यम् एक.प्रग्रहं सामन्तम् आटविकम् औपपादिकं वा प्रतिपादयामः, सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥ KAZ01.10.04/ प्रत्याख्याने शुचिः । इति धर्म.उपधा ॥ KAZ01.10.05/ सेना.पतिर् असत्.pragraheNa^avakSiptaH सत्त्रिभिर् एकैकम् अमात्यम् उपजापयेत् lobhaniiyena^arthena राज.विनाशाय, "सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥ KAZ01.10.06/ प्रत्याख्याने शुचिः । इत्य् अर्थ.उपधा ॥ KAZ01.10.07/ परिव्राजिका लब्ध.vizvaasaa^antaHpure कृत.सत्कारा महा.मात्रम् एकैकम् उपजपेत् - "राज.महिषी त्वां कामयते कृत.समागम.उपाया, महान् अर्थश् च ते भविष्यति" इति ॥ KAZ01.10.08/ प्रत्याख्याने शुचिः । इति काम.उपधा ॥ KAZ01.10.09/ प्रहवण.निमित्तम् एको अमात्यः सर्वान् अमात्यान् आवाहयेत् ॥ KAZ01.10.10/ tena^udvegena राजा तान् अवरुन्ध्यात् ॥ KAZ01.10.11/ कापटिकश् ca^atra पूर्व.अवरुद्धस् तेषाम् अर्थ.मान.अवक्षिप्तम् एकैकम् अमात्यम् उपजपेत् - "असत् प्रवृत्तो अयं राजा, साध्व् एनं hatvaa^anyaM प्रतिपादयामः, सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥ KAZ01.10.12/ प्रत्याख्याने शुचिः । इति भय.उपधा ॥ KAZ01.10.13/ तत्र धर्म.उपधा.शुद्धान् धर्म.स्थीय.कण्टक.शोधनेषु कर्मसु स्थापयेत्, अर्थ.उपधा.शुद्धान् समाहर्तृ.सम्निधातृ.निचय.कर्मसु, काम.उपधा शुद्धान् बाह्य.आभ्यन्तर.विहार.रक्षासु, भय.उपधा.शुद्धान् आसन्न.कार्येषु राज्ञः ॥ KAZ01.10.14/ सर्व.उपधा.शुद्धान् मन्त्रिणः कुर्यात् ॥ KAZ01.10.15/ sarvatra^azuciin खनि.द्रव्य.हस्ति.वन.कर्म.अन्तेषु उपयोजयेत् ॥ KAZ01.10.16ab/ त्रिवर्ग.भय.संशुद्धान् अमात्यान् स्वेषु कर्मसु । KAZ01.10.16cd/ अधिकुर्याद् यथा शौचम् इत्य् आचार्या व्यवस्थिताः ॥ KAZ01.10.17ab/ न त्व् एव कुर्याद् आत्मानं देवीं वा लक्ष्यम् ईश्वरः । KAZ01.10.17cd/ शौच.हेतोर् अमात्यानाम् एतत् कौटिल्य.दर्शनम् ॥ KAZ01.10.18ab/ न दूषणम् अदुष्टस्य viSeNa^iva^ambhasaz चरेत् । KAZ01.10.18cd/ कदाचिद्द् हि प्रदुष्टस्य na^adhigamyeta भेषजम् ॥ KAZ01.10.19ab/ कृता च कलुषा.बुद्धिर् उपधाभिश् चतुर्विधा । KAZ01.10.19cd/ na^agatvaa^antaM निवर्तेत स्थिता सत्त्ववतां धृतौ ॥ KAZ01.10.20ab/ तस्माद् बाह्यम् अधिष्ठानं कृत्वा कार्ये चतुर्विधे । KAZ01.10.20cd/ शौच.अशौचम् अमात्यानां राजा मार्गेत सत्त्रिभिः //E (Appointment of persons in secret service) KAZ01.11.01/ उपधाभिः शुद्ध.अमात्य.वर्गो गूढ.पुरुषान् उत्पादयेत् कापटिक.उदास्थित.गृह.पतिक.वैदेहक.तापस.व्यञ्जनान् सत्त्रि.तीष्क्ण.रसद.भिक्षुकीश् च ॥ KAZ01.11.02/ पर.मर्मज्ञः प्रगल्भश् छात्रः कापटिकः ॥ KAZ01.11.03/ तम् अर्थ.मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् - "राजानं मां च प्रमाणं कृत्वा यस्य यद् अकुशलं पश्यसि तत् तदानीम् एव प्रत्यादिश" इति ॥ KAZ01.11.04/ प्रव्रज्या प्रत्यवसितः प्रज्ञा.शौच.युक्त उदास्थितः ॥ KAZ01.11.05/ स वार्त्ता.कर्म.प्रदिष्टायां भूमौ प्रभूत.हिरण्य.अन्तेवासी कर्म कारयेत् ॥ KAZ01.11.06/ कर्म.फलाच् च सर्व.प्रव्रजितानां ग्रास.आच्छादन.आवसथान् प्रतिविदध्यात् ॥ KAZ01.11.07/ वृत्ति.कामांश् ca^upajapet - "etena^eva वेषेण राज.अर्थश् चरितव्यो भक्त.वेतन.काले ca^upasthaatavyam" इति ॥ KAZ01.11.08/ सर्व.प्रव्रजिताश् च स्वं स्वं वर्गम् एवम् उपजपेयुः ॥ KAZ01.11.09/ कर्षको वृत्ति.क्षीणः प्रज्ञा.शौच.युक्तो गृह.पतिक.व्यञ्जनः ॥ KAZ01.11.10/ स कृषि.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥ KAZ01.11.11/ वाणिजको वृत्ति.क्षीणः प्रज्ञा.शौच.युक्तो वैदेहक.व्यञ्जनः ॥ KAZ01.11.12/ स वणिक्.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥ KAZ01.11.13/ मुण्डो जटिलो वा वृत्ति.कामस् तापस.व्यञ्जनः ॥ KAZ01.11.14/ स नगर.अभ्याशे प्रभूत.मुण्ड.जटिल.अन्तेवासी शाकं यव.मुष्टिं वा मास.द्विमास.अन्तरं प्रकाशम् अश्नीयात्, गूढम् इष्टम् आहारम् ॥ KAZ01.11.15/ वैदेहक.अन्तेवासिनश् ca^enaM समिद्ध.योगैर् अर्चयेयुः ॥ KAZ01.11.16/ शिष्याश् ca^asya^aavedayeyuH - "असौ सिद्धः सामेधिकः" इति ॥ KAZ01.11.17/ समेध.आशास्तिभिश् ca^abhigataanaam अङ्ग.विद्यया शिष्य.संज्ञाभिश् च कर्माण्य् अभिजने अवसितान्य् आदिशेत् - अल्प.लाभम् अग्नि.दाहं चोर.भयं दूष्य.वधं तुष्टि.दानं विदेश.प्रवृत्ति.ज्ञानम्, "इदम् अद्य श्वो वा भविष्यति, इदं वा राजा करिष्यति" इति ॥ KAZ01.11.18/ तद् अस्य गूढाः सत्त्रिणश् च सम्पादयेयुः ॥ KAZ01.11.19/ सत्त्व.प्रज्ञा.वाक्य.शक्ति.सम्पन्नानां राज.भाग्यम् अनुव्याहरेत्, मन्त्रि.सम्योगं च ब्रूयात् ॥ KAZ01.11.20/ मन्त्री ca^eSaaM वृत्ति.कर्मभ्यां वियतेत ॥ KAZ01.11.21/ ये च कारणाद् अभिक्रुद्धास् तान् अर्थ.मानाभ्यां शमयेत्, अकारण.क्रुद्धांस् तूष्णीं दण्डेन, राज.द्विष्ट.कारिणश् च ॥ KAZ01.11.22ab/ पूजिताश् ca^artha.मानाभ्यां राज्ञा राज.उपजीविनाम् । KAZ01.11.22cd/ जानीयुः शौचम् इत्य् एताः पञ्च.संस्थाः प्रकीर्तिताः //E (Appointment of roving spies^ Rules for secret servants) KAZ01.12.01/ ye ca^apy asmabandhino avazya.bhartavyaas te लक्षणम् अङ्ग.विद्यां जम्भक.विद्यां माया.गतम् आश्रम.धर्मं निमित्तम् अन्तर.चक्रम् इत्य् अधीयानाः सत्त्रिणः, संसर्ग.विद्यां च ॥ KAZ01.12.02/ ये जनपदे शूरास् त्यक्त.आत्मानो हस्तिनं व्यालं वा द्रव्य.हेतोः प्रतियोधयेयुस् ते तीक्ष्णाः ॥ KAZ01.12.03/ ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश् च ते रसदाः ॥ KAZ01.12.04/ परिव्राजिका वृत्ति.कामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्य् अन्तःपुरे कृत.सत्कारा महा.मात्र.कुलान्य् अभिगच्छेत् ॥ KAZ01.12.05/ एतया मुण्डा वृषल्यो व्याख्याताः ॥ इति संचाराः । KAZ01.12.06/ तान् राजा स्व.विषये मन्त्रि.पुरोहित.सेना.पति.युव.राज.दौवारिक.अन्तर्वंशिक.प्रशास्तृ.समाहर्तृ.सम्निधातृ.प्रदेष्टृ.नायक.पौर.व्यावहारिक.कार्मान्तिक.मन्त्रि.परिषद्.अध्यक्ष.दण्ड.दुर्ग.अन्तपाल.आटविकेषु श्रद्धेय.देश.वेष.शिल्प.भाषा.अभिजन.अपदेशान् भक्तितः सामर्थ्य.योगाच् ca^apasarpayet // KAZ01.12.07/ तेषां बाह्यं चारं छत्र.भृङ्गार.व्यजन.पादुक.आसन.यान.वाहन.उपग्राहिणस् तीक्ष्णा विद्युः ॥ KAZ01.12.08/ तं सत्त्रिणः संस्थास्व् अर्पयेयुः ॥ KAZ01.12.09/ सूद.आरालिक.स्नापक.संवाहक.आस्तरक.कल्पक.प्रसाधक.उदक.परिचारका रसदाः कुब्ज.वामन.किरात.मूक.बधिर.जड.अन्धच्.छद्मानो नट.नर्तक.गायन.वादक.वाग्.जीवन.कुशीलवाः स्त्रियश् ca^aabhyantaraM चारं विद्युः ॥ KAZ01.12.10/ तं भिक्ष्क्यः संस्थास्व् अप्रयेयुः ॥ KAZ01.12.11/ संस्थानाम् अन्तेवासिनः संज्ञा.लिपिभिश् चार.संचारं कुर्युः ॥ KAZ01.12.12/ न ca^anyonyaM संस्थास् ते वा विद्युः ॥ KAZ01.12.13/ भिक्षुकी.प्रतिषेधे द्वाह्स्थ.परम्परा माता.पितृ.व्यञ्जनाः शिल्प.कारिकाः कुशीलवा दास्यो वा गीत.पाठ्य.वाद्य.भाण्ड.गूढ.लेख्य.संज्ञाभिर् वा चारं निर्हरेयुः.॥ KAZ01.12.14/ दीर्घ.रोग.उन्माद.अग्नि.रस.विसर्गेण वा गूढ.निर्गमनम् ॥ KAZ01.12.15/ त्रयाणाम् एक.वाक्ये सम्प्रत्ययः ॥ KAZ01.12.16/ तेषाम् अभीक्ष्ण.विनिपाते तूष्णीं.दण्डः प्रतिषेधः ॥ KAZ01.12.17/ कण्टक.शोधन.उक्ताश् ca^apasarpaaH परेषु कृत.वेतना वसेयुर् असम्पातिनश् चार.अर्थम् ॥ KAZ01.12.18/ त उभय.वेतनाः ॥ KAZ01.12.19ab/ गृहीत.पुत्र.दारांश् च कुर्याद् उभय.वेतनान् । KAZ01.12.19cd/ तांश् ca^ari.प्रहितान् विद्यात् तेषां शौचं च तद्विधैः ॥ KAZ01.12.20ab/ एवं शत्रौ च मित्रे च मध्यमे ca^aavapec चरान् । KAZ01.12.20cd/ उदासीने च तेषां च तीर्थेष्व् अष्टादशस्व् अपि ॥ KAZ01.12.21ab/ अन्तर्.गृह.चरास् तेषां कुब्ज.वामन.पण्डकाः । KAZ01.12.21cd/ शिल्पवत्यः स्त्रियो मूकाश् चित्राश् च म्लेच्छ.जातयः ॥ KAZ01.12.22ab/ दुर्गेषु वणिजः संस्था दुर्ग.अन्ते सिद्ध.तापसाः । KAZ01.12.22cd/ कर्षक.उदास्थिता राष्ट्रे राष्ट्र.अन्ते व्रज.वासिनः ॥ KAZ01.12.23ab/ वने वन.चराः कार्याः श्रमण.आटविक.आदयः । KAZ01.12.23cd/ पर.प्रवृत्ति.ज्ञान.अर्थाः शीघ्राश्.चार.परम्पराः ॥ KAZ01.12.24ab/ परस्य ca^ete बोद्धव्यास् तादृशैर् एव तादृशाः । KAZ01.12.24cd/ चार.संचारिणः संस्था गूढाश् ca^aguuDha.संज्ञिताः ॥ KAZ01.12.25ab/ अकृत्यान् कृत्य.पक्षीयैर् दर्शितान् कार्य.हेतुभिः । KAZ01.12.25cd/ पर.अपसर्प.ज्ञान.अर्थं मुख्यान् अन्तेषु vaasayet //E (Keeping a watch over the seducible and non-seducible parties in one's own territory) KAZ01.13.01/ कृत.महा.मात्र.अपसर्पः पौर.जानपदान् अपसर्पयेत् ॥ KAZ01.13.02/ सत्त्रिणो द्वन्द्विनस् तीर्थ.सभा.पूग.जन.समवायेषु विवादं कुर्युः ॥ KAZ01.13.03/ "सर्व.गुण.सम्पन्नश् ca^ayaM राजा श्रूयते, न ca^asya कश्चिद् गुणो दृश्यते यः पौर.जानपदान् दण्ड.कराभ्यां पीडयति" इति ॥ KAZ01.13.04/ तत्र ye^anuprazaMseyus तान् इतरस् तं च प्रतिषेधयेत् ॥ KAZ01.13.05/ "मात्स्य.न्याय.अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ॥ KAZ01.13.06/ धान्य.षड्.भागं पण्य.दश.भागं हिरण्यं ca^asya भाग.धेयं प्रकल्पयाम्-आसुः ॥ KAZ01.13.07/ तेन भृता राजानः प्रजानां योग.क्षेम.आवहाः ॥ KAZ01.13.08/ तेषां किल्बिषम् अदण्ड.करा हरन्त्य् अयोग.क्षेम.आवहाश् च प्रजानाम् ॥ KAZ01.13.09/ तस्माद् उञ्छ.षड्.भागम् aaraNyakaa^api निर्वपन्ति - "tasya^etad भाग.धेयं yo^asmaan गोपायति" इति ॥ KAZ01.13.10/ इन्द्र.यम.स्थानम् एतद् राजानः प्रत्यक्ष.हेड.प्रसादाः ॥ KAZ01.13.11/ तान् अवमन्यमानान् daivo^api दण्डः स्पृशति ॥ KAZ01.13.12/ तस्माद् राजानो na^avamantavyaaH // KAZ01.13.13/ इत्य् एवं क्षुद्रकान् प्रतिषेधयेत् ॥ KAZ01.13.14/ किं.वदन्तीं च विद्युः ॥ KAZ01.13.15/ ये ca^asya धान्य.पशु.हिरण्यान्य् आजीवन्ति, तैर् उपकुर्वन्ति vyasane^abhyudaye वा, कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति, अमित्रम् आटविकं वा प्रतिषेधयन्ति, तेषां मुण्ड.जटिल.व्यञ्जनास् तुष्ट.अतुष्टत्वं विद्युः ॥ KAZ01.13.16/ तुष्टान् bhuuyo^artha.मानाभ्यां पूजयेत् ॥ KAZ01.13.17/ अतुष्टांस् तुष्टि.हेतोस् त्यागेन साम्ना च प्रसादयेत् ॥ KAZ01.13.18/ परस्पराद् वा भेदयेद् एनान्, सामन्त.आटविक.तत्.कुलीन.अपरुद्धेभ्यश् च ॥ KAZ01.13.19/ tathaa^apy अतुष्यतो दण्ड.कर.साधन.अधिकारेण जनपद.विद्वेषं ग्राहयेत् ॥ KAZ01.13.20/ विविष्टान् उपांशु.दण्डेन जनपद.कोपेन वा साधयेत् ॥ KAZ01.13.21/ गुप्त.पुत्र.दारान् आकर.कर्म.अन्तेषु वा वासयेत् परेषाम् आस्पद.भयात् ॥ KAZ01.13.22/ क्रुद्ध.लुब्ध.भीत.मानिनस् तु परेषां कृत्याः ॥ KAZ01.13.23/ तेषां कार्तान्तिक.नैमित्तिक.मौहूर्तिक.व्यञ्जनाः परस्पर.अभिसम्बन्धम् अमित्र.आटविक.सम्बन्धं वा विद्युः ॥ KAZ01.13.24/ तुष्टान् अर्थ.मानाभ्यां पूजयेत् । KAZ01.13.25/ अतुष्टान् साम.दान.भेद.दण्डैः साधयेत् ॥ KAZ01.13.26ab/ एवं स्व.विषये कृत्यान् अकृत्यांश् च विचक्षणः । KAZ01.13.26cd/ पर.उपजापात् सम्रक्षेत् प्रधानान् क्षुद्रकान् api //E (Winning over the seducible and non-seducible parties in the enemy"s territory) KAZ01.14.01/ कृत्य.अकृत्य.पक्ष.उपग्रहः स्व.विषये व्याख्यातः, पर.विषये वाच्यः ॥ KAZ01.14.02/ saMzrutya^arthaan विप्रलब्धः, तुल्य.कारिणोः शिल्पे vaa^upakaare वा विमानितः, वल्लभ.अवरुद्धः, समाहूय पराजितः, प्रवास.उपतप्तः, कृत्वा व्ययम् अलब्ध.कार्यः, स्वधर्माद् दायाद्याद् vaa^uparuddhaH, मान.अधिकाराभ्यां भ्रष्टः, कुल्यैर् अन्तर्हितः, प्रसभ.अभिमृष्ट.स्त्रीकः, कार.अभिन्यस्तः, पर.उक्त.दण्डितः, मिथ्या.आचार.वारितः, सर्व.स्वम् आहारितः, बन्धन.परिक्लिष्टः, प्रवासित.बन्धुः - इति क्रुद्ध.वर्गः ॥ KAZ01.14.03/ स्वयम् उपहतः, विप्रकृतः, पाप.कर्म.अभिख्यातः, तुल्य.दोष.daNDena^udvignaH, पर्यात्त.भूमिः, daNDena^upanataH, सर्व.अधिकरणस्थः, सहसा.उपचित.अर्थः, तत्.कुलीन.उपाशंसुः, प्रद्विष्टो राज्ञा, राज.द्वेषी च - इति भीत.वर्गः ॥ KAZ01.14.04/ परिक्षीणः, अन्य.आत्त.स्वः, कदर्यः, व्यसनी, अत्याहित.व्यवहारश् च - इति लुब्ध.वर्गः ॥ KAZ01.14.05/ आत्म.सम्भावितः, मान.कामः, शत्रु.पूजा.अमर्षितः, नीचैर् उपहितः, तीक्ष्णः, साहसिकः, bhogena^asaMtuSTaH - इति मानि.वर्गः ॥ KAZ01.14.06/ तेषां मुण्ड.जटिल.व्यञ्जनैर् यो यद्.भक्तिः कृत्य.पक्षीयस् तं tena^upajaapayet // KAZ01.14.07/ "यथा मद.अन्धो हस्ती mattena^adhiSThito यद् यद् आसादयति तत् सर्वं प्रमृद्नाति, एवम् अयम् अशास्त्र.चक्षुर् अन्धो राजा पौर.जानपद.vadhaaya^abhyutthitaH, शक्यम् अस्य प्रतिहस्ति.protsaahanena^apakartum, अमर्षः क्रियताम्" इति क्रुद्ध.वर्गम् उपजापयेत् ॥ KAZ01.14.08/ "यथा लीनः सर्पो यस्माद् भयं पश्यति तत्र विषम् उत्सृजति, एवम् अयं राजा जात.दोष.आशङ्कस् त्वयि पुरा क्रोध.विषम् उत्सृजति, अन्यत्र गम्यताम्" इति भीत.वर्गं.उपजापयेत् ॥ KAZ01.14.09/ "यथा श्व.गणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः, एवम् अयं राजा सत्त्व.प्रज्ञा.वाक्य.शक्ति.हीनेभ्यो दुह्यते na^aatma.गुण.सम्पन्नेभ्यः, असौ राजा पुरुष.विशेषज्ञः, तत्र गम्यताम्" इति लुब्ध.वर्गं.उपजापयेत् ॥ KAZ01.14.10/ "यथा चण्डाल.उद.पानश् चण्डालानाम् eva^upabhogyo na^anyeSaam, एवम् अयं राजा नीचो नीचानाम् eva^upabhogyo न त्वद्विधानाम् आर्याणाम्, असौ राजा पुरुष.विशेषज्ञः, तत्र गम्यताम्" इति मानि.वर्गम् उपजापयेत् ॥ KAZ01.14.11ab/ tathaa^iti प्रतिपन्नांस् तान् संहितान् पण.कर्मणा । KAZ01.14.11cd/ योजयेत यथा.शक्ति स-अपसर्पान् स्व.कर्मसु ॥ KAZ01.14.12ab/ लभेत साम.दानाभ्यां कृत्यांश् च पर.भूमिषु । KAZ01.14.12cd/ अकृत्यान् भेद.दण्डाभ्यां पर.दोषांश् ca darzayan //E (The topic of counsel) KAZ01.15.01/ कृत.स्व.पक्ष.पर.पक्ष.उपग्रहः कार्य.आरम्भांश् चिन्तयेत् ॥ KAZ01.15.02/ मन्त्र.पूर्वाः सर्व.आरम्भाः ॥ KAZ01.15.03/ तद्.उद्देशः संवृतः कथानाम् अनिह्श्रावी पक्षिभिर् अप्य् अनालोक्यः स्यात् । KAZ01.15.04/ श्रूयते हि शुक.सारिकाभिर् मन्त्रो भिन्नः, श्वभिर् अप्य् अन्यैश् च तिर्यग्.योनिभिर् इति ॥ KAZ01.15.05/ तस्मान् मन्त्र.उद्देशम् अनायुक्तो na^upagacchet ॥ KAZ01.15.06/ उच्छिद्येत मन्त्र.भेदी ॥ KAZ01.15.07/ मन्त्र.भेदो हि दूत.अमात्य.स्वामिनाम् इङ्गित.आकाराभ्याम् ॥ KAZ01.15.08/ इङ्गितम् अन्यथा.वृत्तिः ॥ KAZ01.15.09/ आकृति.ग्रहणम् आकारः ॥ KAZ01.15.10/ तस्य संवरणम् आयुक्त.पुरुष.रक्षणम् आ.कार्य.कालाद् इति ॥ KAZ01.15.11/ तेषां हि प्रमाद.मद.सुप्त.प्रलापाः, काम.आदिर् उत्सेकः, pracchanno^avamato वा मन्त्रं भिनत्ति ॥ KAZ01.15.12/ तस्माद् आद्रक्षेन् मन्त्रम् ॥ KAZ01.15.13/ "मन्त्र.भेदो ह्य् अयोग.क्षेम.करो राज्ञस् तद्.आयुक्त.पुरुषाणां च ॥ KAZ01.15.14/ तस्माद् गुह्यम् एको मन्त्रयेत" इति भारद्वाजः ॥ KAZ01.15.15/ "मन्त्रिणाम् अपि हि मन्त्रिणो भवन्ति, तेषाम् अप्य् अन्ये ॥ KAZ01.15.16/ saa^eSaa मन्त्रि.परम्परा मन्त्रं भिनत्ति ॥ KAZ01.15.17ab/ "तस्मान् na^asya परे विद्युः कर्म किंचिच् चिकीर्षितम् । KAZ01.15.17cd/ आरब्धारस् तु जानीयुर् आरब्धं कृतम् एव वा ॥ KAZ01.15.18/ "na^ekasya मन्त्र.सिद्धिर् अस्ति" इति विशाल.अक्षः ॥ KAZ01.15.19/ "प्रत्यक्ष.परोक्ष.अनुमेया हि राज.वृत्तिः ॥ KAZ01.15.20/ अनुपलब्धस्य ज्ञानम् उपलब्धस्य निश्चित.बल.आधानम् अर्थ.द्वैधस्य संशयच्.छेदनम् एक.देश.दृष्टस्य शेष.उपलब्धिर् इति मन्त्रि.साध्यम् एतत् ॥ KAZ01.15.21/ तस्माद् बुद्धि.वृद्धैः सार्धम् अध्यासीत मन्त्रम् ॥ KAZ01.15.22ab/ "न कंचिद् अवमन्येत सर्वस्य शृणुयान् मतम् । KAZ01.15.22cd/ baalasya^apy अर्थवद्.वाक्यम् उपयुञ्जीत पण्डितः ॥" KAZ01.15.23/ "एतन् मन्त्र.ज्ञानम्, na^etan मन्त्र.रक्षणम्" इति पाराशराः ॥ KAZ01.15.24/ "यद् अस्य कार्यम् अभिप्रेतं तत्.प्रतिरूपकं मन्त्रिणः पृच्छेत् - "कार्यम् इदम् एवम् आसीत्, एवं वा यदि भवेत्, तत् कथं कर्तव्यम्" इति ॥ KAZ01.15.25/ ते यथा ब्रूयुस् तत् कुर्यात् ॥ KAZ01.15.26/ एवं मन्त्र.उपलब्धिः संवृतिश् च भवति" इति ॥ KAZ01.15.27/ na^iti पिशुनः ॥ KAZ01.15.28/ "मन्त्रिणो हि व्यवहितम् अर्थं वृत्तम् अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ॥ KAZ01.15.29/ स दोषः ॥ KAZ01.15.30/ तस्मात् कर्मसु ये येष्व् अभिप्रेतास् तैः सह मन्त्रयेत ॥ KAZ01.15.31/ तैर् मन्त्रयमाणो हि मन्त्र.सिद्धिं गुप्तिं च लभते" इति ॥ KAZ01.15.32/ na^iti कौटिल्यः ॥ KAZ01.15.33/ अनवस्था ह्य् एषा ॥ KAZ01.15.34/ मन्त्रिभिस् त्रिभिश् चतुर्भिर् वा सह मन्त्रयेत ॥ KAZ01.15.35/ मन्त्रयमाणो ह्य् ekena^artha.कृच्छ्रेषु निश्चयं na^adhigacchet // KAZ01.15.36/ एकश् च मन्त्री यथा.इष्टम् अनवग्रहश् चरति ॥ KAZ01.15.37/ द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्याम् अवगृह्यते, विगृहीताभ्यां विनाश्यते ॥ KAZ01.15.38/ तत् त्रिषु चतुषु वा kRcchreNa^upapadyate // KAZ01.15.39/ महा.दोषम् उपपन्नं तु भवति ॥ KAZ01.15.40/ ततः परेषु kRcchreNa^artha.निश्चयो गम्यते, मन्त्रो वा रक्ष्यते ॥ KAZ01.15.41/ देश.काल.कार्य.वशेन त्व् एकेन सह द्वाभ्याम् एको वा यथा.सामर्थ्यं mantrayeta ॥(alterNative views approved) KAZ01.15.42/ कर्मणाम् आरम्भ.उपायः पुरुष.द्रव्य.सम्पद् देश.काल.विभागो विनिपात.प्रतीकारः कार्य.सिद्धिर् इति पञ्च.अङ्गो मन्त्रः ॥ KAZ01.15.43/ तान् एकैकशः पृच्छेत् समस्तांश् च ॥ KAZ01.15.44/ हेतुभिश् ca^eSaaM मति.प्रविवेकान् विद्यात् ॥ KAZ01.15.45/ अवाप्त.अर्थः कालं na^atikraamayet // KAZ01.15.46/ न दीर्घ.कालं मन्त्रयेत, न तेषां पक्षीयैर् येषाम् अपकुर्यात् ॥ KAZ01.15.47/ "मन्त्रि.परिषदं द्वादश.अमात्यान् कुर्वीत" इति मानवाः ॥ KAZ01.15.48/ "षोडश" इति बार्हस्पत्याः ॥ KAZ01.15.49/ "विंशतिम्" इत्य् औशनसाः ॥ KAZ01.15.50/ यथा.सामर्थ्यम् इति कौटिल्यः ॥ KAZ01.15.51/ ते ह्य् अस्य स्व.पक्षं पर.पक्षं च चिन्तयेयुः ॥ KAZ01.15.52/ अकृत.आरम्भम् आरब्ध.अनुष्ठानम् अनुष्ठित.विशेषं नियोग.सम्पदं च कर्मणां कुर्युः ॥ KAZ01.15.53/ आसन्नैः सह कर्माणि पश्येत् ॥ KAZ01.15.54/ अनासन्नैः सह पत्त्र.सम्प्रेषणेन मन्त्रयेत ॥ KAZ01.15.55/ इन्द्रस्य हि मन्त्रि.परिषद्.ऋषीणां सहस्रम् ॥ KAZ01.15.56/ स तच् चक्षुः ॥ KAZ01.15.57/ तस्माद् इमं द्व्य्.अक्षं सहस्र.अक्षम् आहुः ॥ KAZ01.15.58/ आत्ययिके कार्ये मन्त्रिणो मन्त्रि.परिषदं ca^aahuuya ब्रूयात् ॥ KAZ01.15.59/ तत्र यद्.भूयिष्ठा ब्रूयुः कार्य.सिद्धि.करं वा तत् कुर्यात् ॥ KAZ01.15.60/ कुर्वतश् च -- KAZ01.15.60ab/ na^asya गुह्यं परे विद्युश् छिद्रं विद्यात् परस्य च । KAZ01.15.60cd/ गूहेत् kuurma^iva^aGgaani यत् स्याद् विवृतम् आत्मनः ॥ KAZ01.15.61ab/ यथा ह्य् अश्रोत्रियः श्राद्धं न सतां भोक्तुम् अर्हति । KAZ01.15.61cd/ एवम् अश्रुत.शास्त्र.अर्थो न मन्त्रं zrotum arhati //E (Rules for the envoy) KAZ01.16.01/ उद्वृत्त.मन्त्रो दूत.प्रणिधिः ॥ KAZ01.16.02/ अमात्य.sampadaa^upeto निसृष्ट.अर्थः ॥ KAZ01.16.03/ पाद.गुण.हीनः परिमित.अर्थः ॥ KAZ01.16.04/ अर्ध.गुण.हीनः शासन.हरः ॥ KAZ01.16.05/ सुप्रतिविहित.यान.वाहन.पुरुष.परिवापः प्रतिष्ठेत ॥ KAZ01.16.06/ शासनम् एवं वाच्यः परः, स वक्ष्यत्य् एवम्, tasya^idaM प्रतिवाक्यम्, एवम् अतिसंधातव्यम्, इत्य् अधीयानो गच्छेत् ॥ KAZ01.16.07/ अटव्य्.अन्त.पाल.पुर.राष्ट्र.मुख्यैश् च प्रतिसंसर्गं गच्छेत् ॥ KAZ01.16.08/ अनीक.स्थान.युद्ध.प्रतिग्रह.अपसार.भूमीर् आत्मनः परस्य ca^avekSeta ॥ KAZ01.16.09/ दुर्ग.राष्ट्र.प्रमाणं सार.वृत्ति.गुप्तिच्.छिद्राणि ca^upalabheta ॥ KAZ01.16.10/ पर.अधिष्ठानम् अनुज्ञातः प्रविशेत् ॥ KAZ01.16.11/ शासनं च यथा.उक्तं ब्रूयात्, प्राण.aabaadhe^api दृष्टे ॥ KAZ01.16.12/ परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्य.पूजनम् इष्ट.परिप्रश्नं गुण.कथा.सङ्गम् आसन्नम् आसनं सत्कारम् इष्टेषु स्मरणं विश्वास.गमनं च लक्षयेत् तुष्टस्य, विपरीतम् अतुष्टस्य ॥ KAZ01.16.13/ तं ब्रूयात् - "दूत.मुखा हि राजानः, त्वं ca^anye च ॥ KAZ01.16.14/ तस्माद् उद्यतेष्व् अपि शस्त्रेषु यथा.उक्तं वक्तारो दूताः ॥ KAZ01.16.15/ तेषाम् अन्त.avasaayino^apy अवध्याः, किम् अङ्ग पुनर् ब्राह्मणाः ॥ KAZ01.16.16/ parasya^etad वाक्यम् ॥ KAZ01.16.17/ एष दूत.धर्मः" इति ॥ KAZ01.16.18/ वसेद् अविसृष्टः पूजया na^utsiktaH ॥ KAZ01.16.19/ परेषु बलित्वं न मन्येत ॥ KAZ01.16.20/ वाक्यम् अनिष्टं सहेत ॥ KAZ01.16.21/ स्त्रियः पानं च वर्जयेत् ॥ KAZ01.16.22/ एकः शयीत ॥ KAZ01.16.23/ सुप्त.मत्तयोर् हि भाव.ज्ञानं दृष्टम् ॥ KAZ01.16.24/ कृत्य.पक्ष.उपजापम् अकृत्य.पक्षे गूढ.प्रणिधानं राग.अपरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापस.वैदेहक.व्यञ्जनाभ्याम् उपलभेत, तयोर् अन्तेवासिभिश् चिकित्सक.पाषण्ड.व्यञ्जन.उभय.वेतनैर् वा ॥ KAZ01.16.25/ तेषाम् असम्भाषायां याचक.मत्त.उन्मत्त.सुप्त.प्रलापैः पुण्य.स्थान.देव.गृह.चित्र.लेख्य.संज्ञाभिर् वा चारम् उपलभेत ॥ KAZ01.16.26/ upalabdhasya^upajaapam उपेयात् ॥ KAZ01.16.27/ परेण ca^uktaH स्वासां प्रकृतीनां प्रमाणं na^aacakSiita ॥ KAZ01.16.28/ "सर्वं वेद भवान्" इति ब्रूयात्, कार्य.सिद्धि.करं वा ॥ KAZ01.16.29/ kaaryasya^asiddhaav उपरुध्यमानस् तर्कयेत् - "किं भर्तुर् मे व्यसनम् आसन्नं पश्यन्, स्वं वा व्यसनं प्रतिकर्तु.कामः, पार्ष्णि.ग्राहम् आसारम् अन्तः.कोपम् आटविकं वा समुत्थापयितु.कामः, मित्रम् आक्रन्दं वा व्याघातयितु.कामः, स्वं वा परतो विग्रहम् अन्तः.कोपम् आटविकं वा प्रतिकर्तु.कामः, संसिद्धं वा मे भर्तुर् यात्रा.कालम् अभिहन्तु.कामः, सस्य.पण्य.कुप्य.संग्रहं दुर्ग.कर्म बल.समुद्दानं वा कर्तु.कामः, स्व.सैन्यानां वा व्यायामस्य देश.कालाव् आकाङ्क्षमाणः, परिभव.प्रमादाभ्यां वा, संसर्ग.अनुबन्ध.अर्थी वा, माम् उपरुणद्धि" इति ॥ KAZ01.16.30/ ज्ञात्वा vased apasared vaa // KAZ01.16.31/ prayojanam इष्टम् अवेक्षेत वा ॥ KAZ01.16.32/ शासनम् अनिष्टम् उक्त्वा बन्ध.वध.भयाद् avisRSTo^apy अपगच्छेत्, अन्यथा नियम्येत ॥ KAZ01.16.33ab/ प्रेषणं संधि.पालत्वं प्रतापो मित्र.संग्रहः । KAZ01.16.33cd/ उपजापः सुहृद्.भेदो गूढ.दण्ड.अतिसारणम् ॥ KAZ01.16.34ab/ बन्धु.रत्न.अपहरणं चार.ज्ञानं पराक्रमः । KAZ01.16.34cd/ समाधि.मोक्षो दूतस्य कर्म योगस्य ca^aazrayaH ॥ KAZ01.16.35ab/ स्व.दूतैः कारयेद् एतत् पर.दूतांश् च रक्षयेत् । KAZ01.16.35cd/ प्रतिदूत.अपसर्पाभ्यां दृश्य.अदृश्यैश् च रक्षिभिः //E (Guarding against princes) KAZ01.17.01/ रक्षितो राजा राज्यं रक्षत्य् आसन्नेभ्यः परेभ्यश् च, पूर्वं दारेभ्यः पुत्रेभ्यश् च ॥ KAZ01.17.02/ दार.रक्षणं निशान्त.प्रणिधौ वक्ष्यामः ॥ KAZ01.17.03/ "पुत्र.रक्षणं तु ॥ KAZ01.17.04/ "जन्म.प्रभृति राज.पुत्रान् रक्षेत् ॥ KAZ01.17.05/ कर्कटक.सधर्माणो हि जनक.भक्षा राज.पुत्राः ॥ KAZ01.17.06/ तेषाम् अजात.स्नेहे पितर्य् उपांशु.दण्डः श्रेयान्" इति भारद्वाजः ॥ KAZ01.17.07/ "नृशंसम् अदुष्ट.वधः क्षत्र.बीज.विनाशश् च" इति विशाल.अक्षः ॥ KAZ01.17.08/ "तस्माद् एक.स्थान.अवरोधः श्रेयान्" इति ॥ KAZ01.17.09/ अहि.भयम् एतद्" इति पाराशराः ॥ KAZ01.17.10/ "कुमारो हि "विक्रम.भयान् मां pitaa^avaruNaddhi" इति ज्ञात्वा तम् eva^aGke कुर्यात् ॥ KAZ01.17.11/ तस्माद् अन्त.पाल.दुर्गे वासः श्रेयान्" इति ॥ KAZ01.17.12/ "औरभ्रं भयम् एतद्" इति पिशुनः ॥ KAZ01.17.13/ "प्रत्यापत्तेर् हि तद् एव कारणं jJaatvaa^anta.पाल.सखः स्यात् ॥ KAZ01.17.14/ तस्मात् स्व.विषयाद् अपकृष्टे सामन्त.दुर्गे वासः श्रेयान्" इति ॥ KAZ01.17.15/ "वत्स.स्थानम् एतद्" इति कौणपदन्तः ॥ KAZ01.17.16/ "vatsena^iva हि धेनुं पितरम् अस्य सामन्तो दुह्यात् ॥ KAZ01.17.17/ तस्मान् मातृ.बन्धुषु वासः श्रेयान्" इति ॥ KAZ01.17.18/ "ध्वज.स्थानम् एतद्" इति वात.व्याधिः ॥ KAZ01.17.19/ "तेन हि dhvajena^aditi.कौशिकवद् अस्य मातृ.बान्धवा भिक्षेरन् ॥ KAZ01.17.20/ तस्माद् ग्राम्य सुखेष्व् एनम् अवसृजेत् ॥ KAZ01.17.21/ सुख.उपरुद्धा हि पुत्राः पितरं na^abhidruhyanti" इति ॥ KAZ01.17.22/ जीवन्.मरणम् एतद् इति कौटिल्यः ॥ KAZ01.17.23/ काष्ठम् इव घुण.जग्धं राज.कुलम् अविनीत.पुत्रम् अभियुक्त.मात्रं भज्येत ॥ KAZ01.17.24/ तस्माद् ऋतुमत्यां महिष्याम् ऋत्विजश् चरुम् ऐन्द्राबार्हस्पत्यं निर्वपेयुः ॥ KAZ01.17.25/ आपन्न.सत्त्वायाः कौमार.भृत्यो गर्भ.भर्मणि प्रसवे च वियतेत ॥ KAZ01.17.26/ प्रजातायाः पुत्र.संस्कारं पुरोहितः कुर्यात् ॥ KAZ01.17.27/ समर्थं तद्विदो विनयेयुः ॥ KAZ01.17.28/ "सत्त्रिणाम् एकश् ca^enaM मृगया.द्यूत.मद्य.स्त्रीभिः प्रलोभयेत् "पितरि विक्रम्य राज्यं गृहाण" इति ॥ KAZ01.17.29/ तम् अन्यः सत्त्री प्रतिषेधयेत्" इत्य् आम्भीयाः ॥ KAZ01.17.30/ महा.दोषम् अबुद्ध.बोधनम् इत् कौटिल्यः ॥ KAZ01.17.31/ नवं हि द्रव्यं येन yena^artha.jaatena^upadihyate तत् तद् आचूषति ॥ KAZ01.17.32/ एवम् अयं नव.बुद्धिर् यद् यद् उच्यते तत् तत्.शास्त्र.उपदेशम् iva^abhijaanaati // KAZ01.17.33/ तस्माद् धर्म्यम् अर्थ्यं ca^asya^upadizen na^adharmyam अनर्थ्यं च ॥ KAZ01.17.34/ सत्त्रिणस् त्व् एनं "तव स्मः" इति वदन्तः पालयेयुः ॥ KAZ01.17.35/ यौवन.उत्सेकात् पर.स्त्रीषु मनः कुर्वाणम् आर्या.व्यञ्जनाभिः स्त्रीभिर् अमेध्याभिः शून्य.आगारेषु रात्राव् उद्वेजयेयुः ॥ KAZ01.17.36/ मद्य.कामं योग.paanena^udvejayeyuH // KAZ01.17.37/ द्यूत.कामं कापटिकैर् उद्वेजयेयुः ॥ KAZ01.17.38/ मृगया.कामं प्रतिरोधक.व्यञ्जनैस् त्रासयेयुः ॥ KAZ01.17.39/ पितरि विक्रम.बुद्धिं "तथा" इत्य् अनुप्रविश्य भेदयेयुः - "अप्रार्थनीयो राजा, विपन्ने घातः, सम्पन्ने नरक.पातः, संक्रोशः, प्रजाभिर् एक.लोष्ट.वधश् च" इति ॥ KAZ01.17.40/ विरागं वेदयेयुः ॥ KAZ01.17.41/ प्रियम् एक.पुत्रं बध्नीयात् ॥ KAZ01.17.42/ बहु.पुत्रः प्रत्यन्तम् अन्य.विषयं वा प्रेषयेद् यत्र गर्भः पण्यं डिम्बो वा न भवेत् ॥ KAZ01.17.43/ आत्म.सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ॥ KAZ01.17.44/ बुद्धिमान्.आहार्य.बुद्धिर् दुर्बुद्धिर् इति पुत्र.विशेषाः ॥ KAZ01.17.45/ शिष्यमाणो धर्म.अर्थाव् उपलभते ca^anutiSThati च बुद्धिमान् ॥ KAZ01.17.46/ उपलभमानो na^anutiSThaty आहार्य.बुद्धिः ॥ KAZ01.17.47/ अपाय.नित्यो धर्म.अर्थ.द्वेषी ca^iti दुर्बुद्धिः ॥ KAZ01.17.48/ स यद्य् एक.पुत्रः पुत्र.उत्पत्ताव् अस्य प्रयतेत ॥ KAZ01.17.49/ पुत्रिका.पुत्रान् उत्पादयेद् वा ॥ KAZ01.17.50/ वृद्धस् तु व्याधितो वा राजा मातृ.बन्धु.कुल्य.गुणवत्.सामन्तानाम् अन्यतमेन क्षेत्रे बीजम् उत्पादयेत् ॥ KAZ01.17.51/ न ca^eka.पुत्रम् अविनीतं राज्ये स्थापयेत् ॥ KAZ01.17.52ab/ बहूनाम् एक.सम्रोधः पिता पुत्र.हितो भवेत् । KAZ01.17.52cd/ anyatra^aapada ऐश्वर्यं ज्येष्ठ.भागि तु पूज्यते ॥ KAZ01.17.53ab/ कुलस्य वा भवेद् राज्यं कुल.संघो हि दुर्जयः । KAZ01.17.53cd/ अराज.व्यसन.आबाधः शश्वद् आवसति क्षितिम् //E (The conduct of a prince in disfavour) (Behaviour towards a prince in disfavour) KAZ01.18.01/ viniito raaja.पुत्रः कृच्छ्र.वृत्तिर् असदृशे कर्मणि नियुक्तः पितरम् अनुवर्तेत, अन्यत्र प्राण.आबाधक.प्रकृति.कोपक.पातकेभ्यः ॥ KAZ01.18.02/ पुण्ये कर्मणि नियुक्तः पुरुषम् अधिष्ठातारं याचेत् ॥ KAZ01.18.03/ पुरुष.अधिष्ठितश् च सविशेषम् आदेशम् अनुतिष्ठेत् ॥ KAZ01.18.04/ अभिरूपं च कर्म.फलम् औपायनिकं च लाभं पितुर् उपनाययेत् ॥ KAZ01.18.05/ tathaa^apy अतुष्यन्तम् अन्यस्मिन् पुत्रे दारेषु वा स्निह्यन्तम् araNyaaya^aapRccheta // KAZ01.18.06/ बन्ध.वध.भयाद् वा यः सामन्तो न्याय.वृत्तिर् धार्मिकः सत्य.वाग्.अविसंवादकः प्रतिग्रहीता मानयिता ca^abhipannaanaaM तम् आश्रयेत ॥ KAZ01.18.07/ तत्रस्थः कोश.दण्ड.सम्पन्नः प्रवीर.पुरुष.कन्या.सम्बन्धम् अटवी.सम्बन्धं कृत्य.पक्ष.उपग्रहं च कुर्यात् ॥ KAZ01.18.08/ एक.चरः सुवर्ण.पाक.मणि.राग.हेम.रूप्य.पण्य.आकर.कर्म.अन्तान् आजीवेत् ॥ KAZ01.18.09/ पाषण्ड.संघ.द्रव्यम् अश्रोत्रिय.उपभोग्यं वा देव.द्रव्यम् आढ्य.विधवा.द्रव्यं वा गूढम् अनुप्रविश्य सार्थ.यान.पात्राणि च मदन.रस.yogena^atisaMdhaaya^apaharet // KAZ01.18.10/ पारग्रामिकं वा योगम् आतिष्ठेत् ॥ KAZ01.18.11/ मातुः परिजन.उपग्रहेण वा चेष्टेत ॥ KAZ01.18.12/ कारु.शिल्पि.कुशीलव.चिकित्सक.वाग्.जीवन.पाषण्डच्.छद्मभिर् वा नष्ट.रूपस् तद्.व्यञ्जन.सखश्.छिद्रेषु प्रविश्य राज्ञः शस्त्र.रसाभ्यां प्रहृत्य ब्रूयात् - "अहम् असौ कुमारः, सह.भोग्यम् इदं राज्यम्, एको na^arhati भोक्तुम्, ये कामयन्ते मां भर्तुं तान् अहं द्विगुणेन भक्त.vetanena^upasthaasyaami" इति ॥ इत्य् अपरुद्ध.वृत्तम् । KAZ01.18.13/ अपरुद्धं तु मुख्य.पुत्र.अपसर्पाः pratipaadya^aanayeyuH, माता वा प्रतिगृहीता ॥ KAZ01.18.14/ त्यक्तं गूढ.पुरुषाः शस्त्र.रसाभ्यां हन्युः ॥ KAZ01.18.15/ अत्यक्तं तुल्य.शीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्राव् upagRhya^aanayeyuH // KAZ01.18.16ab/ उपस्थितं च राज्येन मद्.ऊर्ध्वम् इति सान्त्वयेत् । KAZ01.18.16cd/ एकस्थम् अथ सम्रुन्ध्यात् पुत्रवांस् tu pravaasayet //E (Rules for the king) KAZ01.19.01/ raajaanam utthitam अनूत्तिष्ठन्ते भृत्याः ॥ KAZ01.19.02/ प्रमाद्यन्तम् अनुप्रमाद्यन्ति ॥ KAZ01.19.03/ कर्माणि ca^asya भक्षयन्ति ॥ KAZ01.19.04/ द्विषद्भिश् ca^atisaMdhiiyate / KAZ01.19.05/ तस्माद् उत्थानम् आत्मनः कुर्वीत ॥ KAZ01.19.06/ नालिकाभिर् अहर् अष्टधा रात्रिं च विभजेत्, छाया.प्रमाणेन वा ॥ KAZ01.19.07/ त्रिपौरुषी पौरुषी चतुर्.अङ्गुला नष्टच्.छायो मध्य.ahna^iti चत्वारः पूर्वे divasasya^aSTa.भागाः ॥ KAZ01.19.08/ तैः पश्चिमा व्याख्याताः ॥ KAZ01.19.09/ तत्र पूर्वे divasasya^aSTa.भागे रक्षा.विधानम् आय.व्ययौ च शृणुयात् ॥ KAZ01.19.10/ द्वितीये पौर.जानपदानां कार्याणि पश्येत् ॥ KAZ01.19.11/ तृतीये स्नान.भोजनं सेवेत, स्वाध्यायं च कुर्वीत ॥ KAZ01.19.12/ चतुर्थे हिरण्य.प्रतिग्रहम् अध्यक्षांश् च कुर्वीत ॥ KAZ01.19.13/ पञ्चमे मन्त्रि.परिषदा पत्त्र.सम्प्रेषणेन मन्त्रयेत, चार.गुह्य.बोधनीयानि च बुध्येत ॥ KAZ01.19.14/ षष्ठे स्वैर.विहारं मन्त्रं वा सेवेत ॥ KAZ01.19.15/ सप्तमे हस्त्य्.अश्व.रथ.आयुधीयान् पश्येत् ॥ KAZ01.19.16/ अष्टमे सेना.पति.सखो विक्रमं चिन्तयेत् ॥ KAZ01.19.17/ pratiSThite^ahani संध्याम् उपासीत ॥ KAZ01.19.18/ प्रथमे रात्रि.भागे गूढ.पुरुषान् पश्येत् ॥ KAZ01.19.19/ द्वितीये स्नान.भोजनं कुर्वीत, स्वाध्यायं च ॥ KAZ01.19.20/ तृतीये तूर्य.घोषेण संविष्टश् चतुर्थ.पञ्चमौ शयीत ॥ KAZ01.19.21/ षष्ठे तूर्य.घोषेण प्रतिबुद्धः शास्त्रम् इतिकर्तव्यतां च चिन्तयेत् ॥ KAZ01.19.22/ सप्तमे मन्त्रम् अध्यासीत, गूढ.पुरुषांश् च प्रेषयेत् ॥ KAZ01.19.23/ अष्टमे ऋत्विग्.आचार्य.पुरोहित.स्वस्त्ययनानि प्रतिगृह्णीयात्, चिकित्सक.माहानसिक.मौहूर्तिकांश् च पश्येत् ॥ KAZ01.19.24/ सवस्तां धेनुं वृषभं च प्रदक्षिणी.kRtya^upasthaanaM गच्छेत् ॥ KAZ01.19.25/ आत्म.बल.आनुकूल्येन वा निशा.अहर्.भागान् प्रविभज्य कार्याणि सेवेत ॥ KAZ01.19.26/ उपस्थान.गतः कार्य.अर्थिनाम् अद्वार.आसङ्गं कारयेत् ॥ KAZ01.19.27/ दुर्दर्शो हि राजा कार्य.अकार्य.विपर्यासम् आसन्नैः कार्यते ॥ KAZ01.19.28/ तेन प्रकृति.कोपम् अरि.वशं वा गच्छेत् ॥ KAZ01.19.29/ तस्माद् देवता.आश्रम.पाषण्ड.श्रोत्रिय.पशु.पुण्य.स्थानानां बाल.वृद्ध.व्याधित.व्यसन्य्.अनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत्, कार्य.गौरवाद् आत्ययिक.वशेन वा ॥ KAZ01.19.30ab/ सर्वम् आत्ययिकं कार्यं शृणुयान् na^atipaatayet /[z] KAZ01.19.30cd/ कृच्छ्र.साध्यम् अतिक्रान्तम् असाध्यं vaa^api जायते ॥[z] KAZ01.19.31ab/ अग्न्य्.अगार.गतः कार्यं पश्येद् वैद्य.तपस्विनाम् /[z] KAZ01.19.31cd/ पुरोहित.आचार्य.सखः pratyutthaaya^abhivaadya च ॥[z] KAZ01.19.32ab/ तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् /[z] KAZ01.19.32cd/ माया.योगविदां चैव न स्वयं कोप.कारणात् ॥[z] KAZ01.19.33ab/ राज्ञो हि व्रतम् उत्थानं यज्ञः कार्य.अनुशासनम् /[z] KAZ01.19.33cd/ दक्षिणा वृत्ति.साम्यं तु दीक्षा tasya^abhiSecanam //[z] KAZ01.19.34ab/ प्रजा.सुखे सुखं राज्ञः प्रजानां च हिते हितम् /[z] KAZ01.19.34cd/ na^aatma.प्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥[z] KAZ01.19.35ab/ तस्मान् नित्य.उत्थितो राजा कुर्याद् अर्थ.अनुशासनम् । KAZ01.19.35cd/ अर्थस्य मूलम् उत्थानम् अनर्थस्य विपर्ययः ॥[z] KAZ01.19.36ab/ अनुत्थाने ध्रुवो नाशः praaptasya^anaagatasya ca /[z] KAZ01.19.36cd/ praapyate phalam utthaanaal labhate ca^arthasampadam //[z] Regulations for the royal रेसिदेञ्चे KAZ01.20.01/ वास्तुक.प्रशस्ते देशे सप्राकार.परिखा.द्वारम् अनेक.कक्ष्या.परिगतम् अन्तःपुरं कारयेत् ॥ KA01.20.02/ कोशगृह.विधानेन मध्ये वास.गृहम्, गूढ.भित्ति.संचारं मोहन.गृहं तन्.मध्ये वा वास.गृहम्, भूमि.गृहं vaa^aasanna.चैत्य.काष्ठ.देवता.अपिधान.द्वारम् अनेक.सुरुङ्गा.संचारं tasya^upari प्रासादं गूढ.भित्ति.सोपानं सुषिर.स्तम्भ.प्रवेश.अपसारं वा वास.गृहं यन्त्र.बद्ध.तल.अवपातं कारयेत्, आपत्.प्रतीकार.अर्थम् आपदि वा ॥ KAZ01.20.03/ ato^anyathaa वा विकल्पयेत्, सह.अध्यायि.भयात् ॥ KAZ01.20.04/ maanuSeNa^agninaa त्रिर् अपसव्यं परिगतम् अन्तःपुरम् अग्निर् अन्यो न दहति, न ca^atra^anyo^agnir ज्वलति, वैद्युतेन भस्मना मृत्.सम्युक्तेन करक.vaariNaa^avaliptaM च ॥ KAZ01.20.05/ जीवन्ती.श्वेता.मुष्कक.पुष्प.वन्दाकाभिर् अक्षीवे jaatasya^azvatthasya प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति ॥ KAZ01.20.06/ मयूर.नकुल.पृषत.उत्सर्गः सर्पान् भक्षयति ॥ KAZ01.20.07/ शुकः सारिका भृङ्ग.राजो वा सर्प.विष.शङ्कायां क्रोशति ॥ KAZ01.20.08/ क्रौञ्चो विष.अभ्याशे माद्यति, ग्लायति जीवं.जीवकः, म्रियते मत्त.कोकिलः, cakorasya^akSiNii विरज्येते ॥ KAZ01.20.09/ इत्य् एवम् अग्नि.विष.सर्पेभ्यः प्रतिकुर्वीत ॥ KAZ01.20.10/ पृष्ठतः कक्ष्या.विभागे स्त्री.निवेशो गर्भ.व्याधि.संस्था वृक्ष.उदक.स्थानं च ॥ KAZ01.20.11/ बहिः कन्या.कुमार.पुरम् ॥ KAZ01.20.12/ पुरस्ताद् अलङ्कार.भूमिर् मन्त्र.भूमिर् उपस्थानं कुमार.अध्यक्ष.स्थानं च ॥ KAZ01.20.13/ कक्ष्य.अन्तरेष्व् अन्तर्वंशिक.सैन्यं तिष्ठेत् ॥ KAZ01.20.14/ अन्तर्.गृह.गतः स्थविर.स्त्री.परिशुद्धां देवीं पश्येत् ॥ KAZ01.20.15/ देवी.गृहे लीनो हि भ्राता भद्रसेनं जघान, मातुः शय्या.अन्तर्गतश् च पुत्रः कारूषम् ॥ KAZ01.20.16/ लाजान् madhunaa^iti विषेण पर्यस्य देवी काशि.राजम्, विष.दिग्धेन नूप्रेण वैरन्त्यम्, मेखला.मणिना सौवीरम्, जालूथम् आदर्शेन, वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान ॥ KAZ01.20.17/ तस्माद् एतान्य् आस्पदानि परिहरेत् ॥ KAZ01.20.18/ मुण्ड.जटिल.कुहक.प्रतिसंसर्गं बाह्याभिश् च दासीभिः प्रतिषेधयेत् ॥ KAZ01.20.19/ न ca^enaaH कुल्याः पश्येयुः, अन्यत्र गर्भ.व्याधि.संस्थाभ्यः ॥ KAZ01.20.20/ रूप.आजीवाः स्नान.प्रघर्ष.शुद्ध.शरीराः परिवर्तित.वस्त्र.अलंकाराः पश्येयुः ॥ KAZ01.20.21/ अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा माता.पितृ.व्यञ्जनाः स्थविर.वर्षधर.अभ्यागारिकाश् ca^avarodhaanaaM शौच.आशौचं विद्युः, स्थापयेयुश् च स्वामि.हिते, ॥ KAZ01.20.22ab/ स्व.भूमौ च वसेत् सर्वः पर.भूमौ न संचरेत् /[z] KAZ01.20.22cd/ न च बाह्येन संसर्गं कश्चिद् आभ्यन्तरो व्रजेत् ॥[z] KAZ01.20.23ab/ सर्वं ca^avekSitaM द्रव्यं निबद्ध.आगम.निर्गमम् /[z] KAZ01.20.23cd/ निर्गच्छेद् अभिगच्छेद् वा मुद्रा.संक्रान्त.bhuumikam ॥[z] E (Concerning the protection of (the king"s) own person) KAZ01.21.01/ zayanaad उत्थितः स्त्री.गणैर् धन्विभिः परिगृह्यते, द्वितीयस्यां कक्ष्यायां कञ्चुक.उष्णीषिभिर् वर्ष.धर.अभ्यागारिकैः, तृतीयस्यां कुब्ज.वामन.किरातैः, चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर् दौवारिकैश् च प्रास.पाणिभिः ॥ KAZ01.21.02/ पितृ.पैतामहं सम्बन्ध.अनुबद्धं शिक्षितम् अनुरक्तं कृत.कर्माणं च जनम् आसन्नं कुर्वीत, na^anyato.देशीयम् अकृत.अर्थ.मानं स्व.देशीयं vaa^apy apakRtya^upagRhiitam // KAZ01.21.03/ अन्तर्.वंशिक.सैन्यं राजानम् अन्तःपुरं च रक्षेत् ॥ KAZ01.21.04/ गुप्ते देशे माहानसिकः सर्वम् आस्वाद.बाहुल्येन कर्म कारयेत् ॥ KAZ01.21.05/ तद् रजा तथैव प्रतिभुञ्जीत पूर्वम् अग्नये वयोभ्यश् च बलिं कृत्वा ॥ KAZ01.21.06/ अग्नेर् ज्वाला.धूम.नीलता शब्द.स्फोटनं च विष.युक्तस्य, वयसां विपत्तिश् च ॥ KAZ01.21.07a/ अन्नस्य ऊष्मा मयूर.ग्रीव.आभः शैत्यम् आशु kliSTasya^iva वैवर्ण्यं स-उदकत्वम् अक्लिन्नत्वं च - KAZ01.21.07b/ व्यञ्जनानाम् आशु शुष्कत्वं च क्वाथ.ध्याम.फेन.पटल.विच्छिन्न.भावो गन्ध.स्पर्श.रस.वधश् च - KAZ01.21.07c/ द्रवेषु हीन.अतिरिक्तच्.छाया.दर्शनं फेन.पटल.सीमन्त.ऊर्ध्व.राजी.दर्शनं च - KAZ01.21.07d/ रसस्य मध्ये नीला राजी, पयसस् ताम्रा, मद्य.तोययोः काली, दध्नः श्यामा, मधुनः श्वेता, द्रव्याणाम् आर्द्राणाम् आशु प्रम्लानत्वम् उत्पक्व.भावः क्वाथ.नील.श्यावता च - KAZ01.21.07e/ शुष्काणाम् आशु शातनं वैवर्ण्यं च, - KAZ01.21.07f/ कठिनानां मृदुत्वं मृदूनां च कठिनत्वम्, तद्.अभ्याशे क्षुद्र.सत्त्व.वधश् च, - KAZ01.21.07g/ आस्तरण.प्रवरणानां ध्याम.मण्डलता तन्तुरोम.पक्ष्म.शातनं च, - KAZ01.21.07h/ लोह.मणिमयानां पङ्कम.लोपदेहता स्नेह.राग.गौरव.प्रभाव.वर्ण.स्पर्शवधश् च - इति विषयुक्तस्य लिङ्गानि ॥ KAZ01.21.08/ विष.प्रदस्य तु शुष्क.श्याव.वक्त्रता वाक्.सङ्गः स्वेदो विजृम्भणं ca^atimaatraM वेपथुः प्रस्खलनं वाक्य.विप्रेक्षणम् आवेगः कर्मणि स्व.भूमौ ca^anavasthaanam इति ॥ KAZ01.21.09/ तस्माद् अस्य जाङ्गुलीविदो भिषजश् ca^aasannaaH स्युः ॥ KAZ01.21.10/ भिषग्.भैषज्य.अगाराद् आस्वाद.विशुद्धम् औषधं गृहीत्वा पाचक.पेषकाभ्याम् आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ॥ KAZ01.21.11/ पानं पानीयं ca^auSadhena व्याख्यातम् ॥ KAZ01.21.12/ कल्पक.प्रसाधकाः स्नान.शुद्ध.वस्त्र.हस्ताः समुद्रम् उपकरणम् अन्तर्वंशिक.हस्ताद् आदाय परिचरेयुः ॥ KAZ01.21.13/ स्नापक.संवाहक.आस्तरक.रजक.माला.कार.कर्म दास्यः प्रसिद्ध.शौचाः कुर्युः, ताभिर् अधिष्ठिता वा शिल्पिनः ॥ KAZ01.21.14/ आत्म.चक्षुषि निवेश्य वस्त्र.माल्यं दद्युः, स्नान.अनुलेपन.प्रघर्ष.चूर्ण.वास.स्नानीयानि च स्व.वक्षो.बाहुषु च ॥ KAZ01.21.15/ एतेन परस्माद् आगतकं व्याख्यातम् ॥ KAZ01.21.16/ कुशीलवाः शस्त्र.अग्नि.रस.क्रीडा.वर्जं नर्मयेयुः ॥ KAZ01.21.17/ आतोद्यानि ca^eSaam अन्तस् तिष्ठेयुः, अश्व.रथ.द्विप.अलंकाराश् च ॥ KAZ01.21.18/ आप्त.पुरुष.अधिष्ठितं यान.वाहनम् आरोहेत्, नावं ca^aapta.नाविक.अधिष्ठितम् ॥ KAZ01.21.19/ अन्य.नौ.प्रतिबद्धां वात.वेग.वशां च na^upeyaat ॥ KAZ01.21.20/ उदक.अन्ते सैन्यम् आसीत ॥ KAZ01.21.21/ मत्स्य.ग्राह.विशुद्धम् उदकम् अवगाहेत ॥ KAZ01.21.22/ व्याल.ग्राह.विशुद्धम् उद्यानं गच्छेत् ॥ KAZ01.21.23/ लुब्धक.श्व.गणिभिर् अपास्त.स्तेन.व्याल.पर.आबाध.भयं चल.लक्ष्य.परिचय.अर्थं मृग.अरण्यं गच्छेत् ॥ KAZ01.21.24/ आप्त.शस्त्र.ग्राह.अधिष्ठितः सिद्ध.तापसं पश्येत्, मन्त्रि.परिषदा सह सामन्त.दूतम् ॥ KAZ01.21.25/ samnaddho^azvaM हस्तिनं vaa^aaruuDhaH सम्नद्धम् अनीकं पश्येत् ॥ KAZ01.21.26/ niryaaNe^abhiyaane च राज.मार्गम् उभयतः कृत.आरक्षं शस्त्रिभिर् दण्डिभिश् ca^apaasta.शस्त्र.हस्त.प्रव्रजित.व्यङ्गं गच्छेत् ॥ KAZ01.21.27/ न पुरुष.सम्बाधम् अवगाहेत ॥ KAZ01.21.28/ यात्रा.समाज.उत्सव.प्रहवणानि च दश.वर्गिक.अधिष्ठितानि गच्छेत् ॥ KAZ01.21.29ab/ यथा च योग.पुरुषैर् अन्यान् raajaa^adhitiSThati /[z] KAZ01.21.30cd/ tathaa^ayam अन्य.आबाधेभ्यो रक्षेद् aatmaanam aatmavaan //[z] E (Book Two: The activity of the heads of departments) (Chap, 1, Sec, 19: Settlement of the countryside) KAZ02.01.01/ bhuuta.puurvam abhuuta.पूर्वं वा जन.पदं पर.देश.अपवाहनेन स्व.देश.अभिष्यन्द.वमनेन वा निवेशयेत् ॥ KAZ02.01.02/ शूद्र.कर्षक.प्रायं कुल.शत.अवरं पञ्च.कुल.शत.परं ग्रामं क्रोशद्.विक्रोश.सीमानम् अन्योन्य.आरक्षं निवेशयेत् ॥ KAZ02.01.03/ नली.शैल.वन.भृष्टि.दरी.सेतु.बन्ध.शमी.शाल्मली.क्षीर.वृक्षान् अन्तेषु सीम्नां स्थापयेत् ॥ KAZ02.01.04/ अष्टशत.ग्राम्या मध्ये स्थानीयम्, चतुह्शत.ग्राम्या द्रोण.मुखम्, द्विशत.ग्राम्याः कार्वटिकम्, दश.ग्रामी.संग्रहेण संग्रहं स्थापयेत् ॥ KAZ02.01.05/ अन्तेष्व् अन्त.पाल.दुर्गाणि जन.पद.द्वाराण्य् अन्त.पाल.अधिष्ठितानि स्थापयेत् ॥ KAZ02.01.06/ तेषाम् अन्तराणि वागुरिक.शबर.पुलिन्द.चण्डाल.अरण्य.चरा रक्षेयुः ॥ KAZ02.01.07a/ ऋत्विग्.आचार्य.पुरोहित.श्रोत्रियेभ्यो ब्रह्म.देयान्य् अदण्ड.कराण्य् अभिरूप.दायादकानि प्रयच्छेत् - KAZ02.01.07b/ अध्यक्ष.संख्यायक.आदिभ्यो गोप.स्थानिक.अनीकस्थ.चिकित्सक.अश्व.दमक.जङ्घाकारिकेभ्यश् च विक्रय.आधान.वर्जानि ॥ KAZ02.01.08/ करदेभ्यः कृत.क्षेत्राण्य् ऐकपुरुषिकाणि प्रयच्छेत् ॥ KAZ02.01.09/ अकृतानि कर्तृभ्यो na^aadeyaani ॥ KAZ02.01.10/ अकृषताम् aachidya^anyebhyaH प्रयच्छेत् ॥ KAZ02.01.11/ ग्राम.भृतक.वैदेहका वा कृषेयुः ॥ KAZ02.01.12/ अकृषन्तो vaa^avahiinaM दद्युः ॥ KAZ02.01.13/ धान्य.पशु.हिरण्यैश् ca^etaan अनुगृह्णीयात् ॥ KAZ02.01.14/ तान्य् अनु सुखेन दद्युः ॥ KAZ02.01.15/ अनुग्रह.परिहारौ ca^etebbhyaH कोश.वृद्धि.करौ दद्यात्, कोश.उपघातकौ वर्जयेत् ॥ KAZ02.01.16/ अल्प.कोशो हि राजा पौर.जानपदान् एव ग्रसते ॥ KAZ02.01.17/ निवेश.सम.कालं यथा.आगतकं वा परिहारं दद्यात् ॥ KAZ02.01.18/ निवृत्त.परिहारान् pitaa^iva^anugRhNiiyaat // KAZ02.01.19/ आकर.कर्म.अन्त.द्रव्य.हस्ति.वन.व्रज.वणिक्.पथ.प्रचारान् वारि.स्थल.पथ.पण्य.पत्तनानि च निवेशयेत् ॥ KAZ02.01.20/ सह.उदकम् aahaarya^udakaM वा सेतुं बन्धयेत् ॥ KAZ02.01.21/ अन्येषां वा बध्नतां भूमि.मार्ग.वृक्ष.उपकरण.अनुग्रहं कुर्यात्, पुण्य.स्थान.आरामाणां च ॥ KAZ02.01.22/ सम्भूय.सेतु.बन्धाद् अपक्रामतः कर्मकर.बलीवर्दाः कर्म कुर्युः ॥ KAZ02.01.23/ व्ययकर्मणि च भागी स्यात्, न ca^aMzaM लभेत ॥ KAZ02.01.24/ मत्स्य.प्लव.हरि.तपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ॥ KAZ02.01.25/ दास.आहितक.बन्धून् अशृण्वतो राजा विनयं ग्राहयेत् ॥ KAZ02.01.26/ बाल.वृद्ध.व्यसन्य्.अनाथांश् च राजा बिभृयात्, स्त्रियम् अप्रजातां प्रजातायश् च पुत्रान् ॥ KAZ02.01.27/ बाल.द्रव्यं ग्राम.वृद्धा वर्धयेयुर् आ व्यवहार.प्रापणात्, देव.द्रव्यं च ॥ KAZ02.01.28/ अपत्य.दारं माता.पितरौ भ्रातॄन् अप्राप्त.व्यवहारान् भगिनीः कन्या विधवाश् ca^abibhrataH शक्तिमतो द्वादश.पणो दण्डः, अन्यत्र पतितेभ्यः, अन्यत्र मातुः ॥ KAZ02.01.29/ पुत्र.दारम् अप्रतिविधाय प्रव्रजतः पूर्वः साहस.दण्डः, स्त्रियं च प्रव्राजयतः ॥ KAZ02.01.30/ लुप्त.व्यायामः प्रव्रजेद् आपृच्छ्य धर्मस्थान् ॥ KAZ02.01.31/ अन्यथा नियम्येत ॥ KAZ02.01.32/ वानप्रस्थाद् अन्यः प्रव्रजित.भावः, सजाताद् अन्यः संघः, सामुत्थायिकाद् अन्यः समय.अनुबन्धो वा na^asya जन.पदम् उपनिविशेत ॥ KAZ02.01.33/ न च tatra^aaraamaa विहार.अर्था वा शालाः स्युः ॥ KAZ02.01.34/ नट.नर्तक.गायन.वादक.वाग्.जीवन.कुशीलवा न कर्म.विघ्नं कुर्युः ॥ KAZ02.01.35/ निराश्रयत्वाद् ग्रामाणां क्षेत्र.अभिरतत्वाच् च पुरुषाणां कोश.विष्टि.द्रव्य.धान्य.रस.वृद्धिर् भवति ॥ KAZ02.01.36ab/ पर.चक्र.अटवी.ग्रस्तं व्याधि.दुर्भिक्ष.पीडितम् /[z] KAZ02.01.36cd/ देशं परिहरेद् राजा व्यय.क्रीडाश् च वारयेत् ॥[z] KAZ02.01.37ab/ दण्ड.विष्टि.कर.आबाधै रक्षेद् उपहतां कृषिम् /[z] KAZ02.01.37cd/ स्तेन.व्याल.विष.ग्राहैर् व्याधिभिश् च पशु.व्रजान् ॥[z] KAZ02.01.38ab/ वल्लभैः कार्मिकैः स्तेनैर् अन्त.पालैश् च पीडितम् /[z] KAZ02.01.38cd/ शोधयेत् पशु.संघैश् च क्षीयमाणं वणिक्.पथम् ॥[z] KAZ02.01.39ab/ एवं द्रव्य.द्वि.पवनं सेतु.बन्धम् atha^aakaraan /[z] KAZ02.01.39cd/ रक्षेत् पूर्व.कृतान् राजा नवांश् ca^abhipravartayet //[z] E (Disposal of non-agricultural land) KAZ02.2.01/ अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ॥ KAZ02.2.02/ प्रदिष्ट.अभय.स्थावर.जङ्गमानि च ब्रह्म.सोम.अरण्यानि तपस्विभ्यो गो.रुत.पराणि प्रयच्छेत् ॥ KAZ02.2.03/ तावन्.मात्रम् एक.द्वारं खात.गुप्तं स्वादु.फल.गुल्म.गुच्छम् अकण्टकि.द्रुमम् उत्तान.तोय.आशयं दान्त.मृग.चतुष्पदं भग्न.नख.दंष्ट्र.व्यालं मार्गयुक.हस्ति.हस्तिनीक.लभं मृग.वनं विहार.अर्थं राज्ञः कारयेत् ॥ KAZ02.2.04/ सर्व.अतिथि.मृगं प्रत्यन्ते ca^anyan.मृग.वनं भूमि.वशेन वा निवेशयेत् ॥ KAZ02.2.05/ कुप्य.प्रदिष्टानां च द्रव्याणाम् एक.एकशो वनानि निवेशयेत्, द्रव्य.वन.कर्म.अन्तान् अटवीश् च द्रव्य.वन.अपाश्रयाः ॥ KAZ02.2.06/ प्रत्यन्ते हस्ति.वनम् अटव्य्.आरक्षं निवेशयेत् ॥ KAZ02.2.07/ नाग.वन.अध्यक्षः पार्वतं na^aadeyaM सार.सम.अनूपं च नाग.वनं विदित.पर्यन्त.प्रवेश.निष्कासं नाग.वन.पालैः पालयेत् ॥ KAZ02.2.08/ हस्ति.घातिनं हन्युः ॥ KAZ02.2.09/ दन्त.युगं स्वयं.mRtasya^aaharataH सपाद.चतुष्पणो लाभः ॥ KAZ02.2.10/ नाग.वन.पाला हस्तिपक.पाद.पाशिक.सैमिक.वन.चरक.पारिकर्मिक.सखा हस्ति.मूत्र.पुरीषच्.छन्न.गन्धा भल्लातकी.शाखा.प्रच्छन्नाः पञ्चभिः सप्तभिर् वा हस्ति.बन्धकीभिः सह चरन्तः शय्या.स्थान.पद्या.लेण्ड.कूल.घात.उद्देशेन हस्ति.कुल.पर्यग्रं विद्युः ॥ KAZ02.2.11/ यूथ.चरम् एक.चरं निर्यूथं यूथ.पतिं हस्तिनं व्यालं मत्तं पोतं बन्ध.मुक्तं च निबन्धेन विद्युः ॥ KAZ02.2.12/ अनीकस्थ.प्रमाणैः प्रशस्त.व्यञ्जन.आचारान् हस्तिनो गृह्णीयुः ॥ KAZ02.2.13/ हस्ति.प्रधानं विजयो राज्ञः ॥ KAZ02.2.14/ पर.अनीक.व्यूह.दुर्ग.स्कन्ध.आवार.प्रमर्दना ह्य् अतिप्रमाण.शरीराः प्राण.हर.कर्माणो हस्तिनः ॥ KAZ02.2.15ab/ कालिङ्ग.अङ्गरजाः श्रेष्ठाः प्राच्याश् चेदि.करूषजाः /[z] KAZ02.2.15cd/ दाशार्णाश् ca^apara.अन्ताश् च द्विपानां मध्यमा मताः ॥[z] KAZ02.2.16ab/ सौराष्ट्रिकाः पाञ्चनदास् तेषां प्रत्यवराः स्मृताः /[z] KAZ02.2.16cd/ सर्वेषां कर्मणा वीर्यं javas tejaz ca vardhate //[z] E (Construction of forts) KAZ02.3.01/ चतुर्दिशं जन.पद.अन्ते साम्परायिकं दैव.कृतं दुर्गं कारयेत्, अन्तर्.द्वीपं स्थलं वा निम्न.अवरुद्धम् औदकम्, प्रास्तरं गुहां वा पार्वतम्, निरुदक.स्तम्बम् इरिणं वा धान्वनम्, खञ्जन.उदकं स्तम्ब.गहनं वा वन.दुर्गम् ॥ KAZ02.3.02/ तेषां नदी.पर्वत.दुर्गं जन.पद.आरक्ष.स्थानम्, धान्वन.वन.दुर्गम् अटवी.स्थानम् आपद्य् अपसारो वा ॥ KAZ02.3.03/ जन.पद.मध्ये समुदय.स्थानं स्थानीयं निवेशयेत्, वास्तुक.प्रशस्ते देशे नदी.सङ्गमे hradasya^avizoSasya^aGke सरसस् तटाकस्य वा, वृत्तं दीर्घं चतुर्.अश्रं वा वास्तु.वशेन वा प्रदक्षिण.उदकं पण्य.पुट.भेदनम् अंसपथ.वारि.पथाभ्याम् उपेतम् ॥ KAZ02.3.04/ तस्य परिखास् तिस्रो दण्ड.अन्तराः कारयेत् चतुर्दश द्वादश daza^iti दण्डान् विस्तीर्णाः, विस्ताराद् अवगाढाः पाद.ऊनम् अर्धं वा, त्रिभाग.मूलाः, मूल.चतुर्.अश्रा वा, पाषाण.उपहिताः पाषाण.इष्टका.बद्ध.पार्श्वा वा, तोय.अन्तिकीर् आगन्तु.तोय.पूर्णा वा सपरिवाहाः पद्म.ग्राहवतीश् च ॥ KAZ02.3.05/ चतुर्दण्ड.अपकृष्टं परिखायाः षड्दण्ड.उच्छ्रितम् अवरुद्धं तद्.द्विगुण.विष्कम्भं खाताद् वप्रं कारयेद् ऊर्ध्व.चयं मञ्च.पृष्ठं कुम्भ.कुक्षिकं वा हस्तिभिर् गोभिश् च क्षुण्णं कण्टकि.गुल्म.विष.वल्ली.प्रतानवन्तम् ॥ KAZ02.3.06/ पांसु.शेषेण वास्तुच्.छिद्रं राज.भवनं वा पूरयेत् ॥ KAZ02.3.07a/ vaprasya^upari प्राकारं विष्कम्भ.द्विगुण.उत्सेधम् ऐष्टकं द्वादश.हस्ताद् ऊर्ध्वम् ओजं युग्मं वा आ चतुर्विंशति.हस्ताद् इति कारयेत् - KAZ02.3.07b/ रथ.चर्या.संचारं ताल.मूलं मुरजकैः कपि.शीर्षकैश् ca^aacita.अग्रम् ॥ KAZ02.3.08/ पृथु.शिला.संहतं वा शैलं कारयेत्, न त्व् एव काष्टमयम् ॥ KAZ02.3.09/ अग्निर् अवहितो हि तस्मिन् वसति ॥ KAZ02.3.10/ विष्कम्भ.चतुर्.अश्रम् अट्टालकम् उत्सेध.सम.अवक्षेप.सोपानं कारयेत् त्रिंशद्.दण्ड.अन्तरं च ॥ KAZ02.3.11/ द्वयोर् अट्टालकयोर् मध्ये सहर्म्य.द्वि.तलाम् अध्यर्धाय.आयामां प्रतोलीं कारयेत् ॥ KAZ02.3.12/ अट्टालक.प्रतोली.मध्ये त्रि.धानुष्क.अधिष्ठानं स-अपिधानच्.छिद्र.फलक.संहतम् इन्द्र.कोशं कारयेत् ॥ KAZ02.3.13/ अन्तरेषु द्विहस्त.विष्कम्भं पार्श्वे चतुर्.गुण.आयामं देव.पथं कारयेत् ॥ KAZ02.3.14/ दण्ड.अन्तरा द्वि.दण्ड.अन्तरा वा चर्याः कारयेत्, अग्राह्ये देशे प्रधावनिकां निष्किर.द्वारं च ॥ KAZ02.3.15/ बहिर्.जानु.भञ्जनी.शूल.प्रकर.कूप.कूट.अवपात.कण्टक.प्रतिसर.अहि.पृष्ठ.ताल.पत्त्र.शृङ्ग.अटक.श्व.दंष्ट्र.अर्गल.उपस्कन्दन.पादुक.अम्बरीष.उद.पानकैः प्रतिच्छन्नं छन्न.पथं कारयेत् ॥ KAZ02.3.16/ प्राकारम् उभयतो मेण्ढकम् अध्यर्ध.दण्डं कृत्वा प्रतोली.षट्.तुला.अन्तरं द्वारं निवेशयेत् पञ्च.दण्डाद् एक.उत्तरम् आ.अष्ट.दण्डाद् इति चतुर्.अश्रं षड्.भागम् आयामाद्.अधिकम् अष्ट.भागं वा ॥ KAZ02.3.17/ पञ्च.दश.हस्ताद् एक.उत्तरम् आ.अष्टादश.हस्ताद् इति तल.उत्सेधः ॥ KAZ02.3.18/ स्तम्भस्य परिक्षेपः षड्.आयामो, द्विगुणो निखातः, चूलिकायाश् चतुर्.भागः ॥ KAZ02.3.19/ आदि.तलस्य पञ्च.भागाः शाला वापी सीमा.गृहं च ॥ KAZ02.3.20/ दश.भागिकौ द्वौ प्रतिमञ्चौ, अन्तरम् आणी.हर्म्यं च ॥ KAZ02.3.21/ समुच्छ्रयाद् अर्ध.तले स्थूणा.बन्धश् च ॥ KAZ02.3.22/ अर्ध.वास्तुकम् उत्तम.अगारम्, त्रिभाग.अन्तरं वा, इष्टका.अवबद्ध.पार्श्वम्, वामतः प्रदक्षिण.सोपानं गूढ.भित्ति.सोपानम् इतरतः ॥ KAZ02.3.23/ द्वि.हस्तं तोरण.शिरः ॥ KAZ02.3.24/ त्रि.पञ्च.भागिकौ द्वौ कपाट.योगौ ॥ KAZ02.3.25/ द्वौ परिघौ ॥ KAZ02.3.26/ अरत्निर् इन्द्र.कीलः ॥ KAZ02.3.27/ पञ्च.हस्तम् आणि.द्वारम् ॥ KAZ02.3.28/ चत्वारो हस्ति.परिघाः ॥ KAZ02.3.29/ निवेश.अर्धं हस्ति.नखम् ॥ KAZ02.3.30/ मुख.समः संक्रमः संहार्यो भूमिमयो वा निरुदके ॥ KAZ02.3.31/ प्राकार.समं मुखम् अवस्थाप्य त्रि.भाग.गोधा.मुखं गोपुरं कारयेत् ॥ KAZ02.3.32/ प्राकार.मध्ये वापीं कृत्वा पुष्करिणी.द्वारम्, चतुः.शालम् अध्यर्ध.अन्तरं साणिकं कुमारी.पुरम्, मुण्ड.हर्म्य.द्वि.तलं मुण्डक.द्वारम्, भूमि.द्रव्य.वशेन वा निवेशयेत् ॥ KAZ02.3.33/ त्रि.भाग.अधिक.आयामा भाण्ड.वाहिनीः कुल्याः कारयेत् ॥ KAZ02.3.34ab/ तासु पाषाण.कुद्दालाः कुठारी.काण्ड.कल्पनाः /[z] KAZ02.3.34cd/ मुषुण्ढी.मुद्गरा दण्डाश् चक्र.यन्त्र.शतघ्नयः ॥[z] KAZ02.3.35ab/ कार्याः कार्मारिकाः शूला वेधन.अग्राश् च वेणवः /[z] KAZ02.3.35cd/ उष्ट्र.griivyo^agni.सम्योगाः कुप्य.कल्पे च यो विधिः ॥[z] E (Lay-out of the fortified city) KAZ02.4.01/ त्रयः प्राचीना राज.मार्गास् त्रय उदीचीना इति वास्तु.विभागः ॥ KAZ02.4.02/ स द्वादश.द्वारो युक्त.उदक.भ्रमच्.छन्न.पथः ॥ KAZ02.4.03/ चतुर्.दण्ड.अन्तरा रथ्याः ॥ KAZ02.4.04/ राज.मार्ग.द्रोण.मुख.स्थानीय.राष्ट्र.विवीत.पथाः सम्यानीय.व्यूह.श्मशान.ग्राम.पथाश् ca^aSTa.दण्डाः ॥ KAZ02.4.05/ चतुर्.दण्डः सेतु.वन.पथः, द्वि.दण्डो हस्ति.क्षेत्र.पथः, पञ्च.अरत्नयो रथ.पथः, चत्वारः पशु.पथः, द्वौ क्षुद्र.पशु.मनुष्य.पथः ॥ KAZ02.4.06/ प्रवीरे वास्तुनि राज.निवेशश् चातुर्वर्ण्य.समाजीवे ॥ KAZ02.4.07/ वास्तु.हृदयाद् उत्तरे नव.भागे यथा.उक्त.विधानम् अन्तःपुरं प्रान्.मुखम् उदन्.मुखं वा कारयेत् ॥ KAZ02.4.08/ तस्य पूर्व.उत्तरं भागम् आचार्य.पुरोहित.इज्या.तोय.स्थानं मन्त्रिणश् ca^aavaseyuH, पूर्व.दक्षिणं भाग्म् महानसं हस्ति.शाला कोष्ठ.अगारं च ॥ KAZ02.4.09/ ततः परं गन्ध.माल्य.रस.पण्याः प्रसाधन.कारवः क्षत्रियाश् च पूर्वां दिशम् अधिवसेयुः ॥ KAZ02.4.10/ दक्षिण.पूर्वं भागं भाण्ड.अगारम् अक्ष.पटलं कर्म.निषद्याश् च, दक्षिण.पश्चिमं भागं कुप्य.गृहम् आयुध.अगारं च ॥ KAZ02.4.11/ ततः परं नगर.धान्य.व्यावहारिक.कार्मान्तिक.बल.अध्यक्षाः पक्व.अन्न.सुरा.मांस.पण्या रूपाजीवास् तालावचरा वैश्याश् च दक्षिणां दिशम् अधिवसेयुः ॥ KAZ02.4.12/ पश्चिम.दक्षिणं भागं खर.उष्ट्र.गुप्ति.स्थानं कर्म.गृहं च, पश्चिम.उत्तरं भागं यान.रथ.शालाः ॥ KAZ02.4.13/ ततः परम् ऊर्णा.सूत्र.वेणु.चर्म.वर्म.शस्त्र.आवरण.कारवः शूद्राश् च पश्चिमां दिशम् अधिवसेयुः ॥ KAZ02.4.14/ उत्तर.पश्चिमं भागं पण्य.भैषज्य.गृहम्, उत्तर.पूर्वं भागं कोशो गव.अश्वं च ॥ KAZ02.4.15/ ततः परं नगर.राज.देवता.लोह.मणि.कारवो ब्राह्मणाश् ca^uttaraaM दिशम् अधिवसेयुः ॥ KAZ02.4.16/ वास्तुच्.छिद्र.अनुशालेषु श्रेणी.प्रपणि.निकाया आवसेयुः ॥ KAZ02.4.17/ अपर.अजित.अप्रतिहत.जयन्त.वैजयन्त.कोष्ठान् शिव.वैश्रवण.अश्वि.श्री.मदिरा.गृहाणि च पुर.मध्ये कारयेत् ॥ KAZ02.4.18/ यथा.उद्देशं वास्तु.देवताः स्थापयेत् ॥ KAZ02.4.19/ ब्राह्म.ऐन्द्र.याम्य.सैनापत्यानि द्वाराणि ॥ KAZ02.4.20/ बहिः परिखाया धनुः.शत.अपकृष्टाश् चैत्य.पुण्य.स्थान.वन.सेतु.बन्धाः कार्याः, यथा.दिशं च दिग्.देवताः ॥ KAZ02.4.21/ उत्तरः पूर्वो वा श्मशान.भागो वर्ण.उत्तमानाम्, दक्षिणेन श्मशानं वर्ण.अवराणाम् ॥ KAZ02.4.22/ tasya^atikrame पूर्वः साहस.दण्डः ॥ KAZ02.4.23/ पाषण्ड.चण्डालानां श्मशान.अन्ते वासः ॥ KAZ02.4.24/ कर्म.अन्त.क्षेत्र.वशेन कुटुम्बिनां सीमानं स्थापयेत् ॥ KAZ02.4.25/ तेषु पुष्प.फल.वाटान् धान्य.पण्य.निचयांश् ca^anujJaataaH कुर्युः ॥ KAZ02.4.26/ दश.कुली.वाटं कूप.स्थानम् ॥ KAZ02.4.27/ सर्व.स्नेह.धान्य.क्षार.लवण.गन्ध.भैषज्य.शुष्क.शाक.यवस.वल्लूर.तृण.काष्ठ.लोह.चर्म.अङ्गार.स्नायु.विष.विषाण.वेणु.वल्कल.सार.दारु.प्रहरण.आवरण.अश्म.निचयान् अनेक.वर्ष.उपभोग.सहान् कारयेत् ॥ KAZ02.4.28/ navena^anavaM शोधयेत् ॥ KAZ02.4.29/ हस्ति.अश्व.रथ.पादातम् अनेक.मुख्यम् अवस्थापयेत् ॥ KAZ02.4.30/ अनेक.मुख्यं हि परस्पर.भयात् पर.उपजापं na^upaiti ॥ KAZ02.4.31/ etena^anta.पाल.दुर्ग.संस्कारा व्याख्याताः ॥ KAZ02.4.32ab/ न च बाहिरिकान् कुर्यात् पुरे राष्ट्र.उपघातकान् /[z] KAZ02.4.32cd/ क्षिपेज् jana.pade ca^etaan sarvaan vaa daapayet karaan //[z] E (The work of store-keeping by the director of stories) KAZ02.5.01/ samnidhaataa koza.गृहं पण्य.गृहं कोष्ठ.अगारं कुप्य.गृहम् आयुध.अगारं बन्धन.अगारं च कारयेत् ॥ KAZ02.5.02/ चतुर्.अश्रां वापीम् अन्-उदक.उपस्नेहां खानयित्वा पृथु.शिलाभिर् उभयतः पार्श्वं मूलं च प्रचित्य सार.दारु.पञ्जरं भूमि.समं त्रि.तलम् अनेक.विधानं कुट्टिम.देश.स्थान.तलम् एक.द्वारं यन्त्र.युक्त.सोपानं भूमि.गृहं कारयेत् ॥ KAZ02.5.03/ tasya^upari^ubhayato.निषेधं स-प्रग्रीवम् ऐष्टकं भाण्ड.वाहिनी.परिक्षिप्तं कोश.गृहं कारयेत्, प्रासादं वा ॥ KAZ02.5.04/ जन.पद.अन्ते ध्रुव.निधिम् आपद्.अर्थम् अभित्यक्तैः कारयेत् ॥ KAZ02.5.05a/ पक्व.इष्टका.स्तम्भं चतुः.शालम् एक.द्वारम् अनेक.स्थान.तलं विवृत.स्तम्भ.अपसारम् उभयतः पण्य.गृहं कोष्ठ.अगारं च - KAZ02.5.05b/ दीर्घ.बहु.शालं कक्ष्य.आवृत.कुड्यम् अन्तः कुप्य.गृहम्, तद् एव भूमि.गृह.युक्तम् आयुध.अगारं - KAZ02.5.05c/ पृथग्.धर्म.स्थीयं महा.मात्रीयं विभक्त.स्त्री.पुरुष.स्थानम् अपसारतः सुगुप्त.कक्ष्यं बन्धन.अगारं कारयेत् ॥ KAZ02.5.06/ सर्वेषां शालाः खात.उद.पान.वर्च.स्नान.गृह.अग्नि.विष.त्राण.मार्जार.नकुल.आरक्षा.स्व.दैवत.पूजन.युक्ताः कारयेत् ॥ KAZ02.5.07/ कोष्ठ.अगारे वर्षमानम् अरत्नि.मुखं कुण्डं स्थापयेत् ॥ KAZ02.5.08/ तत्.जात.करण.अधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् ॥ KAZ02.5.09/ तत्र रत्न.उपधाव् उत्तमो दण्डः कर्तुः कारयितुश् च सार.उपधौ मध्यमः, फल्गु.कुप्य.उपधौ तत्^ च तावत्^ च दण्डः ॥ KAZ02.5.10/ रूप.दर्शक.विशुद्धं हिरण्यं प्रतिगृह्णीयात् ॥ KAZ02.5.11/ अशुद्धं छेदयेत् ॥ KAZ02.5.12/ आहर्तुः पूर्वः साहस.दण्डः ॥ KAZ02.5.13/ शुद्धं पूर्णम् अभिनवं च धान्यं प्रतिगृह्णीयात् ॥ KAZ02.5.14/ विपर्यये मूल्य.द्विगुणो दण्डः ॥ KAZ02.5.15/ तेन पण्यं कुप्यम् आयुधं च व्याख्यातम् ॥ KAZ02.5.16/ सर्व.अधिकरणेषु युक्त.उपयुक्त.तत्पुरुषाणां पण.आदि.चतुष्.पण.परम.अपहारेषु पूर्व.मध्यम.उत्तम.वधा दण्डाः ॥ KAZ02.5.17/ कोश.अधिष्ठितस्य कोश.अवच्छेदे घातः ॥ KAZ02.5.18/ तद्.वैयावृत्य.कराणाम् अर्ध.दण्डाः ॥ KAZ02.5.19/ परिभाषणम् अविज्ञाते ॥ KAZ02.5.20/ चोराणाम् अभिप्रधर्षणे चित्रो घातः ॥ KAZ02.5.21/ तस्माद् आप्त.puruWa.अधिष्ठितः सम्निधाता निचयान् अनुतिष्ठेत् //KAZ02.5.22a/ बाह्यम् अभ्यन्तरं चायं विद्याद् वर्ष.शताद् अपि । [z] KAZ02.5.22b/ यथा पृष्टो न सज्जेत व्यये शेषे च संचये ॥ [z] E Chapter 6 section24 The settiGg up of revenue by the administration KAZ02.6.01/ samaahartaa दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्.पथं ca^avekSeta ॥ KAZ02.6.02/ शुल्कं दण्डः पौतवं नागरिको लक्षण.अध्यक्षो मुद्रा.अध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्य.संस्था वेश्या द्यूतं वास्तुकं कारु.शिल्पि.गणो देवता.अध्यक्षो द्वार.बहिरिका.आदेयं च दुर्गम् ॥ KAZ02.6.03/ सीता भागो बलिः करो वणिक् नदी.पालस् तरो नावः पत्तनं विविचितं वर्तनी रज्जुश् चोर.रज्जुश् च राष्ट्रम् ॥ KAZ02.6.04/ सुवर्ण.रजत.वज्र.मणि.मुक्ता.प्रवाल.शङ्ख.लोह.लवण.भूमि.प्रस्तर.रस.धातवः खनिः ॥ KAZ02.6.05/ पुष्प.फल.वाट.षण्ड.केदार.मूल.वापाः सेतुः ॥ KAZ02.6.06/ पशु.मृग.द्रव्य.हस्ति.वन.परिग्रहो वनम् ॥ KAZ02.6.07/ गो.महिषम् अज.अविकं खर.उष्त्रम् अश्व.अश्वतरं च व्रजः ॥ KAZ02.6.08/ स्थल.पथो वारि.पथश् च वणिक्.पथः ॥ KAZ02.6.09/ इत्य् आय.शरीरम् ॥ KAZ02.6.10/ मूल्यं भागो व्याजी परिघः क्ल्प्तम्(कॢप्तम्) रूपिकम् अत्ययश् ca^aaya.मुखम् ॥ KAZ02.6.11/ देव.पितृ.पूजा.दान.अर्थम्, स्वस्ति.वाचनम्, अन्तःपुरम्, महानसम्, दूत.प्रावर्तिमम्, कोष्ठ.अगारम्, आयुध.अगारम्, पण्य.गृहम्, कुप्य.गृहम्, कर्म.अन्तो, विष्टिः, पत्ति.अश्व.रथ.द्विप.परिग्रहो, गो.मण्डलम्, पशु.मृग.पक्षि.व्याल.वाटाः, काष्ठ.तृण.वाटाश् ca^iti व्यय.शरीरम् ॥ KAZ02.6.12/ राज.वर्षं मासः पक्षो दिवसश् च व्युष्टम्, वर्षा.हेमन्त.ग्रीष्माणां तृतीय.सप्तमा दिवस.ऊनाः पक्षाः शेषाः पूर्णाः, पृथग्.अधिमासकः, इति कालः ॥ KAZ02.6.13/ करणीयं सिद्धं शेषम् आय.व्ययौ नीवी च ॥ KAZ02.6.14/ संस्थानं प्रचारः शरीर.अवस्थापनम् आदानं सर्व.समुदय.पिण्डः संजातं - एतत् करणीयम् ॥ KAZ02.6.15/ कोश.अर्पितं राज.हारः पुर.व्ययश् च प्रविष्टं परम.संवत्सर.अनुवृत्तं शासन.मुक्तं मुख.आज्ञप्तं ca^apaataniiyaM - एतत् सिद्धम् ॥ KAZ02.6.16/ सिद्धि.कर्म.योगः दण्ड.शेषम् आहरणीयं बलात्.कृत.प्रतिष्टब्धम् अवमृष्टं च प्रशोध्यं - etat^zeSam, असारम् अल्प.सारं च ॥ KAZ02.6.17/ वर्तमानः paryuSito^anya.जातश् ca^aayaH ॥ KAZ02.6.18/ दिवस.अनुवृत्तो वर्तमानः ॥ KAZ02.6.19/ परम.सांवत्सरिकः पर.प्रचार.संक्रान्तो वा पर्युषितः ॥ KAZ02.6.20/ नष्ट.प्रस्मृतम् आयुक्त.दण्डः पार्श्वं पारिहीणिकम् औपायनिकं डमर.गतक.स्वम् अपुत्रकं निधिश् ca^anya.जातः ॥ KAZ02.6.21/ विक्षेप.व्याधित.अन्तर.आरम्भ.शेषं च व्यय.प्रत्यायः ॥ KAZ02.6.22/ विक्रिये पण्यानाम् अर्घ.वृद्धिर् उपजा, मान.उन्मान.विशेषो व्याजी, क्रय.संघर्षे वार्ध.वृद्धिः - इत्य् आयः ॥ KAZ02.6.23/ नित्यो नित्य.उत्पादिको लाभो लाभ.उत्पादिक इति व्ययः ॥ KAZ02.6.24/ दिवस.अनुवृत्तो नित्यः ॥ KAZ02.6.25/ पक्ष.मास.संवत्सर.लाभो लाभः ॥ KAZ02.6.26/ तयोर् उत्पन्नो नित्य.उत्पादिको लाभ.उत्पादिक इति व्ययः ॥ KAZ02.6.27/ संजाताद् आय.व्यय.विशुद्धा नीवी, प्राप्ता ca^anuvRttaa च ॥ KAZ02.6.28ab/ एवं कुर्यात् समुदयं वृद्धिं ca^aayasya दर्शयेत् /[z] KAZ02.6.28cd/ ह्रासं व्ययस्य च प्राज्ञः saadhayec ca viparyayam //[z] E (The topic of accounts in the records and audit office) KAZ02.7.01/ अक्ष.पटलम् अध्यक्षः प्रान्.मुखम् उदन्.मुखं वा विभक्त.उपस्थानं निबन्ध.पुस्तक.स्थानं कारयेत् ॥ KAZ02.7.02/ tatra^adhikaraNaanaaM संख्या.प्रचार.संजात.अग्रम्, कर्म.अन्तानां द्रव्य.प्रयोग.वृद्धि.क्षय.व्यय.प्रयाम.व्याजी.योग.स्थान.वेतन.विष्टि.प्रमाणम्, रत्न.सार.फल्गु.कुप्यानाम् अर्घ.प्रतिवर्णक.मान.प्रतिमान.उन्मान.अवमान.भाण्डम्, देश.ग्राम.जाति.कुल.संघानां धर्म.व्यवहार.चरित्र.संस्थानम्, राज.उपजीविनां प्रग्रह.प्रदेश.भोग.परिहार.भक्त.वेतन.लाभम्, राज्ञश् च पत्नी.पुत्राणां रत्न.भूमि.लाभं निर्देश.उत्पातिक.प्रतीकार.लाभम्, मित्र.अमित्राणां च संधि.विग्रह.प्रदान.आदानं निबन्ध.पुस्तकस्थं कारयेत् ॥ KAZ02.7.03/ ततः सर्व.अधिकरणानां करणीयं सिद्धं शेषम् आय.व्ययौ नीवीम् उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् ॥ KAZ02.7.04/ उत्तम.मध्यम.अवरेषु च कर्मसु तज्.जातिकम् अध्यक्षं कुर्यात्, सामुदयिकेष्व् अवकॢप्तिकम्(अवक्ळ्प्तिकम्) यम् उपहत्य राजा na^anutapyeta ॥ KAZ02.7.05/ सहग्राहिणः प्रतिभुवः कर्म.उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश् ca^asya कर्मच्.छेदं वहेयुः ॥ KAZ02.7.06/ त्रि.शतं चतुः.पञ्चाशत्^ ca^ahoraatraaNaaM कर्म.संवत्सरः ॥ KAZ02.7.07/ तम् आषाढी.पर्यवसानम् ऊनं पूर्णं वा दद्यात् ॥ KAZ02.7.08/ करण.अधिष्ठितम् अधिमासकं कुर्यात् ॥ KAZ02.7.09/ अपसर्प.अधिष्ठितंच प्रचारम् ॥ KAZ02.7.10/ प्रचार.चरित्र.संस्थानान्य् अनुपलभमानो हि प्रकृतः समुदयम् अज्ञानेन परिहापयति, उत्थान.क्लेश.असहत्वाद् आलस्येन, शब्दादिष्व् इन्द्रिय.अर्थेषु प्रसक्तः प्रमादेन, संक्रोश.अधर्म.अनर्थ.भीरु.भायेन, कार्य.अर्थिष्व् अनुग्रह.बुद्धिः कामेन, हिंसा.बुद्धिः कोपेन, विद्या.द्रव्य.वल्लभ.अपाश्रयाद् दर्पेण, तुला.मान.तर्क.गणित.अन्तर.उपधानात्^ लोभेन ॥ KAZ02.7.11/ "तेषाम् आनुपूर्व्या यावान् अर्थ.उपघातस् तावान् एक.उत्तरो दण्डः" इति मानवाः ॥ KAZ02.7.12/ "sarvatra^aSTa.गुणः" इति पाराशराः ॥ KAZ02.7.13/ "दश.गुणः" इति बार्हस्पत्याः ॥ KAZ02.7.14/ "विंशति.गुणः" इत्य् औशनसाः ॥ KAZ02.7.15/ यथा.अपराधम् इति कौटिल्यः ॥ KAZ02.7.16/ गाणनिक्यानि आषाढीम् आगच्छेयुः ॥ KAZ02.7.17/ आगतानां समुद्र.पुस्तक.भाण्ड.नीवीकानाम् एकत्र.असम्भाषा.अवरोधं कारयेत् ॥ KAZ02.7.18/ आय.व्यय.नीवीनाम् अग्राणि श्रुत्वा नीवीम् अवहारयेत् ॥ KAZ02.7.19/ यच् ca^agraad aayasya^antara.पर्णे नीव्यां वर्धेत व्ययस्य वा यत् परिहापयेत्, तद् अष्ट.गुणम् अध्यक्षं दापयेत् ॥ KAZ02.7.20/ विपर्यये तम् एव प्रति स्यात् ॥ KAZ02.7.21/ यथा.कालम् अनागतानाम् अपुस्तक.भाण्ड.नीवीकानां वा देय.दश.बन्धो दण्डः ॥ KAZ02.7.22/ कार्मिके ca^upasthite kaaraNikasya^apratibadhnataH पूर्वः साहस.दण्डः ॥ KAZ02.7.23/ विपर्यये कार्मिकस्य द्वि.गुणः ॥ KAZ02.7.24/ प्रचार.समं महा.मात्राः समग्राः श्रावयेयुर् अविषम.मन्त्राः ॥ KAZ02.7.25/ पृथग्.भूतो मिथ्या.वादी ca^eSaam उत्तमं दण्डं दद्यात् ॥ KAZ02.7.26/ अकृत.अहो.रूप.हरं मासम् आकाङ्क्षेत ॥ KAZ02.7.27/ मासाद् ऊर्ध्वं मास.द्विशत.उत्तरं दण्डं दद्यात् ॥ KAZ02.7.28/ अल्प.शेष.लेख्य.नीवीकं पञ्च.रात्रम् आकाङ्क्षेत ॥ KAZ02.7.29/ ततः परं कोश.पूर्वम् अहो.रूप.हरं धर्म.व्यवहार.चरित्र.संस्थान.संकलन.निर्वर्तन.अनुमान.चार.प्रयोगैर् अवेक्षेत ॥ KAZ02.7.30/ दिवस.पञ्च.रात्र.पक्ष.मास.चातुर्मास्य.संवत्सरैश् च प्रतिसमानयेत् ॥ KAZ02.7.31/ व्युष्ट.देश.काल.मुख.उत्पत्ति.अनुवृत्ति.प्रमाण.दायक.दापक.निबन्धक.प्रतिग्राहकैश् ca^ayaM समानयेत् ॥ KAZ02.7.32/ व्युष्ट.देश.काल.मुख.लाभ.कारण.देय.योग.प्रमाण.आज्ञापक.उद्धारक.विधातृक.प्रतिग्राहकैश् च व्ययं समानयेत् ॥ KAZ02.7.33/ व्युष्ट.देश.काल.मुख.अनुवर्तन.रूप.लक्षण.प्रमाण.निक्षेप.भाजन.गोपायकैश् च नीवीं समानयेत् ॥ KAZ02.7.34/ राज.अर्थे kaaraNikasya^apratibadhnataH प्रतिषेधयतो vaa^aajJaaM निबन्धाद् आय.व्ययम् अन्यथा नीवीम् अवलिखतो द्वि.गुणः ॥ KAZ02.7.35/ क्रम.अवहीनम् उत्क्रमम् अविज्ञातं पुनर्.उक्तं वा वस्तुकम् अवलिखतो द्वादश.पणो दण्डः ॥ KAZ02.7.36/ नीवीम् अवलिखतो द्वि.गुणः ॥ KAZ02.7.37/ bhakSayato^aSTa.गुणः ॥ KAZ02.7.38/ नाशयतः पञ्च.बन्धः प्रतिदानं च ॥ KAZ02.7.39/ मिथ्या.वादे स्तेय.दण्डः ॥ KAZ02.7.40/ पश्चात्.प्रतिज्ञाते द्वि.गुणः, प्रस्मृत.उत्पन्ने च ॥ KAZ02.7.41ab/ अपराधं saheta^alpaM तुष्येद् alpe^api ca^udaye / [z] KAZ02.7.41cd/ महा.उपकारं ca^adhyakSaM pragraheNa^abhipuujayet //[z] E (Recovery of revenue misappropriated by state employees) KAZ02.8.01/ koza.पूर्वाः सर्व.आरम्भाः ॥ KAZ02.8.02/ तस्मात् पूर्वं कोशम् अवेक्षेत ॥ KAZ02.8.03/ प्रचार.समृद्धिश् चरित्र.अनुग्रहश् चोर.निग्रहो युक्त.प्रतिषेधः सस्य.सम्पत् पण्य.बाहुल्यम् उपसर्ग.प्रमोक्षः परिहार.क्षयो हिरण्य.उपायनम् इति कोश.वृद्धिः ॥ KAZ02.8.04/ प्रतिबन्धः प्रयोगो vyavahaaro^avastaaraH परिहापणम् उपभोगः परिवर्तनम् अपहारश् ca^iti कोश.क्षयः ॥ KAZ02.8.05/ सिद्धीनाम् असाधनम् अनवतारणम् अप्रवेशनं वा प्रतिबन्धः ॥ KAZ02.8.06/ तत्र दश.बन्धो दण्डः ॥ KAZ02.8.07/ कोश.द्रव्याणां वृद्धि.प्रयोगाः प्रयोगः ॥ KAZ02.8.08/ पण्य.व्यवहारो व्यवहारः ॥ KAZ02.8.09/ तत्र फल.द्वि.गुणो दण्डः ॥ KAZ02.8.10/ सिद्धं कालम् अप्राप्तं करोति^ अप्राप्तं प्राप्तं vaa^ity अवस्तारः ॥ KAZ02.8.11/ तत्र पञ्च.बन्धो दण्डः ॥ KAZ02.8.12/ कॢप्तम्(क्ळ्प्तम्) आयं परिहापयति व्ययं वा vivardhayati^iti परिहापणम् ॥ KAZ02.8.13/ तत्र हीन.चतुर्.गुणो दण्डः ॥ KAZ02.8.14/ स्वयम् अन्यैर् वा राज.द्रव्याणाम् उपभोजनम् उपभोगः ॥ KAZ02.8.15/ तत्र रत्न.उपभोगे घातः, सार.उपभोगे मध्यमः साहस.दण्डः, फल्गु.कुप्य.उपभोगे तच् च तावत्^ च दण्डः ॥ KAZ02.8.16/ राज.द्रव्याणाम् अन्य.dravyena^aadaanaM परिवर्तनम् ॥ KAZ02.8.17/ तद् उपभोगेन व्याख्यातम् ॥ KAZ02.8.18/ सिद्धम् आयं न प्रवेशयति, निबद्धं व्ययं न प्रयच्छति, प्राप्तां नीवीं विप्रतिजानीत इत्य् अपहारः ॥ KAZ02.8.19/ तत्र द्वादश.गुणो दण्डः ॥ KAZ02.8.20/ तेषां हरण.उपायाश् चत्वारिंशत् ॥ KAZ02.8.21a/ पूर्वं सिद्धं पश्चाद् अवतारितम्, पश्चात् सिद्धं पूर्वम् अवतारितम्, साध्यं न सिद्धम्, असाध्यं सिद्धम्, सिद्धम् असिद्धं कृतम्, असिद्धं सिद्धं कृतम्, अल्प.सिद्धं बहु कृतम्, बहु.सिद्धम् अल्पं कृतम्, अन्यत् सिद्धम् अन्यत् कृतम्, अन्यतः सिद्धम् अन्यतः कृतम्,- KAZ02.8.21b/ देयं न दत्तम्, अदेयं दत्तम्, काले न दत्तम्, अकाले दत्तम्, अल्पं दत्तं बहु कृतम्, बहु दत्तम् अल्पं कृतम्, अन्यद् दत्तम् अन्यत् कृतम्, अन्यतो दत्तम् अन्यतः कृतम्,- KAZ02.8.21c/ प्रविष्टम् अप्रविष्टं कृतम्, अप्रविष्टं प्रविष्टं कृतम्, कुप्यम् अदत्त.मूल्यं प्रविष्टम्, दत्त.मूल्यं न प्रविष्टं - KAZ02.8.21d/ संक्षेपो विक्षेपः कृतः, विक्षेपः संक्षेपो वा, महा.अर्घम् अल्प.अर्घेण परिवर्तितम्, अल्प.अर्घं महा.अर्घेण वा - KAZ02.8.21e/ samaaropito^arghaH, प्रत्यवरोपितो वा, संवत्सरो मास.विषमः कृतः, मासो दिवस.विषमो वा, समागम.विषमः, मुख.विषमः, कार्मिक.विषमः - KAZ02.8.21f/ निर्वर्तन.विषमः, पिण्ड.विषमः, वर्ण.विषमः, अर्घ.विषमः, मान.विषमः, मापन.विषमः, भाजन.विषमः - इति हरण.उपायाः ॥ - KAZ02.8.22/ tatra^upayukta.निधायक.निबन्धक.प्रतिग्राहक.दायक.दापक.मन्त्रि.वैयावृत्य.करान् एक.ekazo^anuyuJjiita // KAZ02.8.23/ मिथ्या.वादे ca^eSaaM युक्त.समो दण्डः ॥ KAZ02.8.24/ प्रचारे ca^avaghoSayet "अमुना prakRtena^upahataaH प्रज्ञापयन्तु" इति ॥ KAZ02.8.25/ प्रज्ञापयतो यथा.उपघातं दापयेत् ॥ KAZ02.8.26/ अनेकेषु ca^abhiyogeSv अपव्ययमानः सकृद् एव पर.उक्तः सर्वं भजेत ॥ KAZ02.8.27/ वैषम्ये sarvatra^anuyogaM दद्यात् ॥ KAZ02.8.28/ महत्य् अर्थ.अपहारे ca^alpena^api सिद्धः सर्वं भजेत ॥ KAZ02.8.29/ कृत.प्रतिघात.अवस्थः सूचको निष्पन्न.अर्थः षष्ठम् अंशं लभेत, द्वादशम् अंशं भृतकः ॥ KAZ02.8.30/ प्रभूत.अभियोगाद् अल्प.निष्पत्तौ niSpannasya^aMzaM लभेत ॥ KAZ02.8.31/ अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत, न ca^anugraahyaH // KAZ02.8.32ab/ निष्पत्तौ निक्षिपेद् वादम् आत्मानं vaa^apavaahayet /[z] KAZ02.8.32cd/ abhiyukta.upajaapaat tu suucako vadham aapnuyaat //[z] E (Inspection of the Rork of officers) KAZ02.9.01/ amaatya.sampadaa^upetaaH सर्व.अध्यक्षाः शक्तितः कर्मसु नियोज्याः ॥ KAZ02.9.02/ कर्मसु ca^eSaaM नित्यं परीक्षां कारयेत्, चित्त.अनित्यत्वात्^ मनुष्यानाम् ॥ KAZ02.9.03/ अश्व.सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ॥ KAZ02.9.04/ तस्मात् कर्तारं करणं देशं कालं कार्यं प्रक्षेपम् उदयं ca^eSu विद्यात् ॥ KAZ02.9.05/ ते यथा.संदेशम् असंहता अविगृहीताः कर्माणि कुर्युः ॥ KAZ02.9.06/ संहता भक्षयेयुः, विगृहीता विनाशयेयुः ॥ KAZ02.9.07/ न ca^anivedya भर्तुः कंचिद् आरम्भं कुर्युः, anyatra^aapat.प्रतीकारेभ्यः ॥ KAZ02.9.08/ प्रमाद.स्थानेषु ca^eSaam अत्ययं स्थापयेद् दिवस.वेतन.व्यय.द्वि.गुणम् ॥ KAZ02.9.09/ यश् ca^eSaaM यथा.आदिष्टम् अर्थं सविशेषं वा करोति स स्थान.मानौ लभेत ॥ KAZ02.9.10/ "अल्प.आयतिश् चेत्^ महा.व्ययो भक्षयति ॥ KAZ02.9.11/ विपर्यये यथा.आयति.व्ययश् च न भक्षयति" इत्य् आचार्याः ॥ KAZ02.9.12/ apasarpeNa^eva^upalabhyeta^iti कौटिल्यः ॥ KAZ02.9.13/ यः समुदयं परिहापयति स राज.अर्थं भक्षयति ॥ KAZ02.9.14/ स चेद् अज्ञान.आदिभिः परिहापयति तद् एनं यथा.गुणं दापयेत् ॥ KAZ02.9.15/ यः समुदयं द्वि.गुणम् उद्भावयति स जन.पदं भक्षयति ॥ KAZ02.9.16/ स चेद् राज.अर्थम् उपनयत्य् अल्प.अपराधे वारयितव्यः, महति यथा.अपराधं दण्डयितव्यः ॥ KAZ02.9.17/ यः समुदयं व्ययम् उपनयति स पुरुष.कर्माणि भक्षयति ॥ KAZ02.9.18/ स कर्म.दिवस.द्रव्य.मूल्य.पुरुष.वेतन.अपहारेषु यथा.अपराधं दण्डयितव्यः ॥ KAZ02.9.19/ तस्माद् अस्य यो यस्मिन्न् अधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यम् आय.व्ययौ च व्यास.समासाभ्याम् आचक्षीत ॥ KAZ02.9.20/ मूल.हर.तादात्विक.कदर्यांश् च प्रतिषेधयेत् ॥ KAZ02.9.21/ यः पितृ.पैतामहम् अर्थम् अन्यायेन भक्षयति स मूल.हरः ॥ KAZ02.9.22/ यो यद् यद् उत्पद्यते तत् तद् भक्षयति स तादात्विकः ॥ KAZ02.9.23/ यो भृत्य.आत्म.पीडाभ्याम् उपचिनोत्य् अर्थं स कदर्यः ॥ KAZ02.9.24/ स पक्षवांश् चेद् अनादेयः, विपर्यये पर्यादातव्यः ॥ KAZ02.9.25/ यो महत्य् अर्थ.समुदये स्थितः कदर्यः samnidhatte^avanidhatte^avasraavayati वा - सम्निधत्ते स्व.वेश्मनि, अवनिधत्ते पौर.जानपदेषु, अवस्रावयति पर.विषये - तस्य सत्त्री मन्त्रि.मित्र.भृत्य.बन्धु.पक्षम् आगतिं गतिं च द्रव्याणाम् उपलभेत ॥ KAZ02.9.26/ यश् ca^asya पर.विषये संचारं कुर्यात् तम् अनुप्रविश्य मन्त्रं विद्यात् ॥ KAZ02.9.27/ सुविदिते शत्रु.शासन.apadezena^enaM घातयेत् ॥ KAZ02.9.28/ तस्माद् asya^adhyakSaaH संख्यायक.लेखक.रूप.दर्शक.नीवी.ग्राहक.उत्तर.अध्यक्ष.सखाः कर्मणि कुर्युः ॥ KAZ02.9.29/ उत्तर.अध्यक्षा हस्ति.अश्व.रथ.आरोहाः ॥ KAZ02.9.30/ तेषाम् अन्तेवासिनः शिल्प.शौच.युक्ताः संख्यायक.आदीनाम् अपसर्पाः ॥ KAZ02.9.31/ बहु.मुख्यम् अनित्यं ca^adhikaraNaM स्थापयेत् ॥ KAZ02.9.32ab/ यथा ह्य् अनास्वादयितुं न शक्यं जिह्वा.तलस्थं मधु7 वा विषं वा । [z] KAZ02.9.32cd/ अर्थस् तथा ह्य् अर्थ.चरेण राज्ञः svalpo^apy अनास्वादयितुं न शक्यः ॥[z] KAZ02.9.33ab/ मत्स्या yathaa^antaH सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः /[z] KAZ02.9.33cd/ युक्तास् तथा कार्य.विधौ नियुक्ता ज्ञातुं न शक्या धनम् आददानाः ॥[z] KAZ02.9.34ab/ अपि शक्या गतिर् ज्ञातुं पततां खे पतत्रिणाम् /[z] KAZ02.9.34cd/ न तु प्रच्छन्न.भावानां युक्तानां चरतां गतिः ॥[z] KAZ02.9.35ab/ आस्रावयेच् ca^upacitaan विपर्यस्येच् च कर्मसु /[z] KAZ02.9.35cd/ यथा न भक्षयन्त्य् अर्थं भक्षितं निर्वमन्ति वा ॥[z] KAZ02.9.36ab/ न भक्षयन्ति ये त्व् अर्थान् न्यायतो वर्धयन्ति च /[z] KAZ02.9.36cd/ नित्य.अधिकाराः कार्यास् ते राज्ञः प्रिय.हिते रताः ॥[z] E (On edicts) #KAZ02.10.01/ zaasane zaasanam ity आचक्षते ॥ KAZ02.10.02/ शासन.प्रधाना हि राजानः, तन्.मूलत्वात् संधि.विग्रहयोः ॥ KAZ02.10.03/ तस्माद् अमात्य.sampadaa^upetaH सर्व.समयविद् आशु.ग्रन्थश् चारु.अक्षरो लेखन.वाचन.समर्थो लेखकः स्यात् ॥ KAZ02.10.04/ so^avyagra.मना राज्ञः संदेशं श्रुत्वा निश्चित.अर्थं लेखं विदध्यात् देश.ऐश्वर्य.वंश.नामधेय.उपचारम् ईश्वरस्य, देश.नामधेय.उपचारम् अनीश्वरस्य ॥ KAZ02.10.05ab/ जातिं कुलं स्थान.वयः.श्रुतानि कर्म.ऋद्धि.शीलान्य् अथ देश.कालौ /[z] KAZ02.10.05cd/ यौन.अनुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात् पुरुष.अनुरूपम् ॥[z] KAZ02.10.06/ अर्थ.क्रमः सम्बन्धः परिपूर्णता माधुर्यम् औदार्यं स्पष्टत्वम् इति लेख.सम्पत् ॥ KAZ02.10.07/ तत्र यथावद् अनुपूर्व.क्रिया pradhaanasya^arthasya पूर्वम् अभिनिवेश इत्य् अर्थ.क्रमः ॥ KAZ02.10.08/ prastutasya^arthasya^anuparodhaad उत्तरस्य विधानम् आ.समाप्तेर् इति सम्बन्धः ॥ KAZ02.10.09/ अर्थ.पद.अक्षराणाम् अन्यून.अतिरिक्तता हेतु.उदाहरण.दृष्टान्तैर् अर्थ.upavarNanaa^azraanta.padataa^iti परिपूर्णता ॥ KAZ02.10.10/ सुख.उपनीत.चारु.अर्थ.शब्द.अभिधानं माधुर्यम् ॥ KAZ02.10.11/ अग्राम्य.शब्द.अभिधानम् औदार्यम् ॥ KAZ02.10.12/ प्रतीत.शब्द.प्रयोगः स्पष्टत्वम् इति ॥ KAZ02.10.13/ a.kaara.आदयो वर्णास् त्रिषष्टिः ॥ KAZ02.10.14/ वर्ण.संघातः पदम् ॥ KAZ02.10.15/ तच् चतुर्विधं नाम.आख्यात.उपसर्ग.निपाताश् ca^iti ॥ KAZ02.10.16/ तत्र नाम सत्त्व.अभिधायि ॥ KAZ02.10.17/ अविशिष्ट.लिङ्गम् आख्यातं क्रिया.वाचि ॥ KAZ02.10.18/ क्रिया.विशेषकाः प्र.आदय उपसर्गाः ॥ KAZ02.10.19/ अव्ययाश् च.आदयो निपाताः ॥ KAZ02.10.20/ पद.समूहो वाक्यम् अर्थ.परिसमाप्तौ ॥ KAZ02.10.21/ एक.पद.अवरस् त्रि.पद.परः पर.पद.अर्थ.अनुपरोधेन वर्गः कार्यः ॥ KAZ02.10.22/ लेख.परिसंहरण.अर्थ इति.शब्दो वाचिकम् asya^iti च ॥ KAZ02.10.23ab/ निन्दा प्रशंसा पृच्छा च tathaa^aakhyaanam atha^arthanaa /[z] KAZ02.10.23cd/ प्रत्याख्यानम् उपालम्भः pratiSedho^atha चोदना ॥[z] KAZ02.10.24ab/ सान्त्वम् अभ्युपपत्तिश् च भर्त्सन.अनुनयौ तथा /[z] KAZ02.10.24cd/ एतेष्व् अर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ॥[z] KAZ02.10.25/ tatra^abhijana.शरीर.कर्मणां दोष.वचनं निन्दा ॥ KAZ02.10.26/ गुण.वचनम् एतेषाम् एव प्रशंसा ॥ KAZ02.10.27/ "कथम् एतद्" इति पृच्छा ॥ KAZ02.10.28/ "एवम्" इत्य् आख्यानम् ॥ KAZ02.10.29/ "देहि" इत्य् अर्थना ॥ KAZ02.10.30/ "न प्रयच्छामि" इति प्रत्याख्यानम् ॥ KAZ02.10.31/ "अननुरूपं भवतः" इत्य् उपालम्भः ॥ KAZ02.10.32/ "मा कार्षीः" इति प्रतिषेधः ॥ KAZ02.10.33/ "इदं क्रियताम्" इति चोदना ॥ KAZ02.10.34/ "yo^ahaM स भवान्, यन् मम द्रव्यं तद् भवतः" इत्य् उपग्रहः सान्त्वम् ॥ KAZ02.10.35/ व्यसन.साहाय्यम् अभ्युपपत्तिः ॥ KAZ02.10.36/ सदोषम् आयति.प्रदर्शनम् अभिभर्त्सनम् ॥ KAZ02.10.37/ अनुनयस् trividho^artha.कृताव् अतिक्रमे पुरुष.आदि.व्यसने ca^iti ॥ KAZ02.10.38ab/ प्रज्ञापन.आज्ञा.परिदान.लेखास् तथा परीहार.निसृष्टि.लेखौ /[z] KAZ02.10.38cd/ प्रावृत्तिकश् च प्रतिलेख एव सर्वत्रगश् ca^iti हि शासनानि ॥[z] KAZ02.10.39ab/ अनेन विज्ञापितम् एवम् आह तद् दीयतां चेद् यदि तत्त्वम् अस्ति /[z] KAZ02.10.39cd/ राज्ञः समीपे वर.कारम् आह prajJaapanaa^eSaa vividhaa^upadiSTaa //[z] KAZ02.10.40ab/ भर्तुर् आज्ञा भवेद् यत्र निग्रह.अनुग्रहौ प्रति /[z] KAZ02.10.40cd/ विशेषेण तु भृत्येषु तद्.आज्ञा.लेख.लक्षणम् ॥[z] KAZ02.10.41ab/ यथा.अर्ह.गुण.सम्युक्ता पूजा yatra^upalakSyate /[z] KAZ02.10.41cd/ अप्य् आधौ परिदाने वा भवतस् ताव् उपग्रहौ ॥[z] KAZ02.10.42ab/ जातेर् विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु /[z] KAZ02/10.42cd/ अनुग्रहो यो नृप्तेर् निदेशात् तज्.ज्ञः परीहार इति व्यवस्येत् ॥[z] KAZ02.10.43ab/ nisRSTisthaa^aapanaa कार्य.करणे वचने तथा /[z] KAZ02.10.43cd/ एष वाचिक.लेखः स्याद् भवेन् naisRSTiko^api वा ॥[z] KAZ02.10.44ab/ विविधां दैव.सम्युक्तां तत्त्वजां चैव मानुषीम् /[z] KAZ02.10.44cd/ द्वि.विधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ॥[z] KAZ02.10.45ab/ दृष्ट्वा लेखं यथा.तत्त्वं ततः प्रत्यनुभाष्य च /[z] KAZ02.10.45cd/ प्रतिलेखो भवेत् कार्यो यथा राज.वचस् तथा ॥[z] KAZ02.10.46ab/ yatra^iizvaraaMz ca^adhikRtaaMz च राजा रक्षा.उपकारौ पथिक.अर्थम् आह /[z] KAZ02.10.46cd/ सर्वत्रगो नाम भवेत् स मार्गे देशे च सर्वत्र च वेदितव्यः ॥ KAZ02.10.47/ उपायाः साम.उपप्रदान.भेद.दण्डाः ॥ KAZ02.10.48/ तत्र साम पञ्चविधं - गुण.संकीर्तनम्, सम्बन्ध.उपाख्यानम्, परस्पर.उपकार.संदर्शनम्, आयति.प्रदर्शनम्, आत्म.उपनिधानम् इति ॥ KAZ02.10.49/ tatra^abhijana.शरीर.कर्म.प्रकृति.श्रुत.द्रव्य.आदीनां गुण.ग्रहणं प्रशंसा स्तुतिर् गुण.संकीर्तनम् ॥ KAZ02.10.50/ ज्ञाति.यौन.मौख.स्रौव.कुल.हृदय.मित्र.संकीर्तनं सम्बन्ध.उपाख्यानम् ॥ KAZ02.10.51/ स्व.पक्ष.पर.पक्षयोर् अन्योन्य.उपकार.संकीर्तनं परस्पर.उपकार.संदर्शनम् ॥ KAZ02.10.52/ "अस्मिन्न् एवं कृत इदम् आवयोर् भवति" इत्य् आशा.जननम् आयति.प्रदर्शनम् ॥ KAZ02.10.53/ "yo^ahaM स भवान्, यन् मम द्रव्यं तद् भवता स्व.कृत्येषु प्रयोज्यताम्" इत्य् आत्म.उपनिधानम् । इति ॥ KAZ02.10.54/ उपप्रदानम् अर्थ.उपकारः ॥ KAZ02.10.55/ शङ्का.जननं निर्भर्त्सनं च भेदः ॥ KAZ02.10.56/ वधः pariklezo^artha.हरणं दण्डः । इति ॥ KAZ02.10.57/ अकान्तिर् व्याघातः पुनर्.उक्तम् अपशब्दः सम्प्लव इति लेख.दोषः ॥ KAZ02.10.58/ तत्र काल.पत्त्रकम् अचारु.विषम् अविराग.अक्षरत्वम् अकान्तिः ॥ KAZ02.10.59/ पूर्वेण pazcimasya^anupapattir व्याघातः ॥ KAZ02.10.60/ uktasya^avizeSeNa द्वितीयम् उच्चारणं पुनर्.उक्तम् ॥ KAZ02.10.61/ लिङ्ग.वचन.काल.कारकाणाम् अन्यथा.prayogo^apazabdaH // KAZ02.10.62/ अवर्गे वर्ग.करणं ca^avarga.क्रिया गुण.विपर्यासः सम्प्लवः । इति ॥ KAZ02.10.63ab/ सर्व.शास्त्राण्य् अनुक्रम्य प्रयोगम् उपलभ्य च /[z] KAZ02.10.63cd/ कौटिल्येन नर.इन्द्र.अर्थे शासनस्य विधिः कृतः ॥[z] E (Examination of the precious articles to be received into the treasury) KAZ02.11.01/ koza.अध्यक्षः कोश.प्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्.जात.करण.अधिष्ठितः प्रतिगृह्णीयात् ॥ KAZ02.11.02/ ताम्र.पर्णिकं पाण्ड्यक.वाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकम् ॥ KAZ02.11.03/ शुक्तिः शङ्खः प्रकीर्णकं च योनयः ॥ KAZ02.11.04/ मसूरकं त्रि.पुटकं कूर्मकम् अर्ध.चन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं ca^aprazastam ॥ KAZ02.11.05/ स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देश.विद्धं च प्रशस्तम् ॥ KAZ02.11.06/ शीर्षकम् उपशीर्षकं प्रकाण्डकम् अवघाटकं तरल.प्रतिबद्धं ca^iti यष्टि.प्रभेदाः ॥ KAZ02.11.07/ यष्टीनाम् अष्ट.सहस्रम् इन्द्रच्.छन्दः ॥ KAZ02.11.08/ tato^ardhaM विजयच्.छन्दः ॥ KAZ02.11.09/ चतुष्षष्टिर् अर्ध.हारः ॥ KAZ02.11.10/ चतुष्.पञ्चाशद् रश्मि.कलापः ॥ KAZ02.11.11/ द्वात्रिंशद् गुच्छः ॥ KAZ02.11.12/ सप्त.विंशतिर् नक्षत्र.माला ॥ KAZ02.11.13/ चतुर्विंशतिर् अर्ध.गुच्छः ॥ KAZ02.11.14/ विंशतिर् माणवकः ॥ KAZ02.11.15/ tato^ardham अर्ध.माणवकः ॥ KAZ02.11.16/ एत एव मणि.मध्यास् तन्.माणवका भवन्ति ॥ KAZ02.11.17/ एक.शीर्षकः शुद्धो हारः ॥ KAZ02.11.18/ तद्वत्.शेषाः ॥ KAZ02.11.19/ मणि.madhyo^ardha.माणवकः ॥ KAZ02.11.20/ त्रि.फलकः फलक.हारः, पञ्च.फलको वा ॥ KAZ02.11.21/ सूत्रम् एकावली शुद्धा ॥ KAZ02.11.22/ saa^eva मणि.मध्या यष्टिः ॥ KAZ02.11.23/ हेम.मणि.चित्रा रत्नावली ॥ KAZ02.11.24/ हेम.मणि.मुक्ता.antaro^apavartakaH // KAZ02.11.25/ सुवर्ण.सूत्र.अन्तरं सोपानकम् ॥ KAZ02.11.26/ मणि.मध्यं वा मणि.सोपानकम् ॥ KAZ02.11.27/ तेन शिरो.हस्त.पाद.कटी.कलाप.जालक.विकल्पा व्याख्याताः ॥ KAZ02.11.28/ मणिः कौटो.मालेयकः पार.समुद्रकश् च ॥ KAZ02.11.29/ सौगन्धिकः पद्म.raago^anavadya.रागः पारिजात.पुष्पको बाल.सूर्यकः ॥ KAZ02.11.30/ वैडूर्यम् उत्पल.वर्णः शिरीष.पुष्पक उदक.वर्णो वंश.रागः शुक.पत्त्र.वर्णः पुष्य.रागो गो.मूत्रको गो.मेदकः ॥ KAZ02.11.31/ इन्द्र.नीलो नील.अवलीयः कलाय.पुष्पको महा.नीलो जम्ब्व्.आभो जीमूत.प्रभो नन्दकः स्रवन्.मध्यः ॥ KAZ02.11.32/ शुद्ध.स्फटिको मूलाट.वर्णः शीत.वृष्टिः सूर्य.कान्तश् च । इति मणयः ॥ KAZ02.11.33/ षड्.अश्रश् चतुर्.अश्रो वृत्तो वा तीव्र.रागः संस्थानवान् अछः स्निग्धो गुरुर् अर्चिष्मान् अन्तर्.गत.प्रभः प्रभा.अनुलेपी ca^iti मणि.गुणाः ॥ KAZ02.11.34/ मन्द.राग.प्रभः स-शर्करः पुष्पच्.छिद्रः खण्डो दुर्विद्धो लेख.आकीर्ण इति दोषाः ॥ KAZ02.11.35/ विमलकः sasyako^aJjana.मूलकः पित्तकः सुलभको लोहित.अक्षो मृग.अश्मको ज्योती.रसको maaleyako^ahic.छत्रकः कूर्पः प्रतिकूर्पः सुगन्धि.कूर्पः क्षीरवकः श्शुक्ति.चूर्णकः शिला.प्रवालकः पुलकः शुक्ल.पुलक इत्य् अन्तर.जातयः ॥ KAZ02.11.36/ शेषाः काच.मणयः ॥ KAZ02.11.37/ सभा.राष्ट्रकं तज्जमा.राष्ट्रकं कास्तीर.राष्ट्रकं श्री.कटनकं मणिमन्तकम् इन्द्र.वानकं च वज्रम् ॥ KAZ02.11.38/ खनिः स्रोतः प्रकीर्णकं च योनयः ॥ KAZ02.11.39/ मार्जार.अक्षकं शिरीष.पुष्पकं गो.मूत्रकं गो.मेदकं शुद्ध.स्फटिकं मूलाटी.वर्णं मणि.वर्णानाम् अन्यतम.वर्णम् इति वज्र.वर्णाः ॥ KAZ02.11.40/ स्थूलं गुरु प्रहार.सहं समकोटिकं भाजन.लेखि तर्कु.भ्रामि भ्राजिष्णु च प्रशस्तम् ॥ KAZ02.11.41/ नष्ट.कोणं निराश्रि पार्श्व.अपवृत्तं ca^aprazastam ॥ KAZ02.11.42/ प्रवालकम् आल.कन्दकं वैवर्णिकं च, रक्तं पद्म.रागं च करट.गर्भिणिका.वर्जम् इति ॥ KAZ02.11.43/ चन्दनं सातनं रक्तं भूमि.गन्धि ॥ KAZ02.11.44/ गो.शीर्षकं काल.ताम्रं मत्स्य.गन्धि ॥ KAZ02.11.45/ हरि.चन्दनं शुक.पत्त्र.वर्णम् आम्र.गन्धि, तार्णसं च ॥ KAZ02.11.46/ ग्रामेरुकं रक्तं रक्त.कालं वा बस्त.मूत्र.गन्धि ॥ KAZ02.11.47/ दैवसभेयं रक्तं पद्म.गन्धि, जापकं च ॥ KAZ02.11.48/ जोङ्गकं रक्तं रक्त.कालं वा स्निग्धम्, तउरूपं च ॥ KAZ02.11.49/ मालेयकं पाण्डु.रक्तम् ॥ KAZ02.11.50/ कुचन्दनं रूक्षम् अगुरु.कालं रक्तं रक्त.कालं वा ॥ KAZ02.11.51/ काल.पर्वतकं रक्त.कालम् अनवद्य.वर्णं वा ॥ KAZ02.11.52/ कोश.अगार.पर्वतकं कालं काल.चित्रं वा ॥ KAZ02.11.53/ शीत.उदकीयं पद्म.आभं काल.स्निग्धं वा ॥ KAZ02.11.54/ नाग.पर्वतकं रूक्षं शैवल.वर्णं वा ॥ KAZ02.11.55/ शाकलं कपिलम् । इति ॥ KAZ02.11.56/ लघु स्निग्धम् अश्यानं सर्पिः.स्नेह.लेपि गन्ध.सुखं त्वग्.अनुसार्य् अनुल्बणम् अविराग्य् उष्ण.सहं दाह.ग्राहि सुख.स्पर्शनम् इति चन्दन.गुणाः ॥ KAZ02.11.57/ अगुरु जोङ्गकं कालं काल.चित्रं मण्डल.चित्रं वा ॥ KAZ02.11.58/ श्यामं दोङ्गकम् ॥ KAZ02.11.59/ पार.समुद्रकं चित्र.रूपम् उशीर.गन्धि नव.मालिका.गन्धि वा । इति ॥ KAZ02.11.60/ गुरु स्निग्धं पेशल.गन्धि निर्हार्य् अग्नि.सहम् असम्प्लुत.धूमं विमर्द.सहम् इत्य् अगुरु.गुणाः ॥ KAZ02.11.61/ तैल.पर्णिकम् अशोक.ग्रामिकं मांस.वर्णं पद्म.गन्धि ॥ KAZ02.11.62/ जोङ्गकं रक्त.पीतकम् उत्पल.गन्धि गो.मूत्र.गन्धि वा ॥ KAZ02.11.63/ ग्रामेरुकं स्निग्धं गो.मूत्र.गन्धि ॥ KAZ02.11.64/ सौवर्ण.कुड्यकं रक्त.पीतं मातुलुङ्ग.गन्धि ॥ KAZ02.11.65/ पूर्णक.द्वीपकं पद्म.गन्धि नव.नीत.गन्धि वा ॥ KAZ02.11.66/ भद्र.श्रियं पारलौहित्यकं जाती.वर्णम् ॥ KAZ02.11.67/ आन्तरवत्यम् उशीर.वर्णम् ॥ KAZ02.11.68/ उभयं कुष्ठ.गन्धि च । इति ॥ KAZ02.11.69/ कालेयकः स्वर्ण.भूमिजः स्निग्ध.पीतकः ॥ KAZ02.11.70/ औत्तर.पर्वतको रक्त.पीतकः ॥ इति साराः । KAZ02.11.71/ पिण्ड.क्वाथ.धूम.सहम् अविरागि योग.अनुविधायि च ॥ KAZ02.11.72/ चन्दन.अगुरुवच् च तेषां गुणाः ॥ KAZ02.11.73/ कान्तनावकं प्रइयकं ca^uttara.पर्वतकं चर्म ॥ KAZ02.11.74/ कान्तनावकं मयूर.ग्रीव.आभम् ॥ KAZ02.11.75/ प्रइयकं नील.पीत.श्वेत.लेखा.बिन्दु.चित्रम् ॥ KAZ02.11.76/ तद्.उभयम् अष्ट.अङ्गुल.आयामम् ॥ KAZ02.11.77/ बिसी महा.बिसी च द्वादश.ग्रामीये ॥ KAZ02.11.78/ अव्यक्त.रूपा दुहिलितिका चित्रा वा बिसी ॥ KAZ02.11.79/ परुषा श्वेत.प्राया महाबिसी ॥ KAZ02.11.80/ द्वादश.अङ्गुल.आयामम् उभयम् ॥ KAZ02.11.81/ श्यामिका कालिका कदली चन्द्र.उत्तरा शाकुला ca^aarohajaaH ॥ KAZ02.11.82/ कपिला बिन्दु.चित्रा वा श्यामिका ॥ KAZ02.11.83/ कालिका कपिला कपोत.वर्णा वा ॥ KAZ02.11.84/ तद् उभयम् अष्ट.अङ्गुल.आयामम् ॥ KAZ02.11.85/ परुषा कदली हस्त.आयता ॥ KAZ02.11.86/ saa^eva चन्द्र.चित्रा चन्द्र.उत्तरा ॥ KAZ02.11.87/ कदली.त्रि.भागा शाकुला कोठ.मण्डल.चित्रा कृत.karNikaa^ajina.चित्रा वा । इति ॥ KAZ02.11.88/ सामूरं चीनसी सामूली च बाह्लवेयाः ॥ KAZ02.11.89/ षट्.त्रिंशद्.अङ्गुलम् अञ्जन.वर्णं सामूरम् ॥ KAZ02.11.90/ चीनसी रक्त.काली पाण्डु.काली वा ॥ KAZ02.11.91/ सामूली गो.धूम.वर्णा । इति ॥ KAZ02.11.92/ सांतिना नल.तूला वृत्त.पृच्छा चौद्राः ॥ KAZ02.11.93/ सातिना कृष्णा ॥ KAZ02.11.94/ नल.तूला नल.तूल.वर्णा ॥ KAZ02.11.95/ कपिला वृत्त.पुच्छा च ॥ इति चर्म.जातयः । KAZ02.11.96/ चर्मणां मृदु स्निग्धं बहुल.रोम च श्रेष्ठम् ॥ KAZ02.11.97/ शुद्धं शुद्ध.रक्तं पक्ष.रक्तं ca^aavikam, खचितं वान.चित्रं खण्ड.संघात्यं तन्तु.विच्छिन्नं च ॥ KAZ02.11.98/ कम्बलः कौचपकः कुलमितिका सौमितिका तुरग.आस्तरणं वर्णकं तलिच्छकं वार.वाणः परिस्तोमः समन्त.भद्रकं ca^aavikam ॥ KAZ02.11.99/ पिच्छिलम् आर्द्रम् इव च सूक्ष्मं मृदु च श्रेष्ठम् ॥ KAZ02.11.100/ अष्ट.प्रोति.संघात्या कृष्णा भिङ्गिसी वर्ष.वारणम् अपसारक इति नैपालकम् ॥ KAZ02.11.101/ सम्पुटिका चतुर्.अश्रिका लम्बरा कटवानकं प्रावरकः sattalikaa^iti मृग.रोम ॥ KAZ02.11.102/ वाङ्गकं श्वेतं स्निग्धं दुकूलम् ॥ KAZ02.11.103/ पौण्ड्रकं श्यामं मणि.स्निग्धम् ॥ KAZ02.11.104/ सौवर्ण.कुड्यकं सूर्य.वर्णं मणि.स्निग्ध.उदक.वानं चतुर्.अश्र.वानं व्यामिश्र.वानं च ॥ KAZ02.11.105/ एतेषाम् एक.अंशुकम् अध्यर्ध.द्वि.त्रि.चतुर्.अंशुकम् इति ॥ KAZ02.11.106/ तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम् ॥ KAZ02.11.107/ मागधिका पौण्ड्रिका सौवर्ण.कुड्यका च पत्त्र.ऊर्णा ॥ KAZ02.11.108/ नाग.वृक्षो लिकुचो बकुलो वटश् च योनयः ॥ KAZ02.11.109/ पीतिका नाग.वृक्षिका ॥ KAZ02.11.110/ गो.धूम.वर्णा लैकुची ॥ KAZ02.11.111/ श्वेता बाकुली ॥ KAZ02.11.112/ शेषा नव.नीत.वर्णा ॥ KAZ02.11.113/ तासां सौवर्ण.कुड्यका श्रेष्ठा ॥ KAZ02.11.114/ तया कौशेयं चीन.पट्टाश् च चीन.भूमिजा व्याख्याताः ॥ KAZ02.11.115/ माधुरम् आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठम् । इति ॥ KAZ02.11.116/ अतः परेषां रत्नानां प्रमाणं मूल्य.लक्षणम् । KAZ02.11.117/ जातिं रूपं च जानीयान् निधानं नव.कर्म च ॥ KAZ02.11.118/ पुराण.प्रतिसंस्कारं कर्म गुह्यम् उपस्करान् । KAZ02.11.119/ देश.काल.परीभोगं हिंस्राणां ca pratikriyaam //E (Starting or mines and factories) KAZ02.12.01/ aakara.अध्यक्षः शुल्ब.धातु.शास्त्र.रस.पाक.मणि.रागज्ञस् तज्ज्ञ.सखो वा तज्.जात.कर्म.कर.उपकरण.सम्पन्नः किट्ट.मूष.अङ्गार.भस्म.लिङ्गं vaa^aakaraM भूत.पूर्वम् अभुत.पूर्वं वा भूमि.प्रस्तर.रस.धातुम् अत्यर्थ.वर्ण.गौरवम् उग्र.गन्ध.रसं परीक्षेत ॥ KAZ02.12.02/ पर्वतानाम् अभिज्ञात.उद्देशानां बिल.गुह.उपत्यक.आलयन.गूढ.खातेष्व् अन्तः प्रस्यन्दिनो जम्बू.चूत.ताल.फल.पक्व.हरिद्रा.भेद.गुड(गूड?).हरि.ताल.मनः.शिला.क्षौद्र.हिङ्गुलुक.पुण्डरीक.शुक.मयूर.पत्त्र.वर्णाः सवर्ण.उदक.ओषधि.पर्यन्ताश् चिक्कणा विशदा भारिकाश् च रसाः काञ्चनिकाः ॥ KAZ02.12.03/ अप्सु निष्ठ्यूतास् तैलवद्.विसर्पिणः षङ्क.मल.ग्राहिणश् च ताम्र.रूप्ययोः शताद् उपरि वेद्धारः ॥ KAZ02.12.04/ तत्.प्रतिरूपकम् उग्र.गन्ध.रसं शिला.जतु विद्यात् ॥ KAZ02.12.05/ पीतकास्.ताम्रकास् ताम्र.पीतका वा भूमि.प्रस्तर.धातवो भिन्ना नील.राजीवन्तो मुद्ग.माष.कृसर.वर्णा वा दधि.बिन्दु.पिण्ड.चित्रा हरिद्रा.हरीतकी.पद्म.पत्त्र.शैवल.यकृत्.प्लीह.अनवद्य.वर्णा भिन्नाश् चुञ्चु.वालुक.आलेखा.बिन्दु.स्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस् ताप्यमाना न भिद्यन्ते बहु.फेन.धूमाश् च सुवर्ण.धातवः प्रतीवाप.अर्थास् ताम्र.रूप्य.वेधनाः ॥ KAZ02.12.06/ शङ्ख.कर्पूर.स्फटिक.नव.नीत.कपोत.पारावत.विमलक.मयूर.ग्रीवा.वर्णाः सस्यक.गोमेदक.गुड.मत्स्यण्डिका.वर्णाः कोविदार.पद्म.पाटलीक.लाय.क्षौम.अतसी.पुष्प.वर्णाः स-सीसाः स.अञ्जना विस्रा भिन्नाः श्वेत.आभाः कृष्णाः कृष्ण.आभाः श्वेताः सर्वे वा लेखा.बिन्दु.चित्रा मृदवो ध्मायमाना न स्फुटन्ति बहु.फेन.धूमाश् च रूप्य.धातवः ॥ KAZ02.12.07/ सर्व.धातूनां गौरव.वृद्धौ सत्त्व.वृद्धिः ॥ KAZ02.12.08/ तेषाम् अशुद्धा मूढ.गर्भा वा तीक्ष्ण.मूत्र.क्षर.भाविता राज.वृक्ष.वट.पीलु.गो.पित्त.रोचना.महिष.खर.करभ.मूत्र.लेण्ड.पिण्ड.बद्धास् तत्.प्रतीवापास् तद्.अवलेपा वा विशुद्धाः स्रवन्ति ॥ KAZ02.12.09/ यव.माष.तिल.पलाश.पीलु.क्षारैर्.गो.क्षीर.अज.क्षीरैर् वा कदली.वज्र.कन्द.प्रतीवपो मार्दव.करः ॥ KAZ02.12.10ab/ मधु.मधुकम् अजा.पयः स-तैलं घृत.गुड.किण्व.युतं स-कन्दलीकम् । KAZ02.12.10cd/ यद् अपि शत.सहस्रधा विभिन्नं भवति मृदु त्रिभिर् एव तन्.निषेकैः ॥ KAZ02.12.11/ गो.दन्त.शृङ्ग.प्रतीवापो मृदु.स्तम्भनः ॥ KAZ02.12.12/ भारिकः स्निग्धो मृदुश् च प्रस्तर.धातुर् भूमि.भागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्र.धातुः ॥ KAZ02.12.13/ काक.मोचकः कपोत.रोचना.वर्णः श्वेत.राजि.नद्धो वा विस्रः सीस.धातुः ॥ KAZ02.12.14/ ऊषर.कर्बुरः पक्व.लोष्ठ.वर्णो वा त्रपु.धातुः ॥ KAZ02.12.15/ खरुम्बः पाण्डु.रोहितः सिन्दु.वार.पुष्प.वर्णो वा तीक्ष्ण.धातुः ॥ KAZ02.12.16/ काक.अण्ड.भुज.पत्त्र.वर्णो वा वैकृन्तक.धातुः ॥ KAZ02.12.17/ अच्छः स्निग्धः स-प्रभो घोषवान् शीतस् तीव्रस् तनु.रागश् च मणि.धातुः ॥ KAZ02.12.18/ धातु.समुत्थं तज्.जात.कर्म.अन्तेषु प्रयोजयेत् ॥ KAZ02.12.19/ कृत.भाण्ड.व्यवहारम् एक.मुखम्, अत्ययं ca^anyatra कर्तृ.क्रेतृ.विक्रेतॄणां स्थापयेत् ॥ KAZ02.12.20/ आकरिकम् अपहरन्तम् अष्ट.गुणं दापयेद् अन्यत्र रत्नेभ्यः ॥ KAZ02.12.21/ स्तेनम् अनिसृष्ट.उपजीविनं च बद्धं कर्म कारयेत्, दण्ड.उपकारिणं च ॥ KAZ02.12.22/ व्यय.क्रिया.भारिकम् आअकरं भागेन प्रक्रयेण वा दद्यात्, लाघविकम् आत्मना कारयेत् ॥ KAZ02.12.23/ लोह.अध्यक्षस् ताम्र.सीस.त्रपु.वैकृन्त.कार.कूट.वृत्त.कंस.ताल.लोह.कर्म.अन्तान् कारयेत्, लोह.भाण्ड.व्यवहारं च //KAZ02.12.24/ लक्षण.अध्यक्षश् चतुर्.भाग.ताम्रं रूप्य.रूपं तीक्ष्ण.त्रपु.सीस.अञ्जनानाम् अन्यतम.माष.बीज.युक्तं कारयेत् - पणम् अर्ध.पणं पादम्, अष्ट.भागम् इति, पाद.आजीवं ताम्र.रूपं - माषकम् अर्ध.माषकं काकणीम् अर्ध.काकणीम् इति ॥ KAZ02.12.25/ रूप.दर्शकः पण.यात्रां व्यावहारिकीं कोश.प्रवेश्यां च स्थापयेत् ॥ KAZ02.12.26/ रूपिकम् अष्टकं शतम्, पञ्चकं शतं व्याजीम्, पारीक्षिकम् अष्ट.भागिकम्, शतम्, पञ्च.विंशति.पणम् अत्ययं च अन्यत्र.कर्तृ.क्रेतृ.विक्रेतृ.परीक्षितृभ्यः ॥ KAZ02.12.27/ खन्य्.अध्यक्षः शङ्ख.वज्र.मणि.मुक्ता.प्रवाल.क्षार.कर्म.अन्तान् कारयेत्, पणन.व्यवहारं च ॥ KAZ02.12.28/ लवण.अध्यक्षः पाक.मुक्तं लवण.भागं प्रक्रयं च यथा.कालं संगृह्णीयाद्, विक्रयाच् च मूल्यं रूपं व्याजीं च ॥ KAZ02.12.29/ आगन्तु.लवणं षड्.भागं दद्यात् ॥ KAZ02.12.30/ दत्त.भाग.विभागस्य विक्रयः, पञ्चकं शतं व्याजीं रूपं रूपिकं च ॥ KAZ02.12.31/ क्रेता शुल्कं राज.पण्यच्.छेद.अनुरूपं च वैधरणं दद्यात्, अन्यत्र क्रेता षट्.छतम् अत्ययं च ॥ KAZ02.12.32/ विलवणम् उत्तमं दण्डं दद्याद्, अनिषृष्ट.उपजीवी ca^anyatra वानप्रस्थेभ्यः ॥ KAZ02.12.33/ श्रोत्रियास् तपस्विनो विष्टयश् च भक्त.लवणं हरेयुः ॥ KAZ02.12.34/ ato^anyo लवण.क्षार.वर्गः शुल्कं दद्यात् ॥ KAZ02.12.35ab/ एवं मूल्यं च भागं च व्याजीं परिघम् अत्ययम् । KAZ02.12.35cd/ शुल्कं वैधरणं दण्डं रूपं रूपिकम् एव च ॥ KAZ02.12.36ab/ खनिभ्यो द्वादश.विधं धातुं पण्यं च संहरेत् । KAZ02.12.36cd/ एवं सर्वेषु पण्येषु स्थापयेन् मुख.संग्रहम् ॥ KAZ02.12.37ab/ आकर.प्रभः कोशः कोशाद् दण्डः प्रजायते । KAZ02.12.37cd/ पृथिवी कोश.दण्डाभ्यां प्राप्यते कोश.भूषणा //E (Superintendent of gold in the Rorkshop) KAZ02.13.01/ सुवर्ण.अध्यक्षः सुवर्ण.रजत.कर्म.अन्तानाम् असम्बन्ध.आवेशन.चतुः.शालाम् एक.द्वाराम् अक्ष.शालां कारयेत् ॥ KAZ02.13.02/ विशिखा.मध्ये सौवर्णिकं शिल्पवन्तम् अभिजातं प्रात्ययिकं च स्थापयेत् ॥ KAZ02.13.03/ जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्ग.शुक्तिजं जात.रूपं रस.विद्धम् आकर.उद्गतं च सुवर्णम् ॥ KAZ02.13.04/ किञ्जल्क.वर्णं मृदु स्निग्धम् अनादि भ्राजिष्णु च श्रेष्ठम्, रक्त.पीतकं मध्यमम्, रक्तम् अवरम् ॥ KAZ02.13.05/ श्रेष्ठानां पाण्डु श्वेतं ca^apraaptakam // KAZ02.13.06/ तद् yena^apraaptakaM तच् चतुर्.गुणेन सीसेन शोधयेत् ॥ KAZ02.13.07/ सीस.अन्वयेन भिद्यमानं शुष्क.पटलैर् ध्मापयेत् ॥ KAZ02.13.08/ रूक्षत्वाद् भिद्यमानं तैल.गोमये निषेचयेत् ॥ KAZ02.13.09/ आकर.उद्गतं सीस.अन्वयेन भिद्यमानं पाक.पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत्, कदली.वज्र.कन्द.कल्के वा निषेचयेत् ॥ KAZ02.13.10/ तुत्थ.उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यम् ॥ KAZ02.13.11/ श्वेतं स्निग्धं मृदु च श्रेष्ठम् ॥ KAZ02.13.12/ विपर्यये स्फोटनं च दुष्टम् ॥ KAZ02.13.13/ तत्.सीस.चतुर्.भागेन शोधयेत् ॥ KAZ02.13.14/ उद्गत.चूलिकम् अच्छं भ्राजिष्णु दधि.वर्णं च शुद्धम् ॥ KAZ02.13.15/ zuddhasya^eko हारिद्रस्य सुवर्णो वर्णकः ॥ KAZ02.13.16/ ततः शुल्ब.काकण्य्.उत्तर.अपसारिता आ.चतुः.सीम.अन्ताद् इति षोडश वर्णकाः ॥ KAZ02.13.17/ सुवर्णं पूर्वं निकष्य पश्चाद् वर्णिकां निकषयेत् ॥ KAZ02.13.18/ सम.राग.लेखम् अनिम्न.उन्नते देशे निकषितम्, परिमृदितं परिलीढं नख.अन्तराद् वा गैरिकेण.अवचूर्णितम् उपधिं विद्यात् ॥ KAZ02.13.19/ जाति.हिङ्गुलुकेन पुष्पका.सीसेन वा गो.मूत्र.भावितेन digdhena^agra.हस्तेन संस्पृष्टं सुवर्णं श्वेती.भवति ॥ KAZ02.13.20/ स-केसरः स्निग्धो मृदुर् भाजिष्णुश् च निकष.रागः श्रेष्ठः ॥ KAZ02.13.21/ कालिङ्गकस् तापी.पाषाणो वा मुद्ग.वर्णो निकषः श्रेष्ठः ॥ KAZ02.13.22/ सम.रागी विक्रय.क्रय.हितः ॥ KAZ02.13.23/ हस्तिच्.छविकः सहरितः प्रति.रागी विक्रय.हितः ॥ KAZ02.13.24/ स्थिरः परुषो विषम.वर्णश् ca^apratiraagii क्रय.हितः ॥ KAZ02.13.25/ छेदश् चिक्कणः सम.वर्णः श्लक्ष्णो मृदुर् भाजिष्णुश् च श्रेष्ठः ॥ KAZ02.13.26/ तापो बहिर्.अन्तश् च समः किञ्जल्क.वर्णः कुरण्डक.पुष्प.वर्णो वा श्रेष्ठः ॥ KAZ02.13.27/ श्यावो नीलश् ca^apraaptakaH // KAZ02.13.28/ तुला.प्रतिमानं पौतव.अध्यक्षे वक्ष्यामः ॥ KAZ02.13.29/ tena^upadezena रूप्य.सुवर्णं दद्याद् आददीत च ॥ KAZ02.13.30/ अक्ष.शालाम् अनायुक्तो na^upagacchet ॥ KAZ02.13.31/ अभिगच्छन्न् उच्छेद्यः ॥ KAZ02.13.32/ आयुक्तो वा सरूप्य.सुवर्णस् tena^eva जीयेत ॥ KAZ02.13.33/ विचित.वस्त्र.हस्त.गुह्याः काञ्चन.पृषत.त्वष्टृ.तपनीय.कारवो ध्मायक.चरक.पांसु.धावकाः प्रविशेयुर् निष्कसेयुश् च ॥ KAZ02.13.34/ सर्वं ca^eSaam उपकरणम् अनिष्ठिताश् च प्रयोगास् tatra^eva^avatiSTheran // KAZ02.13.35/ गृहीतं सुवर्णं धृतं च प्रयोगं करण.मध्ये दद्यात् ॥ KAZ02.13.36/ सायं प्रातश् च लक्षितं कर्तृ.कारयितृ.मुद्राभ्यां निदध्यात् ॥ KAZ02.13.37/ क्षेपणो गुणः क्षुद्रकम् इति कर्माणि ॥ KAZ02.13.38/ क्षेपणः काच.अर्पण.आदीनि ॥ KAZ02.13.39/ गुणः सूत्र.वान.आदीनि ॥ KAZ02.13.40/ घनं सुषिरं पृषत.आदि.युक्तं क्षुद्रकम् इति ॥ KAZ02.13.41/ अर्पयेत् काच.कर्मणः पञ्च.भागं काञ्चनं दश.भागं कटु.मानम् ॥ KAZ02.13.42/ ताम्र.पाद.युक्तं रूप्यं रूप्य.पाद.युक्तं वा सुवर्णं संस्कृतकम्, तस्माद् रक्षेत् ॥ KAZ02.13.43/ पृषत.काच.कर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम्, चत्वारो वा वास्तुकं त्रयः परिभाण्डम् ॥ KAZ02.13.44/ त्वष्टृ.कर्मणः शुल्ब.भाण्डं सम.सुवर्णेन सम्यूहयेत् ॥ KAZ02.13.45/ रूप्य.भाण्डं घनं सुषिरं वा सुवर्ण.ardhena^avalepayet // KAZ02.13.46/ चतुर्.भाग.सुवर्णं वा वालुका.हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् । KAZ02.13.47/ तपनीयं ज्येष्ठं सुवर्णं सुरागं सम.सीस.अतिक्रान्तं पाक.पत्त्र.पक्वं saindhavikayaa^ujjvaalitaM नील.पीत.श्वेत.हरित.शुक.पत्त्र.वर्णानां प्रकृतिर् भवति ॥ KAZ02.13.48/ तीक्ष्णं ca^asya मयूर.ग्रीव.आभं श्वेत.भङ्गं चिमिचिमायितं पीत.चूर्णितं काकणिकः सुवर्ण.रागः ॥ KAZ02.13.49/ तारम् उपशुद्धं वा - अस्थि.तुत्थे चतुः सम.सीसे चतुः शुष्क.तुत्थे चतुः कपाले त्रिर् गोमये द्विर् एवं सप्त.दश.तुत्थ.अतिक्रान्तं saindhavikayaa^ujjvaalitam // KAZ02.13.50/ एतस्मात् काकण्य्.उत्तरमाद् विमाषाद् इति सुवर्णे देयम्, पश्चाद् राग.योगः, श्वेत.तारं भवति । KAZ02.13.51/ trayo^aMzaas तपनीयस्य द्वात्रिंशद्.भाग.श्वेत.तारम् ऊर्च्छिताः तत् श्वेत.लोहितकं भवति ॥ KAZ02.13.52/ ताम्रं पीतकं करोति ॥ KAZ02.13.53/ तपनीयम् उज्ज्वाल्य राग.त्रि.भागं दद्यात्, पीत.रागं भवति ॥ KAZ02.13.54/ श्वेत.तार.भागौ द्वाव् एकस् तपनीयस्य मुद्ग.वर्णं करोति ॥ KAZ02.13.55/ काल.ayasasya^ardha.भाग.अभ्यक्तं कृष्णं भवति ॥ KAZ02.13.56/ प्रतिलेपिना रसेन द्वि.गुण.अभ्यक्तं तपनीयं शुक.पत्त्र.वर्णं भवति ॥ KAZ02.13.57/ तस्य.आरम्भे राग.विशेषेषु प्रतिवर्णिकां गृह्णीयात् ॥ KAZ02.13.58/ तीक्ष्ण.ताम्र.संस्कारं च बुध्येत ॥ KAZ02.13.59/ तस्माद् वज्र.मणि.मुक्ता.प्रवाल.रूपाणाम् अपनेयि.मानं च रूप्य.सुवर्ण.भाण्ड.बन्ध.प्रमाणानि च ॥ KAZ02.13.60ab/ सम.रागं सम.द्वन्द्वम् असक्त.पृषतं स्थिरम् । KAZ02.13.60cd/ सुप्रमृष्टम् असम्पीतं विभक्तं धारणे सुखम् ॥ KAZ02.13.61ab/ अभिनीतं प्रभा.युक्तं संस्थानम् अधुरं समम् । KAZ02.13.61cd/ मनो.नेत्र.अभिरामं च तपनीय.गुणाः स्मृताः //E (Activity of the goldsmith in the market-highRay) KAZ02.14.01/ सौवर्णिकः पौर.जान.पदानां रूप्य.सुवर्णम् आवेशनिभिः कारयेत् ॥ KAZ02.14.02/ निर्दिष्ट.काल.कार्यं च कर्म कुर्युः, अनिर्दिष्ट.कालं कार्य.अपदेशम् ॥ KAZ02.14.03/ कार्यस्य.अन्यथा.करणे वेतन.नाशः, तद्.द्वि.गुणश् च दण्डः ॥ KAZ02.14.04/ काल.अतिपातने पाद.हीनं वेतनं तद्.द्वि.गुणश् च दण्डः ॥ KAZ02.14.05/ यथा.वर्ण.प्रमाणं निक्षेपं गृह्णीयुस् तथा.विधम् eva^arpayeyuH ॥ KAZ02.14.06/ काल.अन्तराद् अपि च तथा.विधम् एव प्रतिगृह्णीयुः, अन्यत्र क्षीण.परिशीर्णाभ्याम् ॥ KAZ02.14.07/ आवेशनिभिः सुवर्ण.पुद्गल.लक्षण.प्रयोगेषु तत्.तज् जानीयात् ॥ KAZ02.14.08/ तप्त.कल.धौतकयोः काकणिकः सुवर्णे क्षयो देयः ॥ KAZ02.14.09/ तीक्ष्ण.काकणी - रूप्य.द्वि.गुणः - राग.प्रक्षेपः, तस्य षड्.भागः क्षयः ॥ KAZ02.14.10/ वर्ण.हीने माष.अवरे पूर्वः साहस.दण्डः, प्रमाण.हीने मध्यमः, तुला.प्रतिमान.उपधाव् उत्तमः, कृत.भाण्ड.उपधौ च ॥ KAZ02.14.11/ sauvarNikena^adRSTam अन्यत्र वा प्रयोगं कारयतो द्वादश.पणो दण्डः ॥ KAZ02.14.12/ कर्तुर् द्वि.गुणः स-अपसारश् चेत् ॥ KAZ02.14.13/ अनपसारः कण्टक.शोधनाय नीयेत ॥ KAZ02.14.14/ कर्तुश् च द्वि.शतो दण्डः पणच्.छेदनं वा ॥ KAZ02.14.15/ तुला.प्रतिमान.भाण्डं पौतव.हस्तात् क्रीणीयुः ॥ KAZ02.14.16/ अन्यथा द्वादश.पणो दण्डः ॥ KAZ02.14.17/ घनं सुषिरं सम्यूह्यम् अवलेप्यं संघात्यं वासितकं च कारु.कर्म ॥ KAZ02.14.18/ तुला.विषमम् अपसारणं विस्रावणं पेटकः पिङ्कश् ca^iti हरण.उपायाः ॥ KAZ02.14.19/ सम्नामिन्य् उत्कीर्णिका भिन्न.मस्तक.उपकण्ठी कुशिक्या सकटु.कक्ष्या parivelyaa^ayas.कान्ता च दुष्ट.तुलाः ॥ KAZ02.14.20/ रूप्यस्य द्वौ भागाव् एकः शुल्बस्य त्रिपुटकम् ॥ KAZ02.14.21/ tena^akarod गतम् अपसार्यते तत्.त्रिपुटक.अपसारितम् ॥ KAZ02.14.22/ शुल्बेन शुल्ब.अपसारितम्, वेल्लकेन वेल्लक.अपसारितम्, शुल्ब.अर्ध.सारेण हेम्ना हेम.अपसारितम् ॥ KAZ02.14.23/ मूक.मूषा पूति.किट्टः करटुक.मुखं नाली संदंशो जोङ्गनी सुवर्चिका.लवणं तद् एव सुवर्णम् इत्य् अपसारण.मार्गाः ॥ KAZ02.14.24/ पूर्व.प्रणिहिता वा पिण्ड.वालुका मूषा.भेदाद् अग्निष्ठाद् उद्ध्रियन्ते ॥ KAZ02.14.25/ पश्चाद् बन्धने आचितक.पत्त्र.परीक्षायां वा रूप्य.रूपेण परिवर्तनं विस्रावणम्, पिण्ड.वालुकानां लोह.पिण्ड.वालुकाभिर् वा ॥ KAZ02.14.26/ गाढश् ca^abhyuddhaaryaz च पेटकः samyuuhya^avalepya.संघात्येषु क्रियते ॥ KAZ02.14.27/ सीस.रूपं सुवर्ण.pattreNa^avaliptam अभ्यन्तरम् अष्टकेन बद्धं गाढ.पेटकः ॥ KAZ02.14.28/ स एव पटल.सम्पुटेष्व् अभ्युद्धार्यः ॥ KAZ02.14.29/ पत्त्रम् आश्लिष्टं यमकपत्त्रं vaa^avalepyeSu क्रियते ॥ KAZ02.14.30/ शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ॥ KAZ02.14.31/ शुल्ब.रूपं सुवर्ण.पत्त्र.संहतं प्रमृष्टं सुपार्श्वम्, तद् एव यमक.पत्त्र.संहतं प्रमृष्टं ताम्र.तार.रुपं ca^uttara.वर्णकः ॥ KAZ02.14.32/ तद् उभयं तापनि.कषाभ्यां निह्शब्द.उल्लेखनाभ्यां वा विद्यात् ॥ KAZ02.14.33/ अभ्युद्धार्यं बदर.आम्ले लवण.उदके वा सादयन्ति ॥ इति पेटकः ॥ KAZ02.14.34/ घने सुषिरे वा रूपे सुवर्ण.मृन्.मालुका.हिङ्गुलुक.कल्पो वा tapto^avatiSThate // KAZ02.14.35/ दृढ.वास्तुके वा रूपे वालुका.मिश्रं जतु गान्धार.पङ्को वा tapto^avatiSThate // KAZ02.14.36/ तयोस् तापनम् अवध्वंसनं वा शुद्धिः ॥ KAZ02.14.37/ स-परिभाण्डे वा रूपे लवणम् उल्कया कटु.शर्करया तप्तम् अवतिष्ठते ॥ KAZ02.14.38/ तस्य क्वाथनं शुद्धिः ॥ KAZ02.14.39/ अभ्र.पटलम् अष्टकेन द्वि.गुण.वास्तुके वा रूपे बध्यते ॥ KAZ02.14.40/ tasya^apihita.kaacakasya^udake निमज्जत एक.देशः सीदति, पटल.अन्तरेषु वा सूच्या भिद्यते ॥ KAZ02.14.41/ मणयो रूप्यं सुवर्णं वा घन.सुषिराणां पिङ्कः ॥ KAZ02.14.42/ तस्य तापनम् अवध्वंसनं वा शुद्धिः । इति पिङ्कः ॥ KAZ02.14.43/ तस्माद् वज्र.मणि.मुक्ता.प्रवाल.रूपाणां जाति.रूप.वर्ण.प्रमाण.पुद्गल.लक्षणान्य् उपलभेत ॥ KAZ02.14.44/ कृत.भाण्ड.परीक्षायां पुराण.भाण्ड.प्रतिसंस्कारे वा चत्वारो हरण.उपायाः - परिकुट्टनम् अवच्छेदनम् उल्लेखनं परिमर्दनं वा ॥ KAZ02.14.45/ पेटक.अपदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्.परिकुट्टनम् ॥ KAZ02.14.46/ यद्.द्वि.गुण.वास्तुकानां वा रूपे सीस.रूपं prakSipya^aabhyantaram अवच्छिन्दन्ति तद् अवच्छेदनम् ॥ KAZ02.14.47/ यद् घनानां tiikSNena^ullikhanti तद् उल्लेखनम् ॥ KAZ02.14.48/ हरि.ताल.मनः.शिला.हिङ्गुलुक.चूर्णानाम् अन्यतमेन कुरु.विन्द.चूर्णेन वा वस्त्रं सम्यूह्य यत् परिमृद्नन्ति तत् परिमर्दनम् ॥ KAZ02.14.49/ तेन सौवर्ण.राजतानि भाण्डानि क्षीयन्ते, न ca^eSaaM किंचिद् अवरुग्णं भवति ॥ KAZ02.14.50/ भग्न.खण्ड.घृष्टानां सम्यूह्यानां sadRzena^anumaanaM कुर्यात् ॥02.14.51/ अवलेप्यानां यावद् उत्पाटितं तावद् utpaaTya^anumaanaM कुर्यात् ॥ KAZ02.14.52/ विरूपाणां वा तापनम् उदक.पेषणं च बहुशः कुर्यात् ॥ KAZ02.14.53/ अवक्षेपः प्रतिमानम् अग्निर् गण्डिका भण्डिक.अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व.काय.ईक्षा दृतिर् उदक.शरावम् अग्निष्ठम् इति काचं विद्यात् ॥ KAZ02.14.54/ राजतानां विस्रं मल.ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टम् इति विद्यात् ॥ KAZ02.14.55ab/ एवं नवं च जीर्णं च विरूपं ca^api भाण्डकम् । KAZ02.14.55cd/ pariikSeta^atyayaM ca^eSaaM यथा.उद्दिष्टं prakalpayet //E (Superintendent of the magazin) KAZ02.15.01/ कोष्ठ.अगार.अध्यक्षः सीता.राष्ट्र.क्रयिम.परिवर्तक.प्रामित्यक.आपमित्यक.संहनिक.अन्य.जात.व्यय.प्रत्याय.उपस्थानान्य् उपलभेत् ॥ KAZ02.15.02/ सीता.अध्यक्ष.उपनीतः सस्य.वर्णकः सीता ॥ KAZ02.15.03/ पिण्ड.करः षड्.भागः सेना.भक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकम् औपायनिकं कौष्ठेयकं च राष्ट्रम् ॥ KAZ02.15.04/ धान्य.मूल्यं कोश.निर्हारः प्रयोग.प्रत्यादानं च क्रयिमम् ॥ KAZ02.15.05/ सस्य.वर्णानाम् अर्घ.अन्तरेण विनिमयः परिवर्तकः ॥ KAZ02.15.06/ सस्य.याचनम् अन्यतः प्रामित्यकम् ॥ KAZ02.15.07/ तद् एव प्रतिदान.अर्थम् आपमित्यकम् ॥ KAZ02.15.08/ कुट्टक.रोचक.सक्तु.शुक्त.पिष्ट.कर्म तज्.जीवनेषु तैल.पीडन.मौद्र.चाक्रिकेष्व् इक्षूणां च क्षार.कर्म संहनिका ॥ KAZ02.15.09/ नष्ट.प्रस्मृत.आदिर् अन्य.जातः ॥ KAZ02.15.10/ विक्षेप.व्याधित.अन्तर.आरम्भ.शेषं च व्यय.प्रत्यायः ॥ KAZ02.15.11/ तुला.मान.अन्तरं हस्त.पूरणम् उत्करो व्याजी पर्युषितं प्रार्जितं ca^upasthaanam । इति ॥ KAZ02.15.12/ धान्य.स्नेह.क्षार.लवणानां धान्य.कल्पं सीता.अध्यक्षे वक्ष्यामः ॥ KAZ02.15.13/ सर्पिस्.तैल.वसा.मज्जानः स्नेहाः ॥ KAZ02.15.14/ फाणित.गुड.मत्स्यण्डिक.अखण्ड.शर्कराः क्षार.वर्गः ॥ KAZ02.15.15/ सैन्धव.सामुद्र.बिड.यव.क्षार.सौवर्चल.उद्भेदजा लवण.वर्गः ॥ KAZ02.15.16/ क्षौद्रं मार्द्वीकं च मधु ॥ KAZ02.15.17/ इक्षु.रस.गुड.मधु.फाणित.जाम्बव.पनसानाम् अन्यतमो मेष.शृङ्गी.पिप्पली.क्वाथ.अभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर् वारुक.इक्षु.काण्ड.आम्र.फल.आमलक.अवसुतः शुद्धो वा शुक्त.वर्गः ॥ KAZ02.15.18/ वृक्ष.आम्ल.कर.मर्द.आम्र.विदल.आमलक.मातुलुङ्ग.कोल.बदर.सौवीरक.परूषक.आदिः फल.आम्ल.वर्गः ॥ KAZ02.15.19/ दधि.धान्य.आम्ल.आदिर् द्रव.आम्ल.वर्गः ॥ KAZ02.15.20/ पिप्पली.मरिच.शृङ्गि.बेरा.अजाजी.किरात.तिक्त.गौर.सर्षप.कुस्तुम्बुरु.चोरक.दमनक.मरुवक.शिग्रु.काण्ड.आदिः कटुक.वर्गः ॥ KAZ02.15.21/ शुष्क.मत्स्य.मांस.कन्द.मूल.फल.शाक.आदि च शाक.वर्गः ॥ KAZ02.15.22/ tato^ardham आपद्.अर्थं जानपदानां स्थापयेद्, अर्धम् उपयुञ्जीत ॥ KAZ02.15.23/ नवेन ca^anavaM शोधयेत् ॥ KAZ02.15.24/ क्षुण्ण.घृष्ट.पिष्ट.भृष्टानाम् आर्द्र.शुष्क.सिद्धानां च धान्यानां वृद्धि.क्षय.प्रमाणानि प्रत्यक्षी.कुर्वीत ॥ KAZ02.15.25/ कोद्रव.व्रीहीणाम् अर्धं सारः, शालीनाम् अर्ध.भाग.ऊनः, त्रि.भाग.ऊनो वरकाणाम् ॥ KAZ02.15.26/ प्रियङ्गूणाम् अर्धं सारो नव.भाग.वृद्धिश् च ॥ KAZ02.15.27/ उदारकस् तुल्यः, यवा गो.धूमाश् च क्षुण्णाः, तिला यवा मुद्ग.माषाश् च घृष्टाः ॥ KAZ02.15.28/ पञ्च.भाग.वृद्धिर्.गो.धूमः, सक्तवश् च ॥ KAZ02.15.29/ पाद.ऊना कलाय.चमसी ॥ KAZ02.15.30/ मुद्ग.माषाणाम् अर्ध.पाद.ऊना ॥ KAZ02.15.31/शउम्ब्यानाम् अर्धं सारः, त्रि.भाग.ऊनो मसूराणाम् ॥ KAZ02.15.32/ पिष्टम् आमं कुल्माषाश् ca^adhyardha.गुणाः ॥ KAZ02.15.33/ द्वि.गुणो यावकः, पुलाकः, पिष्टं च सिद्धम् ॥ KAZ02.15.34/ कोद्रव.वरक.उदारक.प्रियङ्गूणां त्रि.गुणम् अन्नम्, चतुर्.गुणं व्रीहीणाम्, पञ्च.गुणं शालीनाम् ॥ KAZ02.15.35/ तिमितम् अपर.अन्नं द्वि.गुणम्, अर्ध.अधिकं विरूढानाम् ॥ KAZ02.15.36/ पञ्च.भाग.वृद्धिर् भृष्टानाम् ॥ KAZ02.15.37/ कलायो द्वि.गुणः, लाजा भरुजाश् च ॥ KAZ02.15.38/षट्कं तैलम् अतसीनाम् ॥ KAZ02.15.39/ निम्ब.कुश.आम्रक.पित्थ.आदीनां पञ्च.भागः ॥ KAZ02.15.40/ चतुर्.भागिकास् तिल.कुसुम्भ.मधूक.इङ्गुदी.स्नेहाः ॥ KAZ02.15.41/ कार्पास.क्षौमाणां पञ्च.पले पलं सूत्रम् ॥ KAZ02.15.42/ पञ्च.द्रोणे शालीनां द्वादश.आढकं तण्डुलानां कलभ.भोजनम्, एकादशकं व्यालानाम्, दशकम् औपवाह्यानां नवकं साम्नाह्यानाम्, अष्टकं पत्तीनाम्, सप्तकं मुख्यानाम्, षट्कं देवी.कुमाराणाम्, पञ्चकं राज्ञाम्, अखण्ड.परिशुद्धानां वा तुअण्डुलानां प्रस्थः ॥ KAZ02.15.43/ तण्डुलानां प्रस्थः चतुर्.भागः सूपः सूप.षोडशो lavaNasya^aMzaH चतुर्.भागः सर्पिषस् तैलस्य vaa^ekam आर्य.भक्तं पुंसः ॥ KAZ02.15.44/षड्.भागः सूपः अर्ध.स्नेहम् अवराणाम् ॥ KAZ02.15.45/ पाद.ऊनं स्त्रीणाम् ॥ KAZ02.15.46/ अर्धं बालानाम् ॥ KAZ02.15.47/ मांस.पल.विंशत्या स्नेह.अर्ध.कुडुबः पलिको lavaNasya^aMzaH क्षार.पल.योगो द्वि.धरणिकः कटुक.योगो दध्नुश् ca^ardha.प्रस्थः ॥ KAZ02.15.48/ tena^uttaraM व्याख्यातम् ॥ KAZ02.15.49/ शाकानाम् अध्यर्ध.गुणः, शुष्काणां द्वि.गुणः, स चैव योगः ॥ KAZ02.15.50/ हस्त्य्.अश्वयोस् तद्.अध्यक्षे विधा.प्रमाणं वक्ष्यामः ॥ KAZ02.15.51/ बली.वर्दानां माष.द्रोणं यवानां वा पुलाकः, शेषम् अश्व.विधानम् ॥ KAZ02.15.52/ विशेषो घाण.पिण्याक.तुला, कण.कुण्डकं दश.आढकं वा ॥ KAZ02.15.53/ द्वि.गुणं महिष.उष्ट्राणाम् ॥ KAZ02.15.54/ अर्ध.द्रोणं खर.पृषत.रोहितानाम् ॥ KAZ02.15.55/ आढकम् एण.कुरङ्गाणाम् ॥ KAZ02.15.56/ अर्ध.आढकम् अज.एडक.वराहाणाम्, द्वि.गुणं वा कण.कुण्डकम् ॥ KAZ02.15.57/ प्रस्थ.ओदनः शुनाम् ॥ KAZ02.15.58/ हंस.क्रौञ्च.मयूराणाम् अर्ध.प्रस्थः ॥ KAZ02.15.59/ शेषाणाम् अतो मृग.पशु.पक्षि.व्यालानाम् एक.भक्ताद् अनुमानं ग्राहयेत् ॥ KAZ02.15.60/ अङ्गारांस् तुषान् लोह.कर्म.अन्त.भित्ति.लेप्यानां हारयेत् ॥ KAZ02.15.61/ कणिका दास.कर्म.कर.सूप.काराणाम्, ato^anyad औदनिक.अपूपिकेभ्यः प्रयच्छेत् ॥ KAZ02.15.62/ तुला.मान.भाण्डं रोचनी.दृषन्.मुसल.उलूखल.कुट्टक.रोचक.यन्त्र.पत्त्रक.शूर्प.चालनिक.अकण्डोली.पिटक.सम्मार्जन्यश् ca^upakaraNaani // KAZ02.15.63/ मार्जक.रक्षक.धरक.मायक.मापक.दायक.दापक.शलाक.अप्रतिग्राहक.दास.कर्म.कर.वर्गश् च विष्टिः ॥ KAZ02.15.64ab/ उच्चैर् धान्यस्य निक्षेपो मूताः क्षारस्य संहताः । KAZ02.15.64cd/ मृत्.काष्ठ.कोष्ठाः स्नेहस्य पृथिवी लवणस्य ca //E (Director of trade) KAZ02.16.01/ पण्य.अध्यक्षः स्थल.जलजानां नाना.विधानां पण्यानां स्थल.पथ.वारि.पथ.उपयातानां सार.फल्ग्व्.अर्घ.अन्तरं प्रिय.अप्रियतां च विद्यात्, तथा विक्षेप.संक्षेप.क्रय.विक्रय.प्रयोग.कालान् ॥ KAZ02.16.02/ यच् च पण्यं प्रचुरं स्यात् तद् एकी.kRtya^argham आरोपयेत् ॥ KAZ02.16.03/ praapte^arghe vaa^argha.अन्तरं कारयेत् ॥ KAZ02.16.04/ स्व.भूमिजानां राज.पण्यानाम् एक.मुखं व्यवहारं स्थापयेत्, पर.भूमिजानाम् अनेक.मुखम् ॥ KAZ02.16.05/ उभयं च प्रजानाम् अनुग्रहेण विक्रापयेत् ॥ KAZ02.16.06/ स्थूलम् अपि च लाभं प्रजानाम् औपघातिकं वारयेत् ॥ KAZ02.16.07/ अजस्र.पण्यानां काल.उपरोधं संकुल.दोषं वा na^utpaadayet ॥ KAZ02.16.08/ बहु.मुखं वा राज.पण्यं वैदेहकाः कृत.अर्घं विक्रीणीरन् ॥ KAZ02.16.09/ छेद.अनुरूपं च वैधरणं दद्युः ॥ KAZ02.16.10/ षोडश.भागो मान.व्याजी, विंशति.भागस् तुला.मानम्, गण्य.पण्यानाम् एकादश.भागः ॥ KAZ02.16.11/ पर.भूमिजं पण्यम् anugraheNa^aavaahayet // KAZ02.16.12/ na^avikasa.अर्थ.वाहेभ्यश् च परिहारम् आयति.क्षमं दद्यात् ॥ KAZ02.16.13/ अनभियोगश् ca^artheSv आगन्तूनाम्, अन्यत्र सभ्या.उपकारिभ्यः ॥ KAZ02.16.14/ पण्य.अधिष्ठातारः पण्य.मूल्यम् एक.मुखं काष्ठ.द्रोण्याम् एकच्.छिद्र.अपिधानायां निदध्युः ॥ KAZ02.16.15/ अह्नश् ca^aSTame भागे पण्य.adhyakSasya^arpayeyuH - "इदं विक्रीतम्, इदं शेषम्" इति ॥ KAZ02.16.16/ तुला.मान.भाण्डं ca^arpayeyuH ॥ KAZ02.16.17/ इति स्व.विषये व्याख्यातम् ॥ KAZ02.16.18/ पर.विषये तु - पण्य.प्रतिपण्ययोर् अर्घं मूल्यं ca^aagamayya शुल्क.vartanyaa^aativaahika.गुल्मतर.देय.भक्त.भाग.व्यय.शुद्धम् उदयं पश्येत् ॥ KAZ02.16.19/ असत्य् उदये भाण्ड.निर्वहणेन पण्य.प्रतिपण्य.आनयनेन वा लाभं पश्येत् ॥ KAZ02.16.20/ ततः सार.पादेन स्थल.व्यवहारम् अध्वना क्षेमेण प्रयोजयेत् ॥ KAZ02.16.21/ अटव्य्.अन्त.पाल.पुर.राष्ट्र.मुख्यैश् च प्रतिसंसर्गं गच्छेद् अनुग्रह.अर्थम् ॥ KAZ02.16.22/ आपदि सारम् आत्मानं वा मोक्षयेत् ॥ KAZ02.16.23/ आत्मनो वा भूमिं प्राप्तः सर्व.देय.विशुद्धं व्यवहरेत ॥ KAZ02.16.24/ वारि.पथे वा यान.भागक.पथ्य्.अदन.पण्य.प्रतिपण्य.अर्घ.प्रमाण.यात्रा.काल.भय.प्रतीकार.पण्य.पत्तन.चारित्राण्य् उपलभेत ॥ KAZ02.16.25ab/ नदी.पथे च विज्ञाय व्यवहारं चरित्रतः । KAZ02.16.25cd/ यतो लाभस् ततो गच्छेद् अलाभं parivarjayet //E (Director of forest produce) KAZ02.17.01/ kupya.अध्यक्षो द्रव्य.वन.पालैः कुप्यम् आनाययेत् ॥ KAZ02.17.02/ द्रव्य.वन.कर्म.अन्तांश् च प्रयोजयेत् ॥ KAZ02.17.03/ द्रव्य.वनच्.छिद्रां च देयम् अत्ययं च स्थापयेद् anyatra^aapadbhyaH // KAZ02.17.04/ कुप्य.वर्गः - शाक.तिनिश.धन्वन.अर्जुन.मधूक.तिलक.साल.शिंशपा.अरिमेद.राज.अदन.शिरीष.खदिर.सरल.ताल.सर्ज.अश्व.कर्ण.सोम.वल्क.कुश.आम्र.प्रियक.धव.आदिः सार.दारु.वर्गः ॥ KAZ02.17.05/ उटज.चिमिय.चाप.वेणु.वंश.सातिन.कण्टक.भाल्लूक.आदिर् वेणु.वर्गः ॥ KAZ02.17.06/ वेत्र.शीक.वल्ली.वाशी.श्याम.लता.नाग.लता.आदिर् वल्ली.वर्गः ॥ KAZ02.17.07/ मालती.मूर्वा.अर्क.शण.गवेधुका.अतस्य्.आदिर् वल्क.वर्गः ॥ KAZ02.17.08/ मुञ्ज.बल्बज.आदि रज्जु.भाण्डम् ॥ KAZ02.17.09/ ताली.ताल.भूर्जानां पत्त्रम् ॥ KAZ02.17.10/ किंशुक.कुसुम्भ.कुङ्कुमानां पुष्पम् ॥ KAZ02.17.11/ कन्द.मूल.फल.आदिर् औषध.वर्गः ॥ KAZ02.17.12/ काल.कूट.वत्स.नाभ.हालाहल.मेष.शृङ्ग.मुस्ता.कुष्ठ.महा.विष.वेल्लितक.गौर.अर्द्र.बालक.मार्कट.हैमवत.कालिङ्गक.दारदक.अङ्कोल.सारक.उष्ट्रक.आदीनि विषाणि, सर्पाः कीटाश् च त एव कुम्भ.गताः विष.वर्गः ॥ KAZ02.17.13/ गोधा.सेरक.द्वीप्य्.ऋक्ष.शिंशुमार.सिंह.व्याघ्र.हस्ति.महिष.चमर.सृमर.खड्ग.गो.मृग.गवयानां चर्म.अस्थि.पित्त.स्नाय्व्.अक्षि.दन्त.शृङ्ग.खुर.पुच्छानि, अन्येषां vaa^api मृग.पशु.पक्षि.व्यालानाम् ॥ KAZ02.17.14/ काल.अयस.ताम्र.वृत्त.कंस.सीस.त्रपु.वैकृन्तक.आर.कूटानि लोहानि ॥ KAZ02.17.15/ विदल.मृत्तिकामयं भाण्डम् ॥ KAZ02.17.16/ अङ्गार.तुष.भस्मानि, मृग.पशु.पक्षि.व्याल.वाटाः काष्ठ.तृण.वाटाश् च । इति ॥ KAZ02.17.17ab/ बहिर् अन्तश् च कर्म.अन्ता विभक्ताः सार्वभाण्डिकाः । KAZ02.17.17cd/ आजीव.पुर.रक्षा.अर्थाः कार्याः kupya.upajiivinaa //E (Superintendent of the armoury) KAZ02.18.01/ aayudha.agaara.अध्यक्षः सांग्रामिकं दौर्गकर्मिकं पर.पुर.अभिघातिकं च यन्त्रम् आयुधम् आवरणम् उपकरणं च तज्.जात.कारु.शिल्पिभिः कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः कारयेत्, स्व.भूमिषु च स्थापयेत् ॥ KAZ02.18.02/ स्थान.परिवर्तनम् आतप.प्रवात.प्रदानं च बहुशः कुर्यात् ॥ KAZ02.18.03/ ऊष्म.उपस्नेह.क्रिमिभिर् उपहन्यमानम् अन्यथा स्थापयेत् ॥ KAZ02.18.04/ जाति.रूप.लक्षण.प्रमाण.आगम.मूल्य.निक्षेपैश् ca^upalabheta ॥ KAZ02.18.05/ सर्वतो.भद्र.जामदग्न्य.बहु.मुख.विश्वास.घाति.संघाटी.यानक.पर्जन्यक.बाहु.ऊर्ध्व.बाह्व्.अर्ध.बाहूनि स्थित.यन्त्राणि ॥ KAZ02.18.06/ पाञ्चालिक.देव.दण्ड.सूकरिका.मुसल.यष्टि.हस्ति.वारक.ताल.वृन्त.मुद्गर.गदा.स्पृक्तला.कुद्दाल.आस्फाटिम.उत्पाटिम.उद्घाटिम.शतघ्नि.त्रि.शूल.चक्राणि चल.यन्त्राणि ॥ KAZ02.18.07/ शक्ति.प्रास.कुन्त.हाटक.भिण्डि.पाल.शूल.तोमर.वराह.कर्ण.कणय.कर्पण.त्रासिक.आदीनि च हुल.मुखानि ॥ KAZ02.18.08/ ताल.चाप.दारव.शार्ङ्गाणि कार्मुक.कोदण्ड.द्रूणा धनूंषि ॥ KAZ02.18.09/ मूर्वा.अर्क.शन.गवेधु.वेणु.स्नायूनि ज्याः ॥ KAZ02.18.10/ वेणु.शर.शलाका.दण्ड.आसन.नाराचाश् ca^iSavaH ॥ KAZ02.18.11/ तेषां मुखानि छेदन.भेदन.ताडनान्य् आयस.अस्थि.दारवाणि ॥ KAZ02.18.12/ निस्त्रिंश.मण्डल.अग्र.असि.यष्टयः खड्गाः ॥ KAZ02.18.13/ खड्ग.महिष.वारण.विषाण.दारु.वेणु.मूलानि त्सरवः ॥ KAZ02.18.14/ परशु.कुठार.पट्टस.खनित्र.कुद्दाल.क्रकच.काण्डच्.छेदनाः क्षुर.कल्पाः ॥ KAZ02.18.15/ यन्त्र.गोष्पण.मुष्टि.पाषाण.रोचनी.दृषदश् ca^azma.आयुधानि ॥ KAZ02.18.16/ लोह.जालिका.पट्ट.कवच.सूत्र.कङ्कट.शिंशुमारक.खड्गि.धेनुक.हस्ति.गो.चर्म.खुर.शृङ्ग.संघातं वर्माणि ॥ KAZ02.18.17/ शिरस्.त्राण.कण्ठ.त्राण.कूर्पास.कञ्चुक.वार.वाण.पट्ट.नाग.उदरिकाः पेटी.चर्म.हस्ति.कर्ण.ताल.मूल.धमनि.काक.पाट.किटिका.अप्रतिहत.बलाह.कान्ताश् ca^aavaraNaaNi // KAZ02.18.18/ हस्ति.रथ.वाजिनां योग्या.भाण्डम् आलंकारिकं सम्नाह.कल्पनाश् ca^upakaraNaani // KAZ02.18.19/ ऐन्द्रजालिकम् औपनिषदिकं च कर्म ॥ KAZ02.18.20ab/ कर्म.अन्तानां च - इच्छाम् आरम्भ.निष्पत्तिं प्रयोगं व्याजम् उद्दयम् । KAZ02.18.20cd/ क्षय.व्ययौ च जानीयात् कुप्यानाम् आयुध.ईश्वरः //E (Standardisation of Reights and measures) KAZ02.19.01/ pautava.अध्यक्षः पौतव.कर्म.अन्तान् कारयेत् ॥ KAZ02.19.02/ धान्य.माषा दश सुवर्ण.माषकः, पञ्च वा गुञ्जाः ॥ KAZ02.19.03/ ते षोडश सुवर्णः कर्षो वा ॥ KAZ02.19.04/ चतुष्.कर्षं पलम् ॥ KAZ02.19.05/ अष्ट.अशीतिर् गौर.सर्षपा रूप्य.माषकः ॥ KAZ02.19.06/ ते षोडश धरणम्, शउम्ब्यानि वा विंशतिः ॥ KAZ02.19.07/ विंशति.तण्डुलं वज्र.धरणम् ॥ KAZ02.19.08/ अर्ध.माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः, अष्टौ सुवर्णाः दश विंशतिः त्रिंशत् चत्वारिंशत् शतम् इति ॥ KAZ02.19.09/ तेन धरणानि व्याख्यातानि ॥ KAZ02.19.10/ प्रतिमानान्य् अयोमयानि मागध.मेकल.शैलमयानि यानि वा na^udaka.प्रदेहाभ्यां वृद्धिं गच्छेयुर् उष्णेन वा ह्रासम् ॥ KAZ02.19.11/ षडङ्गुलाद् ऊर्ध्वम् अष्ट.अङ्गुल.उत्तरा दश तुलाः कारयेत् लोह.पलाद् ऊर्ध्वम् एक.पल.उत्तराः, यन्त्रम् उभयतः.शिक्यं वा ॥ KAZ02.19.12/ पञ्च.त्रिंशत्.पललोहां द्वि.सप्तत्य्.अङ्गुल.आयामां सम.वृत्तां कारयेत् ॥ KAZ02.19.13/ तस्याः पञ्च.पलिकं मण्डलं बद्ध्वा सम.करणं कारयेत् ॥ KAZ02.19.14/ ततः कर्ष.उत्तरं पलं पल.उत्तरं दश.पलं द्वादश पञ्चदश विंशतिर् इति पदानि कारयेत् ॥ KAZ02.19.15/ तत आ.शताद् दश.उत्तरं कारयेत् ॥ KAZ02.19.16/ अक्षेषु नान्दी.पिनद्धं कारयेत् ॥ KAZ02.19.17/ द्वि.गुण.लोहां तुलाम् अतः षण्णवत्य्.अङ्गुल.आयामां परिमाणीं कारयेत् ॥ KAZ02.19.18/ तस्याः शत.पदाद् ऊर्ध्वं विंशतिः पञ्चाशत् शतम् इति पदानि कारयेत् ॥ KAZ02.19.19/ विंशति.तौलिको भारः ॥ KAZ02.19.20/ दश.धारणिकं पलम् ॥ KAZ02.19.21/ तत्.पल.शतम् आय.मानी ॥ KAZ02.19.22/ पञ्च.पल.अवरा व्यावहारिकी भाजन्य् अन्तः.पुर.भाजनी च ॥ KAZ02.19.23/ तासाम् अर्ध.धरण.अवरं पलम्, द्वि.पल.अवरम् उत्तर.लोहम्, षड्.अङ्गुल.अवराश् ca^aayaamaaH ॥ KAZ02.19.24/ पूर्वयोः पञ्च.पलिकः प्रयामो मांस.लोह.लवण.मणि.वर्जम् ॥ KAZ02.19.25/ काष्ठ.तुला अष्ट.हस्ता पदवती प्रतिमानवती मयूर.पद.अधिष्ठिता ॥ KAZ02.19.26/ काष्ठ.पञ्चविंशति.पलं तण्डुल.प्रस्थ.साधनम् ॥ KAZ02.19.27/ एष प्रदेशो बह्व्.अल्पयोः ॥ KAZ02.19.28/ इति तुला.प्रतिमानं व्याख्यातम् ॥ KAZ02.19.29/ अथ धान्य.माष.द्वि.पल.शतं द्रोणम् आय.मानम्, सप्त.अशीति.पल.शतम् अर्ध.पलं च व्यावहारिकम्, पञ्च.सप्तति.पल.शतं भाजनीयम्, द्वि.षष्टि.पल.शतम् अर्ध.पलं ca^antaH.पुर.भाजनीयम् ॥ KAZ02.19.30/ तेषाम् आढक.प्रस्थ.कुडुबाश् चतुर्.भाग.अवराः ॥ KAZ02.19.31/ षोडश.द्रोणा खारी ॥ KAZ02.19.32/ विंशति.द्रोणिकः कुम्भः ॥ KAZ02.19.33/ कुम्भैर् दशभिर् वहः ॥ KAZ02.19.34/ शुष्क.सार.दारु.मयं समं चतुर्.भाग.शिखं मानं कारयेत्, अन्तः.शिखं वा ॥ KAZ02.19.35/ रसस्य तु सुरायाः पुष्प.फलयोस् तुष.अङ्गाराणां सुधायाश् च शिखा.मानं द्वि.गुण.उत्तरा वृद्धिः ॥ KAZ02.19.36/ स-पाद.पणो द्रोण.मूल्यम् आढकस्य पाद.ऊनः, षण्.माषकाः प्रस्थस्य, माषकः कुडुबस्य ॥ KAZ02.19.37/ द्वि.गुणं रस.आदीनां मान.मूल्यम् ॥ KAZ02.19.38/ विंशति.पणाः प्रतिमानस्य ॥ KAZ02.19.39/ तुला.मूल्यं त्रि.भागः ॥ KAZ02.19.40/ चतुर्.मासिकं प्रातिवेधनिकं कारयेत् ॥ KAZ02.19.41/ apratividdhasya^atyayaH स-पादः सप्त.विंशति.पणः ॥ KAZ02.19.42/ प्रातिवेधनिकं काकणीकम् अहर् अहः पौतव.अध्यक्षाय दद्युः ॥ KAZ02.19.43/ द्वात्रिंशद्.भागस् तप्त.व्याजी सर्पिषः, चतुः.षष्टि.भागस् तैलस्य ॥ KAZ02.19.44/ पञ्चाशद् भागो मान.स्रावो द्रवाणाम् ॥ KAZ02.19.45/ कुडुब.अर्ध.चतुर्.अष्ट.भागानि मानानि कारयेत् ॥ KAZ02.19.46/ कुडुबाश् चतुर्.अशीतिर् वारकः सर्पिषो मतः ॥ KAZ02.19.47/ चतुः.षष्टिस् तु तैलस्य पादश् च ghaTikaa^anayoH // (Measures of space and time) KAZ02.20.01/ maana.अध्यक्ष्यो देश.काल.मानं विद्यात् ॥ KAZ02.20.02/ अष्टौ परम.अणवो रथ.चक्र.विप्रुट् ॥ KAZ02.20.03/ ता अष्टौ लिक्षा ॥ KAZ02.20.04/ ता अष्तौ यूका ॥ KAZ02.20.05/ ता अष्टौ यव.मध्यः ॥ KAZ02.20.06/ अष्टौ यव.मध्या अङ्गुलम् ॥ KAZ02.20.07/ मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्य.प्रकर्षो vaa^aGgulam ॥ KAZ02.20.08/ चतुर्.अङ्गुलो धनुर्.ग्रहः ॥ KAZ02.20.09/ अष्ट.अङ्गुला धनुर्.मुष्टिः ॥ KAZ02.20.10/ द्वादश.अङ्गुला वितस्तिः, छाया.पौरुषं च ॥ KAZ02.20.11/ चतुर्.दश.अङ्गुलं शमः शलः परीरयः पदं च ॥ KAZ02.20.12/ द्वि.वितस्तिर् अरत्निः प्राजापत्यो हस्तः ॥ KAZ02.20.13/ स-धनुर्.ग्रहः पौतव.विवीत.मानम् ॥ KAZ02.20.14/ स-धनुर्.मुष्टिः कुष्कुः कंसो वा ॥ KAZ02.20.15/ द्वि.चत्वारिंशद्.अङ्गुलस् तक्ष्णः क्राकचनिक.किष्कुः स्कन्ध.आवार.दुर्ग.राज.परिग्रह.मानम् ॥ KAZ02.20.16/ चतुष्.पञ्चाशद्.अङ्गुलः कूप्य.वन.हस्तः ॥ KAZ02.20.17/ चतुर्.अशीत्य्.अङ्गुलो व्यामो रज्जु.मानं खात.पौरुषं च ॥ KAZ02.20.18/ चतुर्.अरत्निर् दण्डो धनुर्.नालिका पौरुषं च गार्हपत्यम् ॥ KAZ02.20.19/ अष्ट.शत.अङ्गुलं धनुः पथि.प्राकार.मानं पौरुषं ca^agni.चित्यानाम् ॥ KAZ02.20.20/ षट्.कंसो दण्डो ब्रह्म.देय.आतिथ्य.मानम् ॥ KAZ02.20.21/ दश.दण्डो रज्जुः ॥ KAZ02.20.22/ द्वि.रज्जुकः परिदेशः ॥ KAZ02.20.23/ त्रि.रज्जुकं निवर्तनम् एकतः ॥ KAZ02.20.24/ द्वि.दण्ड.अधिको बाहुः ॥ KAZ02.20.25/ द्वि.धनुः.सहस्रं गो.रुतम् ॥ KAZ02.20.26/ चतुर्.गो.रुतं योजनम् ॥ KAZ02.20.27/ इति देश.मानम् ॥ KAZ02.20.28/ काल.मानम् अत ऊर्ध्वम् ॥ KAZ02.20.29/ तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व.अपर.भागौ दिवसो रात्रिः पक्षो मास ऋतुर् अयनं संवत्सरो युगम् इति कालाः ॥ KAZ02.20.30/ द्वौ तुटौ लवः ॥ KAZ02.20.31/ द्वौ लवौ निमेषः ॥ KAZ02.20.32/ पञ्च.निमेषाः काष्ठाः ॥ KAZ02.20.33/ त्रिंशत्.काष्ठाः कलाः ॥ KAZ02.20.34/ चत्वारिंशत्.कलाः नालिका ॥ KAZ02.20.35/ सुवर्ण.माषकाश् चत्वारश् चतुर्.अङ्गुल.आयामाः कुम्भच्.छिद्रम् आढकम् अम्भसो वा नालिका ॥ KAZ02.20.36/ द्वि.नालिको मुहूर्तः ॥ KAZ02.20.37/ पञ्च.दश.मुहूर्तो दिवसो रात्रिश् च चैत्रे ca^aazvayuje च मासि भवतः ॥ KAZ02.20.38/ ततः परं त्रिभिर् मुहूर्तैर् अन्यतरः षण्.मासं वर्धते ह्रसते ca^iti ॥ KAZ02.20.39/ छायायाम् अष्ट.पौरुष्याम् अष्टादश.भागश् छेदः, षट्.पौरुष्यां चतुर्.दश.भागः, त्रि.पौरुष्याम् अष्ट.भागः, द्वि.पौरुष्यां षड्.भागः, पौरुष्यां चतुर्.भागः, अष्ट.अङ्गुलायां त्रयो दश.भागाः, चतुर्.अङ्गुलायां trayo^aSTa.भागाः, अच्छायो मध्य.अह्न इति ॥ KAZ02.20.40/ परावृत्ते दिवसे शेषम् एवं विद्यात् ॥ KAZ02.20.41/ आषाढे मासि नष्टच्.छायो मध्य.अह्नो भवति ॥ KAZ02.20.42/ अतः परं श्रावण.आदीनां षण्.मासानां द्व्य्.अङ्गुल.उत्तरा माघ.आदीनां द्व्य्.अङ्गुल.अवरा छाया इति ॥ KAZ02.20.43/ पञ्चदश.अहो.रात्राः पक्षः ॥ KAZ02.20.44/ सोम.आप्यायनः शुक्लः ॥ KAZ02.20.45/ सोम.अवच्छेदनो बहुलः ॥ KAZ02.20.46/ द्वि.पक्षो मासः ॥ KAZ02.20.47/ त्रिंशद्.अहो.रात्रः कर्म.मासः ॥ KAZ02.20.48/ स-अर्धः सौरः ॥ KAZ02.20.49/ अर्ध.न्यूनश् चान्द्र.मासः ॥ KAZ02.20.50/ सप्त.विंशतिर् नाक्षत्र.मासः ॥ KAZ02.20.51/ द्वात्रिंशद् बल.मासः ॥ KAZ02.20.52/ पञ्चत्रिंशद् अश्व.वाहायाः ॥ KAZ02.20.53/ चत्वारिंशद्द्.हस्ति.वाहायाः ॥ KAZ02.20.54/ द्वौ मासाव् ऋतुः ॥ KAZ02.20.55/ श्रावणः प्रौष्ठपदश् च वर्षाः ॥ KAZ02.20.56/ आश्वयुजः कार्त्तिकश् च शरत् ॥ KAZ02.20.57/ मार्ग.शीर्षः पौषश् च हेमन्तः ॥ KAZ02.20.58/ माघः फाल्गुनश् च शिशिरः ॥ KAZ02.20.59/ चैत्रो वैशाखश् च वसन्तः ॥ KAZ02.20.60/ ज्येष्ठामूलीय आषाढश् च ग्रीष्मः ॥ KAZ02.20.61/ शिशिर.आद्य् उत्तर.अयणम् ॥ KAZ02.20.62/ वर्ष.आदि दक्षिण.अयनम् ॥ KAZ02.20.63/ द्व्य्.अयनः संवत्सरः ॥ KAZ02.20.64/ पञ्च.संवत्सरो युगम् । इति ॥ KAZ02.20.65ab/ दिवसस्य हरत्य् अर्कः षष्टि.भागम् ऋतौ ततः । KAZ02.20.65cd/ करोत्य् एकम् अहश्.छेदं tathaa^eva^ekaM च चन्द्रमाः ॥ KAZ02.20.66ab/ एवम् अर्ध.तृतीयानाम् अब्दानाम् अधिमासकम् । KAZ02.20.66cd/ ग्रीष्मे जनयतः पूर्वं पञ्च.abda.ante ca pazcimam //E (Collector of costums and tolls) KAZ02.21.01/ zulka.अध्यक्षः शुल्क.शालां ध्वजं च प्रान्.मुखम् उदन्.मुखं वा महा.द्वार.अभ्याशे निवेशयेत् ॥ KAZ02.21.02/ शुल्क.आदायिनश् चत्वारः पञ्च वा सार्थ.उपयातान् वणिजो लिखेयुः - के कुतस्त्याः कियत्.पण्याः क्व ca^abhijJaanaM मुद्रा वा कृता इति ॥ KAZ02.21.03/ अमुद्राणाम् अत्ययो देय.द्वि.गुणः ॥ KAZ02.21.04/ कूट.मुद्राणां शुल्क.अष्ट.गुणो दण्डः ॥ KAZ02.21.05/ भिन्न.मुद्राणाम् अत्ययो घटिका.स्थाने स्थानम् ॥ KAZ02.21.06/ राज.मुद्रा.परिवर्तने नाम.कृते वा स-पाद.पणिकं वहनं दापयेत् ॥ KAZ02.21.07/ ध्वज.मूल.उपस्थितस्य प्रमाणम् अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्.pramaaNena^argheNa पण्यम् इदं कः क्रेता" इति ॥ KAZ02.21.08/ त्रि.रुद्ध.उषितम् अर्थिभ्यो दद्यात् ॥ KAZ02.21.09/ क्रेतृ.संघर्षे मूल्य.वृद्धिः स-शुल्का कोशं गच्छेत् ॥ KAZ02.21.10/ शुल्क.भयात् पण्य.प्रमाण मूल्यं वा हीनं ब्रुवतस् तद् अतिरिक्तं राजा हरेत् ॥ KAZ02.21.11/ शुल्कम् अष्ट.गुणं वा दद्यात् ॥ KAZ02.21.12/ तद् एव निविष्ट.पण्यस्य भाण्डस्य हीन.prativarNakena^argha.अपकर्षणे सार.भाण्डस्य फल्गु.भाण्डेन प्रतिच्छादने च कुर्यात् ॥ KAZ02.21.13/ प्रतिक्रेतृ.भयाद् वा पण्य.मूल्याद् उपरि मूल्यं वर्धयतो मूल्य.वृद्धिं राजा हरेत्, द्वि.गुणं वा शुल्कं कुर्यात् ॥ KAZ02.21.14/ तद् eva^aSTa.गुणम् अध्यक्षस्यच्. छादयतः ॥ KAZ02.21.15/ तस्माद् विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः, तर्कः फल्गु.भाण्डानाम् आनुग्राहिकाणां च ॥ KAZ02.21.16/ ध्वज.मूलम् अतिक्रान्तानां ca^akRta.शुल्कानां शुल्काद् अष्ट.गुणो दण्डः ॥ KAZ02.21.17/ पथिक.उत्पथिकास् तद् विद्युः ॥ KAZ02.21.18/ वैवाहिकम् अन्वायनम् औपायिकं यज्ञ.कृत्य.प्रसव.नैमित्तिकं deva^ijyaa.चौल.उपनयन.गो.दान.व्रत.दीक्षा.आदिषु क्रिया.विशेषेषु भाण्डम् उच्छुल्कं गच्छेत् ॥ KAZ02.21.19/ अन्यथा.वादिनः स्तेय.दण्डः ॥ KAZ02.21.20/ कृत.zulkena^akRta.शुल्कं निर्वाहयतो द्वितीयम् एक.मुद्रया भित्त्वा पण्य.पुटम् अपहरतो वैदेहकस्य tac^ca तावच् च दण्डः ॥ KAZ02.21.21/ शुल्क.स्थानाद् गोमय.पलालं प्रमाणं kRtvaa^apaharata उत्तमः साहस.दण्डः ॥ KAZ02.21.22/ शस्त्र.वर्म.कवच.लोह.रथ.रत्न.धान्य.पशूनाम् अन्यतमम् अनिर्वाह्यं निर्वाहयतो yathaa^avaghuSito दण्डः पण्य.naazaz^ca ॥ KAZ02.21.23/ तेषाम् anyatamasya^aanayane बहिर् eva^ucchulko विक्रयः ॥ KAZ02.21.24/ अन्त.पालः स-पाद.पणिकां वर्तनीं गृह्णीयात् पण्य.वहनस्य, पणिकाम् एक.खुरस्य, पशूनाम् अर्ध.पणिकां क्षुद्र.पशूनां पादिकाम्, अंस.भारस्य माषिकाम् ॥ KAZ02.21.25/ नष्ट.अपहृतं च प्रतिविदध्यात् ॥ KAZ02.21.26/ वैदेश्यं सार्थं कृत.सार.फल्गु.भाण्ड.विचयनम् अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेद् अध्यक्षस्य ॥ KAZ02.21.27/ वैदेहक.व्यञ्जनो वा सार्थ.प्रमाणं राज्ञः प्रेषयेत् ॥ KAZ02.21.28/ तेन प्रदेशेन राजा शुल्क.अध्यक्षस्य सार्थ.प्रमाणम् उपदिशेत् सर्वज्ञ.khyaapana^artham // KAZ02.21.29/ ततः सार्थम् adhyakSo^abhigamya ब्रूयात् "इदम् अमुष्याम् उष्य च सार.भाण्डं फल्गु.भाण्डं च, न निहूहितव्यम्, एष राज्ञः प्रभावः" इति ॥ KAZ02.21.30/ निहूहतः फल्गु.भाण्डं शुल्क.अष्ट.गुणो दण्डः, सार.भाण्डं सर्व.अपहारः ॥ KAZ02.21.31ab/ राष्ट्र.पीडा.करं भाण्डम् उच्छिन्द्याद् अफलं च यत् । KAZ02.21.31cd/ महा.उपकारम् उच्छुल्कं कुर्याद् बीजं ca durlabham //E (Tariff of duties and tolls) KAZ02.22.01/ baahyam आभ्यन्तरं ca^aatithyam ॥ KAZ02.22.02/ निष्क्राम्यं प्रवेश्यं च शुल्कम् ॥ KAZ02.22.03/ प्रवेश्यानां मूल्य.पञ्च.भागः ॥ KAZ02.22.04/ पुष्प.फल.शाक.मूल.कन्द.वाल्लिक्य.बीज.शुष्क.मत्स्य.मांसानां षड्.भागं गृह्णीयात् ॥ KAZ02.22.05/ शङ्ख.वज्र.मणि.मुक्ता.प्रवाल.हाराणां तज्.जात.पुरुषैः कारयेत् कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः ॥ KAZ02.22.06/ क्षौम.दुकूल.क्रिमि.तान.कङ्कट.हरि.ताल.मनः.शिला.अञ्जन.हिङ्गुलुक.लोह.वर्ण.धातूनां चन्दन.अगुरु.कटुक.किण्व.अवराणां चर्म.दन्त.आस्तरण.प्रावरण.क्रिमि.जातानाम् आज.एडकस्य च दश.भागः पञ्च.दश.भागो वा ॥ KAZ02.22.07/ वस्त्र.चतुष्पद.द्विपद.सूत्र.कार्पास.गन्ध.भैषज्य.काष्ठ.वेणु.वल्कल.चर्म.मृद्भ.अण्डानां धान्य.स्नेह.क्षार.लवण.मद्य.पक्वान् नादीनां च विंशति.भागः पञ्च.विंशति.भागो वा॥ KAZO2.22.08/ द्वारादेयं शुल्कं पञ्च.भागः आनुग्राहिकं वा यथा.देश.उपकारं स्थापय्तेत्॥ KAZO2.22.09/ जाति.भूमिषु च पण्यानां विक्रयः॥ KAZO2.22.10/ खनिभ्यो धातु.पण्यादाने षट्.छतम् अत्ययः॥ KAZO2.22.11/ पुष्प.फल.वाटेभ्यः पुष्प.फल.आदाने चतुष्.पञ्चाशत्.पणो दण्डः ॥ KAZO2.22.12 षण्डेभ्यः शाक.मूल.कन्द.आदाने पाद.ऊनं द्वि.पञ्चाशत्.पणो दण्डः ॥ KAZ02.22.13/ क्षेत्रेभ्यः सर्व.सस्य.आदाने त्रि.पञ्चाशत्.पणः ॥ KAZ02.22.14/ paNo^adhyardha.पणश् च सीता.अत्ययः ॥ KAZ02.22.15ab/ अतो नव.पुराणां देश.जाति.चरित्रतः । KAZ02.22.15cd/ पण्यानां sthaapayec^zuklam अत्ययं ca^apakaarataH //E (Superintendent of yarns (and teStiles)) KAZ02.23.01/ suutra.अध्यक्षः सूत्र.वर्म.वस्त्र.रज्जु.व्यवहारं तज्.जात.पुरुषैः कारयेत् ॥ KAZ02.23.02/ ऊर्णा.वल्क.कार्पास.तूल.शण.क्षौमाणि च विधवा.न्यङ्गा.कन्या.प्रव्रजिता.दण्ड.प्रतिकारिणीभी रूप.आजीवा.मातृकाभिर् वृद्ध.राज.दासीभिर् व्युपरत.उपस्थान.देव.दासीभिश् च कर्तयेत् ॥ KAZ02.23.03/ श्लक्ष्ण.स्थूल.मध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत्, बह्व्.अल्पतां च ॥ KAZ02.23.04/ सूत्र.प्रमाण ज्ञात्वा तैल.आमलक.उद्वर्तनैर् एता अनुगृह्णीयात् ॥ KAZ02.23.05/ तिथिषु प्रतिमान.दानैश् च कर्म कारयितव्याः ॥ KAZ02.23.06/ सूत्र.ह्रासे वेतन.ह्रासो द्रव्य.सारात् ॥ KAZ02.23.07/ कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः कारुभिश् च कर्म कारयेत्, प्रतिसंसर्गं च गच्छेत् ॥ KAZ02.23.08/ क्षौम.दुकूल.क्रिमि.तान.राङ्कव.कार्पास.सूत्र.वान.कर्म.अन्तांश् च प्रयुञ्जानो गन्ध.माल्य.दानैर् अन्यैश् ca^aupagraahikair आराधयेत् ॥ KAZ02.23.09/ वस्त्र.आस्तरण.प्रावरण.विकल्पान् उत्थापयेत् ॥ KAZ02.23.10/ कङ्कट.कर्म.अन्तांश् च तज्.जात.कारु.शिल्पिभिः कारयेत् ॥ KAZ02.23.11/ याश् ca^aniSkaasinyaH प्रोषिता विधवा न्यङ्गाः कन्यका vaa^aatmaanaM बिभृयुः ताः स्व.दासीभिर् अनुसार्य स-उपग्रहं कर्म कारयितव्याः ॥ KAZ02.23.12/ स्वयम् आगच्छन्तीनां वा सूत्र.शालां प्रत्युषसि भाण्ड.वेतन.विनिमयं कारयेत् ॥ KAZ02.23.13/ सूत्र.परीक्षा.अर्थ.मात्रः प्रदीपः ॥ KAZ02.23.14/ स्त्रिया मुख.saMdarzane^anya.कार्य.सम्भाषायां वा पूर्वः साहस.दण्डः, वेतन.काल.अतिपातने मध्यमः, अकृत.कर्म.वेतन.प्रदाने च ॥ KAZ02.23.15/ गृहीत्वा वेतनं कर्म.अकुर्वत्या अङ्गुष्ठ.संदंशं दापयेत्, भक्षित.अपहृत.अवस्कन्दितानां च ॥ KAZ02.23.16/ वेतनेषु च कर्म.कराणाम् अपराधतो दण्डः ॥ KAZ02.23.17/ रज्जु.वर्तकैर् वर्म.कारैश् च स्वयं संसृज्येत ॥ KAZ02.23.18/ भाण्डानि च वरत्र.आदीनि वर्तयेत् ॥ KAZ02.23.19ab/ सूत्र.वल्कमयी रज्जुर् वरत्रा वैत्र.वैणवीः । KAZ02.23.19cd/ saamnaahyaa bandha.niiyaaz ca yaana.yugyasya karayet //E (Director of agriculture) KAZ02.24.01/ siitaa.अध्यक्षः कृषि.तन्त्र.शुल्ब.वृक्ष.आयुर्.वेदज्ञस् तज्.ज्ञ.सखो वा सर्व.धान्य.पुष्प.फल.शाक.कन्द.मूल.वाल्लिक्य.क्षौम.कार्पास.बीजानि यथा.कालं गृह्णीयात् ॥ KAZ02.24.02/ बहु.हल.परिकृष्टायां स्व.भूमौ दास.कर्म.कर.दण्ड.प्रतिकर्तृभिर् वापयेत् ॥ KAZ02.24.03/ कर्षण.यन्त्र.उपकरण.बलीवर्दैश् ca^eSaam असङ्गं कारयेत्, कारुभिश् च कर्मार.कुट्टाक.मेदक.रज्जु.वर्तक.सर्प.ग्राह.आदिभिश् च ॥ KAZ02.24.04/ तेषां कर्म.फल.विनिपाते तत्.फल.हानं दण्डः ॥ KAZ02.24.05/ षोडश.द्रोणं जाङ्गलानां वर्ष.प्रमाणम्, अध्यर्धम् आनूपानां देश.वापानाम्, अर्ध.trayodaza^azmakaanaam, त्रयोविंशतिर् अवन्तीनाम्, अमितम् अपर.अन्तानां हैमन्यानां च, कुल्या.आवापानां च कालतः ॥ KAZ02.24.06/ वर्ष.त्रि.भागः पूर्व.पश्चिम.मासयोः, द्वौ त्रि.भागौ मध्यमयोः - सुषमा.रूपम् ॥ KAZ02.24.07/ tasya^upaladhir बृहस्पतेः स्थान.गमन.गर्भ.आधानेभ्यः शुक्र.उदय.अस्तमय.चारेभ्यः सूर्यस्य प्रकृति.वैकृताच् च ॥ KAZ02.24.08/ सूर्याद् बीज.सिद्धिः, बृहस्पतेः सस्यानां स्तम्ब.कारिता, शुक्राद् वृष्टिः । इति ॥ KAZ02.24.09ab/ त्रयः सप्त.अहिका मेघा अशीतिः कण.शीकराः । KAZ02.24.09cd/ षष्टिर् आतप.मेघानाम् एषा वृष्टिः समा हिता ॥ KAZ02.24.10ab/ वातम् आतप.योगं च विभजन् यत्र वर्षति । KAZ02.24.10cd/ त्रीन् करीषांश् च जनयंस् तत्र सस्य.आगमो ध्रुवः ॥ KAZ02.24.11/ ततः प्रभूत.उदकम् अल्प.उदकं वा सस्यं वापयेत् ॥ KAZ02.24.12/ शालि.व्रीहि.कोद्रव.तिल.प्रियङ्गु.उदारक.वरकाः पूर्व.वापाः ॥ KAZ02.24.13/ मुद्ग.माष.शैम्ब्या मध्य.वापाः ॥ KAZ02.24.14/ कुसुम्भ.मसूर.कुलत्थ.यव.गो.धूम.कलाय.अतसी.सर्षपाः पश्चाद्.वापाः ॥ KAZ02.24.15/ यथा.ऋतु.वशेन वा बीज.वापाः ॥ KAZO2.24.16/ वाप.अतिरिक्तम् अर्ध.सीतिकाः कुर्युः, स्व.वीर्य.उपजीविनो वा चतुर्.थ.पञ्च.भागिकाः ॥ KAZU2.24.17/ yathaa^iSTam अनवसित.भागं दद्युः, अन्यत्र कृच्छ्रेभ्यः ॥ KAZU2.24.18/ स्व.सेतुभ्यो हस्त.प्रावर्तिमम् उदक.भागं पञ्चमं दद्युः, स्कन्ध.प्रावर्तिमं चतुर्थम्, स्रोतो.यन्त्र.प्रावर्तिमं च तृतीयम्, चतुर्थं नदी.सरस्.तटाक.कूप.उद्धाटम् ॥ KAZU2.24.19/ कर्म.उदक.प्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् ॥ KAZU2.24.20/ शाल्य्.आदि ज्येष्ठम्, षण्डो मध्यमः, इक्षुः प्रत्यवरः ॥ KAZ02.24.21/ इक्षवो हि बह्व्.आबाधा व्यय.ग्राहिणश् च ॥ KAZ02.24.22/ फेन.आघातो वल्ली.फलानाम्, परीवाह.अन्ताः पिप्पली.मृद्वीक.इक्षूणाम्, कूप.पर्यन्ताः शाक.मूलानाम्, हरणी.पर्यन्ता हरितकानाम्, पाल्यो लवानां गन्ध.भैषज्य.उशीर.ह्रीबेर.पिण्डालुक.आदीनाम् ॥ KAZ02.24.23/ यथा.स्वं भूमिषु च स्थाल्याश् ca^aanuupyaaz ca^oSadhiiH स्थापयेत् ॥ KAZ02.24.24/ तुषार.पायन.मुष्ण.शोषणं ca^aa.सप्त.रात्राद् इति धान्य.बीजानाम्, त्रि.रात्रं वा पञ्च.रात्रं वा कोशी.धान्यानाम्, मधु.घृत.सूकर.वसाभिः शकृद्.युक्ताभिः काण्ड.बीजानां छेद.लेपो, मधु.घृतेन कन्दानाम्, अस्थि.बीजानां शकृद्.आलेपः, शाखिनां गर्त.दाहो गो.अस्थि.शकृद्भिः काले दौह्र्दं च ॥ KAZ02.24.25/ प्ररूढांश् ca^azuSka.कटु.मत्स्यांश् च स्नुहि.क्षीरेण पाययेत् ॥ KAZ02.24.26ab/ कार्पास.सारं निर्मोकं सर्पस्य च समाहरेत् । KAZ02.24.26cd/ न सर्पास् तत्र तिष्ठन्ति धूमो yatra^eSa तिष्ठति ॥ KAZ02.24.27/ सर्व.जीजानां तु प्रथम.वापे सुवर्ण.उदक.सम्प्लुतां पूर्व.मुष्टिं वापयेद्, अमुं च मन्त्रं ब्रूयात् - "प्रजापतये काश्यपाय देवाय च नमः सदा । सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ॥ KAZ02.24.28/ षण्ड.वाट.गो.पालक.दास.कर्म.करेभ्यो यथा.पुरुष.परिवापं भक्तं कुर्यात्, स-पाद.पणिकं च मासं दद्यात् ॥ KAZ02.24.29/ कर्म.अनुरूपं कारुभ्यो भक्त.वेतनम् ॥ KAZ02.24.30/ प्रशीर्णं च पुष्प.फलं देव.कार्य.अर्थं व्रीहि.यवम् आग्रयण.अर्थं श्रोत्रियास् तपस्विनश् ca^aahareyuH, राशि.मूलम् उञ्छ.वृत्तयः ॥ KAZ02.24.31ab/ यथा.कालं च सस्य.आदि जातं जातं प्रवेशयेत् । KAZ02.24.31cd/ न क्षेत्रे स्थापयेत् किंचित् पलालम् अपि पण्डितः ॥ KAZ02.24.32ab/ प्राकाराणां समुच्छ्रयान् वलभीर् वा तथा.विधाः । KAZ02.24.32cd/ न संहतानि कुर्वीत न तुच्छानि शिरांसि च ॥ KAZ02.24.33ab/ खलस्य प्रकरान् कुर्यान् मण्डल.अन्ते समाश्रितान् । KAZ02.24.33cd/ अनग्निकाः स-उदकाश् च खले स्युः परिकर्मिणः //E (Controller of spiritual liquors) KAZ02.25.01/ suraa.अध्यक्षः सुरा.किण्व.व्यवहारान् दुर्गे जन.पदे स्कन्ध.आवारे वा तज्.जात.सुरा.किण्व.व्यवहारिभिः कारयेद्, एक.मुखम् अनेक.मुखं वा विक्रय.क्रय.वशेन वा ॥ KAZ02.25.02/ षट्.शतम् अत्ययम् अन्यत्र कर्तृ.क्रेतृ.विक्रेतॄणां स्थापयेत् ॥ KAZ02.25.03/ ग्रामाद् अनिर्णयणम् असम्पातं च सुरायाः, प्रमाद.भयात् कर्मसु ञ्जिर्दिष्टानाम्, मर्याद.अतिक्रम.भयाद् आर्याणाम्, उत्साह.भयाच् च तीष्क्णानाम् ॥ KAZ02.25.04/ लक्षितम् अल्पं वा चतुर्.भागम् अर्ध.कुडुबं कुडुबम् अर्ध.प्रस्थं प्रस्थं vaa^iti ज्ञात.शौचा निर्हरेयुः ॥ KAZ02.25.05/ पान.अगारेषु वा पिबेयुर् असंचारिणः ॥ KAZ02.25.06/ निक्षेप.उपनिधि.प्रयोग.अपहृतानाम् अनिष्ट.उपगतानां च द्रव्याणां ज्ञान.अर्थम् अस्वामिकं कुप्यं हिरण्यं ca^upalabhya निष्केप्तारम् अन्यत्र व्यपदेशेन ग्राहयेद्, अतिव्यय.कर्तारम् अनायति.व्ययं च ॥ KAZ02.25.07/ न ca^anargheNa कालिकां वा सुरां दद्याद्, अन्यत्र दुष्ट.सुरायाः ॥ KAZ02.25.08/ ताम् अन्यत्र विक्रापयेत् ॥ KAZ02.25.09/ दास.कर्म.करेभ्यो वा वेतनं दद्यात् ॥ KAZ02.25.10/ वाहन.प्रतिपानं सूकर.पोषणं वा दद्यात् ॥ KAZ02.25.11/ पान.अगाराण्य्.अनेक.कक्ष्याणि विभक्त.शयन.आसनवन्ति पान.उद्देशानि गन्ध.माल्य.उदकवन्ति ऋतु.सुखानि कारयेत् ॥ KAZ02.25.12/ तत्रस्थाः प्रकृत्य्.औत्पत्तिकौ व्ययौ गूढा विद्युः, आगन्तूंश् च ॥ KAZ02.25.13/ क्रेतॄणां मत्त.सुप्तानाम् alaGkaaraat^chaadana.हिरण्यानि च विद्युः ॥ KAZ02.25.14/ तन्.नाशे वणिजस् तच् च तावच् च दण्डं दद्युः ॥ KAZ02.25.15/ वणिजश्स् तु संवृतेषु कक्ष्या.विभागेषु स्व.दासीभिः पेशल.रूपाभिर् आगन्तूनां वास्तव्यानां ca^aarya.रूपाणां मत्त.सुप्तानां भावं विद्युः ॥ KAZ02.25.16/ मेदक.प्रसन्न.आसव.अरिष्ट.मैरेय.मधूनाम् ॥ KAZ02.25.17/ उदक.द्रोणं तण्डुलानाम् अर्ध.आढकं त्रयः प्रस्थाः kiNvasya^iti मेदक.योगः ॥ KAZ02.25.18/ द्वादश.आढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक.त्वक्.फल.युक्तो वा जाति.सम्भारः प्रसन्ना.योगः ॥ KAZ02.25.19/ कपित्थ.तुला फाणितं पञ्च.तौलिकं प्रस्थो मधुन इत्य् आसव.योगः ॥ KAZU2.25.20/ पाद्.अधिको ज्येष्ठः पाद.हीनः कनिष्ठः ॥ KAZU2.25.21/ चिकित्सक.प्रमाणाः प्रत्येकशो विकाराणाम् अरिष्टाः ॥ KAZU2.25.22/ मेष.शृङ्गी.त्वक्.क्वाथ.अभिषुतो गुड.प्रतीवापः पिप्पली.मरिच.सम्भारस् त्रि.फला.युक्तो वा मैरेयः ॥ KAZY2.25.23/ गुड.युक्तानां वा सर्वेषां त्रि.फला.सम्भारः ॥ KAZU2.25.24/ मृद्वीका.रसो मधु ॥ KAZu2.25.25/ तस्य स्व.देशो व्याख्यानं कापि.शायनं हार.हूरकम् इति ॥ KAZU2.25.26/ माषकलनीद्रोणमामं सिद्धं वा त्रि.भाग.अधिक.तण्डुलं मोरट.आदीनां कार्षिक.भाग.युक्तं किण्व.बन्धः ॥ KAZ02.25.27/ पाठा.लोघ्र.तेजोवत्य्.एला.वालुक.मधुक.मधु.रसा.प्रियङ्गु.दारु.हरिद्रा.मरिच.पिप्पलीनां च पञ्च.कार्षिकः सम्भार.योगो मेदकस्य प्रसन्नायाश् च ॥ KAZ02.25.28/ मधुक.निर्यूह.युक्ता कट.शर्करा वर्ण.प्रसादनी च ॥ KAZ02.25.29/ चोच.चित्रक.विलङ्ग.गज.पिप्पलीनां च कार्षिकः क्रमुक.मधुक.मुस्ता.लोध्राणां द्वि.कार्षिकश् ca^aasava.सम्भारः ॥ KAZ02.25.30/ दश.भागश् ca^eSaaM बीज.बन्धः ॥ KAZ02.25.31/ प्रसन्ना.योगः श्वेत.सुरायाः ॥ KAZ02.25.32/ सहकार.सुरा रस.उत्तरा बीज.उत्तरा वा महा.सुरा सम्भारिकी वा ॥ KAZ02.25.33/ तासां मोरटा.पलाश.पत्तूर.मेष.शृङ्गी.करञ्ज.क्षीर.वृक्ष.कषाय.भावितं दग्ध.कट.शर्करा.चूर्णं लोघ्र.चित्रक.विलङ्ग.पाठा.मुस्ता.कलिङ्ग.यव.दारु.हरिद्र.इन्दीवर.शत.पुष्प.अपामार्ग.सप्त.पर्ण.निम्ब.आस्फोत.कल्क.अर्ध.युक्तम् अन्तर्.नखो मुष्टिः कुम्भीं राज.पेयां प्रसादयति ॥ KAZ02.25.34/ फाणितः पञ्च.पलिकश् ca^atra रस.वृद्धिर् देयः ॥ KAZ02.25.35/ कुटुम्बिनः कृत्येषु श्वेत.सुराम्, औषध.अर्थं वारिष्टम्, अन्यद् वा कर्तुं लभेरन् ॥ KAZ02.25.36/ उत्सव.समाज.यात्रासु चतुर्.अहः सौरिको देयः ॥ KAZ02.25.37/ तेष्व् अननुज्ञातानां प्रहवन.अन्तं दैवसिकम् अत्ययं गृह्णीयात् ॥ KAZ02.25.38/ सुरा.किण्व.विचयं स्त्रियो बालाश् च कुर्युः ॥ KAZ02.25.39/ अराज.पण्याः पञ्चकं शतं शुल्कं दद्युः, सुरका.मेदक.अरिष्ट.मधु.फल.आम्ल.आम्ल.शीधूनां च ॥ KAZ02.25.40ab/ अह्नश् च विक्रयं ज्ञात्वा व्याजीं मान.हिरण्ययोः । KAZ02.25.40cd/ तथा वैधरणं कुर्याद् उचितं ca^anuvartayet //E (Supervisor of (animal-)slaughter) KAZ02.26.01/ suunaa.अध्यक्षः प्रदिष्ट.अभयानाम् अभय.वन.वासिनां च मृग.पशु.पक्षि.मत्स्यानां बन्ध.वध.हिंसायाम् उत्तमं दण्डं कारयेत्, कुटुम्बिनाम् अभय.वन.परिग्रहेषु मध्यमम् ॥ KAZ02.26.02/ अप्रवृत्त.वधानां मत्स्य.पक्षिणां बन्ध.वध.हिंसायां पाद.ऊन.सप्त.विंशति.पणम् अत्ययं कुर्यात्, मृग.पशूनां द्वि.गुणम् ॥ KAZ02.26.03/ प्रवृत्त.हिंसानाम् अपरिगृहीतानां षड्.भागं गृह्णीयात्, मत्स्य.पक्षिणां दश.भागं vaa^adhikam, मृग.पशूनां शुल्कं vaa^adhikam ॥ KAZ02.26.04/ पक्षि.मृगाणां जीवत् षड्.भागम् अभय.वनेषु प्रमुञ्चेत् ॥ KAZ02.26.05/ सामुद्र.हस्त्य्.अश्व.पुरुष.वृष.गर्दभ.आकृतयो मत्स्याः सारसा na^aadeyaas तटाक.कुल्या.उद्भवा वा क्रौञ्च.उत्क्रोशक.दात्यूह.हंस.चक्रवाक.जीवन्.जीवक.भृङ्ग.राज.चकोर.मत्त.कोकिल.मयूर.शुक.मदन.शारिका विहार.पक्षिणो मङ्गल्याश् ca^anye^api प्राणिनः पक्षि.मृगा हिंसा.बाधेभ्यो रक्ष्याः ॥ KAZ02.26.06/ रक्षा.अतिक्रमे पूर्वः साहस.दण्डः ॥ KAZ02.26.07/ मृग.पशूनाम् अनस्थि.मांसं सद्यो.हतं विक्रीणीरन् ॥ KAZ02.26.08/ अस्थिमतः प्रतिपातं दद्युः ॥ KAZ02.26.09/ तुला.हीने हीन.अष्ट.गुणम् ॥ KAZ02.26.10/ वत्सो वृषो धेनुश् ca^eSaam अवध्याः ॥ KAZ02.26.11/ घ्नतः पञ्चाशत्को दण्डः, क्लिष्ट.घातं घातयतश् च ॥ KAZ02.26.12/ परिशूनम् अशिरः.पाद.अस्थि विगन्धं स्वयं.मृतं च न विक्रीणीरन् ॥ KAZ02.26.13/ अन्यथा द्वादश.पणो दण्डः ॥ KAZ02.26.14ab/ दुष्टाः पशु.मृग.व्याला मत्स्यश् ca^abhaya.चारिणः । KAZ02.26.14cd/ अन्यत्र गुप्ति.स्थानेभ्यो वध.बन्धम् अवाप्नुयुः //E (Superintendent of courtesans) KAZ02.27.01/ गणिका.अध्यक्षो गणिका.अन्वयाम् अगणिका.अन्वयां वा रूप.यौवन.शिल्प.सम्पन्नां सहस्रेण गणिकां कारयेत्, कुटुम्ब.अर्धेन प्रतिगणिकाम् ॥ KAZ02.27.02/ निष्पतिता.प्रेतयोर् दुहिता भगिनी वा कुटुम्बं भरेत, माता वा प्रतिगणिकां स्थापयेत् ॥ KAZ02.27.03/ तासाम् अभावे राजा हरेत् ॥ KAZ02.27.04/ सौभाग्य.अलंकार.वृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमम् उत्तमं vaa^aaropayet छत्र.भृङ्गार.व्यजन.शिबिका.पीठिका.रथेषु च विशेष.अर्थम् ॥ KAZ02.27.05/ सौभाग्य.भङ्गे मातृकां कुर्यात् ॥ KAZ02.27.06/ निष्क्रयश् चतुर्.विंशति.साहस्रो गणिकायाः, द्वादश.साहस्रो गणिका.पुत्रस्य ॥ KAZ02.27.07/ अष्ट.वर्षात् प्रभृति राज्ञः कुशीलव.कर्म कुर्यात् ॥ KAZ02.27.08/ गणिका.दासी भग्न.भोगा कोष्ठ.अगारे महानसे वा कर्म कुर्यात् ॥ KAZ02.27.09/ अविशन्ती सपाद.पणम् अवरुद्धा मास.वेतनं दद्यात् ॥ KAZ02.27.10/ भोगं दायमायं व्ययम् आयतिं च गणिकाया निबन्धयेत्, अति.व्यय.कर्म च वारयेत् ॥ KAZ02.27.11/ मातृ.हस्ताद् अन्यत्र अभरण.न्यासे स.पाद.चतुष्.पणो दण्डः ॥ KAZ02.27.12/ स्वापतेयं विक्रयम् आधानं वा नयन्त्याः स.पाद.पञ्चाशत्.पणः paNo^ardha.पण.च्छेदने ॥ KAZ02.27.13/ अकामायाः कुमार्या वा साहसे उत्तमो दण्डः, स.कामायाः पूर्वः साहस.दण्डः ॥ KAZ02.27.14/ गणिकाम् अकामां रुन्धतो निष्पातयतो वा व्रण.विदारणेन वा रूपं.उपघ्नतः सहस्रं दण्डः ॥ KAZ02.27.15/ स्थान्.विशेषेण वा दण्ड.वृद्धिः आ.निष्क्रय.द्वि.गुणात् ॥ KAZ02.27.16/ प्राप्त.अधिकारं गणिकां घतयतो निष्क्रय.त्रि.गुणो दण्डः ॥ KAZ02.27.17/ मातृका.दुहितृका.रूप.दासीनां घाते उत्तमः साहस.दण्डः ॥ KAZ02.27.18/ सर्वत्र prathame^aparaadhe प्रथमः, द्वितीये द्वि.गुणः, तृतीये त्रि.गुणः, चतुर्थे यथा.कामी स्यात् ॥ KAZ02.27.19/ राज.आज्ञया पुरुषम् अनभिगच्छन्ती गणिका शिफा.सहस्रं लभेएत, पञ्च.सहस्रं वा दण्डः ॥ KAZ02.27.20/ भोगं गृहीत्वा द्विषत्या भोग.द्वि.गुणो दण्डः ॥ KAZ02.27.21/ वसति.भोग.अपहारे भोगम् अष्ट.गुणं दद्याद् अन्यत्र व्याधि.पुरुष.दोषेभ्यः ॥ KAZ02.27.22/ पुरुषं घ्नत्याश् चिता.prataape^apsu प्रवेशनं वा ॥ KAZ02.27.23/ गणिका.भरणम् अर्थं भोगं vaa^apaharato^aSTa.गुणो दण्डः ॥ KAZ02.27.24/ गणिका भोगम् आयतिं पुरुषं च निवेदयेत् ॥ KAZ02.27.25/ एतेन नट.नर्तक.गायन.वादक.वाग्.जीवन.कुशीलव.प्लवक.सौभिक.चारणानां स्त्री.व्यवहारिणां स्त्रियो गूढ.आजीवाश् च व्याख्याताः ॥ KAZ02.27.26/ तेषां तूर्यम् आगन्तुकं पञ्च.पणं प्रेक्षा.वेतनं दद्यात् ॥ KAZ02.27.27/ रूप.आजीवा भोग.द्वय.गुणं मासं दद्युः ॥ KAZ02.27.28/ गीत.वाद्य.पाठ्य.नृत्य.नाट्य.अक्षर.चित्र.वीणा.वेणु.मृदङ्ग.पर.चित्त.ज्ञान.गन्ध.माल्य.सम्यूहन.संवादन.संवाहन.वैशिक.कला.ज्ञानानि गणिका दासी रङ्ग.उपजीविनीश् च ग्राहयतो राज.मण्डलाद् आजीवं कुर्यात् ॥ KAZ02.27.29/ गणिका.पुत्रान् रङ्ग.उपजीविनां च मुख्यान् निष्पादयेयुः, सर्व.ताल.अवचराणां च ॥ KAZ02.27.30ab/ संज्ञा.भाषा.अन्तरज्ञाश् च स्त्रियस् तेषाम् अनात्मसु । KAZ02.27.30cd/ चार.घात.प्रमाद.अर्थं प्रयोज्या बन्धु.वाहनाः //E (Controller of shipping) KAZ02.28.01/ naav.अध्यक्षः समुद्र.सम्यान.नदी.मुखतर.प्रचारान् देव.सरो.विसरो.नदी.तरांश् च स्थानीय.आदिष्व् अवेक्षेत ॥ KAZ02.28.02/ तद्.वेला.कूल.ग्रामाः कॢप्तं दद्युः ॥ KAZ02.28.03/ मत्स्य.बन्धका नौका.भाटकं षड्.भागं दद्युः ॥ KAZ02.28.04/ पत्तन.अनुवृत्तं शुल्क.भागं वणिजो दद्युः, यात्रा.वेतनं राज.नौभिः सम्पतन्तः ॥ KAZ02.28.05/ शङ्ख.मुक्ता.ग्राहिणो नौ.भाटकं दद्युः, स्व.नौभिर् वा तरेयुः ॥ KAZ02.28.06/ अध्यक्षश् ca^eSaaM खन्य्.अध्यक्षेण व्याख्यातः ॥ KAZ02.28.07/ पत्तन.अध्यक्ष.निबद्धं पण्य.पत्तन.चारित्रं नाव्.अध्यक्षः पालयेत् ॥ KAZ02.28.08/ मूढ.वात.आहता नावः pitaa^iva^anugRhNiiyaat // KAZ02.28.09/ उदक.प्राप्तं पण्यम् अशुल्कम् अर्ध.शुल्कं वा कुर्यात् ॥ KAZ02.28.10/ यथा.निर्दिष्टाश् ca^etaaH पण्य.पत्तन.यात्रा.कालेषु प्रेषयेत् ॥ KAZ02.28.11/ सम्यातीर् नावः क्षेत्र.अनुगताः शुल्कं याचेत् ॥ KAZ02.28.12/ हिंस्रिका निर्घातयेत्, अमित्र.विषय.अतिगाः पण्य.पत्तन.चारित्र.उपघातिकाश् च ॥ KAZ02.28.13/ शासक.निर्यामक.दात्र..रश्मि.ग्राहक.उत्सेचक.अधिष्ठिताश् च महा.नावो हेमन्त.ग्रीष्म.तार्यासु महा.नदीषु प्रयोजयेत्, क्षुद्रिकाः क्षुद्रिकासु वर्षा.स्राविणीषु ॥ KAZ02.28.14/ बाध.तीर्थाश् ca^etaaH कार्या राज.द्विष्ट.कारिणां तरण.भयात् ॥ KAZ02.28.15/ akaale^atiirthe च तरतः पूर्वः साहस.दण्डः ॥ KAZ02.28.16/ काले तीर्थे ca^aniSRSTa.तारिणः पाद.ऊन.सप्त.विंशति.पणस् तर.अत्ययः ॥ KAZ02.28.17/ कैवर्तक.अष्ट.तृण.भार.पुष्प.फल.वाट.षण्ड.गो.पालकानाम् अनत्ययः, सम्भाव्य.दूत.अनुपातिनां च सेना.भाण्ड.प्रयोगाणां च स्व.तरणैस् तरताम्, बीज.भक्त.द्रव्य.उपस्करांश् ca^aanuupa.ग्रामाणां तारयताम् ॥ KAZ02.28.18/ ब्राह्मण.प्रव्रजित.बाल.वृद्ध.व्याधित.शासन.हर.गर्भिण्यो नाव्.अध्यक्ष.मुद्राभिस् तरेयुः ॥ KAZ02.28.19/ कृत.प्रवेशाः पारविषयिकाः सार्थ.प्रमाणा वा प्रविशेयुः ॥ KAZ02.28.20/ परस्य भार्यां कन्यां वित्तं vaa^apaharantaM शवित्तं vaa^apaharantaM शङ्कितम् आविग्नम् उद्भाण्डी.कृतं महा.भाण्डेन मूर्ध्नि bhaareNa^avacchaadayantaM सद्यो.गृहीत.लिङ्गिनम् अलिङ्गिनं वा प्रव्रजितम् अलक्ष्य.व्याधितं भय.विकारिणं गूढ.सार.भाण्ड.शासन.शस्त्र.अग्नियोगं विष.हस्तं दीर्घ.पथिकम् अमुद्रं ca^upagraahayet // KAZ02.28.21/ क्षुद्र.पशुर् मनुष्यश् च स.भारो माषकं दद्यात्, शिरो.भारः काय.भारो gava^azvaM च द्वौ, उष्ट्र.महिषं चतुरः, पञ्च लभुयानम्, षड् गोलिङ्गम्, सप्त शकटम्, पन्य.भारः पादम् ॥ KAZ02.28.22/ तेन भाण्ड.भारो व्याख्यातः ॥ KAZ02.28.23/ द्वि.गुणो महा.नदीषु तरः ॥ KAZ02.28.24/ कॢप्तम् आनूप.ग्रामा भक्त.वेतनं दद्युः ॥ KAZ02.28.25/ प्रत्यन्तेषु तराः शुल्कम् आतिवाहिकं वर्तनीं च गृह्णीयुः, निर्गच्छतश् ca^amudra.द्रव्यस्य भाण्डं हरेयुः, atibhaareNa^avelaayaam अतिर्थे तरतश् च ॥ KAZ02.28.26/ पुरुष.उपकरण.हीनायाम् असंस्कृतायां वा नावि विपन्नायां नाव्.अध्ह्यक्षो नष्टं विनष्टं vaa^abhyaavahet // KAZ02.28.27ab/ सप्त.अह.वृत्ताम् आषाढीं कार्त्तिकीं ca^antaraa तरः । KAZ02.28.27cd/ कार्मिकः प्रत्ययं दद्यान् नित्यं ca^aahnikam aavahet //E (Superintendent of cattle) KAZ02.29.01/ go.अध्यक्षो वेतन.उपग्राहिकं कर.प्रतिकरं भग्न.उत्सृष्टकं भाग.अनुप्रविष्टकं व्रज.पर्यग्रं नष्टं विनष्टं क्षीर.घृत.संजातं ca^upalabheta ॥ KAZ02.29.02/ गो.पालक.पिण्डारक.दोहक.मन्थक.लुब्धकाः शतं शतं धेनूनां हिरण्य.भृताः पालयेयुः ॥ KAZ02.29.03/ क्षीर.घृत.भृता हि वत्सान् उपहन्युः । इति वेतन.उपग्राहिकम् ॥ KAZ02.29.04/ जरद्गु.धेनु.गर्भिणी.पष्ठौही.वत्सतरीणां सम.विभागं रूप.शतम् एकः पालयेत् ॥ KAZ02.29.05/ ghRtasya^aSTau वारकान् पणिकं पुच्छम् अङ्क.चर्म च वार्षिकं दद्यात् । इति कर.प्रतिकरः ॥ KAZ02.29.06/ व्याधिता.न्यङ्गा.अनन्य.दोही.दुर्दोहा.पुत्रघ्नीनां च सम.विभागं रूप.शतं पालयन्तस् तज्.जातिकं भागं दद्युः । इति भग्न.उत्षृष्टकम् ॥ KAZ02.29.07/ पर.चक्र.अटवी.भयाद् अनुप्रविष्टानां पशूनां पालन.धर्मेण दश.भगं दद्युः । इति भाग.अनुप्रविष्टकम् ॥ KAZ02.29.08/ वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश् च पुंगवाः, युग.वाहन.शकट.वहा वृषभाः सूना.महिषाः पृष्ट.स्कन्ध.वाहिनश् च महिषाः, वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश् ca^aprajaataa वन्ध्याश् च गावो महिष्यश् च, मास.द्वि.मास.जातास् तासाम् उपजा वत्सा वत्सिकाश् च ॥ KAZ02.29.09/ मास.द्वि.मास.जातान् अङ्कयेत् ॥ KAZ02.29.10/ मास.द्वि.मास.पर्युषितम् अङ्कयेत् ॥ KAZ02.29.11/ अङ्कं चिह्नं वर्णं शृङ्ग.अन्तरं च लक्षणम् एवम् उपजा निबन्धयेत् । इति व्रज.पर्यग्रम् ॥ KAZ02.29.12/ चोर.हृतम् अन्य.यूथ.प्रविष्टम् अवलीनं वा नष्टम् ॥ KAZ02.29.13/ पङ्क.विषम.व्याधि.जरा.तोय.आहार.अवसन्नं वृक्ष.तट.काष्ठ.शिला.अभिहतम् ईशान.व्याल.सर्प.ग्राह.दाव.अग्नि.विपन्नं विनष्टम् ॥ KAZ02.29.14/ प्रमादाद् अभ्यावहेयुः ॥ KAZ02.29.15/ एवं रूप.अग्रं विद्यात् ॥ KAZ02.29.16/ स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः ॥ KAZ02.29.17/ पर.पशूनां राज.अङ्केन परिवर्तयिता रूपस्य पूर्वं साहस.दण्डं दद्यात् ॥ KAZ02.29.18/ स्व.देशीयानां चोर.हृतं प्रत्यानीय पणितं रूपं हरेत् ॥ KAZ02.29.19/ पर.देशीयानां mokSayitaa^ardhaM हरेत् ॥ KAZ02.29.20/ बाल.वृद्ध.व्याधितानां गो.पालकाः प्रतिकुर्युः ॥ KAZ02.29.21/ लुब्धक.श्व.गणिभिर् अपास्तस् tena^avyaala.पराबाध.भयम् ऋतु.विभक्तम् अरण्यं चारयेयुः ॥ KAZ02.29.22/ सर्प.व्याल.त्रासन.अर्थं गो.चर.अनुपात.ज्ञान.अर्थं च त्रस्नूनां घण्टा.तूर्यं च बध्नीयुः ॥ KAZ02.29.23/ सम.व्यूढ.तीर्थम् अकर्दम.ग्राहम् उदकम् अवतारयेयुः पालयेयुश् च ॥ KAZ02.29.24/ स्तेन.व्याल.सर्प.ग्राह.गृहीतं व्याधि.जरा.अवसन्नं ca^aavedayeyuH, अन्यथा रूप.मूल्यं भजेरन् ॥ KAZ02.29.25/ कारण.mRtasya^aGka.चर्म गो.महिषस्य, कर्ण.लक्षणम् अज.अविकानाम्, पुच्छम् अङ्क.चर्म ca^azva.खर.उष्ट्राणाम्, बाल.चर्म.बस्ति.पित्त.स्नायु.दन्त.खुर.शृङ्ग.अस्थीनि ca^aahareyuH ॥ KAZ02.29.26/ मांसम् आर्द्रं शुष्कं वा विक्रीणीयुः ॥ KAZ02.29.27/ उदश्वित्.श्व.वराहेभ्यो दद्युः ॥ KAZ02.29.28/ कूर्चिकां सेना.भक्त.अर्थम् आहरेयुः ॥ KAZ02.29.29/ किलाटो घाण.पिण्याक.क्लेद.अर्थः ॥ KAZ02.29.30/ पशु.विक्रेता पादिकं रूपं दद्यात् ॥ KAZ02.29.31/ वर्षा.शरद्द्.हेमन्तान् उभयतः.कालं दुह्युः, शिशिर.वसन्त.ग्रीष्मान् एक.कालम् ॥ KAZ02.29.32/ द्वितीय.काल.दोग्धुर् अङ्गुष्ठच्.छेदो दण्डः ॥ KAZ02.29.33/ दोहन.कालम् अतिक्रामतस् तत्.फल.हानं दण्डः ॥ KAZ02.29.34/ एतेन नस्य.दम्य.युग.पिङ्गन.वर्तन.काला व्याख्याताः ॥ KAZ02.29.35/ क्षीर.द्रोणे गवां घृत.प्रस्थः, पञ्च.भाग.अधिको महिषीणाम्, द्वि.भाग.adhiko^aja.अवीनाम् ॥ KAZ02.29.36/ मन्थो वा सर्वेषां प्रमाणम् ॥ KAZ02.29.37/ भूमि.तृण.उदक.विशेषाद्द् हि क्षीर.घृत.वृद्धिर् भवति ॥ KAZ02.29.38/ यूथ.वृषं vRSeNa^avapaatayataH पूर्वः साहस.दण्डः, घातयत उत्तमः ॥ KAZ02.29.39/ वर्ण.अवरोधेन दशती रक्षा ॥ KAZ02.29.40/ उपनिवेश.दिग्.विभागो गो.प्रचाराद् bala^anvayato वा गवां रक्षा.सामर्थ्याच् च// KAZ02.29.41/ अजावीनां षण्.मासिकी.मूर्णां ग्राहयेत् ॥ KAZ02.29.42/ tena^azva.खर.उष्ट्र.वराह.व्रजा व्याख्याताः ॥ KAZ02.29.43/ बलीवर्दानां नस्य.अश्व.भद्र.गति.वाहिनां यव.सस्य.अर्ध.भारस् तृणस्य द्वि.गुणम्, तुला घाण.पिण्याकस्य, दश.आढकं कण.कुण्डकस्य, पञ्च.पलिकं मुख.लवनाम्, तैल.कुडुबो नस्यं प्रस्थः पानं, मांस.तुला, दध्नश् ca^aaDhakam, यव.द्रोणं माषाणां वा पुलाकः, क्षीर.द्रोणम् अर्ध.आढकं वा सुरायाः स्नेह.प्रस्थः क्षार.दश.पलं शृङ्गिबेर.पलं च प्रतिपानम् ॥ KAZ02.29.44/ पाद.ऊनम् अश्वतर.गो.खराणाम्, द्वि.गुणं महिष.उष्ट्राणाम् ॥ KAZ02.29.45/ कर्म.कर.बलीवर्दानां पायन.अर्थानां च धेनूनां कर्म.कालतः फलतश् च विधा.दानम् ॥ KAZ02.29.46/ सर्वेषां तृण.उदक.प्राकाम्यम् ॥ KAZ02.29.47/ इति गो.मण्डलं व्याख्यातम् ॥ KAZ02.29.48ab/ पञ्च.ऋषभं खर.अश्वानाम् अज.अवीनां दश.ऋषभम् । KAZ02.29.48cd/ शत्यं गो.महिष.उष्ट्राणां यूथं कुर्याच् चतुर्.वृषम् //E (Superintendent of horses) KAZ02.30.01/ azva.अध्यक्षः पण्य.आगारिकं क्रय.उपागतम् आहव.लब्धम् आजातं साहाय्य.आगतकं पण.स्थितं यावत्.कालिकं vaa^azva.पर्यग्रं कुल.वयो.वर्ण.चिह्न.वर्ग.आगमैर् लेखयेत् ॥ KAZ02.30.02/ अप्रशस्त.न्यङ्ग.व्याधितांश् ca^aavedayet ॥ KAZ02.30.03/ कोश.कोष्ठ.अगाराभ्यां च गृहीत्वा मास.लाभम् अश्व.वाहश् चिन्तयेत् ॥ KAZ02.30.04/ अश्व.vibhavena^aayataam अश्वायाम् अद्वि.गुण.विस्तारां चतुर्.द्वार.उपावर्तन.मध्यां स-प्रग्रीवां प्रद्वार.आसन.फलक.युक्तानां वानर.मयूर.पृषत.नकुल.चकोर.शुक.सारिक.आकीर्णां शालां निवेशयेत् ॥ KAZ02.30.05/ अश्वायाम् अचतुर्.अश्र.श्लक्ष्ण.फलक.आस्तारं स-खादन.कोष्ठकं स-मूत्र.पुरीष.उत्सर्गम् एक.एकशः प्रान्.मुखम् उदन्.मुखं वा स्थानं निवेशयेत् ॥ KAZ02.30.06/ शाला.वशेन वा दिग्.विभागं कल्पयेत् ॥ KAZ02.30.07/ वडवा.वृष.किशोराणाम् एक.अन्तेषु ॥ KAZ02.30.08/ वडवायाः प्रजतायास् त्रि.रात्रं घृत.प्रस्थः पानम् ॥ KAZ02.30.09/ अत ऊर्ध्वं सक्तु.प्रस्थः स्नेह.भैषज्य.प्रतिपानं दश.रात्रम् ॥ KAZ02.30.10/ ततः पुलाको यवसम् आर्तवश् ca^aahaaraH ॥ KAZ02.30.11/ दश.रात्राद् ऊर्ध्वं किशोरस्य घृत.चतुर्.भागः सक्तु.कुडुबः क्षीर.प्रस्थश् ca^aahaara आ.षण्.मासात् ॥ KAZ02.30.12/ ततः परं मास.उत्तरम् अर्ध.वृद्धिर् यव.प्रस्थ आ.त्रि.वर्षात्, द्रोण आ.चतुर्.वर्षात् ॥ KAZ02.30.13/ अत ऊर्ध्वं चतुर्.वर्षः पञ्च.वर्षो वा कर्मण्यः पूर्ण.प्रमाणः ॥ KAZ02.30.14/ द्वात्रिंशद्.अङ्गुलं मुखम् उत्तम.अश्वस्य, पञ्च.मुखान्य् आयामो, विंशत्य्.अङ्गुला जङ्घा, चतुर्.जङ्घ उत्सेधः ॥ KAZ02.30.15/ त्र्य्.अङ्गुल.अवरं मध्यम.अवरयोः ॥ KAZ02.30.16/ शत.अङ्गुलः परिणाहः ॥ KAZ02.30.17/ पञ्च.भाग.अवरो मध्यम.अवरयोः ॥ KAZ02.30.18/ उत्तम.अश्वस्य द्वि.द्रोणं शालि.व्रीहि.यव.प्रियङ्गूणाम् अर्ध.शुष्कम् अर्ध.सिद्धं वा मुद्ग.माषाणां वा पुलाकः स्नेह.प्रस्थश् च, पञ्च.पलं लवणस्य, मांसं पञ्चाशत्.पलिकं rasasya^aaDhakaM द्वि.गुणं वा दध्नः पिण्ड.क्लेदन.अर्थम्, क्षार.पञ्च.पलिकः सुरायाः प्रस्थः पयसो वा द्वि.गुणः प्रतिपानम् ॥ KAZ02.30.19/ दीर्घ.पथ.भार.क्लान्तानां च खादन.अर्थं स्नेह.prastho^anuvaasanaM कुडुबो नस्य.कर्मणः, yavasasya^ardha.भारस् तृणस्य द्वि.गुणः षड्.अरत्नि.परिक्षेपः पुञ्जील.ग्रहो वा ॥ KAZ02.30.20/ पाद.अवरम् एतन् मध्यम.अवरयोः ॥ KAZ02.30.21/ उत्तम.समो रथ्यो वृषश् च मध्यमः ॥ KAZ02.30.22/ मध्यम.समश् ca^avaraH ॥ KAZ02.30.23/ पाद.हीनं वडवानां पारशमानां च ॥ KAZ02.30.24/ ato^ardhaM किशोराणां च ॥ KAZ02.30.25/ इति विधा.योगः ॥ KAZ02.30.26/ विधा.पाचक.सूत्र.ग्राहक.चिकित्सकाः प्रतिस्वाद.भाजः ॥ KAZ02.30.27/ युद्ध.व्याधि.जरा.कर्म.क्षीणाः पिण्ड.गोचरिकाः स्युः ॥ 02.30.28/ असमर.प्रयोग्याः पौर.जानपदानाम् अर्थेन वृषा वडवास्व् आयोज्याः ॥ KAZ02.30.29/ प्रयोग्यानाम् उत्तमाः काम्बोज.सैन्धव.आरट्ट.वनायुजाः, मध्यमा बाह्लीक.पापेयक.सौवीरक.तैतलाः, शेषाः प्रत्यवराः ॥ KAZ02.30.30/ तेषां तीष्क्ण.भद्र.मन्द.वशेन साम्नाह्यम् औपवाह्यकं वा कर्म प्रयोजयेत् ॥ KAZ02.30.31/ चतुर्.अश्रं कर्म.अश्वस्य साम्नाह्यम् ॥ KAZ02.30.32/ वल्गनो नीचैर् गतो लङ्घनो घोरणो नारोष्ट्रश् ca^aupavaahyaaH // KAZ02.30.33/ तत्र.औपवेणुको वर्धमानको यमक आलीढ.प्लुतः पृथुग्.अस्त्रिक.चाली च वल्गनः ॥ KAZ02.30.34/ स एव शिरः.कर्ण.विशुद्धो नीचैर् गतः, षोडश.मार्गो वा ॥ KAZ02.30.35/ प्रकीर्णकः प्रकीर्ण.उत्तरो निषण्णः पार्श्व.अनुवृत्त ऊर्मि.मार्गः शरभ.क्रीडितः शरभ.प्लुतस् त्रि.तालो बाह्य.अनुवृत्तः पञ्च.पाणिः सिंह.आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प.अभिकीर्णश् ca^iti नीचैर् गत.मार्गः ॥ KAZ02.30.36/ कपि.प्लुतो भेक.plut^eNa.pluta^eka.पाद.प्लुतः कोकिल.संचार्य्.उरस्यो बक.चारी च लङ्घनः ॥ KAZ02.30.37/ काङ्को वारि.काङ्को maayuuro^ardha.मायूरो naakulo^rdha.नाकुलो vaaraaho^ardha.वाराहश् ca^iti धोरणः ॥ KAZ02.30.38/ संज्ञा.प्रतिकारो नार.uSTra^iti ॥ KAZ02.30.39/ षण्णव dvaadaza^iti योजनान्य् ध्वा रथ्यानाम्, पञ्च योजनान्य् अर्ध.अष्टमानि daza^iti पृष्ठ.वाहिनाम् अश्वानाम् अध्वा ॥ KAZ02.30.40/ विक्रमो भद्र.अश्वासो भार.वाह्य इति मार्गाः ॥ KAZ02.30.41/ विक्रमो वल्गितम् उपकण्ठम् उपजवो जवश् च धाराः ॥ KAZ02.30.42/ तेषां बन्धन.उपकरणं योग्य.आचार्याः प्रतिदिशेयुः, सांग्रामिकं रथ.अश्व.अलंकारं च सूताः ॥ KAZ02.30.43/ अश्वानां चिकित्सकाः शरीर.ह्रास.वृद्धि.प्रतीकारम् ऋतु.विभक्तं ca^aahaaram ॥ KAZ02.30.44/ सूत्र.ग्राहक.अश्व.बन्धक.यावसिक.विधा.पाचक.स्थान.पाल.केश.कार.जाङ्गुलीविदश् च स्व.कर्मभिर् अश्वान् आराधयेयुः ॥ KAZ02.30.45/ कर्म.अतिक्रमे ca^eSaaM दिवस.वेतनच्.छेदनं कुर्यात् ॥ KAZ02.30.46/ नीराजन.उपरुद्धं वाहयतश् चिकित्सक.उपरुद्धं वा द्वादश.पणो दण्डः ॥ KAZ02.30.47/ क्रिया.भैषज्य.सङ्गेन व्याधि.वृद्धौ प्रतीकार.द्वि.गुणो दण्डः ॥ KAZ02.30.48/ तद्.अपराधेन वैलोम्ये पत्त्र.मूल्यं दण्डः ॥ KAZ02.30.49/ तेन गो.मण्डलं खर.उष्ट्र.महिषम् अज.अविकं च व्याख्यातम् ॥ KAZ02.30.50ab/ द्विर् अह्नः स्नानम् अश्वानां गन्ध.माल्यं च दापयेत् । KAZ02.30.50cd/ कृष्ण.संधिषु भूत.इज्याः शुक्लेषु स्वस्ति.वाचनम् ॥ KAZ02.30.51ab/ नीराजनाम् आश्वयुजे कारयेन् navame^ahani । KAZ02.30.51cd/ यात्रा.आदाव् अवसाने वा व्याधौ वा शान्तिके रतः //E (Superintendent of elephants) KAZ02.31.01/ hasty.अध्यक्षो हस्ति.वन.रक्षां दम्य.कर्म.क्षान्तानां हस्ति.हस्तिनी.कलभानां शाला.स्थान.शय्या.कर्म.विधा.यवस.प्रमाणं कर्मस्व् आयोगं बन्धन.उपकरणं सांग्रामिकम् अलंकारं चिकित्सक.अनीकस्थ.औपस्थायिक.वर्गं ca^anutiSThet ॥ KAZ02.31.02/ हस्त्य्.आयाम.द्वि.गुण.उत्सेध.विष्कम्भ.आयामां हस्तिनी.स्थान.अधिकां सप्रग्रीवां कुमारी.संग्रहां प्रान्.मुखीम् उदन्.मुखीं वा शालां निवेशयेत् ॥ KAZ02.31.03/ हस्त्य्.आयाम.चतुर्.अश्र.श्लक्ष्ण.आलान.स्तम्भ.फलक.आस्तरकं स-मूत्र.पुरीष.उत्सर्गं स्थानं निवेशयेत् ॥ KAZ02.31.04/ स्थान.समां शय्याम् अर्ध.अपाश्रयां दुर्गे साम्नाह्य.औपवाह्यानां बहिर् दम्य.व्यालानाम् ॥ KAZ02.31.05/ प्रथम.सप्तम अष्टम.भागाव् अह्नः स्नान.कालौ, तद्.अनन्तरं विधायाः ॥ KAZ02.31.06/ पूर्व.अह्ने व्यायाम.कालः, पश्च.अह्नः प्रतिपान.कालः ॥ KAZ02.31.07/ रात्रि.भागौ द्वौ स्वप्न.काला, त्रि.भागः संवेशन.उत्थानिकः ॥ KAZ02.31.08/ ग्रीष्मे ग्रहण.कालः ॥ KAZ02.31.09/ विंशति.वर्षो ग्राह्यः ॥ KAZ02.31.10/ विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी ca^agraahyaaH ॥ KAZ02.31.11/ सप्त.अरत्नि उत्सेधो नव.आयामो दश परिणाहः प्रमाणतश् चत्वारिंशद्.वर्षो भवत्य् उत्तमः, त्रिंशद्.वर्षो मध्यमः, पञ्च.विंशति.varSo^avaraH ॥ KAZ02.31.12/ तयोः पाद.अवरो विधा.विधिः ॥ KAZ02.31.13/ अरत्नौ तणुल.द्रोणः, अर्ध.आढकं तैलस्य, सर्पिषस् त्रयः प्रस्थाः, दश.पलं लवणस्य, मांसं पञ्चाशत्.पलिकम्, rasasya^aaDhakaM द्वि.गुणं वा दध्नः पिण्ड.क्लेदन.अर्थम्, क्षार.दश.पलिकं madyasya^aaDhakaM द्वि.गुणं वा पयसः प्रतिपानम्, गात्र.अवसेकस् तैल.प्रस्थः, ziraso^aSTa.भागः प्रादीपिकश् च, यवसस्य द्वौ भारौ स-पादौ, शष्पस्य zuSkasya^ardha.तृतीयो भारः, kaDaGkarasya^aniyamaH // KAZ02.31.14/ सप्त.अरत्निना तुल्य.bhojano^aSTa.अरत्निर् अत्यरालः ॥ KAZ02.31.15/ यथा.हस्तम् अवशेषः षड्.अरत्निः पञ्च.अरत्निश् च ॥ KAZ02.31.16/ क्षीर.यावसिको विक्कः क्रीडा.अर्थं ग्राह्यः ॥ KAZ02.31.17/ संजात.लोहिता प्रतिच्छन्ना सम्लिप्त.पक्षा सम.कक्ष्या व्यतिकीर्ण.मांसा सम.तल्प.तला जात.droNikaa^iti शोभाः ॥ KAZ02.31.18ab/ शोभा.वशेन व्यायामं भद्र्म मन्दं च कारयेत् । KAZ02.31.18cd/ मृगं संकीर्ण.लिङ्गं ca karmasv Rtu.vazena vaa // (Activity of elephants) KAZ02.32.01/ karma.skandhaaz catvaaro दम्यः साम्नाह्य औपवाह्यो व्यालश् च ॥ KAZ02.32.02/ तत्र दम्यः पञ्च.विधः स्कन्ध.गतः स्तम्भ.गतो वारि.gato^avapaata.गतो यूथ.गतश् ca^iti ॥ KAZ02.32.03/ tasya^upavicaaro विक्क.कर्म ॥ KAZ02.32.04/ साम्नाह्यः सप्त.क्रिया.पथ उपस्थानं संवर्तनं सम्यानं वध.आवधो हस्ति.युद्धं नाग.रायणं सांग्रामिकं च ॥ KAZ02.32.05/ tasya^upavicaaraH कक्ष्या.कर्म ग्रैवेय.कर्म यूथ.कर्म च ॥ KAZ02.32.06/ aupavaahyo^aSTa.विध आचरणः कुञ्जर.औपवाह्यो धोरण आधान.गतिको यष्ट्य्.उपवाह्यस् तोत्र.उपवाह्यः शुद्ध.उपवाह्यो मार्गयुकश् ca^iti ॥ KAZ02.32.07/ tasya^upavicaaraH शारद.कर्म हीन.कर्म नार.उष्ट्र.कर्म च ॥ KAZ02.32.08/ vyaala^eka.क्रिया.पथः zaGkito^avaruddho विषमः प्रभिन्नः प्रभिन्न.विनिश्चयो मद.हेतु.विनिश्चयश् च ॥ KAZ02.32.09/ तस्य-उपविचार aayamya^eka.रक्षा.कर्म ॥ KAZ02.32.10/ क्रिया.विपन्नो व्यालः शुद्धः सु.व्रतो विषमः सर्व.दोष.प्रदुष्टश् च ॥ KAZ02.32.11/ तेषां बन्धन.उपकरणम् अनीक.स्थ.प्रमाणम् ॥ KAZ02.32.12/ आलान.ग्रैवेय.कक्ष्या.पार.अयण.परिक्षेप.उत्तर.आदिकं बन्धनम् ॥ KAZ02.32.13/ अङ्कुश.वेणु.यन्त्र.आदिकम् उपकरणम् ॥ KAZ02.32.14/ वैजयन्ती.क्षुर.प्रमाल.आस्तरण.कुथा.आदिकं भूषणम् ॥ KAZ02.32.15/ वर्म.तोमर.शर.आवाप.यन्त्र.आदिकः सांग्रामिक.अलंकारः ॥ KAZ02.32.16/ चिकित्सक.अनीकस्थ.आरोहक.आधोरण.हस्तिप.कौपचारिक.विधा.पाचक.यावसिक.पादपाशिक.कुटीर्.रक्षक.औपशयैक.आदिर् औपस्थायिक.वर्गः ॥ KAZ02.32.17/ चिकित्सक.कुटी.रक्ष.विधा.पाचकाः प्रस्थ.ओदनं स्नेह.प्रसृतिं क्षार.लवणयोश् च द्वि.पलिकं हरेयुः, दश.पलं मांसस्य, अन्यत्र चिकित्सकेभ्यः ॥ KAZ02.32.18/ पथि.व्याधि.कर्म.मद.जरा.अभितप्तानां चिकित्सकाः प्रतिकुर्युः ॥ KAZ02.32.19/ sthaanasya^azuddhir yavasasya^agrahaNaM स्थले शायनम् अभागे घातः पर.आरोहणम् अकाले यानम् अभूमाव् atiirthe^avataaraNaM तरु.षण्ड इत्य् अत्यय.स्थानानि ॥ KAZ02.32.20/ तम् एषां भक्त.वेतनाद् आददीत ॥ KAZ02.32.21ab/ तिस्रो नीराजनाः कार्याश् चातुर्मास्य.ऋतु.संधिषु । KAZ02.32.21cd/ भूतानां कृष्ण.saMdhii^ijyaaH सेनान्यः शुक्ल.संधुषु ॥ KAZ02.32.22ab/ दन्त.मूल.परीणाह.द्वि.गुणं प्रोज्झ्य कल्पयेत् । KAZ02.32.22cd/ अब्दे द्व्य्.अर्धे नदी.जानां पञ्च.abde parvata.okasaam //E (Superintendent of chariots) (Superintendent of foot-soldiers) (Activity of the commandant of the army) KAZ02.33.01/ azva.अध्यक्षेण रथ.अध्यक्षो व्याख्यातः ॥ KAZ02.33.02/ स रथ.कर्म.अन्तान् कारयेत् ॥ KAZ02.33.03/ दश.पुरुषो द्वादश.अन्तरो रथः ॥ KAZ02.33.04/ तस्माद् एक.अन्तर.अवरा आ.षड्.अन्तराद् इति सप्त रथाः ॥ KAZ02.33.05/ देव.रथ.पुष्य.रथ.सांग्रामिक.पारियाणिक.पर.पुर.अभियानिक.वैनयिकांश् च रथान् कारयेत् ॥ KAZ02.33.06/ इष्व्.अस्त्र.प्रहरण.आवरण.उपकरण.कल्पनाः सारथि.रथिक.रथ्यानां च कर्मस्व् आयोगं विद्यात्, आ.कर्मभ्यश् च भक्त.वेतनं भृतानाम् अभृतानां च योग्या.रक्षा.अनुष्ठानम् अर्थ.मान.कर्म च ॥ KAZ02.33.07/ एतेन पत्त्य्.अध्यक्षो व्याख्यातः ॥ KAZ02.33.08/ स मौल.भृत.श्रेणि.मित्र.अमित्र.अटवी.बलानां सार.फल्गुतां विद्यात्, निम्न.स्थल.प्रकाश.कूट.खनक.आकाश.दिवा.रात्रि.युद्ध.व्यायामं च, आयोगम् अयोगं च कर्मसु ॥ KAZ02.33.09/ तेद् एव सेना.पतिः सर्व.युद्ध.प्रहरण.विद्या.विनीतो हस्त्य्.अश्व.रथ.चर्या.संघुष्टश् चतुर्.अङ्गस्य balasya^anuSThaana.अधिष्ठानं विद्यात् ॥ KAZ02.33.10/ स्व.भूमिं युद्ध.कालं प्रत्यनीकम् अभिन्न.भेदनं भिन्न.संधानं संहत.भेदनं भिन्न.वधं दुर्ग.वधं यात्रा.कालं च पश्येत् ॥ KAZ02.33.11ab/ तूर्य.ध्वज.पताकाभिर् व्यूह.संज्ञाः प्रकल्पयेत् । KAZ02.33.11cd/ स्थाने याने प्रहरणे सैन्यानां विनये रतः //E (Superintendent of passports) (Superintendent of pasture lands) KAZ02.34.01/ mudraa.अध्यक्षो मुद्रां माषकेण दद्यात् ॥ KAZ02.34.02/ स-मुद्रो जन.पदं प्रवेष्टुं निष्क्रमितुं वा लभेत ॥ KAZ02.34.03/ द्वादश.पणम् अमुद्रो जानपदो दद्यात् ॥ KAZ02.34.04/ कूट.मुद्रायां पूर्वः साहस.दण्डः तिरो.जन.padasya^uttamaH // KAZ02.34.05/ विवीत.अध्यक्षो मुद्रां पश्येत् ॥ KAZ02.34.06/ ग्राम.अन्तरेषु च विवीतं स्थापयेत् ॥ KAZ02.34.07/ चोर.व्याल.भयान्.निम्न.अरण्यानि शोधयेत् ॥ KAZ02.34.08/ अनुदके कूप.सेतु.बन्ध.उत्सान् स्थापयेत्, पुष्प.फल.वाटांश् च ॥ KAZ02.34.09/ लुब्धक.श्व.गणिनः परिव्रजेयुर् अरण्यानि ॥ KAZ02.34.10/ तस्कर.अमित्र.अभ्यागमे शङ्ख.दुन्दुभि.शब्दम् अग्राह्याः कुर्युः शैल.वृक्ष.अधिरूढा वा शीघ्र.वाहना वा ॥ KAZ02.34.11/ अमित्र.अटवी.संचारं च राज्ञो गृह.कपोतैर् मुद्रा.युक्तैर् हारयेत्, धूम.अग्नि.परम्परया वा ॥ KAZ02.34.12ab/ द्रव्य.हस्ति.वन.आजीवं वर्तनीं चोर.रक्षणम् । KAZ02.34.12cd/ सार्थ.अतिवाह्यं गो.रक्ष्यं व्यवहारं ca kaarayet //E (Activity of the adiministrator) (Secret agents in the disguise of householders, traders, and ascetics) KAZ02.35.01/ samaahartaa caturdhaa jana.अप्दं विभज्य ज्येष्ठ.मध्यम.कनिष्ठ.विभागेन ग्राम.अग्रं परिहारकम् आयुधीयं धान्य.पशु.हिरण्य.कुप्य.विष्टि.प्रतिकरम् इदम् एतावद् इति निबन्धयेत् ॥ KAZ02.35.02/ तत्.प्रदिष्टः पञ्च.ग्रामीं दश.ग्रामीं वा गोपश् चिन्तयेत् ॥ KAZ02.35.03/ सीम.अवरोधेन ग्राम.अग्रम्, कृष्ट.अकृष्ट.स्थल.केदार.आराम.षण्ड.वाट.वन.वास्तु.चैत्य.देव.गृह.सेतु.बन्ध.श्मशान.सत्त्र.प्रपा.पुण्य.स्थान.विवीत.पथि.सङ्ख्यानेन क्षेत्र.अग्रम्, तेन सीम्नां क्षेत्राणां च करद.अकरद.सङ्ख्यानेन ॥ KAZ02.35.04/ तेषु ca^etaavac^caatur.वार्ण्यम्, एतावन्तः कर्षक.गो.रक्षक.वैदेहक.कारु.कर्म.कर.दासाश् च, एतावच् च द्वि.पद.चतुष्.पदम्, इदं ca^eSu हिरण्यल्विष्टि.शुल्क.दण्डं samuttiSThati^iti // KAZ02.35.05/ कुलानां च स्त्री.पुरुषाणां बाल.वृद्ध.कर्म.चरित्र.आजीव.व्यय.परिमाणं विद्यात् ॥ KAZ02.35.06/ एवं च जन.पद.चतुर्.भागं स्थानिकश् चिन्तयेत् ॥ KAZ02.35.07/ गोप.स्थानिक.स्थानेषु प्रदेष्टारः कार्य.करणं बलि.प्रग्रहं च कुर्युः ॥ KAZ02.35.08/ समाहर्तृ.प्रदिष्टाश् च गृह.पतिक.व्यञ्जना येषु ग्रामेषु प्रणिहितास् तेषां ग्रामाणां क्षेत्र.गृह.कुल.अग्रं विद्युः, मान.संजाताभ्यां क्षेत्राणि भोग.परिहाराभ्यां गृहाणि वर्ण.कर्मभ्यां कुलानि च ॥ KAZ02.35.09/ तेषां जङ्घ.अग्रम् आय.व्ययौ च विद्युः ॥ KAZ02.35.10/ प्रस्थित.आगतानां च प्रवास.आवास.कारणम्, अनर्थ्यानां च स्त्री.पुरुषाणां चार.प्रचारं च विद्युः ॥ KAZ02.35.11/ एवं वैदेहक.व्यञ्जनाः स्व.भूमिजानां राज.पण्यानां खनि.सेतु.वन.कर्म.अन्त.क्षेत्रजानां प्रमाणम् अर्घं च विद्युः ॥ KAZ02.35.12/ पर.भूमि.जातानां वारि.स्थल.पथ.उपयातानां सार.फल्गु.पुण्यानां कर्मसु च शुल्क.वर्तन्य्.आतिवाहिक.गुल्म.तर.देय.भाग.भक्त.पण्य.अगार.प्रमाणं विद्युः ॥ KAZ02.35.13/ एवं समाहर्तृ.प्रदिष्टास् तापस.व्यञ्जनाः कर्षक.गो.रक्षक.वैदेहकानाम् अध्यक्षाणां च शौच.आशौचं विद्युः ॥ KAZ02.35.14/ पुराण चोर.व्यञ्जनाश् ca^antevaasinaz चैत्य.चतुष्पथ.शून्य.पद.उद.पान.नदी.निपान.तीर्थ.आयतन.आश्रम.अरण्य.शैल.वन.गहनेषु स्तेन.अमित्र.प्रवीर.पुरुषाणां च प्रवेशन.स्थान.गमन.प्रयोजनान्य् उपलभेरन् ॥ KAZ02.35.15ab/ समाहर्ता जन.पदं चिन्तयेद् एवम् उत्थितः । KAZ02.35.15cd/ चिन्तयेयुश् च संस्थास् ताः संस्थाश् ca^anyaaH स्व.योनयः //E (Rules for the city-superintendent) KAZ02.36.01/ समाहर्तृवन् नागरिको नगरं चिन्तयेत् ॥ KAZ02.36.02/ दश.कुलीं गोपो विंशति.कुलीं चत्वारिंशत्.कुलीं वा ॥ KAZ02.36.03/ स तस्यां स्त्री.पुरुषाणां जाति.गोत्र.नाम.कर्मभिः जङ्घ.अग्रम् आय.व्ययौ च विद्यात् ॥ KAZ02.36.04/ एवं दुर्ग.चतुर्.भागं स्थानिकश् चिन्तयेत् ॥ KAZ02.36.05/ धर्म.आवसथिनः पाषण्डि.पथिकान् आवेद्य वासयेयुः, स्व.प्रत्ययाश् च तपस्विनः श्रोत्रियांश् च ॥ KAZ02.36.06/ कारु.शिल्पिनः स्व.कर्म.स्थानेषु स्व.जनं वासयेयुः, वैदेहकाश् ca^anyonyaM स्व.कर्म.स्थानेषु ॥ KAZ02.36.07/ पण्यानाम् अदेश.काल.विक्रेतारम् अस्वकरणं च निवेदयेयुः ॥ KAZ02.36.08/ शौण्डिक.पाक्व.मांसिक.औदनिक.रूप.आजीवाः परिज्ञातम् आवासयेयुः ॥ KAZ02.36.09/ अतिव्यय.कर्तारम् अत्याहित.कर्माणं च निवेदयेयुः ॥ KAZ02.36.10/ चिकित्सकः प्रच्छन्न.व्रण.प्रतीकार.कारयितारम् अपथ्य.कारिणं च गृह.स्वामी च निवेद्य गोप.स्थानिकयोर् मुच्येत, अन्यथा तुल्य.दोषः स्यात् ॥ KAZ02.36.11/ प्रस्थित.आगतौ च निवेदयेत्, अन्यथा रात्रि.दोषं भजेत ॥ KAZ02.36.12/ क्षेम.रात्रिषु त्रि.पणं दद्यात् ॥ KAZ02.36.13/ पथिक.उत्पथिकाश् च बहिर्.अन्तश् च नगरस्य देव.गृह.पुण्य.स्थान.वन.श्मशानेषु स-व्रणम् अनिष्ट.उपकरणम् उद्भाण्डी.कृतम् आविग्नम् अतिस्वप्नम् अध्व.क्लान्तम् अपूर्वं वा गृह्णीयुः ॥ KAZ02.36.14/ एवम् अभ्यन्तरे शून्य.निवेश.आवेशन.शौण्डिक.औदनिक.पाक्व.मांसिक.द्यूत.पाषण्ड.आवासेषु विचयं कुर्युः ॥ KAZ02.36.15/ अग्नि.प्रतीकारं च ग्रीष्मे ॥ KAZ02.36.16/ मध्यमयोर् अह्नश् चतुर्.भागयोर् अष्ट.bhaago^agni.दण्डः ॥ KAZ02.36.17/ बहिर्.अधिश्रयणं वा कुर्युः ॥ KAZ02.36.18/ पादः पञ्च.घटीनां कुम्भ.द्रोणि.निह्श्रेणी.परशु.शूर्प.अङ्कुश.कच.ग्रहणी.दृतीनां ca^akaraNe ॥ KAZ02.36.19/ तृण.कटच्.छन्नान्य् अपनयेत् ॥ KAZ02.36.20/ अग्नि.जीविन एकस्थान् वासयेत् ॥ KAZ02.36.21/ स्व.गृह.प्रद्वारेषु गृह.स्वामिनो वसेयुः असम्पातिनो रात्रौ ॥ KAZ02.36.22/ रथ्यासु कुट.व्रजाः सहस्रं तिष्ठेयुः, चतुष्पथ.द्वार.राज.परिग्रहेषु च ॥ KAZ02.36.23/ प्रदीप्तम् अनभिधावतो गृह.स्वामिनो द्वादश.पणो दण्डः, षट्.paNo^avakrayiNaH // KAZ02.36.24/ प्रमादाद् दीप्तेषु चतुष्.पञ्चाशत्.पणो दण्डः ॥ KAZ02.36.25/ pradiipiko^agninaa वध्यः ॥ KAZ02.36.26/ पांसु.न्यासे रथ्यायाम् अष्ट.भागो दण्डः, पङ्क.उदक.सम्निरोधे पादः ॥ KAZ02.36.27/ राज.मार्गे द्वि.गुणः ॥ KAZ02.36.28/ पण्य.स्थान.उदक.स्थान.देव.गृह.राज.परिग्रहेषु पण.उत्तरा विष्टा.दण्डाः, मूत्रेष्व् अर्ध.दण्डाः ॥ KAZ02.36.29/ भैषज्य.व्याधि.भय.निमित्तम् अदण्ड्याः ॥ KAZ02.36.30/ मार्जार.श्व.नकुल.सर्प.प्रेतानां नगरस्य.अन्तर्.उत्सर्गे त्रि.पणो दण्डः, खर.उष्ट्र.अश्वतर.अश्व.प्रेतानां षट्.पणः, मनुष्य.प्रेतानां पञ्चाशत्.पणः ॥ KAZ02.36.31/ मार्ग.विपर्यासे शव.द्वाराद् अन्यतश् च शव.निर्णयने पूर्वः साहस.दण्डः ॥ KAZ02.36.32/ द्वाः.स्थानां द्विशतम् ॥ KAZ02.36.33/ श्मशानाद् अन्यत्र न्यासे दहने च द्वादश.पणो दण्डः ॥ KAZ02.36.34/ विषण्ण.अलिकम् उभयतोर् आत्रं याम.तूर्यम् ॥ KAZ02.36.35/ तूर्य.शब्दे राज्ञो गृह.अभ्याशे स.पाद.पणं.अक्षण.ताडनं प्रथम.पश्चिम.यामिकम्, मध्यम.यामिकं द्वि.गुणम्, अन्तश्.चतुर्.गुणम् ॥ KAZ02.36.36/ शङ्कनीये देशे लिङ्गे पूर्व.अपदाने च गृहीतम् अनुयुञ्जीत ॥ KAZ02.36.37/ राज.परिग्रह.उपगमने नगर.रक्षा.आरोहणे च मध्यमः साहस.दण्डः ॥ KAZ02.36.38/ सूतिका.चिकित्सक.प्रेत.प्रदीप.यान.नागरिक.तूर्य.प्रेक्षा.अग्नि.निमित्तं मुद्राभिश् ca^agraahyaaH ॥ KAZ02.36.39/ चार.रात्रिषु प्रच्छन्न.विपरीत.वेषाः प्रव्रजिता दण्ड.शस्त्र.हस्ताश् च मनुष्या दोषतो दण्ड्याः ॥ KAZ02.36.40/ रक्षिणाम् अवार्यं वारयतां वार्यं ca^aavaarayataaM क्षण.द्वि.गुणो दण्डः ॥ KAZ02.36.41/ स्त्रियं दासीम् अधिमेहयतां पूर्वः साहस.दण्डः, अदासीं मध्यमः, कृत.अवरोधाम् उत्तमः, कुल.स्त्रियं वधः ॥ KAZ02.36.42/ चेतन.अचेतनिकं रात्रि.दोषम् अशंसतो नागरिकस्य दोष.अनुरूपो दण्डः, प्रमाद.स्थाने च ॥ KAZ02.36.43/ नित्यम् उदक.स्थान.मार्ग.भ्रमच्.छन्न.पथ.वप्र.प्राकार.रक्षा.अवेक्षणं नष्ट.प्रस्मृत.अपसृतानां च रक्षणम् ॥ KAZ02.36.44/ बन्धन.अगारे च बाल.वृद्ध.व्याधित.अनाथानां जात.नक्षत्र.पौर्णमासीषु विसर्गः ॥ KAZ02.36.45/ पण्य.शीलाः समय.अनुबद्धा वा दोष.निष्क्रयं दद्युः ॥ KAZ02.36.46ab/ दिवसे पञ्च.रात्रे वा बन्धनस्थान् विशोधयेत् । KAZ02.36.46cd/ कर्मणा काय.दण्डेन हिरण्य.अनुग्रहेण वा ॥ KAZ02.36.47ab/ अपूर्व.देश.अधिगमे युव.राज.अभिषेचने । KAZ02.36.47cd/ पुत्र.जन्मनि वा मोक्षो bandhanasya vidhiiyate //E (Determination of (valid and invalid) transactions) (Filing of law-suits) KAZ03.1.01/ dharmasthaas trayas trayo^amaatyaa jana.pada.संधि.संग्रहण.द्रोण.मुख.स्थानीयेषु व्यावहारिकान् अर्थान् कुर्युः ॥ KAZ03.1.02/ तिरोहित.अन्तर्.अगार.नक्त.अरण्य.उपध्य्.उपह्वर.कृतांश् च व्यवहारान् प्रतिषेधयेयुः ॥ KAZ03.1.03/ कर्तुः कारयितुः पूर्वः साहस.दण्डः ॥ KAZ03.1.04/ श्रोतॄणाम् एक.एकं प्रत्यर्ध.दण्डाः ॥ KAZ03.1.05/ श्रद्धेयानां तु द्रव्य.व्यपनयः ॥ KAZ03.1.06/ parokSeNa^adhika.ऋण.ग्रहणम् अवक्तव्य.करा वा तिरोहिताः सिध्येयुः ॥ KAZ03.1.07/ दाय.निक्षेप.उपनिधि.विवाह.युक्ताः स्त्रीणाम् अनिष्कासिनीनां व्याधितानां ca^amuuDha.संज्ञानाम् अन्तर्.अगार.कृताः सिध्येयुः ॥ KAZ03.1.08/ साहस.अनुप्रवेश.कलह.विवाह.राज.नियोग.युक्ताः पूर्व.रात्र.व्यवहारिणां च रात्रि.कृताः सिध्येयुः ॥ KAZ03.1.09/ सार्थ.व्रज.आश्रम.व्याध.चारण.मध्येष्व् अरण्य.चराणाम् अरण्य.कृताः सिध्येयुः ॥ KAZ03.1.10/ गूढ.आजीविषु ca^upadhi.कृताः सिध्येयुः ॥ KAZ03.1.11/ मिथः.समवाये ca^upahvara.कृताः सिध्येयुः ॥ KAZ03.1.12/ ato^anyathaa न सिध्येयुः, अपाश्रयवद्भिश् च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, kaniSThena^avibhakta.अंशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दास.आहितकाभ्याम्, अप्राप्त.अतीत.व्यवहाराभ्याम्, अभिशस्त.प्रव्रजित.न्यङ्ग.व्यसनिभिश् च, अन्यत्र निषृष्ट.व्यवहारेभ्यः ॥ KAZ03.1.13/ tatra^api kruddhena^aartena मत्तेन.unmattena^avagRhiitena वा कृता व्यवहारा न सिध्येयुः ॥ KAZ03.1.14/ कर्तृ.कारयितृ.श्रोतॄणां पृथग् यथा.उक्ता दण्डाः ॥ KAZ03.1.15/ स्वे स्वे तु वर्गे देशे काले च स्व.करण.कृताः सम्पूर्ण.आचाराः शुद्ध.देशा दृष्ट.रूप.लक्षण.प्रमाण.गुणाः सर्व.व्यवहाराः सिध्येयुः ॥ KAZ03.1.16/ पश्चिमं ca^eSaaM करणम् आदेश.आधिवर्जं श्रद्धेयम् ॥ इति व्यवहार.स्थापना । KAZ03.1.17/ संवत्सरम् ऋतुं मासं पक्षं दिवसं करणम् अधिकरणम् ऋणं वेदक.आवेदकयोः कृत.समर्थ.अवस्थयोर् देश.ग्राम.जाति.गोत्र.नाम.कर्माणि ca^abhilikhya वादि.प्रतिवादि.प्रश्नान् अर्थ.आनुपूर्व्या निवेशयेत् ॥ KAZ03.1.18/ निविष्टांश् ca^avekSeta ॥ KAZ03.1.19/ निबद्धं वादम् utsRjya^anyaM वादं संक्रामति, पूर्व.उक्तं pazcimena^arthena na^abhisaMdhatte, पर.वाक्यम् अनभिग्राह्यम् abhigraahya^avatiSThate, प्रतिज्ञाय देशं nirdiza^ity उक्ते न निर्दिशति, हीन.देशम् अदेशं वा निर्दिशति, निर्दिष्टाद् देशाद् अन्यं देशम् उपस्थापयति, उपस्थिते deze^artha.वचनं na^evam इत्य् अपव्ययते, साक्षिभिर् अवधृतं na^icchati, असम्भाष्ये देशे साक्षिभिर् मिथः सम्भाषते, इति परा.उक्त.हेतवः ॥ KAZ03.1.20/ परा.उक्त.दण्डः पञ्च.बन्धः ॥ KAZ03.1.21/ स्वयं.वादि.दण्डो दश.बन्धः ॥ KAZ03.1.22/ पुरुष.भृतिर् अष्ट.अंशः ॥ KAZ03.1.23/ पथि.भक्तम् अर्घ.विशेषतः ॥ KAZ03.1.24/ तद् उभयं नियम्यो दद्यात् ॥ KAZ03.1.25/ अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलह.साहस.सार्थ.समवायेभ्यः ॥ KAZ03.1.26/ न ca^abhiyukte^abhiyoge^asti // KAZ03.1.27/ अभियोक्ता चेत् प्रत्युक्तस् तद्.अहर् एव न प्रतिब्रूयात् परा.उक्तः स्यात् ॥ KAZ03.1.28/ कृत.कार्य.विनिश्चयो ह्य् अभियोक्ता na^abhiyuktaH ॥ KAZ03.1.29/ tasya^apratibruvatas त्रि.रात्रं सप्त.रात्रम् इति ॥ KAZ03.1.30/ अत ऊर्ध्वं त्रि.पण.अवर.अर्ध्यं द्वादश.पण.परं दण्डं कुर्यात् ॥ KAZ03.1.31/ त्रि.पक्षाद् ऊर्ध्वम् अप्रतिब्रुवतः परा.उक्त.दण्डं कृत्वा यान्य् अस्य द्रव्याणि स्युस् tato^abhiyoktaaraM प्रतिपादयेद्, अन्यत्र वृत्त्य्.उपकरणेभ्यः ॥ KAZ03.1.32/ तद् एव niSpatato^abhiyuktasya कुर्यात् ॥ KAZ03.1.33/ अभियोक्तुर् निष्पात.सम.कालः परा.उक्त.भावः ॥ KAZ03.1.34/ प्रेतस्य व्यसनिनो वा साक्षि.वचनम् असारम् ॥ KAZ03.1.35/ अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ॥ KAZ03.1.36/ आधिं वा स कामं प्रवेशयेत् ॥ KAZ03.1.37/ रक्षोघ्न.रक्षितं वा कर्मणा प्रतिपादयेद्, अन्यत्र ब्राह्मणात् ॥ KAZ03.1.38ab/ चतुर्.वर्ण.aazramasya^ayaM lokasya^aacaara.रक्षणात् । KAZ03.1.38cd/ नश्यतां सर्व.धर्माणां राजा धर्म.प्रवर्तकः ॥ KAZ03.1.39ab/ धर्मश् च व्यवहारश् च चरित्रं राज.शासनम् । KAZ03.1.39cd/ विवाद.अर्थश् चतुष्पादः पश्चिमः पूर्व.बाधकः ॥ KAZ03.1.40ab/ तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु । KAZ03.1.40cd/ चरित्रं संग्रहे पुंसां राज्ञाम् आज्ञा तु शासनम् ॥ KAZ03.1.41ab/ राज्ञः स्व.धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । KAZ03.1.41cd/ अरक्षितुर् वा क्षेप्तुर् वा मिथ्या.दण्डम् ato^anyathaa ॥ KAZ03.1.42ab/ दण्डो हि केवलो लोकं परं ca^imaM च रक्षति । KAZ03.1.42cd/ राज्ञा पुत्रे च शत्रौ च यथा.दोषं समं धृतः ॥ KAZ03.1.43ab/ अनुशासद्द् हि धर्मेण व्यवहारेण संस्थया । KAZ03.1.43cd/ न्यायेन च चतुर्थेन चतुर्.अन्तां वा महीं जयेत् ॥ KAZ03.1.44ab/ संस्था या धर्म.शास्त्रेण शास्त्रं वा व्यावहारिकम् । KAZ03.1.44cd/ यस्मिन्न् अर्थे विरुध्येत dharmeNa^arthaM विनिर्णयेत् ॥ KAZ03.1.45ab/ शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् । KAZ03.1.45cd/ न्यायस् तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति ॥ KAZ03.1.46ab/ दृष्ट.दोषः स्वयं.वादः स्व.पक्ष.पर.पक्षयोः । KAZ03.1.46cd/ अनुयोग.आर्जवं हेतुः शपथश् ca^artha.साधकः ॥ KAZ03.1.47ab/ पूर्व.उत्तर.अर्थ.व्याघाते साक्षि.वक्तव्य.कारणे । KAZ03.1.47cd/ चार.हस्ताच् च निष्पाते प्रदेष्टव्यः पराजयः //E (Concerning marriage) ((i) Law of marriage^ (ii) Rules concerning woman's property^ (iii) Concerning supersession (of a wife) by a second marriage) KAZ03.2.01/ vivaaha.puurvo व्यवहारः ॥ KAZ03.2.02/ कन्या.दानं कन्याम् अलंकृत्य ब्राह्मो विवाहः ॥ KAZ03.2.03/ सह.धर्म.चर्या प्राजापत्यः ॥ KAZ03.2.04/ गो.मिथुन.आदानाद् आर्षः ॥ KAZ03.2.05/ अन्तर्.वेद्याम् ऋत्विजे दानाद् दैवः ॥ KAZ03.2.06/ मिथः.समवायाद् गान्धर्वः ॥ KAZ03.2.07/ शुल्क.आदानाद् आसुरः ॥ KAZ03.2.08/ प्रसह्य.आदानाद् राक्षसः ॥ KAZ03.2.09/ सुप्त.मत्त.आदानात् पैशाचः ॥ KAZ03.2.10/ पितृ.प्रमाणाश् चत्वारः पूर्वे धर्म्याः, माता.पितृ.प्रमाणाः शेषाः ॥ KAZ03.2.11/ तौ हि शुल्क.हरौ दुहितुः, अन्यतर.abhaave^anyataro वा ॥ KAZ03.2.12/ द्वितीयं शुल्कं स्त्री हरेत ॥ KAZ03.2.13/ सर्वेषां प्रीत्य्.आरोपणम् अप्रतिषिद्धम् ॥ इति विवाह.धर्मः । KAZ03.2.14/ वृत्तिर् आबन्ध्यं वा स्त्री.धनम् ॥ KAZ03.2.15/ पर.द्वि.साहस्रा स्थाप्या वृत्तिः, आबन्ध्य.अनियमः ॥ KAZ03.2.16/ तद् आत्म.पुत्र.स्नुषा.भर्मणि प्रवास.अप्रतिविधाने च भार्याया भोक्तुम् अदोषः, प्रतिरोधक.व्याधि.दुर्भिक्ष.भय.प्रतीकारे धर्म.कार्ये च पत्युः, सम्भूय वा दम्पत्योर् मिथुनं प्रजातयोः ॥ KAZ03.2.17/ त्रि.वर्ष.उपभुक्तं च धर्मिष्ठेषु विवाहेषु na^anuyuJjiita // KAZ03.2.18/ गान्धर्व.आसुर.उपभुक्तं स-वृद्धिकम् उभयं दाप्येत, राक्षस.पैशाच.उपभुक्तं स्तेयं दद्यात् ॥ KAZ03.2.19/ मृते भर्तरि धर्म.कामा तदानीम् एव sthaapya^aabharaNaM शुल्क.शेषं च लभेत ॥ KAZ03.2.20/ लब्ध्वा वा विन्दमाना स-वृद्धिकम् उभयं दाप्येत ॥ KAZ03.2.21/ कुटुम्ब.कामा तु श्वशुर.पति.दत्तं निवेश.काले लभेत ॥ KAZ03.2.22/ निवेश.कालं हि दीर्घ.प्रवासे व्याख्यास्यामः ॥ KAZ03.2.23/ श्वशुर.प्रातिलोम्येन वा निविष्टा श्वशुर.पति.दत्तं जीयेत ॥ KAZ03.2.24/ ज्ञाति.हस्ताद्.अभिमृष्टाया ज्ञातयो यथा.गृहीतं दद्युः ॥ KAZ03.2.25/ न्याय.उपगतायाः प्रतिपत्ता स्त्री.धनं गोपयेत् ॥ KAZ03.2.26/ पति.दायं विन्दमाना जीयेत ॥ KAZ03.2.27/ धर्म.कामा भुञ्जीत ॥ KAZ03.2.28/ पुत्रवती विन्दमाना स्त्री.धनं जीयेत ॥ KAZ03.2.29/ तत् तु स्त्री.धनं पुत्रा हरेयुः ॥ KAZ03.2.30/ पुत्र.भरण.अर्थं वा विन्दमाना पुत्र.अर्थं स्फाती.कुर्यात् ॥ KAZ03.2.31/ बहु.पुरुष.प्रजानां पुत्राणां यथा.पितृ.दत्तं स्त्री.धनम् अवस्थापयेत् ॥ KAZ03.2.32/ काम.करणीयम् अपि स्त्री.धनं विन्दमाना पुत्र.संस्थं कुर्यात् ॥ KAZ03.2.33/ अपुत्रा पति.शयनं पालयन्ती गुरु.समीपे स्त्री.धनम् आयुः.क्षयाद् भुञ्जीत ॥ KAZ03.2.34/ आपद्.अर्थं हि स्त्री.धनम् ॥ KAZ03.2.35/ ऊर्ध्वं दायादं गच्छेत् ॥ KAZ03.2.36/ जीवति भर्तरि मृतायाः पुत्रा दुहितरश् च स्त्री.धनं विभजेरन्, अपुत्राया दुहितरः, तद्.अभावे भर्ता ॥ KAZ03.2.37/ शुल्कम् अन्वाधेयम् अन्यद् वा बन्धुभिर् दत्तं बान्धवा हरेयुः ॥ इति स्त्री.धन.कल्पः । KAZ03.2.38/ वर्षाण्य् अष्टाव् अप्रजायमानाम् अपुत्रां वन्ध्यां ca^aakaaGkSeta, दश निन्दुम्, द्वादश कन्या.प्रसविनीम् ॥ KAZ03.2.39/ ततः पुत्र.अर्थी द्वितीयां विन्देत ॥ KAZ03.2.40/ tasya^atikrame शुल्कं स्त्री.धनम् अर्धं ca^aadhivedanikaM दद्यात्, चतुर्.विंशति.पण.परं च दण्डम् ॥ KAZ03.2.41/ शुल्कं स्त्री.धनम् अशुल्क.स्त्री.धनायास् तत्.प्रमाणम् आधिवेदनिकम् अनुरूपां च वृत्तिं दत्त्वा बह्वीर् अपि विन्देत ॥ KAZ03.2.42/ पुत्र.अर्था हि स्त्रियः ॥ KAZ03.2.43/ तीर्थ.समवाये ca^aasaaM यथा.विवाहं पूर्व.ऊढां जीवत्.पुत्रां वा पूर्वं गच्छेत् ॥ KAZ03.2.44/ तीर्थ.गूहन.आगमने षण्.णवतिर् दण्डः ॥ KAZ03.2.45/ पुत्रवतीं धर्म.कामां वन्ध्यां निन्दुं नीरजस्कां वा na^akaamaam उपेयात् ॥ KAZ03.2.46/ न ca^akaamaH पुरुषः कुष्ठिनीम् उन्मत्तां वा गच्छेत् ॥ KAZ03.2.47/ स्त्री तु पुत्र.अर्थम् एवं.भूतं vaa^upagacchet // KAZ03.2.48ab/ नीचत्वं पर.देशं वा प्रस्थितो राज.किल्बिषी । KAZ03.2.48cd/ प्राण.अभिहन्ता पतितस् त्याज्यः kliibo^api वा पतिः //E ((iv) Marital duty^ (v) Maintenance^ (vi) Cruelty^ (vii) Disaffection^ (viii) Misconduct^ (ix) Prohibition of favours and dealings) KAZ03.3.01/ dvaadaza.वर्षा स्त्री प्राप्त.व्यवहारा भवति, षोडश.वर्षः पुमान् ॥ KAZ03.3.02/ अत ऊर्ध्वम् अशुश्रूषायां द्वादश.पणः स्त्रिया दण्डः, पुंसो द्वि.गुणः ॥ इति शुश्रूषा । KAZ03.3.03/ भर्मण्यायाम् अनिर्दिष्ट.कालायां ग्रास.आच्छादनं vaa^adhikaM यथा.पुरुष.परिवापं सविशेषं दद्यात् ॥ KAZ03.3.04/ निर्दिष्ट.कालायां तद् एव संख्याय बन्धं च दद्यात् ॥ KAZ03.3.05/ शुल्क.स्त्री.धन.आधिवेदनिकानाम् अनादाने च ॥ KAZ03.3.06/ श्वशुर.कुल.प्रविष्टायां विभक्तायां वा na^abhiyojyaH पतिः ॥ इति भर्म । KAZ03.3.07/ "नष्टे" "विनष्टे" "न्यङ्गे" "अपितृके" "अमातृके" इत्य् अनिर्देशेन विनय.ग्राहणम् ॥ KAZ03.3.08/ वेणु.दल.रज्जु.हस्तानाम् अन्यतमेन वा पृष्ठे त्रिर् आघातः ॥ KAZ03.3.09/ tasya^atikrame वाग्.दण्ड.पारुष्य.दण्डाभ्याम् अर्ध.दण्डाः ॥ KAZ03.3.10/ तद् एव स्त्रिया भर्तरि प्रसिद्ध.दोषायाः ॥ KAZ03.3.11/ ईर्ष्यया बाह्य.विहारेषु द्वारेष्व् अत्ययो यथा.निर्दिष्टः ॥ इति पारुष्यम् । KAZ03.3.12/ भर्तारं द्विषती स्त्री सप्त.आर्तवान्य् अमण्डयमाना तदानीम् एव sthaapya^aabharaNaM निधाय भर्तारम् अन्यया सह शयानम् अनुशयीत ॥ KAZ03.3.13/ भिक्षुक्य्.अन्वाधि.ज्ञाति.कुलानाम् अन्यतमे वा भर्ता द्विषन् स्त्रियम् एकाम् अनुशयीत ॥ KAZ03.3.14/ दृष्ट.लिङ्गे मैथुन.अपहारे सवर्ण.अपसर्प.उपगमे वा मिथ्या.वादी द्वादश.पणं दद्यात् ॥ KAZ03.3.15/ अमोक्ष्या भर्तुर् अकामस्य द्विषती भार्या, भार्यायाश् च भर्ता ॥ KAZ03.3.16/ परस्परं.द्वेषान् मोक्षः ॥ KAZ03.3.17/ स्त्री.विप्रकाराद् वा पुरुषश् चेन् मोक्षम् इच्छेद् यथा.गृहीतम् अस्यै दद्यात् ॥ KAZ03.3.18/ पुरुष.विप्रकाराद् वा स्त्री चेन् मोक्षम् इच्छेन् na^asyai यथा.गृहीतं दद्यात् ॥ KAZ03.3.19/ अमोक्षो धर्म.विवाहानाम् ॥ इति द्वेषः । KAZ03.3.20/ प्रतिषिद्धा स्त्री दर्प.मद्य.क्रीडायां त्रि.पणं दण्डं दद्यात् ॥ KAZ03.3.21/ दिवा स्त्री.प्रेक्षा.विहार.गमने षट्.पणो दण्डः, पुरुष.प्रेक्षा.विहार.गमने द्वादश.पणः ॥ KAZ03.3.22/ रात्रौ द्वि.गुणः ॥ KAZ03.3.23/ सुप्त.मत्त.प्रव्रजने भर्तुर् अदाने च द्वारस्य द्वादश.पणः ॥ KAZ03.3.24/ रात्रौ निष्कसने द्वि.गुणः ॥ KAZ03.3.25/ स्त्री.पुंसयोर् मैथुन.arthena^aGga.विचेष्टायां raho^azliila.सम्भाषायां वा चतुर्.विंशति.पणः स्त्रिया दण्डः, पुंसो द्वि.गुणः ॥ KAZ03.3.26/ केश.नीवि.दन्त.नख.आलम्बनेषु पूर्वः साहस.दण्डः, पुंसो द्वि.गुणः ॥ KAZ03.3.27/ शङ्कित.स्थाने सम्भाषायां च पण.स्थाने शिफा.दण्डः ॥ KAZ03.3.28/ स्त्रीणां ग्राम.मध्ये चण्डालः पक्ष.अन्तरे पञ्च.शिफा दद्यात् ॥ KAZ03.3.29/ पणिकं वा प्रहारं मोक्षयेत् ॥ इत्य् अतीचारः । KAZ03.3.30/ प्रतिषिद्धयोः स्त्री.पुंसयोर् अन्योन्य.उपकारे क्षुद्रक.द्रव्याणां द्वादश.पणो दण्डः, स्थूलक.द्रव्याणां चतुर्.विंशति.पणः, हिरण्य.सुवर्णयोश् चतुष्.पञ्चाशत्.पणः स्त्रिया दण्डः, पुंसोर् द्वि.गुणः ॥ KAZ03.3.31/ त eva^agamyayor अर्ध.दण्डाः, तथा प्रतिषिद्ध.पुरुष.व्यवहारेषु च ॥ इति प्रतिषेधः । KAZ03.3.32ab/ राज.द्विष्ट.अतिचाराभ्याम् आत्म.अपक्रमणेन च । KAZ03.3.32cd/ स्त्री.धन.आनीत.शुल्कानाम् अस्वाम्यं जायते स्त्रियाः //E (Leaving home^ Going away (with a man)^ Short absence from home^ Long absence from home) KAZ03.4.01/ pati.kulaan निष्पतितायाः स्त्रियाः षट्.पणो दण्डः, अन्यत्र विप्रकारात् ॥ KAZ03.4.02/ प्रतिषिद्धायां द्वादश.पणः ॥ KAZ03.4.03/ प्रतिवेश.गृह.अतिगतायाः षट्.पणः ॥ KAZ03.4.04/ प्रातिवेशिक.भिक्षुक.वैदेहकानाम् अवकाश.भिक्षा.पण्य.दाने द्वादश.पणो दण्डः ॥ KAZ03.4.05/ प्रतिषिद्धानां पूर्वः साहस.दण्डः ॥ KAZ03.4.06/ पर.गृह.अतिगतायाश् चतुर्.विंशति.पणः ॥ KAZ03.4.07/ पर.भार्या.अवकाश.दाने शत्यो दण्डः, anyatra^aapadbhyaH // KAZ03.4.08/ वारण.अज्ञानयोर् निर्दोषः ॥ KAZ03.4.09/ "पति.विप्रकारात् पति.ज्ञाति.सुख.अवस्थ.ग्रामिक.अन्वाधि.भिक्षुकी.ज्ञाति.कुलानाम् अन्यतमम् अपुरुषं गन्तुम् अदोषः" इति आचार्याः ॥ KAZ03.4.10/ स-पुरुषं वा ज्ञाति.कुलम् ॥ KAZ03.4.11/ कुतो हि साध्वी.janasyac^chalam // KAZ03.4.12/ सुखम् एतद् अवबोद्धुम्, इति कौटिल्यः ॥ KAZ03.4.13/ प्रेत.व्याधि.व्यसन.गर्भ.निमित्तम् अप्रतिषिद्धम् एव ज्ञाति.कुल.गमनम् ॥ KAZ03.4.14/ तन्.निमित्तं वारयतो द्वादश.पणो दण्डः ॥ KAZ03.4.15/ tatra^api गूहमाना स्त्री.धनं जीयेत, ज्ञातयो वा छादयन्तः शुल्क.शेषम् ॥ इति निष्पतनम् । KAZ03.4.16/ पति.कुलान् निष्पत्य ग्राम.अन्तर.गमने द्वादश.पणो दण्डः स्थाप्या.आभरण.लोपश् च ॥ KAZ03.4.17/ गम्येन वा पुंसा सह प्रस्थाने चतुर्.विंशति.पणः सर्व.धर्म.लोपश् च, अन्यत्र भर्म.दान.तीर्थ.गमनाभ्याम् ॥ KAZ03.4.18/ पुंसः पूर्वः साहस.दण्डः तुल्य.श्रेयसोः, पापीयसो मध्यमः ॥ KAZ03.4.19/ बन्धुर्.अदण्ड्यः ॥ KAZ03.4.20/ pratiSedhe^ardha.दण्डाः ॥ KAZ03.4.21/ पथि व्यन्तरे गूढ.देश.अभिगमने मैथुन.अर्थेन शङ्कित.प्रतिषिद्धायां वा पथ्य्.अनुसरणे संग्रहणं विद्यात् ॥ KAZ03.4.22/ ताल.अवचर.चारण.मत्स्य.बन्धक.लुब्धक.गो.पालक.शौण्डिकानाम् अन्येषां च प्रसृष्ट.स्त्रीकाणां पथ्य्.अनुसरणम् अदोषः ॥ KAZ03.4.23/ प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास् त eva^ardha.दण्डाः ॥ इति पथ्य्.अनुसरणम् । KAZ03.4.24/ ह्रस्व.प्रवासिनां शूद्र.वैश्य.क्षत्रिय.ब्राह्मणानां भार्याः संवत्सर.उत्तरं कालम् आकाङ्क्षेरन् अप्रजाताः, संवत्सर.अधिकं प्रजाताः ॥ KAZ03.4.25/ प्रतिविहिता द्वि.गुणं कालम् ॥ KAZ03.4.26/ अप्रतिविहिताः सुख.अवस्था बिभृयुः, परं चत्वारि वर्षाण्य् अष्टौ वा ज्ञातयः ॥ KAZ03.4.27/ ततो यथा.दत्तम् आदाय प्रमुञ्चेयुः ॥ KAZ03.4.28/ ब्राह्मणम् अधीयानं दश.वर्षाण्य् अप्रजाता, द्वादश प्रजाता, राज.पुरुषम् आयुः.क्षयाद् आकाङ्क्षेत ॥ KAZ03.4.29/ सवर्णतश् च प्रजाता na^apavaadaM लभेत ॥ KAZ03.4.30/ कुटुम्ब.ऋद्धि.लोपे वा सुख.अवस्थैर् विमुक्ता यथा.इष्टं विन्देत, जीवित.अर्थम् आपद्.गता वा ॥ KAZ03.4.31/ धर्म.विवाहात् कुमारी परिग्रहीतारम् अनाख्याय प्रोषितम् अश्रूयमाणं सप्त तीर्थान्य् आकाङ्क्षेत, संवत्सरं श्रूयमाणम् ॥ KAZ03.4.32/ आख्याय प्रोषितम् अश्रूयमाणं पञ्च तीर्थान्य् आकाङ्क्षेत, दश श्रूयमाणम् ॥ KAZ03.4.33/ एक.देश.दत्त.शुल्कं त्रीणि तीर्थान्य् अश्रूयमाणम्, श्रूयमाणं सप्त तीर्थान्य् आकाङ्क्षेत ॥ KAZ03.4.34/ दत्त.शुल्कं पञ्च तीर्थान्य् अश्रूयमाणम्, दश श्रूयमाणम् ॥ KAZ03.4.35/ ततः परं धर्मस्थैर् विसृष्टा यथा.इष्टं विन्देत ॥ KAZ03.4.36/ तीर्थ.उपरोधो हि धर्म.वध इति कौटिल्यः ॥ इति ह्रस्व.प्रवासः ॥ KAZ03.4.37/ दीर्घ.प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्य् आकाङ्क्षेत, संवत्सरं प्रजाता ॥ KAZ03.4.38/ ततः पति.सोदर्यं गच्छेत् ॥ KAZ03.4.39/ बहुषु प्रत्यासन्नं धार्मिकं भर्म.समर्थं कनिष्ठम् अभार्यं वा ॥ KAZ03.4.40/ तद्.abhaave^apy असोदर्यं सपिण्डं कुल्यं vaa^aasannam ॥ KAZ03.4.41/ एतेषाम् एष एव क्रमः ॥ KAZ03.4.42ab/ एतान् उत्क्रम्य दायादान् वेदने जार.कर्मणि । KAZ03.4.42cd/ जार.स्त्री.दातृ.वेत्तारः सम्प्राप्ताः संग्रह.atyayam //E (Partition of inheritance) (Order of inheritance) KAZ03.5.01/ अनीश्वराः पितृमन्तः स्थित.पितृ.मातृकाः पुत्राः ॥ KAZ03.5.02/ तेषाम् ऊर्ध्वं पितृतो दाय.विभागः पितृ.द्रव्याणाम् ॥ KAZ03.5.03/ स्वयं.आर्जितम् अविभाज्यम्, अन्यत्र पितृ.द्रव्याद् उत्थितेभ्यः ॥ KAZ03.5.04/ पितृ.द्रव्याद् अविभक्त.उपगतानां पुत्राः पौत्रा वा आ.चतुर्थाद् इत्य् अंश.भाजः ॥ KAZ03.5.05/ तावद् अविच्छिन्नः पिण्डो भवति ॥ KAZ03.5.06/ विच्छिन्न.पिण्डाः सर्वे समं विभजेरन् ॥ KAZ03.5.07/ अपितृ.द्रव्या विभक्त.पितृ.द्रव्या वा सह जीवन्तः पुनर् विभजेरन् ॥ KAZ03.5.08/ यतश् ca^uttiSTheta स द्व्य्.अंशं लभेत ॥ KAZ03.5.09/ द्रव्यम् अपुत्रस्य सोदर्या भ्रातरः सह.जीविनो वा हरेयुः कन्याश् च ॥ KAZ03.5.10/ रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ॥ KAZ03.5.11/ तद्.अभावे पिता धरमाणः ॥ KAZ03.5.12/ पित्र्.अभावे भ्रातरो भ्रातृ.पुत्राश् च ॥ KAZ03.5.13/ अपितृका bahavo^api च भ्रातरो भ्रातृ.पुत्राश् च पितुर् एकम् अंशं हरेयुः ॥ KAZ03.5.14/ सोदर्याणाम् अनेक.पितृकाणां पितृतो दाय.विभागः ॥ 03.5.15/ पितृ.भ्रातृ.पुत्राणां पूर्वे विद्यमाने na^aparam अवलम्बन्ते, ज्येष्ठे च कनिष्ठम् अर्थ.ग्राहिणम् ॥ KAZ03.5.16/ जीवद्.विभागे पिता na^ekaM विशेषयेत् ॥ KAZ03.5.17/ न ca^ekam अकारणान् निर्विभजेत ॥ KAZ03.5.18/ पितुर् असत्य् अर्थे ज्येष्ठाः कनिष्ठान् अनुगृह्णीयुः, अन्यत्र मिथ्या.वृत्तेभ्यः ॥ KAZ03.5.19/ प्राप्त.व्यवहाराणां विभागः ॥ KAZ03.5.20/ अप्राप्त.व्यवहाराणां देय.विशुद्धं मातृ.बन्धुषु ग्राम.वृद्धेषु वा स्थापयेयुः आ.व्यवहार.प्रापणात्, प्रोषितस्य वा ॥ KAZ03.5.21/ सम्निविष्ट.समम् असम्निविष्टेभ्यो नैवेशनिकं दद्युः, कन्याभ्यश् च प्रादानिकम् ॥ KAZ03.5.22/ ऋण.रिक्थयोः समो विभागः ॥ KAZ03.5.23/ "उद.पात्राण्य् अपि निष्किंचना विभजेरन्" इत्य् आचार्याः ॥ KAZ03.5.24/ छलम् एतद् इति कौटिल्यः ॥ KAZ03.5.25/ sato^arthasya विभागो na^asataH ॥ KAZ03.5.26/ एतावान् अर्थः सामान्यस् tasya^etaavaan प्रत्य्.अंश इत्य् अनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत् ॥ KAZ03.5.27/ दुर्विभक्तम् अन्योन्य.अपहृतम् अन्तर्हितम् अविज्ञात.उत्पन्नं वा पुनर् विभजेरन् ॥ KAZ03.5.28/ अदायादकं राजा हरेत् स्त्री.वृत्ति.प्रेत.कार्य.वर्जम्, अन्यत्र श्रोत्रिय.द्रव्यात् ॥ KAZ03.5.29/ तत् त्रैवेद्येभ्यः प्रयच्छेत् ॥ KAZ03.5.30/ पतितः पतिताज् जातः क्लीबश् ca^anaMzaaH, जड.उन्मत्त.अन्ध.कुष्ठिनश् च ॥ KAZ03.5.31/ सति भार्य.अर्थे तेषाम् अपत्यम् अतद्.विधं भागं हरेत् ॥ KAZ03.5.32/ ग्रास.आच्छादनम् इतरे पतित.वर्जाः ॥ KAZ03.5.33ab/ तेषां च कृत.दाराणां लुप्ते प्रजनने सति । KAZ03.5.33cd/ सृजेयुर् बान्धवाः पुत्रांस् तेषाम् अंशान् prakalpayet //E (Division into shares) KAZ03.6.01/ eka.strii.पुत्राणां ज्येष्ठ.अंशः - ब्राह्मणानाम् अजाः, क्षत्रियाणाम् अश्वाः, वैश्यानां गावः, शूद्राणाम् अवयः ॥ KAZ03.6.02/ काण.लङ्गास् तेषां मध्यम.अंशः, भिन्न.वर्णाः कनिष्ठ.अंशः ॥ KAZ03.6.03/ चतुष्पद.अभावे रत्न.वर्जानां दशानां भागं द्रव्याणाम् एकं ज्येष्ठो हरेत् ॥ KAZ03.6.04/ प्रतिमुक्त.स्वधा.पाशो हि भवति ॥ KAZ03.6.05/ इत्य् औशनसो विभागः ॥ KAZ03.6.06/ पितुः परिवापाद् यानम् आभरणं च ज्येष्ठ.अंशः, शयन.आसनं भुक्त.कांस्यं च मध्यम.अंशः, कृष्णं धान्य.आयसं गृह.परिवापो गो.शकटं च कनिष्ठ.अंशः ॥ KAZ03.6.07/ शेष.द्रव्याणाम् एक.द्रव्यस्य वा समो विभागः ॥ KAZ03.6.08/ अदायादा भगिन्यः, मातुः परिवापाद् भुक्त.कांस्य.आभरण.भागिन्यः ॥ KAZ03.6.09/ मानुष.हीनो ज्येष्ठस् तृतीयम् अंशं ज्येष्ठ.अंशाल् लभेत, चतुर्थम् अन्याय.वृत्तिः, निवृत्त.धर्म.कार्यो वा ॥ KAZ03.6.10/ काम.आचारः सर्वं जीयेत ॥ KAZ03.6.11/ तेन मध्यम.कनिष्ठौ व्याख्यातौ ॥ KAZ03.6.12/ तयोर् मानुष.उपेतो ज्येष्ठ.अंशाद् अर्धं लभेत ॥ KAZ03.6.13/ नाना.स्त्री.पुत्राणां तु संस्कृत.असंस्कृतयोः कन्या.कृत.क्षतयोर् अभावे च एकस्याः पुत्रयोर् यमयोर् वा पूर्व.जन्मना ज्येष्ठ.भावः ॥ KAZ03.6.14/ सूत.मागध.व्रात्य.रथ.काराणाम् ऐश्वर्यतो विभागः ॥ KAZ03.6.15/ शेषास् तम् उपजीवेयुः ॥ KAZ03.6.16/ अनीश्वराः सम.विभागाः ॥ KAZ03.6.17/ चातुर्वर्ण्य.पुत्राणां ब्राह्मणी.पुत्रश् caturo^aMzaan हरेत्, क्षत्रिया.पुत्र.स्त्रीन् अंशान्, वैश्या.पुत्रो द्वाव् अंशौ, एकं शूद्रा.पुत्रः ॥ KAZ03.6.18/ तेन त्रि.वर्ण.द्वि.वर्ण.पुत्र.विभागः क्षत्रिय.वैश्ययोर् व्याख्यातः ॥ KAZ03.6.19/ braahmaNasya^anantaraa.पुत्रस् तुल्य.अंशः ॥ KAZ03.6.20/ क्षत्रिय.वैश्ययोर् अर्ध.अंशः तुल्य.अंशो वा मानुष.उपेतः ॥ KAZ03.6.21/ तुल्य.अतुल्ययोर् एक.पुत्रः सर्वं हरेत्, बन्धूंश् च बिभृयात् ॥ KAZ03.6.22/ ब्राह्मणानां तु पारशवस् तृतीयम् अंशं लभेत, द्वाव् अंशौ सपिण्डः कुल्यो vaa^aasannaH, स्वधा.दान.हेतोः ॥ KAZ03.6.23/ tad.abhaave pitur aacaaryo^antevaasii vaa // KAZ03.6.24ab/ क्षेत्रे वा जनयेद् अस्य नियुक्तः क्षेत्रजं सुतम् । KAZ03.6.24cd/ मातृ.बन्धुः sagotro vaa tasmai tat pradized dhanam //E (Classification of sons) KAZ03.7.01/ "para.parigrahe biijam उत्सृष्टं क्षेत्रिणः" इत्य् आचार्याः ॥ KAZ03.7.02/ "maataa bhastraa, yasya retas tasya^apatyam" ity apare // KAZ03.7.03/ vidyamaanam ubhayam iti कौटिल्यः ॥ KAZ03.7.04/ स्वयं.जातः कृत.क्रियायाम् औरसः ॥ KAZ03.7.05/ तेन तुल्यः पुत्रिका.पुत्रः ॥ KAZ03.7.06/ sagotreNa^anya.गोत्रेण वा नियुक्तेन क्षेत्र.जातः क्षेत्रजः पुत्रः ॥ KAZ03.7.07/ जनयितुर् असत्य् अन्यस्मिन् पुत्रे स एव द्वि.पितृको द्वि.गोत्रो वा द्वयोर् अपि स्वधा.रिक्थ.भाग् भवति ॥ KAZ03.7.08/ तत्.सधर्मा बन्धूनां गृहे गूढ.जातस् तु गूढजः ॥ KAZ03.7.09/ bandhunaa^utsRSTo^apaviddhaH संस्कर्तुः पुत्रः ॥ KAZ03.7.10/ कन्या.गर्भः कानीनः ॥ KAZ03.7.11/ सगर्भ.ऊढायाः सह.ऊढः ॥ KAZ03.7.12/ पुनर्.भूतायाः पौनर्भवः ॥ KAZ03.7.13/ स्वयं.जातः पितुर् बन्धूनां च दायादः ॥ KAZ03.7.14/ पर.जातः संस्कर्तुर् एव न बन्धूनाम् ॥ KAZ03.7.15/ तत्.सधर्मा माता.पितृभ्याम् अद्भिर् मुक्तो दत्तः ॥ KAZ03.7.16/ स्वयं बन्धुभिर् वा पुत्र.भाव.उपगत उपगतः ॥ KAZ03.7.17/ putratve^adhikRtaH कृतकः ॥ KAZ03.7.18/ परिक्रीतः क्रीतः ॥ इति । KAZ03.7.19/ औरसे tu^utpanne सवर्णास् तृतीय.अंश.हराः, असवर्णा ग्रास.आच्छादन.भागिनः ॥ KAZ03.7.20/ ब्राह्मण.क्षत्रिययोर् अनन्तरा.पुत्राः सवर्णाः, एक.अन्तरा असवर्णाः ॥ KAZ03.7.21/ ब्राह्मणस्य वैश्यायाम् अम्बष्ठः, शूद्रायां निषादः पारशवो वा ॥ KAZ03.7.22/ क्षत्रियस्य शूद्रायाम् उग्रः ॥ KAZ03.7.23/ शूद्र एव वैश्यस्य ॥ KAZ03.7.24/ सवर्णासु ca^eSaam अचरित.व्रतेभ्यो जाता व्रात्याः ॥ KAZ03.7.25/ इत्य् अनुलोमाः ॥ KAZ03.7.26/ शूद्राद् आयोगव.क्षत्त.चण्डालाः ॥ KAZ03.7.27/ वैश्यान् मागध.वैदेहकौ ॥ KAZ03.7.28/ क्षत्रियात् सूतः ॥ KAZ03.7.29/ पौराणिकस् त्व् अन्यः सूतो मागधश् च, ब्रह्म.क्षत्राद् विशेषः ॥ KAZ03.7.30/ त एते प्रतिलोमाः स्वधर्म.अतिक्रमाद् राज्ञः सम्भवन्ति ॥ KAZ03.7.31/ उग्रान् नैषाद्यां कुक्कुटः, विपर्यये पुल्कसः ॥ KAZ03.7.32/ वैदेहिकायाम् अम्बष्ठाद् वैणः, विपर्यये कुशीलवः ॥ KAZ03.7.33/ क्षत्तायाम् ugraat^zva.पाकः ॥ KAZ03.7.34/ इत्य् ete^anye ca^antaraalaaH // KAZ03.7.35/ कर्मणा वैश्यो रथ.कारः ॥ KAZ03.7.36/ तेषां स्व.योनौ विवाहः, पूर्व.अपर.गामित्वं वृत्त.अनुवृत्तं च ॥ KAZ03.7.37/ शूद्र.सधर्माणो वा, अन्यत्र चण्डालेभ्यः ॥ KAZ03.7.38/ केवलम् एवं वर्तमानः स्वर्गम् आप्नोति राजा, नरकम् अन्यथा ॥ KAZ03.7.39/ सर्वेषाम् अन्तरालानां समो विभागः ॥ KAZ03.7.40ab/ देशस्य जात्याः संघस्य धर्मो ग्रामस्य vaa^api यः । KAZ03.7.40cd/ उचितस् तस्य tena^eva दाय.धर्मं prakalpayet //E (Immovable property) (Dwelling-places) KAZ03.8.01/ saamanta.pratyayaa vaastu.विवादाः ॥ KAZ03.8.02/ गृहं क्षेत्रम् आरामः सेतु.बन्धस् तटाकम् आधारो वा वास्तुः ॥ KAZ03.8.03/ कर्ण.कील.आयस.sambandho^anugRhaM सेतुः ॥ KAZ03.8.04/ यथा.सेतु.भोगं वेश्म कारयेत् ॥ KAZ03.8.05/ अभूतं वा पर.कुड्याद् अपक्रम्य द्वाव् अरत्नी त्रिपदीं वा देश.बन्धं कारयेत् ॥ KAZ03.8.06/ अवस्करं भ्रमम् उद.पानं वा न गृह.उचिताद् अन्यत्र, अन्यत्र सूतिका.कूपाद् आ.निर्दश.अहाद् इति ॥ KAZ03.8.07/ tasya^atikrame पूर्वः साहस.दण्डः ॥ KAZ03.8.08/ tena^indhanaavaghaatana.कृतं कल्याण.कृत्येष्व् आचाम.उदक.मार्गाश् च व्याख्याताः ॥ KAZ03.8.09/ त्रिपदी.प्रतिक्रान्तम् अध्यर्धम् अरत्निं वा गाढ.प्रसृतम् उदक.मार्गं प्रस्रवण.प्रपातं वा कारयेत् ॥ KAZ03.8.10/ tasya^atikrame चतुष्.पञ्चाशत्.पणो दण्डः ॥ KAZ03.8.11/ एकपदी.प्रतिक्रान्तम् अरत्निं वा चक्रि.चतुष्पद.स्थानम् अग्निष्ठम् उदन्.जर.स्थानं रोचनीं कुट्टनीं वा कारयेत् ॥ KAZ03.8.12/ tasya^atikrame चतुर्.विंशति.पणो दण्डः ॥ KAZ03.8.13/ सर्व.वास्तुकयोः प्राक्षिप्तकयोर् वा शालयोः किष्कुर् अन्तरिका त्रिपदी वा ॥ KAZ03.8.14/ तयोश् चतुर्.अङ्गुलं नीप्र.अन्तरम् समारूढकं वा ॥ KAZ03.8.15/ किष्कु.मात्रम् आणि.द्वारम् अन्तरिकायां खण्ड.फुल्ल.अर्थम् असम्पातं कारयेत् ॥ KAZ03.8.16/ प्रकाश.अर्थम् अल्पम् ऊर्ध्वं वात.अयनं कारयेत् ॥ KAZ03.8.17/ तद्.अवसिते vezmanic^chaadayet // KAZ03.8.18/ सम्भूय वा गृह.स्वामिनो यथा.इष्टं कारयेयुः, अनिष्टं वारयेयुः ॥ KAZ03.8.19/ वान.लट्याश् ca^uurdhvam आवार्य.भागं कट.प्रच्छन्नम् अवमर्श.भित्तिं वा कारयेद् वर्ष.आबाध.भयात् ॥ KAZ03.8.20/ tasya^atikrame पूर्वः साहस.दण्डः, प्रतिलोम.द्वार.वात.अयन.बाधायां च, अन्यत्र राज.मार्ग.रथ्याभ्यः ॥ KAZ03.8.21/ खात.सोपान.प्रणाली.निश्रेण्य्.अवस्कर.भागैर् बहिर्.बाधायां भोग.निग्रहे च ॥ KAZ03.8.22/ पर.कुड्यम् udakena^upaghnato द्वादश.पणो दण्डः, मूत्र.पुरीष.उपघाते द्वि.गुणः ॥ KAZ03.8.23/ प्रणाली.मोक्षो वर्षति, अन्यथा द्वादश.पणो दण्डः ॥ KAZ03.8.24/ प्रतिषिद्धस्य च वसतः, निरस्यतश् ca^avakrayiNam अन्यत्र पारुष्य.स्तेय.साहस.संग्रहण.मिथ्या.भोगेभ्यः ॥ KAZ03.8.25/ स्वयं.अभिप्रस्थितो वर्ष.अवक्रय.शेषं दद्यात् ॥ KAZ03.8.26/ सामान्ये वेश्मनि साहाय्यम् अप्रयच्छतः, सामान्यम् उपरुन्धतो भोगं च गृहे द्वादश.पणो दण्डः ॥ KAZ03.8.27/ विनाशयतस् तद्.द्वि.गुणः ॥ KAZ03.8.28ab/ कोष्ठक.अङ्गण.वर्चानाम् अग्नि.कुट्टन.शालयोः । KAZ03.8.28cd/ विवृतानां च सर्वेषां सामान्यो भोग इष्यते //E (Sale of immovable property^ Fixing of boundaries^ Encroachment and Damage) KAZ03.9.01/ ज्ञाति.सामन्त.धनिकाः क्रमेण भूमि.परिग्रहान् क्रेतुम् अभ्याभवेयुः ॥ KAZ03.9.02/ tato^anye बाह्याः ॥ KAZ03.9.03/ सामन्त.चत्वारिंशत्.कुल्येषु गृह.प्रतिमुखे वेश्म श्रावयेयुः, सामन्त.ग्राम.वृद्धेषु क्षेत्रम् आरामं सेतु.बन्धं तटाकम् आधारं वा मर्यादासु यथा.सेतु.भोगं "anena^argheNa कः क्रेता" इति ॥ KAZ03.9.04/ त्रिर् आघुषितम् अव्याहतं क्रेता क्रेतुं लभेत ॥ KAZ03.9.05/ स्पर्धया वा मूल्य.वर्धने मूल्य.वृद्धिः स-शुल्का कोशं गच्छेत् ॥ KAZ03.9.06/ विक्रय.प्रतिक्रोष्टा शुल्कं दद्यात् ॥ KAZ03.9.07/ अस्वामि.प्रतिक्रोशे चतुर्.विंशति.पणो दण्डः ॥ KAZ03.9.08/ सप्त.रात्राद् ऊर्ध्वम् अनभिसरतः प्रतिक्रुष्टो विक्रीणीत ॥ KAZ03.9.09/ प्रतिक्रुष्ट.अतिक्रमे वास्तुनि द्विशतो दण्डः, अन्यत्र चतुर्.विंशति.पणो दण्डः ॥ इति वास्तु.विक्रयः । KAZ03.9.10/ सीम.विवादं ग्रामयोर् उभयोः सामन्ता पञ्च.ग्रामी दश.ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर् वा कुर्यात् ॥ KAZ03.9.11/ कर्षक.गो.पालक.वृद्धाः पूर्व.भुक्तिका वा बाह्याः सेतूनाम् अभिज्ञा बहव एको वा निर्दिश्य सीम.सेतून् विपरीत.वेषाः सीमानं नयेयुः ॥ KAZ03.9.12/ उद्दिष्टानां सेतूनाम् अदर्शने सहस्रं दण्डः । KAZ03.9.13/ तद् एव नीते सीम.अपहारिणां सेतुच्.छिदां च कुर्यात् ॥ KAZ03.9.14/ प्रनष्ट.सेतु.भोगं वा सीमानं राजा यथा.उपकारं विभजेत् ॥ इति सीम.विवादः । KAZ03.9.15/ क्षेत्र.विवादं सामन्त.ग्राम.वृद्धाः कुर्युः ॥ KAZ03.9.16/ तेषां द्वैधी.भावे यतो बहवः zucayo^anumataa वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ॥ KAZ03.9.17/ तद्.उभय.परा.उक्तं वास्तु राजा हरेत्, प्रनष्ट.स्वामिकं च ॥ KAZ03.9.18/ यथा.उपकारं वा विभजेत् ॥ KAZ03.9.19/ प्रसह्य.आदाने वास्तुनि स्तेय.दण्डः ॥ KAZ03.9.20/ कारण.आदाने प्रयासम् आजीवं च परिसंख्याय बन्धं दद्यात् ॥ इति क्षेत्र.विवादः । KAZ03.9.21/ मर्यादा.अपहरणे पूर्वः साहस.दण्डः ॥ KAZ03.9.22/ मर्यादा.भेदे चतुर्.विंशति.पणः ॥ KAZ03.9.23/ तेन तपो.वन.विवीत.महा.पथ.श्मशान.देव.कुल.यजन.पुण्य.स्थान.विवादा व्याख्याताः ॥ इति मर्यादा.स्थापनम् । KAZ03.9.24/ सर्व एव विवादाः सामन्त.प्रत्ययाः ॥ KAZ03.9.25/ विवीत.स्थल.केदार.षण्ड.खल.वेश्म.वाहन.कोष्ठानां पूर्वं.पूर्वम् आबाधं सहेत ॥ KAZ03.9.26/ ब्रह्म.सोम.अरण्य.देव.यजन.पुण्य.स्थान.वर्जाः स्थल.प्रदेशाः ॥ KAZ03.9.27/ आधार.परिवाह.केदार.उपभोगैः पर.क्षेत्र.कृष्ट.बीज.हिंसायां यथा.उपघातं मूल्यं दद्युः ॥ KAZ03.9.28/ केदार.आराम.सेतु.बन्धानां परस्पर.हिंसायां हिंसा.द्वि.गुणो दण्डः ॥ KAZ03.9.29/ पश्चान्.निविष्टम् अधर.तटाकं na^upari.तटाकस्य केदारम् udakena^aaplaavayet // KAZ03.9.30/ उपरि.निविष्टं na^adhara.तटाकस्य पूर.आस्रावं वारयेद्, अन्यत्र त्रि.वर्ष.उपरत.कर्मणः ॥ KAZ03.9.31/ tasya^atikrame पूर्वः साहस.दण्डः, तटाक.वामनं च ॥ KAZ03.9.32/ पञ्च.वर्ष.उपरत.कर्मणः सेतु.बन्धस्य स्वाम्यं लुप्येत, anyatra^aapadbhyaH // KAZ03.9.33/ तटाक.सेतु.बन्धानां नव.प्रवर्तने पाञ्चवर्षिकः परिहारः, भग्न.उत्सृष्टानां चातुर्वर्षिकः, समुपारूढानां त्रैवर्षिकः, स्थलस्य द्वैवर्षिकः ॥ KAZ03.9.34/ स्व.आत्म.आधाने विक्रये च ॥ KAZ03.9.35/ खात.प्रावृत्तिम् अनदी.निबन्ध.आयतन.तटाक.केदार.आराम.षण्ड.वापानां सस्य.वर्ण.भाग.उत्तरिकम् अन्येभ्यो वा यथा.उपकारं दद्युः ॥ KAZ03.9.36/ प्रक्रय.अवक्रय.अधिभाग.भोगनिषृष्ट.उपभोक्तारश् ca^eSaaM प्रतिकुर्युः ॥ KAZ03.9.37/ अर्पतीकारे हीन.द्वि.गुणो दण्डः ॥ KAZ03.9.38ab/ सेतुभ्यो मुञ्चतस् तोयम् अवारे षट्.पणो दमः । KAZ03.9.38cd/ वारे वा तोयम् अन्येषां pramaadena^uparundhataH //E (Damage to pastures, fields and roads) KAZ03.10.01/ karma.udaka.maargam उचितं रुन्धतः kurvato^anucitaM वा पूर्वः साहस.दण्डः, सेतु.कूप.पुण्य.स्थान.चैत्य.देव.आयतनानि च पर.भूमौ निवेशयतः ॥ KAZ03.10.02/ पूर्व.अनुवृत्तं धर्म.सेतुम् आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहस.दण्डः, श्रोतॄणाम् उत्तमः, अन्यत्र भग्न.उत्सृष्टात् ॥ KAZ03.10.03/ स्वाम्य् अभावे ग्रामाः पुण्य.शीला वा प्रतिकुर्युः ॥ KAZ03.10.04/ पथि.प्रमाणं दुर्ग.निवेशे व्याख्यातम् ॥ KAZ03.10.05/ क्षुद्र.पशु.मनुष्य.पथं रुन्धतो द्वादश.पणो दण्डः, महा.पशु.पथं चतुर्.विंशति.पणः, हस्ति.क्षेत्र.पथं चतुष्.पञ्चाशत्.पणः, सेतु.वन.पथं षट्.शतः, श्मशान.ग्राम.पथं द्विशतः, द्रोण.मुख.पथं पञ्च.शतः, स्थानीय.राष्ट्र.विवीत.पथं साहस्रः ॥ KAZ03.10.06/ अतिकर्षणे ca^eSaaM दण्ड.चतुर्था दण्डाः ॥ KAZ03.10.07/ कर्षणे पूर्व.उक्ताः ॥ KAZ03.10.08/ kSetrikasya^akSipataH क्षेत्रम् उपवासस्य वा त्यजतो बीज.काले द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥ KAZ03.10.09/ करदाः करदेष्व् आधानं विक्रयं वा कुर्युः, ब्रह्म.देयिका ब्रह्म.देयिकेषु ॥ KAZ03.10.10/ अन्यथा पूर्वः साहस.दण्डः ॥ KAZ03.10.11/ करदस्य vaa^akarada.ग्रामं प्रविशतः ॥ KAZ03.10.12/ करदं तु प्रविशतः सर्व.द्रव्येषु प्राकाम्यं स्यात्, anyatra^agaaraat // KAZ03.10.13/ तद् अप्य् अस्मै दद्यात् ॥ KAZ03.10.14/ अनादेयम् akRSato^anyaH पञ्च.वर्षाण्य् उपभुज्य प्रयास.निष्क्रयेण दद्यात् ॥ KAZ03.10.15/ अकरदाः परत्र वसन्तो भोगम् उपजीवेयुः ॥ KAZ03.10.16/ ग्राम.अर्थेन ग्रामिकं व्रजन्तम् उपवासाः paryaayeNa^anugaccheyuH // KAZ03.10.17/ अननुगच्छन्तः पण.अर्ध.पणिकं योजनं दद्युः ॥ KAZ03.10.18/ ग्रामिकस्य ग्रामाद् अस्तेन.पारदारिकं निरस्यतश् चतुर्.विंशति.पणो दण्डः, graamasya^uttamaH // KAZ03.10.19/ निरस्तस्य प्रवेशो ह्य् अभिगमेन व्याख्यातः ॥ KAZ03.10.20/ स्तम्भैः समन्ततो ग्रामाद् धनुः.शत.अपकृष्टम् उपसालं कारयेत् ॥ KAZ03.10.21/ पशु.प्रचार.अर्थं विवीतम् aalavanena^upajiiveyuH // KAZ03.10.22/ विवीतं bhakSayitvaa^apasRtaanaam उष्ट्र.महिषाणां पादिकं रूपं गृह्णीयुः, गव.अश्व.खराणां ca^ardha.पादिकम्, क्षुद्र.पशूनां षोडश.भागिकम् ॥ KAZ03.10.23/ भक्षयित्वा निषण्णानाम् एत एव द्वि.गुणा दण्डाः, परिवसतां चतुर्.गुणाः ॥ KAZ03.10.24/ ग्राम.देव.वृषा vaa^anirdaza.अहा वा धेनुर् उक्षाणो गो.वृषाश् ca^adaNDyaaH ॥ KAZ03.10.25/ सस्य.भक्षणे सस्य.उपघातं निष्पत्तितः परिसंख्याय द्वि.गुणं दापयेत् ॥ KAZ03.10.26/ स्वामिनश् ca^anivedya चारयतो द्वादश.पणो दण्दः, प्रमुञ्चतश् चतुर्.विंशति.पणः ॥ KAZ03.10.27/ पालिनाम् अर्ध.दण्डाः ॥ KAZ03.10.28/ तद् एव षण्ड.भक्षणे कुर्यात् ॥ KAZ03.10.29/ वाट.भेदे द्वि.गुणः वेश्म.खल.वलय.गतानां च धान्यानां भक्षणे ॥ KAZ03.10.30/ हिंसा.प्रतीकारं कुर्यात् ॥ KAZ03.10.31/ अभय.वन.मृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य yathaa^avadhyaas तथा प्रतिषेद्धव्याः ॥ KAZ03.10.32/ पशवो रश्मि.प्रतोदाभ्यां वारयितव्याः ॥ KAZ03.10.33/ तेषाम् अन्यथा हिंसायां दण्ड.पारुष्य.दण्डाः ॥ KAZ03.10.34/ प्रार्थयमाना दृष्ट.अपराधा वा सर्व.उपायैर् नियन्तव्याः ॥ इति क्षेत्र.पथ.हिंसा । KAZ03.10.35/ कर्षकस्य ग्रामम् abhyupetya^akurvato ग्राम eva^atyayaM हरेत् ॥ KAZ03.10.36/ कर्म.अकरणे कर्म.वेतन.द्वि.गुणम्, हिरण्य.अदाने प्रत्यंश.द्वि.गुणम्, भक्ष्य.पेय.अदाने च प्रहवणेषु द्वि.गुणम् अंशं दद्यात् ॥ KAZ03.10.37/ प्रेक्षायाम् अनंशदः, स-स्व.जनो न प्रेक्षेत ॥ KAZ03.10.38/ प्रच्छन्न.श्रवण.ईक्षणे च सर्व.हिते च कर्मणि निग्रहेण द्वि.गुणम् अंशं दद्यात् ॥ KAZ03.10.39/ सर्व.हितम् एकस्य ब्रुवतः कुर्युर् आज्ञाम् ॥ KAZ03.10.40/ अकरणे द्वादश.पणो दण्डः ॥ KAZ03.10.41/ तं चेत् सम्भूय वा हन्युः पृथग् एषाम् अपराध.द्वि.गुणो दण्डः ॥ KAZ03.10.42/ उपहन्तृषु विशिष्टः ॥ KAZ03.10.43/ ब्राह्मणश् ca^eSaaM ज्यैष्ठ्यं नियम्येत ॥ KAZ03.10.44/ प्रहवणेषु ca^eSaaM ब्राह्मणा na^akaamaaH कुर्युः, अंशं च लभेरन् ॥ KAZ03.10.45/ तेन देश.जाति.कुल.संघानां samayasya^anapaakarma व्याख्यातम् ॥ KAZ03.10.46ab/ राजा देश.हितान् सेतून् कुर्वतां पथि संक्रमान् । KAZ03.10.46cd/ ग्राम.शोभाश् च रक्षाश् च तेषां प्रिय.हितं caret //E (Non-payment of debts) KAZ03.11.01/ sapaada.पणा धर्म्या मास.वृद्धिः पण.शतस्य, पञ्च.पणा व्यावहारिकी, दश.पणा कान्तारगाणाम्, विंशति.पणा सामुद्राणाम् ॥ KAZ03.11.02/ ततः परं कर्तुः कारयितुश् च पूर्वः साहस.दण्डः, श्रोतॄणाम् एक.एकं प्रत्यर्ध.दण्डः ॥ KAZ03.11.03/ राजन्य् अयोग.क्षेम.आवहे तु धनिक.धारणिकयोश् चरित्रम् अवेक्षेत ॥ KAZ03.11.04/ धान्य.वृद्धिः सस्य.निष्पत्ताव् उपार्धा, परं मूल्य.कृता वर्धेत ॥ KAZ03.11.05/ प्रक्षेप.वृद्धिर् उदयाद् अर्धं सम्निधान.सन्ना वार्षिकी देया ॥ KAZ03.11.06/ चिर.प्रवासः स्तम्भ.प्रविष्टो वा मूल्य.द्वि.गुणं दद्यात् ॥ KAZ03.11.07/ अकृत्वा वृद्धिं साधयतो वर्धयतो वा, मूल्यं वा वृद्धिम् आरोप्य श्रावयतो बन्ध.चतुर्.गुणो दण्डः ॥ KAZ03.11.08/ तुच्छ.श्रावणायाम् अभूत.चतुर्.गुणः ॥ KAZ03.11.09/ तस्य त्रि.भागम् आदाता दद्यात्, शेषं प्रदाता ॥ KAZ03.11.10/ दीर्घ.सत्त्र.व्याधि.गुरु.कुल.उपरुद्धं बालम् असारं वा na^RNam अनुवर्धेत ॥ KAZ03.11.11/ मुच्यमानम् ऋणम् अप्रतिगृह्णतो द्वादश.पणो दण्डः ॥ KAZ03.11.12/ कारण.अपदेशेन निवृत्त.वृद्धिकम् अन्यत्र तिष्ठेत् ॥ KAZ03.11.13/ दश.वर्ष.उपेक्षितम् ऋणम् अप्रतिग्राह्यम्, अन्यत्र बाल.वृद्ध.व्याधित.व्यसनि.प्रोषित.देश.त्याग.राज्य.विभ्रमेभ्यः ॥ KAZ03.11.14/ प्रेतस्य पुत्राः कुसीदं दद्युः, दायादा वा रिक्थ.हराः, सह.ग्राहिणः, प्रतिभुवो वा ॥ KAZ03.11.15/ न प्रातिभाव्यम् अन्यत् ॥ KAZ03.11.16/ असारं बाल.प्रातिभाव्यम् ॥ KAZ03.11.17/ असंख्यात.देश.कालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः ॥ KAZ03.11.18/ जीवित.विवाह.भूमि.प्रातिभाव्यम् असंख्यात.देश.कालं तु पुत्राः पौत्रा वा वहेयुः ॥ KAZ03.11.19/ naanaa^RNa.समवाये तु na^ekaM द्वौ युगपद् अभिवदेयाताम्, अन्यत्र प्रतिष्ठमानात् ॥ KAZ03.11.20/ tatra^api गृहीत.आनुपूर्व्या राज.श्रोत्रिय.द्रव्यं वा पूर्वं प्रतिपादयेत् ॥ KAZ03.11.21/ दम्पत्योः पिता.पुत्रयोः भ्रातॄणां ca^avibhaktaanaaM परस्पर..कृतम् ऋणम् असाध्यम् ॥ KAZ03.11.22/ अग्राह्याः कर्म.कालेषु कर्षका राज.पुरुषाश् च ॥ KAZ03.11.23/ स्त्री ca^apratizraaviNii पति.कृतम् ऋणम्, अन्यत्र गो.पालक.अर्ध.सीतिकेभ्यः ॥ KAZ03.11.24/ पतिस् तु ग्राह्यः स्त्री.कृतम् ऋणम्, अप्रति.विधाय प्रोषित इति ॥ KAZ03.11.25/ सम्प्रतिपत्ताव् उत्तमः ॥ KAZ03.11.26/ अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः zucayo^anumataa वा trayo^avara.अर्ध्याः ॥ KAZ03.11.27/ पक्ष.अनुमतौ वा द्वौ, ऋणं प्रति न त्व् eva^ekaH ॥ KAZ03.11.28/ प्रतिषिद्धाः स्याल.सहाय.अन्वर्थि.धनिक.धारणिक.वैरि.न्यङ्ग.धृत.दण्डाः, पूर्वे ca^avyavahaaryaaH // KAZ03.11.29/ राज.श्रोत्रिय.ग्राम.भृतक.कुष्ठि.व्रणिनः पतित.चण्डाल.कुत्सित.karmaaNo^andha.बधिर.मूक.अहं.वादिनः स्त्री.राज.पुरुषाश् च, अन्यत्र स्व.वर्गेभ्यः ॥ KAZ03.11.30/ पारुष्य.स्तेय.संग्रहणेषु तु वैरि.स्याल.सहाय.वर्जाः ॥ KAZ03.11.31/ रहस्य.व्यवहारेष्व् एका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद् राज.तापस.वर्जम् ॥ KAZ03.11.32/ स्वामिनो भृत्यानाम् ऋत्विग्.आचार्याः शिष्याणां माता.पितरौ पुत्राणां ca^anigraheNa साक्ष्यं कुर्युः, तेसाम् इतरे वा ॥ KAZ03.11.33/ परस्पर.अभियोगे ca^eSaam उत्तमाः परा.उक्ता दश.बन्धं दद्युः, अवराः पञ्च.बन्धम् ॥ इति साक्ष्य्.अधिकारः ॥ KAZ03.11.34/ ब्राह्मण.उद.कुम्भ.अग्नि.सकाशे साक्षिणः परिगृह्णीयात् ॥ KAZ03.11.35/ तत्र ब्राह्मणं ब्रूयात् "सत्यं ब्रूहि" इति ॥ KAZ03.11.36/ राजन्यं वैश्यं वा "मा tava^iSTaa.पूर्त.फलम्, कपाल.हस्तः शत्रु.कुलं भिक्षा.अर्थी गच्छेः" इति ॥ KAZ03.11.37/ शूद्रं "जन्म.मरण.अन्तरे यद् वः पुण्य.फलं तद् राजानं गच्छेद्, राज्ञश् च किल्बिषं युष्मान् अन्यथा.वादे, दण्डश् ca^anubaddhaH, पश्चाद् अपि ज्ञायेत यथा.दृष्ट.श्रुतम्, एक.मन्त्राः सत्यम् उपहरत" इति ॥ KAZ03.11.38/ अनुपहरतां सप्त.रात्राद् ऊर्ध्वं द्वादश.पणो दण्डः, त्रि.पक्षाद् ऊर्ध्वम् अभियोगं दद्युः ॥ KAZ03.11.39/ साक्षि.भेदे यतो बहवः zucayo^anumataa वा ततो नियच्छेयुः, मध्यं वा गृह्णीयुः ॥ KAZ03.11.40/ तद् वा द्रव्यं राजा हरेत् ॥ KAZ03.11.41/ साक्षिणश् चेद् अभियोगाद् ऊनं ब्रूयुर् atiriktasya^abhiyoktaa बन्धं दद्यात् ॥ KAZ03.11.42/ अतिरिक्तं वा ब्रूयुस् तद्.अतिरिक्तं राजा हरेत् ॥ KAZ03.11.43/ बालिश्याद् अभियोक्तुर् वा दुह्श्रुतं दुर्लिखितं प्रेत.अभिनिवेशं वा समीक्ष्य साक्षि.प्रत्ययम् एव स्यात् ॥ KAZ03.11.44/ "साक्षि.बालिष्येष्व् एव पृथग्.अनुयोगे देश.काल.कार्याणां पूर्व.मध्यम.उत्तमा दण्डाः" इत्य् औशनसाः ॥ KAZ03.11.45/ "कूट.साक्षिणो यम् अर्थम् अभूतं कुर्युर् भूतं वा नाशयेयुस् तद् दश.गुणं दण्डं दद्युः" इति मानवाः ॥ KAZ03.11.46/ "बालिश्याद् वा विसंवादयतां चित्रो घातः" इति बार्हस्पत्याः ॥ KAZ03.11.47/ na^iti कौटिल्यः ॥ KAZ03.11.48/ ध्रुवं हि साक्षिभिः श्रोतव्यम् ॥ KAZ03.11.49/ अशृण्वतां चतुर्.विंशति.पणो दण्डः, tato^ardham अब्रुवाणानाम् ॥ KAZ03.11.50ab/ देश.काल.अविदूरस्थान् साक्षिणः pratipaadayet । KAZ03.11.50cd/ duurasthaan aprasaaraan vaa svaami.vaakyena saadhayet //E (Deposits) KAZ03.12.01/ upanidhir ऋणेन व्याख्यातः ॥ KAZ03.12.02/ पर.चक्र.आटविकाभ्यां दुर्ग.राष्ट्र.विलोपे वा, प्रतिरोधकैर् वा ग्राम.सार्थ.व्रज.विलोपे, चक्र.युक्त.नाशे वा, ग्राम.मध्य.अग्न्य्.उदक.आबाधे ज्वाला.वेग.उपरुद्धे वा, नावि निमग्नायां मुषितायां वा स्वयम् उपरूढो na^upanidhim अभ्यावहेत् ॥ KAZ03.12.03/ उपनिधि.भोक्ता देश.काल.अनुरूपं भोग.वेतनं दद्यात्, द्वादश.पणं च दण्डम् ॥ KAZ03.12.04/ उपभोग.निमित्तं नष्टं विनष्टं vaa^abhyaavahet, चतुर्.विंशति.पणश् च दण्डः, अन्यथा वा निष्पतने ॥ KAZ03.12.05/ प्रेतं व्यसन.गतं वा na^upanidhim अभ्यावहेत् ॥ KAZ03.12.06/ आधान.विक्रय.अपव्ययनेषु ca^asya चतुर्.गुण.पञ्च.बन्धो दण्डः ॥ KAZ03.12.07/ परिवर्तने निष्पातने वा मूल्य.समः ॥ KAZ03.12.08/ tena^aadhi.प्रणाश.उपभोग.विक्रय.आधान.अपहारा व्याख्याताः ॥ KAZ03.12.09/ na^aadhiH स-उपकारः सीदेत्, न ca^asya मूल्यं वर्धेत, अन्यत्र निसर्गात् ॥ KAZ03.12.10/ निरुपकारः सीदेत्, मूल्यं ca^asya वर्धेत ॥ KAZ03.12.11/ upasthitasya^aadhim अप्रयच्छतो द्वादशण्पणो दण्डः ॥ KAZ03.12.12/ प्रयोजक.असम्निधाने वा ग्राम.वृद्धेषु स्थापयित्वा निष्क्रयम् आधिं प्रतिपद्येत ॥ KAZ03.12.13/ निवृत्त.वृद्धिको vaa^aadhis तत्.काल.कृत.मूल्यस् tatra^eva^avatiSTheta, अनाश.विनाश.करण.अधिष्ठितो वा ॥ KAZ03.12.14/ धारणिक.असम्निधाने वा विनाश.भयाद् उद्गत.अर्घं धर्मस्थ.अनुज्ञातो विक्रीणीत, आधि.पाल.प्रत्ययो वा ॥ KAZ03.12.15/ स्थावरस् तु प्रयास.भोग्यः फल.भोग्यो वा प्रक्षेप.वृद्धि.मूल्य.शुद्धम् आजीवम् अमूल्य.kSayeNa^upanayet // KAZ03.12.16/ अनिसृष्ट.उपभोक्ता मूल्य.शुद्धम् आजीवं बन्धं च दद्यात् ॥ KAZ03.12.17/ शेषम् उपनिधिना व्याख्यातम् ॥ KAZ03.12.18/ etena^aadezo^anvaadhiz च व्याख्यातौ ॥ KAZ03.12.19/ saarthena^anvaadhi.हस्तो वा प्रदिष्टां भूमिम् अप्राप्तश् चोरैर् भग्न.उत्सृष्टो वा na^anvaadhim अभ्यावहेत् ॥ KAZ03.12.20/ अन्तरे वा मृतस्य daayaado^api na^abhyaavahet // KAZ03.12.21/ शेषम् उपनिधिना व्यकह्यातम् ॥ KAZ03.12.22/ याचितकम् अवक्रीतकं वा यथा.विधं गृह्णीयुस् तथा.विधम् eva^arpayeyuH ॥ KAZ03.12.23/ भ्रेष.उपनिपाताभ्यां देश.काल.उपरोधि दत्तं नष्टं विनष्टं वा na^abhyaavaheyuH // KAZ03.12.24/ शेषम् उपनिधिना व्याख्यातम् ॥ KAZ03.12.25/ वैयावृत्य.विक्रयस् तु - वैयावृत्य.करा यथा.देश.कालं विक्रीणानाः पण्यं यथा.जातं मूल्यम् उदयं च दद्युः ॥ KAZ03.12.26/ देश.काल.अतिपातने वा परिहीणं सम्प्रदान.kaalikena^argheNa मूल्यम् उदयं च दद्युः ॥ KAZ03.12.27/ यथा.सम्भाषितं वा विक्रीणाना na^udayam अधिगच्छेयुः, मूल्यम् एव दद्युः ॥ KAZ03.12.28/ अर्घ.पतने वा परिहीणं यथा.परिहीणं मूल्यम् ऊनं दद्युः ॥ KAZ03.12.29/ सांव्यवहारिकेषु वा प्रात्ययिकेष्व् अराज.वाच्येषु भ्रेष.उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यम् अपि न दद्युः ॥ KAZ03.12.30/ देश.काल.अन्तरितानां तु पण्यानां क्षय.व्यय.विशुद्धं मूल्यम् उदयं च दद्युः, पण्य.समवायानां च प्रत्यंशम् ॥ KAZ03.12.31/ शेषम् उपनिधिना व्याख्यातम् ॥ KAZ03.12.32/ एतेन वैयावृत्य.विक्रयो व्याख्यातः ॥ KAZ03.12.33/ निक्षेपश् ca^upanidhinaa // KAZ03.12.34/ तम् अन्येन निक्ष्पितम् anyasya^arpayato हीयेत ॥ KAZ03.12.35/ निक्षेप.अपहारे पूर्व.अपदानं निक्षेप्तारश् च प्रमाणम् ॥ KAZ03.12.36/ अशुचयो हि कारवः ॥ KAZ03.12.37/ na^eSaaM करण.पूर्वो निक्षेप.धर्मः ॥ KAZ03.12.38/ करण.हीनं निक्षेपम् अपव्ययमानं गूढ.भित्ति.न्यस्तान् साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत्, वन.अन्ते वा मद्य.प्रहवण.विश्वासेन ॥ KAZ03.12.39/ रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित् कृत.लक्षणं द्रव्यम् अस्य हस्ते nikSipya^apagacchet // KAZ03.12.40/ तस्य प्रतिदेशेन पुत्रो भ्राता vaa^abhigamya निक्षेपं याचेत ॥ KAZ03.12.41/ दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥ KAZ03.12.42/ प्रव्रज्या.अभिमुखो वा श्रद्धेयः कश्चित् कृत.लक्षणं द्रव्यम् अस्य हस्ते निक्षिप्य प्रतिष्ठेत ॥ KAZ03.12.43/ ततः काल.अन्तर.आगतो याचेत ॥ KAZ03.12.44/ दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥ KAZ03.12.45/ कृत.लक्षणेन वा द्रव्येण प्रत्यानयेद् एनम् ॥ KAZ03.12.46/ बालिश.जातीयो वा रात्रौ राज.दायिका.क्षण.भीतः सारम् अस्य हस्ते nikSipya^apagacchet // KAZ03.12.47/ स एनं बन्धन.अगार.गतो याचेत ॥ KAZ03.12.48/ दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥ KAZ03.12.49/ अभिज्ञानेन ca^asya गृहे जनम् उभयं याचेत ॥ KAZ03.12.50/ अन्यतर्त.आदाने यथा.उक्तं पुरस्तात् ॥ KAZ03.12.51/ द्रव्य.भोगानाम् आगमं ca^asya^anuyuJjiita, तस्य ca^arthasya व्यवहार.उपलिङ्गनम्, अभियोक्तुश् ca^artha.सामर्थ्यम् ॥ KAZ03.12.52/ एतेन मिथः.समवायो व्याख्यातः ॥ KAZ03.12.53ab/ तस्मात् साक्षिमद् अच्छन्नं कुर्यात् सम्यग्.विभाषितम् । KAZ03.12.53cd/ स्वे परे वा जने कार्यं देश.काल.अग्र.वर्णतः //E (Law concerning slaves and labourers) KAZ03.13.01/ udara.daasa.varjam aarya.प्राणम् अप्राप्त.व्यवहारं शूद्रं विक्रय.आधानं नयतः स्व.जनस्य द्वादश.पणो दण्डः, वैश्यं द्वि.गुणः, क्षत्रियं त्रि.गुणः, ब्राह्मणं चतुर्.गुणः ॥ KAZ03.13.02/ पर.जनस्य पूर्व.मध्यम.उत्तम.वधा दण्डाः, क्रेतृ.श्रोतॄणां च ॥ KAZ03.13.03/ म्लेच्छानाम् अदोषः प्रजां विक्रेतुम् आधातुं वा ॥ KAZ03.13.04/ न त्व् eva^aaryasya दास.भावः ॥ KAZ03.13.05/ athavaa^aaryam आधाय कुल.बन्धन आर्याणाम् आपदि, निष्क्रयं ca^adhigamya बालं साहाय्य.दातारं वा पूर्वं निष्क्रीणीरन् ॥ KAZ03.13.06/ सकृद्.आत्म.आधाता निष्पतितः सीदेत्, द्विर् anyena^aahitakaH, सकृद् उभौ पर.विषय.अभिमुखौ ॥ KAZ03.13.07/ वित्त.अपहारिणो वा daasasya^aarya.भावम् apaharato^ardha.दण्डः ॥ KAZ03.13.08/ निष्पतित.प्रेत.व्यसनिनाम् आधाता मूल्यं भजेत ॥ KAZ03.13.09/ प्रेत.विण्.मूत्र.उच्छिष्ट.ग्राहणम् आहितस्य नग्न.स्नापनं दण्ड.प्रेषणम् अतिक्रमणं च स्त्रीणां मूल्य.नाश.करं, धात्री.परिचारिक.अर्ध.सीतिक.उपचारिकाणां च मोक्ष.करम् ॥ KAZ03.13.10/ सिद्धम् upacaarakasya^abhiprajaatasya^apakramaNam // KAZ03.13.11/ धात्रीम् आहितिकां vaa^akaamaaM स्व.वशां गच्छतः पूर्वः साहस.दण्डः, पर.वशां मध्यमः ॥ KAZ03.13.12/ कन्याम् आहितिकां वा स्वयम् अन्येन वा दुषयतो मूल्य.नाशः शुल्कं तद्.द्वु.गुणश् च दण्डः ॥ KAZ03.13.13/ आत्म.विक्रयिणः प्रजाम् आर्यां विद्यात् ॥ KAZ03.13.14/ आत्म.अधिगतं स्वामि.कर्म.अविरुद्धं लभेत, पित्र्यं च दायम् ॥ KAZ03.13.15/ मूल्येन ca^aaryatvaM गच्छेत् ॥ KAZ03.13.16/ tena^udara.दास.आहितकौ व्याख्यातौ ॥ KAZ03.13.17/ प्रक्षेप.अनुरूपश् ca^asya निष्क्रयः ॥ KAZ03.13.18/ दण्ड.प्रणीतः कर्मणा दण्डम् उपनयेत् ॥ KAZ03.13.19/ आर्य.प्राणो ध्वज.आहृतः कर्म.काल.अनुरूपेण मूल्य.अर्धेन वा विमुच्येत ॥ KAZ03.13.20/ गृहे.जात.दाय.आगत.लब्ध.क्रीतानाम् अन्यतमं दासम् ऊन.अष्ट.वर्षं विबन्धुम् अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भाम् अप्रतिविहित.गर्भ.भर्मण्यां विक्रय.आधानं नयतः पूर्वः साहस.दण्डः, क्रेतृ.श्रोतॄणां च ॥ KAZ03.13.21/ दासम् अनुरूपेण niSkrayeNa^aaryam अकुर्वतो द्वादश.पणो दण्डः, संरोधश् ca^aa.करणात् ॥ KAZ03.13.22/ दास.द्रव्यस्य ज्ञातयो दायादाः, तेषाम् अभावे स्वामी ॥ KAZ03.13.23/ स्वामिनः स्वस्यां दास्यां जातं समातृकम् अदासं विद्यात् ॥ KAZ03.13.24/ गृह्या चेत् कुटुम्ब.अर्थ.चिन्तनी माता भ्राता भगिनी ca^asyaa अदासाः स्युः ॥ KAZ03.13.25/ दासं दासीं वा निष्क्रीय पुनर् विक्रय.आधानं नयतो द्वादश.पणो दण्डः, अन्यत्र स्वयं.वादिभ्यः ॥ इति दास.कल्पः । KAZ03.13.26/ कर्म.करस्य कर्म.सम्बन्धम् आसन्ना विद्युः ॥ KAZ03.13.27/ यथा.सम्भाषितं वेतनं लभेत, कर्म.काल.अनुरूपम् असम्भाषित.वेतनः ॥ KAZ03.13.28/ कर्षकः सस्यानां गो.पालकः सर्पिषां वैदेहकः पण्यानाम् आत्मना व्यवहृतानां दश.भागम् असम्भाषित.वेतनो लभेत ॥ KAZ03.13.29/ सम्भाषित.वेतनस् तु यथा.सम्भाषितम् ॥ KAZ03.13.30/ कारु.शिल्पि.कुशीलव.चिकित्सक.वाग्.जीवन.परिचारक.आदिर् आशा.कारिक.वर्गस् तु yathaa^anyas तद्.विधः कुर्याद् यथा वा कुशलाः कल्पयेयुस् तथा वेतनं लभेत ॥ KAZ03.13.31/ साक्षि.प्रत्ययम् एव स्यात् ॥ KAZ03.13.32/ साक्षिणाम् अभावे यतः कर्म tato^anuyuJjiita // KAZ03.13.33/ वेतन.आदाने दश.बन्धो दण्डः, षट्.पणो वा ॥ KAZ03.13.34/ अपव्ययमाने द्वादश.पणो दण्डः, पञ्च.बन्धो वा ॥ KAZ03.13.35/ नदी.वेग.ज्वाला.स्तेन.व्याल.उपरुद्धः सर्व.स्व.पुत्र.दार.आत्म.daanena^aartas त्रातारम् आहूय निष्तीर्णः कुशल.प्रदिष्टं वेतनं दद्यात् ॥ KAZ03.13.36/ तेन sarvatra^aarta.दान.अनुशया व्याख्याताः ॥ KAZ03.13.37ab/ लभेत पुंश्चली भोगं saMgamasya^upaliGganaat / KAZ03.13.37cd/ atiyaacnaa tu jiiyeta daurmatya.avinayena vaa //E (Duties of servants) (Undertaking in partnership) KAZ03.14.01/ गृहीत्वा वेतनं karma^akurvato भृतकस्य द्वादश.पणो दण्डः, संरोधश् ca^aa.करणात् ॥ KAZ03.14.02/ अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने vaa^anuzayaM लभेत, परेण वा कारयितुम् ॥ KAZ03.14.03/ तस्य.व्यय.कर्मणा लभेत भर्ता वा कारयितुम् ॥ KAZ03.14.04/ "na^anyas त्वया कारयितव्यो, मया वा na^anyasya कर्तव्यम्" इत्य् अवरोधे भर्तुर् अकारयतो bhRtakasya^akurvato वा द्वादश.पणो दण्डः ॥ KAZ03.14.05/ कर्म.निष्ठापने भर्तुर् अन्यत्र गृहीत.वेतनो na^asakaamaH कुर्यात् ॥ KAZ03.14.06/ "उपस्थितम् अकारयतः कृतम् एव विद्याद्" इत्य् आचार्याः ॥ KAZ03.14.07/ na^iti कौटिल्यः ॥ KAZ03.14.08/ कृतस्य वेतनं na^akRtasya^asti // KAZ03.14.09/ स चेद् अल्पम् अपि कारयित्वा न कारयेत् कृतम् eva^asya विद्यात् ॥ KAZ03.14.10/ देश.काल.अतिपातनेन कर्मणाम् अन्यथा.करणे वा na^asakaamaH कृतम् अनुमन्येत ॥ KAZ03.14.11/ सम्भाषिताद् अधिक.क्रियायां प्रयासं न मोघं कुर्यात् ॥ KAZ03.14.12/ तेन संघ.भृता व्याख्याताः ॥ KAZ03.14.13/ तेषाम् आधिः सप्त.रात्रम् आसीत ॥ KAZ03.14.14/ tato^anyam उपस्थापयेत्, कर्म.निष्पाकं च ॥ KAZ03.14.15/ न ca^anivedya भर्तुः संघः कंचित् parihared upanayed vaa // KAZ03.14.16/ tasya^atikrame catur.विंशति.पणो दण्डः ॥ KAZ03.14.17/ संघेन parihRtasya^ardha.दण्डः ॥ इति भृतक.अधिकारः ॥ KAZ03.14.18/ संघ.भृताः सम्भूय.समुत्थातारो वा यथा.सम्भाषितं वेतनं समं वा विभजेरन् ॥ KAZ03.14.19/ कर्षण.वैदेहका वा सस्य.पण्य.आरम्भ.पर्यवसान.अन्तरे सन्नस्य यथा.कृतस्य कर्मणः प्रत्यंशं दद्युः ॥ KAZ03.14.20/ पुरुष.उपस्थाने समग्रम् अंशं दद्युः ॥ KAZ03.14.21/ संसिद्धे tu^uddhRta.पण्ये सन्नस्य तदानीम् एव प्रत्यंशं दद्युः ॥ KAZ03.14.22/ सामान्या हि पथि.सिद्धिश् ca^asiddhiz च ॥ KAZ03.14.23/ प्रक्रान्ते तु कर्मणि svasthasya^apakraamato द्वादश.पणो दण्डः ॥ KAZ03.14.24/ न च प्राकाम्यम् अपक्रमणे ॥ KAZ03.14.25/ चोरं त्व् अभय.पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद्, दद्यात् प्रत्यंशम् अभयं च ॥ KAZ03.14.26/ पुनः.स्तेये प्रवासनम्, अन्यत्र.गमने च ॥ KAZ03.14.27/ महा.अपराधे तु दूष्यवद् आचरेत् ॥ KAZ03.14.28/ याजकाः स्वा.प्रचार.द्रव्य.वर्जं यथा.सम्भाषितं वेतनं समं वा विभजेरन् ॥ KAZ03.14.29/ अग्निष्टोम.आदिषु च क्रतुषु दीक्षणाद् ऊर्ध्वं तृतीयम् अंशं, मध्यम.उपसद ऊर्ध्वम् अर्धम् अंशं, सुत्ये प्रातः.सवनाद् ऊर्ध्वं पाद.ऊनम् अंशम् ॥ KAZ03.14.30/ माध्यन्दिनात् सवनाद् ऊर्ध्वं समग्रम् अंशं लभेत ॥ KAZ03.14.31/ नीता हि दक्षिणा भवन्ति ॥ KAZ03.14.32/ बृहस्पति.सव.वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ॥ KAZ03.14.33/ tena^ahar.गण.दक्षिणा व्याख्याताः ॥ KAZ03.14.34/ सनानाम् आ.दश.अहो.raatraat^zeSa.भृताः कर्म कुर्युः, अन्ये वा स्व.प्रत्ययाः ॥ KAZ03.14.35/ कर्मण्य् असमाप्ते तु यजमानः सीदेद्, ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ॥ KAZ03.14.36/ असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस.दण्डः ॥ KAZ03.14.37ab/ अनाहित.अग्निः शत.गुरु.यज्वा च सहस्रगुः । KAZ03.14.37cd/ सुरापो वृषली.भर्ता ब्रह्महा गुरु.तल्पगः ॥ KAZ03.14.38ab/ असत्.प्रतिग्रहे युक्तः स्तेनः कुत्सित.याजकः । KAZ03.14.38cd/ अदोषस् त्यक्तुम् अन्योन्यं कर्म.संकर.nizcayaat //E (Rescission of sale and purchase) KAZ03.15.01/ vikriiya पण्यम् अप्रयच्छतो द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥ KAZ03.15.02/ पण्य.दोषो दोषः ॥ KAZ03.15.03/ राज.चोर.अग्न्य्.उदक.बाध उपनिपातः ॥ KAZ03.15.04/ बहु.गुण.हीनम् आर्त.कृतं vaa^aviSahyam ॥ KAZ03.15.05/ वैदेहकानाम् एक.रात्रम् अनुशयः, कर्षकाणां त्रि.रात्रं, गो.रक्षकाणां पञ्च.रात्रम् ॥ KAZ03.15.06/ व्यामिश्राणाम् उत्तमानां च वर्णानां वृत्ति.विक्रये सप्त.रात्रम् ॥ KAZ03.15.07/ आतिपातिकानां पण्यानां "अन्यत्र.अविक्रेयम्" इत्य् avarodhena^anuzayo देयः ॥ KAZ03.15.08/ tasya^atikrame चतुर्.विंशति.पणो दण्डः, पण्य.दश.भागो वा ॥ 03.15.09/ क्रीत्वा पण्यम् अप्रतिगृह्णतो द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥ KAZ03.15.10/ समानश् ca^anuzayo विक्रेतुर् अनुशयेन ॥ KAZ03.15.11/ विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणि.ग्रहणात् सिद्धम् उपावर्तनं, शूद्राणां च प्रकर्मणः ॥ KAZ03.15.12/ वृत्त.पाणि.ग्रहणयोर् अपि दोषम् औपशायिकं दृष्ट्वा सिद्धम् उपावर्तनम् ॥ KAZ03.15.13/ न त्व् eva^abhiprajaatayoH // KAZ03.15.14/ कन्या.दोषम् औपशायिकम् अनाख्याय प्रयच्छतः कन्यां षण्.णवतिर् दण्डः, शुल्क.स्त्री.धन.प्रतिदानं च ॥ KAZ03.15.15/ वरयितुर् वा वर.दोषम् अनाख्याय विन्दतो द्वि.गुणः, शुल्क.स्त्री.धन.नाशश् च ॥ KAZ03.15.16/ द्विपद.चतुष्पदानां तु कुण्ठ.व्याधित.अशुचीनाम् उत्साह.स्वास्थ्य.शुचीनाम् आख्याने द्वादश.पणो दण्डः ॥ KAZ03.15.17/ आ.त्रि.पक्षाद् इति चतुष्पदानाम् उपावर्तनम्, आ.संवत्सराद् इति मनुष्याणाम् ॥ KAZ03.15.18/ तावता हि कालेन शक्यं शौच.आशौचे ज्ञातुम् ॥ KAZ03.15.19ab/ दाता प्रतिग्रहीता च स्यातां na^upahatau यथा । KAZ03.15.19cd/ दाने क्रये vaa^anuzayaM तथा कुर्युः सभासदः //E (Non-conveyance of gifts) (Sale without ownership) (Relation of ownership) KAZ03.16.01/ dattasya^apradaanam ऋण.आदानेन व्याख्यातम् ॥ KAZ03.16.02/ दत्तम् अव्यवहार्यम् ekatra^anuzaye वर्तेत ॥ KAZ03.16.03/ सर्व.स्वं पुत्र.दारम् आत्मानं वा pradaaya^anuzayinaH प्रयच्छेत् ॥ KAZ03.16.04/ धर्म.दानम् असाधुषु कर्मसु ca^aupaghaatikeSu वा, अर्थ.दानम् अनुपकारिष्व् अपकारिषु वा, काम.दानम् अनर्हेषु च ॥ KAZ03.16.05/ यथा च दाता प्रतिग्रहीता च na^upahatau स्यातां tathaa^anuzayaM कुशलाः कल्पयेयुः ॥ KAZ03.16.06/ दण्ड.भयाद् आक्रोश.भयाद् अनर्थ.भयाद् वा भय.दानं प्रतिगृह्णतः स्तेय.दण्डः, प्रयच्छतश् च ॥ KAZ03.16.07/ रोष.दानं पर.हिंसायां, राज्ञाम् उपरि दर्प.दानं च ॥ KAZ03.16.08/ tatra^uttamo दण्डः ॥ KAZ03.16.09/ प्रातिभाव्यं दण्ड.शुल्क.शेषम् आक्षिकं सौरिकं च na^akaamaH पुत्रो दायादो वा रिक्थ.हरो दद्यात् ॥ इति dattasya^anapaakarma / KAZ03.16.10/ अस्वामि.विक्रयस् तु - नष्ट.अपहृतम् आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ॥ KAZ03.16.11/ देश.काल.अतिपत्तौ वा स्वयं gRhiitvaa^upaharet // KAZ03.16.12/ धर्मस्थश् च स्वामिनम् अनुयुञ्जीत "कुतस् ते लब्धम्" इति ॥ KAZ03.16.13/ स चेद् आचार.क्रमं दर्शयेत, न विक्रेतारं, तस्य dravyasya^atisargeNa मुच्येत ॥ KAZ03.16.14/ विक्रेता चेद् दृश्येत, मूल्यं स्तेय.दण्डं च दद्यात् ॥ KAZ03.16.15/ स चेद् अपसारम् अधिगच्छेद् अपसरेद् आ.अपसार.क्षयात् ॥ KAZ03.16.16/ क्षये मूल्यं स्तेय.दण्डं च दद्यात् ॥ KAZ03.16.17/ नाष्टिकश् च स्व.करणं कृत्वा नष्ट.प्रत्याहृतं लभेत ॥ KAZ03.16.18/ स्व.करण.अभावे पञ्च.बन्धो दण्डः ॥ KAZ03.16.19/ तच् च द्रव्यं राज.धर्म्यं स्यात् ॥ KAZ03.16.20/ नष्ट.अपहृतम् anivedya^utkarSataH स्वामिनः पूर्वः साहस.दण्डः ॥ KAZ03.16.21/ शुल्क.स्थाने नष्ट.अपहृत.उत्पन्नं तिष्ठेत् ॥ KAZ03.16.22/ त्रि.पक्षाद् ऊर्ध्वम् अनभिसारं राजा हरेत्, स्वामी वा स्व.करणेन ॥ KAZ03.16.23/ पञ्च.पणिकं द्विपद.रूपस्य निष्क्रयं दद्यात्, चतुष्पणिकम् एक.खुरस्य, द्विपणिकं गोमहिषस्य, पादिकं क्षुद्र.पशूनाम् ॥ KAZ03.16.24/ रत्न.सार.फल्गु.कुप्यानां पञ्चकं शतं दद्यात् ॥ KAZ03.16.25/ पर.चक्र.अटवी.हृतं तु प्रत्यानीय राजा यथा.स्वं प्रयच्छेत् ॥ KAZ03.16.26/ चोर.हृतम् अविद्यमानं स्व.द्रव्येभ्यः प्रयच्छेत्, प्रत्यानेतुम् अशक्तो वा ॥ KAZ03.16.27/ स्वयं.graaheNa^aahRtaM प्रत्यानीय तन्.निष्क्रयं वा प्रयच्छेत् ॥ KAZ03.16.28/ पर.विषयाद् वा vikrameNa^aaniitaM यथा.प्रदिष्टं राज्ञा भुञ्जीत, anyatra^aarya.प्राणेभ्यो देव.ब्राह्मण.तपस्वि.द्रव्येभ्यश् च ॥ इत्य् अस्वामि.विक्रयः । KAZ03.16.29/ स्व.स्वामि.सम्बन्धस् तु - भोग.अनुवृत्तिर् उच्छिन्न.देशानां यथा.स्वं द्रव्याणाम् ॥ KAZ03.16.30/ यत् स्वं द्रव्यम् अन्यैर् भुज्यमानं दश वर्षाण्य् उपेक्षेत, hiiyeta^asya, अन्यत्र बाल.वृद्ध.व्याधित.व्यसनि.प्रोषित.देश.त्याग.राज्य.विभ्रमेभ्यः ॥ KAZ03.16.31/ विंशति.वर्ष.उपेक्षितम् अनवसितं वास्तु na^anuyuJjiita // KAZ03.16.32/ ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञाम् असंनिधौ पर.वास्तुषु विवसन्तो न भोगेन हरेयुः, उपनिधिम् आधिं निधिं निक्षेपं स्त्रियं सीमानं राज.श्रोत्रिय.द्रव्याणि च ॥ KAZ03.16.33/ आश्रमिणः पाषण्डा वा महत्य् अवकाशे परस्परम् अबाधमाना वसेयुः ॥ KAZ03.16.34/ अल्पां बाधां सहेरन् ॥ KAZ03.16.35/ पूर्व.आगतो वा वास.पर्यायं दद्यात् ॥ KAZ03.16.36/ अप्रदाता निरस्येत ॥ KAZ03.16.37/ वानप्रस्थ.यति.ब्रह्म.चारिणाम् आचार्य.शिष्य.धर्म.भ्रातृ.समान.तीर्थ्या रिक्थ.भाजः क्रमेण ॥ KAZ03.16.38/ विवाद.पदेषु ca^eSaaM यावन्तः पणा दण्डास् तावती रात्रीः क्षपण.अभिषेक.अग्नि.कार्य.महा.कच्छ.वर्धनानि राज्ञश् चरेयुः ॥ KAZ03.16.39/ अहिरण्य.सुवर्णाः पाषढाः साधवः ॥ KAZ03.16.40/ ते यथा.स्वम् उपवास.व्रतैर् आराधयेयुः, अन्यत्र पारुष्य.स्तेय.साहस.संग्रहणेभ्यः ॥ KAZ03.16.41/ तेषु यथा.उक्ता दण्डाः कार्याः ॥ KAZ03.16.42ab/ प्रव्रज्यासु वृथा.आचारान् राजा दण्डेन वारयेत् । KAZ03.16.42cd/ धर्मो ह्य् अधर्म.उपहतः शास्तारं हन्त्य् उपेक्षितः //E (Forcible सेइशुरे) KAZ03.17.01/ साहसम् अन्वयवत् प्रसभ.कर्म ॥ KAZ03.17.02/ निरन्वये स्तेयम्, अपव्ययने च ॥ KAZ03.17.03/ "रत्न.सार.फल्गु.कुप्यानां साहसे मूल्य.समो दण्डः" इति मानवाः ॥ KAZ03.17.04/ "मूल्य.द्वि.गुणः" इत्य् औशनसाः ॥ KAZ03.17.05/ यथा.अपराध इति कौटिल्यः ॥ KAZ03.17.06/ "पुष्प.फल.शाक.मूल.कन्द.पक्व.अन्न.चर्म.वेणु.मृद्.भाण्ड.आदीनां क्षुद्रक.द्रव्याणां द्वाद्श.पण.अवरश् चतुर्विंशति.पण.परो दण्डः ॥ KAZ03.17.07/ काल.आयस.काष्ठ.रज्जु.द्रव्य.क्षुद्र.पशु.पट.आदीनां स्थूलक.द्रव्याणां चतुर्विंशति.पण.avaro^aSTa.चत्वारिंशत्.पण.परो दण्डः ॥ KAZ03.17.08/ ताम्र.वृत्त.कंस.काच.दन्त.भाण्ड.आदीनां स्थूलक.द्रव्याणाम् अष्ट.चत्वारिंशत्.पण.अवरः षण्.णवति.परः पूर्वः साहस.दण्डः ॥ KAZ03.17.09/ महा.पशु.मनुष्य.क्षेत्र.गृह.हिरण्य.सुवर्ण.सूक्ष्म.वस्त्र.आदीनां स्थूलक.द्रव्याणां द्विशत.अवरः पञ्च.शत.परो मध्यमः साहस.दण्डः ॥ KAZ03.17.10/ स्त्रियं पुरुषं vaa^abhiSahya बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्च.शत.अवरः सहस्र.पर उत्तमः साहस.दण्डः ॥ इत्य् आचार्याः ॥ KAZ03.17.11/ "यः साहसं "प्रतिपत्ता" इति कारयति स द्वि.गुणं दद्यात् ॥ KAZ03.17.12/ "यावद्द् हिरण्यम् उपयोक्ष्यते तावद् दास्यामि" इति स चतुर्.गुणं दण्डं दद्यात् ॥ KAZ03.17.13/ यः "एतावद्द् हिरण्यं दास्यामि" इति प्रमाणम् उद्दिश्य कारयति स यथा.उक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ॥ KAZ03.17.14/ स चेत् कोपं मदं मोहं vaa^apadized यथा.उक्तवद् दण्डम् एनं कुर्याद् इति कौटिल्यः ॥ KAZ03.17.15ab/ दण्ड.कर्मसु सर्वेषु रूपम् अष्ट.पणं शतम् । KAZ03.17.15cd/ शतात् परेषु व्याजीं च विद्यात् पञ्च.पणं शतम् ॥ KAZ03.17.16ab/ प्रजानां दोष.बाहुल्याद् राज्ञां वा भाव.दोषतः । KAZ03.17.16cd/ रूप.व्याज्याव् अधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता //E (Verbal injury) KAZ03.18.01/ vaak.पारुष्यम् उपवादः कुत्सनम् अभिभर्त्सनम् इति ॥ KAZ03.18.02/ शरीर.प्रकृति.श्रुत.वृत्ति.जन.पदानां शरीर.उपवादे काण.खञ्ज.आदिभिः सत्ये त्रि.पणो दण्डः, मिथ्या.उपवादे षट्.पणो दण्डः ॥ KAZ03.18.03/ "शोभन.अक्षिमन्तः" इति काण.खञ्ज.आदीनां स्तुति.निन्दायां द्वादश.पणो दण्डः ॥ KAZ03.18.04/ कुष्ठ.उन्माद.क्लैब्य.आदिभिः कुत्सायां च सत्य.मिथ्या.स्तुति.निन्दासु द्वादश.पण.उत्तरा दण्डास् तुल्येषु ॥ KAZ03.18.05/ विशिष्टेषु द्वि.गुणाः, हीनेष्व् अर्ध.दण्डाः, पर.स्त्रीषु द्वि.गुणाः, प्रमाद.मद.मोह.आदिभिर् अर्ध.दण्डाः ॥ KAZ03.18.06/ कुष्ठ.उन्मादयोश् चिकित्सकाः संनिकृष्टा पुमांसश् च प्रमाणं, क्लीब.भावे स्त्रियो मूत्र.pheno^apsu विष्ठा.निमज्जनं च ॥ KAZ03.18.07/ प्रकृत्य्.उपवादे ब्राह्मण.क्षत्रिय.वैश्य.शूद्र.अन्त.अवसायिनाम् अपरेण पूर्वस्य त्रि.पण.उत्तरा दण्डाः, puurveNa^aparasya द्वि.पण.अधराः, कुब्राह्मण.आदिभिश् च कुत्सायाम् ॥ KAZ03.18.08/ तेन श्रुत.उपवादो वाग्.जीवनानां, कारु.कुशीलवानां वृत्त्य्.उपवादः, प्राज्जूणक.गान्धार.आदीनां च जन.पद.उपवादा व्याख्याताः ॥ KAZ03.18.09/ यः परं "एवं त्वां करिष्यामि" इति karaNena^abhibhartsayed, अकरणे यस् तस्य करणे दण्डस् tato^ardha.दण्डं दद्यात् ॥ KAZ03.18.10/ अशक्तः कोपं मदं मोहं vaa^apadized द्वादश.पणं दण्डं दद्यात् ॥ KAZ03.18.11/ जात.वैर.आशयः शक्तश् ca^apakartuM यावज्.जीविक.अवस्थं दद्यात् ॥ KAZ03.18.12ab/ स्व.देश.ग्रामयोः पूर्वं मध्यमं जाति.संघयोः । KAZ03.18.12cd/ आक्रोशाद् देव.चैत्यानाम् उत्तमं दण्डम् arhati //E (Physical injury) KAZ03.19.01/ दण्ड.पारुष्यं स्पर्शनम् अवगूर्णं प्रहतम् इति ॥ KAZ03.19.02/ नाभेर् अधः.कायं हस्त.पङ्क.भस्म.पांसुभिर् इति स्पृशतस् त्रि.पणो दण्डः, तैर् eva^amedhyaiH पाद.ष्ठीविकाभ्यां च षट्.पणः, छर्दि.मूत्र.पुरीष.आदिभिर् द्वादश.पणः ॥ KAZ03.19.03/ नाभेर् उपरि द्वि.गुणाः, शिरसि चतुर्.गुणाः समेषु ॥ KAZ03.19.04/ विशिष्टेषु द्वि.गुणाः, हीनेष्व् अर्ध.दण्डाः, पर.स्त्रीषु द्वि.गुणाः, प्रमाद.मद.मोह.आदिभिर् अर्ध.दण्डाः ॥ KAZ03.19.05/ पाद.वस्त्र.हस्त.केश.अवलम्बनेषु षट्.पण.उत्तरा दण्डाः ॥ KAZ03.19.06/ पीडन.आवेष्टन.अञ्चन.प्रकर्षण.अध्यासनेषु पूर्वः साहस.दण्डः ॥ KAZ03.19.07/ paatayitvaa^apakraamato^ardha.दण्डः ॥ KAZ03.19.08/ शूद्रो yena^aGgena ब्राह्मणम् अभिहन्यात् तद् asyac^chedayet // KAZ03.19.09/ अवगूर्णे निष्क्रयः, sparze^ardha.दण्डः ॥ KAZ03.19.10/ तेन चण्डाल.अशुचयो व्याख्यातः ॥ KAZ03.19.11/ hastena^avaguurNe त्रि.पण.अवरो द्वादश.पण.परो दण्डः, पादेन द्वि.गुणः, दुःख.उत्पादनेन द्रव्येण पूर्वः साहस.दण्डः, प्राण.आबाधिकेन मध्यमः ॥ KAZ03.19.12/ काष्ठ.लोष्ट.पाषाण.लोह.दण्ड.रज्जु.द्रव्याणाम् अन्यतमेन दुःखम् अशोणितम् उत्पादयतश् चतुर्विंशति.पणो दण्डः, शोणित.उत्पादने द्वि.गुणः, अन्यत्र दुष्ट.शोणितात् ॥ KAZ03.19.13/ मृत.कल्पम् अशोणितं घ्नतो हस्त.पाद.पारञ्चिकं वा कुर्वतः पूर्वः साहस.दण्डः, पाणि.पाद.दन्त.भङ्गे कर्ण.नास.आच्छेदने व्रण.विदारणे च्च, अन्यत्र दुष्ट.व्रणेभ्यः ॥ KAZ03.19.14/ सक्थि.ग्रीव.आभञ्जने नेत्र.भेदने वा वाक्य.चेष्टा.भोजन.उपरोधेषु च मध्यमः साहस.दण्डः समुत्थान.व्ययश् च ॥ KAZ03.19.15/ विपत्तौ कण्टक.शोधनाय नीयेत ॥ KAZ03.19.16/ महा.janasya^ekaM घ्नतः प्रत्येकं द्वि.गुणो दण्डः ॥ KAZ03.19.17/ "पर्युषितः kalaho^anupravezo वा na^abhiyojyaH" इत्य् आचार्याः ॥ KAZ03.19.18/ na^asty अपकारिणो मोक्ष इति कौटिल्यः ॥ KAZ03.19.19/ "कलहे पूर्व.आगतो जयति, अक्षममाणो हि प्रधावति" इत्य् आचार्याः ॥ KAZ03.19.20/ na^iti कौटिल्यः ॥ KAZ03.19.21/ पूर्वं पश्चाद् vaa^abhigatasya साक्षिणः प्रमाणम्, असाक्षिके घातः कलह.उपलिङ्गनं वा ॥ KAZ03.19.22/ घात.अभियोगम् अप्रतिब्रुवतस् तद् अहर् एव पश्चात्.कारः ॥ KAZ03.19.23/ कलहे द्रव्यम् अपहरतो दश.पणो दण्डः, क्षुद्रक.द्रव्य.हिंसायां तच् च तावच् च दण्डः, स्थूलक.द्रव्य.हिंसायां तच् च द्वि.गुणश् च दण्डः, वस्त्र.आभरण.हिरण्य.सुवर्ण.भाण्ड.हिंसायां तच् च पूर्वश् च साहस.दण्डः ॥ KAZ03.19.24/ पर.कुड्यम् अभिघातेन क्षोभयतस् त्रि.पणो दण्डः, छेदन.भेदने षट्.पणः, प्रतीकारश् च ॥ KAZ03.19.25/ दुःख.उत्पादनं द्रव्यम् अन्य.वेश्मनि प्रक्षिपतो द्वादश.पणो दण्डः, प्राण.आबाधिकं पूर्वः साहस.दण्डः ॥ KAZ03.19.26/ क्षुद्र.पशूनां काष्ठ.आदिभिर् दुःख.उत्पादने पणो द्वि.गुणो वा दण्डः, शोणित.उत्पादने द्वि.गुणः ॥ KAZ03.19.27/ महा.पशूनाम् एतेष्व् एव स्थानेष्व् द्वि.गुणो दण्डः समुत्थान.व्ययश् च ॥ KAZ03.19.28/ पुर.उपवन.वनस्पतीनां पुष्प.फलच्.छायावतां प्ररोहच्.छेदने षट्.पणः, क्षुद्र.शाखाच्.छेदने द्वादश.पणः, पीन.शाखाच्.च्छेदने चतुर्.विंशति.पणः, स्कन्ध.वधे पूर्वः साहस.दण्डः, समुच्छित्तौ मध्यमः ॥ KAZ03.19.29/ पुष्प.फलच्.छायावद्.गुल्म.लतास्व् अर्ध.दण्डाः, पुण्य.स्थान.तपो.वन.श्मशान.द्रुमेषु च ॥ KAZ03.19.30ab/ सीम.वृक्षेषु चैत्येषु द्रुमेष्व् आलक्षितेषु च । KAZ03.19.30cd/ त एव द्वि.गुणा दण्डाः कार्या राज.वनेषु ca //E (Gambling and betting) (Miscellaneous) KAZ03.20.01/ dyuuta.अध्यक्षो द्यूतम् एक.मुखं कारयेत् ॥ KAZ03.20.02/ अन्यत्र दीव्यतो द्वादश.पणो दण्डो गूढ.आजीवि.ज्ञापन.अर्थम् ॥ KAZ03.20.03/ "द्यूत.अभियोगे जेतुः पूर्वः साहस.दण्डः, पराजितस्य मध्यमः ॥ KAZ03.20.04/ बालिश.जातीयो ह्य् एष जेतु.कामः पराजयं न क्षमते" इत्य् आचार्याः ॥ KAZ03.20.05/ na^ity कौटिल्यः ॥ KAZ03.20.06/ पराजितश् चेद् द्वि.गुण.दण्डः क्रियेत न कश्चन राजानम् अभिसरिष्यति ॥ KAZ03.20.07/ प्रायशो हि कितवाः कूट.देविनः ॥ KAZ03.20.08/ तेषाम् अध्यक्षाः शुद्धाः काकणीर् अक्षांश् च स्थापयेयुः ॥ KAZ03.20.09/ काकण्य्.अक्षाणाम् अन्य.उपधाने द्वादश.पणो दण्डः, कूट.कर्मणि पूर्वः साहस.दण्डो जित.प्रत्यादानम्, उपधौ स्तेय.दण्डश् च ॥ KAZ03.20.10/ जित.द्रव्याद् अध्यक्षः पञ्चकं शतम् आददीत, काकण्य्.अक्ष.अराला.शलाका.अवक्रयम् उदक.भूमि.कर्म.क्रयं च ॥ KAZ03.20.11/ द्रव्याणाम् आधानं विक्रयं च कुर्यात् ॥ KAZ03.20.12/ अक्ष.भूमि.हस्त.दोषाणां ca^apratiSedhane द्वि.गुणो दण्डः ॥ KAZ03.20.13/ तेन समाह्वयो व्याख्यातः, अन्यत्र विद्या.शिल्प.समाह्वयात् । इति ॥ KAZ03.20.14/ प्रकीर्णकं तु - याचितक.अवक्रीतक.आहितक.निक्षेपकाणां यथा.देश.कालम् अदाने, यामच्.छाया.समुपवेश.संस्थितीनां वा देश.काल.अतिपातने, गुल्मतर.देयं ब्राह्मणं साधयतः, प्रतिवेश.अनुवेशयोर् उपरि निमन्त्रणे च द्वादश.पणो दण्डः ॥ KAZ03.20.15/ संदिष्टम् अर्थम् अप्रयच्छतो, भ्रातृ.भार्यां हस्तेन लङ्घयतो, रूप.आजीवाम् अन्य.उपरुद्धां गच्छतः, पर.वक्तव्यं पण्यं क्रीणानस्य, समुद्रं गृहम् उद्भिन्दतः, सामन्त.चत्वारिंशत्.कुल्य.आबाधाम् आचरतश् ca^aSTa.चत्वारिंशत्.पणो दण्डः ॥ KAZ03.20.16/ कुल.नीवी.graahakasya^apavyayane, विधवां छन्द.वासिनीं prasahya^adhicarataH, caNDaalasya^aaryaaM स्पृशतः, प्रत्यासन्नम् आपद्य् अनभिधावतो, निष्कारणम् अभिधावनं कुर्वतः, शाक्य.आजीवक.आदीन् वृषल.प्रव्रजितान् देव.पितृ.कार्येषु भोजयतः शत्यो दण्डः ॥ KAZ03.20.17/ शपथ.वाक्य.अनुयोगम् अनिषृष्टं कुर्वतः, युक्त.कर्म ca^ayuktasya, क्षुद्र.पशु.वृषाणां पुंस्त्व.उपघातिनः, दास्या गर्भम् औषधेन पातयतश् च पूर्वः साहस.दण्डः ॥ KAZ03.20.18/ पिता.पुत्रयोर् दम्पत्योर् भ्रातृ.भगिन्योर् मातुल.भगिनेययोः शिष्य.आचार्ययोर् वा परस्परम् अपतितं त्यजतः, सार्थ.आभिप्रयातं ग्राम.मध्ये वा त्यजतः पूर्वः साहस.दण्डः, कान्तारे मध्यमः, तन्.निमित्तं भ्रेषयत उत्तमः, सह.प्रस्थायिष्व् अन्येष्व् अर्ध.दण्डाः ॥ KAZ03.20.19/ पुरुषम् अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो, बालम् अप्राप्त.व्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः ॥ KAZ03.20.20/ पुरुष.अपराध.विशेषेण दण्ड.विशेषः कार्यः ॥ KAZ03.20.21/ तीर्थ.करस् तपस्वी व्याधितः क्षुत्.पिपासा.अध्व.क्लान्तस् तिरो.जन.पदो दण्ड.खेदी निष्किंचनश् ca^anugraahyaaH // KAZ03.20.22/ देव.ब्राह्मण.तपस्वि.स्त्री.बाल.वृद्ध.व्याधितानाम् अनाथानाम् अनभिसरतां धर्मस्थाः कार्याणि कुर्युः, न च देश.काल.भोगच्.chalena^atihareyuH // KAZ03.20.23/ पूज्या विद्या.बुद्धि.पौरुष.अभिजन.कर्म.अतिशयतश् च पुरुषाः ॥ KAZ03.20.24ab/ एवं कार्याणि धर्मस्थाः कुर्युर् अच्छल.दर्शिनः । KAZ03.20.24cd/ समाः सर्वेषु भावेषु विश्वास्या लोक.सम्प्रियाः //E (Suppression of criminals) (Keeping a watch over artisans) KAZ04.1.01/ pradeSTaaras trayas trayo^amaatyaaH कण्टक.शोधनं कुर्युः ॥ KAZ04.1.02/ अर्थ्य.प्रतीकाराः कारु.शासितारः संनिक्षेप्तारः स्व.वित्त.कारवः श्रेणी.प्रमाणा निक्षेपं गृह्णीयुः ॥ KAZ04.1.03/ विपत्तौ श्रेणी निक्षेपं भजेत ॥ KAZ04.1.04/ निर्दिष्ट.देश.काल.कार्यं च कर्म कुर्युः, अनिर्दिष्ट.देश.कालं कार्य.अपदेशम् ॥ KAZ04.1.05/ काल.अतिपातने पाद.हीनं वेतनं तद्.द्वि.गुणश् च दण्डः ॥ KAZ04.1.06/ अन्यत्र भ्रेष.उपनिपाताभ्यां नष्टं विनष्टं vaa^abhyaavaheyuH // KAZ04.1.07/ kaaryasya^anyathaa.करणे वेतन.नाशस् तद्.द्वि.गुणश् च दण्डः ॥ KAZ04.1.08/ तन्तु.वाया दश.एकादशिकं सूत्रं वर्धयेयुः ॥ KAZ04.1.09/ वृद्धिच्.छेदे छेद.द्वि.गुणो दण्डः ॥ KAZ04.1.10/ सूत्र.मूल्यं वान.वेतनं, क्षौम.कौशेयानाम् अध्यर्ध.गुणं, पत्त्र.ऊर्णा.कम्बल.दुकूलानां द्वि.गुणम् ॥ KAZ04.1.11/ मान.हीने हीन.अवहीनं वेतनं तद्.द्वि.गुणश् च दण्डः, तुला.हीने हीन.चतुर्.गुणो दण्डः, सूत्र.परिवर्तने मूल्य.द्वि.गुणः ॥ KAZ04.1.12/ तेन द्वि.पट.वानं व्याख्यातम् ॥ KAZ04.1.13/ ऊर्णा.तुलायाः पञ्च.पलिको विहननच्.छेदो रोमच्.छेदश् च ॥ KAZ04.1.14/ रजकाः काष्ठ.फलक.श्लक्ष्ण.शिलासु वस्त्राणि नेनिज्युः ॥ KAZ04.1.15/ अन्यत्र नेनिजतो वस्त्र.उपघातं षट्.पणं च दण्डं दद्युः ॥ KAZ04.1.16/ मुद्गर.अङ्काद् अन्यद् वासः परिदधानास् त्रि.पणं दण्डं दद्युः ॥ KAZ04.1.17/ पर.वस्त्र.विक्रय.अवक्रय.आधानेषु च द्वादश.पणो दण्डः, परिवर्तने मूल्य.द्वि.गुणो वस्त्र.दानं च ॥ KAZ04.1.18/ मुकुल.अवदातं शिला.पट्ट.शुद्धं धौत.सूत्र.वर्णं प्रमृष्ट.श्वेतं ca^eka.रात्र.उत्तरं दद्युः ॥ KAZ04.1.19/ पञ्च.रात्रिकं तनु.रागं, षड्.रात्रिकं नीलं, पुष्प.लाक्षा.मञ्जिष्ठा.रक्तं गुरु.परिकर्म यत्न.उपचार्यं जात्यं वासः सप्त.रात्रिकम् ॥ KAZ04.1.20/ ततः परं वेतन.हानिं प्राप्नुयुः ॥ KAZ04.1.21/ श्रद्धेया राग.विवादेषु वेतनं कुशलाः कल्पयेयुः ॥ KAZ04.1.22/ परार्ध्यानां पणो वेतनं, मध्यमानाम् अर्ध.पणः, प्रत्यवराणां पादः, स्थूलकानां माषक.द्वि.माषकं, द्वि.गुणं रक्तकानाम् ॥ KAZ04.1.23/ प्रथम.नेजने चतुर्.भागः क्षयः, द्वितीये पञ्च.भागः ॥ KAZ04.1.24/ tena^uttaraM व्याख्यातम् ॥ KAZ04.1.25/ रजकैस् तुन्न.वाया व्याख्याताः ॥ KAZ04.1.26/ सुवर्ण.काराणाम् अशुचि.हस्ताद् रूप्यं सुवर्णम् अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः, विरूपं चतुर्.विंशति.पणः, चोर.हस्ताद् अष्ट.चत्वारिंशत्.पणः ॥ KAZ04.1.27/ प्रच्छन्न.विरूप.मूल्य.हीन.क्रयेषु स्तेय.दण्डः, कृत.भाण्ड.उपधौ च ॥ KAZ04.1.28/ सुवर्णान् माषकम् अपहरतो द्वि.शतो दण्डः, रूप्य.धरणान् माषकम् अपहरतो द्वादश.पणः ॥ KAZ04.1.29/ tena^uttaraM व्याख्यातम् ॥ KAZ04.1.30/ वर्ण.उत्कर्षम् अपसारणं योगं वा साधयतः पञ्च.शतो दण्डः ॥ KAZ04.1.31/ तयोर् अपचरणे raagasya^apahaaraM विद्यात् ॥ KAZ04.1.32/ माषको वेतनं रूप्य.धरणस्य, suvarNasya^aSTa.भागः ॥ KAZ04.1.33/ शिक्षा.विशेषेण द्वि.गुणो वेतन.वृद्धिः ॥ KAZ04.1.34/ tena^uttaraM व्याख्यातम् ॥ KAZ04.1.35/ ताम्र.वृत्त.कंस.वैकृन्तक.आर.कूटकानां पञ्चकं शतं वेतनम् ॥ KAZ04.1.36/ ताम्र.पिण्डो दश.भाग.क्षयः ॥ KAZ04.1.37/ पल.हीने हीन.द्वि.गुणो दण्डः ॥ KAZ04.1.38/ tena^uttaraM व्याख्यातम् ॥ KAZ04.1.39/ सीस.त्रपु.पिण्डो विंशति.भाग.क्षयः ॥ KAZ04.1.40/ काकणी ca^asya पल.वेतनम् ॥ KAZ04.1.41/ काल.आयस.पिण्डः पञ्च.भाग.क्षयः ॥ KAZ04.1.42/ काकणी.द्वयं ca^asya पल.वेतनम् ॥ KAZ04.1.43/ tena^uttaraM व्याख्यातम् ॥ KAZ04.1.44/ रूप.दर्शकस्य स्थितां पण.यात्राम् अकोप्यां कोपयतः कोप्याम् अकोपयतो द्वादश.पणो दण्डः ॥ KAZ04.1.45/ व्याजी.परिशुद्धौ पण.यात्रा ॥ KAZ04.1.46/ पणान् माषकम् उपजीवतो द्वादश.पणो दण्डः ॥ KAZ04.1.47/ tena^uttaraM व्याख्यातम् ॥ KAZ04.1.48/ कूट.रूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः, कोशे प्रक्षिपतो वधः ॥ KAZ04.1.49/ चरक.पांसु.धावकाः सार.त्रि.भागं, द्वौ राजा रत्नं च ॥ KAZ04.1.50/ रत्न.अपहार उत्तमो दण्डः ॥ KAZ04.1.51/ खनि.रत्न.निधि.निवेदनेषु षष्ठम् अंशं निवेत्ता लभेत, द्वादशम् अंशं भृतकः ॥ KAZ04.1.52/ शत.सहस्राद् ऊर्ध्वं राज.गामी निधिः ॥ KAZ04.1.53/ ऊने षष्ठम् अंशं दद्यात् ॥ KAZ04.1.54/ पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व.करणेन समग्रं लभेत ॥ KAZ04.1.55/ स्व.करण.अभावे पञ्च.शतो दण्डः, प्रच्छन्न.आदाने सहस्रम् ॥ KAZ04.1.56/ भिषजः प्राण.आबाधिकम् anaakhyaaya^upakramamaaNasya विपत्तौ पूर्वः साहस.दण्डः, कर्म.अपराधेन विपत्तौ मध्यमः ॥ KAZ04.1.57/ मर्म.वध.वैगुण्य.करणे दण्ड.पारुष्यं विद्यात् ॥ KAZ04.1.58/ कुशीलवा वर्षा.रात्रम् एकस्था वसेयुः ॥ KAZ04.1.59/ काम.दानम् अतिमात्रम् ekasya^ativaadaM च वर्जयेयुः ॥ KAZ04.1.60/ tasya^atikrame द्वादश.पणो दण्डः ॥ KAZ04.1.61/ कामं देश.जाति.गोत्र.चरण.मैथुन.अवहासेन नर्मयेयुः ॥ KAZ04.1.62/ कुशीलवैश् चारणा भिक्षुकाश् च व्याख्याताः ॥ KAZ04.1.63/ तेषाम् अयः.शूलेन यावतः पणान् अभिवदेयुस् तावन्तः शिफा.प्रहारा दण्डाः ॥ KAZ04.1.64/ शेषाणां कर्मणां निष्पत्ति.वेतनं शिल्पिनां कल्पयेत् ॥ KAZ04.1.65ab/ एवं चोरान् अचोर.आख्यान् वणिक्.कारु.कुशीलवान् । KAZ04.1.66cd/ भिक्षुकान् कुहकांश् ca^anyaan वारयेद् देश.पीडनात् //E (Keeping a watch over traders) KAZ04.2.01/ संस्था.अध्यक्षः पण्य.संस्थायां पुराण.भाण्डानां स्व.करण.विशुद्धानाम् आधानं विक्रयं वा स्थापयेत् ॥ KAZ04.2.02/ तुला.मान.भाण्डानि ca^avekSeta पौतव.अपचारात् ॥ KAZ04.2.03/ परिमाणी.द्रोणयोर् अर्ध.पल.हीन.अतिरिक्तम् अदोषः ॥ KAZ04.2.04/ पल.हीन.अतिरिक्ते द्वादश.पणो दण्डः ॥ KAZ04.2.05/ तेन पल.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥ KAZ04.2.06/ तुलायाः कर्ष.हीन.अतिरिक्तम् अदोषः ॥ KAZ04.2.07/ द्वि.कर्ष.हीन.अतिरिक्ते षट्.पणो दण्डः ॥ KAZ04.2.08/ तेन कर्ष.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥ KAZ04.2.09/ aaDhakasya^ardha.कर्ष.हीन.अतिरिक्तम् अदोषः ॥ KAZ04.2.10/ कर्ष.हीन.अतिरिक्ते त्रि.पणो दण्डः ॥ KAZ04.2.11/ तेन कर्ष.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥ KAZ04.2.12/ तुला.मान.विशेषाणाम् ato^anyeSaam अनुमानं कुर्यात् ॥ KAZ04.2.13/ तुला.मानाभ्याम् अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्वि.गुणा दण्डाः ॥ KAZ04.2.14/ गण्य.पण्येष्व् अष्ट.भागं पण्य.मूल्येष्व् अपहरतः षण्.णवतिर् दण्डः ॥ KAZ04.2.15/ काष्ठ.लोह.मणि.मयं रज्जु.चर्म.मृण्.मयं सूत्र.वल्क.रोम.मयं वा जात्यम् इत्य् अजात्यं विक्रय.आधानं नयतो मूल्य.अष्ट.गुणो दण्डः ॥ KAZ04.2.16/ सार.भाण्डम् इत्य् असार.भाण्डं तज्.जातम् इत्य् अतज्.जातं राधा.युक्तम् इत्य् उपधियुक्तं समुद्ग.परिवर्तिमं वा विक्रय.आधानं नयतो हीन.मूल्यं चतुष्पञ्चाशत्.पणो दण्डः, पण.मूल्यं द्वि.गुणो, द्वि.पण.मूल्यं द्वि.शतः ॥ KAZ04.2.17/ tena^argha.वृद्धौ दण्ड.वृद्धिर् व्याख्याता ॥ KAZ04.2.18/ कारु.शिल्पिनां कर्म.गुण.अपकर्षम् आजीवं विक्रय.क्रय.उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः ॥ KAZ04.2.19/ वैदेहकानां वा सम्भूय पण्यम् अवरुन्धताम् अनर्घेण विक्रीणतां वा सहस्रं दण्डः ॥ KAZ04.2.20/ तुला.मान.अन्तरम् अर्घ.वर्ण.अन्तरं वा - धरकस्य मायकस्य वा पण.मूल्याद् अष्ट.भागं हस्त.doSeNa^aacarato द्वि.शतो दण्डः ॥ KAZ04.2.21/ तेन द्वि.शत.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥ KAZ04.2.22/ धान्य.स्नेह.क्षार.लवण.गन्ध.भैषज्य.द्रव्याणां सम.वर्ण.उपधाने द्वादश.पणो दण्डः ॥ KAZ04.2.23/ यन्.निषृष्टम् उपजीवेयुस् तद् एषां दिवस.संजातं संख्याय वणिक् स्थापयेत् ॥ KAZ04.2.24/ क्रेतृ.विक्रेत्रोर् अन्तर.पतितम् आदायाद् अन्यद् भवति ॥ KAZ04.2.25/ तेन धान्य.पण्य.निचयांश् ca^anujJaataaH कुर्युः ॥ KAZ04.2.26/ अन्यथा.निचितम् एषां पण्य.अध्यक्षो गृह्णीयात् ॥ KAZ04.2.27/ तेन धान्य.पण्य.विक्रये vyavahareta^anugraheNa प्रजानाम् ॥ KAZ04.2.28/ अनुज्ञात.क्रयाद् उपरि ca^eSaaM स्व.देशीयानां पण्यानां पञ्चकं शतम् आजीवं स्थापयेत्, पर.देशीयानां दशकम् ॥ KAZ04.2.29/ ततः परम् अर्घं वर्धयतां क्रये विक्रये वा भावयतां पण.शते पञ्च.पणाद् द्वि.शतो दण्डः ॥ KAZ04.2.30/ tena^argha.वृद्धौ दण्ड.वृद्धिर् व्याख्याता ॥ KAZ04.2.31/ सम्भूय.क्रये ca^eSaam अविक्रीते na^anyaM सम्भूय.क्रयं दद्यात् ॥ KAZ04.2.32/ पण्य.उपघाते ca^eSaam अनुग्रहं कुर्यात् ॥ KAZ04.2.33/ पण्य.बाहुल्यात् पण्य.अध्यक्षः सर्व.पण्यान्य् एक.मुखानि विक्रीणीत ॥ KAZ04.2.34/ तेष्व् अविक्रीतेषु na^anye विक्रीणीरन् ॥ KAZ04.2.35/ तानि दिवस.वेतनेन विक्रीणीरन्न् अनुग्रहेण प्रजानाम् ॥ KAZ04.2.36ab/ देश.काल.अन्तरितानां तु पण्यानां - प्रक्षेपं पण्य.निष्पत्तिं शुल्कं वृद्धिम् अवक्रयम् । KAZ04.2.36cd/ व्ययान् अन्यांश् च संख्याय sthaapayed argham arghavit //E (Remedial measures during calamities) KAZ04.3.01/ daivaany अष्टौ महा.भयानि - अग्निर् उदकं व्याधिर् दुर्भिक्षं मूषिका व्यालाः सर्पा rakSaaMsi^iti ॥ KAZ04.3.02/ तेभ्यो जन.पदं रक्षेत् ॥ KAZ04.3.03/ ग्रीष्मे बहिर्.अधिश्रयणं ग्रामाः कुर्युः, दश.मूली.saMgraheNa^adhiSThitaa वा ॥ KAZ04.3.04/ नागरिक.प्रणिधाव् अग्नि.प्रतिषेधो व्याख्यातः, निशान्त.प्रणिधौ राज.परिग्रहे च ॥ KAZ04.3.05/ बलि.होम.स्वस्ति.वाचनैः पर्वसु ca^agni.पूजाः कारयेत् ॥ KAZ04.3.06/ वर्षा.रात्रम् आनूप.ग्रामाः पूर.वेलाम् उत्सृज्य वसेयुः ॥ KAZ04.3.07/ काष्ठ.वेणु.नावश् ca^upagRhNiiyuH // KAZ04.3.08/ उह्यमानम् अलाबु.दृति.प्लव.गण्डिका.वेणिकाभिस् तारयेयुः ॥ KAZ04.3.09/ अनभिसरतां द्वादश.पणो दण्डः, अन्यत्र प्लव.हीनेभ्यः ॥ KAZ04.3.10/ पर्वसु च नदी.पूजाः कारयेत् ॥ KAZ04.3.11/ माया.योगविदो वेदविदो वा वर्षम् अभिचरेयुः ॥ KAZ04.3.12/ वर्ष.अवग्रहे शची.नाथ.गङ्गा.पर्वत.महा.कच्छ.पूजाः कारयेत् ॥ KAZ04.3.13/ व्याधि.भयम् औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः, औषधैश् चिकित्सकाः शान्ति.प्रायश्चित्तैर् वा सिद्ध.तापसाः ॥ KAZ04.3.14/ तेन मरको व्याख्यातः ॥ KAZ04.3.15/ तीर्थ.अभिषेचनं महा.कच्छ.वर्धनं गवां श्मशान.अवदोहनं कबन्ध.दहनं देव.रात्रिं च कारयेत् ॥ KAZ04.3.16/ पशु.व्याधि.मरके स्थान.अर्थ.नीराजनं स्व.दैवत.पूजनं च कारयेत् ॥ KAZ04.3.17/ दुर्भिक्षे राजा बीज.भक्त.उपग्रहं kRtvaa^anugrahaM कुर्यात्, दुर्ग.सेतु.कर्म वा भक्त.अनुग्रहेण, भक्त.संविभागं वा, देश.निक्षेपं वा ॥ KAZ04.3.18/ मित्राणि वा व्यपाश्रयेत, कर्शनं वमनं वा कुर्यात् ॥ KAZ04.3.19/ निष्पन्न.सस्यम् अन्य.विषयं वा सजन.पदो यायात्, समुद्र.सरस्.तटाकानि वा संश्रयेत ॥ KAZ04.3.20/ धान्य.शाक.मूल.फल.आवापान् वा सेतुषु कुर्वीत, मृग.पशु.पक्षि.व्याल.मत्स्य.आरम्भान् वा ॥ KAZ04.3.21/ मूषिक.भये मार्जार.नकुल.उत्सर्गः ॥ KAZ04.3.22/ तेषां ग्रहण.हिंसायां द्वादश.पणो दण्डः, शुनाम् अनिग्रहे ca^anyatra^araNya.चरेभ्यः ॥ KAZ04.3.23/ स्नुहि.क्षीर.लिप्तानि धान्यानि विसृजेद्, उपनिषद्.योग.युक्तानि वा ॥ KAZ04.3.24/ मूषिक.करं वा प्रयुञ्जीत ॥ KAZ04.3.25/ शान्तिं वा सिद्ध.तापसाः कुर्युः ॥ KAZ04.3.26/ पर्वसु च मूषिक.पूजाः कारयेत् ॥ KAZ04.3.27/ तेन शलभ.पक्षि.क्रिमि.भय.प्रतीकारा व्याख्याताः ॥ KAZ04.3.28/ व्याल.भये मदन.रस.युक्तानि पशु.शवानि प्रसृजेत्, मदन.कोद्रव.पूर्णान्य् औदर्याणि वा ॥ KAZ04.3.29/ लुब्धकाः श्व.गणिनो वा कूट.पञ्जर.अवपातैश् चरेयुः ॥ KAZ04.3.30/ आवरणिनः शस्त्र.पाणयो व्यालान् अभिहन्युः ॥ KAZ04.3.31/ अनभिसर्तुर् द्वादश.पणो दण्डः ॥ KAZ04.3.32/ स एव लाभो व्याल.घातिनः ॥ KAZ04.3.33/ पर्वसु च पर्वत.पूजाः कारयेत् ॥ KAZ04.3.34/ तेन मृग.पशु.पक्षि.संघ.ग्राह.प्रतीकारा व्याख्याताः ॥ KAZ04.3.35/ सर्प.भये मन्त्रैर् ओषधिभिश् च जाङ्गुलीविदश् चरेयुः ॥ KAZ04.3.36/ सम्भूय vaa^api सर्पान् हन्युः ॥ KAZ04.3.37/ अथर्व.वेदविदो vaa^abhicareyuH // KAZ04.3.38/ पर्वसु च नाग.पूजाः कारयेत् ॥ KAZ04.3.39/ tena^udaka.प्राणि.भय.प्रतीकारा व्याख्याताः ॥ KAZ04.3.40/ रक्षो.भये रक्षो.घ्नान्य् अथर्व.वेदविदो माया.योगविदो वा कर्माणि कुर्युः ॥ KAZ04.3.41/ पर्वसु च वितर्दिच्.छत्र.उल्लोपिका.हस्त.पताकाच्.छाग.उपहारैश् चैत्य.पूजाः कारयेत् ॥ KAZ04.3.42/ "चरुं वश् चरामः" इत्य् एवं सर्व.भयेष्व् अहो.रात्रं चरेयुः ॥ KAZ04.3.43/ सर्वत्र ca^upahataan pitaa^iva^anugRhNiiyaat // KAZ04.3.44ab/ माया.योगविदस् तस्माद् विषये सिद्ध.तापसाः । KAZ04.3.44cd/ वसेयुः पूजिता राज्ञा दैव.आपत्.प्रतिकारिणः //E (Guarding against persons with secret means of income) KAZ04.4.01/ समाहर्तृ.प्रणिधौ जन.पद.रक्षणम् उक्तम् ॥ KAZ04.4.02/ तस्य कण्टक.शोधनं वक्ष्यामः ॥ KAZ04.4.03/ समाहर्ता जन.पदे सिद्ध.तापस.प्रव्रजित.चक्र.चर.चारण.कुहक.प्रच्छन्दक.कार्तान्तिक.नैमित्तिक.मौहूर्तिक.चिकित्सक.उन्मत्त.मूक.बधिर.जड.अन्ध.वैदेहक.कारु.शिल्पि.कुशीलव.वेश.शौण्डिक.आपूपिक.पाक्व.मांसिक.औदनिक.व्यञ्जनान् प्रणिदध्यात् ॥ KAZ04.4.04/ ते ग्रामाणाम् अध्यक्षाणां च शौच.आशौचं विद्युः ॥ KAZ04.4.05/ यं ca^atra गूढ.आजीविनं शङ्केत तं sattriNaa^apasarpayet // KAZ04.4.06/ धर्मस्थं विश्वास.उपगतं सत्त्री ब्रूयात् - "असौ मे बन्धुर् अभियुक्तः, tasya^ayam अनर्थः प्रतिक्रियताम्, अयं ca^arthaH प्रतिगृह्यताम्" इति ॥ KAZ04.4.07/ स चेत् तथा कुर्याद् उपदा.ग्राहक इति प्रवास्येत ॥ KAZ04.4.08/ तेन प्रदेष्टारो व्याख्याताः ॥ KAZ04.4.09/ ग्राम.कूटम् अध्यक्षं वा सत्त्री ब्रूयात् - "असौ जाल्मः प्रभूत.द्रव्यः, tasya^ayam अनर्थः, tena^enam आहारयस्व" इति ॥ KAZ04.4.10/ स चेत् तथा कुर्याद् उत्कोचक इति प्रवास्येत ॥ KAZ04.4.11/ कृतक.अभियुक्तो वा कूट.saakSiNo^abhijJaata.अनर्थ.vaipulyena^aarabheta // KAZ04.4.12/ ते चेत् तथा कुर्युः कूट.साक्षिण इति प्रवास्येरन् ॥ KAZ04.4.13/ तेन कूट.श्रावण.कारका व्याख्याताः ॥ KAZ04.4.14/ यं वा मन्त्र.योग.मूल.कर्मभिः श्माशानिकैर् वा संवदन.करकं मन्येत तं सत्त्री ब्रूयात् - "अमुष्य भार्यां स्नुषां दुहितरं वा कामये, सा मां प्रतिकामयताम्, अयं ca^arthaH प्रतिगृह्यताम्" इति ॥ KAZ04.4.15/ स चेत् तथा कुर्यात् संवदन.कारक इति प्रवास्येत ॥ KAZ04.4.16/ तेन कृत्य.अभिचार.शीलौ व्याख्यातौ ॥ KAZ04.4.17/ यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्य.आहार.व्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् - "असौ मे शत्रुः, tasya^upaghaataH क्रियताम्, अयं ca^arthaH प्रतिगृह्यताम्" इति ॥ KAZ04.4.18/ स चेत् तथा कुर्याद् रसद इति प्रवास्येत ॥ KAZ04.4.19/ तेन मदन.योग.व्यवहारी व्याख्यातः ॥ KAZ04.4.20/ यं वा नाना.लोह.क्षाराणाम् अङ्गार.भस्म.असंदंश.मुष्टिक.अधिकरणी.बिम्ब.टङ्क.मूषाणाम् अभीक्ष्ण.क्रेतारं मषी.भस्म.धूम.दिग्ध.हस्त.वस्त्र.लिङ्गं कर्मार.उपकरण.संसर्गं कूट.रूप.कारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण ca^anupravizya प्रज्ञापयेत् ॥ KAZ04.4.21/ प्रज्ञातः कूट.रूप.कारक इति प्रवास्येत ॥ KAZ04.4.22/ तेन raagasya^apahartaa कूट.सुवर्ण.व्यवहारी च व्याख्यातः ॥ KAZ04.4.23ab/ आरब्धारस् तु हिंसायां गूढ.आजीवास् त्रयोदश । KAZ04.4.23cd/ प्रवास्या निष्क्रय.अर्थं वा दद्युर् दोष.विशेषतः //E (Detection of criminals through secret agents in the disguise of holy men) KAZ04.5.01/ sattri.prayogaad ऊर्ध्वं सिद्ध.व्यञ्जना माणवान् माणव.विद्याभिः प्रलोभयेयुः, प्रस्वापन.अन्तर्.धान.द्वार.अपोह.मन्त्रेण प्रतिरोधकान्, संवदन.मन्त्रेण पारतल्पिकान् ॥ KAZ04.5.02/ तेषां कृत.उत्साहानां महान्तं संघम् आदाय रात्राव् अन्यं ग्रामम् uddizya^anyaM ग्रामं कृतक.स्त्री.पुरुषं गत्वा ब्रूयुः - "iha^eva विद्या.प्रभावो दृश्यतां, कृच्छ्रः पर.ग्रामो गन्तुम्" इति ॥ KAZ04.5.03/ ततो द्वार.अपोह.मन्त्रेण द्वाराण्य् अपोह्य "प्रविश्यताम्" इति ब्रूयुः ॥ KAZ04.5.04/ अन्तर्.धान.मन्त्रेण जाग्रताम् आरक्षिणां मध्येन माणवान् अतिक्रामयेयुः ॥ KAZ04.5.05/ प्रस्वापन.मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर् माणवैः संचारयेयुः ॥ KAZ04.5.06/ संवदन.मन्त्रेण भार्या.व्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ॥ KAZ04.5.07/ उपलब्ध.विद्या.प्रभावाणां पुरश्चरणा.आद्य् आदिशेयुर् अभिज्ञान.अर्थम् ॥ KAZ04.5.08/ कृत.लक्षण.द्रव्येषु वा वेश्मसु कर्म कारयेयुः ॥ KAZ04.5.09/ अनुप्रविष्टा vaa^ekatra ग्राहयेयुः ॥ KAZ04.5.10/ कृत.लक्षण.द्रव्य.क्रय.विक्रय.आधानेषु योग.सुरा.मत्तान् वा ग्राहयेयुः ॥ KAZ04.5.11/ गृहीतान् पूर्व.अपदान.सहायान् अनुयुञ्जीत ॥ KAZ04.5.12/ पुराण.चोर.व्यञ्जना वा चोरान् अनुप्रविष्टास् tathaa^eva कर्म कारयेयुर् ग्राहयेयुश् च ॥ KAZ04.5.13/ गृहीतान् समाहर्ता पौर.जानपदानां दर्शयेत् - "चोर.ग्रहणीं विद्याम् अधीते राजा, tasya^upadezaad इमे चोरा गृहीताः, भूयश् च ग्रहीष्यामि, वारयितव्यो वः स्व.जनः पाप.आचारः^" इति ॥ KAZ04.5.14/ यं ca^atra^apasarpa.उपदेशेन शम्या.प्रतोद.आदीनाम् अपहर्तारं जानीयात् तम् एषां प्रत्यादिशेत् "एष राज्ञः प्रभावः" इति ॥ KAZ04.5.15/ पुराण.चोर.गो.पालक.व्याध.श्व.गणिनश् च वन.चोर.आटविकान् अनुप्रविष्टाः प्रभूत.कूट.हिरण्य.कुप्य.भाण्डेषु सार्थ.व्रज.ग्रामेष्व् एनान् अभियोजयेयुः ॥ KAZ04.5.16/ अभियोगे गूढ.बलैर् घातयेयुः, मदन.रस.युक्तेन वा पथ्य्.अदनेन ॥ KAZ04.5.17/ गृहीत.लोप्त्र.भारान् आयत.गत.परिश्रान्तान् प्रस्वपतः प्रहवणेषु योग.सुरा.मत्तान् वा ग्राहयेयुः ॥ KAZ04.5.18ab/ पूर्ववच् च gRhiitvaa^enaan समाहर्ता प्ररूपयेत् । KAZ04.5.18cd/ सर्वज्ञ.ख्यापनं राज्ञः कारयन् राष्ट्र.वासिषु //E (Arrest on suspicion, with the stolen article and by indications of the act) KAZ04.6.01/ siddha.prayogaad ऊर्ध्वं शङ्का.रूप.कर्म.अभिग्रहः ॥ KAZ04.6.02a/ क्षीण.दाय.कुटुम्बम्, अल्प.निर्वेशं, विपरीत.देश.जाति.गोत्र.नाम.कर्म.अपदेशं, प्रच्छन्न.वृत्ति.कर्माणं,- KAZ04.6.02b/ मांस.सुरा.भक्ष्य.भोजन.गन्ध.माल्य.वस्त्र.विभूषणेषु प्रसक्तम्, अतिव्यय.कर्तारं, पुंश्चली.द्यूत.शौण्डिकेषु प्रसक्तम्,- KAZ04.6.02c/ अभीक्ष्ण.प्रवासिनम्, अविज्ञात.स्थान.गमनम्, एकान्त.अरण्य.निष्कुट.विकाल.चारिणं, प्रच्छन्ने स.आमिषे वा देशे बहु.मन्त्र.संनिपातं,- KAZ04.6.02d/ सद्यः.क्षत.व्रणानां गूढ.प्रतीकार.कारयितारम्, अन्तर्.गृह.नित्यम्, अभ्यधिगन्तारं, कान्ता.परं,- KAZ04.6.02e/ पर.परिग्रहाणां पर.स्त्री.द्रव्य.वेश्मनाम् अभीक्ष्ण.प्रष्टारं, कुत्सित.कर्म.शास्त्र.उपकरण.संसर्गं,- KAZ04.6.02f/ विरात्रे छन्न.कुड्यच्.छाया.संचारिणं, विरूप.द्रव्याणाम् अदेश.काल.विक्रेतारं, जात.वैरशयं, हीन.कर्म.जातिं,- KAZ04.6.02g/ विगूहमान.रूपं, liGgena^aaliGginaM, लिङ्गिनं वा भिन्न.आचारं, पूर्व.कृत.अपदानं, स्व.कर्मभिर् अपदिष्टं,- KAZ04.6.02h/ नागरिक.महा.मात्र.दर्शने गुहमानम् अपसरन्तम् अनुच्छ्वास.उपवेशिनम् आविग्नं शुष्क.भिन्न.स्वर.मुख.वर्णं,- KAZ04.6.02i/ शस्त्र.हस्त.मनुष्य.सम्पात.त्रासिनं, हिंस्र.स्तेन.निधि.निक्षेप.अपहार.पर.प्रयोग.गूढ.आजीविनाम् अन्यतमं शङ्केत ॥ इति शङ्का.अभिग्रहः ॥ KAZ04.6.03/ रूप.अभिग्रहस् तु - नष्ट.अपहृतम् अविद्यमानं तज्.जात.व्यवहारिषु निवेदयेत् ॥ KAZ04.6.04/ तच् चेन् निवेदितम् आसाद्य प्रच्छादयेयुः साचिव्य.कर.दोषम् आप्नुयुः ॥ 04.6.05/ ajaananto^asya dravyasya^atisargeNa मुच्येरन् ॥ KAZ04.6.06/ न ca^anivedya संस्था.अध्यक्षस्य पुराण.भाण्डानाम् आधानं विक्रयं वा कुर्युः ॥ KAZ04.6.07/ तच् चेन् निवेदितम् आसाद्येत, रूप.अभिगृहीतम् आगमं पृच्छेत् "कुतस् ते लब्धम्" इति ॥ KAZ04.6.08/ स चेत् ब्रूयात् "दायाद्याद् अवाप्तम्, अमुष्माल् लब्धं क्रीतं कारितम् आधि.प्रच्छन्नम्, अयम् अस्य देशः कालश् ca^upasampraapteH, अयम् asya^arghaH प्रमाणं लक्षणं मूल्यं च" इति, tasya^aagama.समाधौ मुच्येत ॥ KAZ04.6.09/ नाष्टिकश् चेत् तद् एव प्रतिसंदध्यात्, यस्या पूर्वो दीर्घश् च परिभोगः शुचिर् वा देशस् तस्य द्रव्यम् इति विद्यात् ॥ KAZ04.6.10/ चतुष्पद.द्विपदानाम् अपि हि रूप.लिङ्ग.सामान्यं भवति, किम् अङ्ग पुनर् एक.योनि.द्रव्य.कर्तृ.प्रसूतानां कुप्य.आभरण.भाण्डानाम् इति ॥ KAZ04.6.11/ स चेद् ब्रूयात् "याचितकम् अवक्रीतकम् आहितकं निक्षेपम् उपनिधिं वैयावृत्य.कर्म vaa^amuSya" इति, tasya^apasaara.प्रतिसंधानेन मुच्येत ॥ KAZ04.6.12/ "na^evam" इत्य् अपसारो वा ब्रूयात्, रूप.अभिगृहीतः परस्य दान.कारणम् आत्मनः प्रतिग्रह.कारणम् उपलिङ्गनं वा दायक.दापक.निबन्धक.प्रतिग्राहक.उपद्रष्टृभिर् उपश्रोतृभिर् वा प्रतिसमानयेत् ॥ KAZ04.6.13/ उज्झित.प्रनष्ट.निष्पतित.उपलब्धस्य देश.काल.लाभ.उपलिङ्गनेन शुद्धिः ॥ KAZ04.6.14/ अशुद्धस् तच् च तावच् च दण्डं दद्यात् ॥ KAZ04.6.15/ अन्यथा स्तेय.दण्डं भजेत ॥ इति रूप.अभिग्रहः । KAZ04.6.16/ कर्म.अभिग्रहस् तु - मुषित.वेश्मनः प्रवेश.निष्कसनम् अद्वारेण, द्वारस्य संधिना बीजेन वा वेधम्, उत्तम.अगारस्य जाल.वात.अयन.नीप्र.वेधम्, आरोहण.अवतरणे च कुड्यस्य वेधम्, उपखननं वा गूढ.द्रव्य.निक्षेपण.ग्रहण.उपायम्, उपदेश.उपलभ्यम् अभ्यन्तरच्.छेद.उत्कर.परिमर्द.उपकरणम् अभ्यन्तर.कृतं विद्यात् ॥ KAZ04.6.17/ विपर्यये बाह्य.कृतम्, उभयत उभय.कृतम् ॥ KAZ04.6.18a/ अभ्यन्तर.कृते पुरुषम् आसन्नं व्यसनिनं क्रूर.सहायं तस्कर.उपकरण.संसर्गं, स्त्रियं वा दरिद्र.कुलाम् अन्य.प्रसक्तां वा,- KAZ04.6.18b/ परिचारक.जनं वा तद्.विध.आचारम्, अतिस्वप्नं, निद्रा.क्लान्तम्, आविग्नं. शुष्क.भिन्न.स्वर.मुख.वर्णम्, अनवस्थितम्,- KAZ04.6.18c/ अतिप्रलापिनम्, उच्च.आरोहण.संरब्ध.गात्रं, विलून.निघृष्ट.भिन्न.पाटित.शरीर.वस्त्रं, जात.किण.संरब्ध.हस्त.पादं,- KAZ04.6.18d/ पांसु.पूर्ण.केश.नखं विलून.भुग्न.केश.नखं वा, सम्यक्.स्नात.अनुलिप्तं तैल.प्रमृष्ट.गात्रं सद्यो.दौत.हस्त.पादं वा,- KAZ04.6.18e/ पांसु.पिच्छिलेषु तुल्य.पाद.पद.निक्षेपं, प्रवेश.निष्कसनयोर् वा तुल्य.माल्य.मद्य.गन्ध.वस्त्रच्.छेद.विलेपन.स्वेदं परीक्षेत ॥ KAZ04.6.19/ चोरं पारदारिकं वा विद्यात् ॥ KAZ04.6.20ab/ सगोप.स्थानिको बाह्यं प्रदेष्टा चोर.मार्गणम् । KAZ04.6.20cd/ कुर्यान् नागरिकश् ca^antar.दुर्गे निर्दिष्ट.हेतुभिः //E (Inquest of sudden deaths) KAZ04.7.01/ taila.abhyaktam aazu.मृतकं परीक्षेत ॥ KAZ04.7.02/ निष्कीर्ण.मूत्र.पुरीषं वात.पूर्ण.कोष्ठ.त्वक्कं शून.पाद.पाणिमान् मीलित.अक्षं सव्यञ्जन.कण्ठं पीटन.निरुद्ध.उच्छ्वास.हतं विद्यात् ॥ KAZ04.7.03/ तम् एव संकुचित.बाहु.सक्थिम् उद्बन्ध.हतं विद्यात् ॥ KAZ04.7.04/ शून.पाणि.पाद.उदरम् अपगत.अक्षम् उद्वृत्त.नाभिम् अवरोपितं विद्यात् ॥ KAZ04.7.05/ निस्तब्ध.गुद.अक्षं संदष्ट.जिह्वम् आध्मात.उदरम् उदक.हतं विद्यात् ॥ KAZ04.7.06/ शोणित.अनुसिक्तं भग्न.भिन्न.गात्रं काष्ठैर् अश्मभिर् वा हतं विद्यात् ॥ KAZ04.7.07/ सम्भग्न.स्फुटित.गात्रम् अवक्षिप्तं विद्यात् ॥ KAZ04.7.08/ श्याव.पाणि.पाद.दन्त.नखं शिथिल.मांस.रोम.चर्माणं फेन.उपदिग्ध.मुखं विष.हतं विद्यात् ॥ KAZ04.7.09/ तम् एव स-शोणित.दंशं सर्प.कीट.हतं विद्यात् । KAZ04.7.10/ विक्षिप्त.वस्त्र.गात्रम् अतिवन्त.विरिक्तं मदन.योग.हतं विद्यात् ॥ KAZ04.7.11/ ato^anyatamena कारणेन हतं हत्वा वा दण्ड.भयाद् उद्बद्ध.निकृत्त.कण्ठं विद्यात् ॥ KAZ04.7.12/ विष.हतस्य भोजन.शेषं वयोभिः परीक्षेत ॥ KAZ04.7.13/ हृदयाद् uddhRtya^agnau प्रक्षिप्तं चिटिचिटायद्.इन्द्र.धनुर्.वर्णं वा विष.युक्तं विद्यात्, दग्धस्य हृदयम् अदग्धं दृष्ट्वा वा ॥ KAZ04.7.14/ तस्य परिचारक.जनं वाग्.दण्ड.पारुष्य.अतिलब्धं मार्गेत, दुःख.उपहतम् अन्य.प्रसक्तं वा स्त्री.जनं, दाय.वृत्ति.स्त्री.जन.अभिमन्तारं वा बन्धुम् ॥ KAZ04.7.15/ तद् एव हत.उद्बद्धस्य परीक्षेत ॥ KAZ04.7.16/ स्वयम् उद्बद्धस्य वा विप्रकारम् अयुक्तं मार्गेत ॥ KAZ04.7.17/ सर्वेषां वा स्त्री.दायाद्य.दोषः कर्म.स्पर्धा प्रतिपक्ष.द्वेषः पण्य.संस्था.समवायो वा विवाद.पदानाम् अन्यतमद् वा रोष.स्थानम् ॥ KAZ04.7.18/ रोष.निमित्तो घातः ॥ KAZ04.7.19/ स्वयं.आदिष्ट.पुरुषैर् वा, चोरैर् अर्थ.निमित्तं, सादृश्याद् अन्य.वैरिभिर् वा हतस्य घातम् आसन्नेभ्यः परीक्षेत ॥ KAZ04.7.20/ yena^aahuutaH सह स्थितः प्रस्थितो हत.भूमिम् आनीतो वा तम् अनुयुञ्जीत ॥ KAZ04.7.21/ ये ca^asya हत.भूमाव् आसन्न.चरास् तान् एक.एकशः पृच्छेत् "kena^ayam iha^aaniito hato vaa, कः स.शस्त्रः संगूहमान उद्विग्नो वा युष्माभिर् दृष्टः" इति ॥ KAZ04.7.22/ ते यथा ब्रूयुस् tathaa^anuyuJjiita // KAZ04.7.23ab/ अनाथस्य शरीर.स्थम् उपभोगं परिच्छदम् । KAZ04.7.23cd/ वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्.व्यवहारिणः ॥ KAZ04.7.24ab/ अनुयुञ्जीत संयोगं निवासं वास.कारणम् । KAZ04.7.24cd/ कर्म च व्यवहारं च ततो मार्गणम् आचरेत् ॥ KAZ04.7.25ab/ रज्जु.शस्त्र.विषैर् vaa^api काम.क्रोध.वशेन यः । KAZ04.7.25cd/ घातयेत् स्वयम् आत्मानं स्त्री वा पापेन मोहिता ॥ KAZ04.7.26ab/ रज्जुना राज.मार्गे तांश् caNDaalena^apakarSayet / KAZ04.7.26cd/ न श्मशान.विधिस् तेषां न सम्बन्धि.क्रियास् तथा ॥ KAZ04.7.27ab/ बन्धुस् तेषां तु यः कुर्यात् प्रेत.कार्य.क्रिया.विधिम् । KAZ04.7.27cd/ तद्.गतिं स चरेत् पश्चात् स्व.जनाद् वा प्रमुच्यते ॥ KAZ04.7.28ab/ संवत्सरेण patati patitena samaacaran / KAZ04.7.28cd/ yaajana.adhyaapanaad yaunaat taiz ca^anyo^api samaacaran //E (Investigation through interrogation and through torture) KAZ04.8.01/ मुषित.संनिधौ बाह्यानाम् अभ्यन्तराणां च साक्षिणाम् अभिशस्तस्य देश.जाति.गोत्र.नाम.कर्म.सार.सहाय.निवासान् अनुयुञ्जीत ॥ KAZ04.8.02/ तांश् ca^apadezaiH प्रतिसमानयेत् ॥ KAZ04.8.03/ ततः puurvasya^ahnaH प्रचारं रात्रौ निवासं च ग्रहणाद् इत्य् अनुयुञ्जीत ॥ KAZ04.8.04/ tasya^apasaara.प्रतिसंधाने शुद्धः स्यात्, अन्यथा कर्म.प्राप्तः ॥ KAZ04.8.05/ त्रि.रात्राद् ऊर्ध्वम् अग्राह्यः शङ्कितकः पृच्छा.अभावाद् anyatra^upakaraNa.दर्शनात् ॥ KAZ04.8.06/ अचोरं चोर इत्य् अभिव्याहरतश् चोर.समो दण्डः, चोरं प्रच्छादयतश् च ॥ KAZ04.8.07/ coreNa^abhizasto वैर.द्वेषाभ्याम् अपदिष्टकः शुद्धः स्यात् ॥ KAZ04.8.08/ शुद्धं परिवासयतः पूर्वः साहस.दण्डः ॥ KAZ04.8.09/ शङ्का.निष्पन्नम् उपकरण.मन्त्रि.सहाय.रूप.वैयावृत्य.करान् निष्पादयेत् ॥ KAZ04.8.10/ कर्मणश् च प्रदेश.द्रव्य.आदान.अंश.विभागैः प्रतिसमानयेत् ॥ KAZ04.8.11/ एतेषां कारणानाम् अनभिसंधाने विप्रलपन्तम् अचोरं विद्यात् ॥ KAZ04.8.12/ दृश्यते ह्य् acoro^api चोर.मार्गे यदृच्छया संनिपाते चोर.वेष.शस्त्र.भाण्ड.सामान्येन गृह्यमाणश् चोर.bhaaNDasya^upavaasena वा, yathaa^aNi.माण्डव्यः कर्म.क्लेश.भयाद् अचोरः "coro^asmi" इति ब्रुवाणः ॥ KAZ04.8.13/ तस्मात् समाप्त.करणं नियमयेत् ॥ KAZ04.8.14/ मन्द.अपराधं बालं वृद्धं व्याधितं मत्तम् उन्मत्तं क्षुत्.पिपासा.अध्व.क्लान्तम् अत्याशितम् आमक.अशितं दुर्बलं वा न कर्म कारयेत् ॥ KAZ04.8.15/ तुल्य शील.पुंश्चली.प्रापाविक.कथा.अवकाश.भोजन.दातृभिर् अपसर्पयेत् ॥ KAZ04.8.16/ एवम् अतिसंदध्यात्, यथा वा निक्षेप.अपहारे व्याख्यातम् ॥ KAZ04.8.17/ आप्त.दोषं कर्म कारयेत्, न त्व् एव स्त्रियं गर्भिणीं सूतिकां वा मास.अवर.प्रजाताम् ॥ KAZ04.8.18/ स्त्रियास् त्व् अर्ध.कर्म, वाक्य.अनुयोगो वा ॥ KAZ04.8.19/ ब्राह्मणस्य सत्त्रि.परिग्रहः श्रुतवतस् तपस्विनश् च ॥ KAZ04.8.20/ tasya^atikrama उत्तमो दण्डः कर्तुः कारयितुश् च, कर्मणा व्यापादनेन च ॥ KAZ04.8.21/ व्यावहारिकं कर्म.चतुष्कं - षड् दण्डाः, सप्त कशाः, द्वाव् उपरि.निबन्धौ, उदक.नालिका च ॥ KAZ04.8.22/ परं पाप.कर्मणां नव वेत्र.लताः, द्वादश कशाः, द्वाव् ऊरु.वेष्टौ, विंशतिर् नक्त.माल.लताः, द्वात्रिंशत्.तलाः, द्वौ वृश्चिक.बन्धौ, उल्लंबने च द्वे, सूची हस्तस्य, यवागू.पीतस्य एक.पर्व.दहनम् अङ्गुल्याः, स्नेह.पीतस्य प्रतापनम् एकम् अहः, शिशिर.रात्रौ बल्बज.अग्र.शय्या च ॥ KAZ04.8.23/ इत्य् अष्टादशकं कर्म ॥ KAZ04.8.24/ तस्य.उपकरणं प्रमाणं प्रहरणं प्रधरणम् अवधारणं च खर.पट्टाद् आगमयेत् ॥ KAZ04.8.25/ दिवस.अन्तरम् एक.एकं च कर्म कारयेत् ॥ KAZ04.8.26/ पूर्व.कृत.अपदानं pratijJaaya^apaharantam एक.देश.दृष्ट.द्रव्यं कर्मणा रूपेण वा गृहीतं राज.कोशम् अवस्तृणन्तं कर्म.वध्यं वा राज.वचनात् समस्तं व्यस्तम् अभ्यस्तं वा कर्म कारयेत् ॥ KAZ04.8.27/ सर्व.अपराधेष्व् अपीडनीयो ब्राह्मणः ॥ KAZ04.8.28/ tasya^abhizasta.अङ्को ललाटे स्याद् व्यवहार.पतनाय, स्तेयो श्वा, मनुष्य.वधे कबन्धः, गुरु.तल्पे भगम्, सुरा.पाने मद्य.ध्वजः ॥ KAZ04.8.29ab/ ब्राह्मणं पाप.कर्माणम् udghuSya^aGka.कृत.व्रणम् । KAZ04.8.29cd/ कुर्यान् निर्विषयं राजा वासयेद् आकरेषु vaa //E (Keeping a watch over officers of all departments) KAZ04.9.01/ समाहर्तृ.प्रदेष्टारः पूर्वम् अध्यक्षाणाम् अध्यक्ष.पुरुषाणां च नियमनं कुर्युः ॥ KAZ04.9.02/ खनि.सार.कर्म.अन्तेभ्यः सारं रत्नं vaa^apaharataH शुद्ध.वधः ॥ KAZ04.9.03/ फल्गु.द्रव्य.कर्म.अन्तेभ्यः फल्गु द्रव्यम् उपस्करं वा पूर्वः साहस.दण्डः ॥ KAZ04.9.04/ पण्य.भूमिभ्यो वा राज.पण्यं माष.मूल्याद् ऊर्ध्वम् आपाद.मूल्याद् इत्य् अपहरतो द्वादश.पणो दण्डः, आ.द्वि.पाद.मूल्याद् इति चतुर्.विंशति.पणः, आ.त्रि.पाद.मूल्याद् इति षट्.त्रिंशत्.पणः, आ.पण.मूल्याद् इत्य् अष्ट.चत्वारिंशत्.पणः, आ.द्वि.पण.मूल्याद् इति पूर्वः साहस.दण्डः, आ.चतुष्पण.मूल्याद् इति मध्यमः, आ.अष्ट.पण.मूल्याद् इत्य् उत्तमः, आ.दश.पण.मूल्याद् इति वधः ॥ KAZ04.9.05/ कोष्ठ.पण्य.कुप्य.आयुध.अगारेभ्यः कुप्य.भाण्ड.उपस्कर.अपहारेष्व् अर्ध.मूल्येषु एत एव दण्डाः ॥ KAZ04.9.06/ कोश.भाण्ड.अगार.अक्ष.शालाभ्यश् चतुर्.भाग.मूल्येषु एत एव द्वि.गुणा दण्डाः ॥ KAZ04.9.07/ चोराणाम् अभिप्रधर्षणे चित्रो घातः ॥ KAZ04.9.08/ इति राज.परिग्रहेषु व्याख्यातम् ॥ KAZ04.9.09/ बाह्येषु तु - प्रच्छन्नम् अहनि क्षेत्र.खल.वेश्म.आपणेभ्यः कुप्य.भाण्डम् उपस्करं वा माष.मूल्याद् ऊर्ध्वम् आ.पाद.मूल्याद् इत्य् अपहरतस् त्रि.पणो दण्डः, गोमय.प्रदेहेन वा pralipya^avaghoSaNam^ आ.द्वि.पाद.मूल्याद् इति षट्.पणः, गोमय.भस्मना वा pralipya^avaghoSaNam, आ.त्रि.पाद.मूल्याद् इति नव.पणः, गोमय.भस्मना वा pralipya^avaghoSaNam, शराव.मेखलया वा^ आ.पण.मूल्याद् इति द्वादश.पणः, मुण्डनं प्रव्राजनं वा^ आ.द्वि.पण.मूल्याद् इति चतुर्.विंशति.पणः, muNDasya^iSTakaa.शकलेन प्रव्राजनं वा^ आ.चतुष्.पण.मूल्याद् इति षट्.त्रिंशत्.पणः^ आ.पञ्च.पण.मूल्याद् इत्य् अष्ट.चत्वारिंशत्.पणः, आ.दश.पण.मूल्याद् इति पूर्वः साहस.दण्डः^ आ.विंशति.पण.मूल्याद् इत् द्विशतः^ आ.त्रिंशत्.पण.मूल्याद् इति पञ्च.शतः^ आ.चत्वारिंशत्.पण.मूल्याद् इति साहस्रः^ आ.पञ्चाशत्.पण.मूल्याद् इति वधः ॥ KAZ04.9.10/ प्रसह्य दिवा रात्रौ vaa^aantaryaamikam apaharato^ardha.मूल्येषु एत एव दण्डाः ॥ KAZ04.9.11/ प्रसह्य दिवा रात्रौ वा स-zastrasya^apaharataz चतुर्.भाग.मूल्येषु एत एव द्वि.गुणा दण्डाः ॥ KAZ04.9.12/ कुटुंबिक.अध्यक्ष.मुख्य.स्वामिनां कूट.शासन.मुद्रा.कर्मसु पूर्व.मध्य.उत्तम.वधा दण्डाः, यथा.अपराधं वा ॥ KAZ04.9.13/ धर्मस्थश् चेद् विवदमानं पुरुषं तर्जयति भर्त्सयत्य् अपसारयत्य् अभिग्रसते वा पूर्वम् अस्मै साहस.दण्डं कुर्यात्, वाक्.पारुष्ये द्वि.गुणम् ॥ KAZ04.9.14/ पृच्छ्यं न पृच्छति, अपृच्छ्यं पृच्छति, पृष्ट्वा वा विसृजति, शिक्षयति, स्मारयति, पूर्वं ददाति वा, इति मध्यमम् अस्मै साहस.दण्डं कुर्यात् ॥ KAZ04.9.15/ देयं देशं न पृच्छति, अदेयं देशं पृच्छति, कार्यम् adezena^ativaahayati, chalena^atiharati, काल.हरणेन श्रान्तम् अपवाहयति, मार्ग.आपन्नं वाक्यम् उत्क्रमयति, मति.साहाय्यं साक्षिभ्यो ददाति, तारित.अनुशिष्टं कार्यं पुनर् अपि गृह्णाति, उत्तमम् अस्मै साहस.दण्डं कुर्यात् ॥ KAZ04.9.16/ पुनर्.अपराधे द्वि.गुणं स्थानाद् व्यवरोपणं च ॥ KAZ04.9.17/ लेखकश् चेद् उक्तं न लिखति, अनुक्तं लिखति, दुरुक्तम् उपलिखति, सूक्तम् उल्लिखति, अर्थ.उत्पत्तिं वा विकल्पयति, इति पूर्वम् अस्मै साहस.दण्डं कुर्याद्, यथा.अपराधं वा ॥ KAZ04.9.18/ धर्मस्थः प्रदेष्टा वा हैरण्य.दण्डम् अदण्ड्ये क्षिपति क्षेप.द्वि.गुणम् अस्मै दण्डं कुर्यात्, हीन.अतिरिक्त.अष्ट.गुणं वा ॥ KAZ04.9.19/ शरीर.दण्डं क्षिपति शारीरम् एव दण्डं भजेत, निष्क्रय.द्वि.गुणं वा ॥ KAZ04.9.20/ यं वा भूतम् अर्थं नाशयति अभूतम् अर्थं करोति तद्.अष्ट.गुणं दण्डं दद्यात् ॥ KAZ04.9.21/ धर्मस्थीये चारके बन्धन.अगारे वा शय्या.आसन.भोजन.उच्चार.संचार.रोध.बन्धनेषु त्रि.पण.उत्तरा दण्डाः कर्तुः कारयितुश् च ॥ KAZ04.9.22/ चारकाद् अभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहस.दण्डः, अभियोग.दानं च, बन्धन.अगारात् सर्व.स्वं वधश् च ॥ KAZ04.9.23/ बन्धन.अगार.अध्यक्षस्य संरुद्धकम् अनाख्याय चारयतश् चतुर्.विंशति.पणो दण्डः, कर्म कारयतो द्वि.गुणः, स्थान.अन्यत्वं gamayato^anna.पानं वा रुन्धतः षण्.णवतिर् दण्डः, परिक्लेशयत उत्कोटयतो वा मध्यमः साहस.दण्डः, घ्नतः साहस्रः ॥ KAZ04.9.24/ परिगृहीतां दासीम् आहितिकां वा संरुद्धिकाम् अधिचरतः पूर्वः साहस.दण्डः, चोर.डामरिक.भार्यां मध्यमः, संरुद्धिकाम् आर्याम् उत्तमः ॥ KAZ04.9.25/ संरुद्धस्य वा tatra^eva घातः ॥ KAZ04.9.26/ तद् eva^akSaNa.गृहीतायाम् आर्यायां विद्यात्, दास्यां पूर्वः साहस.दण्डः ॥ KAZ04.9.27/ चारकम् अभित्त्वा निष्पातयतो मध्यमः, भित्त्वा वधः, बन्धन.अगारात् सर्व.स्वं वधश् च ॥ KAZ04.9.28ab/ एवम् अर्थ.चरान् पूर्वं राजा दण्डेन शोधयेत् । KAZ04.9.28cd/ शोधयेयुश् च शुद्धास् ते पौर.जानपदान् दमैः //E (Redemption from the cutting of individual limbs) KAZ04.10.01/ tiirtha.ghaata.granthi.bheda.uurdhva.कराणां prathame^aparaadhe संदेशच्.छेदनं चतुष्.पञ्चाशत्.पणो वा दण्डः, द्वितीये छेदनं पणस्य शत्यो वा दण्डः, तृतीये दक्षिण.हस्त.वधश् चतुः.शतो वा दण्डः, चतुर्थे यथा.कामी वधः ॥ KAZ04.10.02/ पञ्च.विंशति.पण.अवरेषु कुक्कुट.नकुल.मार्जार.श्व.सूकर.स्तेयेषु हिंसायां वा चतुष्.पञ्चाशत्.पणो दण्डः, नास.अग्रच्.छेदनं वा^ चण्डाल.अरण्य.चराणाम् अर्ध.दण्डाः ॥ KAZ04.10.03/ पाश.जाल.कूट.अवपातेषु बद्धानां मृग.पशु.पक्षि.व्याल.मत्स्यानाम् आदाने तच् च तावच् च दण्डः ॥ KAZ04.10.04/ मृग.द्रव्य.वनान् मृग.द्रव्य.अपहारे शात्यो दण्डः ॥ KAZ04.10.05/ बिंब.विहार.मृग.पक्षि.स्तेये हिंसायां वा द्वि.गुणो दण्डः ॥ KAZ04.10.06/ कारु.शिल्पि.कुशीलव.तपस्विनां क्षुद्रक.द्रव्य.अपहारे शत्यो दण्डः, स्थूलक.द्रव्य.अपहारे द्वि.शतः, कृषि.द्रव्य.अपहारे च ॥ KAZ04.10.07/ दुर्गम् अकृत.प्रवेशस्य प्रविशतः प्राकारच्.छिद्राद् वा निक्षेपं gRhiitvaa^apasarataH काण्डरा.वधो, द्वि.शातो वा दण्डः ॥ KAZ04.10.08/ चक्र.युक्तं नावं क्षुद्र.पशुं vaa^apaharata एक.पाद.वधः, त्रि.शतो वा दण्डः ॥ KAZ04.10.09/ कूट.काकण्य्.अक्ष.अराला.शलाका.हस्त.विषम.कारिण एक.हस्त.वधः, चतुः.शतो वा दण्डः ॥ KAZ04.10.10/ स्तेन.पारदारिकयोः साचिव्य.कर्मणि स्त्रियाः संगृहीतायाश् च कर्ण.नासाच्.छेदनम्, पञ्च.शतो वा दण्डः, पुंषो द्वि.गुणः ॥ KAZ04.10.11/ महा.पशुम् एकं दासं दासीं vaa^apaharataH प्रेत.भाण्डं वा विक्रीणानस्य द्वि.पाद.वधः, षट्.छतो वा दण्डः ॥ KAZ04.10.12/ वर्ण.उत्तमानां गुरूणां च हस्त.पाद.लङ्घने राज.यान.वाहन.आद्य्.आरोहणे ca^eka.हस्त.पाद.वधः, सप्त.शतो वा दण्डः ॥ KAZ04.10.13/ शूद्रस्य ब्राह्मण.वादिनो देव.द्रव्यम् अवस्तृणतो राज.द्विष्टम् आदिशतो द्वि.नेत्र.भेदिनश् च योग.aJjanena^andhatvam, अष्ट.शतो वा दण्डः ॥ KAZ04.10.14/ चोरं पारदारिकं वा मोक्षयतो राज.शासनम् ऊनम् अतिरिक्तं वा लिखतः कन्यां दासीं वा स-हिरण्यम् अपरहतः कूट.व्यवहारिणो विमांस.विक्रयिणश् च वाम.हस्त.द्वि.पाद.वधो, नव.शतो वा दण्डः ॥ KAZ04.10.15/ मानुष.मांस.विक्रये वधः ॥ KAZ04.10.16/ देव.पशु.प्रतिमा.मनुष्य.क्षेत्र.गृह.हिरण्य.सुवर्ण.रत्न.सस्य.अपहारिण उत्तमो दण्डः, शुद्ध.वधो वा ॥ KAZ04.10.17ab/ पुरुषं ca^aparaadhaM च कारणं गुरु.लाघवम् । KAZ04.10.17cd/ अनुबन्धं तदात्वं च देश.कालौ समीक्ष्य च ॥ KAZ04.10.18ab/ उत्तम.अवर.मध्यत्वं प्रदेष्टा दण्ड.कर्मणि । KAZ04.10.18cd/ राज्ञश् च प्रकृतीनां च कल्पयेद् अन्तरा स्थितः //E (Law of capital punishment, simple and with torture) KAZ04.11.01/ kalahe घ्नतः पुरुषं चित्रो घातः ॥ KAZ04.11.02/ सप्त.raatrasya^antar.मृते शुद्ध.वधः, pakSasya^antar उत्तमः, maasasya^antaH पञ्च.शतः समुत्थान.व्ययश् च ॥ KAZ04.11.03/ शस्त्रेण प्रहरत उत्तमो दण्डः ॥ KAZ04.11.04/ मदेन हस्त.वधः, मोहेन द्वि.शतः ॥ KAZ04.11.05/ वधे वधः ॥ KAZ04.11.06/ प्रहारेण गर्भं पातयत उत्तमो दण्डः, भैषज्येन मध्यमः, परिक्लेशेन पूर्वः साहस.दण्डः ॥ KAZ04.11.07/ प्रसभ.स्त्री.पुरुष.घातक.अभिसारक.निग्राहक.अवघोषक.अवस्कन्दक.उपवेधकान् पथि.वेश्म.प्रतिरोधकान् राज.हस्त्य्.अश्व.रथानां हिंसकान् स्तेनान् वा शूलान् आरोहयेयुः ॥ KAZ04.11.08/ यश् ca^enaan दहेद् अपनयेद् वा स तम् एव दण्डं लभेत, साहसम् उत्तमं वा ॥ KAZ04.11.09/ हिंस्र.स्तेनानां भक्त.वास.उपकरण.अग्नि.मन्त्र.दान.वैयावृत्य.karmasu^uttamo दण्डः, परिभाषणम् अविज्ञाते ॥ KAZ04.11.10/ हिंस्र.स्तेनानां पुत्र.दारम् असमन्त्रं विसृजेत्, समन्त्रम् आददीत ॥ KAZ04.11.11/ राज्य.कामुकम् अन्तःपुर.प्रधर्षकम् अटव्य्.अमित्र.उत्साहकं दुर्ग.राष्ट्र.दण्ड.कोपकं वा शिरो.हस्त.प्रदीपिकं घातयेत् ॥ KAZ04.11.12/ ब्राह्मणं तमः प्रवेशयेत् ॥ KAZ04.11.13/ मातृ.पितृ.पुत्र.भ्रात्र्.आचार्य.तपस्वि.घातकं vaa^a.tvak.शिरः.प्रादीपिकं घातयेत् ॥ KAZ04.11.14/ तेषाम् आक्रोशे जिह्वाच्.छेदः, अङ्ग.अभिरदने तद्.अङ्गान् मोच्यः ॥ KAZ04.11.15/ यदृच्छा.घाते पुंसः पशु.यूथ.स्तेये च शुद्ध.वधः ॥ KAZ04.11.16/ दश.अवरं च यूथं विद्यात् ॥ KAZ04.11.17/ उदक.धारणं सेतुं भिन्दतस् tatra^eva^apsu निमज्जनम्, अनुदकम् उत्तमः साहस.दण्डः, भग्न.उत्सृष्टकं मध्यमः ॥ KAZ04.11.18/ विष.दायकं पुरुषं स्त्रियं च पुरुषघ्नीम् अपः प्रवेशयेद् अगर्भिणीम्, गर्भिणीं मास.अवर.प्रजाताम् ॥ KAZ04.11.19/ पति.गुरु.प्रजा.घातिकाम् अग्नि.विषदां संधिच्.छेदिकां वा गोभिः पाटयेत् ॥ KAZ04.11.20/ विवीत.क्षेत्र.खल.वेश्म.द्रव्य.हस्ति.वन.आदीपिकम् अग्निना दाहयेत् ॥ KAZ04.11.21/ राज.आक्रोशक.मन्त्र.भेदकयोर् अनिष्ट.प्रवृत्तिकस्य ब्राह्मण.महानस.अवलेहिनश् च जिह्वाम् उत्पाटयेत् ॥ KAZ04.11.22/ प्रहरण.आवरण.स्तेनम् अनायुधीयम् इषुभिर् घातयेत् ॥ KAZ04.11.23/ aayudhiiyasya^uttamaH // KAZ04.11.24/ मेढ्र.फल.उपघातिनस् तद् evac^chedayet ॥ KAZ04.11.25/ जिह्वा.नास.उपघाते संदंश.वधः ॥ KAZ04.11.26ab/ एते शास्त्रेष्व् अनुगताः क्लेश.दण्डा महात्मनाम् । KAZ04.11.26cd/ अक्लिष्टानां तु पापानां धर्म्यः शुद्ध.वधः स्मृतः //E (Violation of maidens) KAZ04.12.01/ सवर्णाम् अप्राप्त.फलां प्रकुर्वतो हस्त.वधः, चतुः.शतो वा दण्डः ॥ KAZ04.12.02/ मृतायां वधः ॥ KAZ04.12.03/ प्राप्त.फलां प्रकुर्वतो मध्यमा.प्रदेशिनी.वधो, द्वि.शतो वा दण्डः ॥ KAZ04.12.04/ पितुश् ca^avahiinaM दद्यात् ॥ KAZ04.12.05/ न च प्राकाम्यम् अकामायां लब्भेत ॥ KAZ04.12.06/ सकामायां चतुष्.पञ्चाशत्.पणो दण्डः, स्त्रियास् त्व् अर्ध.दण्डः ॥ KAZ04.12.07/ पर.शुल्क.अवरुद्धायां हस्त.वधः, चतुः.शतो वा दण्डः, शुल्क.दानं च ॥ KAZ04.12.08/ सप्त.आर्तव.प्रजातां वरणाद् ऊर्ध्वम् अलभमानः प्रकृत्य प्राकामी स्यात्, न च पितुर् अवहीनं दद्यात् ॥ KAZ04.12.09/ ऋतु.प्रतिरोधिभिः स्वाम्याद् अपक्रामति ॥ KAZ04.12.10/ त्रि.वर्ष.प्रजात.आर्तवायास् तुल्यो गन्तुम् अदोषः, ततः परम् atulyo^apy अनलंकृतायाः ॥ KAZ04.12.11/ पितृ.द्रव्य.आदाने स्तेयं भजेत ॥ KAZ04.12.12/ परम् uddizya^anyasya विन्दतो द्वि.शतो दण्डः ॥ KAZ04.12.13/ न च प्राकांयम् अकामायां लभेत ॥ KAZ04.12.14/ कन्याम् अन्यां darzayitvaa^anyaaM प्रयच्छतः शत्यो दण्डस् तुल्यायाम्, हीनायां द्वि.गुणः ॥ KAZ04.12.15/ प्रकर्मण्य् अकुमार्याश् चतुष्.पञ्चाशत्.पणो दण्डः, शुल्क.व्यय.कर्मणी च प्रतिदद्यात् ॥ KAZ04.12.16/ अवस्थाय तज्.जातं पश्चात्.कृता द्वि.गुणं दद्यात् ॥ KAZ04.12.17/ अन्य.शोणित.उपधाने द्विशतो दण्डः, मिथ्या.अभिशंसिनश् च पुंसः ॥ KAZ04.12.18/ शुल्क.व्यय.कर्मणी च जीयेत ॥ KAZ04.12.19/ न च प्राकांयम् अकामायां लभेत ॥ KAZ04.12.20/ स्त्री.प्रकृता सकामा समाना द्वादश.पणं दण्डं दद्यात्, प्रकर्त्री द्वि.गुणम् ॥ KAZ04.12.21/ अकामायाः शत्यो दण्ड आत्म.राग.अर्थम्, शुल्क.दानं च ॥ KAZ04.12.22/ स्वयं प्रकृता राज.दास्यं गच्छेत् ॥ KAZ04.12.23/ बहिर्.ग्रामस्य प्रकृतायां मिथ्या.अभिशंसने च द्वि.गुणो दण्डः ॥ KAZ04.12.24/ प्रसह्य कन्याम् अपहरतो द्वि.शतः, स-सुवर्णाम् उत्तमः ॥ KAZ04.12.25/ बहूनां कन्या.अपहारिणां पृथग् यथा.उक्ता दण्डाः ॥ KAZ04.12.26/ गणिका.दुहितरं प्रकुर्वतश् चतुष्.पञ्चाशत्.पणो दण्डः, शुल्कं मातुर् भोगः षोडश.गुणः ॥ 04.12.27/ दासस्य दास्या वा दुहितरम् अदासीं प्रकुर्वतश् चतुर्.विंशति.पणो दण्डः शुल्क.आबन्ध्य.दानं च ॥ KAZ04.12.28/ निष्क्रय.अनुरूपां दासीं प्रकुर्वतो द्वादश.पणो दण्डो वस्त्र.आबन्ध्य.दानं च ॥ KAZ04.12.29/ साचिव्य.अवकाश.दाने कर्तृ.समो दण्डः ॥ KAZ04.12.30/ प्रोषित.पतिकाम् अपचरन्तीं पति.बन्धुस् तत्.पुरुषो वा संगृह्णीयात् ॥ KAZ04.12.31/ संगृहीता पतिम् आकाङ्क्षेत ॥ KAZ04.12.32/ पतिश् चेत् क्षमेत visRjyeta^ubhayam // KAZ04.12.33/ अक्षमायां स्त्रियाः कर्ण.नास.आच्छेदनम्, वधं जारश् च प्राप्नुयात् ॥ KAZ04.12.34/ जारं चोर इत्य् अभिहरतः पञ्च.शतो दण्डः, हिरण्येन मुञ्चतस् तद्.अष्ट.गुणः ॥ KAZ04.12.35/ केशाकेशिकं संग्रहणम्, उपलिङ्गनाद् वा शरीर.उपभोगानाम्, तज्.जातेभ्यः(तज्.ज्ञातेभ्यः? cf.N12.60)), स्त्री.वचनाद् वा ॥ KAZ04.12.36/ पर.चक्र.अटवी.हृताम् ओघ.प्रव्यूढाम् अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत.भाव.उत्सृष्टां वा पर.स्त्रियं निस्तारयित्वा यथा.संभाषितं समुपभुञ्जीत ॥ KAZ04.12.37/ जाति.विशिष्टाम् अकामाम् अपत्यवतीं निष्क्रयेण दद्यात् ॥ KAZ04.12.38ab/ चोर.हस्तान् नदी.वेगाद् दुर्भिक्षाद् देश.विभ्रमात् । KAZ04.12.38cd/ निस्तारयित्वा कान्तारान् नष्टां त्यक्तां mRtaa^iti वा ॥ KAZ04.12.39ab/ भुञ्जीत स्त्रियम् अन्येषां यथा.संभाषितं नरः । KAZ04.12.39cd/ न तु राज.प्रतापेन प्रमुक्तां स्वजनेन वा ॥ KAZ04.12.40ab/ न ca^uttamaaM न ca^akaamaaM पूर्व.अपत्यवतीं न च । KAZ04.12.40cd/ ईदृशीं त्व् अनुरूपेण niSkrayeNa^apavaahayet //E (Punishments for transgressions) KAZ04.13.01/ ब्राह्मणम् अपेयम् अभक्ष्यं वा ग्रासयत उत्तमो दण्डः, क्षत्रियं मध्यमः, वैश्यं पूर्वः साहस.दण्डः, शूद्रं चतुष्.पञ्चाशत्.पणो दण्डः ॥ KAZ04.13.02/ स्वयं ग्रसितारो निर्विषयाः कार्याः ॥ KAZ04.13.03/ पर.गृह.अभिगमने दिवा पूर्वः साहस.दण्डः, रात्रौ मध्यमः ॥ KAZ04.13.04/ दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ॥ KAZ04.13.05/ भिक्षुक.वैदेहकौ मत्त.उन्मत्तौ बलाद् आपदि ca^atisaMnikRSTaaH प्रवृत्त.प्रवेशाश् ca^adaNDyaaH, अन्यत्र प्रतिषेधात् ॥ KAZ04.13.06/ स्व.वेश्मनो विरात्राद् ऊर्ध्वं परिवारम् आरोहतः पूर्वः साहस.दण्डः, पर.वेश्मनो मध्यमः, ग्राम.आराम.वाट.भेदिनश् च ॥ KAZ04.13.07/ ग्रामेष्व् अन्तः सार्थिका ज्ञात.सारा वसेयुः ॥ KAZ04.13.08/ मुषितं प्रवासितं ca^eSaam अनिर्गतं रात्रौ ग्राम.स्वामी दद्यात् ॥ KAZ04.13.09/ ग्राम.अन्तरेषु वा मुषितं प्रवासितं विवीत.अध्यक्षो दद्यात् ॥ KAZ04.13.10/ अविवीतानां चोर.रज्जुकः ॥ KAZ04.13.11/ tathaa^apy अगुप्तानां सीम.अवरोधेन विचयं दद्युः ॥ KAZ04.13.12/ असीम.अवरोधे पञ्च.ग्रामी दश.ग्रामी वा ॥ KAZ04.13.13/ दुर्बलं वेश्म शकटम् अनुत्तब्धम् ऊर्ध.स्तंभं शस्त्रम् अनपाश्रयम् अप्रतिच्छन्नं श्वभ्रं कूपं कूट.अवपातं वा कृत्वा हिंसायां दण्ड.पारुष्यं विद्यात् ॥ KAZ04.13.14/ वृक्षच्.छेदने दंय.रश्मि.हरणे चतुष्पदानाम् अदान्त.सेवने वाहने वा काष्ठ.लोष्ट.पाषाण.दण्ड.बाण.बाहु.विक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्न् अदण्ड्यः ॥ KAZ04.13.15/ हस्तिना रोषितेन हतो द्रोण.अन्नं मद्य.कुंभं माल्य.अनुलेपनं दन्त.प्रमार्जनं च पटं दद्यात् ॥ KAZ04.13.16/ अश्व.मेध.अवभृथ.स्नानेन तुल्यो हस्तिना वध इति पाद.प्रक्षालनम् ॥ KAZ04.13.17/ उदासीन.वधे यातुर् उत्तमो दण्डः ॥ KAZ04.13.18/ शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानम् अमोक्षयतः स्वामिनः पूर्वः साहस.दण्डः, प्रतिक्रुष्टस्य द्वि.गुणः ॥ KAZ04.13.19/ शृङ्गि.दंष्ट्रिभ्याम् अन्योन्यं घातयतस् तच् च तावच् च दण्डः ॥ KAZ04.13.20/ देव.पशुम् ऋषभम् उक्षाणं गो.कुमारीं वा वाहयतः पञ्च.शतो दण्डः, प्रवासयत उत्तमः ॥ KAZ04.13.21/ लोम.दोह.वाहन.प्रजनन.उपकारिणां क्षुद्र.पशूनाम् अदाने तच् च तावच् च दण्डः, प्रवासने च, अन्यत्र देव.पितृ.कार्येभ्यः ॥ KAZ04.13.22/ छिन्न.नस्यं भग्न.युगं तिर्यक्.प्रतिमुख.आगतं प्रत्यासरद् वा चक्र.युक्तं याता पशु.मनुष्य.संबाधे वा हिंसायाम् अदण्ड्यः ॥ KAZ04.13.23/ अन्यथा यथा.उक्तं मानुष.प्राणि.हिंसायां दण्डम् अभ्यावहेत् ॥ KAZ04.13.24/ अमानुष.प्राणि.वधे प्राणि.दानं च ॥ KAZ04.13.25/ बाले यातरि यानस्थः स्वामी दण्ड्यः, अस्वामिनि यानस्थः, प्राप्त.व्यवहारो वा याता ॥ KAZ04.13.26/ बाल.अधिष्ठितम् अपुरुषं वा यानं राजा हरेत् ॥ KAZ04.13.27/ कृत्य.अभिचाराभ्यां यत्.परम् आपादयेत् तद्.आपादयितव्यः ॥ KAZ04.13.28/ कामं भार्यायाम् अनिच्छन्त्यां कन्यायां वा दार.अर्थिनो भर्तरि भार्याया वा संवदन.करणम् ॥ KAZ04.13.29/ अन्यथा.हिंसायां मध्यमः साहस.दण्डः ॥ KAZ04.13.30/ माता.पित्रोर् भगिनीं मातुलानीम् आचार्याणीं स्नुषां दुहितरं भगिनीं vaa^adhicaratas त्रि.लिङ्गच्.छेदनं वधश् च ॥ KAZ04.13.31/ सकामा तद् एव लभेत, दास.परिचारक.आहितक.भुक्ता च ॥ KAZ04.13.32/ ब्राह्मण्याम् अगुप्तायां kSatriyasya^uttamaH, सर्व.स्वं वैश्यस्य, शूद्रः कट.अग्निना दह्येत ॥ KAZ04.13.33/ सर्वत्र राज.भार्या.गमने कुंभी.पाकः ॥ KAZ04.13.34/ श्व.पाकी.गमने कृत.कबन्ध.अङ्कः पर.विषयं गच्छेत्, श्व.पाकत्वं वा शूद्रः ॥ KAZ04.13.35/ श्व.paakasya^aaryaa.गमने वधः, स्त्रियाः कर्ण.नास.आच्छेदनम् ॥ KAZ04.13.36/ प्रव्रजिता.गमने चतुर्.विंशति.पणो दण्डः ॥ KAZ04.13.37/ सकामा तद् एव लभेत ॥ KAZ04.13.38/ रूप.आजीवायाः प्रसह्य.उपभोगे द्वादश.पणो दण्डः ॥ KAZ04.13.39/ बहूनाम् एकाम् अधिचरतां पृथक् चतुर्.विंशति.पणो दण्डः ॥ KAZ04.13.40/ स्त्रियम् अयोनौ गच्छतः पूर्वः साहस.दण्डः, पुरुषम् अधिमेहतश् च ॥ KAZ04.13.41ab/ मैथुने द्वादश.पणस् तिर्यग्.योनिष्व् अनात्मनः । KAZ04.13.41cd/ दैवत.प्रतिमानां च गमने द्वि.गुणः स्मृतः ॥ KAZ04.13.42ab/ अदण्ड्य.दण्डने राज्ञो दण्डस् त्रिंशद्.guNo^aMbhasi । KAZ04.13.42cd/ वरुणाय प्रदातव्यो ब्राह्मणेभ्यस् ततः परम् ॥ KAZ04.13.43ab/ तेन तत् पूयते पापं राज्ञो दण्ड.अपचारजम् । KAZ04.13.43cd/ शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु //E (Infliction of secret punishment) KAZ05.1.01/ durga.राष्ट्रयोः कण्टक.शोधनम् उक्तम् ॥ KAZ05.1.02/ राज.राज्ययोर् वक्ष्यामः ॥ KAZ05.1.03/ राजानम् avagRhya^upajiivinaH शत्रु.साधारणा वा ये मुख्यास् तेषु गूढ.पुरुष.प्रणिधिः कृत्य.पक्ष.उपग्रहो वा सिद्धिः यथा.उक्तं पुरस्ताद्, upajaapo^apasarpo वा यथा पारग्रामिके वक्ष्यामः ॥ KAZ05.1.04/ राज्य.उपघातिनस् तु वल्लभाः संहता वा ये मुख्याः प्रकाशम् अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्म.रुचिर् उपांशु.दण्डं प्रयुञ्जीत ॥ KAZ05.1.05/ दूष्य.महा.मात्र.भ्रातरम् असत्.कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ॥ KAZ05.1.06/ तं राजा दूष्य.द्रव्य.उपभोग.अतिसर्गेण दूष्ये विक्रमयेत् ॥ KAZ05.1.07/ शस्त्रेण रसेन वा विक्रान्तं tatra^eva घातयेद् "भ्रातृ.ghaatako^ayam" इति ॥ KAZ05.1.08/ तेन पारशवः परिचारिका.पुत्रश् च व्याख्यातौ ॥ KAZ05.1.09/ दूष्यं.महामात्रं वा सत्त्रि.प्रोत्साहितो भ्राता दायं याचेत ॥ KAZ05.1.10/ तं दूष्य.गृह.प्रतिद्वारि रात्राव् उपशयानम् अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद् "hato^ayaM दाय.कामुकः" इति ॥ KAZ05.1.11/ ततो हत.पक्षम् upagRhya^itaraM निगृह्णीयात् ॥ KAZ05.1.12/ दूष्य.समीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ॥ KAZ05.1.13/ तं रात्रौ इति समानम् ॥ KAZ05.1.14/ दूष्य.महा.मात्रयोर् वा यः पुत्रः पितुः पिता वा पुत्रस्य दारान् अधिचरति, भ्राता वा भ्रातुः, तयोः कापटिक.मुखः कलहः पूर्वेण व्याख्यातः ॥ KAZ05.1.15/ दूष्य.महा.मात्र.पुत्रम् आत्म.संभावितं वा सत्त्री "राज.पुत्रस् त्वम्, शत्रु.भयाद् इह nyasto^asi" इत्य् उपजपेत् ॥ KAZ05.1.16/ प्रतिपन्नं राजा रहसि पूजयेत् "प्राप्त.यौवराज्य.कालं त्वां महा.मात्र.भयान् na^abhiSiJcaami" इति ॥ KAZ05.1.17/ तं सत्त्री महा.मात्र.वधे योजयेत् ॥ KAZ05.1.18/ विक्रान्तं tatra^eva घातयेत् "पितृ.ghaatako^ayam" इति ॥ KAZ05.1.19/ भिक्षुकी वा दूष्य.भार्यां सांवदनिकीभिर् औषधीभिः संवास्य rasena^atisaMdadhyaat // KAZ05.1.20/ इत्य् आप्य.प्रयोगः ॥ KAZ05.1.21/ दूष्य.महा.मात्रम् अटवीं पर.ग्रामं वा हन्तुं कान्तार.व्यवहिते वा देशे राष्ट्र.पालम् अन्त.पालं वा स्थापयितुं नागर.स्थानं वा कुपितम् अवग्राहितुं सार्थ.अतिवाह्यं प्रत्यन्ते वा स-प्रत्यादेयम् आदातुं फल्गु.बलं तीक्ष्ण.युक्तं प्रेषयेत् ॥ KAZ05.1.22/ रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक.व्यञ्जना वा हन्युः "अभियोगे हतः" इति ॥ KAZ05.1.23/ यात्रा.विहार.गतो वा दूष्य.महा.मात्रान् darzanaaya^aahvayet // KAZ05.1.24/ ते गूढ.शस्त्रैस् तीक्ष्णैः सह प्रविष्टा मध्यम.कक्ष्यायाम् आत्म.विचयम् अन्तः.प्रवेशन.अर्थं दद्युः ॥ KAZ05.1.25/ ततो दौवारिक.अभिगृहीतास् तीक्ष्णाः "दूष्य.प्रयुक्ताः स्म" इति ब्रूयुः ॥ KAZ05.1.26/ ते तद्.अभिविख्याप्य दूष्यान् हन्युः ॥ KAZ05.1.27/ तीक्ष्ण.स्थाने ca^anye वध्याः ॥ KAZ05.1.28/ बहिर्.विहार.गतो वा दूष्यान् आसन्न.आवासान् पूजयेत् ॥ KAZ05.1.29/ तेषां देवी.व्यञ्जना वा दुःस्त्री रात्राव् आवासेषु gRhyeta^iti समानं पूर्वेण ॥ KAZ05.1.30/ दूष्य.महा.मात्रं वा "सूदो भक्ष.कारो वा ते शोभनः" इति स्तवेन भक्ष्य.भोज्यं याचेत, बहिर् वा क्वचिद् अध्व.गतः पानीयम् ॥ KAZ05.1.31/ तद्.उभयं रसेन योजयित्वा प्रतिस्वादने ताव् eva^upayojayet // KAZ05.1.32/ तद्.अभिविख्याप्य "रसदौ" इति घातयेत् ॥ KAZ05.1.33/ अभिचार.शीलं वा सिद्ध.व्यञ्जनो "गोधा.कूर्म.कर्कटक.कूटानां लक्षण्यानाम् अन्यतम.प्राशनेन मनोरथान् अवाप्स्यसि" इति ग्राहयेत् ॥ KAZ05.1.34/ प्रतिपन्नं कर्मणि रसेन लोह.मुसलैर् वा घातयेत् "कर्म.व्यापदा हतः" इति ॥ KAZ05.1.35/ चिकित्सक.व्यञ्जनो वा दौरात्मिकम् असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्य.आहार.योगेषु rasena^atisaMdadhyaat // KAZ05.1.36/ सूद.आरालिक.व्यञ्जना वा प्रणिहिता दूष्यं rasena^atisaMdadhyuH // KAZ05.1.37/ इत्य् उपनिषत्.प्रतिषेधः ॥ KAZ05.1.38/ उभय.दूष्य.प्रतिषेधस् तु ॥ KAZ05.1.39/ यत्र दूष्यः प्रतिषेद्धव्यस् तत्र दूष्यम् एव फल्गु.बल.तीक्ष्ण.युक्तं प्रेषयेत्, गच्छ, अमुष्मिन् दुर्गे राष्ट्रे वा सैन्यम् उत्थापय हिरण्यं वा, वल्लभाद् वा हिरण्यम् आहारय, वल्लभ.कन्यां वा prasahya^aanaya, दुर्ग.सेतु.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्मणाम् अन्यतमद् वा कारय राष्ट्र.पाल्यम् अन्त.पाल्यं वा^ यश् च त्वा प्रतिषेधयेन् न वा ते साहाय्यं दद्यात् स बन्धव्यः स्यात्" इति ॥ KAZ05.1.40/ tathaiva^itareSaaM प्रेषयेद् "amuSya^avinayaH प्रतिषेद्धव्यः" इति ॥ KAZ05.1.41/ तम् एतेषु कलह.स्थानेषु कर्म.प्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ॥ KAZ05.1.42/ तेन doSeNa^itare नियन्तव्याः ॥ KAZ05.1.43/ पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमा.क्षेत्र.खल.वेश्म.मर्यादासु द्रव्य.उपकरण.सस्य.वाहन.हिंसासु प्रेक्षा.kRtya^utsaveSu वा समुत्पन्ने कलहे तीक्ष्णैर् उत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते ye^amunaa कलहायन्ते: इति ॥ KAZ05.1.44/ तेन doSeNa^itare नियन्तव्याः ॥ KAZ05.1.45/ येषां वा दूष्याणां जात.मूलाः कलहास् तेषां क्षेत्र.खल.वेश्मान्य् आदीपयित्वा बन्धु.संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ॥ KAZ04.4.46/ तेन doSeNa^itare नियन्तव्याः ॥ KAZ05.1.47/ दुर्ग.राष्ट्र.दूष्यान् वा सत्त्रिणः parasparasya^aavezanikaan कारयेयुः ॥ KAZ05.1.48/ तत्र रसदा रसं दद्युः ॥ KAZ05.1.49/ तेन doSeNa^itare नियन्तव्याः ॥ KAZ05.1.50/ भिक्षुकी वा दूष्य.राष्ट्र.मुख्यं "दूष्य.राष्ट्र.मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्य् उपजपेत् ॥ KAZ05.1.51/ pratipannasya^aabharaNam आदाय स्वामिने दर्शयेत् "असौ ते मुख्यो यौवन.उत्सिक्तो भार्यां स्नुषां दुहितरं vaa^abhimanyate" इति ॥ KAZ05.1.52/ तयोः कलहो रात्रौ इति समानम् ॥ KAZ05.1.53/ दूष्य.दण्ड.उपनतेषु तु - युव.राजः सेना.पतिर् वा किंचिद् apakRtya^apakraanto विक्रमेत ॥ KAZ05.1.54/ ततो राजा दूष्य.दण्ड.उपनतान् एव प्रेषयेत् फल्गु.बल.तीक्ष्ण.युक्तान् इति समानाः सर्व एव योगाः ॥ KAZ05.1.55/ तेषां च पुत्रेष्व् अनुक्षियत्सु यो निर्विकारः स पितृ.दायं लभेत ॥ KAZ05.1.56/ एवम् अस्य पुत्र.पौत्रान् अनुवर्तते राज्यम् अपास्त.पुरुष.दोषम् ॥ KAZ05.1.57ab/ स्व.पक्षे पर.पक्षे वा तूष्णीं दण्डं प्रयोजयेत् । KAZ05.1.57cd/ आयत्यां च तदात्वे च क्षमावान् अविशङ्कितः //E (Replenishment of the treasury) KAZ05.2.01/ kozam अकोशः प्रत्युत्पन्न.अर्थ.कृच्छ्रः संगृह्णीयात् ॥ KAZ05.2.02/ जन.पदं महान्तम् अल्प.प्रमाणं vaa^adeva.मातृकं प्रभूत.धान्यं dhaanyasya^aMzaM तृतीयं चतुर्थं वा याचेत, यथा.सारं मध्यम् अवरं वा ॥ KAZ05.2.03/ दुर्ग.सेतु.कर्म.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्म.उपकारिणं प्रत्यन्तम् अल्प.प्रमाणं वा न याचेत ॥ KAZ05.2.04/ धान्य.पशु.हिरण्य.आदि निविशमानाय दद्यात् ॥ KAZ05.2.05/ चतुर्थम् अंशं धान्यानां बीज.भक्त.शुद्धं च हिरण्येन क्रीणीयात् ॥ KAZ05.2.06/ अरण्य.जातं श्रोत्रिय.स्वं च परिहरेत् ॥ KAZ05.2.07/ तद् अप्य् अनुग्रहेण क्रीणीयात् ॥ KAZ05.2.08/ tasya^akaraNe वा समाहर्तृ.पुरुषा ग्रीष्मे कर्षकाणाम् उद्वापं कारयेयुः ॥ KAZ05.2.09/ प्रमाद.avaskannasya^atyayaM द्वि.गुणम् उदाहरन्तो बीज.काले बीज.लेख्यं कुर्युः ॥ KAZ05.2.10/ निष्पन्ने हरित.पक्व.आदानं वारयेयुः, अन्यत्र शाक.कट.भङ्ग.मुष्टिभ्यां देव.पितृ.पूजा.दान.अर्थं गव.अर्थं वा ॥ KAZ05.2.11/ भिक्षुक.ग्राम.भृतक.अर्थं च राशि.मूलं परिहरेयुः ॥ KAZ05.2.12/ स्व.सस्य.अपहारिणः pratipaato^aSTa.गुणः ॥ KAZ05.2.13/ पर.सस्य.अपहारिणः पञ्चाशद्.गुणः सीता.अत्ययः, स्व.वर्गस्य, बाह्यस्य तु वधः ॥ KAZ05.2.14/ चतुर्थम् अंशं धान्यानां षष्ठं वन्यानां तूल.लाक्षा.क्षौम.वल्क.कार्पास.रौम.कौशेय.कौषध.गन्ध.पुष्प.फल.शाक.पण्यानां काष्ठ.वेणु.मांस.वल्लूराणां च गृह्णीयुः, दन्त.ajinasya^ardham // KAZ05.2.15/ तद् अनिसृष्टं विक्रीणानस्य पूर्वः साहस.दण्डः ॥ KAZ05.2.16/ इति कर्षकेषु प्रणयः ॥ KAZ05.2.17/ सुवर्ण.रजत.वज्र.मणि.मुक्ता.प्रवाल.अश्व.हस्ति.पण्याः पञ्चाशत्.कराः ॥ KAZ05.2.18/ सूत्र.वस्त्र.ताम्र.वृत्त.कंस.गन्ध.भैषज्य.शीधु.पण्याश् चत्वारिंशत्.कराः ॥ KAZ05.2.19/ धान्य.रस.लोह.पण्याः शकट.व्यवहारिणश् च त्रिंशत्.कराः ॥ KAZ05.2.20/ काच.व्यवहारिणो महा.कारवश् च विंशति.कराः ॥ KAZ05.2.21/ क्षुद्र.कारवो बन्धकी.पोषकाश् च दश.कराः ॥ KAZ05.2.22/ काष्ठ.वेणु.पाषाण.मृद्.भाण्ड.पक्व.अन्न.हरित.पण्याः पञ्च.कराः ॥ KAZ05.2.23/ कुशीलवा रूप.आजीवाश् च वेतन.अर्धं दद्युः ॥ KAZ05.2.24/ हिरण्य.करं कर्मण्यान् आहारयेयुः, न ca^eSaaM कंचिद् अपराधं परिहरेयुः ॥ KAZ05.2.25/ ते ह्य् अपरिगृहीतम् अभिनीय विक्रीणीरन् ॥ KAZ05.2.26/ इति व्यवहारिषु प्रणयः ॥ 05.2.27/ कुक्कुट.सूकरम् अर्धं दद्यात्, क्षुद्र.पशवः षड्.भागम्, गो.महिष.अश्वतर.खर.उष्ट्राश् च दश.भागम् ॥ KAZ05.2.28/ बन्धकी.पोषका राज.प्रेष्याभिः परम.रूप.यौवनाभिः कोशं संहरेयुः ॥ KAZ05.2.29/ इति योनि.पोषकेषु प्रणयः ॥ KAZ05.2.30/ सकृद् एव न द्विः प्रयोज्यः ॥ KAZ05.2.31/ tasya^akaraNe वा समाहर्ता कार्यम् अपदिश्य पौर.जानपदान् भिक्षेत ॥ KAZ05.2.32/ योग.पुरुषाश् ca^atra पूर्वम् अतिमात्रं दद्युः ॥ KAZ05.2.33/ एतेन प्रदेशेन राजा पौर.जानपदान् भिक्षेत ॥ KAZ05.2.34/ कापटिकाश् ca^enaan अल्पं प्रयच्छतः कुत्सयेयुः ॥ KAZ05.2.35/ सारतो वा हिरण्यम् आढ्यान् याचेत, यथा.उपकारं वा, स्व.वशा वा यद् उपहरेयुः ॥ KAZ05.2.36/ स्थानच्.छत्र.वेष्टन.विभूषाश् ca^eSaaM हिरण्येन प्रयच्छेत् ॥ KAZ05.2.37/ पाषण्ड.संघ.द्रव्यम् अश्रोत्रिय.उपभोग्यं देव.द्रव्यं वा कृत्य.कराः प्रेतस्य दग्ध.गृहस्य वा हस्ते न्यस्तम् इत्य् उपहरेयुः ॥ KAZ05.2.38/ देवता.अध्यक्षो दुर्ग.राष्ट्र.देवतानां यथा.स्वम् एकस्थं कोशं कुर्यात्, तथैव ca^upaharet ॥ KAZ05.2.39/ दैवत.चैत्यं सिद्ध.पुण्य.स्थानम् औपपादिकं वा रात्राव् उत्थाप्य यात्रा.समाजाभ्याम् आजीवेत् ॥ KAZ05.2.40/ चैत्य.उपवन.वृक्षेण वा देवता.अभिगमनम् अनार्तव.पुष्प.फल.युक्तेन ख्यापयेत् ॥ KAZ05.2.41/ मनुष्य.करं वा वृक्षे रक्षो.भयं प्ररूपयित्वा सिद्ध.व्यञ्जनाः पौर.जानपदानां हिरण्येन प्रतिकुर्युः ॥ KAZ05.2.42/ सुरुङ्गा.युक्ते वा कूपे नागम् अनियत.शिरस्कं हिरण्य.उपहारेण दर्शयेत् ॥ KAZ05.2.43/ नाग.प्रतिमायाम् अन्तश्.छन्नायां चैत्यच्.छिद्रे वल्मीकच्.छिद्रे वा सर्प.दर्शनम् आहारेण प्रतिबद्ध.संज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ॥ KAZ05.2.44/ अश्रद्दधानानाम् आचमन.प्रोक्षणेषु रसम् उपचार्य देवता.अभिशापं ब्रूयात्, अभित्यक्तं वा दंशयित्वा ॥ KAZ05.2.45/ योग.दर्शन.प्रतीकारेण वा कोश.अभिसंहरणं कुर्यात् ॥ KAZ05.2.46/ वैदेहक.व्यञ्जनो वा प्रभूत.पण्य.अन्तेवासी व्यवहरेत ॥ KAZ05.2.47/ स यदा पण्य.मूल्ये निक्षेप.प्रयोगैर् उपचितः स्यात् tadaa^enaM रात्रौ मोषयेत् ॥ KAZ05.2.48/ एतेन रूप.दर्शकः सुवर्ण.कारश् च व्याख्यातौ ॥ KAZ05.2.49/ वैदेहक.व्यञ्जनो वा प्रख्यात.व्यवहारः प्रहवण.निमित्तं याचितकम् अवक्रीतकं वा रूप्य.सुवर्ण.भाण्डम् अनेकं गृह्णीयात् ॥ KAZ05.2.50/ समाजे वा सर्व.पण्य.संदोहेन प्रभूतं हिरण्य.सुवर्णम् ऋणं गृह्णीयात्, प्रतिभाण्ड.मूल्यं च ॥ KAZ05.2.51/ तद् उभयं रात्रौ मोषयेत् ॥ KAZ05.2.52/ साध्वी.व्यञ्जनाभिः स्त्रीभिर् दूष्यान् उन्मादयित्वा तासाम् एव वेश्मस्व् अभिगृह्य सर्व.स्वान्य् आहरेयुः ॥ KAZ05.2.53/ दूष्य.कुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ॥ KAZ05.2.54/ तेन doSeNa^itare पर्यादातव्याः ॥ KAZ05.2.55/ दूष्यम् अभित्यक्तो वा श्रद्धेय.अपदेशं पण्यं हिरण्य.निक्षेपम् ऋण.प्रयोगं दायं वा याचेत ॥ KAZ05.2.56/ दास.शब्देन वा दूष्यम् आलम्बेत, भार्याम् अस्य स्नुषां दुहितरं वा दासी.शब्देन भार्या.शब्देन वा ॥ KAZ05.2.57/ तं दूष्य.गृह.प्रतिद्वारि रात्राव् उपशयानम् अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात् "hato^ayam अर्थ.कामुकः" इति ॥ KAZ05.2.58/ तेन doSeNa^itare पर्यादातव्याः ॥ KAZ05.2.59/ सिद्ध.व्यञ्जनो वा दूष्यं जम्भक.विद्याभिः प्रलोभयित्वा ब्रूयात् "अक्षय.हिरण्यं राज.द्वारिकं स्त्री.हृदयम् अरि.व्याधि.करम् आयुष्यं पुत्रीयं वा कर्म जानामि" इति ॥ KAZ05.2.60/ प्रतिपन्नं चैत्य.स्थाने रात्रौ प्रभूत.सुरा.मांस.गन्धम् उपहारं कारयेत् ॥ KAZ05.2.61/ एक.रूपं ca^atra हिरण्यं पूर्व.निखातं प्रेत.अङ्गं प्रेत.शिशुर् वा यत्र निहितः स्यात्, ततो हिरण्यम् अस्य दर्शयेद् "अत्यल्पम्" इति च ब्रूयात् ॥ KAZ05.2.62/ "प्रभूत.हिरण्य.हेतोः पुनर् उपहारः कर्तव्य इति स्वयम् eva^etena हिरण्येन श्वो.भूते प्रभूतम् औपहारिकं क्रीणीहि" इति ॥ KAZ05.2.63/ स तेन hiraNyena^aupahaarika.क्रये गृह्येत ॥ KAZ05.2.64/ मातृ.व्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्य् अवकुपिता स्यात् ॥ KAZ05.2.65/ संसिद्धम् eva^asya रात्रि.यागे वन.यागे वन.क्रीडायां वा प्रवृत्तायां तीक्ष्णा vizasya^abhityaktam अतिनयेयुः ॥ KAZ05.2.66/ दूष्यस्य वा भृतक.व्यञ्जनो वेतन.हिरण्ये कूट.रूपं प्रक्षिप्य प्ररूपयेत् ॥ KAZ05.2.67/ कर्म.कर.व्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेन.कूट.रूप.कारक.उपकरणम् उपनिदध्यात्, चिकित्सक.व्यञ्जनो वा गरम् अगद.अपदेशेन ॥ KAZ05.2.68/ प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितम् अभिषेक.भाण्डम् अमित्र.शासनं च कापटिक.mukhena^aacakSiita, कारणं च ब्रूयात् ॥ KAZ05.2.69/ एवं दूष्येष्व् अधार्मिकेषु च वर्तेत, na^itareSu ॥ KAZ05.2.70ab/ पक्वं पक्वम् iva^aaraamaat फलं राज्याद् अवाप्नुयात् । KAZ05.2.70cd/ आत्मच्.छेद.भयाद् आमं varjayet kopa.kaarakam //E (Salaries of state servants) KAZ05.3.01/ durga.jana.pada.zaktyaa भृत्य.कर्म समुदय.पादेन स्थापयेत्, कार्य.साधन.सहेन वा भृत्य.लाभेन ॥ KAZ05.3.02/ शरीरम् अवेक्षेत, न धर्म.अर्थौ पीडयेत् ॥ KAZ05.3.03/ ऋत्विग्.आचार्य.मन्त्रि.पुरोहित.सेना.पति.युव.राज.राज.मातृ.राज.mahiSyo^aSTa.चत्वारिंशत्.साहस्राः ॥ KAZ05.3.04/ एतावता bharaNena^anaaspadyatvam अकोपकं ca^eSaaM भवति ॥ KAZ05.3.05/ दौवारिक.अन्तर्.वंशिक.प्रशास्तृ.समाहर्तृ.संनिधातारश् चतुर्.विंशति.साहस्राः ॥ KAZ05.3.06/ एतावता कर्मण्या भवन्ति ॥ KAZ05.3.07/ कुमार.कुमार.मातृ.नायक.पौर.व्यावहारिक.कार्मान्तिक.मन्त्रि.परिषद्.राष्ट्र.अन्त.पालाश् च द्वादश.साहस्राः ॥ KAZ05.3.08/ स्वामि.परिबन्ध.बल.सहाया ह्य् एतावता भवन्ति ॥ KAZ05.3.09/ श्रेणी.मुख्या हस्त्य्.अश्व.रथ.मुख्याः प्रदेष्टारश् ca^aSTa.साहस्राः ॥ KAZ05.3.10/ स्व.वर्ग.अनुकर्षिणो ह्य् एतावता भवन्ति ॥ KAZ05.3.11/ पत्त्य्.अश्व.रथ.हस्त्य्.अध्यक्षा द्रव्य.हस्ति.वन.पालाश् च चतुः.साहस्राः ॥ KAZ05.3.12/ रथिक.अनीकस्थ.चिकित्सक.अश्व.दमक.वर्धकयो योनि.पोषकाश् च द्वि.साहस्राः ॥ KAZ05.3.13/ कार्तान्तिक.नैमित्तिक.मौहूर्तिक.पौराणिक.सूत.मागधाः पुरोहित.पुरुषाः सर्व.अध्यक्षाश् च साहस्राः ॥ KAZ05.3.14/ शिल्पवन्तः पादाताः संख्यायक.लेखक.आदि.वर्गश् च पञ्च.शताः ॥ KAZ05.3.15/ कुशीलवास् त्व् अर्ध.तृतीय.शताः, द्वि.गुण.वेतनाश् ca^eSaaM तूर्य.कराः ॥ KAZ05.3.16/ कारु.शिल्पिनो विंशति.शतिकाः ॥ KAZ05.3.17/ चतुष्पद.द्विपद.परिचारक.पारिकर्मिक.औपस्थायिक.पालक.विष्टि.बन्धकाः षष्टि.वेतनाः, आर्य.युक्त.आरोहक.माणवक.शैल.खनकाः सर्व.उपस्थायिनश् च ॥ KAZ05.3.18/ आचार्या विद्यावन्तश् च पूजा.वेतनानि यथा.अर्हं लभेरन् पञ्च.शत.अवरं सहस्र.परम् ॥ KAZ05.3.19/ दश.पणिको योजने दूतो मध्यमः, दश.उत्तरे द्वि.गुण.वेतन आ.योजन.शताद् इति ॥ KAZ05.3.20/ समान.विद्येभ्यस् त्रि.गुण.वेतनो राजा राज.सूय.आदिषु क्रतुषु ॥ KAZ05.3.21/ राज्ञः सारथिः साहस्रः ॥ KAZ05.3.22/ कापटिक.उदास्थित.गृह.पतिक.वैदेहक.तापस.व्यञ्जनाः साहस्राः ॥ KAZ05.3.23/ ग्राम.भृतक.सत्त्रि.तीक्ष्ण.रसद.भिक्षुक्यः पञ्च.शताः ॥ KAZ05.3.24/ चार.saMcaariNo^ardha.तृतीय.शताः, प्रयास.वृद्ध.वेतना वा ॥ KAZ05.3.25/ शत.वर्ग.सहस्र.वर्गाणाम् अध्यक्षा भक्त.वेतन.लाभम् आदेशं विक्षेपं च कुर्युः ॥ KAZ05.3.26/ अविक्षेपो राज.परिग्रह.दुर्ग.राष्ट्र.रक्ष.अवेक्षणेषु च ॥ KAZ05.3.27/ नित्य.मुख्याः स्युर् अनेक.मुख्याश् च ॥ KAZ05.3.28/ कर्मसु मृतानां पुत्र.दारा भक्त.वेतनं लभेरन् ॥ KAZ05.3.29/ बाल.वृद्ध.व्याधिताश् ca^eSaam अनुग्राह्याः ॥ KAZ05.3.30/ प्रेत.व्याधित.सूतिका.कृत्येषु ca^eSaam अर्थ.मान.कर्म कुर्यात् ॥ KAZ05.3.31/ अल्प.कोशः कुप्य.पशु.क्षेत्राणि दद्यात्, अल्पं च हिरण्यम् ॥ KAZ05.3.32/ शून्यं वा निवेशयितुम् अभ्युत्थितो हिरण्यम् एव दद्यात्, न ग्रामं ग्राम.संजात.व्यवहार.स्थापन.अर्थम् ॥ KAZ05.3.33/ एतेन भृतानाम् अभृतानां च विद्या.कर्मभ्यां भक्त.वेतन.विशेषं च कुर्यात् ॥ KAZ05.3.34/ षष्टि.vetanasya^aaDhakaM कृत्वा हिरण्य.अनुरूपं भक्तं कुर्यात् ॥ KAZ05.3.35/ पत्त्य्.अश्व.रथ.द्विपाः सूर्य.उदये बहिः संधि.दिवस.वर्जं शिल्प.योग्याः कुर्युः ॥ KAZ05.3.36/ तेषु राजा नित्य.युक्तः स्यात्, अभीक्ष्णं ca^eSaaM शिल्प.दर्शनं कुर्यात् ॥ KAZ05.3.37/ कृत.नर.इन्द्र.अङ्कं शस्त्र.आवरणम् आयुध.अगारं प्रवेशयेत् ॥ KAZ05.3.38/ अशस्त्राश् चरेयुः, अन्यत्र मुद्रा.अनुज्ञातात् ॥ KAZ05.3.39/ नष्टं.विनष्टं वा द्वि.गुणं दद्यात् ॥ KAZ05.3.40/ विध्वस्त.गणनां च कुर्यात् ॥ KAZ05.3.41/ सार्थिकानां शस्त्र.आवरणम् अन्त.पाला गृह्णीयुः, समुद्रम् अवचारयेयुर् वा ॥ KAZ05.3.42/ यात्राम् अभ्युत्थितो वा सेनाम् उद्योजयेत् ॥ KAZ05.3.43/ ततो वैदेहक.व्यञ्जनाः सर्व.पण्यान्य् आयुधीयेभ्यो यात्रा.काले द्वि.गुण.प्रत्यादेयानि दद्युः ॥ KAZ05.3.44/ एवं राज.पण्य.योग.विक्रयो वेतन.प्रत्यादानं च भवति ॥ KAZ05.3.45/ एवम् अवेक्षित.आय.व्ययः कोश.दण्ड.व्यसनं na^avaapnoti ॥ KAZ05.3.46/ इति भक्त.वेतन.विकल्पः ॥ KAZ05.3.47ab/ सत्त्रिणश् ca^aayudhiiyaanaaM वेश्याः कारु.कुशीलवाः । KAZ05.3.47cd/ दण्ड.वृद्धाश् च जानीयुः शौच.अशौचम् अतन्द्रिताः //E (Proper conduct for a dependant) KAZ05.4.01/ loka.yaatraavid raajaanam aatma.dravya.प्रकृति.संपन्नं प्रिय.हित.dvaareNa^aazrayeta // KAZ05.4.02/ यं वा मन्येत "yathaa^aham आश्रय.ईप्सुर् एवम् असौ विनय.ईप्सुर् आभिगामिक.गुण.युक्तः" इति, द्रव्य.प्रकृति.हीनम् अप्य् एनम् आश्रयेत, न त्व् eva^anaatma.संपन्नम् ॥ KAZ05.4.03/ अनात्मवा हि नीति.शास्त्र.द्वेषाद् अनर्थ्य.संयोगाद् वा praapya^api महद् ऐश्वर्यं न भवति ॥ KAZ05.4.04/ आत्मवति लब्ध.अवकाशः शास्त्र.अनुयोगं दद्यात् ॥ KAZ05.4.05/ अविसंवादाद्द् हि स्थान.स्थैर्यम् अवाप्नोति ॥ KAZ05.4.06/ मति.कर्मसु पृष्ठस् तदात्वे ca^aayatyaaM च धर्म.अर्थ.संयुक्तं समर्थं प्रवीणवद् अपरिषद्.भीरुः कथयेत् ॥ KAZ05.4.07/ ईप्सितः पणेत "धर्म.अर्थ.अनुयोगम् अविशिष्टेषु बलवत्.संयुक्तेषु दण्ड.धारणं मत्.संयोगे तदात्वे च दण्ड.धारणम् इति न कुर्याः, पक्षं वृत्तिं गुह्यं च मे na^upahanyaaH, संज्ञया च त्वां काम.क्रोध.दण्डनेषु वारयेयम्" इति ॥ KAZ05.4.08/ आदिष्टः प्रदिष्टायां भूमाव् अनुज्ञातः प्रविशेत्, उपविशेच् च पार्श्वतः संनिकृष्ट.विप्रकृष्टः पर.आसनम् ॥ KAZ05.4.09/ विगृह्य कथनम् असभ्यम् अप्रत्यक्षम् अश्रद्धेयम् अनृतं च वाक्यम् उच्चैर् अनर्मणि हासं वात.ष्ठीवने च शब्दवती न कुर्यात् ॥ KAZ05.4.10/ मिथः कथनम् अन्येन, जन.वादे द्वन्द्व.कथनम्, राज्ञो वेषम् उद्धत.कुहकानां च, रत्न.अतिशय.प्रकाश.अभ्यर्थनम्, एक.अक्ष्य्.ओष्ठ.निर्भोगं भ्रुकुटी.कर्म वाक्य.अवक्षेपणं च ब्रुवति, बलवत् संयुक्त.विरोधम्, स्त्रीभिः स्त्री.दर्शिभिः सामन्त.दूतैर् द्वेष्य.पक्ष.अवक्षिप्तान् अर्थ्यैश् च प्रतिसंसर्गम् एक.अर्थ.चर्यां संघातं च वर्जयेत् ॥ KAZ05.4.11ab/ अहीन.कालं राज.अर्थं स्व.अर्थं प्रिय.हितैः सह । KAZ05.4.11cd/ पर.अर्थं देश.काले च ब्रूयाद् धर्म.अर्थ.संहितम् ॥ KAZ05.4.12ab/ पृष्टः प्रिय.हितं ब्रूयान् न ब्रूयाद् अहितं प्रियम् । KAZ05.4.12cd/ अप्रियं वा हितं bruuyaat^zRNvato^anumato मिथः ॥ KAZ05.4.13ab/ तूष्णीं वा प्रतिवाक्ये स्याद् वेष्य.आदींश् च न वर्णयेत् । KAZ05.4.13cd/ अप्रिया अपि दक्षाः स्युस् तद्.भावाद् ये बहिष्.कृताः ॥ KAZ05.4.14ab/ अनर्थ्याश् च प्रिया दृष्टाश् चित्त.ज्ञान.अनुवर्तिनः । KAZ05.4.14cd/ अभिहास्येष्व् अभिहसेद् घोर.हासांश् च वर्जयेत् //E KAZ05.4.15ab/ परात् संक्रामयेद् घोरं न च घोरं परे वदेत् । KAZ05.4.15cd/ titikSeta^aatmanaz चैव क्षमावान् पृथिवी.समः ॥ KAZ05.4.16ab/ आत्म.रक्षा हि सततं पूर्वं कार्या विजानता । KAZ05.4.16cd/ अग्नाव् इव हि संप्रोक्ता वृत्ती raajaa^upajiivinaam // KAZ05.4.17ab/ एक.देशं दहेद् अग्निः शरीरं वा परं गतः । KAZ05.4.17cd/ स-पुत्र.दारं raajaa tu ghaatayed ardhayeta vaa //E (Proper behaviour for a courtier) KAZ05.5.01/ नियुक्तः कर्मसु व्यय.विशुद्धम् उदयं दर्शयेत् ॥ KAZ05.5.02/ आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यम् आत्ययिकम् उपेक्षितव्यं वा कार्यं "इदम् एवम्" इति विशेषयेच् च ॥ KAZ05.5.03/ मृगया.द्यूत.मद्य.स्त्रीषु प्रसक्तं na^enam अनुवर्तेत प्रशंसाभिः ॥ KAZ05.5.04/ आसन्नश् ca^asya व्यसन.उपघाते प्रयतेत, पर.उपजाप.अतिसंधान.उपधिभ्यश् च रक्षेत् ॥ KAZ05.5.05/ इङ्गित.आकारौ ca^asya लक्षयेत् ॥ KAZ05.5.06/ काम.द्वेष.हर्ष.दैन्य.व्यवसाय.भय.द्वन्द्व.विपर्यासम् इङ्गित.आकाराभ्यां हि मन्त्र.संवरण.अर्थम् आचरति प्राज्ञः ॥ KAZ05.5.07/ दर्शने प्रसीदति, वाक्यं प्रतिगृह्णाति, आसनं ददाति, विविक्तो दर्शयते, शङ्का.स्थाने na^atizaGkate, कथायां रमते, परिज्ञाप्येष्व् अवेक्षते, पथ्यम् उक्तं सहते, स्मयमानो नियुङ्क्ते, हस्तेन स्पृशति, श्लाघ्ये na^upahasati, परोक्षं गुणं ब्रवीति, भक्ष्येषु स्मरति, सह विहारं याति, vyasane^abhyupapadyate, तद्.भक्तीन् पूजयति, गुह्यम् आचष्टे, मानं वर्धयति, अर्थं करोति, अनर्थं प्रतिहन्ति - इति तुष्ट.ज्ञानम् ॥ KAZ05.5.08/ एतद् एव विपरीतम् अतुष्टस्य, भूयश् च वक्ष्यामः ॥ KAZ05.5.09/ संदर्शने कोपः, vaakyasya^azravaNa.प्रतिषेधौ, आसन.चक्षुषोर् अदानम्, वर्ण.स्वर.भेदः, एक.अक्षि.भ्रुकुट्य्.ओष्ठ.निर्भोगः, स्वेद.श्वास.स्मितानाम् अस्थान.उत्पत्तिः, पर.मन्त्रणम्, अकस्माद्.व्रजनम्, वर्धनम् अन्यस्य, भूमि.गात्र.विलेखनम्, anyasya^upatodanam, विद्या.वर्ण.देश.कुत्सा, सम.दोष.निन्दा, प्रतिदोष.निन्दा, प्रतिलोम.स्तवः, सुकृत.अनवेक्षणम्, दुष्कृत.अनुकीर्तनम्, पृष्ठ.अवधानम्, अतित्यागः, मिथ्या.अभिभाषणम्, राज.दर्शिनां च तद्.वृत्त.अन्यत्वम् ॥ KAZ05.5.10/ वृत्ति.विकारं ca^avekSeta^apy अमानुषाणाम् ॥ KAZ05.5.11/ "अयम् उच्चैः सिञ्चति" इति कात्यायनः प्रवव्राज, "krauJco^apasavyam" इति कणिङ्को भारद्वाजः, "तृणम्" इति दीर्घश् चारायणः, "शीता शाटी" इति घोट.मुखः, "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः, "रथ.अश्वं प्राशंसीत्" इति पिशुनः, प्रति.रवणे शुनः पिशुन.पुत्रः ॥ KAZ05.5.12/ अर्थ.मान.अवक्षेपे च परित्यागः ॥ KAZ05.5.13/ स्वामि.शीलम् आत्मनश् च किल्बिषम् उपलभ्य वा प्रतिकुर्वीत ॥ KAZ05.5.14/ मित्रम् उपकृष्टं vaa^asya गच्छेत् ॥ KAZ05.5.15ab/ तत्रस्थो दोष.निर्घातं मित्रैर् भर्तरि ca^aacaret । KAZ05.5.15cd/ ततो भर्तरि जीवे वा मृते vaa punar aavrajet //E (Continuance of the kingdom) (Continuous sovereignty) KAZ05.6.01/ raaja.vyasanam evam अमात्यः प्रतिकुर्वीत ॥ KAZ05.6.02/ प्राग् एव मरण.आबाध.भयाद् राज्ञः प्रिय.हित.उपग्रहेण मास.द्वि.मास.अन्तरं दर्शनं स्थापयेद् "देश.पीडा.अपहम् अमित्र.अपहम् आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्य् अपदेशेन ॥ KAZ05.6.03/ राज.व्यञ्जनम् अरूप.वेलायां प्रकृतीनां दर्शयेत्, मित्र.अमित्र.दूतानां च ॥ KAZ05.6.04/ तैश् च यथा.उचितां संभाषाम् अमात्य.मुखो गच्छेत् ॥ KAZ05.6.05/ दौवारिक.अन्तर्.वंशिक.मुखश् च यथा.उक्तं राज.प्रणिधिम् अनुवर्तयेत् ॥ KAZ05.6.06/ अपकारिषु च हेडं प्रसादं वा प्रकृति.कान्तं दर्शयेत्, प्रसादम् eva^upakaariSu // KAZ05.6.07/ आप्त.पुरुष.अधिष्ठितौ दुर्ग.प्रत्यन्तस्थौ वा कोश.दण्डाव् एकस्थौ कारयेत्, कुल्य.कुमार.मुख्यांश् ca^anya.अपदेशेन ॥ KAZ05.6.08/ यश् च मुख्यः पक्षवान् दुर्ग.अटवीस्थो वा वैगुण्यं भजेत तम् उपग्राहयेत् ॥ KAZ05.6.09/ बह्व्.आबाधं वा यात्रां प्रेषयेत्, मित्र.कुलं वा ॥ KAZ05.6.10/ यस्माच् च सामन्ताद् आबाधं पश्येत् तम् उत्सव.विवाह.हस्ति.बन्धन.अश्व.पण्य.भूमि.प्रदान.apadezena^avagraahayet, स्व.मित्रेण वा ॥ KAZ05.6.11/ ततः संधिम् अदूष्यं कारयेत् ॥ KAZ05.6.12/ आटविक.अमित्रैर् वा वैरं ग्राहयेत् ॥ KAZ05.6.13/ तत्.कुलीनम् अपरुद्धं वा भूंय्.एक.dezena^upagraahayet // KAZ05.6.14/ कुल्य.कुमार.मुख्य.उपग्रहं कृत्वा वा कुमारम् अभिषिक्तम् एव दर्शयेत् ॥ KAZ05.6.15/ दाण्ड.कर्मिकवद् वा राज्य.कण्टकान् उद्धृत्य राज्यं कारयेत् ॥ KAZ05.6.16/ यदि वा कश्चिन् मुख्यः सामन्त.आदीनाम् अन्यतमः कोपं भजेत तं "एहि, राजानं त्वा करिष्यामि" इत्य् आवाहयित्वा घातयेत् ॥ KAZ05.6.17/ आपत्.प्रतीकारेण वा साधयेत् ॥ KAZ05.6.18/ युव.राजे वा क्रमेण राज्य.भारम् आरोप्य राज.व्यसनं ख्यापयेत् ॥ KAZ05.6.19/ पर.भूमौ राज.व्यसने mitreNa^amitra.व्यञ्जनेन शत्रोः संधिम् avasthaapya^apagacchet // KAZ05.6.20/ सामन्त.आदीनाम् अन्यतमं vaa^asya durge sthaapayitvaa^apagacchet // KAZ05.6.21/ kumaaram अभिषिच्य वा प्रतिव्यूहेत ॥ KAZ05.6.22/ pareNa^abhiyukto वा यथा.उक्तम् आपत्.प्रतीकारं कुर्यात् ॥ KAZ05.6.23/ एवम् एक.ऐश्वर्यम् अमात्यः कारयेद् इति कौटिल्यः ॥ KAZ05.6.24/ "na^evam" इति भारद्वाजः ॥ KAZ05.6.25/ "प्रम्रियमाणे वा राजन्य् अमात्यः कुल्य.कुमार.मुख्यान् परस्परं मुख्येषु वा विक्रमयेत् ॥ KAZ05.6.26/ विक्रान्तं प्रकृति.कोपेन घातयेत् ॥ KAZ05.6.27/ कुल्य.कुमार.मुख्यान् उपांशु.दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ॥ KAZ05.6.28/ राज्य.कारणाद्द् हि पिता पुत्रान् पुत्राश् च पितरम् अभिद्रुह्यन्ति, किम् अङ्ग पुनर् अमात्य.प्रकृतिर् ह्य् एक.प्रग्रहो राज्यस्य ॥ KAZ05.6.29/ तत् स्वयम् उपस्थितं na^avamanyeta ॥ KAZ05.6.30/ "स्वयम् आरूढा हि स्त्री tyajyamaanaa^abhizapati" इति लोक.प्रवादः ॥ KAZ05.6.31ab/ कालश् च सकृद् अभ्येति यं नरं काल.काङ्क्षिणम् । KAZ05.6.31cd/ दुर्लभः स पुनस् तस्य कालः कर्म चिकीर्षतः ॥ KAZ05.6.32/ प्रकृति.कोपकम् अधर्मिष्ठम् अनैकान्तिकं ca^etad इति कौटिल्यः ॥ KAZ05.6.33/ राज.पुत्रम् आत्म.संपन्नं राज्ये स्थापयेत् ॥ KAZ05.6.34/ संपन्न.abhaave^avyasaninaM कुमारं राज.कन्यां गर्भिणीं देवीं वा पुरस्.कृत्य महा.मात्रान् संनिपात्य ब्रूयात् "अयं वो निक्षेपः, पितरम् asya^avekSadhvaM सत्त्व.अभिजनम् आत्मनश् च, ध्वज.maatro^ayaM भवन्त एव स्वामिनः, कथं वा क्रियताम्" इति ॥ KAZ05.6.35/ तथा ब्रुवाणं योग.पुरुषा ब्रूयुः "ko^anyo भवत्.पुरोगाद् अस्माद् राज्ञश् चातुर्वर्ण्यम् अर्हति पालयितुम्" इति ॥ KAZ05.6.36/ "तथा" इत्य् अमात्यः कुमारं राज.कन्यां गर्भिणीं देवीं vaa^adhikurviita, बन्धु.संबन्धिनां मित्र.अमित्र.दूतानां च दर्शयेत् ॥ KAZ05.6.37/ भक्त.वेतन.विशेषम् अमात्यानाम् आयुधीयानां च कारयेत्, "भूयश् ca^ayaM वृद्धः करिष्यति" इति ब्रूयात् ॥ KAZ05.6.38/ एवं दुर्ग.राष्ट्र.मुख्यान् आभाषेत, यथा.अर्हं च मित्र.अमित्र.पक्षम् ॥ KAZ05.6.39/ विनय.कर्मणि च कुमारस्य प्रयतेत ॥ KAZ05.6.40/ कन्यायां समान.जातीयाद् अपत्यम् उत्पाद्य vaa^abhiSiJcet // KAZ05.6.41/ मातुश् चित्त.क्षोभ.भयात् कुल्यम् अल्प.सत्त्वं छात्रं च लक्षण्यम् उपनिदध्यात् ॥ KAZ05.6.42/ ऋतौ ca^enaaM रक्षेत् ॥ KAZ05.6.43/ न ca^aatma.अर्थं कंचिद् उत्कृष्टम् उपभोगं कारयेत् ॥ KAZ05.6.44/ राज.अर्थं तु यान.वाहन.आभरण.वस्त्र.स्त्री.वेश्म.परिवापान् कारयेत् ॥ KAZ05.6.45ab/ यौवनस्थं च याचेत विश्रमं चित्त.कारणात् । KAZ05.6.45cd/ परित्यजेद् अतुष्यन्तं तुष्यन्तं ca^anupaalayet // KAZ05.6.46ab/ निवेद्य पुत्र.रक्षा.अर्थं गूढ.सार.परिग्रहान् । KAZ05.6.46cd/ अरण्यं दीर्घ.सत्त्रं वा seveta^aarucyataaM गतः ॥ KAZ05.6.47ab/ मुख्यैर् अवगृहीतं वा राजानं तत्.प्रिय.आश्रितः । KAZ05.6.47cd/ इतिहास.पुराणाभ्यां बोधयेद् अर्थ.शास्त्रवित् ॥ KAZ05.6.48ab/ सिद्ध.व्यञ्जन.रूपो वा योगम् आस्थाय पार्थिवम् । KAZ05.6.48cd/ लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकम् आचरेत् //E ((मण्डल.योनिः षष्ठम् अधिकरणम्)) (षण्.णवतितमं प्रकरणं - प्रकृति.सम्पदः) KAZ06.1.01/ स्वाम्य्.अमात्य.जन.पद.दुर्ग.कोश.दण्ड.मित्राणि प्रकृतयः ॥ KAZ06.1.02/ तत्र स्वामि.सम्पत् ॥ KAZ06.1.03/ महा.कुलीनो दैव.बुद्धि.सत्त्व.सम्पन्नो वृद्ध.दर्शी धार्मिकः सत्य.वाग् अविसंवादकः कृतज्ञः स्थूल.लक्षो महा.utsaaho^adiirgha.सूत्रः शक्य.सामन्तो दृढ.बुद्धिर् अक्षुद्र.परिषत्को विनय.काम इत्य् आभिगामिका गुणाः ॥ KAZ06.1.04/ शुश्रूषा.श्रवण.ग्रहण.धारण.विज्ञान.ऊह.अपोह.तत्त्व.अभिनिवेशाः प्रज्ञा.गुणाः ॥ KAZ06.1.05/ शौर्यम् अमर्षः शीघ्रता दाक्ष्यं ca^utsaaha.गुणाः ॥ KAZ06.1.06/ वाग्मी प्रगल्भः स्मृति.मति.बलवान् उदग्रः स्व्.अवग्रहः कृत.zilpo^avyasano दण्ड.नाय्य् उपकार.अपकारयोर् दृष्ट.प्रतीकारी ह्रीमान् आपत्.प्रकृत्योर् विनियोक्ता दीर्घ.दूर.दर्शी देश.काल.पुरुष.कार.कार्य.प्रधानः संधि.विक्रम.त्याग.सम्यम.पण.परच्.छिद्र.विभागी saMvRto^adiina.अभिहास्य.जिह्म.भ्रुकुटी.क्षणः काम.क्रोध.लोभ.स्तम्भ.चापल.उपताप.पैशुन्य.हीनः शक्लः स्मित.उदग्र.अभिभाषी वृद्ध.उपदेश.आचार इत्य् आत्म.सम्पत् ॥ KAZ06.1.07/ अमात्य.सम्पद् उक्ता पुरस्तात् ॥ KAZ06.1.08/ मध्ये ca^ante च स्थानवान् आत्म.धारणः पर.धारणश् ca^aapadi स्व.आरक्षः स्व.आजीवः शत्रु.द्वेषी शक्य.सामन्तः पङ्क.पाषाण.उषर.विषम.कण्टक.श्रेणी.व्याल.मृग.अटवी.हीनः कान्तः सीता.खनि.द्रव्य.हस्ति.वनवान् गव्यः पौरुषेयो गुप्त.गोचरः पशुमान् अदेव.मातृको वारि.स्थल.पथाभ्याम् उपेतः सार.चित्र.बहु.पण्यो दण्ड.कर.सहः कर्म.शील.karSako^abaaliza.स्वाम्य्.अवर.वर्ण.प्रायो भक्त.शुचि.मनुष्य इति जन.पद.सम्पत् ॥ KAZ06.1.09/ दुर्ग.सम्पद् उक्ता पुरस्तात् ॥ KAZ06.1.10/ धर्म.अधिगतः पूर्वैः स्वयं वा हेम.रूप्य.प्रायश् चित्र.स्थूल.रत्न.हिरण्यो दीर्घाम् अप्य् आपदम् अनायतिं saheta^iti कोश.सम्पत् ॥ KAZ06.1.11/ पितृ.पैतामहो नित्यो वश्यस् तुष्ट.भृत.पुत्र.दारः प्रवासेष्व् अविसंवादितः sarvatra^apratihato दुःख.सहो बहु.युद्धः सर्व.युद्ध.प्रहरण.विद्या.विशारदः सह.वृद्धि.क्षयिकत्वाद् अद्वैध्यः क्षत्र.प्राय इति दण्ड.सम्पत् ॥ KAZ06.1.12/ पितृ.पैतामहं नित्यं वश्यम् अद्वैध्यं महल्.लघु.समुत्थम् इति मित्र.सम्पत् ॥ KAZ06.1.13/ अराज.बीजी लुब्धः क्षुद्र.परिषत्को विरक्त.प्रकृतिर् अन्याय.वृत्तिर् अयुक्तो व्यसनी निरुत्साहो दैव.प्रमाणो यत्.किंचन.कार्य.गतिर् अननुबन्धः क्लीबो नित्य.अपकारी ca^ity अमित्र.सम्पत् ॥ KAZ06.1.14/ एवं.भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति ॥ KAZ06.1.15ab/ अरि.वर्जाः प्रकृतयः sapta^etaaH स्व.गुण.उदयाः । KAZ06.1.15cd/ उक्ताः प्रत्यङ्ग.भूतास् ताः प्रकृता राज.सम्पदः ॥ KAZ06.1.16ab/ सम्पादयत्य् असम्पन्नाः प्रकृतीर् आत्मवान् नृपः । KAZ06.1.16cd/ विवृद्धाश् ca^anuraktaaz च प्रकृतीर् हन्त्य् अनात्मवान् ॥ KAZ06.1.17ab/ ततः स दुष्ट.प्रकृतिश् caaturanto^apy अनात्मवान् । KAZ06.1.17cd/ हन्यते वा प्रकृतिभिर् याति वा द्विषतां वशम् ॥ KAZ06.1.18ab/ आत्मवांस् त्व् अल्प.dezo^api युक्तः प्रकृति.सम्पदा । KAZ06.1.18cd/नयज्ञः पृथिवीं कृत्स्नां जयत्य् एव न हीयते //E (शम.व्यायामिकम्) KAZ06.2.01/ शम.व्यायामौ योग.क्षेमयोर् योनिः ॥ KAZ06.2.02/ कर्म.आरम्भाणां योग.आराधनो व्यायामः ॥ KAZ06.2.03/ कर्म.फल.उपभोगानां क्षेम.आराधनः शमः ॥ KAZ06.2.04/ शम.व्यायामयोर् योनिः षाड्गुण्यम् ॥ KAZ06.2.05/ क्षयः स्थानं वृद्धिर् इत्य् उदयास् तस्य ॥ KAZ06.2.06/ मानुषं नय.अपनयौ, दैवम् अय.अनयौ ॥ KAZ06.2.07/ दैव.मानुषं हि कर्म लोकं यापयति ॥ KAZ06.2.08/ अदृष्ट.कारितं दैवम् ॥ KAZ06.2.09/ तस्मिन्न् इष्टेन फलेन yogo^ayaH, aniSTena^anayaH // KAZ06.2.10/ दृष्ट.कारितं मानुषम् ॥ KAZ06.2.11/ तस्मिन् योग.क्षेम.निष्पत्तिर् नयः, विपत्तिर् अपनयः ॥ KAZ06.2.12/ तच् चिन्त्यम्, अचिन्त्यं दैवम् ॥ KAZ06.2.13/ राजा आत्म.द्रव्य.प्रकृति.सम्पन्नो nayasya^adhiSThaanaM विजिगीषुः ॥ KAZ06.2.14/ तस्य समन्ततो मण्डली.भूता भूम्य्.अनन्तरा अरि.प्रकृतिः ॥ KAZ06.2.15/ tathaa^eva भूम्य्.एक.अन्तरा मित्र.प्रकृतिः ॥ KAZ06.2.16/ अरि.सम्पद्.युक्तः सामन्तः शत्रुः, व्यसनी यातव्यः, अनपाश्रयो दुर्बल.आश्रयो vaa^ucchedaniiyaH, विपर्यये पीडनीयः कर्शनीयो वा ॥ KAZ06.2.17/ इत्य् अरि.विशेषाः ॥ KAZ06.2.18/ तस्मान् मित्रम् अरि.मित्रं मित्र.मित्रम् अरि.मित्र.मित्रं ca^aanantaryeNa भूमीनां प्रसज्यन्ते पुरस्तात्, पश्चात् पार्ष्णि.ग्राह आक्रन्दः पार्ष्णि.ग्राह.आसार आक्रन्द.आसारः ॥ KAZ06.2.19/ भूम्य्.अनन्तरः प्रकृति.मित्रः, तुल्य.अभिजनः सहजः, विरुद्धो विरोधयिता वा कृत्रिमः ॥ KAZ06.2.20/ भूम्य्.एक.अन्तरं प्रकृति.मित्रम्, माता.पितृ.सम्बद्धं सहजम्, धन.जीवित.हेतोर् आश्रितं कृत्रिमम् ॥ KAZ06.2.21/ अरि.विजिगीष्वोर् भूम्य्.अनन्तरः संहत.असंहतयोर् अनुग्रह.समर्थो निग्रहे ca^asaMhatayor मध्यमः ॥ KAZ06.2.22/ अरि.विजिगीषु.मध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहत.असंहतानाम् अरि.विजिगीषु.मध्यमानाम् अनुग्रह.समर्थो निग्रहे ca^asaMhataanaam उदासीनः ॥ KAZ06.2.23/ इति प्रकृतयः ॥ KAZ06.2.24/ विजिगीषुर् मित्रं मित्र.मित्रं vaa^asya प्रकृतयस् तिस्रः ॥ KAZ06.2.25/ ताः पञ्चभिर् अमात्य.जन.पद.दुर्ग.कोश.दण्ड.प्रकृतिभिर् एक.एकशः सम्युक्ता मण्डलम् अष्टादशकं भवति ॥ KAZ06.2.26/ अनेन मण्डल.पृथक्त्वं व्याख्यातम् अरि.मध्यम.उदासीनानाम् ॥ KAZ06.2.27/ एवं चतुर्.मण्डल.संक्षेपः ॥ KAZ06.2.28/ द्वादश राज.प्रकृतयः षष्टिर् द्रव्य.प्रकृतयः, संक्षेपेण द्वि.सप्ततिः ॥ KAZ06.2.29/ तासां यथा.स्वं सम्पदः ॥ KAZ06.2.30/ शक्तिः सिद्धिश् च ॥ KAZ06.2.31/ बलं शक्तिः ॥ KAZ06.2.32/ सुखं सिद्धिः ॥ KAZ06.2.33/ शक्तिस् त्रिविधा - ज्ञान.बलं मन्त्र.शक्तिः, कोश.दण्ड.बलं प्रभु.शक्तिः, विक्रम.बलम् उत्साह.शक्तिः ॥ KAZ06.2.34/ एवं सिद्धिस् trividhaa^eva - मन्त्र.शक्ति.साध्या मन्त्र.सिद्धिः, प्रभु.शक्ति.साध्या प्रभु.सिद्धिः, उत्साह.शक्ति.साध्या उत्साह.सिद्धिः ॥ KAZ06.2.35/ ताभिर् अभ्युच्चितो ज्यायान् भवति, अपचितो हीनः, तुल्य.शक्तिः समः ॥ KAZ06.2.36/ tasmaat^zaktiM सिद्धिं च ghaTeta^aatmany आवेशयितुम्, साधारणो वा द्रव्य.प्रकृतिष्व् आनन्तर्येण शौच.वशेन वा ॥ KAZ06.2.37/ दूष्य.अमित्राभ्यां vaa^apakraSTuM यतेत ॥ KAZ06.2.38/ यदि वा पश्येत् "अमित्रो मे शक्ति.युक्तो वाग्.दण्ड.पारुष्य.अर्थ.दूषणैः प्रकृतीर् उपहनिष्यति, सिद्धि.युक्तो वा मृगया.द्यूत.मद्य.स्त्रीभिः प्रमादं गमिष्यति, स विरक्त.प्रकृतिर् उपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति, विग्रह.अभियुक्तो वा सर्व.saMdohena^ekastho^adurgastho वा स्थास्यति, स संहत.सैन्यो मित्र.दुर्ग.वियुक्तः साध्यो मे भविष्यति, "बलवान् वा राजा परतः शत्रुम् उच्छेत्तु.कामः तम् उच्छिद्य माम् उच्छिन्द्याद्" इति बलवता प्रार्थितस्य मे विपन्न.कर्म.आरम्भस्य वा साहाय्यं दास्यति", मध्यम.लिप्सायां च, इत्य् एवं.आदिषु कारणेष्व् amitrasya^api शक्तिं सिद्धिं ca^icchet ॥ KAZ06.2.39ab/ नेमिम् एक.अन्तरान् राज्ञः कृत्वा ca^anantaraan अरान् । KAZ06.2.39cd/ नाभिम् आत्मानम् आयच्छेन् नेता प्रकृति.मण्डले ॥ KAZ06.2.40ab/ मध्ये ह्य् उपहितः शत्रुर् नेतुर् मित्रस्य ca^ubhayoH । KAZ06.2.40cd/ उच्छेद्यः पीडनीयो वा बलवान् अपि जायते //E (षाड्गुण्य.समुद्देशः - क्षय.स्थान.वृद्धि.निश्चयः) KAZ07.1.01/ षाड्गुण्यस्य प्रकृति.मण्डलं योनिः ॥ KAZ07.1.02/ "संधि.विग्रह.आसन.यान.संश्रय.द्वैधी.भावाः षाड्गुण्यम्" इत्य् आचार्याः ॥ KAZ07.1.03/ "द्वैगुण्यम्" इति वात.व्याधिः ॥ KAZ07.1.04/ "संधि.विग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते" इति ॥ KAZ07.1.05/ षाड्गुण्यम् eva^etad अवस्था.भेदाद् इति कौटिल्यः ॥ KAZ07.1.06/ तत्र पण.बन्धः संधिः ॥ KAZ07.1.07/ अपकारो विग्रहः ॥ KAZ07.1.08/ उपेक्षणम् आसनम् ॥ KAZ07.1.09/ अभ्युच्चयो यानम् ॥ KAZ07.1.10/ पर.अर्पणं संश्रयः ॥ KAZ07.1.11/ संधि.विग्रह.उपादानं द्वैधी.भावः ॥ KAZ07.1.12/ इति षड्.गुणाः ॥ KAZ07.1.13/ परस्माद्द् हीयमानः संदधीत ॥ KAZ07.1.14/ अभ्युच्चीयमानो विगृह्णीयात् ॥ KAZ07.1.15/ "न मां परो na^ahaM परम् उपहन्तुं शक्तः" इत्य् आसीत ॥ KAZ07.1.16/ गुण.अतिशय.युक्तो यायात् ॥ KAZ07.1.17/ शक्ति.हीनः संश्रयेत ॥ KAZ07.1.18/ सहाय.साध्ये कार्ये द्वैधीभावं गच्छेत् ॥ KAZ07.1.19/ इति गुण.अवस्थापनम् ॥ KAZ07.1.20/ तेषां यस्मिन् वा गुणे स्थितः पश्येत् "इह.स्थः शक्ष्यामि दुर्ग.सेतु.कर्म.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्माण्य् आत्मनः प्रवर्तयितुम्, परस्य ca^etaani कर्माण्य् उपहन्तुम्" इति तम् आतिष्ठेत् ॥ KAZ07.1.21/ सा वृद्धिः ॥ KAZ07.1.22/ "आशुतरा मे वृद्धिर् भूयस्तरा वृद्ध्य्.उदयतरा वा भविष्यति, विपरीता परस्य" इति ज्ञात्वा पर.वृद्धिम् उपेक्षेत ॥ KAZ07.1.23/ तुल्य.काल.फल.उदयायां वा वृद्धौ संधिम् उपेयात् ॥ KAZ07.1.24/ यस्मिन् वा गुणे स्थितः स्व.कर्मणाम् उपघातं पश्येन् na^itarasya तस्मिन् न तिष्ठेत् ॥ KAZ07.1.25/ एष क्षयः ॥ KAZ07.1.26/ "ciratareNa^alpataraM वृद्ध्य्.उदयतरं वा क्षेष्ये, विपरीतं परः" इति ज्ञात्वा क्षयम् उपेक्षेत ॥ KAZ07.1.27/ तुल्य.काल.फल.उदये वा क्षये संधिम् उपेयात् ॥ KAZ07.1.28/ यस्मिन् वा गुणे स्थितः स्व.कर्म.वृद्धिं क्षयं वा na^abhipazyed एतत्.स्थानम् ॥ KAZ07.1.29/ "ह्रस्वतरं वृद्ध्य्.उदयतरं वा स्थास्यामि, विपरीतं परः" इति ज्ञात्वा स्थानम् उपेक्षेत ॥ KAZ07.1.30/ "तुल्य.काल.फल.उदये वा स्थाने संधिम् उपेयाद्" इत्य् आचार्याः ॥ KAZ07.1.31/ na^etad विभाषितम् इति कौटिल्यः ॥ KAZ07.1.32a/ यदि वा पश्येत् "सन्धौ स्थितो महा.फलैः स्व.कर्मभिः पर.कर्माण्य् उपहनिष्यामि, महा.फलानि वा स्व.कर्माण्य् उपभोक्ष्ये, पर.कर्माणि वा, संधि.विश्वासेन वा योग.उपनिषत्.प्रणिधिभिः पर.कर्माण्य् उपहनिष्यामि, सुखं वा स.अनुग्रह.परिहार.सौकर्यं फल.लाभ.भूयस्त्वेन स्व.कर्मणां पर.कर्म.योग.आवहं जनम् आस्रावयिष्यामि - ॥ KAZ07.1.32b/ balinaa^atimaatreNa वा संहितः परः स्व.कर्म.उपघातं प्राप्स्यति, येन वा विगृहीतो मया.संधत्ते tena^asya विग्रहं दीर्घं करिष्यामि, मया वा संहितस्य मद्.द्वेषिणो जन.पदं पीडयिष्यति - ॥ KAZ07.1.32c/ पर.उपहतो vaa^asya जन.पदो माम् आगमिष्यति, ततः कर्मसु वृद्धिं प्राप्स्यामि, विपन्न.कर्म.आरम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत - ॥ KAZ07.1.32d/ परतः प्रवृत्त.कर्म.आरम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि, शत्रु.प्रतिबद्धं वा शत्रुणा संधिं कृत्वा मण्डलं भेत्स्यामि - ॥ KAZ07.1.32e/ भिन्नम् अवाप्स्यामि, दण्ड.अनुग्रहेण वा शत्रुम् उपगृह्य मण्डल.लिप्सायां विद्वेषं ग्राहयिष्यामि, विद्विष्टं tena^eva घातयिष्यामि" इति संधिना वृद्धिम् आतिष्ठेत् ॥ KAZ07.1.33a/ यदि वा पश्येत् "आयुधीय.प्रायः श्रेणी.प्रायो वा मे जन.पदः शैल.वन.नदी.दुर्ग.एक.द्वार.आरक्षो वा शक्ष्यति पर.अभियोगं प्रतिहन्तुम्, विषय.अन्ते दुर्गम् अविषह्यम् अपाश्रितो वा शक्ष्यामि पर.कर्माण्य् उपहन्तुं - ॥ KAZ07.1.33b/ व्यसन.पीड.उपहत.उत्साहो वा परः सम्प्राप्त.कर्म.उपघात.कालः, vigRhiitasya^anyato वा शक्ष्यामि जन.पदम् अपवाहयितुम्" इति विग्रहे स्थितो वृद्धिम् आतिष्ठेत् ॥ KAZ07.1.34/ यदि वा मन्येत "न मे शक्तः परः कर्माण्य् उपहन्तुं na^ahaM तस्य कर्म.उपघाती वा, व्यसनम् अस्य, श्व.वराहयोर् इव कलहे वा, स्व.कर्म.अनुष्ठान.परो वा वर्धिष्ये" इत्य् आसनेन वृद्धिम् आतिष्ठेत् ॥ KAZ07.1.35/ यदि वा मन्येत "यान.साध्यः कर्म.उपघातः शत्रोः, प्रतिविहित.स्व.कर्म.आरक्षश् ca^asmi" इति यानेन वृद्धिम् आतिष्ठेत् ॥ KAZ07.1.36/ यदि वा मन्येत "na^asmi शक्तः पर.कर्माण्य् उपहन्तुम्, स्व.कर्म.उपघातं वा त्रातुम्" इति, बलवन्तम् आश्रितः स्व.कर्म.अनुष्ठानेन क्षयात् स्थानं स्थानाद् वृद्धिं ca^aakaaGkSeta // KAZ07.1.37/ यदि वा मन्येत "saMdhinaa^ekataH स्व.कर्माणि प्रवर्तयिष्यामि, vigraheNa^ekataH पर.कर्माण्य् उपहनिष्यामि" इति द्वैधी.भावेन वृद्धिम् आतिष्ठेत् ॥ KAZ07.1.38ab/ एवं षड्भिर् गुणैर् एतैः स्थितः प्रकृति.मण्डले । KAZ07.1.38cd/ पर्येषेत क्षयात् स्थानं स्थानाद् वृद्धिं च कर्मसु //E (संश्रय.वृत्ति) KAZ07.2.01/ संधि.विग्रहयोस् तुल्यायां वृद्धौ संधिम् उपेयात् ॥ KAZ07.2.02/ विग्रहे हि क्षय.व्यय.प्रवास.प्रत्यवाया भवन्ति ॥ KAZ07.2.03/ tena^aasana.यानयोर् आसनं व्याख्यातम् ॥ KAZ07.2.04/ द्वैधी.भाव.संश्रययोर् द्वैधी.भावं गच्छेत् ॥ KAZ07.2.05/ द्वैधी.भूतो हि स्व.कर्म.प्रधान आत्मन eva^upakaroti, संश्रितस् तु parasya^upakaroti, na^aatmanaH // KAZ07.2.06/ यद्.बलः सामन्तस् तद्.विशिष्ट.बलम् आश्रयेत् ॥ KAZ07.2.07/ तद्.विशिष्ट.बल.अभावे तम् eva^aazritaH कोश.दण्ड.भूमीनाम् anyatamena^asya^upakartum अदृष्टः प्रयतेत ॥ KAZ07.2.08/ महा.दोषो हि विशिष्ट.बल.समागमो राज्ञाम्, anyatra^ari.विगृहीतात् ॥ KAZ07.2.09/ अशक्ये दण्ड.उपनतवद् वर्तेत ॥ KAZ07.2.10/ यदा ca^asya प्राण.हरं व्याधिम् अन्तः.कोपं शत्रु.वृद्धिं मित्र.व्यसनम् उपस्थितं वा तन्.निमित्ताम् आत्मनश् च वृद्धिं पश्येत् तदा सम्भाव्य.व्याधि.धर्म.कार्य.apadezena^apayaayaat // KAZ07.2.11/ स्व.विषयस्थो वा na^upagacchet ॥ KAZ07.2.12/ आसन्नो vaa^asya च्छिद्रेषु प्रहरेत् ॥ KAZ07.2.13/ बलीयसोर् वा मध्य.गतस् त्राण.समर्थम् आश्रयेत, यस्य vaa^antardhiH स्यात्, उभौ वा ॥ KAZ07.2.14/ कपाल.संश्रयस् तिष्ठेत्, मूल.हरम् itarasya^itaram अपदिशन् ॥ KAZ07.2.15/ भेदम् उभयोर् वा परस्पर.अपदेशं प्रयुञ्जीत, भिन्नयोर् उपांशु.दण्डम् ॥ KAZ07.2.16/ पार्श्वस्थो वा बलस्थयोर् आसन्न.भयात् प्रतिकुर्वीत ॥ KAZ07.2.17/ दुर्ग.अपाश्रयो वा द्वैधी.भूतस् तिष्ठेत् ॥ KAZ07.2.18/ संधि.विग्रह.क्रम.हेतुभिर् वा चेष्टेत ॥ KAZ07.2.19/ दूष्य.अमित्र.आटविकान् उभयोर् उपगृह्णीयात् ॥ KAZ07.2.20/ एतयोर् अन्यतरं गच्छंस् तैर् eva^anyatarasya व्यसने प्रहरेत् ॥ KAZ07.2.21/ द्वाभ्याम् उपहतो वा मण्डल.अपाश्रयस् तिष्ठेत्, मध्यमम् उदासीनं वा संश्रयेत ॥ KAZ07.2.22/ तेन saha^ekam upagRhya^itaram उच्छिन्द्याद्, उभौ वा ॥ KAZ07.2.23/ द्वाभ्याम् उच्छिन्नो वा मध्यम.उदासीनयोस् तत्.पक्षीयाणां वा राज्ञां न्याय.वृत्तिम् आश्रयेत ॥ KAZ07.2.24/ तुल्यानां वा यस्य प्रकृतयः सुख्येयुर् एनम्, यत्रस्थो वा शक्नुयाद् आत्मानम् उद्धर्तुम्, यत्र वा पूर्व.पुरुष.उचिता गतिर् आसन्नः सम्बन्धो वा, मित्राणि भूयांस्य् अतिशक्तिमन्ति वा भवेयुः ॥ KAZ07.2.25ab/ प्रियो यस्य भवेद् यो वा priyo^asya कतरस् तयोः । KAZ07.2.25cd/ प्रियो यस्य स तं गच्छेद् इत्य् आश्रय.गतिः परा //E (सम.हीन.ज्यायसां गुण.अभिनिवेशः - हीन.संधयः) KAZ07.3.01/ विजिगीषुः शक्त्य्.अपेक्षः षाड्गुण्यम् उपयुञ्जीत ॥ KAZ07.3.02/ सम.ज्यायोभ्यां संधीयेत, हीनेन विगृह्णीयात् ॥ KAZ07.3.03/ विगृहीतो हि ज्यायसा हस्तिना पाद.युद्धम् iva^abhyupaiti // KAZ07.3.04/ समेन ca^aamaM पात्रम् aamena^ahatam iva^ubhayataH क्षयं karoti ॥ KAZ07.3.05/ kumbhena^iva^azmaa hiinena^eka.anta.siddhim avaapnoti // KAZ07.3.06/ ज्यायांश् चेन् न संधिम् इच्छेद् दण्ड.उपनत.वृत्तम् आबलीयसं वा योगम् आतिष्ठेत् ॥ KAZ07.3.07/ समश् चेन् न संधिम् इच्छेद् यावन्.मात्रम् अपकुर्यात् तावन्.मात्रम् अस्य प्रत्यपकुर्यात् ॥ KAZ07.3.08/ तेजो हि संधान.कारणम् ॥ KAZ07.3.09/ na^ataptaM लोहं लोहेन संधत्त इति ॥ KAZ07.3.10/ हीनश् चेत् sarvatra^anupraNatas तिष्ठेत् संधिम् उपेयात् ॥ KAZ07.3.11/ aaraNyo^agnir इव हि दुःख.अमर्षजं तेजो विक्रमयति ॥ KAZ07.3.12/ मण्डलस्य ca^anugraahyo भवति ॥ KAZ07.3.13/ संहितश् चेत् "पर.प्रकृतयो लुब्ध.क्षीण.अपचरिताः प्रत्यादान.भयाद् वा na^upagacchanti" इति पश्येद्द् hiino^api विगृह्णीयात् ॥ KAZ07.3.14/ विगृहीतश् चेत् "पर.प्रकृतयो लुब्ध.क्षीण.अपचरिता विग्रह.उद्विग्ना वा मां na^upagacchanti" इति पश्येज् ज्यायान् अपि संधीयेत, विग्रह.उद्वेगं वा शमयेत् ॥ KAZ07.3.15/ व्यसन.yaugapadye^api "गुरु.vyasano^asmi, लघु.व्यसनः परः सुखेन प्रतिकृत्य व्यसनम् aatmano^abhiyuJjyaad" इति पश्येज् ज्यायान् अपि संधीयेत ॥ KAZ07.3.16/ संधि.विग्रहयोश् चेत् पर.कर्शनम् आत्म.उपचयं वा na^abhipazyej ज्यायान् अप्य् आसीत ॥ KAZ07.3.17/ पर.व्यसनम् अप्रतिकार्यं चेत् पश्येद्द् hiino^apy अभियायात् ॥ KAZ07.3.18/ अप्रतिकार्य.आसन्न.व्यसनो वा ज्यायान् अपि संश्रयेत ॥ KAZ07.3.19/ saMdhinaa^ekato vigraheNa^ekataz चेत् कार्य.सिद्धिं पश्येज् ज्यायान् अपि द्वैधी.भूतस् तिष्ठेत् ॥ KAZ07.3.20/ एवं समस्य षाड्गुण्य.उपयोगः ॥ KAZ07.3.21/ तत्र तु प्रतिविशेषः ॥ KAZ07.3.22ab/ प्रवृत्त.cakreNa^aakraanto राज्ञा balavataa^abalaH / KAZ07.3.22cd/ saMdhinaa^upanamet तूर्णं कोश.दण्ड.आत्म.भूमिभिः ॥ KAZ07.3.23ab/ स्वयं संख्यात.दण्डेन दण्डस्य विभवेन वा । KAZ07.3.23cd/ उपस्थातव्यम् इत्य् एष संधिर् आत्म.आमिषो मतः ॥ KAZ07.3.24ab/ सेना.पति.कुमाराभ्याम् उपस्थातव्यम् इत्य् अयम् । KAZ07.3.24cd/ पुरुष.अन्तर.संधिः स्यान् na^aatmanaa^ity आत्म.रक्षणः ॥ KAZ07.3.25ab/ ekena^anyatra यातव्यं स्वयं दण्डेन vaa^ity अयम् । KAZ07.3.25cd/ अदृष्ट.पुरुषः संधिर् दण्ड.मुख्य.आत्म.रक्षणः ॥ KAZ07.3.26ab/ मुख्य.स्त्री.बन्धनं कुर्यात् पूर्वयोः पश्चिमे त्व् अरिम् । KAZ07.3.26cd/ साधयेद् गूढम् इत्य् एते दण्ड.उपनत.संधयः ॥ KAZ07.3.27ab/ कोश.दानेन शेषाणां प्रकृतीनां विमोक्षणम् । KAZ07.3.27cd/ परिक्रयो भवेत् संधिः स एव च यथा.सुखम् ॥ KAZ07.3.28ab/ स्कन्ध.उपनेयो बहुधा ज्ञेयः संधिर् उपग्रहः । KAZ07.3.28cd/ निरुद्धो देश.कालाभ्याम् अत्ययः स्याद् उपग्रहः ॥ KAZ07.3.29ab/ विषह्य.दानाद् आयत्यां क्षमः स्त्री.बन्धनाद् अपि । KAZ07.3.29cd/ सुवर्ण.संधिर् विश्वासाद् एकी.भाव.गतो भवेत् ॥ KAZ07.3.30ab/ विपरीतः कपालः स्याद् अत्यादान.अभिभाषितः । KAZ07.3.30cd/ पूर्वयोः प्रणयेत् कुप्यं हस्त्य्.अश्वं वा गर.अन्वितम् ॥ KAZ07.3.31ab/ तृतीये प्रणयेद् अर्थं कथयन् कर्मणां क्षयम् । KAZ07.3.31cd/ तिष्ठेच् चतुर्थ इत्य् एते कोश.उपनत.संधयः ॥ KAZ07.3.32ab/ भूम्य्.एक.देश.त्यागेन शेष.प्रकृति.रक्षणम् । KAZ07.3.32cd/ आदिष्ट.संधिस् tatra^iSTo गूढ.स्तेन.उपघातिनः ॥ KAZ07.3.33ab/ भूमीनाम् आत्त.साराणां मूल.वर्जं प्रणामनम् । KAZ07.3.33cd/ उच्छिन्न.संधिस् tatra^iSTaH पर.व्यसन.काङ्क्षिणः ॥ KAZ07.3.34ab/ फल.दानेन भूमीनां मोक्षणं स्याद् अवक्रयः । KAZ07.3.34cd/ फल.अतिमुक्तो भूमिभ्यः संधिः स परिदूषणः ॥ KAZ07.3.35ab/ कुर्याद् अवेक्षणं पूर्वौ पश्चिमौ त्व् आबलीयसम् । KAZ07.3.35cd/ आदाय फलम् इत्य् एते देश.उपनत.संधयः ॥ KAZ07.3.36ab/ स्व.कार्याणां vazena^ete देशे काले च भाषिताः । KAZ07.3.36cd/ आबलीयसिकाः कार्यास् त्रिविधा हीन.संधयः //E (विगृह्य.आसनं - संधाय.आसनं - विगृह्य.यानं - संधाय.यानं - सम्भूय.प्रयाणम्) KAZ07.4.01/ संधि.विग्रहयोर् आसनं यानं च व्याख्यातम् ॥ KAZ07.4.02/ स्थानम् आसनम् उपेक्षणं ca^ity आसन.पर्यायाः ॥ KAZ07.4.03/ विशेषस् तु - गुण.एकदेशे स्थानम्, स्व.वृद्धि.प्राप्त्य्.अर्थम् आसनम्, उपायानाम् अप्रयोग उपेक्षणम् ॥ KAZ07.4.04/ अतिसंधान.कामयोर् अरि.विजिगीष्वोर् उपहन्तुम् अशक्तयोर् vigRhya^aasanaM संधाय वा ॥ KAZ07.4.05/ यदा वा पश्येत् "स्व.दण्डैर् मित्र.अटवी.दण्डैर् वा समं ज्यायांसं वा कर्शयितुम् उत्सहे" इति तदा कृत.बाह्य.अभ्यन्तर.कृत्यो vigRhya^aasiita // KAZ07.4.06/ यदा वा पश्येत् "उत्साह.युक्ता मे प्रकृतयः संहता विवृद्धाः स्व.कर्माण्य् अव्याहताश् चरिष्यन्ति परस्य वा कर्माण्य् उपहनिष्यन्ति" इति तदा vigRhya^aasiita // KAZ07.4.07a/ यदा वा पश्येत् "parasya^apacaritaaH क्षीणा लुब्धाः स्व.चक्र.स्तेन.अटवी.व्यथिता वा प्रकृतयः स्वयम् उपजापेन वा माम् एष्यन्ति, सम्पन्ना मे वार्त्ता, विपन्ना परस्य, तस्य प्रकृतयो दुर्भिक्ष.उपहता माम् एष्यन्ति; विपन्ना मे वार्त्ता, सम्पन्ना परस्य, - ॥ KAZ07.4.07b/ तं मे प्रकृतयो न गमिष्यन्ति, विगृह्य ca^asya धान्य.पशु.हिरण्यान्य् आहरिष्यामि, स्व.पण्य.उपघातीनि वा पर.पण्यानि निवर्तयिष्यामि, - ॥ KAZ07.4.07c/ पर.वणिक्.पथाद् वा सरवन्ति माम् एष्यन्ति विगृहीते, na^itaram, दूष्य.अमित्र.अटवी.निग्रहं वा विगृहीतो न करिष्यति, तैर् एव वा विग्रहं प्राप्स्यति, - ॥ KAZ07.4.07d/ मित्रं मे मित्र.भाव्य् अभिप्रयातो बह्व्.अल्प.कालं तनु.क्षय.व्ययम् अर्थं प्राप्स्यति, गुणवतीम् आदेयां वा भूमिम्, - ॥ KAZ07.4.07e/ सर्व.संदोहेन वा माम् अनादृत्य प्रयातु.कामः कथं न यायाद्" इति पर.वृद्धि.प्रतिघात.अर्थं प्रताप.अर्थं च vigRhya^aasiita // KAZ07.4.08/ "तम् एव हि प्रत्यावृत्तो ग्रसते" इत्य् आचार्याः ॥ KAZ07.4.09/ na^iti कौटिल्यः ॥ KAZ07.4.10/ कर्शन.मात्रम् अस्य कुर्याद् अव्यसनिनः, पर.वृद्ध्या तु वृद्धः समुच्छेदनम् ॥ KAZ07.4.11/ एवं परस्य yaatavyo^asmai साहाय्यम् अविनष्टः प्रयच्छेत् ॥ KAZ07.4.12/ तस्मात् सर्व.संदोह.प्रकृतं vigRhya^aasiita // KAZ07.4.13/ विगृह्य.आसन.हेतु.प्रातिलोम्ये saMdhaaya^aasiita // KAZ07.4.14/ विगृह्य.आसन.हेतुभिर् अभ्युच्चितः सर्व.संदोह.वर्जं विगृह्य यायात् ॥ KAZ07.4.15/ यदा वा पश्येत् "व्यसनी परः, प्रकृति.व्यसनं vaa^asya शेएष.प्रकृतिभिर् अप्रतिकार्यम्, स्व.चक्र.पीडिता विरक्ता vaa^asya प्रकृतयः कर्शिता निरुत्साहाः परस्पराद् वा भिन्नाः शक्या लोभयितुम्, अग्न्य्.उदक.व्याधि.मरक.दुर्भिक्ष.निमित्तं क्षीण.युग्य.पुरुष.निचय.रक्षा.विधानः परः" इति तदा विगृह्य यायात् ॥ KAZ07.4.16/ यदा वा पश्येत् "मित्रम् आक्रन्दश् च मे शूर.वृद्ध.अनुरक्त.प्रकृतिः, विपरीत.प्रकृतिः परः पार्ष्णि.ग्राहश् ca^aasaaraz च, शक्ष्यामि mitreNa^aasaaram आक्रन्देन पार्ष्णि.ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ॥ KAZ07.4.17/ यदा वा फलम् एक.हार्यम् अल्प.कालं पश्येत् तदा पार्ष्णि.ग्राह.आसाराभ्यां विगृह्य यायात् ॥ KAZ07.4.18/ विपर्यये संधाय यायात् ॥ KAZ07.4.19/ यदा वा पश्येत् "न शक्यम् एकेन यातुम् अवश्यं च यातव्यम्" इति तदा सम.हीन.ज्यायोभिः सामवायिकैः सम्भूय यायाद्, एकत्र nirdiSTena^aMzena, anekatra^anirdiSTena^aMzena // KAZ07.4.20/ तेषाम् असमवाये दण्डम् अन्यतमस्मान् निविष्ट.अंशेन याचेत ॥ KAZ07.4.21/ सम्भूय.अभिगमनेन वा निर्विश्येत, ध्रुवे लाभे nirdiSTena^aMzena, अध्रुवे लाभ.अंशेन ॥ KAZ07.4.22ab/ अंशो दण्ड.समः पूर्वः प्रयास.सम उत्तमः । KAZ07.4.22cd/ विलोपो वा यथा.लाभं प्रक्षेप.सम एव वा //E (यातव्य.अमित्रयोर् अभिग्रह.चिन्ताः - क्षय.लोभ.विराग.हेतवः प्रकृतीनां - सामवायिक.विपरिमर्शः) KAZ07.5.01/ तुल्य.सामन्त.व्यसने यातव्यम् अमित्रं vaa^ity अमित्रम् अभियायात्, तत्.सिद्धौ यातव्यम् ॥ KAZ07.5.02/ अमित्र.सिद्धौ हि यातव्यः साहाय्यं दद्यान् na^amitro यातव्य.सिद्धौ ॥ KAZ07.5.03/ गुरु.व्यसनं यातव्यं लघु.व्यसनम् अमित्रं vaa^iti "गुरु.व्यसनं सौकर्यतो यायाद्" इत्य् आचार्याः ॥ KAZ07.5.04/ na^iti कौटिल्यः ॥ KAZ07.5.05/ लघु.व्यसनम् अमित्रं यायात् ॥ KAZ07.5.06/ लघ्व् अपि हि व्यसनम् अभियुक्तस्य कृच्छ्रं भवति ॥ KAZ07.5.07/ सत्यं गुर्व् अपि गुरुतरं भवति ॥ KAZ07.5.08/ अनभियुक्तस् तु लघु.व्यसनः सुखेन व्यसनं pratikRtya^amitro यातव्यम् अभिसरेत्, पार्ष्णिं वा गृह्णीयात् ॥ KAZ07.5.09/ यातव्य.यौगपद्ये गुरु.व्यसनं न्याय.वृत्तिं लघु.व्यसनम् अन्याय.वृत्तिं विरक्त.प्रकृतिं vaa^iti विरक्त.प्रकृतिं यायात् ॥ KAZ07.5.10/ गुरु.व्यसनं न्याय.वृत्तिम् अभियुक्तं prakRtayo^anugRhNanti, लघु.व्यसनम् अन्याय.वृत्तिम् उपेक्षन्ते, विरक्ता बलवन्तम् अप्य् उच्छिन्दन्ति ॥ KAZ07.5.11/ तस्माद् विरक्त.प्रकृतिम् एव यायात् ॥ KAZ07.5.12/ क्षीण.लुब्ध.प्रकृतिम् अपचरित.प्रकृतिं vaa^iti क्षीण.लुब्ध.प्रकृतिं यायात्, क्षीण.लुब्धा हि प्रकृतयः sukhena^upajaapaM पीडां vaa^upagacchanti, na^apacaritaaH प्रधान.अवग्रह.साध्याः" इत्य् आचार्याः ॥ KAZ07.5.13/ na^iti कौटिल्यः ॥ KAZ07.5.14/ क्षीण.लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ.हिते तिष्ठन्ति, उपजापं वा विसंवादयन्ति, अनुरागे सार्वगुण्यम् इति ॥ KAZ07.5.15/ तस्माद् अपचरित.प्रकृतिम् एव यायात् ॥ KAZ07.5.16/ बलवन्तम् अन्याय.वृत्तिं दुर्बलं वा न्याय.वृत्तिम् इति बलवन्तम् अन्याय.वृत्तिं यायात् ॥ KAZ07.5.17/ बलवन्तम् अन्याय.वृत्तिम् अभियुक्तं प्रकृतयो na^anugRhNanti, निष्पातयन्ति, अमित्रं vaa^asya भजन्ते ॥ KAZ07.5.18/ दुर्बलं तु न्याय.वृत्तिम् अभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा ॥ KAZ07.5.19ab/ अवक्षेपेण हि सताम् असतां प्रग्रहेण च । KAZ07.5.19cd/ अभूतानां च हिंसानाम् अधर्म्याणां प्रवर्तनैः ॥ KAZ07.5.20ab/ उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः । KAZ07.5.20cd/ अधर्मस्य प्रसङ्गेन dharmasya^avagraheNa च ॥ KAZ07.5.21ab/ अकार्याणां च करणैः कार्याणां च प्रणाशनैः । KAZ07.5.21cd/ अप्रदानैश् च देयानाम् अदेयानां च साधनैः ॥ KAZ07.5.22ab/ अदण्डनैश् च दण्ड्यानाम् अदण्ड्यानां च दण्डनैः । KAZ07.5.22cd/ अग्राह्याणाम् उपग्राहैर् ग्राह्याणां ca^anabhigrahaiH // KAZ07.5.23ab/ अनर्थ्यानां च करणैर् अर्थ्यानां च विघातनैः । KAZ07.5.23cd/ अरक्षणैश् च चोरेभ्यः स्वयं च परिमोषणैः ॥ KAZ07.5.24ab/ पातैः पुरुष.काराणां कर्मणां गुण.दूषणैः । KAZ07.5.24cd/ उपघातैः प्रधानानां मान्यानां ca^avamaananaiH // KAZ07.5.25ab/ विरोधनैश् च वृद्धानां vaiSamyeNa^anRtena च । KAZ07.5.25cd/ kRtasya^apratikaareNa sthitasya^akaraNena च ॥ KAZ07.5.26ab/ राज्ञः प्रमाद.आलस्याभ्यां योग.क्षेम.वधेन वा । KAZ07.5.26cd/ प्रकृतीनां क्षयो लोभो वैराग्यं ca^upajaayate ॥ KAZ07.5.27ab/ क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् । KAZ07.5.27cd/ विरक्ता यान्त्य् अमित्रं वा भर्तारं घ्नन्ति वा स्वयम् ॥ KAZ07.5.28/ तस्मात् प्रकृतीनां क्षय.लोभ.विराग.कारणानि na^utpaadayet, उत्पन्नानि वा सद्यः प्रतिकुर्वीत ॥ KAZ07.5.29/ क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ॥ KAZ07.5.30/ क्षीणाः पीडन.उच्छेदन.भयात् सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ॥ KAZ07.5.31/ लुब्धा lobhena^asaMtuSTaaH पर.उपजापं लिप्सन्ते ॥ KAZ07.5.32/ विरक्ताः पर.अभियोगम् अभ्युत्तिष्ठन्ते ॥ KAZ07.5.33/ तासां हिरण्य.धान्य.क्षयः सर्व.उपघाती कृच्छ्र.प्रतीकारश् च, युग्य.पुरुष.क्षयो हिरण्य.धान्य.साध्यः ॥ KAZ07.5.34/ लोभ ऐकदेशिको मुख्य.आयत्तः पर.अर्थेषु शक्यः प्रतिहन्तुम् आदातुं वा ॥ KAZ07.5.35/ विरागः प्रधान.अवग्रह.साध्यः ॥ KAZ07.5.36/ निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्य् अनुपजाप्याश् ca^anyeSaam, अनापत्.सहास् तु ॥ KAZ07.5.37/ प्रकृति.मुख्य.प्रग्रहैस् तु बहुधा भिन्ना गुप्ता भवन्त्य् आपत्.सहाश् च ॥ KAZ07.5.38/ सामवायिकानाम् अपि संधि.विग्रह.कारणान्य् अवेक्ष्य शक्ति.शौच.युक्तैः सम्भूय यायात् ॥ KAZ07.5.39/ शक्तिमान् हि पार्ष्णि.ग्रहणे यात्रा.साहाय्य.दाने वा शक्तः, शुचिः सिद्धौ ca^asiddhau च यथा.स्थित.kaarii^iti ॥ KAZ07.5.40/ तेषां jyaayasaa^ekena द्वाभ्यां समाभ्यां वा सम्भूय यातव्यम् इति द्वाभ्यां समाभ्यां श्रेयः ॥ KAZ07.5.41/ ज्यायसा ह्य् अवगृहीतश् चरति, समाभ्याम् अतिसंधान.आधिक्ये वा ॥ KAZ07.5.42/ तौ हि सुखौ भेदयितुम्, दुष्टश् ca^eko द्वाभ्यां नियन्तुं भेद.उपग्रहं ca^upagantum इति ॥ KAZ07.5.43/ samena^ekena द्वाभ्यां हीनाभ्यां vaa^iti द्वाभ्यां हीनाभ्यां श्रेयः ॥ KAZ07.5.44/ तौ हि द्वि.कार्य.साधकौ वश्यौ च भवतः ॥ KAZ07.5.45ab/ कार्य.सिद्धौ तु - कृत.अर्थाज् ज्यायसो गूढः स.अपदेशम् अपस्रवेत् । KAZ07.5.45cd/ अशुचेः शुचि.वृत्तात् तु pratiikSeta^aa विसर्जनात् ॥ KAZ07.5.46ab/ सत्त्राद् अपसरेद् यत्तः कलत्रम् अपनीय वा । KAZ07.5.46cd/ समाद् अपि हि लब्ध.अर्थाद् विश्वस् तस्य भयं भवेत् ॥ KAZ07.5.47ab/ ज्यायस्त्वे ca^api लब्ध.अर्थः samo^api परिकल्पते । KAZ07.5.47cd/ अभ्युच्चितश् ca^avizvaasyo वृद्धिश् चित्त.विकारिणी ॥ KAZ07.5.48ab/ विशिष्टाद् अल्पम् अप्य् अंशं लब्ध्वा तुष्ट.मुखो व्रजेत् । KAZ07.5.48cd/ अनंशो वा tato^asya^aGke प्रहृत्य द्वि.गुणं हरेत् ॥ KAZ07.5.49ab/ कृत.अर्थस् तु स्वयं नेता विसृजेत् सामवायिकान् । KAZ07.5.49cd/ अपि जीयेत न जयेन् मण्डल.इष्टस् तथा भवेत् //E (संहित.प्रयाणिकं - परिपणित.अपरिपणित.अपसृताः संधयः) KAZ07.6.01/ विजिगीषुर् द्वितीयां प्रकृतिम् एवम् अतिसंदध्यात् ॥ KAZ07.6.02/ सामन्तं संहित.प्रयाणे योजयेत् "त्वम् इतो याहि, अहम् इतो यास्यामि, समानो लाभः" इति ॥ KAZ07.6.03/ लाभ.साम्ये संधिः, वैषम्ये विक्रमः ॥ KAZ07.6.04/ संधिः परिपणितश् ca^aparipaNitaz च ॥ KAZ07.6.05/ "त्वम् एतं देशं याहि, अहम् इमं देशं यास्यामि" इति परिपणित.देशः ॥ KAZ07.6.06/ "त्वम् एतावन्तं कालं चेष्टस्व, अहम् एतावन्तं कालं चेष्टिष्ये" इति परिपणित.कालः ॥ KAZ07.6.07/ "त्वम् एतावत्.कार्यं साधय, अहम् इदं कार्यं साधयिष्यामि" इति परिपणित.अर्थः ॥ KAZ07.6.08/ यदि वा मन्येत "शैल.वन.नदी.दुर्गम् अटवी.व्यवहितं छिन्न.धान्य.पुरुष.वीवध.आसारम् अयवस.इन्धन.उदकम् अविज्ञातं प्रकृष्टम् अन्य.भाव.देशीयं वा सैन्य.व्यायामानाम् अलब्ध.भौमं वा देशं परो यास्यति, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.देशं संधिम् उपेयात् ॥ KAZ07.6.09/ यदि वा मन्येत "प्रवर्ष.उष्ण.शीतम् अतिव्याधि.प्रायम् उपक्षीण.आहार.उपभोगं सैन्य.व्यायामानां ca^auparodhikaM कार्य.साधनानाम् ऊनम् अतिरिक्तं वा कालं परश् चेष्टिष्यते, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.कालं संधिम् उपेयात् ॥ KAZ07.6.10/ यदि वा मन्येत "प्रत्यादेयं प्रकृति.कोपकं दीर्घ.कालं महा.क्षय.व्ययम् अल्पम् अनर्थ.अनुबन्धम् अकल्यम् अधर्म्यं मध्यम.उदासीन.विरुद्धं मित्र.उपघातकं वा कार्यं परः साधयिष्यति, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.अर्थं संधिम् उपेयात् ॥ KAZ07.6.11/ एवं देश.कालयोः काल.कार्ययोर् देश.कार्ययोर् देश.काल.कार्याणां ca^avasthaapanaat सप्त.विधः परिपणितः ॥ KAZ07.6.12/ तस्मिन् प्राग् eva^aarabhya प्रतिष्ठाप्य च स्व.कर्माणि पर.कर्मसु विक्रमेत ॥ KAZ07.6.13/ व्यसन.त्वर.अवमान.आलस्य.युक्तम् अज्ञं वा शत्रुम् अतिसंधातु.कामो देश.काल.कार्याणाम् अनवस्थापनात् "संहितौ स्वः" इति संधि.विश्वासेन परच्.छिद्रम् आसाद्य प्रहरेद् इत्य् अपरिपणितः ॥ KAZ07.6.14/ tatra^etad भवति ॥ KAZ07.6.15ab/ saamantena^eva सामन्तं vidvaan aayojya vigrahe / KAZ07.6.15cd/ tato^anyasya hared भूमिं छित्त्वा पक्षं समन्ततः ॥ KAZ07.6.16/ संधेर् अकृत.चिकीर्षा कृत.श्लेषणं कृत.विदूषणम् अवशीर्ण.क्रिया च ॥ KAZ07.6.17/ विक्रमस्य प्रकाश.युद्धं कूट.युद्धं तूष्णीं.युद्धम् ॥ KAZ07.6.18/ इति संधि.विक्रमौ ॥ KAZ07.6.19/ अपूर्वस्य संधेः स.अनुबन्धैः साम.आदिभिः पर्येषणं सम.हीन.ज्यायसां च यथा.बलम् अवस्थापनम् अकृत.चिकीर्षा ॥ KAZ07.6.20/ कृतस्य प्रिय.हिताभ्याम् उभयतः परिपालनं यथा.सम्भाषितस्य च nibandhanasya^anuvartanaM रक्षणं च "कथं परस्मान् न भिद्येत" इति कृत.श्लेषणम् ॥ KAZ07.6.21/ parasya^apasaMdheyataaM दूष्य.अतिसंधानेन स्थापयित्वा व्यतिक्रमः कृत.विदूषणम् ॥ KAZ07.6.22/ भृत्येन मित्रेण वा दोष.अपसृतेन प्रतिसंधानम् अवशीर्ण.क्रिया ॥ KAZ07.6.23/ तस्यां गत.आगतश् चतुर्.विधः - कारणाद् गत.आगतो, विपरीतः, कारणाद् gato^akaaraNaad आगतो, विपरीतश् ca^iti ॥ KAZ07.6.24/ स्वामिनो दोषेण गतो guNena^aagataH परस्य गुणेन गतो doSeNa^aagata इति कारणाद् गत.आगतः संधेयः ॥ KAZ07.6.25/ स्व.दोषेण गत.आगतो गुणम् उभयोः परित्यज्य अकारणाद् गत.आगतः चल.बुद्धिर् असंधेयः ॥ KAZ07.6.26/ स्वामिनो दोषेण गतः परस्मात् स्व.doSeNa^aagata इति कारणाद् gato^akaaraNaad आगतः तर्कयितव्यः "पर.प्रयुक्तः स्वेन वा doSeNa^apakartu.कामः, parasya^ucchettaaram अमित्रं मे ज्ञात्वा प्रतिघात.भयाद् आगतः, परं वा माम् उच्छेत्तु.कामं parityajya^aanRzaMsyaad आगतः" इति ॥ KAZ07.6.27/ ज्ञात्वा कल्याण.बुद्धिं पूजयेद्, अन्यथा.बुद्धिम् अपकृष्टं वासयेत् ॥ KAZ07.6.28/ स्व.दोषेण गतः पर.doSeNa^aagata इत्य् अकारणाद् गतः कारणाद् आगतः तर्कयितव्यः " छिद्रं मे पूरयिष्यति, ucito^ayam अस्य वासः, paratra^asya जनो न रमते, मित्रैर् मे संहितः, शत्रुभिर् विगृहीतः, लुब्ध.क्रूराद् आविग्नः शत्रु.संहिताद् वा परस्मात्" इति ॥ KAZ07.6.29/ ज्ञात्वा यथा.बुद्ध्य् अवस्थापयितव्यः ॥ KAZ07.6.30/ "कृत.प्रणाशः शक्ति.हानिर् विद्या.पण्यत्वम् आशा.निर्वेदो देश.लौल्यम् अविश्वासो बलवद्.विग्रहो वा परित्याग.स्थानम्" इत्य् आचार्याः ॥ KAZ07.6.31/ भयम् अवृत्तिर् अमर्ष इति कौटिल्यः ॥ KAZ07.6.32/ iha^apakaarii त्याज्यः, पर.अपकारी संधेयः, उभय.अपकारी तर्कयितव्य इति समानम् ॥ KAZ07.6.33/ असंधेयेन त्व् अवश्यं संधातव्ये यतः प्रभावस् ततः प्रतिविदध्यात् ॥ KAZ07.6.34ab/ स.उपकारं व्यवहितं गुप्तम् आयुः.क्षयाद् इति । KAZ07.6.34cd/ वासयेद् अरि.पक्षीयम् अवशीर्ण.क्रिया.विधौ ॥ KAZ07.6.35ab/ विक्रमयेद् भर्तरि वा सिद्धं वा दण्ड.चारिणम् ॥ KAZ07.6.35cd/ कुर्याद् अमित्र.अटवीषु प्रत्यन्ते vaa^anyataH क्षिपेत् ॥ KAZ07.6.36ab/ पण्यं कुर्याद् असिद्धं वा सिद्धं वा तेन संवृतम् ॥ KAZ07.6.36cd/ tasya^eva दोषेण.अदूष्य पर.संधेय.कारणात् ॥ KAZ07.6.37ab/ अथ वा शमयेद् एनम् आयत्य्.अर्थम् उपांशुना ॥ KAZ07.6.37cd/ आयत्यां च वध.प्रेप्सुं दृष्ट्वा हन्याद् गत.आगतम् ॥ KAZ07.6.38ab/ arito^abhyaagato दोषः शत्रु.संवास.कारितः ॥ KAZ07.6.38cd/ सर्प.संवास.धर्मित्वान् नित्य.उद्वेगेन दूषितः ॥ KAZ07.6.39ab/ जायते प्लक्ष.बीज.आशात् कपोताद् इव शाल्मलेः ॥ KAZ07.6.39cd/ उद्वेग.जननो नित्यं पश्चाद् अपि भय.आवहः ॥ KAZ07.6.40ab/ प्रकाश.युद्धं निर्दिष्टे देशे काले च विक्रमः ॥ KAZ07.6.40cd/ विभीषणम् अवस्कन्दः प्रमाद.व्यसन.अर्दनम् ॥ KAZ07.6.41ab/ एकत्र त्याग.घातौ च कूट.युद्धस्य मातृका ॥ KAZ07.6.41cd/ योग.गूढ.उपजाप.अर्थं तूष्णीं.युद्धस्य लक्षणम् //E (द्वैधी.भाविकाः संधि.विक्रमाः) KAZ07.7.01/ विजिगीषुर् द्वितीयां प्रकृतिम् एवम् उपगृह्णीयात् ॥ KAZ07.7.02/ सामन्तं सामन्तेन सम्भूय यायात्, यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति, पार्ष्णि.ग्राहं वारयिष्यति, यातव्यं na^abhisariSyati, बल.द्वैगुण्यं मे भविष्यति, वीवध.आसारौ मे प्रवर्तयिष्यति, परस्य वारयिष्यति, बह्व्.आबाधे मे पथि कण्टकान् मर्दयिष्यति, दुर्ग.अटव्य्.अपसारेषु दण्डेन चरिष्यति, यातव्यम् अविषह्ये दोषे संधौ वा स्थापयिष्यति, लब्ध.लाभ.अंशो वा शत्रून् अन्यान् मे विश्वासयिष्यति" इति ॥ KAZ07.7.03/ द्वैधी.भूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानाम् अन्यतमाल् लिप्सेत ॥ KAZ07.7.04/ तेषां jyaayaso^adhikena^aMzena समात् समेन हीनाद्द् hiinena^iti सम.संधिः ॥ KAZ07.7.05/ विपर्यये विषम.संधिः ॥ KAZ07.7.06/ तयोर् विशेष.लाभाद् अतिसंधिः ॥ KAZ07.7.07/ व्यसनिनम् अपाय.स्थाने सक्तम् अनर्थिनं वा ज्यायांसं हीनो बल.समेन लाभेन पणेत ॥ KAZ07.7.08/ पणितस् tasya^apakaara.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥ KAZ07.7.09/ एवं.भूतो वा हीन.शक्ति.प्रताप.पूरण.अर्थं सम्भाव्य.अर्थ.अभिसारी मूल.पार्ष्णि.त्राण.अर्थं वा ज्यायांसं हीनो बल.समाद् विशिष्टेन लाभेन पणेत ॥ KAZ07.7.10/ पणितः कल्याण.बुद्धिम् अनुगृह्णीयात्, अन्यथा विक्रमेत ॥ KAZ07.7.11/ जात.व्यसन.प्रकृति.रन्ध्रम् उपस्थित.अनर्थं वा ज्यायांसं हीनो दुर्ग.मित्र.प्रतिष्टब्धो वा ह्रस्वम् अध्वानं यातु.कामः शत्रुम् अयुद्धम् एक.अन्त.सिद्धिं वा लाभम् आदातु.कामो बल.समाद्द् हीनेन लाभेन पणेत ॥ KAZ07.7.12/ पणितस् tasya^apakaara.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥ KAZ07.7.13/ अरन्ध्र.व्यसनो वा ज्यायान् दुर्.आरब्ध.कर्माणं भूयः क्षय.व्ययाभ्यां योक्तु.कामो दूष्य.दण्डं प्रवासयितु.कामो दूष्य.दण्डम् आवाहयितु.कामो वा पीडनीयम् उच्छेदनीयं वा हीनेन व्यथयितु.कामः संधि.प्रधानो वा कल्याण.बुद्धिर् हीनं लाभं प्रतिगृह्णीयात् ॥ KAZ07.7.14/ कल्याण.बुद्धिना sambhuuya^arthaM लिप्सेत, अन्यथा विक्रमेत ॥ KAZ07.7.15/ एवं समः समम् अतिसंदध्याद् अनुगृह्णीयाद् वा ॥ KAZ07.7.16/ पर.अनीकस्य प्रत्यनीकं मित्र.अटवीनां वा, शत्रोर् विभूमीनां देशिकं मूल.पार्ष्णि.त्राण.अर्थं वा समो बल.समेन लाभेन पणेत ॥ KAZ07.7.17/ पणितः कल्याण.बुद्धिम् अनुगृह्णीयात्, अन्यथा विक्रमेत ॥ KAZ07.7.18/ जात.व्यसन.प्रकृति.रन्ध्रम् अनेक.विरुद्धम् अन्यतो लभमानो वा समो बल.समाद्द् हीनेन लाभेन पणेत ॥ KAZ07.7.19/ पणितस् tasya^apakaara.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥ KAZ07.7.20/ एवं.भूतो वा समः सामन्त.आयत्त.कार्यः कर्तव्य.बलो वा बल.समाद् विशिष्टेन लाभेन पणेत ॥ KAZ07.7.21/ पणितः कल्याण.बुद्धिम् अनुगृह्णीयात् अन्यथा विक्रमेत ॥ KAZ07.7.22/ जात.व्यसन.प्रकृति.रन्ध्रम् अभिहन्तु.कामः स्व्.आरब्धम् एक.अन्त.सिद्धिं vaa^asya कर्म.उपहन्तु.कामो मूले यात्रायां वा प्रहर्तु.कामो यातव्याद्.भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ॥ KAZ07.7.23/ भूयो वा याचितः स्व.बल.रक्षा.अर्थं दुर्धर्षम् अन्य.दुर्गम् आसारम् अटवीं वा पर.दण्डेन मर्दितु.कामः prakRSTe^adhvani काले वा पर.दण्डं क्षय.व्ययाभ्यां योक्तु.कामः पर.दण्डेन वा विवृद्धस् तम् eva^ucchettu.कामः पर.दण्डम् आदातु.कामो वा भूयो दद्यात् ॥ KAZ07.7.24/ ज्यायान् वा हीनं यातव्य.अपदेशेन हस्ते कर्तु.कामः परम् उच्छिद्य वा तम् eva^ucchettu.कामः, त्यागं वा कृत्वा प्रत्यादातु.कामो बल.समाद् विशिष्टेन लाभेन पणेत ॥ KAZ07.7.25/ पणितस् tasya^apakaara.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥ KAZ07.7.26/ यातव्य.संहितो वा तिष्ठेत्, दूष्य.अमित्र.अटवी.दण्डं vaa^asmai दद्यात् ॥ KAZ07.7.27/ जात.व्यसन.प्रकृति.रन्ध्रो वा ज्यायान् हीनं बल.समेन लाभेन पणेत ॥ KAZ07.7.28/ पणितस् tasya^apakaara.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥ KAZ07.7.29/ एवं.भूतं हीनं ज्यायान् बल.समाद्द् हीनेन लाभेन पणेत ॥ KAZ07.7.30/ पणितस् tasya^apakaara.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥ KAZ07.7.31ab/ आदौ बुध्येत पणितः पणमानश् च कारणम् ॥ KAZ07.7.31cd/ ततो वितर्क्य.उभयतो यतः श्रेयश् ततो व्रजेत् //E (यातव्य.वृत्तिः - अनुग्राह्य.मित्र.विशेषाः) KAZ07.8.01/ yaatavyo^abhiyaasyamaanaH संधि.कारणम् आदातु.कामो विहन्तु.कामो वा सामवायिकानाम् अन्यतमं लाभ.द्वैगुण्येन पणेत ॥ KAZ07.8.02/ पणमानः क्षय.व्यय.प्रवास.प्रत्यवाय.पर.उपकार.शरीर.आबाधांश् ca^asya वर्णयेत् ॥ KAZ07.8.03/ प्रतिपन्नम् अर्थेन योजयेत् ॥ KAZ07.8.04/ वैरं वा परैर् ग्राहयित्वा विसंवादयेत् ॥ KAZ07.8.05/ दुरारब्ध.कर्माणं भूयः क्षय.व्ययाभ्यां योक्तु.कामः स्व्.आरब्धां वा यात्रा.सिद्धिं विघातयितु.कामो मूले यात्रायां वा प्रहर्तु.कामो यातव्य.संहितः पुनर् याचितु.कामः प्रत्युत्पन्न.अर्थ.कृच्छ्रस् तस्मिन्न् अविश्वस्तो वा तदात्वे लाभम् अल्पम् इच्छेत्, आयत्यां प्रभूतम् ॥ KAZ07.8.06/ मित्र.उपकारम् अमित्र.उपघातम् अर्थ.अनुबन्धम् अवेक्षमाणः पूर्व.उपकारकं कारयितु.कामो भूयस् तदात्वे महान्तं लाभम् utsRjya^aayatyaam अल्पम् इच्छेत् ॥ KAZ07.8.07/ दूष्य.अमित्राभ्यां मूल.हरेण वा ज्यायसा विगृहीतं त्रातु.कामस् तथा.विधम् उपकारं कारयितु.कामः सम्बन्ध.अवेक्षी वा तदात्वे ca^aayatyaaM च लाभं न प्रतिगृह्णीयात् ॥ KAZ07.8.08/ कृत.संधिर् अतिक्रमितु.कामः परस्य प्रकृति.कर्शनं मित्र.अमित्र.संधि.विश्लेषणं वा कर्तु.कामः पर.abhiyogaat^zaGkamaano लाभम् अप्राप्तम् अधिकं वा याचेत ॥ KAZ07.8.09/ तम् इतरस् तदात्वे ca^aayatyaaM च क्रमम् अवेक्षेत ॥ KAZ07.8.10/ तेन पूर्वे व्याख्याताः ॥ KAZ07.8.11/ अरि.विजिगीष्वोस् तु स्वं स्वं मित्रम् अनुगृह्णतोः शक्य.कल्य.भव्य.आरम्भि.स्थिर.कर्म.अनुरक्त.प्रकृतिभ्यो विशेषः ॥ KAZ07.8.12/ शक्य.आरम्भी विषह्यं karma^aarabhate, कल्य.आरम्भी निर्दोषम्, भव्य.आरम्भी कल्याण.उदयम् ॥ KAZ07.8.13/ स्थिर.कर्मा na^asamaapya karma^uparamate // KAZ07.8.14/ अनुरक्त.प्रकृतिः सुसहायत्वाद् alpena^apy अनुग्रहेण कार्यं साधयति ॥ KAZ07.8.15/ त एते कृत.अर्थाः सुखेन प्रभूतं ca^upakurvanti // KAZ07.8.16/ अतः प्रतिलोमा na^anugraahyaaH // KAZ07.8.17/ तयोर् एक.पुरुष.अनुग्रहे यो मित्रं मित्र.तरं vaa^anugRhNaati so^atisaMdhatte // KAZ07.8.18/ मित्राद् आत्म.वृद्धिं हि प्राप्नोति, क्षय.व्यय.प्रवास.पर.उपकारान् इतरः ॥ KAZ07.8.19/ कृत.अर्थश् च शत्रुर् वैगुण्यम् एति ॥ KAZ07.8.20/ मध्यमं त्व् अनुगृह्णतोर् यो मध्यमं मित्रं मित्रतरं vaa^anugRhNaati so^atisaMdhatte // KAZ07.8.21/ मित्राद् आत्म.वृद्धिं हि प्राप्नोति, क्षय.व्यय.प्रवास.पर.उपकारान् इतरः ॥ KAZ07.8.22/ मध्यमश् चेद् अनुगृहीतो विगुणः स्याद् amitro^atisaMdhatte // KAZ07.8.23/ कृत.प्रयासं हि मध्यम.अमित्रम् अपसृतम् एक.अर्थ.उपगतं प्राप्नोति ॥ KAZ07.8.24/ tena^udaasiina.अनुग्रहो व्याख्यातः ॥ KAZ07.8.25/ मध्यम.उदासीनयोर् बल.अंश.दाने यः शूरं कृत.अस्त्रं दुःख.सहम् अनुरक्तं वा दण्डं ददाति so^atisaMdhiiyate // KAZ07.8.26/ vipariito^atisaMdhatte // KAZ07.8.27/ यत्र तु दण्डः प्रहितस् तं वा ca^artham अन्यांश् च साधयति तत्र मौल.भृत.श्रेणी.मित्र.अटवी.बलानाम् अन्यतमम् उपलब्ध.देश.कालं दण्डं दद्यात्, अमित्र.अटवी.बलं वा व्यवहित.देश.कालम् ॥ KAZ07.8.28/ यं तु मन्येत "कृत.अर्थो मे दण्डं गृह्णीयाद्, अमित्र.अटव्य्.अभूम्य्.अनृतुषु वा वासयेद्, अफलं वा कुर्याद्" इति, दण्ड.व्यासङ्ग.अपदेशेन na^enam अनुगृह्णीयात् ॥ KAZ07.8.29/ एवम् अवश्यं त्व् अनुग्रहीतव्ये तत्.काल.सहम् अस्मै दण्डं दद्यात् ॥ KAZ07.8.30/ आ.समाप्तेश् ca^enaM वासयेद् योधयेच् च बल.व्यसनेभ्यश् च रक्षेत् ॥ KAZ07.8.31/ कृत.अर्थाच् च स.अपदेशम् अपस्रावयेत् ॥ KAZ07.8.32/ दूष्य.अमित्र.अटवी.दण्डं vaa^asmai दद्यात् ॥ KAZ07.8.33/ यातव्येन वा saMdhaaya^enam अतिसंदध्यात् ॥ KAZ07.8.34ab/ समे हि लाभे संधिः स्याद् विषमे विक्रमो मतः ॥ KAZ07.8.34cd/ सम.हीन.विशिष्टानाम् इत्य् उक्ताः संधि.विक्रमाः //E (मित्र.हिरण्य.भूमि.कर्म.संधयः, तत्र मित्र.संधिः हिरण्य.संधिश् च) KAZ07.9.01/ संहित.प्रयाणे मित्र.हिरण्य.भूमि.लाभानाम् उत्तर.उत्तरो लाभः श्रेयान् ॥ KAZ07.9.02/ मित्र.हिरण्ये हि भूमि.लाभाद् भवतः, मित्रं हिरण्य.लाभात् ॥ KAZ07.9.03/ यो वा लाभः सिद्धः शेषयोर् अन्यतरं साधयति ॥ KAZ07.9.04/ "त्वं ca^ahaM च मित्रं लभावहे" इत्य् एवं.आदिध् सम.संधिः ॥ KAZ07.9.05/ "त्वं मित्रम्" इत्य् एवं.आदिर् विषम.संधिः ॥ KAZ07.9.06/ तयोर् विशेष.लाभाद् अतिसंधिः ॥ KAZ07.9.07/ सम.संधौ तु यः सम्पन्नं मित्रं मित्र.कृच्छ्रे वा मित्रम् अवाप्नोति so^atisaMdhatte // KAZ07.9.08/ आपद्द् हि सौहृद.स्थैर्यम् उत्पादयति ॥ KAZ07.9.09/ मित्र.kRcchre^api नित्यम् अवश्यम् अनित्यं वश्यं vaa^iti "नित्यम् अवश्यं श्रेयः, तद्द् हि अनुपकुर्वद् अपि na^apakaroti" इत्य् आचार्याः ॥ KAZ07.9.10/ na^iti कौटिल्यः ॥ KAZ07.9.11/ वश्यम् अनित्यं श्रेयः ॥ KAZ07.9.12/ यावद् उपकरोति तावन् मित्रं भवति, उपकार.लक्षणं मित्रम् इति ॥ KAZ07.9.13/ वश्ययोर् अपि महा.भोगम् अनित्यम् अल्प.भोगं वा नित्यम् इति ॥ महा.भोगम् अनित्यं श्रेयः, महा.भोगम् अनित्यम् अल्प.कालेन महद्.उपकुर्वन् महान्ति व्यय.स्थानानि प्रतिकरोति" इत्य् आचार्याः ॥ KAZ07.9.14/ na^iti कौटिल्यः ॥ KAZ07.9.15/ नित्यम् अल्प.भोगं श्रेयः ॥ KAZ07.9.16/ महा.भोगम् अनित्यम् उपकार.भयाद् अपक्रामति, उपकृत्य वा प्रत्यादातुम् ईहते ॥ KAZ07.9.17/ नित्यम् अल्प.भोगं सातत्याद् अल्पम् उपकुर्वन् महता कालेन महद् उपकरोति ॥ KAZ07.9.18/ गुरु.समुत्थं महन् मित्रं लघु.समुत्थम् अल्पं vaa^iti "गुरु.समुत्थं महन् मित्रं प्रताप.करं भवति, यदा ca^uttiSThate तदा कार्यं साधयति" इत्य् आचार्याः ॥ KAZ07.9.19/ na^iti कौटिल्यः ॥ KAZ07.9.20/ लघु.समुत्थम् अल्पं श्रेयः ॥ KAZ07.9.21/ लगु.समुत्थम् अल्पं मित्रं कार्य.कालं na^atipaatayati दौर्बल्याच् च यथा.इष्ट.भोग्यं भवति, na^itarat प्रकृष्ट.भौमम् ॥ KAZ07.9.22/ विक्षिप्त.सैन्यम् अवश्य.सैन्यं vaa^iti "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्य् आचार्याः ॥ KAZ07.9.23/ na^iti कौटिल्यः ॥ KAZ07.9.24/ अवश्य.सैन्यं श्रेयः ॥ KAZ07.9.25/ अवश्यं हि शक्यं साम.आदिभिर् वश्यं कर्तुम्, na^itarat कार्य.व्यासक्तं प्रतिसंहर्तुम् ॥ KAZ07.9.26/ पुरुष.भोगं हिरण्य.भोगं वा मित्रम् इति "पुरुष.भोगं मित्रं श्रेयः, प्रुष.भोगं मित्रं प्रताप.करं भवति, यदा ca^uttiSThate तदा कार्यं साधयति" इत्य् आचार्याः ॥ KAZ07.9.27/ na^iti कौटिल्यः ॥ KAZ07.9.28/ हिरण्य.भोगं मित्रं श्रेयः ॥ KAZ07.9.29/ नित्यो हि हिरण्येन योगः कदाचिद् दण्डेन ॥ KAZ07.9.30/ दण्डश् च hiraNyena^anye च कामाः प्राप्यन्त इति ॥ KAZ07.9.31/ हिरण्य.भोगं भूमि.भोगं वा मित्रम् इति "हिरण्य.भोगं गतिमत्त्वात् सर्व.व्यय.प्रतीकार.करम्" इत्य् आचार्याः ॥ KAZ07.9.32/ na^iti कौटिल्यः ॥ KAZ07.9.33/ मित्र.हिरण्ये हि भूमि.लाभाद् भवत इत्य् उक्तं पुरस्ताद् ॥ KAZ07.9.34/ तस्माद् भूमि.भोगं मित्रं श्रेय इति ॥ KAZ07.9.35/ तुल्ये पुरुष.भोगे विक्रमः क्लेश.सहत्वम् अनुरागः सर्व.बल.लाभो वा मित्र.कुलाद् विशेषः ॥ KAZ07.9.36/ तुल्ये हिरण्य.भोगे प्रार्थित.अर्थता प्राभूत्यम् अल्प.प्रयसता सातत्यं च विशेषः ॥ KAZ07.9.37/ tatra^etad भवति ॥ KAZ07.9.38ab/ नित्यं वश्यं लघु.उत्थानं पितृ.पैतामहं महत् । KAZ07.9.38cd/ अद्वैध्यं ca^iti सम्पन्नं मित्रं षड्.गुणम् उच्यते ॥ KAZ07.9.39ab/ ऋते यद् अर्थं प्रणयाद् रक्ष्यते यच् च रक्षति । KAZ07.9.39cd/ पूर्व.उपचित.सम्बन्धं तन् मित्रं नित्यम् उच्यते ॥ KAZ07.9.40ab/ सर्व.चित्र.महा.भोगं त्रिविधं वश्यम् उच्यते । KAZ07.9.40cd/ एकतो.भोग्य् उभयतः सर्वतो.भोगि ca^aparam ॥ KAZ07.9.41ab/ आदातृ वा दात्र्.अपि वा जीवत्य् अरिषु हिंसया । KAZ07.9.41cd/ मित्रं नित्यम् अवश्यं तद्.दुर्ग.अटव्य्.अपसारि च ॥ KAZ07.9.42ab/ अन्यतो विगृहीतं यल् लघु.व्यसनम् एव वा । KAZ07.9.42cd/ संधत्ते ca^upakaaraaya तन् मित्रं वश्यम् अध्रुवम् ॥ KAZ07.9.43ab/ एक.arthena^atha सम्बद्धम् उपकार्य.विकारि च । KAZ07.9.43cd/ मित्र.भावि भवत्य् एतन् मित्रम् अद्वैध्यम् आपदि ॥ KAZ07.9.44ab/ मित्र.भावाद् ध्रुवं मित्रं शत्रु.साधारणाच् चलम् । KAZ07.9.44cd/ न कस्यचिद् उदासीनं द्वयोर् उभय.भावि तत् ॥ KAZ07.9.45ab/ विजिगीषोर् अमित्रं यन् मित्रम् अन्तर्धितां गतम् । KAZ07.9.45cd/ upakaare^aniviSTaM vaa^azaktaM vaa^anupakaari तत् ॥ KAZ07.9.46ab/ प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धम् एव वा । KAZ07.9.46cd/ अनुगृह्णाति यन् मित्रं शत्रु.साधारणं हि तत् ॥ KAZ07.9.47ab/ प्रकृष्ट.भौमं संतुष्टं बलवच् ca^aalasaM च यत् । KAZ07.9.47cd/ उदासीनं भवत्य् एतद् व्यसनाद् अवमानितम् ॥ KAZ07.9.48ab/ अरेर् नेतुश् च यद् वृद्धिं दौर्बल्याद् अनुवर्तते । KAZ07.9.48cd/ ubhayasya^apy अविद्विष्टं विद्याद् उभय.भावि तत् ॥ KAZ07.9.49ab/ कारण.अकारण.ध्वस्तं कारण.अकारण.आगतम् । KAZ07.9.49cd/ यो मित्रं समुपेक्षेत स मृत्युम् उपगूहति ॥ KAZ07.9.50/ क्षिप्रम् अल्पो लाभश् चिरान् महान् इति वा "क्षिप्रम् अल्पो लाभः कार्य.देश.काल.संवादकः श्रेयान्" इत्य् आचार्याः ॥ KAZ07.9.51/ na^iti कौटिल्यः ॥ KAZ07.9.52/ चिराद् अविनिपाती बीज.सधर्मा महाम्ल् लाभः श्रेयान्, विपर्यये पूर्वः ॥ KAZ07.9.53ab/ एवं दृष्ट्वा ध्रुवे लाभे लाभ.अंशे च गुण.उदयम् । KAZ07.9.53cd/ स्व.अर्थ.सिद्धि.परो यायात् संहितः सामवायिकैः //E (मित्र.हिरण्य.भूमि.कर्म.संधयः, तत्र भूमि.संधिः) KAZ07.10.01/ "त्वं ca^ahaM च भूमिं लभावहे" इति भूमि.संधिः ॥ KAZ07.10.02/ तयोर् यः प्रत्युपस्थित.अर्थः सम्पन्नां भूमिम् अवाप्नोति so^atisaMdhatte // KAZ07.10.03/ तुल्ये सम्पन्न.अलाभे यो बलवन्तम् आक्रम्य भूमिम् अवाप्नोति so^atisaMdhatte // KAZ07.10.04/ भूमि.लाभं शत्रु.कर्शनं प्रतापं च हि प्राप्नोति ॥ KAZ07.10.05/ दुर्बलाद्.भूमि.लाभे सत्यं सौकर्यं भवति ॥ KAZ07.10.06/ दुर्बल एव च भूमि.लाभः, तत्.सामन्तश् च मित्रम् अमित्र.भावं गच्छति ॥ KAZ07.10.07/ तुल्ये बलीयस्त्वे यः स्थित.शत्रुम् उत्पाट्य भूमिम् अवाप्नोति so^atisaMdhatte // KAZ07.10.08/ दुर्ग.अवाप्तिर् हि स्व.भूमि.रक्षणम् अमित्र.अटवी.प्रतिषेधं च करोति ॥ KAZ07.10.09/ चल.अमित्राद्.भूमि.लाभे शक्य.सामन्ततो विशेषः ॥ KAZ07.10.10/ दुर्बल.सामन्ता हि क्षिप्र.आप्यायन.योग.क्षेमा भवति ॥ KAZ07.10.11/ विपरीता बलवत् सामन्ता कोश.दण्ड.अवच्छेदनी च भूमिर् भवति ॥ KAZ07.10.12/ सम्पन्ना नित्य.अमित्रा मन्द.गुणा वा भूमिर् अनित्य.amitraa^iti "सम्पन्ना नित्य.अमित्रा श्रेयसी भूमिः सम्पन्ना हि कोश.दण्डौ सम्पादयति, तौ ca^amitra.प्रतिघातकौ इत्य् आचार्याः ॥ KAZ07.10.13/ na^iti कौटिल्यः ॥ KAZ07.10.14/ नित्य.अमित्र.अलाभे भूयान् शत्रु.लाभो भवति ॥ KAZ07.10.15/ नित्यश् च शत्रुर् उपकृते ca^apakRte च शत्रुर् एव भवति, अनित्यस् तु शत्रुर् उपकाराद् अनपकाराद् वा शाम्यति ॥ KAZ07.10.16/ यस्या हि भूमेर् बहु.दुर्गाश् चोर.गणैर् म्लेच्छ.अटवीभिर् वा नित्य.अविरहिताः प्रत्यन्ताः सा नित्य.अमित्रा, विपर्यये त्व् अनित्य.अमित्रा ॥ KAZ07.10.17/ अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिर् इति अल्पा प्रत्यासन्ना श्रेयसी ॥ KAZ07.10.18/ सुखा हि प्राप्तुं पालयितुम् अभिसारयितुं च भवति ॥ KAZ07.10.19/ विपरीता व्यवहिता ॥ KAZ07.10.20/ व्यवहितयोर् अपि दण्ड.dhaaraNaa^aatma.धारणा वा भूमिर् इति आत्म.धारणा श्रेयसी ॥ KAZ07.10.21/ सा हि स्व.समुत्थाभ्यां कोश.दण्डाभ्यां धार्यते ॥ KAZ07.10.22/ विपरीता दण्ड.धारणा दण्ड.स्थानम् ॥ KAZ07.10.23/ बालिशात् प्राज्ञाद् वा भूमि.लाभ इति बालिशाद्.भूमि.लाभः श्रेयान् ॥ KAZ07.10.24/ supraapyaa^anupaalyaa हि भवति, अप्रत्यादेया च ॥ KAZ07.10.25/ विपरीता प्राज्ञाद् अनुरक्ता ॥ KAZ07.10.26/ पीडनीय.उच्छेदनीययोर् उच्छेदनीयाद् भूमि.लाभः श्रेयान् ॥ KAZ07.10.27/ उच्छेदनीयो ह्य् अनपाश्रयो दुर्बल.अपाश्रयो vaa^abhiyuktaH कोश.दण्डाव् aadaaya^apasartu.कामः प्रकृतिभिस् त्यज्यते, न पीडनीयो दुर्ग.मित्र.प्रतिष्टब्धः ॥ KAZ07.10.28/ दुर्ग.प्रतिष्टब्धयोर् अपि स्थल.नदी.दुर्गीयाभ्यां स्थल.दुर्गीयाद् भूमि.लाभः श्रेयान् ॥ KAZ07.10.29/ स्थालेयं हि सुरोध.अवमर्द.अवस्कन्दम् अनिह्श्रावि.शत्रु च ॥ KAZ07.10.30/ नदी.दुर्गं तु द्वि.गुण.क्लेश.करम्, उदकं च पातव्यं वृत्ति.करं ca^amitrasya ॥ KAZ07.10.31/ नदी.पर्वत.दुर्गीयाभ्यां नदी.दुर्गीयाद् ब्भूमि.लाभः श्रेयान् ॥ KAZ07.10.32/ नदी.दुर्गं हि हस्ति.स्तम्भ.संक्रम.सेतु.बन्ध.नौभिः साध्यम् अनित्य.गाम्भीर्यम् अवस्राव्य् उदकं च ॥ KAZ07.10.33/ पार्वतं तु स्व्.आरक्षं दुरुपरोधि कृच्छ्र.आरोहणम्, भग्ने ca^ekasmin न सर्व.वधः, शिला.वृक्ष.प्रमोक्षश् च महा.अपकारिणाम् ॥ KAZ07.10.34/ निम्न.स्थल.योधिभ्यो निम्न.योधिभ्यो भूमि.लाभः श्रेयान् ॥ KAZ07.10.35/ निम्न.योधिनो ह्य् उपरुद्ध.देश.कालाः, स्थल.योधिनस् तु सर्व.देश.काल.योधिनः ॥ KAZ07.10.36/ खनक.आकाश.योधिभ्यः खनकेभ्यो भूमि.लाभः श्रेयान् ॥ KAZ07.10.37/ खनका हि खातेन शस्त्रेण ca^ubhayathaa युध्यन्ते, zastreNa^eva^aakaaza.योधिनः ॥ KAZ07.10.38ab/ एवं.विध्येभ्यः पृथिवीं labhamaano^artha.शास्त्रवित् । KAZ07.10.38cd/ संहितेभ्यः परेभ्यश् च विशेषम् अधिगच्छति //E (मित्र.हिरण्य.भूमि.कर्म.सम्धयः - तत्र अनवसित.सम्धिः) KAZ07.11.01/ "त्वं ca^ahaM च शून्यं निवेशयावहे" इत्य् अनवसित.संधिः ॥ KAZ07.11.02/ तयोर् यः प्रत्युपस्थित.अर्थो यथा.उक्त.गुणां भूमिं निवेशयति so^atisaMdhatte // KAZ07.11.03/ tatra^api स्थलम् औदकं vaa^iti महतः स्थलाद् अल्पम् औदकं श्रेयः, सातत्याद् अवस्थितत्वाच् च फलानाम् ॥ KAZ07.11.04/ स्थलयोर् अपि प्रभूत.पूर्व.अपर.सस्यम् अल्प.वर्ष.पाकम् असक्त.आरम्भं श्रेयः ॥ KAZ07.11.05/ औदकयोर् अपि धान्य.वापम् अधान्य.vaapaat^zreyaH // KAZ07.11.06/ तयोर् अल्प.बहुत्वे धान्य.कान्ताद् अल्पान् महद् अधान्य.कान्तं श्रेयः ॥ KAZ07.11.07/ महत्य् अवकाशे हि स्थाल्याश् ca^anuupyaaz ca^oSadhayo भवन्ति ॥ KAZ07.11.08/ दुर्ग.आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ॥ KAZ07.11.09/ कृत्रिमा हि भूमि.गुणाः ॥ KAZ07.11.10/ खनि.धान्य.भोगयोः खनि.भोगः कोश.करः, धान्य.भोगः कोश.कोष्ठ.अगार.करः ॥ KAZ07.11.11/ धान्य.मूला हि दुर्ग.आदीनां कर्मणाम् आरम्भाः ॥ KAZ07.11.12/ महा.विषय.विक्रयो वा खनि.भोगः श्रेयान् ॥ KAZ07.11.13/ "द्रव्य.हस्ति.वन.भोगयोर् द्रव्य.वन.भोगः सर्व.कर्मणां योनिः प्रभूत.निधान.क्षमश् च, विपरीतो हस्ति.वन.भोगः" इत्य् आचार्याः ॥ KAZ07.11.14/ na^iti कौटिल्यः ॥ KAZ07.11.15/ शक्यं द्रव्य.वनम् अनेकम् अनेकस्यां भूमौ वापयितुम्, न हस्ति.वनम् ॥ KAZ07.11.16/ हस्ति.प्रधानो हि पर.अनीक.वध इति ॥ KAZ07.11.17/ वारि.स्थल.पथ.भोगयोर् अनित्यो वारि.पथ.भोगः, नित्यः स्थल.पथ.भोगः ॥ KAZ07.11.18/ भिन्न.मनुष्या श्रेणी.मनुष्या वा भूमिर् इति भिन्न.मनुष्या श्रेयसी ॥ KAZ07.11.19/ भिन्न.मनुष्या भोग्या भवति, अनुपजाप्या ca^anyeSaam, अनापत्.सहा तु ॥ KAZ07.11.20/ विपरीता श्रेणी.मनुष्या, कोपे महा.दोषा ॥ KAZ07.11.21/ तस्यां चातुर्वर्ण्य.निवेशे सर्व.भोग.सहत्वाद् अवर.वर्ण.प्राया श्रेयसी, बाहुल्याद् ध्रुवत्वाच् च कृष्याः कर्षकवती, कृष्याश् ca^anyeSaaM ca^aarambhaaNaaM प्रयोजकत्वात् गो.रक्षकवती, पण्य.निचय.ऋण.अनुग्रहाद् आढ्य.वणिग्वती ॥ KAZ07.11.22/ भूमि.गुणानाम् अपाश्रयः श्रेयान् ॥ KAZ07.11.23/ दुर्ग.अपाश्रया पुरुष.अपाश्रया वा भूमिर् इति पुरुष.अपाश्रया श्रेयसी ॥ KAZ07.11.24/ पुरुषवद् धि राज्यम् ॥ KAZ07.11.25/ अपुरुषा गौर् वन्ध्य् एव किं दुहीत ॥ KAZ07.11.26/ महा.क्षय.व्यय.निवेशां तु भूमिम् अवाप्तु.कामः पूर्वम् एव क्रेतारं पणेत दुर्बलम् अराज.बीजिनं निरुत्साहम् अपक्षम् अन्याय.वृत्तिं व्यसनिनं दैव.प्रमाणं यत्.किंचन.कारिणं वा ॥ KAZ07.11.27/ महा.क्षय.व्यय.निवेशायां हि भूमौ दुर्बलो राज.बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय.vyayena^avasiidati // KAZ07.11.28/ बलवान् अराज.बीजी क्षय.व्यय.भयाद् असगन्धाभिः प्रकृतिभिस् त्यज्यते ॥ KAZ07.11.29/ निरुत्साहस् तु दण्डवान् अपि daNDasya^apraNetaa सदण्डः क्षय.vyayena^avabhajyate // KAZ07.11.30/ कोशवान् अप्य् अपक्षः क्षय.व्यय.अनुग्रह.हीनत्वान् न कुतश्चित् प्राप्नोति ॥ KAZ07.11.31/ अन्याय.वृत्तिर् निविष्टम् अप्य् उत्थापयेत् ॥ KAZ07.11.32/ स कथम् अनिविष्टं निवेशयेत् ॥ KAZ07.11.33/ तेन व्यसनी व्याख्यातः ॥ KAZ07.11.34/ दैव.प्रमाणो मानुष.हीनो निरारम्भो विपन्न.कर्म.आरम्भो vaa^avasiidati // KAZ07.11.35/ यत्.किंचन.कारी न किंचिद् आसादयति ॥ KAZ07.11.36/ स ca^eSaaM पापिष्ठतमो भवति ॥ KAZ07.11.37/ "यत्.किंचिद्.आरभमाणो हि विजिगीषोः कदाचिच् छिद्रम् आसादयेद्" इत्य् आचार्याः ॥ KAZ07.11.38/ यथा छिद्रं तथा विनाशम् अप्य् आसादयेद् इति कौटिल्यः ॥ KAZ07.11.39/ तेषाम् अलाभे यथा पार्ष्णि.ग्राह.उपग्रहे वक्ष्यामस् तथा भूमिम् अवस्थापयेत् ॥ KAZ07.11.40/ इत्य् अभिहित.संधिः ॥ KAZ07.11.41/ गुणवतीम् आदेयां वा भूमिं बलवता क्रयेण याचितः संधिम् अवस्थाप्य दद्यात् ॥ KAZ07.11.42/ इत्य् अनिभृत.संधिः ॥ KAZ07.11.43/ समेन वा याचितः कारणम् अवेक्ष्य दद्यात् "प्रत्यादेया मे भूमिर् वश्या वा, अनया प्रतिबद्धः परो मे वश्यो भविष्यति^ भूमि.विक्रयाद् वा मित्र.हिरण्य.लाभः कार्य.सामर्थ्य.करो मे भविष्यति" इति ॥ KAZ07.11.44/ तेन हीनः क्रेता व्याख्यातः ॥ KAZ07.11.45ab/ एवं मित्रं हिरण्यं च सजनाम् अजनां च गाम् । KAZ07.11.45cd/ labhamaano^atisaMdhatte शास्त्रवित् सामवायिकान् //E (मित्र.हिरण्य.भूमि.कर्म.सम्धयः, तत्र कर्म.सम्धिः) KAZ07.12.01/ "त्वं ca^ahaM च दुर्गं कारयावहे" इति कर्म.संधिः ॥ KAZ07.12.02/ तयोर् यो दैव.कृतम् अविषह्यम् अल्प.व्यय.आरम्भं दुर्गं कारयति so^atisaMdhatte // KAZ07.12.03/ tatra^api स्थल.नदी.पर्वत.दुर्गाणाम् उत्तर.उत्तरं श्रेयः ॥ KAZ07.12.04/ सेतु.बन्धयोर् अप्य् आहार्य.उदकात् सह.उदकः श्रेयान् ॥ KAZ07.12.05/ सह.उदकयोर् अपि प्रभूत.वाप.स्थानः श्रेयान् ॥ KAZ07.12.06/ द्रव्य.वनयोर् अपि यो महत्.सारवद्.द्रव्य.अटवीकं विषय.अन्ते नदी.मातृकं द्रव्य.वनं छेदयति so^atisaMdhatte // KAZ07.12.07/ नदी.मातृकं हि स्व्.आजीवम् अपाश्रयश् ca^aapadi भवति ॥ KAZ07.12.08/ हस्ति.वनयोर् अपि यो बहु.शूर.मृगं दुर्बल.प्रतिवेशं.अनन्त.अवक्लेशि विषय.अन्ते हस्ति.वनं बध्नाति so^atisaMdhatte // KAZ07.12.09/ tatra^api "बहु.कुण्ठ.अल्प.शूरयोः अल्प.शूरं श्रेयः, शूरेषु हि युद्धम्, अल्पाः शूरा बहून् अशूरान् भञ्जन्ति, ते भग्नाः स्व.सैन्य.अवघातिनो भवन्ति" इत्य् आचार्याः ॥ KAZ07.12.10/ na^iti कौटिल्यः ॥ KAZ07.12.11/ कुण्ठा बहवः श्रेयांसः, स्कन्ध.विनियोगाद् अनेकं कर्म कुर्वाणाः स्वेषाम् अपाश्रयो युद्धे, परेषां दुर्धर्षा विभीषणाश् च ॥ KAZ07.12.12/ बहुषु हि कुण्ठेषु विनय.कर्मणा शक्यं शौर्यम् आधातुम्, न त्व् eva^alpeSu शूरेषु बहुत्वम् इति ॥ KAZ07.12.13/ खन्योर् अपि यः प्रभूत.साराम् अदुर्ग.मार्गाम् अल्प.व्यय.आरम्भां खनिं खानयति, so^atisaMdhatte // KAZ07.12.14/ tatra^api महा.सारम् अल्पम् अल्प.सारं वा प्रभूतम् इति "महा.सारम् अल्पं श्रेयः, वज्र.मणि.मुक्ता.प्रवाल.हेम.रूप्य.धातुर् हि प्रभूतम् अल्प.सारम् अत्यर्घेण ग्रसते" इत्य् आचार्याः ॥ KAZ07.12.15/ na^iti कौटिल्यः ॥ KAZ07.12.16/ चिराद् अल्पो महा.सारस्य क्रेता विद्यते, प्रभूतः सातत्याद् अल्प.सारस्य ॥ KAZ07.12.17/ एतेन वणिक्.पथो व्याख्यातः ॥ KAZ07.12.18/ tatra^api "वारि.स्थल.पथयोर् वारि.पथः श्रेयान्, अल्प.व्यय.व्यायामः प्रभूत.पण्य.उदयश् च" इत्य् आचार्याः ॥ KAZ07.12.19/ na^iti कौटिल्यः ॥ KAZ07.12.20/ सम्रुद्ध.गतिर् असार्वकालिकः प्रकृष्ट.भय.योनिर् निष्प्रतीकारश् च वारि.पथः, विपरीतः स्थल.पथः ॥ KAZ07.12.21/ वारि.पथे तु कूल.सम्यान.पथयोः कूल.पथः पण्य.पत्तन.baahulyaat^zreyaan, नदी.पथो वा, सातत्याद् विषह्य.आबाधत्वाच् च ॥ KAZ07.12.22/ स्थल.pathe^api "हैमवतो दक्षिणा.pathaat^zreyaan, हस्त्य्.अश्व.गन्ध.दन्त.अजिन.रूप्य.सुवर्ण.पण्याः सारवत्तराः" इत्य् आचार्याः" ॥ KAZ07.12.23/ na^iti कौटिल्यः ॥ KAZ07.12.24/ कम्बल.अजिन.अश्व.पण्य.वर्जाः शङ्ख.वज्र.मणि.मुक्ता.सुवर्ण.पण्याश् च प्रभूततरा दक्षिणा.पथे ॥ KAZ07.12.25/ दक्षिणा.pathe^api बहु.खनिः सार.पण्यः प्रसिद्ध.गतिर् अल्प.व्यय.व्यायामो वा वणिक्.पथः श्रेयान्, प्रभूत.विषयो वा फल्गु.पुण्यः ॥ KAZ07.12.26/ तेन पूर्वः पश्चिमश् च वणिक्.पथो व्याख्यातः ॥ KAZ07.12.27/ tatra^api चक्र.पाद.पथयोश् चक्र.पथो विपुल.aarambhatvaat^zreyaan, देश.काल.सम्भावनो वा खर.उष्ट्र.पथः ॥ KAZ07.12.28/ आभ्याम् अंस.पथो व्याख्यातः ॥ KAZ07.12.29/ पर.कर्म.उदयो नेतुः क्षयो वृद्धिर् विपर्यये ॥ KAZ07.12.30/ तुल्ये कर्म.पथे स्थानं ज्ञेयं स्वं विजिगीषुणा ॥ KAZ07.12.31/ अल्प.आगम.अतिव्ययता क्षयो वृद्धिर् विपर्यये ॥ KAZ07.12.32/ समाय.व्ययता स्थानं कर्मसु ज्ञेयम् आत्मनः ॥ KAZ07.12.33/ तस्माद् अल्प.व्यय.आरम्भं दुर्ग.आदिषु महा.उदयम् ॥ KAZ07.12.34/ कर्म लब्ध्वा विशिष्टः स्याद् इत्य् उक्ताः कर्म.संधयः //E (पार्ष्णि.ग्राः.चिन्ता) KAZ07.13.01/ saMhatya^ari.विजिगीष्वोर् अमित्रयोः पर.अभियोगिनोः पार्ष्णिं गृह्णतोर् यः शक्ति.सम्पन्नस्य पार्ष्णिं गृह्णाति so^atisaMdhatte // KAZ07.13.02/ शक्ति.सम्पन्नो ह्य् अमित्रम् उच्छिद्य पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न हीन.शक्तिर् अलब्ध.लाभः ॥ KAZ07.13.03/ शक्ति.साम्ये यो विपुल.आरम्भस्य पार्ष्णिं गृह्णाति so^atisaMdhatte // KAZ07.13.04/ विपुल.आरम्भो ह्य् अमित्रम् उच्छिद्य पार्ष्णि.ग्राहम् उच्छिन्द्यात्, na^alpa.आरम्भः सक्त.चक्रः ॥ KAZ07.13.05/ आरम्भ.साम्ये यः सर्व.संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति so^atisaMdhatte // KAZ07.13.06/ शून्य.मूलो ह्य् अस्य सुकरो भवति, नैक.देश.बल.प्रयातः कृत.पार्ष्णि.प्रतिविधानः ॥ KAZ07.13.07/ बल.उपादान.साम्ये यश् चल.अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति so^atisaMdhatte // KAZ07.13.08/ चल.अमित्रं प्रयातो हि sukhena^avaapta.सिद्धिः पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न स्थित.अमित्रं प्रयातः ॥ KAZ07.13.09/ असौ हि दुर्ग.प्रतिहतः पार्ष्णि.ग्राहे च प्रतिनिवृत्तः sthitena^amitreNa^avagRhyate // KAZ07.13.10/ तेन पूर्वे व्याख्याताः ॥ KAZ07.13.11/ शत्रु.साम्ये यो धार्मिक.अभियोगिनः पार्ष्णिं गृह्णाति so^atisaMdhatte // KAZ07.13.12/ धार्मिक.अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति, अधार्मिक.अभियोगी सम्प्रियः ॥ KAZ07.13.13/ तेन मूल.हर.तादात्विक.कदर्य.अभियोगिनां पार्ष्णि.ग्रहणं व्याख्यातम् ॥ KAZ07.13.14/ मित्र.अभियोगिनोः पार्ष्णि.ग्रहणे त एव हेतवः ॥ KAZ07.13.15/ मित्रम् अमित्रं ca^abhiyuJjaanayor यो मित्र.अभियोगिनः पार्ष्णिं गृह्णाति so^atisaMdhatte // KAZ07.13.16/ मित्र.अभियोगी हि sukhena^avaapta.सिद्धिः पार्ष्णि.ग्राहम् उच्छिन्द्यात् ॥ KAZ07.13.17/ सुकरो हि मित्रेण संधिर् na^amitreNa ॥ KAZ07.13.18/ मित्रम् अमित्रं ca^uddharator yo^amitra.उद्धारिणः पार्ष्णिं गृह्णाति so^atisaMdhatte // KAZ07.13.19/ वृद्ध.मित्रो ह्य् अमित्र.उद्धारी पार्ष्णि.ग्राहम् उच्छिन्द्यात्, na^itaraH स्व.पक्ष.उपघाती ॥ KAZ07.13.20/ तयोर् अलब्ध.लाभ.अपगमने यस्य.अमित्रो महतो लाभाद् वियुक्तः क्षय.व्यय.अधिको वा स पार्ष्णि.graaho^atisaMdhatte // KAZ07.13.21/ लब्ध.लाभ.अपगमने yasya^amitro लाभेन शक्त्या हीनः स पार्ष्णि.graaho^atisaMdhatte, यस्य वा यातव्यः शत्रोर् विग्रह.अपकार.समर्थः स्यात् ॥ KAZ07.13.22/ पार्ष्णि.ग्राहयोर् अपि यः शक्य.आरम्भ.बल.उपादान.अधिकः स्थित.शत्रुः पार्श्व.स्थायी वा so^atisaMdhatte // KAZ07.13.23/ पार्श्व.स्थायी हि यातव्य.अभिसारो मूल.आबाधकश् च भवति, मूल.आबाधक एव पश्चात्.स्थायी ॥ KAZ07.13.24ab/ पार्ष्णि.ग्राहास् त्रयो ज्ञेयाः शत्रोश् चेष्टा.निरोधकाः । KAZ07.13.24cd/ सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ॥ KAZ07.13.25ab/ अरेर् नेतुश् च मध्यस्थो durbalo^antardhir उच्यते । KAZ07.13.25cd/ प्रतिघातो बलवतो दुर्ग.अटव्य्.अपसारवान् ॥ KAZ07.13.26/ मध्यमं त्वरि.विजिगीष्वोर् लिप्समानयोर् मध्यमस्य पार्ष्णिं गृह्णतोर् लब्ध.लाभ.अपगमने यो मध्यमं मित्राद् वियोजयत्य् अमित्रं च मित्रम् आप्नोति so^atisaMdhatte // KAZ07.13.27/ संधेयश् च शत्रुर् उपकुर्वाणो, न मित्रं मित्र.भावाद् उत्क्रान्तम् ॥ KAZ07.13.28/ tena^udaasiina.लिप्सा व्याख्याता ॥ KAZ07.13.29/ "पार्ष्णि.ग्रहण.अभियानयोस् तु मन्त्र.युद्धाद् अभ्युच्चयः ॥ Kaz07.13.30/ व्यायाम.युद्धे हि क्षय.व्ययाभ्याम् उभयोर् अवृद्धिः ॥ KAZ07.13.31/ jitvaa^api हि क्षिण.दण्ड.कोशः पराजितो भवति" इत्य् आचार्याः ॥ KAZ07.13.32/ na^iti कौटिल्यः ॥ KAZ07.13.33/ sumahataa^api क्षय.व्ययेन शत्रु.vinaazo^abhyupagantavyaH // KAZ07.13.34/ तुल्ये क्षय.व्यये यः पुरस्ताद् दूष्य.बलं घातयित्वा निह्शल्यः पश्चाद् वश्य.बलो युध्येत so^atisaMdhatte // KAZ07.13.35/ द्वयोर् अपि पुरस्ताद् दूष्य.बल.घातिनोर् यो बहुलतरं शक्तिमत्तरम् अत्यन्त.दूष्यं च घातयेत् so^atisaMdhatte // KAZ07.13.36/ tena^amitra.अटवी.बल.घातो व्याख्यातः ॥ KAZ07.13.37ab/ पार्ष्णि.graaho^abhiyoktaa वा यातव्यो वा यदा भवेत् । KAZ07.13.37cd/ विजिगीषुस् तदा तत्र नेत्रम् एतत् समाचरेत् ॥ KAZ07.13.38ab/ पार्ष्णि.ग्राहो भवेन् नेता शत्रोर् मित्र.अभियोगिनः । KAZ07.13.38cd/ विग्राह्य पूर्वम् आक्रन्दं पार्ष्णि.ग्राह.अभिसारिणा ॥ KAZ07.13.39ab/ aakrandena^abhiyuJjaanaH पार्ष्णि.ग्राहं निवारयेत् । KAZ07.13.39cd/ tathaa^aakranda.अभिसारेण पार्ष्णि.ग्राह.अभिसारिणम् ॥ KAZ07.13.40ab/ अरि.मित्रेण मित्रं च पुरस्ताद् अवघट्टयेत् । KAZ07.13.40cd/ मित्र.मित्रम् अरेश् ca^api मित्र.मित्रेण वारयेत् ॥ KAZ07.13.41ab/ मित्रेण ग्राहयेत् पार्ष्णिम् abhiyukto^abhiyoginaH / KAZ07.13.41cd/ मित्र.मित्रेण ca^aakrandaM पार्ष्णि.ग्राहान् निवारयेत् ॥ KAZ07.13.42ab/ एवं मण्डलम् आत्म.अर्थं विजिगीषुर् निवेशयेत् । KAZ07.13.42cd/ पृष्ठतश् च पुरस्ताच् च मित्र.प्रकृति.सम्पदा ॥ KAZ07.13.43ab/ कृत्स्ने च मण्डले नित्यं दूतान् गूढांश् च वासयेत् । KAZ07.13.43cd/ मित्र.भूतः सपत्नानां हत्वा हत्वा च संवृतः ॥ KAZ07.13.44ab/ असंवृतस्य कार्याणि प्राप्तान्य् अपि विशेषतः । KAZ07.13.44cd/ निह्संशयं विपद्यन्ते भिन्न.प्लव iva^udadhau //E (हीन.शक्ति.पूरणम्) KAZ07.14.01/ सामवायिकैर् एवम् अभियुक्तो विजिगीषुर् यस् तेषां प्रधानस् तं ब्रूयात् "त्वया मे संधिः, इदं हिरण्यम्, अहं च मित्रम्, द्वि.गुणा ते वृद्धिः, na^arhasy आत्म.क्षयेण मित्र.मुखान् अमित्रान् वर्धयितुम्, एते हि वृद्धास् त्वाम् एव परिभविष्यन्ति" इति ॥ KAZ07.14.02/ भेदं वा ब्रूयात् "अनपकारो yathaa^aham एतैः sambhuuya^abhiyuktas तथा त्वाम् अप्य् एते संहित.बलाः स्वस्था व्यसने vaa^abhiyokSyante, बलं हि चित्तं विकरोति, तद् एषां विघातय" इति ॥ KAZ07.14.03/ भिन्नेषु प्रधानम् उपगृह्य हीनेषु विक्रमयेत्, हीनान् अनुग्राह्य वा प्रधाने, यथा वा zreyo^abhimanyeta तथा ॥ KAZ07.14.04/ वैरं वा परैर् ग्राहयित्वा विसंवादयेत् ॥ KAZ07.14.05/ फल.भूयस्त्वेन वा प्रधानम् उपजाप्य संधिं कारयेत् ॥ KAZ07.14.06/ atha^ubhaya.वेतनाः फल.भूयस्त्वं दर्शयन्तः सामवायिकान् "अतिसंहिताः स्थ" इत्य् उद्द्दूषयेयुः ॥ KAZ07.14.07/ दुष्टेषु संधिं दूषयेत् ॥ KAZ07.14.08/ atha^ubhaya.वेतना भूयो भेदम् एषां कुर्युः "एवं तद् यद् अस्माभिर् दर्शितम्" इति ॥ KAZ07.14.09/ भिन्नेष्व् अन्यतम.उपग्रहेण चेष्टेत ॥ KAZ07.14.10/ प्रधान.अभावे सामवायिकानाम् उत्साहयितारं स्थिर.कर्माणम् अनुरक्त.प्रकृक्तिं लोभाद् भयाद् वा संघातम् उपागतं विजिगीषोर् भीतं राज्य.प्रतिसम्बद्धं मित्रं चल.अमित्रं वा पूर्वान् उत्तर.अभावे साधयेत् - उत्साहयितारम् आत्म.निसर्गेण, स्थिर.कर्माणं सान्त्व.प्रणिपातेन, अनुरक्त.प्रकृतिं कन्या.दान.यापनाभ्याम्, लुब्धम् अंश.द्वैगुण्येन, भीतम् एभ्यः कोश.दण्ड.अनुग्रहेण, स्वतो भीतं विश्वास्य प्रतिभू.प्रदानेन, राज्य.प्रतिसम्बद्धम् एकी.भाव.उपगमनेन, मित्रम् उभयतः प्रिय.हिताभ्याम्, उपकार.त्यागेन वा, चल.अमित्रम् अवधृतम् अनपकार.उपकाराभ्याम् ॥ KAZ07.14.11/ यो वा yathaa^ayogaM भजेत तं तथा साधयेत्, साम.दान.भेद.दण्डैर् वा yathaa^aapatsu व्याख्यास्यामः ॥ KAZ07.14.12/ व्यसन.उपघात.त्वरितो वा कोश.दण्डाभ्यां देशे काले कार्ये vaa^avadhRtaM संधिम् उपेयात् ॥ KAZ07.14.13/ कृत.संधिर् हीनम् आत्मानं प्रतिकुर्वीत ॥ KAZ07.14.14/ पक्षे हीनो बन्धु.मित्र.पक्षं कुर्वीत, दुर्गम् अविषह्यं वा ॥ KAZ07.14.15/ दुर्ग.मित्र.प्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति ॥ KAZ07.14.16/ मन्त्र.शक्ति.हीनः प्राज्ञ.पुरुष.उपचयं विद्या.वृद्ध.सम्योगं वा कुर्वीत ॥ KAZ07.14.17/ तथा हि सद्यः श्रेयः प्राप्नोति ॥ KAZ07.14.18/ प्रभाव.हीनः प्रकृति.योग.क्षेम.सिद्धौ यतेत ॥ KAZ07.14.19/ जन.पदः सर्व.कर्मणां योनिः, ततः प्रभावः ॥ KAZ07.14.20/ तस्य स्थानम् आत्मनश् ca^aapadi दुर्गम् ॥ KAZ07.14.21/ सेतु.बन्धः सस्यानां योनिः ॥ KAZ07.14.22/ नित्य.अनुषक्तो हि वर्ष.गुण.लाभः सेतु.वापेषु ॥ KAZ07.14.23/ वणिक्.पथः पर.अतिसंधानस्य योनिः ॥ KAZ07.14.24/ वणिक्.पथेन हि दण्ड.गूढ.पुरुष.अतिनयनं शस्त्र.आवरण.यान.वाहन.क्रयश् च क्रियते, प्रवेशो निर्णयनं च ॥ KAZ07.14.25/ खनिः संग्राम.उपकरणानां योनिः, द्रव्य.वनं दुर्ग.कर्मणां यान.रथयोश् च, हस्ति.वनं हस्तिनाम्, गव.अश्व.खर.उष्ट्राणां च व्रजः ॥ KAZ07.14.26/ तेषाम् अलाभे बन्धु.मित्र.कुलेभ्यः समार्जनम् ॥ KAZ07.14.27/ उत्साह.हीनः श्रेणी.प्रवीर.पुरुषाणां चोर.गण.आटविक.म्लेच्छ.जातीनां पर.अपकारिणां गूढ.पुरुषाणां च यथा.लाब्भम् उपचयं कुर्वीत ॥ KAZ07.14.28/ पर.मिश्र.अप्रतीकारम् आबलीयसं वा परेषु प्रयुञ्जीत ॥ KAZ07.14.29ab/ एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च । KAZ07.14.29cd/ सम्पन्नः प्रतिनिर्गच्छेत् पर.अवग्रहम् आत्मनः //E (विगृह्य.उपरोध.हेतवः - दण्ड.उपनत.वृत्तम्) KAZ07.15.01/ दुर्बलो राजा balavataa^abhiyuktas तद्.विशिष्ट.बलम् आश्रयेत यम् इतरो मन्त्र.शक्त्या na^atisaMdadhyaat // KAZ07.15.02/ तुल्य.मन्त्र.शक्तीनाम् आयत्त.सम्पदो वृद्ध.सम्योगाद् वा विशेषः ॥ KAZ07.15.03/ विशिष्ट.बल.अभावे सम.बलैस् तुल्य.बल.संघैर् वा बलवतः सम्भूय तिष्ठेद् यान् न मन्त्र.प्रभाव.शक्तिभ्याम् अतिसंदध्यात् ॥ KAZ07.15.04/ तुल्य.मन्त्र.प्रभाव.शक्तीनां विपुल.आरम्भतो विशेषः ॥ KAZ07.15.05/ सम.बल.अभावे हीन.बलैः शुचिभिर् उत्साहिभिः प्रत्यनीक.भूतैर् बलवतः सम्भूय तिष्ठेद् यान् न मन्त्र.प्रभाव.उत्साह.शक्तिभिर् अतिसंदध्यात् ॥ KAZ07.15.06/ तुल्य.उत्साह.शक्तीनां स्व.युद्ध.भूमि.लाभाद् विशेषः ॥ KAZ07.15.07/ तुल्य.भूमीनां स्व.युद्ध.काल.लाभाद् विशेषः ॥ KAZ07.15.08/ तुल्य.देश.कालानां युग्य.शस्त्र.आवरणतो विशेषः ॥ KAZ07.15.09/ सहाय.अभावे दुर्गम् आश्रयेत yatra^amitraH प्रभूत.sainyo^api भक्त.यवस.इन्धन.उदक.उपरोधं न कुर्यात् स्वयं च क्षय.व्ययाभ्यां युज्येत ॥ KAZ07.15.10/ तुल्य.दुर्गाणां निचय.अपसारतो विशेषः ॥ KAZ07.15.11/ निचय.अपसार.सम्पन्नं हि मनुष्य.दुर्गम् इच्छेद् इति कौटिल्यः //KAZ07.15.12a/तद् एभिः कार्णैर् आश्रयेत - "पार्ष्णि.ग्राहम् आसारं मध्यमम् उदासीनं वा प्रतिपादयिष्यामि, सामन्त.आटविक.तत्.कुलीन.अपरुद्धानाम् anyatamena^asya राज्यं हारयिष्यामि घातयिष्यामि वा - ॥ KAZ07.15.12b/ कृत्य.पक्ष.उपग्रहेण vaa^asya दुर्गे राष्ट्रे स्कन्ध.आवारे वा कोपं समुत्थापयिष्यामि, शस्त्र.अग्नि.रस.प्रणिधानैर् औपनिषदिकैर् वा यथा.इष्टम् आसन्नं हनिष्यामि - ॥ KAZ07.15.12c/ स्वयं.अधिष्ठितेन वा योग.प्रणिधानेन क्षय.व्ययम् एनम् उपनेष्यामि, क्षय.व्यय.प्रवास.उपतप्ते vaa^asya मित्र.वर्गे सैन्ये वा krameNa^upajaapaM प्राप्स्यामि - ॥ KAZ07.15.12d/ वीवध.आसार.प्रसार.वधेन vaa^asya स्कन्ध.आवार.अवग्रहं करिष्यामि, दण्ड.उपनयेन vaa^asya रन्ध्रम् उत्थाप्य सर्व.संदोहेन प्रहरिष्यामि, प्रतिहत.उत्साहेन वा यथा.इष्टं संधिम् अवाप्स्यामि, मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति - ॥ KAZ07.15.12e/ निरासारं vaa^asya मूलं मित्र.अटवी.दण्डैर् उद्धातयिष्यामि, महतो वा देशस्य योग.क्षेमम् इहस्थः पालयिष्यामि, स्व.विक्षिप्तं मित्र.विक्षिप्तं वा मे सैन्यम् ihasthasya^ekastham अविषह्यं भविष्यति, निम्न.खात.रात्रि.युद्ध.विशारदं वा मे सैन्यं पथ्य.आबाध.मुक्तम् आसन्ने कर्म करिष्यति - ॥ KAZ07.15.12f/ विरुद्ध.देश.कालम् इह.आगतो वा स्वयम् एव क्षय.व्ययाभ्यां न भविष्यति, महा.क्षय.व्यय.abhigamyo^ayaM देशो दुर्ग.अटव्य्.अपसार.बाहुल्यात् - ॥ KAZ07.15.12g/ परेषां व्याधि.प्रायः सैन्य.व्यायामानाम् अलब्ध.भौमश् च, तम् आपद्.गतः प्रवेक्ष्यति, प्रविष्टो वा न निर्गमिष्यति" इति ॥ KAZ07.15.13/ "कारण.अभावे बल.समुच्छ्रये वा परस्य दुर्गम् unmucya^apagacchet // KAZ07.15.14/ अग्नि.पतङ्गवद् अमित्रे वा प्रविशेत् ॥ KAZ07.15.15/ अन्यतर.सिद्धिर् हि त्यक्त.आत्मनो भवति" इत्य् आचार्याः ॥ KAZ07.15.16/ na^iti कौटिल्यः ॥ KAZ07.15.17/ संधेयताम् आत्मनः परस्य ca^upalabhya संदधीत ॥ KAZ07.15.18/ विपर्यये विक्रमेण संधिम् अपसारं वा लिप्सेत ॥ KAZ07.15.19/ संधेयस्य वा दूतं प्रेषयेत् ॥ KAZ07.15.20/ तेन वा प्रेषितम् अर्थ.मानाभ्यां सत्कृत्य ब्रूयात् "इदं राज्ञः पण्य.अगारम्, इदं देवी.कुमाराणाम्, देवी.कुमार.वचनात्, इदं राज्यम् अहं च त्वद्.अर्पणः" इति ॥ KAZ07.15.21/ लब्ध.संश्रयः समय.आचारिकवद् भर्तरि वर्तेत ॥ KAZ07.15.22/ दुर्ग.आदीनि च कर्माणि आवाह.विवाह.पुत्र.अभिषेक.अश्व.पण्य.हस्ति.ग्रहण.सत्त्र.यात्रा.विहार.गमनानि ca^anujJaataH कुर्वीत ॥ KAZ07.15.23/ स्व.भूम्य्.अवस्थित.प्रकृति.संधिम् उपघातम् अपसृतेषु वा सर्वम् अनुज्ञातः कुर्वीत ॥ KAZ07.15.24/ दुष्ट.पौर.जानपदो वा न्याय.वृत्तिर् अन्यां भूमिं याचेत ॥ KAZ07.15.25/ दुष्यवद् उपांशु.दण्डेन वा प्रतिकुर्वीत ॥ KAZ07.15.26/ उचितां वा मित्राद् भूमिं दीयमानां न प्रतिगृह्णीयात् ॥ KAZ07.15.27/ मन्त्रि.पुरोहित.सेना.पति.युव.राजानाम् अन्यतमम् अदृश्यमाने भर्तरि पश्येत्, यथा.शक्ति ca^upakuryaat ॥ KAZ07.15.28/ दैवत.स्वस्ति.वाचनेषु तत्.परा आशिषो वाचयेत् ॥ KAZ07.15.29/ sarvatra^aatma.निसर्गं गुणं ब्रूयात् ॥ KAZ07.15.30ab/ सम्युक्त.बलवत्.सेवी विरुद्धः शङ्कित.आदिभिः । KAZ07.15.30cd/ वर्तेत दण्ड.उपनतो भर्तर्य् एवम् अवस्थितः //E (दण्ड.उपनायि.वृत्तम्) KAZ07.16.01/ अनुज्ञात.संधि.पण.उद्वेग.करं बलवान् विजिगीषमाणो यतः स्व.भूमिः स्व.ऋतु.वृत्तिश् च स्व.सैन्यानाम्, अदुर्ग.अपसारः शत्रुर्.अपार्ष्णिर् अनासारश् च, ततो यायात् ॥ KAZ07.16.02/ विपर्यये कृत.प्रतीकारो यायात् ॥ KAZ07.16.03/ साम.दानाभ्यां दुर्बलान् उपनमयेत्, भेद.दण्डाभ्यां बलवतः ॥ KAZ07.16.04/ नियोग.विकल्प.समुच्चयैश् ca^upaayaanaam अनन्तर.एक.अन्तराः प्रकृतीः साधयेत् ॥ KAZ07.16.05/ ग्राम.अरण्य.उपजीवि.व्रज.वणिक्.पथ.अनुपालनम् उज्झित.अपसृत.अपकारिणां ca^arpaNam इति सान्त्वम् आचरेत् ॥ KAZ07.16.06/ भूमि.द्रव्य.कन्या.दानम् अभयस्य ca^iti दानम् आचरेत् ॥ KAZ07.16.07/ सामन्त.आटविक.तत्.कुलीन.अपरुद्धानाम् अन्यतम.उपग्रहेण कोश.दण्ड.भूमि.दाय.याचनम् इति भेदम् आचरेत् ॥ KAZ07.16.08/ प्रकाश.कूट.तूष्णीं.युद्ध.दुर्ग.लम्भ.उपायैर् अमित्र.प्रग्रहणम् इति दण्डम् आचरेत् ॥ KAZ07.16.09/ एवम् उत्साहवतो दण्ड.उपकारिणः स्थापयेत्, स्व.प्रभाववतः कोश.उपकारिणः, प्रज्ञावतो भूम्य्.उपकारिणः ॥ KAZ07.16.10/ तेषां पण्य.पत्तन.ग्राम.खनि.संजातेन रत्न.सार.फल्गु.कुप्येन द्रव्य.हस्ति.वन.व्रज.समुत्थेन यान.वाहनेन वा यद् बहुश उपकरोति तच् चित्र.भोगम् ॥ KAZ07.16.11/ यद् दण्डेन कोशेन वा महद् उपकरोति तन् महा.भोगम् ॥ KAZ07.16.12/ यद् दण्ड.कोश.भूमीभिर् उपकरोति तत् सर्व.भोगम् ॥ KAZ07.16.13/ यद् अमित्रम् एकतः प्रतिकरोति तद् एकतो.भोगि ॥ KAZ07.16.14/ यद् अमित्रम् आसारं ca^ubhayataH प्रतिकरोति तद् उभयतो.भोगि ॥ KAZ07.16.15/ यद् अमित्र.आसार.प्रतिवेश.आटविकान् सर्वतः प्रतिकरोति तत् सर्वतो.भोगि ॥ KAZ07.16.16a/ पार्ष्णि.ग्राहश् ca^aaTavikaH शत्रु.मुख्यः शत्रुर् वा भूमि.दान.साध्यः कश्चिद् आसाद्येत, निर्गुणया bhuumyaa^enam उपग्राहयेत्, अप्रतिसम्बद्धया दुर्गस्थम्, nirupajiivyayaa^aaTavikaM - // KAZ07.16.16b/ प्रत्यादेयया तत्.कुलीनं शत्रोः, अपच्छिन्नया शत्रोर् अपरुद्धं नित्य.अमित्रया श्रेणी.बलम्, बलवत्.सामन्तया संहत.बलम्, उभाभ्यां युद्धे प्रतिलोमम्, - ॥ KAZ07.16.16c/ अलब्ध.vyaayaamayaa^utsaahinam, zuuyayaa^ari.पक्षीयम्, karzitayaa^apavaahitam, महा.क्षय.व्यय.निवेशया गत.प्रत्यागतम्, अनपाश्रयया प्रत्यपसृतम्, pareNa^anadhivaasyayaa स्वयम् एव भर्तारम् उपग्राहयेत् ॥ KAZ07.16.17/ तेषां महा.उपकारं निर्विकारं ca^anuvartayet // KAZ07.16.18/ प्रतिलोमम् उपांशुना साधयेत् ॥ KAZ07.16.19/ उपकारिणम् उपकार.शक्त्या तोषयेत् ॥ KAZ07.16.20/ प्रयासतश् ca^artha.मानौ कुर्याद्, व्यसनेषु ca^anugraham ॥ KAZ07.16.21/ स्वयं.आगतानां यथा.इष्ट.दर्शनं प्रतिविधानं च कुर्यात् ॥ KAZ07.16.22/ परिभव.उपघात.कुत्स.अतिवादांश् ca^eSu न प्रयुञ्जीत ॥ KAZ07.16.23/ दत्त्वा ca^abhayaM pitaa^iva^anugRhNiiyaat // KAZ07.16.24/ यश् ca^asya^apakuryaat तद् दोषम् अभिविख्याप्य प्रकाशम् एनं घातयेत् ॥ KAZ07.16.25/ पर.उद्वेग.कारणाद् वा दाण्डकर्मिकवच् चेष्टेत ॥ KAZ07.16.26/ न च हतस्य भूमि.द्रव्य.पुत्र.दारान् अभिमन्येत ॥ KAZ07.16.27/ कुल्यान् अप्य् अस्य स्वेषु पात्रेषु स्थापयेत् ॥ KAZ07.16.28/ कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् ॥ KAZ07.16.29/ एवम् अस्य दण्ड.उपनताः पुत्र.पौत्रान् अनुवर्तन्ते ॥ KAZ07.16.30/ यस् tu^upanataan हत्वा बद्ध्वा वा भूमि.द्रव्य.पुत्र.दारान् अभिमन्येत tasya^udvignaM मण्डलम् abhaavaaya^uttiSThate // KAZ07.16.31/ ये ca^asya^amaatyaaH स्व.भूमिष्व् आयत्तास् ते ca^asya^udvignaa मण्डलम् आश्रयन्ते ॥ KAZ07.16.32/ स्वयं वा राज्यं प्राणान् vaa^asya^abhimanyante // KAZ07.16.33ab/ स्व.भूमिषु च राजानस् तस्मात् saamnaa^anupaalitaaH / KAZ07.16.33cd/ भवन्त्य् अनुगुणा राज्ञः पुत्र.पौत्र.अनुवर्तिनः //E (सम्धि.कर्म -समाधि.मोक्षः) KAZ07.17.01/ शमः संधिः समाधिर् इत्य् eko^arthaH ॥ KAZ07.17.02/ राज्ञां विश्वास.उपगमः शमः संधिः समाधिर् इति ॥ KAZ07.17.03/ "सत्यं शपथो वा चलः संधिः, प्रतिभूः प्रतिग्रहो वा स्थावरः" इत्य् आचार्याः ॥ KAZ07.17.04/ na^iti कौटिल्यः ॥ KAZ07.17.05/ सत्यं शपथो वा paratra^iha च स्थावरः संधिः, इह.अर्थ एव प्रतिभूः प्रतिग्रहो वा बल.अपेक्षः ॥ KAZ07.17.06/ "संहिताः स्मः" इति सत्य.संधाः पूर्वे राजानः सत्येन संदधिरे ॥ KAZ07.17.07/ tasya^atikrame शपथेन अग्न्य्.उदक.सीता.प्राकार.लोष्ट.हस्ति.स्कन्ध.अश्व.पृष्ट.रथ.उपस्थ.शस्त्र.रत्न.बीज.गन्ध.रस.सुवर्ण.हिरण्यान्य् आलेभिरे "हन्युर् एतानि त्यजेयुश् ca^enaM यः शपथम् अतिक्रामेत्" इति ॥ KAZ07.17.08/ शपथ.अतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्य.बन्धः प्रतिभूः ॥ KAZ07.17.09/ तस्मिन् यः पर.अवग्रह.समर्थान् प्रतिभुवो गृह्णाति, so^atisaMdhatte // KAZ07.17.10/ vipariito^atisaMdhiiyate // KAZ07.17.11/ बन्धु.मुख्य.प्रग्रहः प्रतिग्रहः ॥ KAZ07.17.12/ तस्मिन् यो दूष्य.अमात्यं दूष्य.अपत्यं वा ददाति, so^atisaMdhatte // KAZ07.17.13/ vipariito^atisaMdhiiyate KAZ07.17.14/ प्रतिग्रह.ग्रहण.विश्वस्तस्य हि परश् छिद्रेषु निरपेक्षः प्रहरति ॥ KAZ07.17.15/ अपत्य.समाधौ तु कन्या.पुत्र.दाने ददत् तु कन्याम् अतिसंधत्ते ॥ KAZ07.17.16/ कन्या ह्य् अदायादा परेषाम् eva^arthaaya^aaklezyaa(?) च ॥ KAZ07.17.17/ विपरीतः पुत्रः ॥ KAZ07.17.18/ पुत्रयोर् अपि यो जात्यं प्राज्ञं शूरं कृत.अस्त्रम् एक.पुत्रं वा ददाति so^atisaMdhiiyate // KAZ07.17.19/ vipariito^atisaMdhatte // KAZ07.17.20/ जात्याद् अजात्यो हि लुप्त.दायाद.संतानत्वाद् आधातुं श्रेयान्, प्राज्ञाद् अप्राज्ञो मन्त्र.शक्ति.लोपात्, शूराद् अशूर उत्साह.शक्ति.लोपात्, कृत.अस्त्राद् अकृत.अस्त्रः प्रहर्तव्य.सम्पल्.लोपात्, एक.पुत्राद् अनेक.पुत्रो निरपेक्षत्वात् ॥ KAZ07.17.21/ जात्य.प्राज्ञयोर् जात्यम् अप्राज्ञम् ऐश्वर्य.प्रकृतिर् अनुवर्तते, प्राज्ञम् अजात्यं मन्त्र.अधिकारः ॥ KAZ07.17.22/ मन्त्र.adhikaare^api वृद्ध.सम्योगाज् जात्यः प्राज्ञम् अतिसंधत्ते ॥ KAZ07.17.23/ प्राज्ञ.शूरयोः प्राज्ञम् अशूरं मति.कर्मणां yogo^anuvartate, शूरम् अप्राज्ञं विक्रम.अधिकारः ॥ KAZ07.17.24/ विक्रम.adhikaare^api हस्तिनम् इव लुब्धकः प्राज्ञः शूरम् अतिसंधत्तेश् ॥ KAZ07.17.25/ शूर.कृत.अस्त्रयोः शूरम् अकृत.अस्त्रं विक्रम.vyavasaayo^anuvartate, कृत.अस्त्रम् अशूरं लक्ष्य.लम्भ.अधिकारः ॥ KAZ07.17.26/ लक्ष्य.लम्भ.adhikaare^api स्थैर्य.प्रतिपत्त्य्.असम्मोषैः शूरः कृत.अस्त्रम् अतिसंधत्ते ॥ KAZ07.17.27/ बह्व्.एक.पुत्रयोर् बहु.पुत्र एकं दत्त्वा शेष.प्रतिष्टब्धः संधिम् अतिक्रामति, na^itaraH ॥ KAZ07.17.28/ पुत्र.सर्व.स्व.दाने संधिश् चेत् पुत्र.फलतो विशेषः ॥ KAZ07.17.29/ सम.फलयोः शक्त.प्रजननतो विशेषः ॥ KAZ07.17.30/ शक्त.प्रजननयोर् अप्य् उपस्थित.प्रजननतो विशेषः ॥ KAZ07.17.31/ शक्तिमत्य् एक.पुत्रे तु लुप्त.पुत्र.उत्पत्तिर् आत्मानम् आदध्यात्, न ca^eka.पुत्रम् इति ॥ KAZ07.17.32/ अभ्युच्चीयमानः समाधि.मोक्षं कारयेत् ॥ KAZ07.17.33/ कुमार.आसन्नाः सत्त्रिणः कारु.शिल्पि.व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्राव् उपखानयित्वा कुमारम् अपहरेयुः ॥ KAZ07.17.34/ नटनर्तक.गायन.वादक.वाग्.जीवन.कुशीलव.प्लवक.सौभिका वा पूर्व.प्रणिहिताः परम् उपतिष्ठेरन् ॥ KAZ07.17.35/ ते कुमारं परं.parayaa^upatiSTheran // KAZ07.17.36/ तेषाम् अनियत.काल.प्रवेश.स्थान.निर्गमनानि स्थापयेत् ॥ KAZ07.17.37/ ततस् तद्.व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥ KAZ07.17.38/ तेन रूप.आजीवा भार्या.व्यञ्जनाश् च व्याख्याताः ॥ KAZ07.17.39/ तेषां वा तूर्य.भाण्ड.फेलां गृहीत्वा निर्गच्छेत् ॥ KAZ07.17.40/ सूद.आरालिक.स्नापक.संवाहक.आस्तरक.कल्पक.प्रसाधक.उदक.परिचारकैर् वा द्रव्य.वस्त्र.भाण्ड.फेला.शयन.आसन.सम्भोगैर् निर्ह्रियेत ॥ KAZ07.17.41/ परिचारकच्.छद्मना वा किंचिद् अरूप.वेलायाम् आदाय निर्गच्छेत्, सुरुङ्गा.मुखेन वा निशा.उपहारेण ॥ KAZ07.17.42/ तोय.आशये वा वारुणं योगम् आतिष्ठेत् ॥ KAZ07.17.43/ वैदेहक.व्यञ्जना वा पक्व.अन्न.फल.vyavahaareNa^aarakSiSu रसम् उपचारयेयुः ॥ KAZ07.17.44/ दैवत.उपहार.श्राद्ध.प्रहवण.निमित्तम् आरक्षिषु मदन.योग.युक्तम् अन्न.पानं रसं वा prayujya^apagacchet, आरक्षक.प्रोत्साहनेन वा ॥ KAZ07.17.45/ नागरक.कुशीलव.चिकित्सक.आपूपिक.व्यञ्जना वा रात्रौ समृद्ध.गृहाण्य् आदीपयेयुः आरक्षिणां वा ॥ KAZ07.17.46/ वैदेहक.व्यञ्जना वा पण्य.संस्थाम् आदीपयेयुः ॥ KAZ07.17.47/ अन्यद् वा शरीरं निक्षिप्य स्व.गृहम् आदीपयेद् अनुपात.भयात् ॥ KAZ07.17.48/ ततः संधिच्.छेद.खात.सुरुङ्गाभिर् अपगच्छेत् ॥ KAZ07.17.49/ काच.कुम्भ.भाण्ड.भार.व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥ KAZ07.17.50/ मुण्ड.जटिलानां प्रवासनान्य् अनुप्रविष्टो वा रात्रौ तद्.व्यञ्जनः प्रतिष्ठेत, विरूप.व्याधि.करण.अरण्य.चरच्.छद्मनाम् अन्यतमेन वा //KAZ07.17.51/ प्रेत.व्यञ्जनो वा गूढैर् निर्ह्रियेत ॥ KAZ07.17.52/ प्रेतं वा स्त्री.veSeNa^anugacchet // KAZ07.17.53/ वन.चर.व्यञ्जनाश् ca^enam अन्यतो यान्तम् anyato^apadizeyuH // KAZ07.17.54/ tato^anyato गच्छेत् ॥ KAZ07.17.55/ चक्र.चराणां वा शकट.वाटैर् अपगच्छेत् ॥ KAZ07.17.56/ आसन्ने ca^anupaate सत्त्रं वा गृह्णीयात् ॥ KAZ07.17.57/ सत्त्र.अभावे हिरण्यं रस.विद्धं वा भक्ष्य.जातम् उभयतः.पन्थानम् उत्सृजेत् ॥ KAZ07.17.58/ tato^anyato^apagacchet // KAZ07.17.59/ गृहीतो वा साम.आदिभिर् अनुपातम् अतिसंदध्यात्, रस.विद्धेन वा पथ्य्.अदनेन ॥ KAZ07.17.60/ वारुण.योग.अग्नि.दाहेषु वा शरीरम् अन्यद् आधाय शत्रुम् अभियुञ्जीत "पुत्रो मे त्वया हतः" इति ॥ KAZ07.17.61a/ उपात्तच्.छन्न.शस्त्रो वा रात्रौ विक्रम्य रक्षिषु ॥ KAZ07.17.61b/ शीघ्र.पातैर् अपसरेद् गूढ.प्रणिहितैः सह //E (मध्यम.चरितम् - उदासीन.चरितम् - मण्डल.चरितम्) KAZ07.18.01/ madhyamasya^aatmaa तृतीया पञ्चमी च प्रकृती प्रकृतयः ॥ KAZ07.18.02/ द्वितीया चतुर्थी षष्ठी च विकृतयः ॥ KAZ07.18.03/ तच् चेद् उभयं madhyamo^anugRhNiiyaat, विजिगीषुर् मध्यम.अनुलोमः स्यात् ॥ KAZ07.18.04/ न चेद् अनुगृह्णीयात्, प्रकृत्य्.अनुलोमः स्यात् ॥ KAZ07.18.05/ मद्यमश् चेद् विजिगीषोर् मित्रं मित्र.भावि लिप्सेत, mitrasya^aatmanaz च मित्राण्य् उत्थाप्य मध्यमाच् च मित्राणि भेदयित्वा मित्रं त्रायेत ॥ KAZ07.18.06/ मण्डलं वा प्रोत्साहयेत् "atipravRddho^ayaM मध्यमः सर्वेषां नो vinaazaaya^abhyutthitaH, sambhuuya^asya यात्रां विहनाम" इति ॥ KAZ07.18.07/ तच् चेन् मण्डलम् अनुगृह्णीयात्, मध्यम.avagraheNa^aatmaanam उपबृंहयेत् ॥ KAZ07.18.08/ न चेद् अनुगृह्णीयात्, कोश.दण्डाभ्यां मित्रम् अनुगृह्य ये मध्यम.द्वेषिणो राजानः परस्पर.अनुगृहीता वा बहवस् तिष्ठेयुः, एक.सिद्धौ वा बहवः सिध्येयुः, परस्पराद् वा शङ्किता na^uttiSTheran, तेषां प्रधानम् एकम् आसन्नं वा साम.दानाभ्यां लभेत ॥ KAZ07.18.09/ द्वि.गुणो द्वितीयं त्रि.गुनस् तृतीयम् ॥ KAZ07.18.10/ एवम् अभ्युच्चितो मध्यमम् अवगृह्णीयात् ॥ KAZ07.18.11/ देश.काल.अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात्, दूष्येषु वा कर्म.संधिम् ॥ KAZ07.18.12/ कर्शनीयं vaa^asya मित्रं मध्यमो लिप्सेत, प्रतिस्तम्भयेद् एनं "अहं त्वा त्रायेय" इति आ कर्शनात् ॥ KAZ07.18.13/ कर्शितम् एनं त्रायेत ॥ KAZ07.18.14/ उच्छेदनीयं vaa^asya मित्रं मध्यमो लिप्सेत, कर्शितम् एनं त्रायेत मध्यम.वृद्धि.भयात् ॥ KAZ07.18.15/ उच्छिन्नं वा भूम्य्.अनुग्रहेण हस्ते कुर्याद् anyatra^apasaara.भयात् ॥ KAZ07.18.16/ कर्शनीय.उच्छेदनीययोश् चेन् मित्राणि मध्यमस्य साचिव्य.कराणि स्युः, पुरुष.अन्तरेण संधीयेत ॥ KAZ07.18.17/ विजिगीषोर् वा तयोर् मित्राण्य् अवग्रह.समर्थानि स्युः, संधिम् उपेयात् ॥ KAZ07.18.18/ अमित्रं vaa^asya मध्यमो लिप्सेत, संधिम् उपेयात् ॥ KAZ07.18.19/ एवं स्व.अर्थश् च कृतो भवति मध्यमस्य प्रियं च ॥ KAZ07.18.20/ मध्यमश् चेत् स्व.मित्रं मित्र.भावि लिप्सेत, पुरुष.अन्तरेण संदध्यात् ॥ KAZ07.18.21/ स.अपेक्षं वा "na^arhasi मित्रम् उच्छेत्तुम्" इति वारयेत् ॥ KAZ07.18.22/ उपेक्षेत वा "मण्डलम् अस्य कुप्यतु स्व.पक्ष.वधात्" इति ॥ KAZ07.18.23/ अमित्रम् आत्मनो वा मध्यमो लिप्सेत, कोश.दण्डाभ्याम् एनम् adRzyamaano^anugRhNiiyaat // KAZ07.18.24/ उदासीनं वा मध्यमो लिप्सेत, अस्मै साहाय्यं दद्याद् "उदासीनाद् भिद्यताम्" इति ॥ KAZ07.18.25/ मध्यम.उदासीनयोर् यो maNDalasya^abhipretas तम् आश्रयेत ॥ KAZ07.18.26/ मध्यम.caritena^udaasiina.चरितं व्याख्यातम् ॥ KAZ07.18.27/ उदासीनश् चेन् मध्यमं लिप्सेत, यतः शत्रुम् अतिसंदध्यान् mitrasya^upakaaraM कुर्याद् उदासीनं वा दण्ड.उपकारिणं लभेत ततः परिणमेत ॥ KAZ07.18.28/ एवम् upabRhya^aatmaanam अरि.प्रकृतिं कर्शयेन् मित्र.प्रकृतिं ca^upagRhNiiyaat // KAZ07.18.29a/ सत्य् अप्य् अमित्र.भावे tasya^anaatmavaan नित्य.अपकारी शत्रुः शत्रु.संहितः पार्ष्णि.ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुर् अभियोक्ता इत्य् अरि.भाविनः, एक.अर्थ.अभिप्रयातः पृथग्.अर्थ.अभिप्रयातः सम्भूय.यात्रिकः संहित.प्रयाणिकः स्व.अर्थ.अभिप्रयातः सामुत्थायिकः कोश.दण्डयोर् अन्यतरस्य क्रेता विक्रेता वा द्वैधी.भाविक इति मित्र.भाविनः, - ॥ KAZ07.18.29b/ सामन्तो बलवतः pratighaato^antardhiH प्रतिवेशो वा बलवतः पार्ष्णि.ग्राहो वा स्वयम् उपनतः प्रताप.उपनतो वा दण्ड.उपनत इति भृत्य.भाविनः सामन्ताः ॥ KAZ07.18.30/ तैर् भूम्य्.एक.अन्तरा व्याख्याताः ॥ KAZ07.18.31ab/ तेषां शत्रु.विरोधे यन् मित्रम् एक.अर्थतां व्रजेत् । KAZ07.18.31cd/ शक्त्या तद्.अनुगृह्णीयाद् विषहेत यया परम् ॥ KAZ07.18.32ab/ प्रसाध्य शत्रुं यन् मित्रं वृद्धं गच्छेद् अवश्यताम् । KAZ07.18.32cd/ सामन्त.एक.अन्तराभ्यां तत्.प्रकृतिभ्यां विरोधयेत् ॥ KAZ07.18.33ab/ तत्.कुलीन.अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् । KAZ07.18.33cd/ यथा vaa^anugraha.अपेक्षं वश्यं तिष्ठेत् तथा चरेत् ॥ KAZ07.18.34ab/ na^upakuryaad अमित्रं वा गच्छेद् यद् अतिकर्शितम् । KAZ07.18.34cd/ तद् अहीनम् अवृद्धं च स्थापयेन् मित्रम् अर्थवित् ॥ KAZ07.18.35ab/ अर्थ.युक्त्या चलं मित्रं संधिं यद् उपगच्छति । KAZ07.18.35cd/ tasya^apagamane हेतुं विहन्यान् न चलेद् यथा ॥ KAZ07.18.36ab/ अरि.साधारणं यद् वा तिष्ठेत् तद् अरितः शठम् । KAZ07.18.36cd/ भेदयेद् भिन्नम् उच्छिन्द्यात् ततः शत्रुम् अनन्तरम् ॥ KAZ07.18.37ab/ उदासीनं च यत् तिष्ठेत् सामन्तैस् तद् विरोधयेत् । KAZ07.18.37cd/ ततो विग्रह.संतप्तम् उपकारे निवेशयेत् ॥ KAZ07.18.38ab/ अमित्रं विजिगीषुं च यत् संचरति दुर्बलम् । KAZ07.18.38cd/ तद् balena^anugRhNiiyaad यथा स्यान् न परान्.मुखम् ॥ KAZ07.18.39ab/ अपनीय tato^anyasyaaM भूमौ वा सम्निवेशयेत् । KAZ07.18.39cd/ निवेश्य पूर्वं tatra^anyad दण्ड.अनुग्रह.हेतुना ॥ KAZ07.18.40ab/ अपकुर्यात् समर्थं वा na^upakuryaad यद् आपदि । KAZ07.18.40cd/ उच्छिन्द्याद् एव तन्.मित्रं vizvasya^aGkam उपस्थितम् ॥ KAZ07.18.41ab/ मित्र.व्यसनतो vaa^arir उत्तिष्ठेद् yo^anavagrahaH । KAZ07.18.41cd/ mitreNa^eva भवेत् साध्यश् छादित.व्यसनेन सः ॥ KAZ07.18.41ab/ अमित्र.व्यसनान् मित्रम् उत्थितं यद् विरज्यति । KAZ07.18.41cd/ अरि.व्यसन.सिद्ध्या तत्.zatruNaa^eva प्रसिध्यति ॥ KAZ07.18.42ab/ वृद्धिं क्षयं च स्थानं च कर्शन.उच्छेदनं तथा ॥ KAZ07.18.42cd/ सर्व.उपायान् समादध्याद् एतान् यश् ca^artha.शास्त्रवित् । KAZ07.18.43ab/ एवम् अन्योन्य.संचारं षाड्गुण्यं yo^anupazyati ॥ KAZ07.18.43cd/ स बुद्धि.निगलैर् बद्धैर् इष्टं क्रीडति पार्थिवैः //E (प्रकृति.व्यसन.वर्गः) KAZ08.1.01/ व्यसन.यौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं vaa^iti व्यसन.चिन्ता ॥ KAZ08.1.02/ दैवं मानुषं वा प्रकृति.व्यसनम् अनय.अपनयाभ्यां सम्भवति ॥ KAZ08.1.03/ गुण.प्रातिलोम्यम् अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनम् ॥ KAZ08.1.04/ व्यस्यत्य् एनं श्रेयस इति व्यसनम् ॥ KAZ08.1.05/ "स्वाम्य्.अमात्य.जन.पद.दुर्ग.कोश.दण्ड.मित्र.व्यसनानां पूर्वं पूर्वं गरीयः" इत्य् आचार्याः ॥ KAZ08.1.06/ na^iti भरद्वाजः ॥ KAZ08.1.07/ "स्वाम्य्.अमात्य.व्यसनयोर् अमात्य.व्यसनं गरीयः ॥ KAZ08.1.08/ मन्त्रो मन्त्र.फल.अवाप्तिः कर्म.अनुष्ठानम् आय.व्यय.कर्म दण्ड.प्रणयनम् अमित्र.अटवी.प्रतिषेधो राज्य.रक्षणं व्यसन.प्रतीकारः कुमार.रक्षणम् अभिषेकश् च कुमाराणाम् आयत्तम् अमात्येषु ॥ KAZ08.1.09/ तेषाम् अभावे तद्.अभावः, छिन्न.pakSasya^iva राज्ञश् चेष्टा.नाशश् च ॥ KAZ08.1.10/ व्यसनेषु ca^aasannaH पर.उपजापः ॥ KAZ08.1.11/ वैगुण्ये च प्राण.आबाधः प्राण.अन्तिक.चरत्वाद् राज्ञः" इति ॥ KAZ08.1.12/ na^iti कौटिल्यः ॥ KAZ08.1.13/ मन्त्रि.पुरोहित.आदि.भृत्य.वर्गम् अध्यक्ष.प्रचारं पुरुष.द्रव्य.प्रकृति.व्यसन.प्रतीकारम् एधनं च raajaa^eva करोति ॥ KAZ08.1.14/ व्यसनिषु vaa^amaatyeSv अन्यान् अव्यसनिनः करोति ॥ KAZ08.1.15/ पूज्य.पूजने दूष्य.अवग्रहे च नित्य.युक्तस् तिष्ठति ॥ KAZ08.1.16/ स्वामी च सम्पन्नः स्व.सम्पद्भिः प्रकृतीः सम्पादयति ॥ KAZ08.1.17/ स यत्.शीलस् तत्.शीलाः प्रकृतयो भवन्ति, उत्थाने प्रमादे च तद्.आयत्तत्वात् ॥ KAZ08.1.18/ तत्.कूट.स्थानीयो हि svaamii^iti ॥ KAZ08.1.19/ "अमात्य.जन.पद.व्यसनयोर् जन.पद.व्यसनं गरीयः" इति विशाल.अक्षः ॥ KAZ08.1.20/ "कोशो दण्डः कुप्यं विष्टिर् वाहनं निचयाश् च जन.पदाद् उत्तिष्ठन्ते ॥ KAZ08.1.21/ तेषाम् अभावो जन.पद.अभावे, स्वाम्य्.अमात्ययोश् ca^anantaraH" इति ॥ KAZ08.1.22/ na^iti कौटिल्यः ॥ KAZ08.1.23/ अमात्य.मूलाः सर्व.आरम्भाः - जन.पदस्य कर्म.सिद्धयः स्वतः परतश् च योग.क्षेम.साधनं व्यसन.प्रतीकारः शून्य.निवेश.उपचयौ दण्ड.कर.अनुग्रहश् ca^iti ॥ KAZ08.1.24/ "जन.पद.दुर्ग.व्यसनयोर् दुर्ग.व्यसनम्" इति पाराशराः ॥ KAZ08.1.25/ "दुर्गे हि कोश.दण्ड.उत्पत्तिर् आपदि स्थानं च जन.पदस्य ॥ KAZ08.1.26/ शक्तिमत्तराश् च पौरा जानपदेभ्यो नित्याश् ca^aapadi सहाया राज्ञः ॥ KAZ08.1.27/ जानपदास् त्व् अमित्र.साधारणाः" इति ॥ KAZ08.1.28/ na^iti कौटिल्यः ॥ KAZ08.1.29/ जन.पद.मूला दुर्ग.कोश.दण्ड.सेतु.वार्त्ता.आरम्भाः ॥ KAZ08.1.30/ शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु ॥ KAZ08.1.31/ पर्वत.अन्तर्.द्वीपाश् च दुर्गा na^adhyuSyante जन.पद.अभावात् ॥ KAZ08.1.32/ कर्षक.प्राये तु दुर्ग.व्यसनम्, आयुधीय.प्राये तु जन.पदे जन.पद.व्यसनम् इति ॥ KAZ08.1.33/ "दुर्ग.कोश.व्यसनयोः कोश.व्यसनम्" इति पिशुनः ॥ KAZ08.1.34/ "कोश.मूलो हि दुर्ग.संस्कारो दुर्ग.रक्षणं जन.पद.मित्र.अमित्र.निग्रहो देश.अन्तरितानाम् उत्साहनं दण्ड.बल.व्यवहारश् च ॥ KAZ08.1.35/ दुर्गः कोशाद् उपजाप्यः परेषाम् ॥ KAZ08.1.36/ कोशम् आदाय च व्यसने शक्यम् अपयातुम्, न दुर्गम्" इति ॥ KAZ08.1.37/ na^iti कौटिल्यः ॥ KAZ08.1.38/ दुर्ग.अर्पणः कोशो दण्डस् तूष्णीं.युद्धं स्व.पक्ष.निग्रहो दण्ड.बल.व्यवहार आसार.प्रतिग्रहः पर.चक्र.अटवी.प्रतिषेधश् च ॥ KAZ08.1.39/ दुर्ग.अभावे च कोशः परेषाम् ॥ KAZ08.1.40/ दृश्यते हि दुर्गवताम् अनुच्छित्तिर् इति ॥ KAZ08.1.41/ "कोश.दण्डव्यसनयोर् दण्ड.व्यसनम्" इति कौणपदन्तः ॥ KAZ08.1.42/ "दण्ड.मूलो हि मित्र.अमित्र.निग्रहः पर.दण्ड.उत्साहनं स्व.दण्ड.प्रतिग्रहश् च ॥ KAZ08.1.43/ दण्ड.अभावे च ध्रुवः कोश.विनाशः ॥ KAZ08.1.44/ कोश.अभावे च शक्यः कुप्येन भूम्या पर.भूमि.स्वयं.ग्राहेण वा दण्डः पिण्डयितुम्, दण्डवता च कोशः ॥ KAZ08.1.45/ स्वामिनश् ca^aasanna.वृत्तित्वाद् अमात्य.सधर्मा दण्डः" इति ॥ KAZ08.1.46/ na^iti कौटिल्यः ॥ KAZ08.1.47/ कोश.मूलो हि दण्डः ॥ KAZ08.1.48/ कोश.अभावे दण्डः परं गच्छति, स्वामिनं वा हन्ति ॥ KAZ08.1.49/ सर्व.अभियोग.करश् च कोशो धर्म.काम.हेतुः ॥ KAZ08.1.50/ देश.काल.कार्य.वशेन तु कोश.दण्डयोर् अन्यतरः प्रमाणी.भवति ॥ KAZ08.1.51/ लम्भ.पालनो हि दण्डः कोशस्य, कोशः कोशस्य दण्डस्य च भवति ॥ KAZ08.1.52/ सर्व.द्रव्य.प्रयोजकत्वात् कोश.व्यसनं गरीय इति ॥ KAZ08.1.53/ "दण्ड.मित्र.व्यसनयोर् मित्र.व्यसनम्" इति वातव्याधिः ॥ KAZ08.1.54/ "मित्रम् अभृतं व्यवहितं च कर्म करोति, पार्ष्णि.ग्राहम् आसारम् अमित्रम् आटविकं च प्रतिकरोति, कोश.दण्ड.भूमिभिश् ca^upakaroti व्यसन.अवस्था.योगम्" इति ॥ KAZ08.1.55/ na^iti कौटिल्यः ॥ KAZ08.1.56/ दण्डवतो मित्रं मित्र.भावे तिष्ठति, अमित्रो वा मित्र.भावे ॥ KAZ08.1.57/ दण्ड.मित्रयोस् तु साधारणे कार्ये सारतः स्व.युद्ध.देश.काल.लाभाद् विशेषः ॥ KAZ08.1.58/ शीघ्र.अभियाने त्व् अमित्र.आटविक.अनभ्यन्तर.कोपे च न मित्रं विद्यते ॥ KAZ08.1.59/ व्यसन.यौगपद्ये पर.वृद्धौ च मित्रम् अर्थ.युक्तौ तिष्ठति ॥ KAZ08.1.60/ इति प्रकृति.व्यसन.सम्प्रधारणम् उक्तम् ॥ KAZ08.1.61ab/ प्रकृत्य्.अवयवानां तु व्यसनस्य विशेषतः । KAZ08.1.61cd/ बहु.bhaavo^anuraago वा सारो वा कार्य.साधकः ॥ KAZ08.1.62ab/ द्वयोस् तु व्यसने तुल्ये विशेषो गुणतः क्षयात् । KAZ08.1.62cd/ शेष.प्रकृति.साद्गुण्यं यदि स्यान् na^avidheyakam // KAZ08.1.63ab/ शेष.प्रकृति.नाशस् तु yatra^eka.व्यसनाद् भवेत् । KAZ08.1.63cd/ व्यसनं तद् गरीयः स्यात् pradhaanasya^itarasya वा //E (राज.राज्ययोर् व्यसन.चिन्ता) KAZ08.2.01/ राजा राज्यम् इति प्रकृति.संक्षेपः ॥ KAZ08.2.02/ raajJo^abhyantaro बाह्यो वा कोप इति ॥ KAZ08.2.03/ अहि.भयाद् अभ्यन्तरः कोपो बाह्य.कोपात् पापीयान्, अन्तर्.अमात्य.कोपश् ca^antaH.कोपात् ॥ KAZ08.2.04/ तस्मात् कोश.दण्ड.शक्तिम् आत्म.संस्थां कुर्वीत ॥ KAZ08.2.05/ "द्वैराज्य.वैराज्ययोर् द्वैराज्यम् अन्योन्य.पक्ष.द्वेष.अनुरागाभ्यां परस्पर.संघर्षेण वा विनश्यति, वैराज्यं तु प्रकृति.चित्त.ग्रहण.अपेक्षि यथा.स्थितम् अन्यैर् भुज्यते" इत्य् आचार्याः ॥ KAZ08.2.06/ na^iti कौटिल्यः ॥ KAZ08.2.07/ पिता.पुत्रयोर् भ्रात्रोर् वा द्वैराज्यं तुल्य.योग.क्षेमम् अमात्य.अवग्रहं वर्तयति ॥ KAZ08.2.08/ वैराज्यं तु जीवतः parasya^aacchidya "na^etan मम" इति मन्यमानः कर्शयति, अपवाहयति, पण्यं वा करोति, विरक्तं वा parityajya^apagacchati^iti // KAZ08.2.09/ अन्धश् चलित.शास्त्रो वा raajaa^iti "अशास्त्र.चक्षुर् अन्धो यत्.किंचन.कारी दृढ.अभिनिवेशी पर.प्रणेयो वा राज्यम् anyaayena^upahanti, चलित.शास्त्रस् तु यत्र शास्त्राच् चलित.मतिर् भवति शक्य.अनुनयो भवति" इत्य् आचार्याः ॥ KAZ08.2.10/ na^iti कौटिल्यः ॥ KAZ08.2.11/ अन्धो राजा शक्यते सहाय.सम्पदा यत्र तत्र वा पर्यवस्थापयितुम् ॥ KAZ08.2.12/ चलित.शास्त्रस् तु शास्त्राद् अन्यथा.अभिनिविष्ट.बुद्धिर् अन्यायेन राज्यम् आत्मानं ca^upahanti^iti // KAZ08.2.13/ व्याधितो नवो वा raajaa^iti "व्याधितो राजा राज्य.उपघातम् अमात्य.मूलं प्राण.आबाधं वा राज्य.मूलम् अवाप्नोति, नवस् तु राजा स्व.धर्म.अनुग्रह.परिहार.दान.मान.कर्मभिः प्रकृति.रञ्जन.उपकारैश् चरति" इत्य् आचार्याः ॥ KAZ08.2.14/ na^iti कौटिल्यः ॥ KAZ08.2.15/ व्याधितो राजा यथा.प्रवृत्तं राज.प्रणिधिम् अनुवर्तयति ॥ KAZ08.2.16/ नवस् तु राजा बल.आवर्जितं "mama^idaM राज्यम्" इति यथा.इष्टम् अनवग्रहश् चरति ॥ KAZ08.2.17/ सामुत्थायिकैर् अवगृहीतो वा राज्य.उपघातं मर्षयति ॥ KAZ08.2.18/ प्रकृतिष्व् अरूढः सुखम् उच्छेत्तुं bhavati^iti ॥ KAZ08.2.19/ व्याधिते विशेषः paapa.rogya.paapa.rogii ca // KAZ08.2.20/ nave^apy abhijaato^anabhijaata iti // KAZ08.2.21/ durbalo^abhijaato balavaan anabhijaato raajaa^iti "durbalasya^abhijaatasya^upajaapaM दौर्बल्य.अपेक्षाः प्रकृतयः kRcchreNa^upagacchanti, बलवतश् ca^anabhijaatasya बल.अपेक्षाः सुखेन" इत्य् आचार्याः ॥ KAZ08.2.22/ na^iti कौटिल्यः ॥ KAZ08.2.23/ दुर्बलम् अभिजातं प्रकृतयः स्वयम् उपनमन्ति, जात्यम् ऐश्वर्य.प्रकृतिर् अनुवर्तत इति ॥ KAZ08.2.24/ बलवतश् ca^anabhijaatasya^upajaapaM विसंवादयन्ति, अनुरागे सार्वगुण्यम् इति ॥ KAZ08.2.25/ प्रयास.वधात् सस्य.वधो मुष्टि.वधात् पापीयान्, निराजीवत्वाद् अवृष्टिर् अतिवृष्टितः ॥ KAZ08.2.26ab/ द्वयोर् द्वयोर् व्यसनयोः प्रकृतीनां बल.अबलम् । KAZ08.2.26cd/ पारम्पर्य.krameNa^uktaM याने स्थाने च कारणम् //E (पुरुष.व्यसन.वर्गः) KAZ08.3.01/ अविद्या.विनयः पुरुष.व्यसन.हेतुः ॥ KAZ08.3.02/ अविनीतो हि व्यसन.दोषान् न पश्यति ॥ KAZ08.3.03/ तान् उपदेक्ष्यामः ॥ KAZ08.3.04/ कोपजस् त्रि.वर्गः, कामजश् चतुर्.वर्गः ॥ KAZ08.3.05/ तयोः कोपो गरीयान् ॥ KAZ08.3.06/ सर्वत्र हि कोपश् चरति ॥ KAZ08.3.07/ प्रायशश् च कोप.वशा राजानः प्रकृति.कोपैर् हताः श्रूयन्ते, काम.वशाः क्षय.निमित्तम् अरि.व्याधिभिर् इति ॥ KAZ08.3.08/ na^iti भारद्वाजः ॥ KAZ08.3.09/ "सत्.पुरुष.आचारः कोपो वैर.यातनम् अवज्ञा.वधो भीत.मनुष्यता च ॥ KAZ08.3.10/ नित्यश् च कोपेन सम्बन्धः पाप.प्रतिषेध.अर्थः ॥ KAZ08.3.11/ कामः सिद्धि.लाभः सान्त्वं त्याग.शीलता सम्प्रिय.भावश् च ॥ KAZ08.3.12/ नित्यश् च कामेन सम्बन्धः कृत.कर्मणः फल.उपभोग.अर्थः" इति ॥ KAZ08.3.13/ na^iti कौटिल्यः ॥ KAZ08.3.14/ द्वेष्यता शत्रु.वेदनं दुःख.आसङ्गश् च कोपः ॥ KAZ08.3.15/ परिभवो द्रव्य.नाशः पाटच्चर.द्यूतकार.लुब्धक.गायन.वादकैश् ca^anarthyaiH सम्योगः कामः ॥ KAZ08.3.16/ तयोः परिभवाद् द्वेष्यता गरीयसी ॥ KAZ08.3.17/ परिभूतः स्वैः परैश् ca^avagRhyate, द्वेष्यः समुच्छिद्यत इति //KAZ08.3.18/ द्रव्य.naazaat^zatru.वेदनं गरीयः ॥ KAZ08.3.19/ द्रव्य.नाशः कोश.आबाधकः, शत्रु.वेदनं प्राण.आबाधकम् इति ॥ KAZ08.3.20/ अनर्थ्य.सम्योगाद् दुःख.सम्योगो गरीयान् ॥ KAZ08.3.21/ अनर्थ्य.सम्योगो मुहूर्त.प्रतीकारो, दीर्घ.क्लेश.करो दुःखानाम् आसङ्ग इति ॥ KAZ08.3.22/ तस्मात् कोपो गरीयान् ॥ KAZ08.3.23/ वाक्.पारुष्यम् अर्थ.दूषणं दण्ड.पारुष्यम् इति ॥ KAZ08.3.24/ "वाक्.पारुष्य.अर्थ.दूषणयोर् वाक्.पारुष्यं गरीयः" इति विशाल.अक्षः ॥ KAZ08.3.25/ "परुष.मुक्तो हि तेजस्वी तेजसा प्रत्यारोहति ॥ KAZ08.3.26/ दुरुक्त.शल्यं हृदि निखातं तेजः.संदीपनम् इन्द्रिय.उपतापि च" इति ॥ KAZ08.3.27/ na^iti कौटिल्यः ॥ KAZ08.3.28/ अर्थ.पूजा वाक्.शल्यम् अपहन्ति, वृत्ति.विलोपस् त्व् अर्थ.दूषणम् ॥ KAZ08.3.29/ अदानम् आदानं विनाशः परित्यागो vaa^arthasya^ity अर्थ.दूषणम् ॥ KAZ08.3.30/ "अर्थ.दूषण.दण्ड.पारुष्ययोर् अर्थ.दूषणं गरीयः" इति पाराशराः ॥ KAZ08.3.31/ "अर्थ.मूलौ धर्म.कामौ ॥ KAZ08.3.32/ अर्थ.प्रतिबद्धश् च लोको वर्तते ॥ KAZ08.3.33/ तस्य.उपघातो गरीयान्" इति ॥ KAZ08.3.34/ na^iti कौटिल्यः ॥ KAZ08.3.35/ sumahataa^apy अर्थेन न कश्चन शरीर.विनाशम् इच्छेत् ॥ KAZ08.3.36/ दण्ड.पारुष्याच् च तम् एव दोषम् अन्येभ्यः प्राप्नोति ॥ KAZ08.3.37/ इति कोपजस् त्रि.वर्गः ॥ KAZ08.3.38/ कामजस् तु मृगया द्यूतं स्त्रियः पानम् इति चतुर्.वर्गः ॥ KAZ08.3.39/ तस्य "मृगया.द्यूतयोर् मृगया गरीयसी" इति पिशुनः ॥ KAZ08.3.40/ "स्तेन.अमित्र.व्याल.दाव.प्रस्खलन.भय.दिन्.मोहाः क्षुत्.पिपासे च प्राण.आबाधस् तस्याम् ॥ KAZ08.3.41/ द्यूते तु जितम् eva^akSa.विदुषा यथा जयत्.सेन.दुर्योधनाभ्याम्" इति ॥ KAZ08.3.42/ na^ity कौटिल्यः ॥ KAZ08.3.43/ तयोर् अप्य् अन्यतर.paraajayo^asti^iti नल.युधिष्ठिराभ्यां व्याख्यातम् ॥ KAZ08.3.44/ तद् एव विजित.द्रव्यम् आमिषं वैर.अनुबन्धश् च ॥ KAZ08.3.45/ sato^arthasya विप्रतिपत्तिर् असतश् ca^arjanam अप्रतिभुक्त.नाशो मूत्र.पुरीष.धारण.बुभुक्षा.आदिभिश् च व्याधि.लाभ इति द्यूत.दोषाः ॥ KAZ08.3.46/ मृगयायां तु व्यायामः श्लेष्म.पित्त.मेदः.स्वेद.नाशश् चले स्थिते च काये लक्ष.परिचयः कोप.भय.स्थानेषु च मृगाणां चित्त.ज्ञानम् अनित्य.यानं ca^iti ॥ KAZ08.3.47/ "द्यूत.स्त्री.व्यसनयोः कैतव.व्यसनम्" इति कौणपदन्तः ॥ KAZ08.3.48/ "सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्य् एव कितवः ॥ KAZ08.3.49/ कृच्छ्रे च प्रतिपृष्टः कुप्यति ॥ KAZ08.3.50/ स्त्री.व्यसने तु स्नान.प्रतिकर्म.भोजन.भूमिषु भवत्य् एव धर्म.अर्थ.परिप्रश्नः ॥ KAZ08.3.51/ शक्या च स्त्री राजहिते.नियोक्तुम्, उपांशु.दण्डेन व्याधिना वा व्यावर्तयितुम् अवस्रावयितुं वा" इति ॥ KAZ08.3.52/ na^iti कौटिल्यः ॥ KAZ08.3.53/ सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्री.व्यसनम् ॥ KAZ08.3.54/ अदर्शनं कार्य.निर्वेदः काल.अतिपातनाद् अनर्थो धर्म.लोपश् च तन्त्र.दौर्बल्यं पान.अनुबन्धश् ca^iti ॥ KAZ08.3.55/ "स्त्री.पान.व्यसनयोः स्त्री.व्यसनम्" इति वातव्याधिः ॥ KAZ08.3.56/ "स्त्रीषु हि बालिश्यम् अनेक.विधं निशान्त.प्रणिधौ व्याख्यातम् ॥ KAZ08.3.57/ पाने तु शब्द.आदीनाम् इन्द्रिय.अर्थानाम् उपभोगः प्रीति.दानं परिजन.पूजनं कर्म.श्रम.वधश् च" इति ॥ KAZ08.3.58/ na^iti कौटिल्यः ॥ KAZ08.3.59/ स्त्री.व्यसने भवत्य् अपत्य.उत्पत्तिर् आत्म.रक्षणं ca^antar.दारेषु, विपर्ययो वा बाह्येषु, अगम्येषु सर्व.उच्छित्तिः ॥ KAZ08.3.60/ तद् उभयं पान.व्यसने ॥ KAZ08.3.61/ पान.सम्पत् - संज्ञा.naazo^anunmattasya^unmattatvam अप्रेतस्य प्रेतत्वं कौपीन.दर्शनं श्रुत.प्रज्ञा.प्राण.वित्त.मित्र.हानिः सद्भिर् viyogo^anarthya.सम्योगस् तन्त्री.गीत.नैपुण्येषु ca^arthaghneSu प्रसङ्ग इति ॥ KAZ08.3.62/ द्यूत.मद्ययोर् द्यूतम् ॥ KAZ08.3.63/ एकेषां पण.निमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्ष.द्वैधेन प्रकृति.कोपं करोति ॥ KAZ08.3.64/ विशेषतश् च संघानां संघ.धर्मिणां च राज.कुलानां द्यूत.निमित्तो भेदस् तन्.निमित्तो विनाश इत्य् असत्.प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र.दौर्बल्याद् इति ॥ KAZ08.3.65ab/ असतां प्रग्रहः कामः कोपश् ca^avagrahaH सताम् । KAZ08.3.65cd/ व्यसनं दोष.बाहुल्याद् अत्यन्तम् उभयं मतम् ॥ KAZ08.3.66ab/ तस्मात् कोपं च कामं च व्यसन.आरम्भम् आत्मवान् । KAZ08.3.66cd/ परित्यजेन् मूल.हरं वृद्ध.सेवी जित.इन्द्रियः //E (पीडन.वर्गः - स्तम्भ.वर्गः - कोश.सन्ग.वर्गः) KAZ08.4.01/ दैव.पीडनं - अग्निर् उदकं व्याधिर् दुर्भिक्षं मरक इति ॥ KAZ08.4.02/ "अग्न्य्.उदकयोर् अग्नि.पीडनम् अप्रतिकार्यं सर्व.दाहि च, शक्य.अपगमनं तार्य.आबाधम् उदक.पीडनम्" इत्य् आचार्याः ॥ KAZ08.4.03/ na^it कौटिल्यः ॥ KAZ08.4.04/ अग्निर् ग्रामम् अर्ध.ग्रामं वा दहति, उदक.वेगस् तु ग्राम.शत.pravaahii^iti ॥ KAZ08.4.05/ "व्याधि.दुर्भिक्षयोर् व्याधिः प्रेत.व्याधित.उपसृष्ट.परिचारक.व्यायाम.उपरोधेन कर्माण्य् उपहन्ति, दुर्भिक्षं पुनर् अकर्म.उपघाति हिरण्य.पशु.कर.दायि च" इत्य् आचार्याः ॥ KAZ08.4.06/ na^iti कौटिल्यः ॥ KAZ08.4.07/ एक.देश.पीडनो व्याधिः शक्य.प्रतीकारश् च, सर्व.देश.पीडनं दुर्भिक्षं प्राणिनाम् ajiivanaaya^iti // KAZ08.4.08/ तेन मरको व्याख्यातः ॥ KAZ08.4.09/ "क्षुद्रक.मुख्य.क्षययोः क्षुद्रक.क्षयः कर्मणाम् अयोग.क्षेमं करोति, मुख्य.क्षयः कर्म.अनुष्ठान.उपरोध.धर्मा" इत्य् आचार्याः ॥ KAZ08.4.10/ na^iti कौटिल्यः ॥ KAZ08.4.11/ शक्यः क्षुद्रक.क्षयः प्रतिसंधातुं बाहुल्यात् क्षुद्रकाणाम्, न मुख्य.क्षयः ॥ KAZ08.4.12/ सहस्रेषु हि मुख्यो भवत्य् एको न वा सत्त्व.प्रज्ञा.आधिक्यात् तद्.आश्रयत्वात् क्षुद्रकाणाम् इति ॥ KAZ08.4.13/ "स्व.चक्र.पर.चक्रयोः स्व.चक्रम् अतिमात्राभ्यां दण्ड.कराभ्यां पीडयत्य् अशक्यं च वारयितुम्, पर.चक्रं तु शक्यं प्रइयोद्धुम् उपसारेण संधिना वा मोक्षयितुम्" इत्य् आचार्याः ॥ KAZ08.4.14/ na^iti कौटिल्यः ॥ KAZ08.4.15/ स्व.चक्र.पीडनं प्रकृति.पुरुष.मुख्य.उपग्रह.विघाताभ्यां शक्यते वारयितुम् एक.देशं वा पीडयति, सर्व.देश.पीडनं तु पर.चक्रं विलोप.घात.दाह.विध्वंसन.अपवाहनैः piiDayati^iti ॥ KAZ08.4.16/ "प्रकृति.राज.विवादयोः prakRiti.विवादः प्रकृतीनां भेदकः पर.अभियोगान् आवहति, राज.विवादस् तु प्रकृतीनां द्वि.गुण.भक्त.वेतन.परिहार.करो भवति" इत्य् आचार्याः ॥ KAZ08.4.17/ na^iti कौटिल्यः ॥ KAZ08.4.18/ शक्यः प्रकृति.विवादः प्रकृति.मुख्य.उपग्रहेण कलह.स्थान.अपनयनेन वा वारयितुम् ॥ KAZ08.4.19/ विवदमानास् तु प्रकृतयः परस्पर.saMgharSeNa^upakurvanti // KAZ08.4.20/ राज.विवादस् तु पीडन.उच्छेदनाय प्रकृतीनां द्वि.गुण.व्यायाम.साध्य इति ॥ KAZ08.4.21/ "देश.राज.विहारयोर् देश.विहारस् त्रैकाल्येन कर्म.फल.उपघातं करोति, राज.विहारस् तु कारु.शिल्पि.कुशीलव.वाग्.जीवन.रूप.आजीवा.वैदेहक.उपकारं करोति" इत्य् आचार्याः ॥ KAZ08.4.22/ na^iti कौटिल्यः ॥ KAZ08.4.23/ देश.विहारः कर्म.श्रमम् अवधा.अर्थम् अल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति, राज.विहारस् तु स्वयं वल्लभैश् च स्वयं.ग्राह.प्रणय.पण्य.अगार.कार्य.उपग्रहैः piiDayati^iti ॥ KAZ08.4.24/ "सुभगा.कुमारयोः कुमारः स्वयं वल्लभैश् च स्वयं.ग्राह.प्रणय.पण्य.अगार.कार्य.उपग्रहैः पीडयति, सुभगा विलास.उपभोगेन" इत्य् आचार्याः ॥ KAZ08.4.25/ na^iti कौटिल्यः ॥ KAZ08.4.26/ शक्यः कुमारो मन्त्रि.पुरोहिताभ्यां वारयितुम्, न सुभगा बालिश्याद् अनर्थ्य.जन.सम्योगाच् ca^iti ॥ KAZ08.4.27/ "श्रेणी.मुख्ययोः श्रेणी बाहुल्याद् अनवग्रहा स्तेय.साहसाभ्यां पीडयति, मुख्यः कार्य.अनुग्रह.विघाताभ्याम्" इत्य् आचार्याः ॥ KAZ08.4.28/ na^iti कौटिल्यः ॥ KAZ08.4.29/ सुव्यावर्त्या श्रेणी समान.शील.व्यसनत्वात्, श्रेणी.मुख्य.एक.देश.उपग्रहेण वा ॥ KAZ08.4.30/ स्तम्भ.युक्तो मुख्यः पर.प्राण.द्रव्य.उपघाताभ्यां piiDayati^iti ॥ KAZ08.4.31/ "सम्निधातृ.समाहर्त्रोः सम्निधाता कृत.विदूषण.अत्ययाभ्यां पीडयति, समाहर्ता करण.अधिष्ठितः प्रदिष्ट.फल.उपभोगी भवति" इत्य् आचार्याः ॥ KAZ08.4.32/ na^iti कौटिल्यः ॥ KAZ08.4.33/ सम्निधाता कृत.अवस्थम् अन्यैः कोश.प्रवेश्यं प्रतिगृह्णाति, समाहर्ता तु पूर्वम् अर्थम् आत्मनः कृत्वा पश्चाद् राज.अर्थं करोति प्रणाशयति वा, पर.स्व.आदाने च स्व.प्रत्ययश् carati^iti ॥ KAZ08.4.34/ "अन्त.पाल.वैदेहकयोर् अन्त.पालश् चोर.प्रसर्ग.देय.अत्यादानाभ्यां वणिक्.पथं पीडयति, वैदेहकास् तु पण्य..प्रतिपण्य.अनुग्रहैः प्रसाधयन्ति" इत्य् आचार्याः ॥ KAZ08.4.35/ na^iti कौटिल्यः ॥ KAZ08.4.36/ अन्त.पालः पण्य.सम्पात.अनुग्रहेण वर्तयति, वैदेहकास् तु सम्भूय पण्यानाम् उत्कर्ष.अपकर्षं कुर्वाणाः पणे पण.शतं कुम्भे कुम्भ.शतम् इत्य् आजीवन्ति ॥ KAZ08.4.37/ अभिजात.उपरुद्धा भूमिः पशु.व्रज.उपरुद्धा vaa^iti "अभिजात.उपरुद्धा भूमिः महा.phalaa^apy आयुधीय.उपकारिणी न क्षमा मोक्षयितुं व्यसन.आबाध.भयात्, पशु.व्रज.उपरुद्धा तु कृषि.योग्या क्षमा मोक्षयितुम् ॥ KAZ08.4.38/ विवीतं हि क्षेत्रेण बाध्यते" इत्य् आचार्याः ॥ KAZ08.4.39/ na^iti कौटिल्यः ॥ KAZ08.4.40/ अभिजात.उपरुद्धा भूमिर् अत्यन्त.महा.upakaaraa^api क्षमा मोक्षयितुं व्यसन.आबाध.भयात्, पशु.व्रज.उपरुद्धा तु कोश.वाहन.उपकारिणी न क्षमा मोक्षयितुम्, अन्यत्र सस्य.वाप.उपरोधाद् इति ॥ KAZ08.4.41/ "प्रतिरोधक.आटविकयोः प्रतिरोधका रात्रि.सत्त्र.चराः शरीर.आक्रमिणो नित्याः शत.सहस्र.अहपारिणः प्रधान.कोपकाश् च व्यवहिताः प्रत्यन्तर.अरण्य.चराश् ca^aaTavikaaH प्रकाशा दृस्याश् चरन्ति, एक.देश.घातकाश् च" इत्य् आचार्याः ॥ KAZ08.4.42/ na^iti कौटिल्यः ॥ KAZ08.4.43/ प्रतिरोधकाः pramattasya^aparahanti, अल्पाः कुण्ठाः सुखा ज्ञातुं ग्रहीतुं च, स्व.देशस्थाः प्रभूता विक्रान्ताश् ca^aaTavikaaH प्रकाश.yodino^apahartaaro हन्तारश् च देशानां राज.सधर्माण इति ॥ KAZ08.4.44/ मृग.हस्ति.वनयोः मृगाः प्रभूताः प्रभूत.मांस.चर्म.उपकारिणो मन्द.ग्रास.अवक्लेशिनः सुनियम्याश् च ॥ KAZ08.4.45/ विपरीता हस्तिनो गृह्यमाणा दुष्टाश् च देश.vinaazaaya^iti // KAZ08.4.46/ स्व.पर.स्थानीय.उपकारयोः स्व.स्थानीय.उपकारो धान्य.पशु.हिरण्य.कुप्य.उपकारो जानपदानाम् आपद्य् आत्म.धारणः ॥ KAZ08.4.47/ विपरीतः पर.स्थानीय.उपकारः ॥ KAZ08.4.48/ इति पीडनानि - आभ्यन्तरो मुख्य.स्तम्भो baahyo^amitra.अटवी.स्तम्भः ॥ [इति स्तम्भ.वर्गः] KAZ08.4.49/ ताभ्यां पीडनैर् यथा.उक्तैश् च पीडितः, सक्तो मुख्येषु, परिहार.उपहतः, प्रकीर्णो, मिथ्या.संहृतः, सामन्त.अटवी.हृत इति कोश.सङ्ग.वर्गः ॥ KAZ08.4.50ab/ पीडनानाम् अनुत्पत्ताव् उत्पन्नानां च वारणे । KAZ08.4.50cd/ यतेत देश.वृद्ध्य्.अर्थं नाशे च स्तम्भ.सङ्गयोः //E (बल.व्यसन.वर्गः - मित्र.व्यसन.वर्गः) KAZ08.5.01/ बल.व्यसनानि - अमानितम्, विमानितम्, अभृतम्, व्याधितम्, नव.आगतम्, दूर.आयातम्, परिश्रान्तम्, परिक्षीणम्, प्रतिहतम्, हत.अग्र.वेगम्, अनृतु.प्राप्तम्, अभूमि.प्राप्तम्, आशा.निर्वेदि, परिसृप्तम्, कलत्र.गर्भि, अन्तः.शल्यम्, कुपित.मूलम्, भिन्न.गर्भम्, अपसृतम्, अतिक्षिप्तम्, उपनिविष्टम्, समाप्तम्, उपरुद्धम्, परिक्षिप्तम्, छिन्न.धान्य.पुरुष.वीवधम्, स्व.विक्षिप्तम्, मित्र.विक्षिप्तम्, दूष्य.युक्तम्, दुष्ट.पार्ष्णि.ग्राहम्, शून्य.मूलम्, अस्वामि.संहतम्, भिन्न.कूटम्, अन्धम् इति ॥ KAZ08.5.02/ तेषाम् अमानित.विमानित.अनियतयोर् अमानितं कृत.अर्थ.मानं युध्येत, न विमानितम् अन्तः.कोपम् ॥ KAZ08.5.03/ अभृत.व्याधितयोर् अभृतं तदात्व.कृत.वेतनं युध्येत, न व्याधितम् अकर्मण्यम् ॥ KAZ08.5.04/ नव.आगत.दूर.आयातयोर् नव.आगतम् अन्यत उपलब्ध.देशम् अनव.मिश्रं युध्येत, न दूर.आयतम् आयत.गत.परिक्लेशम् ॥ KAZ08.5.05/ परिश्रान्त.परिक्षीणयोः परिश्रान्तं स्नान.भोजन.स्वप्न.लब्ध.विश्रामं युध्येत, न परिक्षीणम् anyatra^aahave क्षीणयुग्य.पुरुषम् ॥ KAZ08.5.06/ प्रतिहत.हत.अग्र.वेगयोः प्रतिहतम् अग्र.पात.भग्नं प्रवीर.पुरुष.संहतं युध्येत, न हत.अग्र.वेगम् अग्र.पात.हत.वीरम् ॥ KAZ08.5.07/ अनृत्व्.अभूमि.प्राप्तयोर् अनृतु.प्राप्तं यथ.ऋतु.युग्य.शस्त्र.आवरणं युध्येत, na^abhuumi.प्राप्तम् अवरुद्ध.प्रसार.व्यायामम् ॥ KAZ08.5.08/ आशा.निर्वेदि.परिसृप्तयोर् आशा.निर्वेदि लब्ध.अभिप्रायं युध्येत, न परिसृप्तम् अपसृत.मुख्यम् ॥ KAZ08.5.09/ कलत्र.गर्भ्य्.अन्तः.शल्ययोः कलत्र.गर्भि उन्मुच्य कलत्रं युध्येत, na^antaH.शल्यम् अन्तर.मित्रम् ॥ KAZ08.5.10/ कुपित.मूल.भिन्न.गर्भयोः कुपित.मूलं प्रशमित.कोपं साम.आदिभिर् युध्येत, न भिन्न.गर्भम् अन्योन्यस्माद् भिन्नम् ॥ KAZ08.5.11/ अपसृत.अतिक्षिप्तयोर् अपसृतम् एक.राज्य.अतिक्रान्तं मन्त्र.व्यायामाभ्यां सत्त्र.मित्र.अपाश्रयं युध्येत, na^atikSiptam अनेक.राज्य.अतिक्रान्तं बह्व्.आबाधत्वात् ॥ KAZ08.5.12/ उपनिविष्ट.समाप्तयोर् उपनिविष्टं पृथग्.यान.स्थानम् atisaMdhaaya^ariM युध्येत, न समाप्तम् ariNaa^eka.स्थान.यानम् ॥ KAZ08.5.13/ उपरुद्ध.परिक्षिप्तयोर् उपरुद्धम् अन्यतो niSkramya^uparoddhaaraM प्रतियुध्येत, न परिक्षिप्तं सर्वतः प्रतिरुद्धम् ॥ KAZ08.5.14/ छिन्न.धान्य.पुरुष.वीवधयोः छिन्न.धान्यम् अन्यतो धान्यम् आनीय जङ्गम.स्थावर.आहारं वा युध्येत, न छिन्न.पुरुष.वीवधम् अनभिसारम् ॥ KAZ08.5.15/ स्व.विक्षिप्त.मित्र.विक्षिप्तयोः स्व.विक्षिप्तं स्व.भूमौ विक्षिप्तं सैन्यम् आपदि शक्यम् आवाहयितुम्, न मित्र.विक्षिप्तं विप्रकृष्ट.देश.कालत्वात् ॥ KAZ08.5.16/ दूष्य.युक्त.दुष्ट.पार्ष्णि.ग्राहयोर् दूष्य.युक्तम् आप्त.पुरुष.अधिष्ठितम् असंहतं युध्येत, न दुष्ट.पार्ष्णि.ग्राहं पृष्ठ.अभिघात.त्रस्तम् ॥ KAZ08.5.17/ शून्य.मूल.अस्वामि.संहतयोः शून्य.मूलं कृत.पौर.जानपद.आरक्षं सर्व.संदोहेन युध्येत, na^asvaami.संहतं राज.सेना.पति.हीनम् ॥ KAZ08.5.18/ भिन्न.कूट.अन्धयोर् भिन्न.कूटम् अन्य.अधिष्ठितं युध्येत, na^andham अदेशिकं - इति ॥ KAZ08.5.19ab/ दोष.शुद्धिर् बल.आवापः सत्त्र.स्थान.अतिसंहितम् । KAZ08.5.19cd/ संधिश् ca^uttara.पक्षस्य बल.व्यसन.साधनम् ॥ KAZ08.5.20ab/ रक्षेत् स्व.दण्डं व्यसने शत्रुभ्यो नित्यम् उत्थितः । KAZ08.5.20cd/ प्रहरेद् दण्ड.रन्ध्रेषु शत्रूणां नित्यम् उत्थितः ॥ KAZ08.5.21ab/ यतो निमित्तं व्यसनं प्रकृतीनाम् अवाप्नुयात् । KAZ08.5.21cd/ प्राग् एव प्रतिकुर्वीत तन् निमित्तम् अतन्द्रितः । KAZ08.5.22ab/ अभियातं स्वयं मित्रं sambhuuya^anya.वशेन वा ॥ KAZ08.5.22cd/ परित्यक्तम् अशक्त्या वा लोभेन प्रणयेन वा । KAZ08.5.23ab/ विक्रीतम् अभियुञ्जाने संग्रामे vaa^apavartinaa // KAZ08.5.23cd/ द्वैधी.भावेन vaa^amitraM यास्यता vaa^anyam अन्यतः । KAZ08.5.24ab/ पृथग् वा सह.याने वा vizvaasena^atisaMhitam // KAZ08.5.24cd/ भय.अवमान.आलस्यैर् वा व्यसनान् न प्रमोक्षितम् । KAZ08.5.25ab/ अवरुद्धं स्व.भूमिभ्यः समीपाद् वा भयाद् गतम् ॥ KAZ08.5.25cd/ आच्छेदनाद् अदानाद् वा दत्त्वा vaa^apy अवमानितम् । KAZ08.5.26ab/ अत्याहारितम् अर्थं वा स्वयं पर.मुखेन वा ॥ KAZ08.5.26cd/ अतिभारे नियुक्तं वा भङ्क्त्वा परम् उपस्थितम् । KAZ08.5.27ab/ उपेक्षितम् अशक्त्या वा प्रार्थयित्वा विरोधितम् ॥ KAZ08.5.27cd/ कृच्छ्रेण साध्यते मित्रं सिद्धं ca^aazu विरज्यति । KAZ08.5.28ab/ कृत.प्रयासं मान्यं वा मोहान् मित्रम् अमानितम् । KAZ08.5.28cd/ मानितं वा न सदृशं शक्तितो वा निवारितम् ॥ KAZ08.5.29ab/ मित्र.उपघात.त्रस्तं वा शङ्कितं vaa^ari.संहितात् । KAZ08.5.29cd/ दूष्यैर् वा भेदितुं मित्रं साध्यं सिद्धं च तिष्ठति ॥ KAZ08.5.30ab/ तस्मान् na^utpaadayed एनान् दोषान् मित्र.उपघातकान् । KAZ08.5.30cd/ उत्पन्नान् वा प्रशमयेद् गुणैर् दोष.उपघातिभिः //E (शक्ति.देश.काल.बल.अबल.ज्ञानम् - यात्रा.कालाः) KAZ09.1.01/ विजिगीषुर् आत्मनः परस्य च बल.अबलं शक्ति.देश.काल.यात्रा.काल.बल.समुद्दान.काल.पश्चात्.कोप.क्षय.व्यय.लाभ.आपदां ज्ञात्वा विशिष्ट.बलो यायात्, anyathaa^aasiita // KAZ09.1.02/ "उत्साह.प्रभावयोर् उत्साहः श्रेयान् ॥ KAZ09.1.03/ स्वयं हि राजा शूरो बलवान् अरोगः कृत.अस्त्रो दण्ड.dvitiiyo^api शक्तः प्रभाववन्तं राजानं jetum ॥ KAZ09.1.04/ alpo^api ca^asya daNDas tejasaa कृत्य.करो भवति ॥ KAZ09.1.05/ निरुत्साहस् तु प्रभाववान् राजा विक्रम.अभिपन्नो नश्यति" इत्य् आचार्याः ॥ KAZ09.1.06/ na^iti कौटिल्यः ॥ KAZ09.1.07/ प्रभाववान् उत्साहवन्तं राजानं prabhaavena^atisaMdhatte तद्.विशिष्टम् अन्यं राजानम् आवाह्य भृत्वा क्रीत्वा प्रवीर.पुरुषान् ॥ KAZ09.1.08/ प्रभूत.प्रभाव.हय.हस्ति.रथ.उपकरण.सम्पन्नश् ca^asya दण्डः sarvatra^apratihataz चरति ॥ KAZ09.1.09/ उत्साहवतश् च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः paGgavo^andhaaz च पृथिवीं जिग्युर् इति ॥ KAZ09.1.10/ "प्रभाव.मन्त्रयोः प्रभावः श्रेयान् ॥ KAZ09.1.11/ मन्त्र.शक्ति.सम्पन्नो हि वन्ध्य.बुद्धिर् अप्रभावो भवति ॥ KAZ09.1.12/ मन्त्र.कर्म ca^asya निश्चितम् अप्रभावो गर्भ.धान्यम् अवृष्टिर् iva^upahanti" इत्य् आचार्याः ॥ KAZ09.1.13/ na^iti कौटिल्यः ॥ KAZ09.1.14/ मन्त्र.शक्तिः श्रेयसी ॥ KAZ09.1.15/ प्रज्ञा.शास्त्र.चक्षुर् हि raajaa^alpena^api प्रयत्नेन मन्त्रम् आधातुं शक्तः परान् उत्साह.प्रभाववतश् च साम.आदिभिर् योग.उपनिषद्भ्यां ca^atisaMdhaatum // KAZ09.1.16/ एवम् उत्साह.प्रभाव.मन्त्र.शक्तीनाम् उत्तर.उत्तर.adhiko^atisaMdhatte // KAZ09.1.17/ देशः पृथिवी ॥ KAZ09.1.18/ तस्यां हिमवत्.समुद्र.अन्तरम् उदीचीनं योजन.सहस्र.परिमाणं तिर्यक् चक्र.वर्ति.क्षेत्रम् ॥ KAZ09.1.19/ tatra^araNyo ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः ॥ KAZ09.1.20/ तेषु यथा.स्व.बल.वृद्धि.करं कर्म प्रयुञ्जीत ॥ KAZ09.1.21/ यत्र.आत्मनः सैन्य.व्यायामानां भूमिः, अभूमिः परस्य, स उत्तमो देशः, vipariito^adhamaH, साधारणो मध्यमः ॥ KAZ09.1.22/ कालः शीत.उष्ण.वर्ष.आत्मा ॥ KAZ09.1.23/ तस्य रात्रिर् अहः पक्षो मास ऋतुर् अयनं संवत्सरो युगम् इति विशेषाः ॥ KAZ09.1.24/ तेषु यथा.स्व.बल.वृद्धि.करं कर्म.प्रयुञ्जीत ॥ KAZ09.1.25/ यत्र.आत्मनः सैन्य.व्यायामानाम् ऋतुः अनृतुः परस्य, स उत्तमः कालः, vipariito^adhamaH, साधारणो मध्यमः ॥ KAZ09.1.26/ "शक्ति.देश.कालानां तु शक्तिः श्रेयसी" इत्य् आचार्याः ॥ KAZ09.1.27/ शक्तिमान् हि निम्न.स्थलवतो देशस्य शीत.उष्ण.वर्षवतश् च कालस्य शक्तः प्रतीकारे भवति ॥ KAZ09.1.28/ "देशः श्रेयान्" इत्य् एके ॥ KAZ09.1.29/ "स्थल.गतो हि श्वा नक्रं विकर्षति, निम्न.गतो नक्रः श्वानम्" इति ॥ KAZ09.1.30/ "कालः श्रेयान्" इत्य् एके ॥ KAZ09.1.31/ "दिवा काकः कौशिकं हन्ति, रात्रौ कौशिकः काकम्" इति ॥ KAZ09.1.32/ na^iti कौटिल्यः ॥ KAZ09.1.33/ परस्पर.साधका हि शक्ति.देश.कालाः ॥ KAZ09.1.34/ तैर् अभ्युच्चितस् तृतीयं चतुर्थं वा daNDasya^aMzaM मूले पार्ष्ण्यां प्रत्यन्त.अटवीषु च रक्षा विधाय कार्य.साधन.सहं कोश.दण्डं ca^aadaaya क्षीण.पुराण.भक्तम् अगृहीत.नव.भक्तम् असंस्कृत.दुर्गम.मित्रं वार्षिकं ca^asya सस्यं हैमनं च मुष्टिम् उपहन्तुं मार्गशीर्षीं यात्रां यायात् ॥ KAZ09.1.35/ हैमानं ca^asya सस्यं वासन्तिकं च मुष्टिम् उपहन्तुं चैत्रीं यात्रां यायात् ॥ KAZ09.1.36/ क्षीण.कृण.काष्ठ.उदकम् असंस्कृत.दुर्गम.मित्रं वासन्तिकं ca^asya सस्यं वार्षिकीं च मुष्टिम् उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् ॥ KAZ09.1.37/ अत्युष्णम् अल्प.यवस.इन्धन.उदकं वा देशं हेमन्ते यायात् ॥ KAZ09.1.38/ तुषार.दुर्दिनम् अगाध.निम्न.प्रायं गहन.तृण.वृक्षं वा देशं ग्रीष्मे यायात् ॥ KAZ09.1.39/ स्व.सैन्य.व्यायाम.योग्यं parasya^ayogyaM वर्षति यायात् ॥ KAZ09.1.40/ मार्गशीर्षीं तैषीं ca^antareNa दीर्घ.कालां यात्रां यायात्, चैत्रीं वैशाखीं ca^antareNa मध्यम.कालाम्, ज्येष्ठामूलीयाम् आषाढीं ca^antareNa ह्रस्व.कालाम्, उपोषिष्यन् व्यसने चतुर्थीम् ॥ KAZ09.1.41/ व्यसन.अभियानं विगृह्य.याने व्याख्यातम् ॥ KAZ09.1.42/ प्रायशश् ca^aacaaryaaH "पर.व्यसने यातव्यम्" इत्य् उपदिशन्ति ॥ KAZ09.1.43/ शक्त्य्.उदये यातव्यम् अनैकान्न्तिकत्वाद् व्यसनानाम् इति कौटिल्यः ॥ KAZ09.1.44/ यदा वा प्रयातः कर्शयितुम् उच्छेतुं वा शक्नुयाद् अमित्रं तदा यायात् ॥ KAZ09.1.45/ अत्युष्ण.उपक्षीणे काले हस्ति.बल.प्रायो यायात् ॥ KAZ09.1.46/ हस्तिनो ह्य् अन्तः.स्वेदाः कुष्ठिनो भवन्ति ॥ KAZ09.1.47/ अनवगाहमानास् तोयम् अपिबन्तश् ca^antar.अवक्षाराच् ca^andhii.भवन्ति ॥ KAZ09.1.48/ तस्मात् प्रभूत.उदके देशे वर्षति च हस्ति.बल.प्रायो यायात् ॥ KAZ09.1.49/ विपर्यये खर.उष्ट्र.अश्व.बल.प्रायो देशम् अल्प.वर्ष.पङ्कम् ॥ KAZ09.1.50/ वर्षति मरु.प्रायं चतुर्.अङ्ग.बलो यायात् ॥ KAZ09.1.51/ सम.विषम.निम्न.स्थल.ह्रस्व.दीर्घ.वशेन vaa^adhvano यात्रां विभजेत् ॥ KAZ09.1.52ab/ सर्वा वा ह्रस्व.कालाः स्युर् यातव्याः कार्य.लाघवात् । KAZ09.1.52cd/ दीर्घाः कार्य.गुरुत्वाद् वा वर्षा.वासः परत्र च //E (बल.उपादान.कालाः -सम्नाह.गुणाः -प्रतिबल.कर्म) KAZ09.2.01/ मौल.भृतक.श्रेणी.मित्र.अमित्र.अटवी.बलानां समुद्दान.कालाः ॥ KAZ09.2.02/ मूल.रक्षणाद् अतिरिक्तं मौल.बलम्, अत्यावाप.युक्ता वा मौला मूले विकुर्वीरन्, बहुल.अनुरक्त.मौल.बलः सार.बलो वा प्रतियोद्धा, व्यायामेन योद्धव्यम्, prakRSTe^adhvani काले वा क्षय.व्यय.सहत्वान् मौलानाम्, बहुल.अनुरक्त.सम्पाते च yaatavyasya^upajaapa.भयाद् अन्य.सैन्यानां भृत.आदीनाम् अविश्वासे, बल.क्षये वा सर्व.सैन्यानां - इति मौल.बल.कालः ॥ KAZ09.2.03/ "प्रभूतं मे भृत.बलम् अल्पं च मौल.बलम्ण्" "parasya^alpaM विरक्तं वा मौल.बलम्, फल्गु.प्रायम् असारं वा भृत.सैन्यम्ण्" "मन्त्रेण योद्धव्यम् अल्प.व्यायामेनण्" "ह्रस्वो देशः कालो वा तनु.क्षय.व्ययह्ण्" "अल्प.आवापं शान्त.उपजापं विश्वस्तं वा मे सैन्यम्ण्" "parasya^alpaH प्रसारो हन्तव्यह्ण्" - इति भृत.बल.कालः ॥ KAZ09.2.04/ "प्रभूतं मे श्रेणी.बलम्, शक्यं मूले यात्रायां ca^aadhaatumN" ह्रस्वः प्रवासः, श्रेणी.बल.प्रायः प्रतियोद्धा मन्त्र.व्यायामाभ्यां प्रतियोद्धु.कामः, दण्ड.बल.व्यवहारः - इति श्रेणी.बल.कालः ॥ KAZ09.2.05/ "प्रभूतं मे मित्र.बलं शक्यं मूले यात्रायां ca^aadhaatumN" "अल्पः प्रवासो मन्त्र.युद्धाच् च भूयो व्यायाम.युद्धम्ण्" "मित्र.बलेन वा पूर्वम् अटवीं नगर.स्थानम् आसारं वा योधयित्वा पश्चात् स्व.बलेन योद्धयिष्यामिण्" "मित्र.साधारणं वा मे कार्यम्ण्" "मित्र.आयत्ता वा मे कार्य.सिद्धिह्ण्" "आसन्नम् अनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं vaa^asya सादयिष्यामि" - इति मित्र.बल.कालः ॥ KAZ09.2.06/ "प्रभूतं मे शत्रु.बलम्, शत्रु.बलेन योधयिष्यामि नगर.स्थानम् अटवीं वा, तत्र मे श्व.वराहयोः कलहे caNDaalasya^iva^anyatara.सिद्धिर् भविष्यतिण्" "आसाराणाम् अटवीनां वा कण्टक.मर्दनम् एतत् करिष्यामिण्" - अत्युपचितं वा कोप.भयान् नित्यम् आसन्नम् अरि.बलं वासयेद्, अन्यत्र.अभ्यन्तर.कोप.शङ्कायाः - शत्रु.युद्ध.अवर.युद्ध.कालश् च - इत्य् अमित्र.बल.कालः ॥ KAZ09.2.07/ tena^aTavii.बल.कालो व्याख्यातः ॥ KAZ09.2.08/ मार्ग.आदेशिकम्, पर.भूमि.योग्यम्, अरि.युद्ध.प्रतिलोमम्, अटवी.बल.प्रायः शत्रुर् वा, "बिल्वं बिल्वेन हन्यताम्ण्" अल्पः प्रसारो हन्तव्यः - इत्य् अटवी.बल.कालः ॥ KAZ09.2.09/ सैन्यम् अनेकम् अनेकस्थम् उक्तम् अनुक्तं वा विलोप.अर्थं यद् उत्तिष्ठति तद् औत्साहिकं - अभक्त.वेतनं विलोप.विष्टि.प्रताप.करं भेद्यं परेषाम्, अभेद्यं तुल्य.देश.जाति.शिल्प.प्रायं संहतं महत् ॥ [इति बल.उपादान.कालाः] KAZ09.2.10/ तेषां कुप्य.भृतम् अमित्र.अटवी.बलं विलोप.भृतं वा कुर्यात् ॥ KAZ09.2.11/ अमित्रस्य वा बल.काले प्रत्युत्पन्ने शत्रु.बलम् अवगृह्णीयात्, अन्यत्र वा प्रेषयेत्, अफलं वा कुर्यात्, विक्षिप्तं वा वासयेत्, काले vaa^atikraante विसृजेत् ॥ KAZ09.2.12/ परस्य ca^etad बल.समुद्दानं विघातयेत्, आत्मनः सम्पादयेत् ॥ KAZ09.2.13/ पूर्वं पूर्वं ca^eSaaM श्रेयः सम्नाहयितुम् ॥ KAZ09.2.14/ तद्.भाव.भावित्वान् नित्य.सत्कार.अनुगमाच् च मौल.बलं भृत.balaat^zreyaH ॥ KAZ09.2.15/ नित्य.अनन्तरं क्षिप्र.उत्थायि वश्यं व भृत.बलं श्रेणी.balaat^zreyaH ॥ KAZ09.2.16/ जानपदम् एक.अर्थ.उपगतं तुल्य.संघर्ष.अमर्ष.सिद्धि.लाभं च श्रेणी.बलं मित्र.balaat^zreyaH ॥ KAZ09.2.17/ अपरिमित.देश.कालम् एक.अर्थ.उपगमाच् च मित्र.बलम् अमित्र.balaat^zreyaH ॥ KAZ09.2.18/ आर्य.अधिष्ठितम् अमित्र.बलम् अटवी.balaat^zreyaH ॥ KAZ09.2.19/ तद् उभयं विलोप.अर्थम् ॥ KAZ09.2.20/ अविलोपे व्यसने च ताभ्याम् अहि.भयं स्यात् ॥ KAZ09.2.21/ "ब्राह्मण.क्षत्रिय.वैश्य.शूद्र.सैन्यानां तेजः.प्राधान्यात् पूर्वं पूर्वं श्रेयः सम्नाहयितुम्" इत्य् आचार्याः ॥ KAZ09.2.22/ na^iti कौटिल्यः ॥ KAZ09.2.23/ प्रणिपातेन ब्राह्मण.बलं paro^abhihaarayet // KAZ09.2.24/ प्रहरण.विद्या.विनीतं तु क्षत्रिय.बलं श्रेयः, बहुल.सारं वा वैश्य.शूद्र.बलम् इति ॥ KAZ09.2.25/ तस्माद् एवं.बलः परः, tasya^etat प्रतिबलम् इति बल.समुद्दानं कुर्यात् ॥ KAZ09.2.26/ हस्ति.यन्त्र.शकट.गर्भ.कुन्त.प्रास.हाटक.वेणु.शल्यवद् हस्ति.बलस्य प्रतिबलम् ॥ KAZ09.2.27/ तद् एव पाषाण.लगुड.आवरण.अङ्कुश.कच.ग्रहणी.प्रायं रथ.बलस्य प्रतिबलम् ॥ KAZ09.2.28/ तद् eva^azvaanaaM प्रतिबलम्, वर्मिणो वा hastino^azvaa वा वर्मिणः ॥ KAZ09.2.29/ कवचिनो रथा आवरणिनः पत्तयश् च चतुर्.अङ्ग.बलस्य प्रतिबलम् ॥ KAZ09.2.30ab/ एवं बल.समुद्दानं पर.सैन्य.निवारणम् । KAZ09.2.30cd/ विभवेन स्व.सैन्यानां कुर्याद् अङ्ग.विकल्पशः //E (पश्चात्.कोप.चिन्ता - बाह्य.अभ्यन्तर.प्रकृति.कोप.प्रतीकारः) KAZ09.3.01/ अल्पः पश्चात्.कोपो महान् पुरस्ताल्.लाभ इति अल्पः पश्चात्.कोपो गरीयान् ॥ KAZ09.3.02/ अल्पं पश्चात्.कोपं प्रयातस्स्य दूष्य.अमित्र.आटविका हि सर्वतः समेधयन्ति, प्रकृति.कोपो वा ॥ KAZ09.3.03/ लब्धम् अपि च महान्तं पुरस्ताल्.लाहम् एवं.भूते भृत्य.मित्र.क्षय.व्यया ग्रसन्ते ॥ KAZ09.3.04/ तस्मात् सहस्र.एकीयः पुरस्ताल्.laabhasya^ayogaH शत.एकीयो वा पश्चात्.कोप इति न यायात् ॥ KAZ09.3.05/ सूची.मुखा ह्य् अनर्था इति लोक.प्रवादः ॥ KAZ09.3.06/ पश्चात्.कोपे साम.दान.भेद.दण्डान् प्रयुञ्जीत ॥ KAZ09.3.07/ पुरस्ताल्.लाभे सेना.पतिं कुमारं वा दण्ड.चारिणं कुर्वीत ॥ KAZ09.3.08/ बलवान् वा राजा पश्चात्.कोप.अवग्रह.समर्थः पुरस्ताल्.लाभम् आदातुं यायात् ॥ KAZ09.3.09/ अभ्यन्तर.कोप.शङ्कायां शङ्कितान् आदाय यायात्, बाह्य.कोप.शङ्कायां वा पुत्र.दारम् एषाम् ॥ KAZ09.3.10/ अभ्यन्तर.अवग्रहं कृत्वा शून्य.पालम् अनेक.बल.वर्गम् अनेक.मुख्यं च स्थापयित्वा यायात्, न वा यायात् ॥ KAZ09.3.11/ अभ्यन्तर.कोपो बाह्य.कोपात् पापीयान् इत्य् उक्तं पुरस्तात् ॥ KAZ09.3.12/ मन्त्र.पुरोहित.सेना.पति.युव.राजानाम् अन्यतम.kopo^abhyantara.कोपः ॥ KAZ09.3.13/ तम् आत्म.दोष.त्यागेन पर.शक्त्य्.अपराध.वशेन वा साधयेत् ॥ KAZ09.3.14/ महा.aparaadhe^api पुरोहिते सम्रोधनम् अवस्रावणं वा सिद्धिः, युव.राजे सम्रोधनं निग्रहो वा गुणवत्य् अन्यस्मिन् सति पुत्रे ॥ KAZ09.3.15/ पुत्रं भ्रातरम् अन्यं वा कुल्यं राज.ग्राहिणम् उत्साहेन साधयेत्, उत्साह.अब्भावे गृहीत.अनुवर्तन.संधि.कर्मभ्याम् अरि.संधान.भयात् ॥ KAZ09.3.16/ अन्येभ्यस् तद्.विधेभ्यो वा भूमि.दानैर् विश्वासयेद् एनम् ॥ KAZ09.3.17/ तद्.विशिष्टं स्वयं.ग्राहं दण्डं वा प्रेषयेत्, सामन्त.आटविकान् वा, तैर् विगृहीतम् अतिसंदध्यात् ॥ KAZ09.3.18/ अपरुद्ध.आदानं पारग्रामिकं वा योगम् आतिष्ठेत् ॥ KAZ09.3.19/ एतेन मन्त्र.सेना.पती व्याख्यातौ ॥ KAZ09.3.20/ मन्त्र्य्.आदि.वर्जानाम् अन्तर्.अमात्यानाम् अन्यतम.kopo^antar.अमात्य.कोपः ॥ KAZ09.3.21/ tatra^api यथा.अर्हम् उपायान् प्रयुञ्जीत ॥ KAZ09.3.22/ राष्ट्र.मुख्य.अन्त.पाल.आटविक.दण्ड.उपनतानाम् अन्यतम.कोपो बाह्य.कोपः ॥ KAZ09.3.23/ तम् anyonyena^avagraahayet // KAZ09.3.24/ अतिदुर्ग.प्रतिष्टब्धं वा सामन्त.आटविक.तत्.कुलीन.अपरुद्धानाम् anyatamena^avagraahayet // KAZ09.3.25/ mitreNa^upagraahayed वा यथा na^amitraM गच्छेत् ॥ KAZ09.3.26/ अमित्राद् वा सत्त्री भेदयेद् एनं - "अयं त्वा योग.पुरुषं मन्यमानो भर्तर्य् एव विक्रमयिष्यति, अवाप्त.अर्थो दण्ड.चारिणम् अमित्र.आटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति, विपुत्र.दारम् अन्ते वा वासयिष्यति ॥ KAZ09.3.27/ प्रतिहत.विक्रमं त्वां भर्तर्य् पण्यं करिष्यति, त्वया वा संधिं कृत्वा भर्तारम् एव प्रसादयिष्यति ॥ KAZ09.3.28/ मित्रम् उपकृष्टं vaa^asya गच्छ" इति ॥ KAZ09.3.29/ प्रतिपन्नम् इष्ट.अभिप्रायैः पूजयेत् ॥ KAZ09.3.30/ अप्रतिपन्नस्य संश्रयं भेदयेद् "असौ ते योग.पुरुषः प्रणिहितः" इति ॥ KAZ09.3.31/ सत्त्री ca^enam अभित्यक्त.शासनैर् घातयेत्, गूढ.पुरुषैर् वा ॥ KAZ09.3.32/ सह.प्रस्थायिनो vaa^asya प्रवीर.पुरुषान् यथा.अभिप्राय.karaNena^aavaahayet // KAZ09.3.33/ तेन प्रणिहितान् सत्त्री ब्रूयात् ॥ KAZ09.3.34/ इति सिद्धिः ॥ KAZ09.3.35/ परस्य ca^enaan कोपान् उत्थापयेत्, आत्मनश् च शमयेत् ॥ KAZ09.3.36/ यः कोपं कर्तुं शमयितुं वा शक्तस् tatra^upajaapaH कार्यः ॥ KAZ09.3.37/ यः सत्य.संधः शक्तः कर्मणि फल.अवाप्तौ ca^anugrahiituM विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः, तर्कयितव्यश् च कल्याण.बुद्धिर् uta^aho शठ इति ॥ KAZ09.3.38/ शठो हि baahyo^abhyantaram एवम् उपजपति - "भर्तारं चेद्द् हत्वा मां प्रतिपादयिष्यति शत्रु.वधो भूमि.लाभश् च मे द्विविधो लाभो भविष्यति, अथ वा शत्रुर् एनम् aahaniSyati^iti हत.बन्धु.पक्षस् तुल्य.दोष.daNDena^udvignaz च मे भूयान् अकृत्य.पक्षो भविष्यति, तद्.विधे vaa^anyasminn अपि शङ्कितो भविष्यति, अन्यम् अन्यं ca^asya मुख्यम् अभित्यक्त.शासनेन घातयिष्यामि" इति ॥ KAZ09.3.39/ अभ्यन्तरो वा शठो बाह्यम् एवम् उपजपति - "कोशम् अस्य हरिष्यामि, दण्डं vaa^asya हनिष्यामि, दुष्टं वा भर्तारम् अनेन घातयिष्यामि, प्रतिपन्नं बाह्यम् अमित्र.आटविकेषु विक्रमयिष्यामि "चक्रम् अस्य सज्यताम्, वैरम् अस्य प्रसज्यताम्, ततः स्व.अधीनो मे भविष्यति, ततो भर्तारम् एव प्रसादयिष्यामि, स्वयं वा राज्यं ग्रहीष्यामिण्" बद्ध्वा वा बाह्य.भूमिं भर्तृ.भूमिं ca^ubhayam अवाप्स्यामि, विरुद्धं vaa^aavaahayitvaa बाह्यं विश्वस्तं घातयिष्यामि, शून्यं vaa^asya मूलं हरिष्यामि" इति ॥ KAZ09.3.40/ कल्याण.बुद्धिस् तु सह.जीव्य् अर्थम् उपजपति ॥ KAZ09.3.41/ कल्याण.बुद्धिना संदधीत, शठं "तथा" इति pratigRhya^atisaMdadhyaat - इति ॥ KAZ09.3.42ab/ एवम् उपलभ्य - परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे । KAZ09.3.42cd/ रक्ष्याः स्वेभ्यः परेभ्यश् च नित्यम् आत्मा विपश्चिता //E (क्षय.व्यय.लाभ.विपरिमर्शः) KAZ09.4.01/ युग्य.पुरुष.अपचयः क्षयः ॥ KAZ09.4.02/ हिरण्य.धान्य.अपचयो व्ययः ॥ KAZ09.4.03/ ताभ्यां बहु.गुण.विशिष्टे लाभे यायात् ॥ KAZ09.4.04/ आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्व.कालस् तनु.kSayo^alpa.व्ययो महान् वृद्ध्य्.उदयः कल्यो धर्म्यः पुरोगश् ca^iti लाभ.सम्पत् ॥ KAZ09.4.05/ सुप्राप्य.अनुपाल्यः परेषाम् अप्रत्यादेय इत्य् आदेयः ॥ KAZ09.4.06/ विपर्यये प्रत्यादेयः ॥ KAZ09.4.07/ तम् आददानस् तत्रस्थो वा विनाशं प्राप्नोति ॥ KAZ09.4.08/ यदि वा पश्येत् "प्रत्यादेयम् आदाय कोश.दण्ड.निचय.रक्षा.विधानान्य् अवस्रावयिष्यामि, खनि.द्रव्य.हस्ति.वन.सेतु.बन्ध.वणिक्.पथान् उद्धृत.सारान् करिष्यामि, प्रकृतीर् अस्य कर्शयिष्यामि, अपवाहयिष्यामि, aayogena^aaraadhayiSyaami वा, ताः परं प्रतियोगेन कोपयिष्यति, प्रतिपक्षे vaa^asya पण्यम् एनं करिष्यामि, मित्रम् अपरुद्धं vaa^asya प्रतिपादयिष्यामि, मित्रस्य स्वस्य वा देशस्य पीडाम् अत्रस्थस् तस्करेभ्यः परेभ्यश् च प्रतिकरिष्यामि, मित्रम् आश्रयं vaa^asya वैगुण्यं ग्राहयिष्यामि, तद् अमित्र.विरक्तं तत्.कुलीनं प्रतिपत्स्यते, सत्कृत्य vaa^asmai भूमिं दास्यामि इति संहित.समुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयम् अपि लाभम् आददीत ॥ KAZ09.4.09/ इत्य् आदेय.प्रत्यादेयौ व्याख्यातौ ॥ KAZ09.4.10/ अधार्मिकाद् धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति ॥ KAZ09.4.11/ विपरीतः प्रकोपक इति ॥ KAZ09.4.12/ मन्त्रिणाम् उपदेशाल् laabho^alabhyamaanaH कोपको भवति "अयम् अस्माभिः क्षय.व्ययौ ग्राहितः" इति ॥ KAZ09.4.13/ दूष्य.मन्त्रिणाम् अनादराल् लाभो लभ्यमानः कोपको भवति "सिद्ध.artho^ayam अस्मान् विनाशयिष्यति" इति ॥ KAZ09.4.14/ विपरीतः प्रसादकः ॥ KAZ09.4.15/ इति प्रसादक.कोपकौ व्याख्यातौ KAZ09.4.16/ गमन.मात्र.साध्यत्वाद् ह्रस्व.कालः KAZ09.4.17/ मन्त्र.साध्यत्वात् तनु.क्षयः ॥ KAZ09.4.18/ भक्त.मात्र.व्ययत्वाद् अल्प.व्ययः KAZ09.4.19/ तदात्व.वैपुल्यान् महान् ॥ KAZ09.4.20/ अर्थ.अनुबन्धकत्वाद् वृद्ध्य्.उदयः ॥ KAZ09.4.21/ निराबाधकत्वात् कल्यः ॥ KAZ09.4.22/ प्रशस्त.उपादानाद् धर्म्यः ॥ KAZ09.4.23/ सामवायिकानाम् अनिर्बन्ध.गामित्वात् पुरोगः - इति ॥ KAZ09.4.24/ तुल्ये लाभे देश.कालौ शक्त्य्.उपायौ प्रिय.अप्रियौ जव.अजवौ सामीप्य.विप्रकर्षौ तदात्व.अनुबन्धौ सारत्व.सातत्ये बाहुल्य.बाहु.गुण्ये च विमृश्य बहु.गुण.युक्तं लाभम् आददीत ॥ KAZ09.4.25/ लाभ.विघ्नाः - कामः कोपः साध्वसं कारुण्यं ह्रीर् अनार्य.भावो मानः सानुक्रोशता पर.लोक.अपेक्षा धार्मिकत्वम् अत्यागित्वं दैन्यम् असूया हस्त.गत.अवमानो दौरात्म्यम् अविश्वासो भयम् अप्रतीकारः शीत.उष्ण.वर्षाणाम् आक्षम्यं मङ्गल.तिथि.नक्षत्र.इष्टित्वम् इति ॥ KAZ09.4.26ab/ नक्षत्रम् अति पृच्छन्तं बालम् artho^ativartate / KAZ09.4.26cd/ अर्थो ह्य् अर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ॥ KAZ09.4.27ab/ na^adhanaaH प्राप्नुवन्त्य् अर्थान् नरा यत्न.शतैर् अपि । KAZ09.4.27cd/ अर्थैर् अर्था प्रबध्यन्ते गजाः प्रजिगजैर् इव //E (बाह्य.अभ्यन्तराश् ca^aapadah) KAZ09.5.01/ संध्य्.आदीनाम् अयथा.उद्देश.अवस्थापनम् अपनयः ॥ KAZ09.5.02/ तस्माद् आपदः सम्भवन्ति ॥ KAZ09.5.03/ बाह्य.उत्पत्तिर् अभ्यन्तर.प्रतिजापा, अभ्यन्तर.उत्पत्तिर् बाह्य.प्रतिजापा, बाह्य.उत्पत्तिर् बाह्य.प्रतिजापा, अभ्यन्तर.उत्पत्तिर् अभ्यन्तर.प्रतिजापा - इत्य् आपदः ॥ KAZ09.5.04/ यत्र बाह्या अभ्यन्तर.अनुपजपन्ति, अभ्यन्तरा वा बाह्यान्, तत्र.उभय.योगे प्रतिजपतः सिद्धिर् विशेषवती ॥ KAZ09.5.05/ सुव्याजा हि प्रतिजपितारो भवन्ति, na^upajapitaaraH // KAZ09.5.06/ तेषु प्रशान्तेषु na^anyaan^zaknuyur उपजपितुम् उपजपितारः ॥ KAZ09.5.07/ कृच्छ्र.उपजापा हि बाह्यानाम् अभ्यन्तरास् तेषाम् इतरे वा ॥ KAZ09.5.08/ महतश् च प्रयत्नस्य वधः परेषाम्, अर्थ.अनुबन्धश् ca^aatmana इति ॥ KAZ09.5.09/ अभ्यन्तरेषु प्रतिजपत्सु साम.दाने प्रयुञ्जीत ॥ KAZ09.5.10/ स्थान.मान.कर्म सान्त्वम् ॥ KAZ09.5.11/ अनुग्रह.परिहारौ कर्मस्व् आयोगो वा दानम् ॥ KAZ09.5.12/ बाह्येषु प्रतिजपत्सु भेद.दण्डौ प्रयुञ्जीत ॥ KAZ09.5.13/ सत्त्रिणो मित्र.व्यञ्जना वा बाह्यानां चारम् एषां ब्रूयुः "अयं वो राजा दूष्य.व्यञ्जनैर् अतिसंधातु.कामः, बुध्यध्वम्" इति ॥ KAZ09.5.14/ दूष्येषु वा दूष्य.व्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर् भेदयेयुः, बाह्यान् वा दूष्यैः ॥ KAZ09.5.15/ दूष्यान् अनुप्रविष्टा वा तीक्ष्णाः शस्त्र.रसाभ्यां हन्युः ॥ KAZ09.5.16/ आहूय वा बाह्यान् घातयेयुः ॥ KAZ09.5.17/ यत्र बाह्या बाह्यान् उपजपन्ति, अभ्यन्तरान् अभ्यन्तरा वा, tatra^ekaanta.योग उपजपितुः सिद्धिर् विशेषवती ॥ KAZ09.5.18/ दोष.शुद्धौ हि दूष्या न विद्यन्ते ॥ KAZ09.5.19/ दूष्य.शुद्धौ हि दोषः पुनर् अन्यान् दूषयति ॥ KAZ09.5.20/ तस्माद् baahyeSu^upajapatsu भेद.दण्डौ प्रयुञ्जीत ॥ KAZ09.5.21/ सत्त्रिणो मित्र.व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयम् आदातु.कामः, विगृहीताः स्थानेन राज्ञा, बुध्यध्वम्" इति ॥ KAZ09.5.22/ प्रतिजपितुर् वा दूत.दण्डान् अनुप्रविष्टास् तीक्ष्णाः शस्त्र.रस.आदिभिर् एषां छिद्रेषु प्रहरेयुः ॥ KAZ09.5.23/ ततः सत्त्रिणः प्रतिजपितारम् अभिशंसेयुः ॥ KAZ09.5.24/ अभ्यन्तरान् abhyantareSu^upajapatsu यथा.अर्हम् उपायं प्रयुञ्जीत ॥ KAZ09.5.25/ तुष्ट.लिङ्गम् अतुष्टं विपरीतं वा साम प्रयुञ्जीत ॥ KAZ09.5.26/ शौच.सामर्थ्य.अपदेशेन व्यसन.अभ्युदय.अवेक्षणेन वा प्रतिपूजनम् इति दानम् ॥ KAZ09.5.27/ मित्र.व्यञ्जनो वा ब्रूयाद् एतान् "चित्त.ज्ञान.अर्थम् उपधास्यति वो राजा, तद् asya^aakhyaatavyam इति ॥ KAZ09.5.28/ परस्पराद् वा भेदयेद् एनान् "असौ ca^asau च वो राजन्य् एवम् उपजपति" - इति भेदः ॥ KAZ09.5.29/ दाण्डकर्मिकवच् च दण्डः ॥ KAZ09.5.30/ एतासां चतसृणाम् आपदाम् अभ्यन्तराम् एव पूर्वं साधयेत् ॥ KAZ09.5.31/ अहि.भयाद् अभ्यन्तर.कोपो बाह्य.कोपात् पापीयान् इत्य् उक्तं पुरस्ताद् ॥ KAZ09.5.32ab/ पूर्वां पूर्वां विजानीयाल् लघ्वीम् आपदम् आपदाम् । KAZ09.5.32cd/ उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये //E (दूष्य.शत्रु.सम्युक्ताः ) KAZ09.6.01/ दूष्येभ्यः शत्रुभ्यश् च द्विविधा शुद्धा ॥ KAZ09.6.02/ दूष्य.शुद्धायां पौरेषु जानपदेषु वा दण्ड.वर्जान् उपायान् प्रयुञ्जीत ॥ KAZ09.6.03/ दण्डो हि महा.जने क्षेप्तुम् अशक्यः ॥ KAZ09.6.04/ क्षिप्तो वा तं ca^arthaM न कुर्यात्, अन्यं ca^anartham उत्पादयेत् ॥ KAZ09.6.05/ मुख्येषु त्व् एषां दाण्ड.कर्मिकवच् चेष्टेत ॥ KAZ09.6.06/ शत्रु.शुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः साम.आदिभिः सिद्धिं लिप्सेत ॥ KAZ09.6.07/ स्वामिन्य् आयत्ता प्रधान.सिद्धिः, मन्त्रिष्व् aayattaa^aayatta.सिद्धिः, उभय.आयत्ता प्रधान.आयत्त.सिद्धिः ॥ KAZ09.6.08/ दूष्य.अदूष्याणाम् आमिश्रितत्वाद् आमिश्रा ॥ KAZ09.6.09/ आमिश्रायाम् अदूष्यतः सिद्धिः ॥ KAZ09.6.10/ आलम्बन.अभावे ह्य् आलम्बिता न विद्यन्ते ॥ KAZ09.6.11/ मित्र.अमित्राणाम् एकी.भावात् पर.मिश्रा ॥ KAZ09.6.12/ पर.मिश्रायां मित्रतः सिद्धिः ॥ KAZ09.6.13/ सुकरो हि मित्रेण संधिः, na^amitreNa^iti // KAZ09.6.14/ मित्रं चेन् न संधिम् इच्छेद् अभीक्ष्णम् उपजपेत् ॥ KAZ09.6.15/ ततः सत्त्रिभिर् अमित्राद् भेदयित्वा मित्रं लभेत ॥ KAZ09.6.16/ मित्र.संघस्य वा yo^anta.स्थायी तं लभेत ॥ KAZ09.6.17/ अन्त.स्थायिनि लब्धे मध्य.स्थायिनो भिद्यन्ते ॥ KAZ09.6.18/ मध्य.स्थायिनं वा लभेत ॥ KAZ09.6.19/ मध्य.स्थायिनि लब्धे na^anta.स्थायिनः संहन्यन्ते ॥ KAZ09.6.20/ यथा ca^eSaam आश्रय.भेदस् तान् उपायान् प्रयुञ्जीत ॥ KAZ09.6.21/ धार्मिकं जाति.कुल.श्रुत.वृत्त.स्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य.उपकारान् अपकाराभ्यां वा सान्त्वयेत् ॥ KAZ09.6.22/ निवृत्त.उत्साहं विग्रह.श्रान्तं प्रतिहत.उपायं क्षय.व्ययाभ्यां प्रवासेन ca^upataptaM zaucena^anyaM लिप्समानम् अन्यस्माद् वा शङ्कमानं मैत्री.प्रधानं वा कल्याण.बुद्धिं साम्ना साधयेत् ॥ KAZ09.6.23/ लुब्धं क्षीणं वा तपस्वि.मुख्य.अवस्थापना.पूर्वं दानेन साधयेत् ॥ KAZ09.6.24/ तत् पञ्च.विधं - देय.विसर्गो गृहीत.अनुवर्तनम् आत्त.प्रतिदानं स्व.द्रव्य.दानम् अपूर्वं पर.स्वेषु स्वयं.ग्राह.दानं च ॥ KAZ09.6.25/ इति दान.कर्म ॥ KAZ09.6.26/ परस्पर.द्वेष.वैर.भूमि.हरण.शङ्कितम् ato^anyatamena भेदयेत् ॥ KAZ09.6.27/ भीरुं वा प्रतिघातेन "कृत.संधिर् एष त्वयि कर्म.करिष्यति, मित्रम् अस्य निसृष्टम्, संधौ वा na^abhyantaraH" इति ॥ KAZ09.6.28/ यस्य वा स्व.देशाद् अन्य.देशाद् वा पण्यानि पण्य.agaaratayaa^aagaccheyuH तानि अस्य "यातव्याल् लब्धानि" इति सत्त्रिणश् चारयेयुः ॥ KAZ09.6.29/ बहुली.भूते शासनम् अभित्यक्तेन प्रेषयेत् "एतत् ते पण्यं पण्य.अगारं वा मया ते प्रेषितम्, सामवायिकेषु विक्रमस्व, अपगच्छ वा, ततः पण.शेषम् अवाप्स्यसि" इति ॥ KAZ09.6.30/ ततः सत्त्रिणः परेषु ग्राहयेयुः "एतद् अरि.प्रदत्तम्" इति ॥ KAZ09.6.31/ शत्रु.प्रख्यातं वा पण्यम् अविज्ञातं विजिगीषुं गच्छेत् ॥ KAZ09.6.32/ तद् अस्य वैदेहक.व्यञ्जनाः शत्रु.मुख्येषु विक्रीणीरन् ॥ KAZ09.6.33/ ततः सत्त्रिणः परेषु ग्राहयेयुः "एतत् पण्यम् अरि.प्रदत्तम्" इति ॥ KAZ09.6.34/ महा.अपराधान् अर्थ.मानाभ्याम् उपगृह्य वा शस्त्र.रस.अग्निभिर् अमित्रे प्रणिदध्यात् ॥ KAZ09.6.35/ atha^ekam अमात्यं निष्पातयेत् ॥ KAZ09.6.36/ तस्य पुत्र.दारम् उपगृह्य रात्रौ हतम् इति ख्यापयेत् ॥ KAZ09.6.37/ atha^amaatyaH शत्रोस् तान् एक.एकशः प्ररूपयेत् ॥ KAZ09.6.38/ ते चेद् यथा.उक्तं कुर्युर् न ca^enaan ग्राहयेत् ॥ KAZ09.6.39/ अशक्तिमतो वा ग्राहयेत् ॥ KAZ09.6.40/ आप्त.भाव.उपगतो मुख्याद् asya^aatmaanaM रक्षणीयं कथयेत् ॥ KAZ09.6.41/ atha^amitra.शासनं मुख्य.उपघाताय प्रेषितम् उभय.वेतनो ग्राहयेत् ॥ KAZ09.6.42/ उत्साह.शक्तिमतो वा प्रेषयेत् "अमुष्य राज्यं गृहाण, यथा.अस्थितो नः संधिः" इति ॥ KAZ09.6.43/ ततः सत्त्रिणः परेषु ग्राहयेयुः ॥ KAZ09.6.44/ एकस्य स्कन्ध.आवारं वीवधम् आसारं वा घातयेयुः ॥ KAZ09.6.45/ इतरेषु मैत्रीं ब्रुवाणाः "त्वम् एतेषां घातयितव्यः" इत्य् उपजपेयुः ॥ KAZ09.6.46/ यस्य वा प्रवीर.पुरुषो हस्ती हयो वा म्रियेत गूढ.पुरुषैर् हन्येत ह्रियेत वा सत्त्रिणः परस्पर.उपहतं ब्रूयुः ॥ KAZ09.6.47/ ततः शासनम् अभिशस्तस्य प्रेषयेत् "भूयः कुरु ततः पण.शेएषम् अवाप्स्यसि" इति ॥ KAZ09.6.48/ तद् उभय.वेतना ग्राहयेयुः ॥ KAZ09.6.49/ भिन्नेष्व् अन्यतमं लभेत ॥ KAZ09.6.50/ तेन सेना.पति.कुमार.दण्ड.चारिणो व्याख्याताः ॥ KAZ09.6.51/ सांधिकं च भेदं प्रयुञ्जीत ॥ KAZ09.6.52/ इति भेद.कर्म ॥ KAZ09.6.53/ तीक्ष्णम् उत्साहिनं व्यसनिनं स्थित.शत्रुं वा गूढ.पुरुषाः शस्त्र.अग्नि.रस.आदिभिः साधयेयुः, सौकर्यतो वा तेषाम् अन्यतमः ॥ KAZ09.6.54/ तीक्ष्णो ह्य् एकः शस्त्र.रस.अग्निभिः साधयेत् ॥ KAZ09.6.55/ अयं सर्व.संदोह.कर्म विशिष्टं वा करोति ॥ KAZ09.6.56/ इत्य् उपाय.चतुर्.वर्गः ॥ KAZ09.6.57/ पूर्वः पूर्वश् ca^asya लघिष्ठः ॥ KAZ09.6.58/ सान्त्वम् एक.गुणम् ॥ KAZ09.6.59/ दानं द्वि.गुणं सान्त्व.पूर्वम् ॥ KAZ09.6.60/ भेदस् त्रि.गुणः सान्त्व.दान.पूर्वः ॥ KAZ09.6.61/ दण्डश् चतुर्.गुणः सान्त्व.दान.भेद.पूर्वः ॥ KAZ09.6.62/ इत्य् abhiyuJjaaneSu^uktam // KAZ09.6.63/ स्व.भूमिष्ठेषु तु त eva^upaayaaH ॥ KAZ09.6.64/ विशेषस् तु ॥ KAZ09.6.65/ स्व.भूमिष्ठानाम् अन्यतमस्य पण्य.अगारैर् अभिज्ञातान् दूत.मुख्यान् अभीक्ष्णं प्रेषयेत् ॥ KAZ09.6.66/ त एनं संधौ पर.हिंसायां वा योजयेयुः ॥ KAZ09.6.67/ अप्रतिपद्यमानं "कृतो नः संधिः" इत्य् आवेदयेयुः ॥ KAZ09.6.68/ तम् इतरेषाम् उभय.वेतनाः संक्रामयेयुः "अयं वो राजा दुष्टः" इति ॥ KAZ09.6.69/ यस्य वा यस्माद् भयं वैरं द्वेषो वा तं तस्माद् भेदयेयुः "अयं ते शत्रुणा संधत्ते, पुरा त्वाम् अतिसंधत्ते, क्षिप्रतरं संधीयस्व, निग्रहे ca^asya प्रयतस्व" इति ॥ KAZ09.6.70/ आवाह.विवाहाभ्यां वा कृत्वा सम्योगम् असम्युक्तान् भेदयेत् ॥ KAZ09.6.71/ सामन्त.आटविक.तत्.कुलीन.अपरुद्धैश् ca^eSaaM राज्यानि घातयेत्, सार्थ.व्रज.अटवीर् वा, दण्डं vaa^abhisRtam ॥ KAZ09.6.72/ परस्पर.अपाश्रयाश् ca^eSaaM जाति.संघाश् छिद्रेषु प्रहरेयुः, गूढाश् ca^agni.रस.शस्त्रेण ॥ KAZ09.6.73ab/ वीतंस.गिलवच् ca^ariin योगैर् आचरितैः शठः । KAZ09.6.73cd/ घातयेत् पर.मिश्रायां vizvaasena^aamiSeNa च //E (अर्थ.अनर्थ.सम्शय.युक्ताः - तासाम् उपाय.विकल्पजाः सिद्धयः) KAZ09.7.01/ काम.आदिर् उत्सेकः स्वाः प्रकृतीः कोपयति, अपनयो बाह्याः ॥ KAZ09.7.02/ तद् उभयम् आसुरी वृत्तिः ॥ KAZ09.7.03/ स्व.जन.विकारः कोपः ॥ KAZ09.7.04/ पर.वृद्धि.हेतुषु आपद्.artho^anarthaH संशय इति ॥ KAZ09.7.05/ yo^arthaH शत्रु.वृद्धिम् अप्राप्तः करोति, प्राप्तः प्रत्यादेयः परेषां भवति, प्राप्यमाणो वा क्षय.व्यय.उदयो भवति, स भवत्य् आपद्.अर्थः ॥ KAZ09.7.06/ यथा सामन्तानाम् आमिष.भूतः सामन्त.व्यसनजो लाभः, शत्रु.प्रार्थितो वा स्व.भाव.अधिगम्यो लाभः, पश्चात् कोपेन पार्ष्णि.ग्राहेण वा विगृहीतः पुरस्ताल्.लाभः, मित्र.उच्छेदेन संधि.व्यतिक्रमेण वा मण्डल.विरुद्धो लाभः इत्य् आपद्.अर्थः ॥ KAZ09.7.07/ स्वतः परतो वा भय.उत्पत्तिर् इत्य् अनर्थः ॥ KAZ09.7.08/ तयोः artho na vaa^iti, anartho na vaa^iti, artho^anartha iti, anartho^artha iti संशयः ॥ KAZ09.7.09/ शत्रु.मित्रम् उत्साहयितुम् अर्थो न vaa^iti संशयः ॥ KAZ09.7.10/ शत्रु.बलम् अर्थ.मानाभ्याम् आवाहयितुम् अनर्थो न vaa^iti संशयः ॥ KAZ09.7.11/ बलवत्.सामन्तां भूमिम् आदातुम् artho^anartha इति संशयः ॥ KAZ09.7.12/ जायसा सम्भूययानम् anartho^artha इति संशयः ॥ KAZ09.7.13/ तेषाम् अर्थ.संशयम् उपगच्छेत् ॥ KAZ09.7.14/ artho^artha.अनुबन्धः, अर्थो निरनुबन्धः, artho^anartha.अनुबन्धः, anartho^artha.अनुबन्धः, अनर्थो निरनुबन्धः, anartho^anartha.अनुबन्धः इत्य् अनुबन्ध.षड्.वर्गः ॥ KAZ09.7.15/ शत्रुम् उत्पाट्य पार्ष्णि.ग्राह.आदानम् artho^anartha.अनुबन्धः ॥ KAZ09.7.16/ उदासीनस्य दण्ड.अनुग्रहः फलेन अर्थो निरनुबन्धः ॥ KAZ09.7.17/ parasya^antar.उच्छेदनम् artho^anartha.अनुबन्धः ॥ KAZ09.7.18/ शत्रु.prativezasya^anugrahaH कोश.दण्डाभ्याम् anartho^anartha.अनुबन्धः ॥ KAZ09.7.19/ हीन.शक्तिम् उत्साह्य निवृत्तिर् अनर्थो निरनुबन्धः ॥ KAZ09.7.20/ ज्यायांसम् उत्थाप्य निवृत्तिर् anartho^anartha.अनुबन्धः ॥ KAZ09.7.21/ तेषां पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् ॥ KAZ09.7.22/ इति कार्य.अवस्थापनम् ॥ KAZ09.7.23/ समन्ततो युगपद्.अर्थ.उत्पत्तिः samantato^artha.आपद् भवति ॥ KAZ09.7.24/ saa^eva पार्ष्णि.ग्राह.विगृहीता samantato^artha.संशय.आपद् भवति ॥ KAZ09.7.25/ तयोर् मित्र.आक्रन्द.उपग्रहात् सिद्धिः ॥ KAZ09.7.26/ समन्ततः शत्रुभ्यो भय.उत्पत्तिः samantto^anartha.आपद् भवति ॥ KAZ09.7.27/ saa^eva मित्र.विगृहीता samantato^anartha.संशय.आपद् भवति ॥ KAZ09.7.28/ तयोश् चल.अमित्र.आक्रन्द.उपग्रहात् सिद्धिः, पर.मिश्र.अप्रतीकारो वा ॥ KAZ09.7.29/ इतो लाभ इतरतो लाभ इत्य् ubhayato^artha.आपद् भवति ॥ KAZ09.7.30/ तस्यां samantato^arthaayaaM च लाभ.गुण.युक्तम् अर्थम् आदातुं यायात् ॥ KAZ09.7.31/ तुल्ये लाभ.गुणे प्रधानम् आसन्नम् अनतिपातिनम् ऊनो वा येन भवेत् तम् आदातुं yaayaat ॥ KAZ09.7.32/ ito^anartha itarato^anartha ity ubhayato^anartha.aapat // KAZ09.7.33/ तस्यां samantato^anarthaayaaM च मित्रेभ्यः सिद्धिं लिप्सेत ॥ KAZ09.7.34/ मित्र.अभावे प्रकृतीनां laghiiyasya^ekato^anarthaaM साधयेत्, ubhayato^anarthaaM ज्यायस्या, samantato^anarthaaM मूलेन प्रतिकुर्यात् ॥ KAZ09.7.35/ अशक्ये सर्वम् utsRjya^apagacchet // KAZ09.7.36/ दृष्टा हि जीवतः पुनर्.आवृत्तिर् यथा सुयात्रा.उदयनाभ्याम् ॥ KAZ09.7.37/ इतो लाभ इतरतो राज्य.अभिमर्श इत्य् ubhayato^artha.अनर्थ.आपद् भवति ॥ KAZ09.7.38/ तस्याम् अनर्थ.साधको yo^arthas तम् आदातुं यायात् ॥ KAZ09.7.39/ अन्यथा हि राज्य.अभिमर्शं वारयेत् ॥ KAZ09.7.40/ एतया samantato^artha.अनर्थ.आपद् व्याख्याता ॥ KAZ09.7.41/ ito^anartha itarato^artha.संशय इत्य् ubhayato^anartha.अर्थ.संशया ॥ KAZ09.7.42/ तस्यां पूर्वम् अनर्थं साधयेत्, तत्.सिद्धाव् अर्थ.संशयम् ॥ KAZ09.7.43/ एतया samantato^anartha.अर्थ.संशया व्याख्याता ॥ KAZ09.7.44/ ito^artha itarato^anartha.संशय इत्य् ubhayato^artha.अनर्थ.संशय.आपद् ॥ KAZ09.7.45/ एतया samantato^artha.अनर्थ.संशया व्याख्याता ॥ KAZ09.7.46/ तस्यां पूर्वां पूर्वां प्रकृतीनाम् अनर्थ.संशयान् मोक्षयितुं यतेत ॥ KAZ09.7.47/ श्रेयो हि मित्रम् अनर्थ.संशये तिष्ठन् न दण्डः, दण्डो वा न कोश इति ॥ KAZ09.7.48/ समग्र.मोक्षण.अभावे प्रकृतीनाम् अवयवान् मोक्षयितुं यतेत ॥ KAZ09.7.49/ तत्र पुरुष.प्रकृतीनां बहुलम् अनुरक्तं वा तीक्ष्ण.लुब्ध.वर्जम्, द्रव्य.प्रकृतीनां सारं महा.उपकारं वा ॥ KAZ09.7.50/ saMdhinaa^aasanena द्वैधी.भावेन वा लघूनि, विपर्ययैर् गुरूणि ॥ KAZ09.7.51/ क्षय.स्थान.वृद्धीनां ca^uttara.उत्तरं लिप्सेत ॥ KAZ09.7.52/ प्रातिलोम्येन वा क्षय.आदीनाम् आयत्यां विशेषं पश्येत् ॥ KAZ09.7.53/ इति देश.अवस्थापनम् ॥ KAZ09.7.54/ एतेन यात्रा.आदि.मध्य.अन्तेष्व् अर्थ.अनर्थ.संशयानाम् उपसम्प्राप्तिर् व्याख्याता ॥ KAZ09.7.55/ निरन्तर.योगित्वाच् ca^artha.अनर्थ.संशयानां यात्रा.आदाव् अर्थः श्रेयान् उपसम्प्राप्तुं पार्ष्णि.ग्राह.आसार.प्रतिघाते क्षय.व्यय.प्रवास.प्रत्यादेये मूल.रक्षणेषु च भवति ॥ KAZ09.7.56/ tathaa^anarthaH संशयो वा स्व.भूमिष्ठस्य विषह्यो भवति ॥ KAZ09.7.57/ एतेन यात्रा.madhye^artha.अनर्थ.संशयानाम् उपसम्प्राप्तिर् व्याख्याता ॥ KAZ09.7.58/ यात्रा.अन्ते तु कर्शनीयम् उच्छेदनीयं वा karzayitvaa^ucchidya vaa^arthaH श्रेयान् उपसम्प्राप्तुं na^anarthaH संशयो वा पर.आबाध.भयात् ॥ KAZ09.7.59/ सामवायिकानाम् अपुरोगस्य तु यात्रा.मध्य.antago^anarthaH संशयो वा श्रेयान् उपसम्प्राप्तुम् अनिर्बन्ध.गामित्वात् ॥ KAZ09.7.60/ अर्थो धर्मः काम इत्य् अर्थ.त्रि.वर्गः ॥ KAZ09.7.61/ तस्य पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् ॥ KAZ09.7.62/ anartho^adharmaH शोक इत्य् अनर्थ.त्रि.वर्गः ॥ KAZ09.7.63/ तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम् ॥ KAZ09.7.64/ artho^anartha इति, dharmo^adharma इति, कामः शोक इति संशय.त्रि.वर्गः ॥ KAZ09.7.65/ tasya^uttara.पक्ष.सिद्धौ पूर्व.पक्षः श्रेयान् उपसम्प्राप्तुम् ॥ KAZ09.7.66/ इति काल.अवस्थापनम् ॥ KAZ09.7.67/ इत्य् आपदः - तासां सिद्धिः ॥ KAZ09.7.68/ पुत्र.भ्रातृ.बन्धुषु साम.दानाभ्यां सिद्धिर् अनुरूपा, पौर.जानपद.दण्ड.मुख्येषु दान.भेदाभ्याम्, सामन्त.आटविकेषु भेद.दण्डाभ्याम् ॥ KAZ09.7.69/ eSaa^anulomaa, विपर्यये प्रतिलोमा ॥ KAZ09.7.70/ मित्र.अमित्रेषु व्यामिश्रा सिद्धिः ॥ KAZ09.7.71/ परस्पर.साधका ह्य् उपायाः ॥ KAZ09.7.72/ शत्रोः शङ्कित.अमात्येषु सान्त्वं प्रयुक्तं शेष.प्रयोगं निवर्तयति, दूष्य.अमात्येषु दानम्, संघातेषु भेदः, शक्तिमत्सु दण्ड इति ॥ KAZ09.7.73/ गुरु.लाघव.योगाच् ca^aapadaaM niyoga.vikalpa.samuccayaa bhavanti // KAZ09.7.74/ "anena^eva^upaayena na^anyena" iti नियोगः ॥ KAZ09.7.75/ "अनेन vaa^anyena वा" इति विकल्पः ॥ KAZ09.7.76/ "anena^anyena च" इति समुच्चयः ॥ KAZ09.7.77/ तेषाम् एक.योगाश् चत्वारस् त्रि.योगाश् च, द्वि.योगाः षट्, एकश् चतुर्.योगः ॥ KAZ09.7.78/ इति पञ्च.दश.उपायाः ॥ KAZ09.7.79/ तावन्तः प्रतिलोमाः ॥ KAZ09.7.80/ तेषाम् ekena^upaayena सिद्धिर् एक.सिद्धिः, द्वाभ्यां द्वि.सिद्धिः, त्रिभिस् त्रि.सिद्धिः, चतुर्भिश् चतुः.सिद्धिर् इति ॥ KAZ09.7.81/ धर्म.मूलत्वात् काम.फलत्वाच् ca^arthasya धर्म.अर्थ.काम.अनुबन्धा yaa^arthasya सिद्धिः सा सर्व.अर्थ.सिद्धिः ॥ KAZ09.7.82/ दैवाद् अग्निर् उदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षम् आसुरी सृष्टिर् इत्य् आपदः ॥ KAZ09.7.83/ तासां दैवत.ब्राह्मण.र्पणिपाततः सिद्धिः ॥ KAZ09.7.84ab/ अतिवृष्टिर् अवृष्टिर् वा सृष्टिर् वा yaa^aasurii भवेत् । KAZ09.7.84cd/ तस्याम् आथर्वणं कर्म सिद्ध.आरम्भाश् च सिद्धयः //E (स्कन्ध.आवार.निवेशः) KAZ10.1.01/ वास्तुक.प्रशस्ते वास्तुनि नायक.वर्धकि मौहूर्तिकाः स्कन्ध.आवारम्, वृत्तं दीर्घं चतुर्.अश्रं वा भूमि.वशेन वा, चतुर्.द्वारं षट्.पथं नव.संस्थानं मापयेयुः खात.वप्र.साल.द्वार.अट्टालक.सम्पन्नं भये स्थाने च ॥ KAZ10.1.02/ madhyamasya^uttare नव.भागे राज.वास्तुकं धनुः.शत.आयामम् अर्ध.विस्तारम्, पश्चिम.अर्धे tasya^antaH.पुरम् ॥ KAZ10.1.03/ अन्तर्.वंशिक.सैन्यं ca^ante निविशेत ॥ KAZ10.1.04/ पुरस्ताद् उपस्थानम्, दक्षिणतः कोश.शासन.कार्य.करणानि, वामतो राज.औपवाह्यानां हस्त्य्.अश्व.रथानां स्थानम् ॥ KAZ10.1.05/ अतो धनुः.शत.अन्तराश् चत्वारः शकट.मेथी.प्रतति.स्तम्भ.साल.परिक्षेपाः ॥ KAZ10.1.06/ प्रथमे पुरस्तान् मन्त्रि.पुरोहितौ, दण्षिणतः कोष्ठ.अगारं महानसं च, वामतः कुप्य.आयुध.अगारम् ॥ KAZ10.1.07/ द्वितीये मौल.भृतानां स्थानम् अश्व.रथानां सेना.पतेश् च ॥ KAZ10.1.08/ तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ॥ KAZ10.1.09/ चतुर्थे विष्टिर् नायको मित्र.अमित्र.अटवी.बलं स्व.पुरुष.अधिष्ठितम् ॥ KAZ10.1.10/ वणिजो रूप.आजीवाश् ca^anu.महा.पथम् ॥ KAZ10.1.11/ बाह्यतो लुब्धक.श्व.गणिनः सतूर्य.अग्नयः, गूढाश् ca^aarakSaaH ॥ KAZ10.1.12/ शत्रूणाम् आपाते कूप.कूट.अवपात.कण्टकिनीश् च स्थापयेत् ॥ KAZ10.1.13/ अष्टादश.वर्गाणाम् आरक्ष.विपर्यासं कारयेत् ॥ KAZ10.1.14/ दिव.आयामं च कारयेद् अपसर्प.ज्ञान.अर्थम् ॥ KAZ10.1.15/ विवाद.सौरिक.समाज.द्यूत.वारणं च कारयेत्, मुद्रा.रक्षणं च ॥ KAZ10.1.16/ सेना.निवृत्तम् आयुधीयम् अशासनं शून्य.पालो बध्नीयात् ॥ KAZ10.1.17ab/ पुरस्ताद् अध्वनः सम्यक्.प्रशास्ता रक्षणानि च । KAZ10.1.17cd/ यायाद् वर्धकि.विष्टिभ्याम् उदकानि च कारयेत् //E (स्कन्ध.आवार.प्रयाणम् - बल.व्यसन.अवस्कन्द.काल.रक्षणम्) KAZ10.2.01/ ग्राम.अरण्यानाम् अध्वनि निवेशान् यवस.इन्धन.उदक.वशेन परिसंख्याय स्थान.आसन.गमन.कालं च यात्रां यायात् ॥ KAZ10.2.02/ तत्.प्रतीकार.द्वि.गुणं भक्त.उपकरणं वाहयेत् ॥ KAZ10.2.03/ अशक्तो वा सैन्येष्व् आयोजयेत्, अन्तरेषु वा निचिनुयात् ॥ KAZ10.2.04/ पुरस्तान् नायकः, मध्ये कलत्रं स्वामी च, पार्श्वयोर् अश्वा बाहु.उत्सारः, चक्र.अन्तेषु हस्तिनः प्रसार.वृद्धिर् वा, पश्चात् सेना.पतिर् यायात् निविशेत ॥ KAZ10.2.05/ सर्वतो वन.आजीवः प्रसारः ॥ KAZ10.2.06/ स्व.देशाद् अन्वायतिर् वीवधः ॥ KAZ10.2.07/ मित्र.बलम् आसारः ॥ KAZ10.2.08/ कलत्र.स्थानम् अपसारः ॥ KAZ10.2.09/ पुरस्ताद् अध्याघाते मकरेण यायात्, pazcaat^zakaTena, पार्श्वयोर् वज्रेण, समन्ततः सर्वतो.भद्रेण, एक.अयने सूच्या ॥ KAZ10.2.10/ पथि.द्वैधी.भावे स्वभूमितो यायात् ॥ KAZ10.2.11/ अभूमिष्ठानां हि स्व.भूमिष्ठा युद्धे प्रतिलोमा भवन्ति ॥ KAZ10.2.12/ योजनम् अधमा, अध्यर्धं मध्यमा, द्वि.योजनम् उत्तमा, सम्भाव्या वा गतिः ॥ KAZ10.2.13/ आश्रय.कारी सम्पन्न.घाती पार्ष्णिर् आसारो मध्यम उदासीनो वा प्रतिकर्तव्यः, संकटो मार्गः शोधयितव्यः, कोशो दण्डो मित्र.अमित्र.अटवी.बलं विष्टि.ऋतुर् वा प्रतीक्ष्याः, कृत.दुर्ग.कर्म.निचय.रक्षा.क्षयः क्रीत.बल.निर्वेदो मित्र.बल.निर्वेदश् ca^aagamiSyati, उपजपितारो वा na^atitvarayanti, शत्रुर् अभिप्रायं वा पूरयिष्यति, इति शनैर् यायात्, विपर्यये शीघ्रम् ॥ KAZ10.2.14/ हस्ति.स्तम्भ.संक्रम.सेतु.बन्ध.नौ.काष्ठ.वेणु.संघातैर् अलाबु.चर्म.करण्ड.दृति.प्लव.गण्डिका.वेणिकाभिश् ca^udakaani तारयेत् ॥ KAZ10.2.15/ तीर्थ.अभिग्रहे हस्त्य्.अश्वैर् अन्यतो रात्राव् उत्तार्य सत्त्रं गृह्णीयात् ॥ KAZ10.2.16/ अनुदके चक्रि.चतुष्पदं ca^adhva.प्रमाणेन zaktyaa^udakaM वाहयेत् ॥ KAZ10.2.17/ दीर्घ.कान्तारम् अनुदकं यवस.इन्धन.उदक.हीनं वा कृच्छ्र.अध्वानम् अभियोग.प्रस्कन्नं क्षुत्.पिपासा.अध्व.क्लान्तं पङ्क.तोय.गम्भीराणां वा नदी.दरी.शैलानाम् उद्यान.अपयाने व्यासक्तम् एक.अयन.मार्गे शैल.विषमे संकटे वा बहुली.भूतं निवेशे प्रस्थिते विसम्नाहं भोजन.व्यासक्तम् आयत.गत.परिश्रान्तम् अवसुप्तं व्याधि.मरक.दुर्भिक्ष.पीडितं व्याधित.पत्त्य्.अश्व.द्विपम् अभूमिष्ठं वा बल.व्यसनेषु वा स्व.सैन्यं रक्षेत्, पर.सैन्यं ca^abhihanyaat // KAZ10.2.18/ एक.अयन.मार्ग.प्रयातस्य सेना.निश्चार.ग्रास.आहार.शय्या.प्रस्तार.अग्नि.निधान.ध्वज.आयुध.संख्यानेन पर.बल.ज्ञानम् ॥ KAZ10.2.19/ tadaa^aatmaano गूहयेत् ॥ KAZ10.2.20ab/ पार्वतं वन.दुर्गं वा सापसार.प्रतिग्रहम् । KAZ10.2.20cd/ स्व.भुमौ पृष्ठतः कृत्वा युध्येत निविशेत च //E (कूट.युद्ध.विकल्पाः - स्व.सैन्य.उत्साहनम् - स्व.बलान्य् अबल.व्यायोगः) KAZ10.3.01/ बल.विशिष्टः कृत.उपजापः प्रतिविहित.ऋतुः स्व.भूम्यां प्रकाश.युद्धम् उपेयात् ॥ KAZ10.3.02/ विपर्यये कूट.युद्धम् ॥ KAZ10.3.03/ बल.व्यसन.अवस्कन्द.कालेषु परम् अभिहन्यात्, अभूमिष्ठं वा स्व.भूमिष्ठः, प्रकृति.प्रग्रहो वा स्व.भूमिष्ठम् ॥ KAZ10.3.04/ दूष्य.अमित्र.अटवी.बलैर् वा भङ्गं दत्त्वा विभूमि.प्राप्तं हन्यात् ॥ KAZ10.3.05/ संहत.अनीकं हस्तिभिर् भेदयेत् ॥ KAZ10.3.06/ पूर्वं भङ्ग.pradaanena^anupraliinaM भिन्नम् अभिन्नः प्रतिनिवृत्य हन्यात् ॥ KAZ10.3.07/ पुरस्ताद् अभिहत्य प्रचलं विमुखं वा पृष्ठतो hasty.azvena^abhihanyaat // KAZ10.3.08/ pRSThato^abhihatyaa प्रचलं विमुखं वा पुरस्तात् सार.balena^abhihanyaat // KAZ10.3.09/ ताभ्यां पार्श्व.अभिगातौ व्याख्यातौ ॥ KAZ10.3.10/ यतो वा दूष्य.फल्गु.बलं tato^abhihanyaat // KAZ10.3.11/ पुरस्ताद् विषमायां pRSThato^abhihanyaat // KAZ10.3.12/ पृष्ठतो विषमायां पुरस्ताद् अभिहन्यात् ॥ KAZ10.3.13/ पार्श्वतो विषमायाम् itarato^abhihanyaat // KAZ10.3.14/ दूष्य.अमित्र.अटवी.बलैर् वा पूर्वं योधयित्वा श्रान्तम् अश्रान्तः परम् अभिहन्यात् ॥ KAZ10.3.15/ दूष्य.बलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तम् अविश्वस्तः सत्त्र.apaazrayo^abhihanyaat // KAZ10.3.16/ सार्थ.व्रज.स्कन्ध.आवार.संवाह.विलोप.प्रमत्तम् apramatto^abhihanyaat // KAZ10.3.17/ फल्गु.बल.अवच्छन्न.सार.बलो वा पर.वीरान् अनुप्रविश्य हन्यात् ॥ KAZ10.3.18/ गो.ग्रहणेन श्वा.पद.वधेन वा पर.वीरान् आकृष्य सत्त्रच्.channo^abhihanyaat // KAZ10.3.19/ रात्राव् अवस्कन्देन जागरयित्वा निद्रा.क्लान्तान् अवसुप्तान् वा दिवा हन्यात् ॥ KAZ10.3.20/ सपाद.चर्म.कोशैर् वा हस्तिभिः सौप्तिकं दद्यात् ॥ KAZ10.3.21/ अहः.सम्नाह.परिश्रान्तान् अपर.ahne^abhihanyaat // KAZ10.3.22/ शुष्क.चर्म.वृत्त.शर्कर.आकोशकैर् गो.महिष.उष्ट्र.यूथैर् वा त्रस्नुभिर् अकृत.हस्त्य्.अश्वं भिन्नम् अभिन्नः प्रतिनिवृत्तं हन्यात् ॥ KAZ10.3.23/ प्रतिसूर्य.वातं वा सर्वम् अभिहन्यात् ॥ KAZ10.3.24/ धान्वन.वन.संकट.पङ्क.शैल.निम्न.विषम.नावो गावः शकटव्यूहो नीहारो रात्रिर् इति सत्त्राणि ॥ KAZ10.3.25/ पूर्वे च प्रहरण.कालाः कूट.युद्ध.हेतवः ॥ KAZ10.3.26/ संग्रामस् तु निर्दिष्ट.देश.कालो धर्मिष्ठः ॥ KAZ10.3.27/ संहत्य दण्डं ब्रूयात् "तुल्य.vetano^asmi, भवद्भिः सह भोग्यम् इदं राज्यम्, mayaa^abhihitaiH paro^abhihantavyaH" इति ॥ KAZ10.3.28/ वेदेष्व् अप्य् अनुश्रूयते समाप्त.दक्षिणानां यज्ञानाम् अवभृथेषु "सा ते गतिर् या शूराणाम्" इति ॥ KAZ10.3.29/ api^iha श्लोकौ भवतः ॥ KAZ10.3.30ab/ "यान् यज्ञ.संघैस् तपसा च विप्राः स्वर्ग.एषिणः पात्र.चयैश् च यान्ति । KAZ10.3.30cd/ क्षणेन तान् अप्य् अतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः ॥ KAZ10.3.31ab/ "नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भ.कृत.उत्तरीयम् । KAZ10.3.31cd/ तत् तस्य मा भून् नरकं च गच्छेद् यो भर्तृ.पिण्डस्य कृते न युध्येत् - इति ॥ KAZ10.3.32/ मन्त्रि.पुरोहिताभ्याम् उत्साहयेद् योधान् व्यूह.सम्पदा ॥ KAZ10.3.33/ कार्तान्तिक.आदिश् ca^asya वर्गः सर्वज्ञ.दैवत.सम्योग.ख्यापनाभ्यां स्व.पक्षम् उद्धर्षयेत्, पर.पक्षं ca^udvejayet ॥ KAZ10.3.34/ "श्वो युद्धम्" इति कृत.उपवासः शस्त्र.वाहनं ca^anuzayiita ॥ KAZ10.3.35/ अथर्वभिश् च जुहुयात् ॥ KAZ10.3.36/ विजय.युक्ताः स्वर्गीयाश् ca^aaziSo वाचयेत् ॥ KAZ10.3.37/ ब्राह्मणेभ्यश् ca^aatmaanam अतिसृजेत् ॥ KAZ10.3.38/ शौर्य.शिल्प.अभिजन.अनुराग.युक्तम् अर्थ.मानाभ्याम् अविसंवादितम् अनीक.गर्भं कुर्वीत ॥ KAZ10.3.39/ पितृ.पुत्र.भ्रातृकाणाम् आयुधीयानाम् अध्वजं मुण्ड.अनीकं राज.स्थानम् ॥ KAZ10.3.40/ हस्ती रथो वा राज.वाहनम् अश्व.अनुबन्धः ॥ KAZ10.3.41/ यत् प्राय.सैन्यो यत्र वा विनीतः स्यात् t(अद्) अधिरोहयेत् ॥ KAZ10.3.42/ राज.व्यञ्जनो व्यूह.अधिष्ठानम् आयोज्यः ॥ KAZ10.3.43/ सूत.मागधाः शूराणां स्वर्गम् अस्वर्गं भीरूणां जाति.संघ.कुल.कर्म.वृत्त.स्तवं च योधानां वर्णयेयुः ॥ KAZ10.3.44/ पुरोहित.पुरुषाः कृत्य.अभिचारं ब्रूयुः, यन्त्रिक.वर्धकि.मौहूर्तिकाः स्व.कर्म.सिद्धिम् असिद्धिं परेषाम् ॥ KAZ10.3.45/ सेना.पतिर् अर्थ.मानाभ्याम् अभिसंस्कृतम् अनीकम् आभाषेत - "शत.साहस्रो राज.वधः, पञ्चाशत्.साहस्रः सेना.पति.कुमार.वधः, दश.साहस्रः प्रवीर.मुख्य.वधः, पञ्च.साहस्रो हस्ति.रथ.वधः, saahasro^azva.वधः, शत्यः पत्ति.मुख्य.वधः, शिरो विंशतिकं भोग.द्वैगुण्यं स्वयं.ग्राहश् च" इति ॥ KAZ10.3.46/ तद् एषां दश.वर्ग.अधिपतयो विद्युः ॥ KAZ10.3.47/ चिकित्सकाः शस्त्र.यन्त्र.अगद.स्नेह.वस्त्र.हस्ताः स्त्रियश् ca^anna.पान.रक्षिण्यः पुरुषाणाम् उद्धर्षणीयाः पृष्ठतस् तिष्ठेयुः ॥ KAZ10.3.48/ अदक्षिणा.मुखं पृष्ठतः.सूर्यम् अनुलोम.वातम् अनीकं स्व.भूमौ व्यूहेत ॥ KAZ10.3.49/ पर.भूमि.व्यूहे ca^azvaaMz चारयेयुः ॥ KAZ10.3.50/ यत्र स्थानं प्रजवश् ca^abhuumir व्यूहस्य तत्र स्थितः प्रजवितश् ca^ubhayathaa जीयेत ॥ विपर्यये जयति, उभयथा स्थाने प्रजवे च ॥ KAZ10.3.52/ समा विषमा व्यामिश्रा वा भूमिर् इति पुरस्तात् पार्श्वाभ्यां पश्चाच् च ज्ञेया ॥ KAZ10.3.53/ समायां दण्ड.मण्डल.व्यूहाः, विषमायां भोग.असंहत.व्यूहाः, व्यामिश्रायां विषम.व्यूहाः ॥ KAZ10.3.54/ विशिष्ट.बलं भङ्क्त्वा संधिं याचेत ॥ KAZ10.3.55/ सम.बलेन याचितः संदधीत ॥ KAZ10.3.56/ हीनम् अनुहन्यात्, न त्व् एव स्व.भूमि.प्राप्तं त्यक्त.आत्मानं वा ॥ KAZ10.3.57ab/ पुनर्.आवर्तमानस्य निराशस्य च जीविते । KAZ10.3.57cd/ अधार्यो जायते वेगस् तस्माद् भग्नं न पीडयेत् //E (युद्ध.भूमयः - पत्त्य्.अश्व.रथ.हस्ति.कर्माणि) KAZ10.4.01/ स्व.भूमिः पत्त्य्.अश्व.रथ.द्विपानाम् इष्टा युद्धे निवेशे च ॥ KAZ10.4.02/ धान्वन.वन.निम्न.स्थल.योधिनां खनक.आकाश.दिवा.रात्रि.योधिनां च पुरुषाणां नादेय.पार्वत.आनूप.सारसानां च हस्तिनाम् अश्वानां च यथा.स्वम् इष्टा युद्ध.भूमयः कालाश् च ॥ KAZ10.4.03/ समा sthiraa^abhikaazaa निरुत्खातिन्य.चक्र.khuraa^anakSa.ग्राहिण्य.वृक्ष.गुल्म.व्रतती.स्तम्भ.केदार.श्वभ्र.वल्मीक.सिकता.पङ्क.भङ्गुरा दरण.हीना च रथ.भूमिः, हस्त्य्.अश्वयोर् मनुष्याणां च समे विषमे हिता युद्धे निवेशे च ॥ KAZ10.4.04/ अण्व्.अश्म.वृक्षा ह्रस्व.लङ्घनीय.श्वभ्रा मन्द.दरण.दोषा ca^azva.भूमिः ॥ KAZ10.4.05/ स्थूल.स्थाण्व् अश्म.वृक्ष.व्रतती.वल्मीक.गुल्मा पदाति.भूमिः ॥ KAZ10.4.06/ गम्य.शैल.निम्न.विषमा मर्दनीय.वृक्षा छेदनीय.व्रतती पङ्क.भङ्गुरा दरण.हीना च हस्ति.भूमिः ॥ KAZ10.4.07/ अकण्टकिन्य् अबहु.विषमा pratyaasaaravatii^iti पदातीनाम् अतिशयः ॥ KAZ10.4.08/ द्वि.गुण.प्रत्यासारा कर्दम.उदक.खञ्जन.हीना nihzarkaraa^iti वाजिनाम् अतिशयः ॥ KAZ10.4.09/ पांसु.कर्दम.उदक.नल.शर.आधानवती श्व.दण्ष्ट्र.हीना महा.वृक्ष.शाखा.घात.viyuktaa^iti हस्तिनाम् अतिशयः ॥ KAZ10.4.10/ तोय.आशय.अपाश्रयवती निरुत्खातिनी केदार.हीना व्यावर्तन.samarthaa^iti रथानाम् अतिशयः ॥ KAZ10.4.11/ उक्ता सर्वेषां भूमिः ॥ KAZ10.4.12/ एतया सर्व.बल.निवेशा युद्धानि च व्याख्यातानि भवन्ति ॥ KAZ10.4.13/ भूमि.वास.वन.vicayo^aviSama.तोय.तीर्थ.वात.रश्मि.ग्रहणं वीवध.आसारयोर् घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसार.वृद्धिर् बाहु.उत्सारः पूर्व.प्रहारो व्यावेशनं व्यावेधनम् आश्वासो ग्रहणं मोक्षणं मार्ग.अनुसार.विनिमयः कोश.कुमार.अभिहरणं जघन.कोट्य्.अभिघातो हीन.अनुसारणम् अनुयानं समाज.karma^ity अश्व.कर्माणि ॥ KAZ10.4.14/ पुरो.यानम् अकृत.मार्ग.वास.तीर्थ.कर्म बाहु.उत्सारस् तोय.तरण.अवतरणे स्थान.गमन.अवतरणं विषम.सम्बाध.pravezo^agni.दान.शमनम् एक.अङ्ग.विजयो भिन्न.संधानम् अभिन्न.भेदनं व्यसने त्राणम् अभिघातो विभीषिका त्रासनं.औदार्यं ग्रहणं मोक्षणं साल.द्वार.अट्टालक.भञ्जनं कोश.वाहन.अपवाहनम् इति हस्ति.कर्माणि ॥ KAZ10.4.15/ स्व.बल.रक्षा चतुर्.अङ्ग.बल.प्रतिषेधः संग्रामे ग्रहणं मोक्षणं भिन्न.संधानम् अभिन्न.भेदनं त्रासनम् औदार्यं भीम.घोषश् ca^iti रथ.कर्माणि ॥ KAZ10.4.16/ सर्व.देश.काल.शस्त्र.वहनं व्यायामश् ca^iti पदाति.कर्माणि ॥ KAZ10.4.17/ शिबिर.मार्ग.सेतु.कूप.तीर्थ.शोधन.कर्म यन्त्र.आयुध.आवरण.उपकरण.ग्रास.वहनम् आयोधनाच् च प्रहरण.आवरण.प्रतिविद्ध.अपनयनम् इति विष्टि.कर्माणि ॥ KAZ10.4.18ab/ कुर्याद् गव.अश्व.व्यायोगं रथेष्व् अल्प.हयो नृपः । KAZ10.4.18cd/ खर.उष्ट्र.शकटानां वा गर्भम् अल्प.गजस् तथा //E (पक्ष.कक्ष.उरस्यानाम् बल.अग्रतो व्यूह.विभागः - सार.फल्गु.बल.विभागः - पत्त्य्.अश्व.रथ.हस्ति.युद्धानि) KAZ10.5.01/ पञ्च.धनुः.शत.अपकृष्टं दुर्गम् अवस्थाप्य युद्धम् उपेयात्, भूमि.वशेन वा ॥ KAZ10.5.02/ विभक्त.मुख्याम् अचक्षुर्.विषये मोक्षयित्वा सेनां सेना.पति.नायकौ व्यूहेयाताम् ॥ KAZ10.5.03/ शम.अन्तरं पत्तिं स्थापयेत्, त्रि.शम.अन्तरम् अश्वम्, पञ्च.शम.अन्तरं रथं हस्तिनं वा ॥ KAZ10.5.04/ द्वि.गुण.अन्तरं त्रि.गुण.अन्तरं वा व्यूहेत ॥ KAZ10.5.05/ एवं यथा.सुखम् असम्बाधं युध्येत ॥ KAZ10.5.06/ पञ्च.अरत्नि धनुः ॥ KAZ10.5.07/ तस्मिन् धन्विनं स्थापयेत्, त्रि.धनुष्य् अश्वम्, पञ्च.धनुषि रथं हस्तिनं वा ॥ KAZ10.5.08/ पञ्च.धनुर् अनीक.संधिः पक्ष.कक्ष.उरस्यानाम् ॥ KAZ10.5.09/ अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ॥ KAZ10.5.10/ पञ्च.दश रथस्य हस्तिनो वा, पञ्च ca^azvaaH ॥ KAZ10.5.11/ तावन्तः पाद.गोपा वाजि.रथ.द्विपानां विधेयाः ॥ KAZ10.5.12/ त्रीणि त्रिकाण्य् अनीकं रथानाम् उरस्यं स्थापयेत्, तावत् कक्षं पक्षं ca^ubhayataH ॥ KAZ10.5.13/ पञ्च.चत्वारिंशद् एवं रथा रथ.व्यूहे भवन्ति, द्वे शते पञ्च.विंशतिश् ca^azvaaH, षट्.शतानि पञ्च.सप्ततिश् च पुरुषाः प्रतियोधारः, तावन्तः पाद.गोपाः ॥ KAZ10.5.14/ एष सम.व्यूहः ॥ KAZ10.5.15/ तस्य द्वि.रथ.उत्तरा वृद्धिर् आ.एक.विंशति.रथाद् इति ॥ KAZ10.5.16/ एवम् ओजा दश सम.व्यूह.प्रकृतयो भवन्ति ॥ KAZ10.5.17/ पक्ष.कक्ष.उरस्यानां मिथो विषम.संख्याने विषम.व्यूहः ॥ KAZ10.5.18/ tasya^api द्वि.ratha^uttaraa वृद्धिर् आ.एक.विंशति.रथाद् इति ॥ KAZ10.5.19/ एवम् ओजा दश विषम.व्यूह.प्रकृतयो भवन्ति ॥ KAZ10.5.20/ अतः सैन्यानां व्यूह.शेषम् आवापः कार्यः ॥ KAZ10.5.21/ रथानां द्वौ त्रि.भागाव् अङ्गेष्व् आवापयेत्, शेषम् उरस्यं स्थापयेत् ॥ KAZ10.5.22/ एवं त्रि.भाग.ऊनो रथानाम् आवापः कार्यः ॥ KAZ10.5.23/ तेन हस्तिनाम् अश्वानाम् आवापो व्याख्यातः ॥ KAZ10.5.24/ यावद्.अश्व.रथ.द्विपानां युद्ध.सम्बाधन्म् न कुर्यात् तावद् आवापः कार्यः ॥ KAZ10.5.25/ दण्ड.बाहुल्यम् आवापः ॥ KAZ10.5.26/ पत्ति.बाहुल्यं प्रत्यापावः ॥ KAZ10.5.27/ एक.अङ्ग.बाहुल्यम् अन्वावापः ॥ KAZ10.5.28/ दूष्य.बाहुल्यम् अत्यावापः ॥ KAZ10.5.29/ पर.आवापात् प्रत्यावापाच् च चतुर्.गुणाद् आ.अष्ट.गुणाद् इति वा विभवतः सैन्यानाम् आवापः ॥ KAZ10.5.30/ रथ.व्यूहेन हस्ति.व्यूहो व्याख्यातः ॥ KAZ10.5.31/ व्यामिश्रो वा हस्ति.रथ.अश्वानां - चक्र.अन्तेषु हस्तिनः पार्श्वयोर् अश्वा रथा उरस्ये ॥ KAZ10.5.32/ हस्तिनाम् उरस्यं रथानां कक्षाव् अश्वानां पक्षाव् इति मध्य.भेदी ॥ KAZ10.5.33/ vipariito^anta.भेदी ॥ KAZ10.5.34/ हस्तिनाम् एव तु शुद्धः - साम्नाह्यानाम् उरस्यम् औपवाह्यानां जघनं व्यालानां कोट्याव् इति ॥ KAZ10.5.35/ अश्व.व्यूहो - वर्मिणाम् उरस्यं शुद्धानां कक्ष.पक्षाव् इति ॥ KAZ10.5.36/ पत्ति.व्यूहः - पुरस्ताद् आवरणिनः पृष्ठतो धन्विनः ॥ KAZ10.5.37/ इति शुद्धाः ॥ KAZ10.5.38/ पत्तयः पक्षयोर् अश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात्, पर.व्यूह.वशेन वा विपर्यासः ॥ KAZ10.5.39/ इति द्व्य्.अङ्ग.बल.विभागः ॥ KAZ10.5.40/ तेन त्र्.अङ्ग.बल.विभागो व्याख्यातः ॥ KAZ10.5.41/ दण्ड.सम्पत् सार.बलं पुंसां KAZ10.5.42/ हस्त्य्.अश्वयोर् विशेषः कुलं जातिः सत्त्वं वयः.स्थता प्राणो वर्ष्म जवस् तेजः शिल्पं स्तैर्यम् उदग्रता विधेयत्वं सुव्यञ्जन.aacaarataa^iti // KAZ10.5.43/ पत्त्य्.अश्व.रथ.द्विपानां सार.त्रि.भागम् उरस्यं स्थापयेत्, द्वौ त्रि.भागौ कक्षं पक्षं ca^ubhayataH, अनुलोमम् अनुसारम्, प्रतिलोमं तृतीय.सारम्, फल्गु प्रतिलोमम् ॥ KAZ10.5.44/ एवं सर्वम् उपयोगं गमयेत् ॥ KAZ10.5.45/ फल्गु.बलम् अन्तेष्व् अवधाय वेग.अभिहूलिको भवति ॥ KAZ10.5.46/ सार.बलम् अग्रतः कृत्वा कोटीष्व् अनुसारं कुर्यात्, जघने तृतियिय.सारम्, मध्ये फल्गु.बलम् ॥ KAZ10.5.47/ एवम् एतत् सहिष्णु भवति ॥ KAZ10.5.48/ व्यूहं तु स्थापयित्वा पक्ष.कक्ष.उरस्यानाम् एकेन द्वाभ्यां वा प्रहरेत्, शेषैः प्रतिगृह्णीयात् ॥ KAZ10.5.49/ यत् परस्य दुर्बलं वीत.हस्त्य्.अश्वं दूष्य.अमात्यं कृत.उपजापं वा तत्.प्रभूत.saareNa^abhihanyaat // KAZ10.5.50/ यद् वा परस्य सारिष्ठं तद्.द्वि.गुण.saareNa^abhihanyaat // KAZ10.5.51/ यद् अङ्गम् अल्प.सारम् आत्मनस् तद् bahunaa^upacinuyaat // KAZ10.5.52/ यतः parasya^apacayas tato^abhyaaze व्यूहेत, यतोत् वा भयं स्यात् ॥ KAZ10.5.53/ अभिसृतं परिसृतम् अतिसृतम् अपसृतम् उन्मथ्य.अवधानं वलयो गो.मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त.पृष्ठम् अनुवंशम् अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न.रक्षा भग्न.अनुपात इत्य् अश्व.युद्धानि ॥ KAZ10.5.54/ प्रकीर्णिक.आवर्जान्य् एतान्य् एव चतुर्णाम् अङ्गानां व्यस्त.समस्तानां वा घातः, पक्ष.कक्ष.उरस्यानां च प्रभञ्जनम् अवस्कन्दः सौप्तिकं ca^iti हसित्.युद्धानि ॥ KAZ10.5.55/ उन्मथ्य.अवधान.वर्जान्य् एतान्य् एव स्व.भूमाव् अभियान.अपयान.स्थित.yuddhaani^iti रथ.युद्धानि ॥ KAZ10.5.56/ सर्व.देश.काल.प्रहरणम् उपांशु.दण्डश् ca^iti पत्ति.युद्धानि ॥ KAZ10.5.57ab/ एतेन विधिना व्यूहान् ओजान् युग्मांश् च कारयेत् । KAZ10.5.57cd/ विभवो यावद् अङ्गानां चतुर्णां सदृशो भवेत् ॥ KAZ10.5.58ab/ द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहे । KAZ10.5.58cd/ भिन्न.संघातनं तस्मान् न yudhyeta^apratigrahaH //E (दण्ड.भोग.मण्डल.असम्हत.व्यूह.व्यूहनम् - तस्य प्रतिव्यूह.स्थानम्) KAZ10.6.01/ पक्षाव् उरस्यं प्रतिग्रह इत्य् औशनसो व्यूह.विभागः ॥ KAZ10.6.02/ पक्षौ कक्षाव् उरस्य्म् प्रतिग्रह इति बार्हस्प्त्यः ॥ KAZ10.6.03/ प्रपक्ष.कक्ष.उरस्या उभयोः दण्ड.भोग.मण्डल.असंहताः प्रकृति.व्यूहाः ॥ KAZ10.6.04/ तत्र तिर्यग्.वृत्तिर् दण्डः ॥ KAZ10.6.05/ समस्तानाम् अन्वावृत्तिर् भोगः ॥ KAZ10.6.06/ सरतां सर्वतो.वृत्तिर् मण्डलः ॥ KAZ10.6.07/ स्थितानां पृथग्.अनीक.वृत्तिर् असंहतः ॥ KAZ10.6.08/ पक्ष.कक्ष.उरस्यैः समं वर्तमानो दण्डः ॥ KAZ10.6.09/ स कक्ष.अतिक्रान्तः प्रदरः ॥ KAZ10.6.10/ स एव पक्ष.कक्षाभ्यां प्रतिक्रान्तो दृढकः ॥ KAZ10.6.11/ स eva^atikraantaH पक्षाभ्याम् असह्यः ॥ KAZ10.6.12/ पक्षाव् avasthaapya^urasya.अतिक्रान्तः श्येनः ॥ KAZ10.6.13/ विपर्यये चापं चाप.कुकुषिः प्रतिष्ठः सुप्रतिष्ठश् च ॥ KAZ10.6.14/ चाप.पक्षः संजयः ॥ KAZ10.6.15/ स eva^urasya.अतिक्रान्तो विजयः ॥ KAZ10.6.16/ स्थूल.कर्ण.पक्षः स्थूण.अकर्णः ॥ KAZ10.6.17/ द्वि.गुण.पक्ष.स्थूणो विशाल.विजयः ॥ KAZ10.6.18/ त्र्य्.अभिक्रान्त.पक्षश् चमू.मुखः ॥ KAZ10.6.19/ विपर्यये झष.आस्यः ॥ KAZ10.6.20/ ऊर्ध्व.राजिर् दण्डः सूची ॥ KAZ10.6.21/ द्वौ दण्डौ वलयः ॥ KAZ10.6.22/ चत्वारो दुर्जयः ॥ KAZ10.6.23/ इति दण्ड.व्यूहाः ॥ KAZ10.6.24/ पक्ष.कक्ष.उरस्यैर् विषमं वर्तमानो भोगः ॥ KAZ10.6.25/ स सर्प.सारी गो.मूत्रिका वा ॥ KAZ10.6.26/ स युग्म.उरस्यो दण्ड.पक्षः शकटः ॥ KAZ10.6.27/ विपर्यये मकरः ॥ KAZ10.6.28/ हस्त्य्.अश्व.रथैर् व्यतिकीर्णः शकटः पारिपतन्तकः ॥ KAZ10.6.29/ इति भोग.व्यूहाः ॥ KAZ10.6.30/ पक्ष.कक्ष.उरस्यानाम् एकी.भावे मण्डलः ॥ KAZ10.6.31/ स सर्वतो.मुखः सर्वतो.भद्रः ॥ KAZ10.6.32/ अष्ट.अनीको दुर्जयः ॥ KAZ10.6.33/ इति मण्डल.व्यूहाः ॥ KAZ10.6.34/ पक्ष.कक्ष.उरस्यानाम् असंहताद् असंहतः ॥ KAZ10.6.35/ स पञ्च.अनीकानाम् आकृति.स्थापनाद् वज्रो गोधा वा ॥ KAZ10.6.36/ चतुर्णाम् उद्धानकः काकपदी वा ॥ KAZ10.6.37/ त्रयाणाम् अर्ध.चन्द्रकः कर्कटक.शृङ्गी वा ॥ KAZ10.6.38/ इत्य् असंहत.व्यूहाः ॥ KAZ10.6.39/ रथ.उरस्यो हस्ति.kakSo^azva.pRSTho^ariSTaH // KAZ10.6.40/ pattayo^azvaa रथा हस्तिनश् ca^anupRSTham अचलः ॥ KAZ10.6.41/ hastino^azvaa रथाः पत्तयश् ca^anupRSTham अप्रतिहतः ॥ KAZ10.6.42/ तेषां प्रदरं दृढकेन घातयेत्, दृढकम् असह्येन, श्येनं चापेन, प्रतिष्ठं सुप्रतिष्ठेन, संजयं विजयेन, स्थूण.आकर्णं विशाल.विजयेन, पारिपतन्तकं सर्वतो.भद्रेण ॥ KAZ10.6.43/ दुर्जयेन सर्वान् प्रतिव्यूहेत ॥ KAZ10.6.44/ पत्त्य्.अश्व.रथ.द्विपानां पूर्वं पूर्वम् उत्तरेण घातयेत्, हीन.अङ्गम् अधिक.अङ्गेन ca^iti ॥ KAZ10.6.45/ अङ्ग.dazakasya^ekaH पतिः पतिकः, पतिक.dazakasya^ekaH सेना.पतिः, तद्.dazakasya^eko नायक इति ॥ KAZ10.6.46/ स तूर्य.घोष.ध्वज.पताकाभिर् व्यूह.अङ्गानां संज्ञाः स्थापयेद् अङ्ग.विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ॥ KAZ10.6.47/ समे व्यूहे देश.काल.सार.योगात् सिद्धिः ॥ KAZ10.6.48ab/ यन्त्रैर् उपनिषद्.योगैस् तीक्ष्णैर् व्यासक्त.घातिभिः । KAZ10.6.48cd/ मायाभिर् देव.सम्योगैः शकटैर् हस्ति.भीषणैः ॥ KAZ10.6.49ab/ दूष्य.प्रकोपैर् गो.यूथैः स्कन्ध.आवार.प्रदीपनैः । KAZ10.6.49cd/ कोटी.जघन.घातैर् वा दूत.व्यञ्जन.भेदनैः ॥ KAZ10.6.50ab/ "दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः । KAZ10.6.50cd/ शत्रुर् आटविको वा" इति parasya^udvegam आचरेत् ॥ KAZ10.6.51ab/ एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता । KAZ10.6.51cd/ प्रज्ञानेन तु मतिः क्षिप्ता हन्याद् गर्भ.गतान् अपि //E (भेद.उपादानानि - उपाम्शु.दण्डाः) KAZ11.1.01/ संघ.लाभो दण्ड.मित्र.लाभानाम् उत्तमः ॥ KAZ11.1.02/ संघा हि संहतत्वाद् अधृष्याः परेषाम् ॥ KAZ11.1.03/ तान् अनुगुणान् भुञ्जीत साम.दानाभ्याम्, विगुणान् भेद.दण्डाभ्याम् ॥ KAZ11.1.04/ काम्बोज.सुराष्ट्र.क्षत्रिय.श्रेण्य्.आदयो वार्त्त.शस्त्र.उपजीविनः ॥ KAZ11.1.05/ लिच्छिविक.वृजिक.मल्लक.मद्रक.कुकुर.कुरु.पाञ्चाल.आदयो राज.शब्द.उपजीविनः ॥ KAZ11.1.06/ सर्वेषाम् आसन्नाः सत्त्रिणः संघानां परस्पर.न्यङ्ग.द्वेष.वैर.कलह.स्थानान्य् उपलभ्य क्रम.अभिनीतं भेदम् उपचारयेयुः "असौ त्वा विजल्पति" इति ॥ KAZ11.1.07/ एवम् उभयतो.बद्ध.रोषाणां विद्या.शिल्प.द्यूत.वैहारिकेष्व् आचार्य.व्यञ्जना बाल.कलहान् उत्पादयेयुः ॥ KAZ11.1.08/ वेश.शौण्डिकेषु वा प्रतिलोम.प्रशंसाभिः संघ.मुख्य.मनुष्याणां तीक्ष्णाः कलहान् उत्पादयेयुः, कृत्य.पक्ष.उपग्रहेण वा ॥ KAZ11.1.09/ कुमारकान् विशिष्टच्.छिन्दिकया हीनच्.छिन्दिकान् उत्साहयेयुः ॥ KAZ11.1.10/ विशिष्टानां ca^eka.पात्रं विवाहं वा हीनेभ्यो वारयेयुः ॥ KAZ11.1.11/ हीनान् वा विशिष्टैर् एक.पात्रे विवाहे वा योजयेयुः ॥ KAZ11.1.12/ अवहीनान् वा तुल्य.भाव.उपगमने कुलतः पौरुषतः स्थान.विपर्यासतो वा ॥ KAZ11.1.13/ व्यवहारम् अवस्थितं वा प्रतिलोम.स्थापनेन निशामयेयुः ॥ KAZ11.1.14/ विवाद.पदेषु वा द्रव्य.पशु.मनुष्य.अभिघातेन रात्रौ तीक्ष्णाः कलहान् उत्पादयेयुः ॥ KAZ11.1.15/ सर्वेषु च कलह.स्थानेषु हीन.पक्षं राजा कोश.दण्डाभ्याम् उपगृह्य प्रतिपक्ष.वधे योजयेत् ॥ KAZ11.1.16/ भिन्नान् अपवाहयेद् वा ॥ KAZ11.1.17/ भूमौ ca^eSaaM पञ्च.कुलीं दश.कुलीं वा कृष्यायां निवेशयेत् ॥ KAZ11.1.18/ एकस्था हि शस्त्र.ग्रहण.समर्थाः स्युः ॥ KAZ11.1.19/ समवाये ca^eSaam अत्ययं स्थापयेत् ॥ KAZ11.1.20/ राज.शब्दिभिर् अवरुद्धम् अवक्षिप्तं वा कुल्यम् अभिजातं राज.पुत्रत्वे स्थापयेत् ॥ KAZ11.1.21/ कार्तान्तिक.आदिश् ca^asya वर्गो राज.लक्षण्यतां संघेषु प्रकाशयेत् ॥ KAZ11.1.22/ संघ.मुख्यांश् च धर्मिष्ठान् उपजपेत् "स्व.धर्मम् अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ॥ KAZ11.1.23/ प्रतिपन्नेषु कृत्य.पक्ष.उपग्रह.अर्थम् अर्थं दण्डं च प्रेषयेत् ॥ KAZ11.1.24/ विक्रम.काले शौण्डिक.व्यञ्जनाः पुत्र.दार.प्रेत.अपदेशेन "नैषेचनिकम्" इति मदन.रस.युक्तान् मद्य.kumbhaan^zatazaH प्रयच्छेयुः ॥ KAZ11.1.25/ चैत्य.दैवत.द्वार.रक्षा.स्थानेषु च सत्त्रिणः समय.कर्म.निक्षेपं सहिरण्य.अभिज्ञान.मुद्राणि हिरण्य.भाजनानि च प्ररूपयेयुः ॥ KAZ11.1.26/ दृश्यमानेषु च संघेषु "राजकीयाः" इत्य् आवेदयेयुः ॥ KAZ11.1.27/ atha^avaskandaM दद्यात् ॥ KAZ11.1.28/ संघानां वा वाहन.हिरण्ये कालिके गृहीत्वा संघ.मुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् ॥ KAZ11.1.29/ तद् एषां याचिते "दत्तम् अमुष्मै मुख्याय" इति ब्रूयात् ॥ KAZ11.1.30/ एतेन स्कन्ध.आवार.अटवी.भेदो व्याख्यातः ॥ KAZ11.1.31/ संघ.मुख्य.पुत्रम् आत्म.सम्भावितं वा सत्त्री ग्राहयेत् "अमुष्य राज्ञः पुत्रस् त्वम्, शत्रु.भयाद् इह nyasto^asi" इति ॥ KAZ11.1.32/ प्रतिपन्नं राजा कोश.दण्डाभ्याम् उपगृह्य संघेषु विक्रमयेत् ॥ KAZ11.1.33/ अवाप्त.अर्थस् तम् अपि प्रवासयेत् ॥ KAZ11.1.34/ बन्धकी.पोषकाः प्लवक.नट.नर्तक.सौभिका वा प्रणिहिताः स्त्रीभिः परम.रूप.यौवनाभिः संघ.मुख्यान् उन्मादयेयुः ॥ KAZ11.1.35/ जात.कामानाम् अन्यतमस्य प्रत्ययं kRtvaa^anyatra गमनेन प्रसभ.हरणेन वा कलहान् उत्पादयेयुः ॥ KAZ11.1.36/ कलहे तीक्ष्णाः कर्म कुर्युः "hato^ayam इत्थं कामुकः" इति ॥ KAZ11.1.37/ विसंवादितं वा मर्षयमाणम् अभिसृत्य स्त्री ब्रूयात् "असौ मां मुख्यस् त्वयि जात.कामां बाधते, tasmin^jiivati na^iha स्थास्यामि" इति घातम् अस्य प्रयोजयेत् ॥ KAZ11.1.38/ प्रसह्य.अपहृता वा वन.अन्ते क्रिडा.गृहे vaa^apahartaaraM रात्रौ तीक्ष्णेन घातयेत्, स्वयं वा रसेन ॥ KAZ11.1.39/ ततः प्रकाशयेत् "अमुना मे प्रियो हतः" इति ॥ KAZ11.1.40/ जात.कामं वा सिद्ध.व्यञ्जनः सांवदनिकीभिर् औषधीभिः संवास्य rasena^atisaMdhaaya^apagacchet // KAZ11.1.41/ तस्मिन्न् अपक्रान्ते सत्त्रिणः पर.प्रयोगम् अभिशंसेयुः ॥ KAZ11.1.42/ आढ्य.विधवा गूढ.आजीवा योग.स्त्रियो वा दाय.निक्षेप.अर्थं विवदमानाः संघ.मुख्यान् उन्मादयेयुः, अदिति.कौशिक.स्त्रियो नर्तकी.गायना वा ॥ KAZ11.1.43/ प्रतिपन्नान् गूढ.वेश्मसु रात्रि.समागम.प्रविष्टांस् तीक्ष्णा हन्युर् बद्ध्वा हरेयुर् वा ॥ KAZ11.1.44/ सत्त्री वा स्त्री.लोलुपं संघ.मुख्यं प्ररूपयेत् "अमुष्मिन् ग्रामे दरिद्र.कुल्लम् अपसृतम्, तस्य स्त्री राज.अर्हा, gRhaaNa^enaam" इति ॥ KAZ11.1.45/ गृहीतायाम् अर्ध.मास.अनन्तरं सिद्ध.व्यञ्जनो दूष्य.संघ.मुख्य.मध्ये प्रक्रोशेत् "असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं vaa^adhicarati" इति ॥ KAZ11.1.46/ तं चेत् संघो निगृह्णीयात्, raajaa^enam उपगृह्य विगुणेषु विक्रमयेत् ॥ KAZ11.1.47/ अनिगृहीते सिद्ध.व्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः ॥ KAZ11.1.48/ ततस् तद्.व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्महा ब्राह्मणी.जारश् च" इति ॥ KAZ11.1.49/ कार्तान्तिक.व्यञ्जनो वा कन्याम् अन्येन वृताम् अन्यस्य प्ररूपयेत् "अमुष्य कन्या राज.पत्नी राज.प्रसविनी च भविष्यति, सर्व.स्वेन प्रसह्य vaa^enaaM लभस्व" इति ॥ KAZ11.1.50/ अलभ्यमानायां पर.पक्षम् उद्धर्षयेत् ॥ KAZ11.1.51/ लब्धायां सिद्धः कलहः ॥ KAZ11.1.52/ भिक्षुकी वा प्रिय.भार्यं मुख्यं ब्रूयात् "असौ ते मुख्यो यौवन.उत्सिक्तो भार्यायां मां प्राहिणोत्, tasya^ahaM भयाल् लेख्यम् आभरणं gRhiitvaa^aagataa^asmi, निर्दोषा ते भार्या, गूढम् अस्मिन् प्रतिकर्तव्यम्, अहम् अपि तावत् प्रतिपत्स्यामि" इति ॥ KAZ11.1.53/ एवं.आदिषु कलह.स्थानेषु स्वयम् उत्पन्ने वा कलहे तीक्ष्णैर् उत्पादिते वा हीन.पक्षं राजा कोश.दण्डाभ्याम् उपगृह्य विगुणेषु विक्रमयेद् अपवाहयेद् वा ॥ KAZ11.1.54/ संघेष्व् एवम् एक.राजो वर्तेत ॥ KAZ11.1.55/ संघाश् ca^apy एवम् एक.राजाद् etebhyo^atisaMghaan एभ्यो रक्षयेयुः ॥ KAZ11.1.56ab/ संघ.मुख्यश् च संघेषु न्याय.वृत्तिर् हितः प्रियः । KAZ11.1.56cd/ दान्तो युक्त.जनस् तिष्ठेत् सर्व.चित्त.अनुवर्तकः //E (दूत.कर्म) KAZ12.1.01/ "baliiyasaa^abhiyukto दुर्बलः sarvatra^anupraNato वेतस.धर्मा तिष्ठेत् ॥ KAZ12.1.02/ इन्द्रस्य हि स प्रणमति यो बलीयसो नमति" इति भारद्वाजः ॥ KAZ12.1.03/ "सर्व.संदोहेन बलानां युध्येत ॥ KAZ12.1.04/ पराक्रमो हि व्यसनम् अपहन्ति ॥ KAZ12.1.05/ स्व.धर्मश् ca^eSa क्षत्रियस्य, युद्धे जयः पराजयो वा" इति विशाल.अक्षः ॥ KAZ12.1.06/ na^iti कौटिल्यः ॥ KAZ12.1.07/ sarvatra^anupraNataH कुलैडक इव निराशो जीविते वसति ॥ KAZ12.1.08/ युध्यमानश् ca^alpa.सैन्यः समुद्रम् iva^aplavo^avagaahamaanaH सीदति ॥ KAZ12.1.09/ तद्.विशिष्टं तु राजानम् आश्रितो दुर्गम् अविषह्यं वा चेष्टेत ॥ KAZ12.1.10/ trayo^abhiyoktaaro धर्म.लोभ.असुर.विजयिन इति ॥ KAZ12.1.11/ तेषाम् अभ्यवपत्त्या धर्म.विजयी तुष्यति ॥ KAZ12.1.12/ तम् अभ्यवपद्येत, परेषाम् अपि भयात् ॥ KAZ12.1.13/ भूमि.द्रव्य.हरणेन लोभ.विजयी तुष्यति ॥ KAZ12.1.14/ तम् arthena^abhyavapadyeta // KAZ12.1.15/ भूमि.द्रव्य.पुत्र.दार.प्राण.haraNena^asura.विजयी ॥ KAZ12.1.16/ तं भूमि.द्रव्याभ्याम् upagRhya^agraahyaH प्रतिकुर्वीत ॥ KAZ12.1.17/ तेषाम् अन्यतमम् उत्तिष्ठमानं संधिना मन्त्र.युद्धेन कूट.युद्धेन वा प्रतिव्यूहेत ॥ KAZ12.1.18/ शत्रु.पक्षम् अस्य साम.दानाभ्याम्, स्व.पक्षं भेद.दण्डाभ्याम् ॥ KAZ12.1.19/ दुर्गं राष्ट्रं स्कन्ध.आवारं vaa^asya गूढाः शस्त्र.रस.अग्निभिः साधयेयुः ॥ KAZ12.1.20/ सर्वतः पार्ष्णिम् अस्य ग्राहयेत् ॥ KAZ12.1.21/ अटवीभिर् वा राज्यं घातयेत्, तत्.कुलीन.अपरुद्धाभ्यां वा हारयेत् ॥ KAZ12.1.22/ अपकार.अन्तेषु ca^asya दूटं प्रेषयेत् ॥ KAZ12.1.23/ अनपकृत्य वा संधानम् ॥ KAZ12.1.24/ tathaa^apy अभिप्रयान्तं कोश.दण्डयोः पाद.उत्तरम् अहो.रात्र.उत्तरं वा संधिं याचेत ॥ KAZ12.1.25/ स चेद् दण्ड.संधिं याचेत, कुण्ठम् अस्मै हस्त्य्.अश्वं दद्याद्, उत्साहितं वा गर.युक्तम् ॥ KAZ12.1.26/ पुरुष.संधिं याचेत, दूष्य.अमित्र.अटवी.बलम् अस्मै दद्याद् योग.पुरुष.अधिष्ठितम् ॥ KAZ12.1.27/ तथा कुर्याद् yathaa^ubhaya.विनाशः स्यात् ॥ KAZ12.1.28/ तीक्ष्ण.बलं vaa^asmai दद्याद् यद् अवमानितं विकुर्वीत, मौलम् अनुरक्तं वा यद् अस्य vyasane^apakuryaat // KAZ12.1.29/ कोश.संधिं याचेत, सारम् अस्मै दद्याद् यस्य क्रेतारं na^adhigacchet, कुप्यम् अयुद्ध.योग्यं वा ॥ KAZ12.1.30/ भूमि.संधिं याचेत, प्रत्यादेयां नित्य.अमित्राम् अनपाश्रयां महा.क्षय.व्यय.निवेशां vaa^asmai भूमिं दद्यात् ॥ KAZ12.1.31/ सर्व.स्वेन वा राज.धानी.वर्जेन संधिं याचेत बलीयसः ॥ KAZ12.1.32ab/ yat prasahya hared anyas tat prayacced उपायतः । KAZ12.1.32cd/ रक्षेत् स्व.देहं न धनं का ह्य् अनित्ये धने दया //E (मन्त्र.युद्ध) KAZ12.2.01/ स चेत् संधौ na^avatiSTheta, ब्रूयाद् एनं - "इमे शत्रु.षड्.वर्ग.वशगा राजानो विनष्टाः, तेषाम् अनात्मवतां na^arhasi मार्गम् अनुगन्तुम् ॥ KAZ12.2.02/ धर्मम् अर्थं ca^avekSasva ॥ KAZ12.2.03/ मित्र.मुखा ह्य् अमित्रास् ते ये त्वा साहसम् अधर्मम् अर्थ.अतिक्रमं च ग्राहयन्ति ॥ KAZ12.2.04/ शूरैस् त्यक्त.आत्मभिः सह योद्धुं साहसम्, जन.क्षयम् उभयतः कर्तुम् अधर्मः, दृष्टम् अर्थं मित्रम् अदुष्टं च त्यक्तुम् अर्थ.अतिक्रमः ॥ KAZ12.2.05/ मित्रवांश् च स राजा, भूयश् ca^etena^arthena मित्राण्य् उद्योजयिष्यति यानि त्वा sarvato^abhiyaasyanti // KAZ12.2.06/ न च मध्यम.उदासीनयोर् मण्डलस्य वा परित्यक्तः, भवांस् तु परित्यक्तः यत्त्वा समुद्युक्तम् उपप्रेक्षन्ते "भूयः क्षय.व्ययाभ्यां युज्यताम्, मित्राच् च भिद्यताम्, atha^enaM परित्यक्त.मूलं sukhena^ucchetsyaamaH" इति ॥ KAZ12.2.07/ स भवान् na^arhati मित्र.मुखानाम् अमित्राणां श्रोतुम्, मित्राण्य् उद्वेजयितुम् अमित्रांश् च श्रेयसा योक्तुम्, प्राण.संशयम् अनर्थं ca^upagantum" इति यच्छेत् ॥ KAZ12.2.08/ tathaa^api प्रतिष्ठमानस्य प्रकृति.कोपम् अस्य कारयेद् यथा संघ.वृत्ते व्याख्यातं योग.वामने च ॥ KAZ12.2.09/ तीक्ष्ण.रसद.प्रयोगं च ॥ KAZ12.2.10/ यद् उक्तम् आत्म.रक्षितके रक्ष्यं तत्र तीक्ष्णान् रसदांश् च प्रयुञ्जीत ॥ KAZ12.2.11/ बन्धकी.पोषकाः परम.रूप.यौवनाभिः स्त्रीभिः सेना.मुख्यान् उन्मादयेयुः ॥ KAZ12.2.12/ बहूनाम् एकस्यां द्वयोर् वा मुख्ययोः कामे जाते तीक्ष्णाः कलहान् उत्पादयेयुः ॥ KAZ12.2.13/ कलहे पराजित.पक्षं परत्र.अपगमने यात्रा.साहाय्य.दाने वा भर्तुर् योजयेयुः ॥ KAZ12.2.14/ काम.वशान् वा सिद्ध.व्यञ्जनाः सांवदनिकीभिर् ओषधीभिर् अतिसंधानाय मुख्येषु रसं दापयेयुः ॥ KAZ12.2.15/ वैदेहक.व्यञ्जने वा राज.महिष्याः सुभगायाः प्रेष्याम् आसन्नां काम.निमित्तम् arthena^abhivRSya परित्यजेत् ॥ KAZ12.2.16/ tasya^eva परिचारक.व्यञ्जन.उपदिष्टः सिद्ध.व्यञ्जनः सांवदनिकीम् ओषधीं दद्यात् "वैदेहक.zariire^avaghaatavyaa" इति ॥ KAZ12.2.17/ सिद्धे सुभगाया अप्य् एनं योगम् उपदिशेत् "राज.zariire^avadhaatavyaa" इति ॥ KAZ12.2.18/ ततो rasena^atisaMdadhyaat // KAZ12.2.19/ कार्तान्तिक.व्यञ्जनो वा महा.मात्रं "राज.लक्षण.सम्पन्नम्" क्रम.अभिनीतं ब्रूयात् ॥ KAZ12.2.20/ भार्याम् अस्य भिक्षुकी "राज.पत्नी राज.प्रसविनी वा भविष्यसि" इति ॥ KAZ12.2.21/ भार्या.व्यञ्जना वा महा.मात्रं ब्रूयात् "राजा किल माम् अवरोधयिष्यति, tava^antikaaya पत्त्र.लेख्यम् आभरणं ca^idaM parivraajikayaa^aahRtam" इति ॥ KAZ12.2.22/ सूद.आरालिक.व्यञ्जनो वा रस.प्रयोग.अर्थं राज.वचनम् अर्थं ca^asya लोभनीयम् अभिनयेत् ॥ KAZ12.2.23/ तद् अस्य वैदेहक.व्यञ्जनः प्रतिसंदध्यात्, कार्य.सिद्धिं च ब्रूयात् ॥ KAZ12.2.24/ एवम् एकेन द्वाभ्यां त्रिभिर् इत्य् उपायैर् एक.एकम् अस्य महा.मात्रं vikramaaya^apagamanaaya वा योजयेत् - इति ॥ KAZ12.2.25/ दुर्गेषु ca^asya शून्य.पाल.आसन्नाः सत्त्रिणः पौर.जानपदेषु मैत्री.निमित्तम् आवेदयेयुः - "शून्य.paalena^uktaa योधाश् ca^adhikaraNasthaaz च "कृच्छ्र.गतो राजा जीवन्न् आगमिष्यति, न वा, प्रसह्य वित्तम् आर्जयध्वम्, अमित्रांश् च हत" इति ॥ KAZ12.2.26/ बहुली.भूते तीक्ष्णाः पौरान् निशास्व् आहारयेयुः, मुख्यांश् ca^abhihanyuH "एवं क्रियन्ते ये शून्य.पालस्य न शुश्रूषन्ते" इति ॥ KAZ12.2.27/ शून्य.पाल.स्थानेषु च सशोणितानि शस्त्र.वित्त.बन्धनान्य् उत्सृजेयुः ॥ KAZ12.2.28/ ततः सत्त्रिणः "शून्य.पालो घातयति विलोपयति च" इत्य् आवेदयेयुः ॥ KAZ12.2.29/ एवं जानपदान् समाहर्तुर् भेदयेयुः ॥ KAZ12.2.30/ समाहर्तृ.पुरुषांस् तु ग्राम.मध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः "एवं क्रियन्ते ये जन.पदम् अधर्मेण बाधन्ते" इति ॥ KAZ12.2.31/ समुत्पन्ने दोषे शून्य.पालं समाहर्तारं वा प्रकृति.कोपेन घातयेयुः ॥ KAZ12.2.32/ तत्.कुलीनम् अपरुद्धं वा प्रतिपादयेयुः ॥ KAZ12.2.33ab/ अन्तः.पुर.पुर.द्वारं द्रव्य.धान्य.परिग्रहान् । KAZ12.2.33cd/ दहेयुस् तांश् च हन्युर् वा ब्रूयुर् asya^aarta.वादिनः //E (सेना.मुख्य.वधः - मण्डल.प्रोत्साहनम्) KAZ12.3.01/ राज्ञो राज.वल्लभानां ca^aasannaaH सत्त्रिणः पत्त्य्.अश्व.रथ.द्विप.मुख्यानां "राजा क्रुद्धः" इति सुहृद्.विश्वासेन मित्र.स्थानीयेषु कथयेयुः ॥ KAZ12.3.02/ बहुली.भूते तीक्ष्णाः कृत.रात्रि.चार.प्रतीकारा गृहेषु "स्वामि.vacanena^aagamyataam" इति ब्रूयुः ॥ KAZ12.3.03/ तान्निर्गच्छत eva^abhihanyuH, "स्वामि.संदेशः" इति ca^aasannaan ब्रूयुः ॥ KAZ12.3.04/ ये ca^apravaasitaas तान् सत्त्रिणो ब्रूयुः "एतत् तद् यद् अस्माभिः कथितम्, जीवितु.kaamena^apakraantavyam" इति ॥ KAZ12.3.05/ येभ्यश् च राजा याचितो न ददाति तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "अयाच्यम् अर्थम् असौ ca^asau च मा याचते, मया प्रत्याख्याताः शत्रु.संहिताः, तेषाम् उद्धरणे प्रयतस्व" इति ॥ KAZ12.3.06/ ततः पूर्ववद् आचरेत् ॥ KAZ12.3.07/ येभ्यश् च राजा याचितो ददाति तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "अयाच्यम् अर्थम् असौ ca^asau च मा याचते, तेभ्यो मया so^artho विश्वास.अर्थं दत्तः, शत्रु.संहिताः, तेषाम् उद्धरणे प्रयतस्व" इति ॥ KAZ12.3.08/ ततः पूर्ववद् आचरेत् ॥ KAZ12.3.09/ ये ca^enaM याच्यम् अर्थं न याचन्ते तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "याच्यम् अर्थम् असौ ca^asau च मा न याचते, किम् अन्यत् स्व.दोष.शङ्कितत्वात्, तेषाम् उद्धरणे प्रयतस्व" इति ॥ KAZ12.3.10/ ततः पूर्ववद् आचरेत् ॥ KAZ12.3.11/ एतेन सर्वः कृत्य.पक्षो व्याख्यातः ॥ KAZ12.3.12/ प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत् "असौ ca^asau च ते महा.मात्रः शत्रु.पुरुषैः सम्भाषते" इति ॥ KAZ12.3.13/ प्रतिपन्ने दूष्यान् अस्य शासन.हरान् दर्शयेत् "एतत् तत्" इति ॥ KAZ12.3.14/ सेना.मुख्य.प्रकृति.पुरुषान् वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेद् अपवाहयेद् वा ॥ KAZ12.3.15/ yo^asya पुत्रः समीपे दुर्गे वा प्रतिवसति तं sattriNaa^upajaapayet "आत्म.सम्पन्नतरस् त्वं पुत्रः, tathaa^apy अन्तर्.हितः, तत्.किम् उपेक्षसे विक्रम्य गृहाण, पुरा त्वा युव.राजो विनाशयति" इति ॥ KAZ12.3.16/ तत्.कुलीनम् अपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात् "अन्तर्.बलं प्रत्यन्त.स्कन्धम् अन्तं vaa^asya प्रमृद्नीहि" इति ॥ KAZ12.3.17/ आटविकान् अर्थ.मानाभ्याम् उपगृह्य राज्यम् अस्य घातयेत् ॥ KAZ12.3.18/ पार्ष्णि.ग्राहं vaa^asya ब्रूयात् "एष खलु राजा माम् उच्छिद्य त्वाम् उच्छेत्स्यति, पार्ष्णिम् अस्य गृहाण, त्वयि nivRttasya^ahaM पार्ष्णिं ग्रहीष्यामि" इति ॥ KAZ12.3.19/ मित्राणि vaa^asya ब्रूयात् "अहं वः सेतुः, मयि विभिन्ने सर्वान् एष वो राजा प्लावयिष्यति, सम्भूय vaa^asya यात्रां विहनाम" इति ॥ KAZ12.3.20/ तत्.संहतानाम् असंहतानां च प्रेषयेत् "एष खलु राजा माम् उत्पाट्य भवत्सु कर्म करिष्यति, बुध्यध्वम्, अहं वः श्रेयान् अभ्युपपत्तुम्" इति ॥ KAZ12.3.21ab/ मध्यमस्य प्रहिणुयाद् उदासीनस्य वा पुनः । KAZ12.3.21cd/ yathaa^aasannasya मोक्ष.अर्थं सर्व.स्वेन तद्.अर्पणम् //E (शस्त्र.अग्नि.रस.प्रणिधयः - वीवधा.सार.प्र्रसार.वधः) KAZ12.4.01/ ये ca^asya दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेसु गृहपतिक.व्यञ्जनाः, जन.पद.संधिषु गो.रक्षक.तापस.व्यञ्जनाः, ते सामन्त.आटविक.तत्.कुलीन.अपरुद्धानां पण्य.आगार.पूर्वं प्रेषयेयुः "अयं देशो हार्यः" इति ॥ KAZ12.4.02/ आगतांश् ca^eSaaM दुर्गे गूढ.पुरुषान् अर्थ.मानाभ्याम् अभिसत्कृत्य प्रकृतिच्.छिद्राणि प्रदर्शयेयुः ॥ KAZ12.4.03/ तेषु तैः सह प्रहरेयुः ॥ KAZ12.4.04/ स्कन्ध.आवारे vaa^asya शौण्डिक.व्यञ्जनः पुत्रम् अभित्यक्तं sthaapayitvaa^avaskanda.काले रसेन प्रवासयित्वा "नैषेचनिकम्" इति मदन.रस.युक्तान् madyakumbhaan^zatazaH प्रयच्छेत् ॥ KAZ12.4.05/ शुद्धं वा मद्यं पाद्यं वा मद्यं दद्याद् एकम् अहः, उत्तरं रस्.सिद्धं प्रयच्छेत् ॥ KAZ12.4.06/ शुद्धं वा मद्यं दण्ड.मुख्येभ्यः प्रदाय मद.काले रस.सिद्धं प्रयच्छेत् ॥ KAZ12.4.07/ दण्ड.मुख्य.व्यञ्जनो वा पुत्रम् अभित्यक्तम् इति समानम् ॥ KAZ12.4.08/ पाक्व.मांसिक.औदनिक.औण्डिक.आपूपिक.व्यञ्जना वा पण्य.विशेषम् अवघोषयित्वा परस्पर.संघर्षेण कालिकं समर्घतरम् इति वा परान् आहूय रसेन स्व.पण्यान्य् अपचारयेयुः ॥ KAZ12.4.09/ सुरा.क्षीर.दधि.सर्पिस्.तैलानि वा तद्.व्यवहर्तृ.हस्तेषु गृहीता स्त्रियो बालाश् च रस.युक्तेषु स्व.भाजनेषु परिकिरेयुः ॥ KAZ12.4.10/ "anena^argheNa, विशिष्टं वा भूयो दीयताम्" इति tatra^eva^avaakireyuH // KAZ12.4.11/ एतान्य् एव वैदेहक.व्यञ्जनाः, पण्य.vireyeNa^aahartaaro वा ॥ KAZ12.4.12/ हस्त्य्.अश्वानां विधा.यवसेषु रसम् आसन्ना दद्युः ॥ KAZ12.4.13/ कर्म.कर.व्यञ्जना वा रस.अक्तं यवसम् उदकं वा विक्रीणीरन् ॥ KAZ12.4.14/ चिर.संसृष्टा वा गो.वाणिजका गवाम् अज.अवीनां वा यूथान्य् अवस्कन्द.कालेषु परेषां मोह.स्थानेषु प्रमुञ्चेयुः, अश्व.खर.उष्ट्रमहिष.आदीनां दुष्टांश् च ॥ KAZ12.4.15/ तद्.व्यञ्जना वा चुच्छुन्दरी.शोणित.अक्त.अक्षान् ॥ KAZ12.4.16/ लुब्धक.व्यञ्जना वा व्याल.मृगान् पञ्जरेभ्यः प्रमुञ्चेयुः, सर्प.ग्राहा वा सर्पान् उग्र.विषान्, हस्ति.जीविनो वा हस्तिनः ॥ KAZ12.4.17/ अग्नि.जीविनो vaa^agnim अवसृजेयुः ॥ KAZ12.4.18/ गूढ.पुरुषा वा विमुखान् पत्त्य्.अश्व.रथ.द्विप.मुख्यान् अभिहन्युः, आदीपयेयुर् वा मुख्य.आवासान् ॥ KAZ12.4.19/ दूष्य.अमित्र.आटविक.व्यञ्जनाः प्रणिहिताः पृष्ठ.अभिघातम् अवस्कन्द.प्रतिग्रहं वा कुर्युः ॥ KAZ12.4.20/ वन.गूढा वा प्रत्यन्त.स्कन्धम् upaniSkRSya^abhihanyuH, एक.अयने वीवध.आसार.प्रसारान् वा ॥ KAZ12.4.21/ ससंकेतं वा रात्रि.युद्धे भूरि.तूर्यम् आहत्य ब्रूयुः "अनुप्रविष्टाः स्मो, लब्धं राज्यम्" इति ॥ KAZ12.4.22/ राज.आवासम् अनुप्रविष्टा वा संकुलेषु राजानं हन्युः ॥ KAZ12.4.23/ सर्वतो वा प्रयातम् एन(?एव?) म्लेच्छ.आटविक.दण्ट.चारिणः सत्त्र.अपाश्रयाः स्तम्भ.वाट.अपाश्रया वा हन्युः ॥ KAZ12.4.24/ लुब्धक.व्यञ्जना vaa^avaskanda.संकुलेषु गूढ.युद्ध.हेतुभिर् अभिहन्युः ॥ KAZ12.4.25/ एक.अयने वा शैल.स्तम्भ.वाट.खञ्जन.अन्तर्.उदके वा स्व.भूमि.balena^abhihanyuH // KAZ12.4.26/ नदी.सरस्.तटाक.सेतु.बन्ध.भेद.वेगेन वा प्लावयेयुः ॥ KAZ12.4.27/ धान्वन.वन.दुर्ग.निम्न.दुर्गस्थं वा योग.अग्नि.धूमाभ्यां नाशयेयुः ॥ KAZ12.4.28/ संकट.गतम् अग्निना, धान्वन.गतं धूमेन, निधान.गतं रसेन, तोय.अवगाढं दुष्ट.ग्राहैर् उदक.चरणैर् वा तीक्ष्णाः साधयेयुः, आदीप्त.आवासान् निष्पतन्तं वा ॥ KAZ12.4.29ab/ योग.वामन.योगाभ्यां yogena^anyatamena वा । KAZ12.4.29cd/ अमित्रम् अतिसंदध्यात् सक्तम् उक्तासु भूमिषु //E (योग.अतिसम्धानम् - दण्ड.अतिसम्धानम् - एक.विजयः) KAZ12.5.01/ दैव.तेज्यायाम्(देवता.इज्यायाम्?) यात्रायाम् अमित्रस्य बहूनि पूजा.आगम.स्थानानि भक्तितः ॥ KAZ12.5.02/ tatra^asya योगम् उब्जयेत् ॥ KAZ12.5.03/ देवता.गृह.praviSTasya^upari यन्त्र.मोक्षणेन गूढ.भित्तिं शिलां वा पातयेत् ॥ KAZ12.5.04/ शिला.शस्त्र.वर्षम् उत्तम.आगारात्, कपाटम् अवपातितं वा, भित्ति.प्रणिहितम् एक.देश.बद्धं वा परिघं मोक्षयेत् ॥ KAZ12.5.05/ देवता.देह.ध्वज.प्रहरणानि vaa^asya^upariSTaat पातयेत् ॥ KAZ12.5.06/ स्थान.आसन.गमन.भूमिषु vaa^asya गो.मय.प्रदेहेन गन्ध.उदक.प्रसेकेन वा रसम् अतिचारयेत्, पुष्प.चूर्ण.उपहारेण वा ॥ KAZ12.5.07/ गन्ध.प्रतिच्छन्नं vaa^asya तीक्ष्णं धूमम् अतिनयेत् ॥ KAZ12.5.08/ शूलकूपम् अवपातनं वा शयन.aasanasya^adhastaad यन्त्र.बद्ध.तलम् एनं कील.मोक्षणेन प्रवेशयेत् ॥ KAZ12.5.09/ प्रत्यासन्ने vaa^amitre जन.पदाज् जनम् अवरोध.क्षमम् अतिनयेत् ॥ KAZ12.5.10/ दुर्गाच् ca^anavarodha.क्षमम् अपनयेत्, प्रत्यादेयम् अरि.विषयं वा प्रेषयेत् ॥ KAZ12.5.11/ जन.पदं ca^ekasthaM शैल.वन.नदी.दुर्गेष्व् अटवी.व्यवहितेषु वा पुत्र.भ्रातृ.परिगृहीतं स्थापयेत् ॥ KAZ12.5.12/ उपरोध.हेतवो दण्ड.उपनत.वृत्ते व्याख्याताः ॥ KAZ12.5.13/ तृण.काष्ठम् आ.योजनाद् दाहयेत् ॥ KAZ12.5.14/ उदकानि च दूषयेत्, अवस्रावयेच् च ॥ KAZ12.5.15/ कूप.कूट.अवपात.कण्टकिनीश् च बहिर् उब्जयेत् ॥ KAZ12.5.16/ सुरुङ्गाम् अमित्र.स्थाने बहु.मुखीं कृत्वा निचय.मुख्यान् अभिहारयेत्, अमित्रं वा ॥ KAZ12.5.17/ पर.प्रयुक्तायां वा सुरुङ्गायां परिखाम् उदक.अन्तिकीं खानयेत्, कूप.शालाम् अनुसालं वा ॥ KAZ12.5.18/ तोय.कुम्भान् कांस्य.भाण्डानि वा शङ्का.स्थानेषु स्थापयेत् खात.अभिज्ञान.अर्थम् ॥ KAZ12.5.19/ ज्ञाते सुरुङ्गा.पथे प्रतिसुरुङ्गां कारयेत् ॥ KAZ12.5.20/ मध्ये भित्त्वा धूमम् उदकं वा प्रयच्छेत् ॥ KAZ12.5.21/ प्रतिविहित.दुर्गो वा मूले दायाद् कृत्वा प्रतिलोमाम् अस्य दिशं गच्छेत्, यतो वा मित्रैर् बन्धुभिर् आटविकैर् वा संसृज्येत parasya^amitrair दूष्यैर् वा महद्भिः, यतो वा gato^asya मित्रैर् वियोगं कुर्यात् पार्ष्णिं वा गृह्णीयात् राज्यं vaa^asya हारयेत् वीवध.आसार.प्रसारान् वा वारयेत्, यतो वा शक्नुयाद् आक्षिकवद् apakSepeNa^asya प्रहर्तुम्, यतो वा स्वं राज्यं त्रायेत muulasya^upacayaM वा कुर्यात् ॥ KAZ12.5.22/ यतः संधिम् अभिप्रेतं लभेत ततो वा गच्छेत् ॥ KAZ12.5.23/ सह.प्रस्थायिनो vaa^asya प्रेषयेयुः "अयं ते शत्रुर् अस्माकं हस्त.गतः, पण्यं विप्रकारं vaa^apadizya हिरण्यम् अन्तः.सार.बलं च प्रेषय yasya^enam अर्पयेम बद्धं प्रवासितं वा" इति ॥ KAZ12.5.24/ प्रतिपन्ने हिरण्यं सार.बलं ca^aadadiita ॥ KAZ12.5.25/ अन्त.पालो वा दुर्ग.सम्प्रदाने बल.एक.देशम् अतिनीय विश्वस्तं घातयेत् ॥ KAZ12.5.26/ जन.पदम् एकस्थं वा घातयितुम् अमित्र.अनीकम् आवाहयेत् ॥ KAZ12.5.27/ तद् अवरुद्ध.देशम् अतिनीय विश्वस्तं घातयेत् ॥ KAZ12.5.28/ मित्र.व्यञ्जनो वा बाह्यस्य प्रेषयेत् "क्षीणम् अस्मिन् दुर्गे धान्यं स्नेहाः क्षारो लवणं वा, तद् अमुष्मिन् देशे काले च प्रवेक्ष्यति, तद् उपगृहाण" इति ॥ KAZ12.5.29/ ततो रस.विद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्य.अमित्र.आटविकाः प्रवेशयेयुः, अन्ये vaa^abhityaktaaH // KAZ12.5.30/ तेन सर्व.भाण्ड.वीवध.ग्रहणं व्याख्यातम् ॥ KAZ12.5.31/ संधिं वा कृत्वा हिरण्य.एक.देशम् अस्मै दद्यात्, विलम्बमानः शेषम् ॥ KAZ12.5.32/ ततो रक्षा.विधानान्य् अवस्रावयेत् ॥ KAZ12.5.33/ अग्नि.रस.शस्त्रैर् वा प्रहरेत् ॥ KAZ12.5.34/ हिरण्य.प्रतिग्राहिणो vaa^asya वल्लभान् अनुगृह्णीयात् ॥ KAZ12.5.35/ परिक्षीणो vaa^asmai दुर्गं दत्त्वा निर्गच्छेत् ॥ KAZ12.5.36/ सुरुङ्गया कुक्षि.प्रदरेण वा प्राकार.भेदेन निर्गच्छेत् ॥ KAZ12.5.37/ रात्राव् अवस्कन्दं दत्त्वा सिद्धस् तिष्ठेत्, असिद्धः paarzvena^apagacchet // KAZ12.5.38/ पाषण्डच्.छद्मना मन्द.परिवारो निर्गच्छेत् ॥ KAZ12.5.39/ प्रेत.व्यञ्जनो वा गूढैर् निह्रियेत ॥ KAZ12.5.40/ स्त्री.वेष.धारी वा प्रेतम् अनुगच्छेत् ॥ KAZ12.5.41/ दैवत.उपहार.श्राद्ध.प्रहवणेषु वा रस.विद्धम् अन्न.पानम् अवसृज्य ॥ KAZ12.5.42/ कृत.उपजापो दूष्य.व्यञ्जनैर् निष्पत्य गूढ.sainyo^abhihanyaat // KAZ12.5.43/ एवं गृहीत.दुर्गो वा प्राश्य.प्राशं चैत्यम् उपस्थाप्य दैवत.प्रतिमाच्.छिद्रं pravizya^aasiita, गूढ.भित्तिं वा, दैवत.प्रतिमा.युक्तं वा भूमि.गृहम् ॥ KAZ12.5.44/ विस्मृते सुरुङ्गया रात्रौ राज.आवासम् अनुप्रविश्य सुप्तम् अमित्रं हन्यात् ॥ KAZ12.5.45/ यन्त्र.विश्लेषणं वा vizleSya^adhastaad अवपातयेत् ॥ KAZ12.5.46/ रस.अग्नि.yogena^avaliptaM गृहं जतु.गृहं vaa^adhizayaanam अमित्रम् आदीपयेत् ॥ KAZ12.5.47/ प्रमद.वन.विहाराणाम् अन्यतमे वा विहार.स्थाने प्रमत्तं भूमि.गृह.सुरुङ्गा.गूढ.भित्ति.प्रविष्टास् तीक्ष्णा हन्युः, गूढ.प्रणिहिता वा रसेन ॥ KAZ12.5.48/ स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्प.रस.अग्नि.धूमान् उपरि मुञ्चेयुः ॥ KAZ12.5.49/ प्रत्युत्पन्ने वा कारणे यद् यद् उपपद्येत तत् तद् amitre^antaH.पुर.गते गूढ.संचारः प्रयुञ्जीत ॥ KAZ12.5.50/ ततो गूढम् eva^apagacchet, स्वजन.संज्ञां च प्ररूपयेत् ॥ KAZ12.4.51ab/ द्वाह्स्थान् वर्षधरांश् ca^anyaan निगूढ.उपहितान् परे । KAZ12.4.51cd/तूर्य.संज्ञाभिर् आहूय द्विषत्.शेषाणि घातयेत् //E (उपजापः) KAZ13.1.01/ विजिगीषुः पर.ग्रामम् अवाप्तु.कामः सर्वज्ञ.दैवत.सम्योग.ख्यापनाभ्यां स्व.पक्षम् उद्धर्षयेत्, पर.पक्षं ca^udvejayet ॥ KAZ13.1.02/ सर्वज्ञ.ख्यापनं तु - गृह.गुह्य.प्रवृत्ति.ज्ञानेन प्रत्यादेशो मुख्यानाम्, कण्टक.शोधन.अपसर्प.अवगमेन प्रकाशनं राज.द्विष्ट.कारिणाम्, विज्ञाप्य.उपायन.ख्यापनम् अदृष्ट.संसर्ग.विद्या.संज्ञा.आदिभिः, विदेश.प्रवृत्ति.ज्ञानं तद् अहर् एव गृह.कपोतेन मुद्रा.सम्युक्तेन ॥ KAZ13.1.03/ दैवत.सम्योग.ख्यापनं तु - सुरुङ्गा.mukhena^agni.चैत्य.दैवत.प्रतिमाच्.छिद्रान् अनुप्रविष्टैर् अग्नि.चैत्य.दैवत.व्यञ्जनैः सम्भाषणं पूजनं च, उदकाद् उत्थितैर् वा नाग.वरुण.व्यञ्जनैः सम्भाषणं पूजनं च, रात्राव् अन्तर्.उदके समुद्र.वालुका.कोशं praNidhaaya^agni.माला.दर्शनम्, शिला.शिक्य.अवगृहीते प्लवके स्थानम्, उदक.बस्तिना जरायुणा वा ziro^avaguuDha.नासः पृषत.अन्त्र.कुलीर.नक्र.शिंशुमार.उद्रवसाभिर् वा शत.पाक्यं तैलं नस्तः प्रयोगः ॥ KAZ13.1.04/ तेन रात्रि.गणश् चरति ॥ KAZ13.1.05/ इत्य् उदक.चरणानि ॥ KAZ13.1.06/ तैर् वरुण.नाग.कन्या.वाक्य.क्रिया सम्भाषणं च, कोप.स्थानेषु मुखाद् अग्नि.धूम.उत्सर्गः ॥ KAZ13.1.07/ तद् अस्य स्व.विषये कार्तान्तिक.नैमित्तिक.मौहूर्तिक.पौराणिक.इक्षणिक.गूढ.पुरुषाः साचिव्य.करास् तद्.दर्शिनश् च प्रकाशयेयुः ॥ KAZ13.1.08/ परस्य विषये दैवत.दर्शनं दिव्य.कोश.दण्ड.उत्पत्तिं ca^asya ब्रूयुः ॥ KAZ13.1.09/ दैवत.प्रश्न.निमित्त.वायस.अङ्ग.विद्या.स्वप्न.मृग.पक्षि.व्याहारेषु ca^asya विजयं ब्रूयुः, विपरीतम् अमित्रस्य ॥ KAZ13.1.10/ सदुन्दुभिम् उल्कां च परस्य नक्षत्रे दर्शयेयुः ॥ KAZ13.1.11/ परस्य मुख्यान् mitratvena^upadizanto दूत.व्यञ्जनाः स्वामि.सत्कारं ब्रूयुः, स्व.पक्ष.बल.आधानं पर.पक्ष.प्रतिघातं च ॥ KAZ13.1.12/ तुल्य.योग.क्षेमम् अमात्यानाम् आयुधीयानां च कथयेयुः ॥ KAZ13.1.13/ तेषु व्यसन.अभ्युदय.अवेक्षणम् अपत्य.पूजनं च प्रयुञ्जीत ॥ KAZ13.1.14/ तेन पर.पक्षम् उत्साहयेद् यथा.उक्तं पुरस्तात् ॥ KAZ13.1.15/ भूयश् च वक्ष्यामः ॥ KAZ13.1.16/ साधारण.गर्दभेन दक्षान्, लकुट.शाखा.हननाभ्यां दण्ड.चारिणः, कुल.एडकेन ca^udvignaan, अशनि.वर्षेण विमानितान्, vidulena^avakezinaa वायस.पिण्डेन कैतवज.meghena^iti विहत.आशान् दुर्भग.अलंकारेण dveSiNaa^iti पूजा.फलान्, व्याघ्र.चर्मणा मृत्यु.कूटेन ca^upahitaan, पीलु.विखादनेन करक.योष्ट्रया गर्दभी.क्षीरा.abhimanthanena^iti ध्रुव.उपकारिण इति ॥ KAZ13.1.17/ प्रतिपन्नान् अर्थ.मानाभ्यां योजयेत् KAZ13.1.18/ द्रव्य.भक्तच्.छिद्रेषु ca^enaan द्रव्य.भक्त.दानैर् अनुगृह्णीयात् ॥ KAZ13.1.19/ अप्रतिगृह्णतां स्त्री.कुमार.अलंकारान् अभिहरेयुः ॥ KAZ13.1.20/ दुर्भिक्ष.स्तेन.अटव्य्.उपघातेषु च पौर.जानपदान् उत्साहयन्तः सत्त्रिणो ब्रूयुः "राजानम् अनुग्रहं याचामहे^ निरनुग्रहाः परत्र गच्छामः" इति ॥ KAZ13.1.21ab/ tathaa^iti प्रतिपन्नेषु द्रव्य.धान्यान्य् अपरिग्रहैः । KAZ13.1.21cd/ साचिव्यं कार्यम् इत्य् एतद् उपजापाद् भूतं महत् //E (योग.वामनम्) KAZ13.2.01/ मुण्डो जटिलो वा पर्वत.गुह.आवासी चतुर्.वर्ष.शत.आयुर् ब्रुवाणः प्रभूत.जटिल.अन्ते.वासी नगर.अभ्याशे तिष्ठेत् ॥ KAZ13.2.02/ शिष्याश् ca^asya मूल.फल.उपगमनैर् अमात्यान् राजानं च भगवद्.दर्शनाय योजयेयुः ॥ KAZ13.2.03/ समागताश् च राज्ञा पूर्व.राज.देश.अभिज्ञानानि कथयेत्, "शते शते च वर्षाणां puurNe^aham अग्निं प्रविश्य पुनर् बालो भवामि, तद् इह भवत् समीपे चतुर्थम् अग्निं प्रवेक्ष्यामि, अवश्यं मे भवान् मानयितव्यः, त्रीन् वरान् वृणीष्ण(वृषीष्व)" इति ॥ KAZ13.2.04/ प्रतिपन्नं ब्रूयात् "सप्त.रात्रम् इह सपुत्र.दारेण प्रेक्षा.प्रहवण.पूर्वं वस्तव्यम्" इति ॥ KAZ13.2.05/ वसन्तम् अवस्कन्देत ॥ KAZ13.2.06/ मुण्डो वा जटिलो वा स्थानिक.व्यञ्जनः प्रभूत.जटिल.अन्ते.वासी वस्त.शोणित.दिग्धां वेणु.शलाकां सुवर्ण.cuurNena^avalipya वल्मीके निदध्याद् उपजिह्विक.अनुसरण.अर्थम्, स्वर्ण.नालिकां वा ॥ KAZ13.2.07/ ततः सत्त्री राज्ञः कथयेत् "असौ सिद्धः पुष्पितं निधिं जानाति" इति ॥ KAZ13.2.08/ स राज्ञा पृष्ठः "तथा" इति ब्रूयात्, तच् ca^abhijJaanaM दर्शयेत्, भूयो वा हिरण्यम् अन्तर्.आधाय ॥ KAZ13.2.09/ ब्रूयाच् ca^enaM "नाग.rakSito^ayaM निधिः प्रणिपात.साध्यः" इति ॥ KAZ13.2.10/ प्रतिपन्नं ब्रूयात् "सप्त.रात्रम्" इति समानम् ॥ KAZ13.2.11/ स्थानिक.व्यञ्जनं वा रात्रौ तेजन.अग्नि.युक्तम् एकान्ते तिष्ठन्तं सत्त्रिणः क्रम.अभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ॥ KAZ13.2.12/ तं राजा यम् अर्थं याचेत तम् अस्य करिष्यमाणः "सप्त.रात्रम्" इति समानम् ॥ KAZ13.2.13/ सिद्ध.व्यञ्जनो वा राजानं जम्भक.विद्याभिः प्रलोभयेत् ॥ KAZ13.2.14/ तं raajaa^iti समानम् ॥ KAZ13.2.15/ सिद्ध.व्यञ्जनो वा देश.देवताम् अभ्यर्हिताम् आश्रित्य प्रहवणैर् अभीक्ष्णं प्रकृति.मुख्यान् अभिसंवास्य क्रमेण राजानम् अतिसंदध्यात् ॥ KAZ13.2.16/ जटिल.व्यञ्जनम् अन्तर्.उदक.वासिनं वा सर्व.श्वेतं तट.सुरुङ्गा.भूमि.गृह.अपसरणं वरुणं नाग.राजं वा सत्त्रिणः क्रम.अभिनीतं राज्ञः कथयेयुः ॥ KAZ13.2.17/ तं raajaa^iti समानम् ॥ KAZ13.2.18/ जन.पद.अन्ते.वासी सिद्ध.व्यञ्जनो वा राजानं शत्रु.दर्शनाय योजयेत् ॥ KAZ13.2.19/ प्रतिपन्नं बिम्बं कृत्वा शत्रुम् आवाहयित्वा निरुद्धे देशे घातयेत् ॥ KAZ13.2.20/ अश्व.पण्य.उपयाता वैदेहक.व्यञ्जनाः पण्य.उपायन.निमित्तम् आहूय राजानं पण्य.परीक्षायाम् आसक्तम् अश्व.व्यतिकीर्णं वा हन्युः, अश्वैश् च प्रहरेयुः ॥ KAZ13.2.21/ नगर.अभ्याशे वा चैत्यम् आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन् वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः, पूजा नो वर्तताम्" इत्य् अव्यक्तं ब्रूयुः ॥ KAZ13.2.22/ तद् एषां नैमित्तिक.मौहूर्तिक.व्यञ्जनाः ख्यापयेयुः ॥ KAZ13.2.23/ मङ्गल्ये वा ह्रदे तटाक.मध्ये वा रात्रौ तेजन.तैल.अभ्यक्ता नाग.रूपिणः शक्ति.मुसलान्य् अयोमयानि निष्पेषयन्तस् तथैव ब्रूयुः ॥ KAZ13.2.24/ ऋक्ष.चर्म.कञ्चुकिनो vaa^agni.धूम.उत्सर्ग.युक्ता रक्षो.रूपं वहन्तस् त्रिर् अपसव्यं नगरं कुर्वाणाः श्व.सृगाल.वाशित.अन्तरेषु तथैव ब्रूयुः ॥ KAZ13.2.25/ चैत्य.दैवत.प्रतिमां वा तेजन.tailena^abhra.पटलच्.channena^agninaa वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ॥ KAZ13.2.26/ तद् अन्ये ख्यापयेयुः ॥ KAZ13.2.27/ दैवत.प्रतिमानाम् अभ्यर्हितानां वा शोणितेन प्रस्रावम् अतिमात्रं कुर्युः ॥ KAZ13.2.28/ तद् अन्ये देव.रुधिर.संस्रावे संग्रामे पराजयं ब्रूयुः ॥ KAZ13.2.29/ संधि.रात्रिषु श्मशान.प्रमुखे वा चैत्यम् ऊर्ध्व.भक्षितैर् मनुष्यैः प्ररूपयेयुः ॥ KAZ13.2.30/ ततो रक्षो.रूपी मनुष्यकं याचेत ॥ KAZ13.2.31/ यश् ca^atra शूर.vaadiko^anyatamo वा द्रष्टुम् आगच्छेत् तम् अन्ये लोह.मुसलैर् हन्युः, यथा रक्षोभिर् हत इति ज्ञायेत ॥ KAZ13.2.32/ तद् अद्भुतं राज्ञस् तद्.दर्शिनः सत्त्रिणश् च कथयेयुः ॥ KAZ13.2.33/ ततो नैमितित्क.मौहूर्तिक.व्यञ्जनाः शान्तिं प्रायश्.चित्तं ब्रूयुः "अन्यथा महद् अकुशलं राज्ञो देशस्य च" इति ॥ KAZ13.2.34/ प्रतिपन्नं "एतेषु सप्त.रात्रम् एक.एक.मन्त्र.बलि.होमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ॥ KAZ13.2.35/ ततः समानम् ॥ KAZ13.2.36/ एतान् वा योगान् आत्मनि दर्शयित्वा प्रतिकुर्वीत परेषाम् उपदेश.अर्थम् ॥ KAZ13.2.37/ ततः प्रयोजयेद् योगान् ॥ KAZ13.2.38/ योग.दर्शन.प्रतीकारेण वा कोश.अभिसंहरणं कुर्यात् ॥ KAZ13.2.39/ हस्ति.कामं वा नाग.वन.पाला हस्तिना लक्षण्येन प्रलोभयेयुः ॥ KAZ13.2.40/ प्रतिपन्नं गहनम् एक.अयनं vaa^atiniiya घातयेयुः, बद्ध्वा vaa^apahareyuH // KAZ13.2.41/ तेन मृगया.कामो व्याख्यातः ॥ KAZ13.2.42/ द्रव्य.स्त्री.लोलुपम् आढ्य.विधवाभिर् वा परम.रूप.यौवनाभिः स्त्रीभिर् दाय.निक्षेप.अर्थम् उपनीताभिः सत्त्रिणः प्रलोभयेयुः ॥ KAZ13.2.43/ प्रतिपन्नं रात्रौ सत्त्रच्.छन्नाः समागमे शस्त्र.रसाभ्यां घातयेयुः ॥ KAZ13.2.44/ सिद्ध.प्रव्रजित.चैत्य.स्तूप.दैवत.प्रतिमानाम् अभीक्ष्ण.अभिगमनेषु वा भूमि.गृह.सुरुङ्ग.आरूढ.भित्ति.प्रविष्टास् तीक्ष्णाः परम् अभिहन्युः ॥ KAZ13.2.45ab/ येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयम् । KAK13.2.45cd/ यात्रा.विहारे रमते यत्र क्रीडति vaa^ambhasi ॥ KAZ13.2.46ab/ धिग्.उक्त्य्.आदिषु सर्वेषु यज्ञ.प्रहवणेषु वा । KAZ13.2.46cd/ सूतिका.प्रेत.रोगेषु प्रीति.शोक.भयेषु वा । KAZ13.2.47ab/ प्रमादं याति यस्मिन् वा विश्वासात् स्व.जन.उत्सवे ॥ KAZ13.2.47cd/ yatra^asya^aarakSi.संचारो दुर्दिने संकुलेषु वा । KAZ13.2.48ab/ विप्र.स्थाने प्रदीप्ते वा प्रविष्टे nirjane^api वा । KAZ13.2.48cd/ वस्त्र.आभरण.माल्यानां फेलाभिः शयन.आसनैः ॥ KAZ13.2.49ab/ मद्य.भोजन.फेलाभिस् तूर्यैर् vaa^abhigataaH सह । KAZ13.2.49cd/ प्रहरेयुर् अरिं तीक्ष्णाः पूर्व.प्रणिहितैः सह //E KAZ13.2.50ab/ यथैव प्रविशेयुश् च द्विषतः सत्त्र.हेतुभिः । KAZ13.2.50cd/ तथैव ca^apagaccheyur इत्य् उक्तं योग.वामनम् ॥ (अपसर्प.प्रणिधिः) KAZ13.3.01/ श्रेणी.मुख्यम् आप्तं निष्पातयेत् ॥ KAZ13.3.02/ स परम् आश्र्त्य पक्ष.अपदेशेन स्व.विषयात् साचिव्य.कर.सहाय.उपादानं कुर्वीत ॥ KAZ13.3.03/ कृत.अपसर्प.उपचयो वा परम् अनुमान्य स्वामिनो दूष्य.ग्रामं वीत.हस्त्य्.अश्वं दूष्य.अमात्यं दण्डम् आक्रन्दं वा हत्वा परस्य प्रेषयेत् ॥ KAZ13.3.04/ जन.पद.एक.देशं श्रेणीम् अटवीं वा सहाय.उपादान.अर्थं संश्रयेत ॥ KAZ13.3.05/ विश्वासम् उपगतः स्वामिनः प्रेषयेत् ॥ KAZ13.3.06/ ततः स्वामी हस्ति.बन्धनम् अटवी.घातं vaa^apadizya गूढम् एव प्रहरेत् ॥ KAZ13.3.07/ etena^amaatya.अटविका व्याख्याताः ॥ KAZ13.3.08/ शत्रुणा मैत्रीं kRtvaa^amaatyaan अवक्षिपेत् ॥ KAZ13.3.09/ ते तत्.शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ॥ KAZ13.3.10/ स यं दूतं प्रेषयेत्, तम् उपालभेत "भर्ता ते माम् अमात्यैर् भेदयति, न च पुनर् iha^aagantavyam" इति ॥ KAZ13.3.11/ atha^ekam अमात्यं निष्पातयेत् ॥ KAZ13.3.12/ स परम् आश्रित्य योग.अपसर्प.अपरक्त.दूष्यान् अशक्तिमतः stena^aaTavikaan उभय.उपघातकान् वा parasya^upaharet // KAZ13.3.13/ आप्त.भाव.उपगतः प्रवीर.पुरुष.उपघातम् asya^upahared अन्त.पालम् आटविकं दण्ड.चारिणं वा "दृढम् असौ ca^asau च ते शत्रुणा संधत्ते" इति ॥ KAZ13.3.14/ अथ पश्चाद् अभित्यक्त.शासनैर् एनान् घातयेत् ॥ KAZ13.3.15/ दण्ड.बल.व्यवहारेण वा शत्रुम् उद्योज्य घातयेत् ॥ KAZ13.3.16/ कृत्य.पक्ष.उपग्रहेण वा परस्य.अमित्रं राजानम् आत्मन्य् apakaarayitvaa^abhiyuJjiita // KAZ13.3.17/ ततः परस्य प्रेषयेत् "असौ ते वैरी mama^apakaroti, तम् एहि सम्भूय हनिष्यावः, भूमौ हिरण्ये वा ते परिग्रहः" इति ॥ KAZ13.3.18/ प्रतिपन्नम् abhisatkRtya^aagatam अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ॥ KAZ13.3.19/ अभिविश्वासन.अर्थं भूमि.दान.पुत्र.अभिषेक.रक्षा.अपदेशेन वा ग्राहयेत् ॥ KAZ13.3.20/ अविषह्यम् उपांशु.दण्डेन वा घातयेत् ॥ KAZ13.3.21/ स चेद् दण्डं दद्यान् न स्वयम् आगच्छेत् तम् अस्य वैरिणा घातयेत् ॥ KAZ13.3.22/ दण्डेन वा प्रयातुम् इच्छेन् न विजिगीषुणा tathaa^apy एनम् उभयतः.सम्पीडनेन घातयेत् ॥ KAZ13.3.23/ अविश्वस्तो वा प्रत्येकशो यातुम् इच्छेद् राज्य.एक.देशं वा yaatavyasya^aadaatu.कामः, tathaa^apy एनं वैरिणा सर्व.संदोहेन वा घातयेत् ॥ KAZ13.3.24/ वैरिणा वा सक्तस्य दण्ड.उपनयेन मूलम् अन्यतो हारयेत् ॥ KAZ13.3.25/ शत्रु.भूम्या वा मित्रं पणेत, मित्र.भूम्या वा शत्रुम् ॥ KAZ13.3.26/ ततः शत्रु.भूमि.लिप्सायां mitreNa^aatmany apakaarayitvaa^abhiyuJjiita - इति समानाः पूर्वेण सर्व एव योगाः ॥ KAZ13.3.27/ शत्रुं वा मित्र.भूमि.लिप्सायां प्रतिपन्नं daNDena^anugRhNiiyaat // KAZ13.3.28/ ततो मित्र.गतम् अतिसंदध्यात् ॥ KAZ13.3.29/ कृत.प्रतिविधानो वा व्यसनम् आत्मनो दर्शयित्वा mitreNa^amitram utsaahayitvaa^aatmaanam अभियोजयेत् ॥ KAZ13.3.30/ ततः सम्पीडनेन घातयेत्, जीव.ग्राहेण वा राज्य.विनिमयं कारयेत् ॥ KAZ13.3.31/ mitreNa^aazritaz cet^zatrur अग्राह्ये स्थातुम् इच्छेत् सामन्त.आदिभिर् मूलम् अस्य हारयेत् ॥ KAZ13.3.32/ दण्डेन वा त्रातुम् इछेत् तम् अस्य घातयेत् ॥ KAZ13.3.33/ तौ चेन् न भिद्येयातां प्रकाशम् eva^anyonya.भूम्या पणेत ॥ KAZ13.3.34/ ततः परस्परं मित्र.व्यञ्जना वा उभय.वेतना वा दूतान् प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रु.संहितः" इति ॥ KAZ13.3.35/ तयोर् अन्यतरो जात.आशङ्क.आरोषः, पूर्ववच् चेष्तेत ॥ KAZ13.3.36/ दुर्ग.राष्ट्र.दण्ड.मुख्यान् वा कृत्य.पक्ष.हेतुभिर् अभिविख्याप्य प्रव्राजयेत् ॥ KAZ13.3.37/ ते युद्ध.अवस्कन्द.अवरोध.व्यसनेषु शत्रुम् अतिसंदध्युः ॥ KAZ13.3.38/ भेदं vaa^asya स्व.वर्गेभ्यः कुर्युः ॥ KAZ13.3.39/ अभित्यक्त.शासनैः प्रतिसमानयेयुः ॥ KAZ13.3.40/ लुब्धक.व्यञ्जना वा मांस.विक्रयेण द्वाह्स्था दौवारिक.अपाश्रयाश् चोर.अभ्यागमं परस्य द्विस् त्रिर् इति निवेद्य लब्ध.प्रत्यया भर्तुर् अनीकं द्विधा निवेश्य ग्राम.vadhe^avaskande च द्विषतो ब्रूयुः "आसन्नश् चोर.गणः, महांश् ca^aakrandaH, प्रभूतं सैन्यम् आगच्छतु" इति ॥ KAZ13.3.41/ तद् अर्पयित्वा ग्राम.घात.दण्डस्य सैन्यम् इतरद् आदाय रात्रौ दुर्ग.द्वारेषु ब्रूयुः "हतश् चोर.गणः, सिद्ध.यात्रम् इदं सैन्यम् आगतम्, द्वारम् अपाव्रियताम्" इति ॥ KAZ13.3.42/ पूर्व.प्रणिहिता वा द्वाराणि दद्युः ॥ KAZ13.3.43/ तैः सह प्रहरेयुः ॥ KAZ13.3.44/ कारु.शिल्पि.पाषण्ड.कुशीलव.वैदेहक.व्यञ्जनान् आयुधीयान् व्वा पर.दुर्गे प्रणिदध्यात् ॥ KAZ13.3.45/ तेषां गृह.पतिक.व्यञ्जनाः काष्ठ.तृण.धान्य.पण्य.शकटैः प्रहरण.आवरणान्य् अभिहरेयुः, देव.ध्वज.प्रतिमाभिर् वा ॥ KAZ13.3.46/ ततस् तद्.व्यञ्जनाः प्रमत्त.वधम् अवस्कन्द.प्रतिग्रहम् अभिप्रहरणं पृष्ठतः शङ्ख.दुन्दुभि.शब्देन वा "प्रविष्टम्" इत्य् आवेदयेयुः ॥ KAZ13.3.47/ प्राकार.द्वार.अट्टालक.दानम् अनीक.भेदं घातं वा कुर्युः ॥ KAZ13.3.48/ सार्थ.गण.वासिभिर् आतिवाहिकैः कन्या.वाहिकैर् अश्व.पण्य.व्यवहारिभिर् उपकरण.हारकैर् धान्य.क्रेतृ.विक्रेतृभिर् वा प्रव्रजित.लिङ्गिभिर् दूतैश् च दणड्.अतिनयनम्, संधि.कर्म.विश्वासन.अर्थम् ॥ KAZ13.3.49/ इति राज.अपसर्पाः ॥ KAZ13.3.50/ एत eva^aTaviinaam अपसर्पाः कण्टक.शोधन.उक्ताश् च ॥ KAZ13.3.51/ व्रजम् अटव्य्.आसन्नम् अपसर्पाः सार्थं वा चोरैर् घातयेयुः ॥ KAZ13.3.52/ कृत.संकेतम् अन्न.पानं ca^atra मदन.रस.विद्धं वा kRtvaa^apagaccheyuH // KAZ13.3.53/ गो.पालक.वैदेहकाश् च ततश् चोरान् गृहीत.लोप्त्र.भारान् मदन.रस.विकार.kaale^avaskandayeyuH // KAZ13.3.54/ संकर्षण.दैवतीयो वा मुण्ड.जटिल.व्यञ्जनः प्रहवण.कर्मणा मदन.रस.yogena^atisaMdadhyaat // KAZ13.3.55/ atha^avaskandaM दद्यात् ॥ KAZ13.3.56/ शौण्डिक.व्यञ्जनो वा दैवत.प्रेत.कार्य.उत्सव.समाजेष्व् आटविकान् सुरा.विक्रय.उपायन.निमित्तं मदन.रस.yogena^atisaMdadhyaat // KAZ13.3.57/ atha^avaskandaM दद्यात् ॥ KAZ13.3.58ab/ ग्राम.घात.प्रविष्टां वा विक्षिप्य bahudhaa^aTaviim / KAZ13.3.58cd/ घातयेद् इति चोराणाम् अपसर्पाः प्रकीर्तिताः //E (पर्युपासन.कर्म - अवमर्दः) KAZ13.4.01/ कर्शन.पूर्वं पर्युपासन.कर्म ॥ KAZ13.4.02/ जन.पदं यथा.निविष्टम् अभये स्थापयेत् ॥ KAZ13.4.03/ उत्थितम् अनुग्रह.परिहाराभ्यां निवेषयेत्, anyatra^apasarataH // KAZ13.4.04/ संग्रामाद् अन्यस्यां भूमौ निवेशयेत्, एकस्यां वा वासयेत् ॥ KAZ13.4.05/ न ह्य् अजनो जन.पदो राज्यम् अजन.पदं वा bhavati^iti कौटिल्यः ॥ KAZ13.4.06/ विषमस्थस्य मुष्टिं सस्यं वा हन्याद्, वीवध.प्रसारौ च ॥ KAZ13.4.07ab/ प्रसार.वीवधच्.छेदान् मुष्टि.सस्य.वधाद् अपि । KAZ13.4.07cd/ वमनाद् गूढ.घाताच् च जायते प्रकृति.क्षयः ॥ KAZ13.4.08/ "प्रभूत.गुण.बद्ध(वद्ध).अन्य.कुप्य.यन्त्र.शस्त्र.आवरण.विष्टिर् अश्मि.समग्रं मे सैन्यम्, ऋतुश् च पुरस्तात्, अपर्तुः परस्य, व्याधि.दुर्भिक्ष.निचय.रक्षा.क्षयः क्रीत.बल.निर्वेदो मित्र.बल.निर्वेदश् च" इति पर्युपासीत ॥ KAZ13.4.09/ कृत्वा स्कन्ध.आवारस्य रक्षां वीवध.आसारयोः पथश् च, परिक्षिप्य दुर्गं खात.सालाभ्याम्, duuSayitvaa^udakam, अवस्राव्य परिखाः सम्पूरयित्वा वा, सुरुङ्गा.बल.कुटिकाभ्यां वप्र.प्राकारौ हारयेत्, दारं च गुडेन ॥ KAZ13.4.10/ निम्नं वा पांसु.maalayaa^aacchaadayet // KAZ13.4.11/ बहुल.आरक्षं यन्त्रैर् घातयेत् ॥ KAZ13.4.12/ निष्किराद् upaniSkRSya^azvaiz च प्रहरेयुः ॥ KAZ13.4.13/ विक्रम.अन्तरेषु च नियोग.विकल्प.समुच्चयैश् ca^upaayaanaaM सिद्धिं लिप्सेत ॥ KAZ13.4.14/ दुर्ग.वासिनः श्येन.काक.नप्तृ.भास.शुक.सारिक.उलूक.कपोतान् ग्राहयित्वा पुच्छेष्व् अग्नि.योग.युक्तान् पर.दुर्गे विसृजेत् ॥ KAZ13.4.15/ अपकृष्ट.स्कन्ध.आवाराद् उच्छ्रित.ध्वज.धन्व.आरक्षो वा maanuSeNa^agninaa पर.दुर्गम् आदीपयेत् ॥ KAZ13.4.16/ गूढ.पुर्षाश् ca^antar.दुर्ग.पालका नकुल.वानर.बिडाल.शुनां पुच्छेष्व् अग्नि.योगम् आधाय काण्ड.निचय.रक्षा.विधान.वेश्मसु विसृजेयुः ॥ KAZ13.4.17/ शुष्क.मत्स्यानाम् उदरेष्व् अग्निम् आधाय वल्लूरे वा वायस.उपहारेण वयोभिर् हारयेयुः ॥ KAZ13.4.18/ सरल.देव.दारु.पूति.तृण.गुग्गुलु.श्री.वेष्टकसर्जरसलाक्षागुलिकाः खर.उष्ट्र.अजावीनां लेण्डं ca^agni.धारणम् ॥ KAZ13.4.19/ प्रियाल.चूर्णम् अवल्गु.जमषी.मधु.उच्छिष्टम् अश्व.खर.उष्ट्र.गो.लेण्डम् इत्य् एष kSepyo^agni.योगः ॥ KAZ13.4.20/ सर्व.लोह.चूर्णम् अग्नि.वर्णं वा कुम्भी.सीस.त्रपु.चूर्णं वा पारिभद्रक.पलाश.पुष्प.केश.मषी.तैल.मधु.उच्छिष्टक.श्री.वेष्टक.yukto^agni.योगो विश्वास.घाती वा ॥ KAZ13.4.21/ tena^avaliptaH शण.त्रपुस.वल्क.वेष्टितो बाण इत्य् अग्नि.योगः ॥ KAZ13.4.22/ न त्व् एव विद्यमाने paraakrame^agnim अवसृजेत् ॥ KAZ13.4.23/ अविश्वास्यो ह्य् अग्निर् दैव.पीडनं च, अप्रतिसंख्यात.प्राणि.धान्य.पशु.हिरण्य.कुप्य.द्रव्य.क्षय.करः ॥ KAZ13.4.24/ क्षीण.निचयं ca^avaaptam अपि राज्यं kSayaaya^eva भवति ॥ (इति पर्युपासन.कर्म) KAZ13.4.25/ "सर्व.आरम्भ.उपकरण.विष्टि.sampanno^asmi, व्याधितः पर उपधा.विरुद्ध.प्रकृतिर् अकृत.दुर्ग.कर्म.निचयो वा, निरासारः सासारो वा पुरा मित्रैः संधत्ते" इत्य् अवमर्द.कालः ॥ KAZ13.4.26/ स्वयम् अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा.अनीक.दर्शन.सङ्ग.सौरिक.कलहेषु नित्य.युद्ध.श्रान्त.बले बहुल.युद्ध.प्रतिविद्ध.प्रेत.पुरुषे जागरण.क्लान्त.सुप्त.जने दुर्दिने नदी.वेगे वा नीहार.सम्प्लवे vaa^avamRdniiyaat // KAZ13.4.27/ स्कन्ध.आवारम् उत्सृज्य वा वन.गूढः शत्रुं निष्क्रान्तं घातयेत् ॥ KAZ13.4.28/ मित्र.आसार.मुख्य.व्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतम् अभित्यक्तं प्रेषयेत् - "इदं ते छिद्रम्, इमे दूष्याः" "सम्रोद्धुर् वा छिद्रम्, अयं ते कृत्य.पक्षः" इति ॥ KAZ13.4.29/ तं प्रतिदूतम् आदाय निर्गच्छन्तं विजिगीषुर् गृहीत्वा दोषम् अभिविख्याप्य प्रवास्य अपगच्छेत् ॥ KAZ13.4.30/ ततो मित्र.आसार.व्यञ्जनो वा सम्रुद्धं ब्रूयात् "मां त्रातुम् उपनिर्गच्छ, मया वा सह सम्रोद्धारं जहि" इति ॥ KAZ13.4.31/ प्रतिपन्नम् उभयतः.सम्पीडनेन घातयेत्, जीव.ग्राहेण वा राज्य.विनिमयं कारयेत् ॥ KAZ13.4.32/ नगरं vaa^asya प्रमृद्नीयात् ॥ KAZ13.4.33/ सार.बलं vaa^asya vamayitvaa^abhihanyaat // KAZ13.4.34/ तेन दण्ड.उपनत.आटविका व्याख्याताः ॥ KAZ13.4.35/ दण्ड.उपनत.आटविकयोर् अन्यतरो वा सम्रुद्धस्य प्रेषयेत् - "अयं सम्रोद्धा व्याधितः, पार्ष्णि.graaheNa^abhiyuktaH, छिद्रम् अन्यद् उत्थितम्, अन्यस्यां भूमाव् अपयातु.कामः" इति ॥ KAZ13.4.36/ प्रतिपन्ने सम्रोद्धा स्कन्ध.आवारम् aadiipya^apayaayaat // KAZ13.4.37/ ततः पूर्ववद् आचरेत् ॥ KAZ13.4.38/ पण्य.सम्पातं वा कृत्वा paNyena^enaM रस.viddhena^atisaMdadhyaat // KAZ13.4.39/ आसार.व्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् - "मया बाह्यम् अभिहतम् upanirgaccha^abhihantum" इति ॥ KAZ13.4.40/ प्रतिपन्नं पूर्ववद् आचरेत् ॥ KAZ13.4.41/ मित्रं बन्धुं vaa^apadizya योग.पुरुषाः शासन.मुद्रा.हस्ताः प्रविश्य दुर्गं ग्राहयेयुः ॥ KAZ13.4.42/ आसार.व्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् - "अमुष्मिन् देशे काले च स्कन्ध.आवारम् अभिहनिष्यामि, युष्माभिर् अपि योद्धव्यम्" इति ॥ KAZ13.4.43/ प्रतिपन्नं यथा.उक्तम् अभ्याघात.संकुलं दर्शयित्वा रात्रौ दुर्गान् निष्क्रान्तं घातयेत् ॥ KAZ13.4.44/ यद् वा मित्रम् आवाहयेद् आटव्विकं वा, तम् उत्साहयेत् "विक्रम्य सम्रुद्धे भूमिम् अस्य प्रतिपद्यस्व" इति ॥ KAZ13.4.45/ विक्रान्तं प्रकृतिभिर् दूष्य.मुख्य.उपग्रहेण वा घातयेत्, स्वयं वा रसेन "मित्र.ghaatako^ayam" इत्य् अवाप्त.अर्थः ॥ KAZ13.4.46/ विक्रमितु.कामं वा मित्र.व्यञ्जनः parasya^abhizaMset // KAZ13.4.47/ आप्त.भाव.उपगतः प्रवीर.puruSaanasya^upaghaatayet // KAZ13.4.48/ संधिं वा कृत्वा जन.पदम् एनं निवेशयेत् ॥ KAZ13.4.49/ निविष्टम् अस्य जन.पदम् अविज्ञातो हन्यात् ॥ KAZ13.4.50/ अपकारयित्वा दूष्य.आटविकेषु वा बल.एक.देशम् अतिनीय दुर्गम् अवस्कन्देन हारयेत् ॥ KAZ13.4.51/ दूष्य.अमित्र.आटविक.द्वेष्य.प्रत्यपसृताश् च कृत.अर्थ.मान.संज्ञा.चिह्नाः पर.दुर्गम् अवस्कन्देयुः ॥ KAZ13.4.52/ पर.दुर्गम् अवस्कन्द्य स्कन्ध.आवारं वा पतित.परान्.मुख.अभिपन्नम् उक्त.केश.शस्त्र.भय.विरूपेभ्यश् ca^abhayam अयुध्यमानेभ्यश् च दद्युः ॥ KAZ13.4.53/ पर.दुर्गम् अवाप्य विशुद्ध.शत्रु.पक्षं कृत.उपांशु.दण्ड.प्रतीकारम् अन्तर्.बहिश् च प्रविशेत् ॥ KAZ13.4.54/ एवं विजिगीषुर् अमित्र.भूमिं लब्ध्वा मध्यमं लिप्सेत, तत्.सिद्धाव् उदासीनम् ॥ KAZ13.4.55/ एष प्रथमो मार्गः पृथिवीं जेतुम् ॥ KAZ13.4.56/ मध्यम.उदासीनयोर् अभावे गुण.atizayena^ari.प्रकृतीः साधयेत्, तत उत्तराः प्रकृतीः ॥ KAZ13.4.57/ एष द्वितीयो मार्गः ॥ KAZ13.4.58/ maNDalasya^abhaave शत्रुणा मित्रं मित्रेण वा शत्रुम् उभयतः.सम्पीडनेन साधयेत् ॥ KAZ13.4.59/ एष.तृतीयो मार्गः ॥ KAZ13.4.60/ शक्यम् एकं वा सामन्तं साधयेत्, तेन द्वि.गुणो द्वितीयम्, त्रि.गुणस् तृतीयम् ॥ KAZ13.4.61/ एष चतुर्थो मार्गः पृथिवीं जेतुम् ॥ KAZ13.4.62/ जित्वा च पृथिवीं विभक्त.वर्ण.आश्रमां स्व.धर्मेण भुञ्जीत ॥ KAZ13.4.63ab/ upajaapo^apasarpaz च वामनं पर्युपासनम् । KAZ13.4.63cd/ अवमर्दश् च paJca^ete दुर्ग.लम्भस्य हेतवः //E (लब्ध.प्रशमनम्) KAZ13.5.01/ द्विविधं विजिगीषोः समुत्थानं - अटव्य्.आदिकम् एक.ग्राम.आदिकं च ॥ KAZ13.5.02/ त्रिविधश् ca^asya लम्भः - नवो, भूत.पूर्वः, पित्र्य इति ॥ KAZ13.5.03/ नवम् अवाप्य लाभं पर.दोषान् स्व.गुणैश् छादयेत्, गुणान् गुण.द्वैगुण्येन ॥ KAZ13.5.04/ स्व.धर्म.कर्म.अनुग्रह.परिहार.दान.मान.कर्मभिश् च प्रकृति.प्रिय.हितान्य् अनुवर्तेत ॥ KAZ13.5.05/ यथा.सम्भाषितं च कृत्य.पक्षम् उपग्राहयेत्, भूयश् च कृत.प्रयासम् ॥ KAZ13.5.06/ अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृति.विरुद्ध.आचारश् च ॥ KAZ13.5.07/ तस्मात् समान.शील.वेष.भाषा.आचारताम् उपगछेत् ॥ KAZ13.5.08/ देश.दैवत.स्माज.उत्सव.विहारेषु च भक्तिम् अनुवर्तेत ॥ KAZ13.5.09/ देश.ग्राम.जाति.संघ.मुख्येषु ca^abhiikSNaM सत्त्रिणः parasya^apacaaraM दर्शयेयुः, माहाभाग्यं भक्तिं च तेषु स्वामिनः, स्वामि.सत्कारं च विद्यमानम् ॥ KAZ13.5.10/ उचितैश् ca^enaan भोग.परिहार.रक्षा.अवेक्षणैर् भुञ्जीत ॥ KAZ13.5.11/ सर्व.देवता.आश्रम.पूजनं च विद्या.वाक्य.धर्म.शूर.पुरुषाणां च भूमि.द्रव्य.दान.परिहारान् कारयेत्, सर्व.बन्धन.मोक्षणम् अनुग्रहं दीन.अनाथ.व्याधितानां च ॥ KAZ13.5.12/ चातुर्मास्येष्व् अर्ध.मासिकम् अघातम्, पौर्णमासीषु च चातूरात्रिकं राज.देश.नक्षत्रेष्व् ऐकरात्रिकम् ॥ KAZ13.5.13/ योनि.बाल.वधं पुंस्त्व.उपघातं च प्रतिषेधयेत् ॥ KAZ13.5.14/ यच् च कोश.दण्ड.उपघातकम् अधर्मिष्ठं वा चरित्रं मन्येत तद् अपनीय धर्म्य.व्यवहारं स्थापयेत् ॥ KAZ13.5.15/ चोर.प्रकृतीनां म्लेच्छ.जातीनां च स्थान.विपर्यासम् अनेकस्थं कारयेत्, दुर्ग.राष्ट्र.दण्ड.मुख्यानां च ॥ KAZ13.5.16/ परा.उपगृहीतानां च मन्त्रि.पुरोहितानां परस्य प्रत्यन्तेष्व् अनेकस्थं वासं कारयेत् ॥ KAZ13.5.17/ अपकार.समर्थान् अनुक्षियतो वा भर्तृ.विनाशम् उपांशु.दण्डेन प्रशमयेत् ॥ KAZ13.5.18/ स्व.देशीयान् वा परेण vaa^aparuddhaan अपवाहित.स्थानेषु स्थापयेत् ॥ KAZ13.5.19/ यश् च तत्.कुलीनः प्रत्यादेयम् आदातुं शक्तः, प्रत्यन्त.अटवीस्थो वा प्रबाधितुम् अभिजातः, तस्मै विगुणां भूमिं प्रयच्छेत्, गुणवत्याश् चतुर्.भागं वा कोश.दण्ड.दानम् अवस्थाप्य, यद् उपकुर्वाणः पौर.जानपदान् कोपयेत् ॥ KAZ13.5.20/ कुपितैस् तैर् एनं घातयेत् ॥ KAZ13.5.21/ प्रकृतिभिर् उपक्रुष्टम् अपनयेत्, औपघातिके वा देशे निवेशयेत् - इति ॥ KAZ13.5.22/ भूत.पूर्वे येन doSeNa^apavRttas तं प्रकृति.दोषं छादयेत्, येन च guNena^upaavRttas तं तीव्री.कुर्यात् - इति ॥ KAZ13.5.23/ पित्र्ये पितुर् दोषांश् छादयेत्, गुणांश् च प्रकाशयेत् - इति ॥ KAZ13.5.24ab/ चरित्रम् अकृतं धर्म्यं कृतं ca^anyaiH प्रवर्तयेत् । KAZ13.5.24cd/ प्रवर्तयेन् न ca^adharmyaM कृतं ca^anyair निवर्तयेत् //E पर.बल.घात.प्रयोगः) KAZ14.1.01/ चातुर्वर्ण्य.रक्षा.अर्थम् औपनिषदिकम् अधर्मिष्ठेषु प्रयुञ्जीत ॥ KAZ14.1.02/ काल.कूट.आदिर् विष.वर्गः श्रद्धेय.देश.वेष.शिल्प.भाषा.अभिजन.अपदेशैः कुब्ज.वामन.किरात.मूक.बधिर.जड.अन्धच्.छद्मभिर् म्लेच्छ.जातीयैर् अभिप्रेतैः स्त्रीभिः पुम्भिश् च पर.शरीर.उपभोगेष्व् अवधातव्यः ॥ KAZ14.1.03/ राज.क्रीडा.भाण्ड.निधान.द्रव्य.उपब्भोगेषु गूढाः शस्त्र.निधानं कुर्युः, सत्त्र.आजीविनश् च रात्रि.caariNo^agni.जीविनश् ca^agni.निधानम् ॥ KAZ14.1.04/ चित्र.भेक.कौण्डिन्यक.कृकण.पञ्च.कुष्ठ.शत.पदी.चूर्णम् उच्चि.दिण्ग.कम्बली.शत.कन्द(कर्दम?).इध्म.कृकलास.चूर्णं गृह.गोलिक.अन्ध.अहि.कक्र.कण्टक.पूति.कीट.गोमारिका.चूर्णं भल्लातक.अवल्गु.जर.सम्युक्तं सद्यः.प्राण.हरम्, एतेषां वा धूमः ॥ KAZ14.1.05ab/ कीटो vaa^anyatamas तप्तः कृष्ण.सर्प.प्रियङ्गुभिः । KAZ14.1.05cd/ शोषयेद् एष सम्योगः सद्यः.प्राण.हरो मतः ॥ KAZ14.1.06/ धाम.अर्गव.यातु.धान.मूलं भल्लातक.पुष्प.चूर्ण.युक्तम् आर्धमासिकः ॥ KAZ14.1.07/ व्याघातक.मूलं भल्लातक.पुष्प.चूर्ण.युक्तं कीट.योगो मासिकः ॥ KAZ14.1.08/ कला.मात्रं पुरुषाणाम्, द्वि.गुणं खर.अश्वानाम्, चतुर्.गुणं हस्त्य्.उष्ट्राणाम् ॥ KAZ14.1.09/ शत.कर्दम.उच्चिदिङ्ग.कर.वीर.कटु.तुम्बी.मत्स्य.धूमो मदन.कोद्रव.पलालेन हस्ति.कर्ण.पलाश.पलालेन वा प्रवात.अनुवाते प्रणीतो यावच् चरति तावन् मारयति ॥ KAZ14.1.10/ पूकि.कीट.मस्त्य.कटु.तुम्बी.शत.कर्दम.इध्म.इन्द्र.गोप.चूर्णं पूति.कीट.क्षुद्र.आराला.हेम.विदारी.चूर्णं वा बस्त.शृङ्ग.खुर.चूर्ण.युक्तम् अन्धी.करो धूमः ॥ KAZ14.1.11/ पूति.करञ्ज.पत्त्र.हरि.ताल.मनः.शिला.गुञ्ज.आरक्त.कार्पास.पलाल.अन्य.आस्फोट.काच.गो.शकृद्.रस.पिष्टम् अन्धी.करो धूमः ॥ KAZ14.1.12/ सर्प.निर्मोकं गो.अश्व.पुरीषम् अन्ध.अहिक.शिरश् ca^andhii.करो धूमः ॥ KAZ14.1.13/ पारावत.प्लवक.क्रव्य.अदानां हस्ति.नर.वराहाणां च मूत्र.पुरीषं कासीस.हिङ्गु.यव.तुष.कण.तण्डुलाः कार्पास.कुटज.कोश.अतकीनां च बीजानि गो.मूत्रिका.भाण्डी.मूलं निम्ब.शिग्रु.फणिर्ज.काक्षीव.पीलुक.भङ्गः सर्प.शफरी.चर्म हस्ति.नख.शृङ्ग.चूर्णम् इत्य् एष धूमो मदन.कोद्रव.पलालेन हस्ति.कर्ण.पलाश.पलालेन वा प्रणीतः प्रत्येकशो यावच् चरति तावन् मारयति ॥ KAZ14.1.14/ काली.कुष्ठ.नड.शतावली.मूलं सर्प.प्रचलाक.कृकण.पञ्च.कुष्ठ.चूर्णं वा धूमः पूर्व.kalpena^aardra.शुष्क.पलालेन वा प्रणीतः संग्राम.अवतरण.अवस्कन्दन.संकुलेषु कृत.नेजन.उदक.अक्षि.प्रतीकारैः प्रणीतः सर्व.प्राणिनां नेत्रघ्नः ॥ KAZ14.1.15/ शारिका.कपोत.बक.बलाका.लेण्डम् अर्क.अक्षि.पीलुक.स्नुहि.क्षीर.पिष्टम् अन्धी.करणम् अञ्जनम् उदक.दूषणं च ॥ KAZ14.1.16/ यवक.शालि.मूल.मदन.फल.जाती.पत्त्र.नर.मूत्र.योगः प्लक्ष.विदारी.मूल.युक्तो मूक.उदुम्बर.मदन.कोद्रव.क्वाथ.युक्तो हस्ति.कर्ण.पलाश.क्वाथ.युक्तो वा मदन.योगः ॥ KAZ14.1.17/ शृङ्गि.गौतम.वृक.कण्टक.अर.मयूर.पदी.योगो गुञ्जा.लाङ्गली.विष.मूलिक.इङ्गुदी.योगः कर.वीर.अक्षि.पीलुक.अर्क.मृग.मारणी.योगो मद्न.कोद्रव.क्वाथ.युक्तो हस्ति.कर्ण.पलाश.क्वाथ.युक्तो वा मदन.योगः ॥ KAZ14.1.18/ समस्ता वा यवस.इन्धन.उदक.दूषणाः ॥ KAZ14.1.19/ कृत.कण्डल.कृकलास.गृह.गोलिक.अन्ध.अहिक.धूमो नेत्र.वधम् उन्मादं च करोति ॥ KAZ14.1.20/ कृकलास.गृह.गोलिका.योगः कुष्ठ.करः ॥ KAZ14.1.21/ स एव चित्रम् एक.अन्त्र.मधु.युक्तः प्रमेहम् आपादयति, मनुष्य.लोहित.युक्तः शोषम् ॥ KAZ14.1.22/ दूषी.विषं मदन.कोद्रव.चूर्णम् अपजिह्विका.योगः ॥ KAZ14.1.23/ मातृ.वाहक.अञ्जलि.कार.प्रचलाक.भेक.अक्षि.पीलुक.योगो विषूचिका.करः ॥ KAZ14.1.24/ पञ्च.कुष्ठक.कौण्डिन्य.कराज.वृक्ष.पुष्प.मधु.योगो ज्वर.करः ॥ KAZ14.1.25/ भासन.कुल.जिह्वा.ग्रन्थिका.योगः खरी.क्षीर.पिष्टो मूक.बधिर..करो मास.अर्ध.मासिकः ॥ KAZ14.1.26/ कला.मात्रं पुरुषाणाम् इत् समानं पूर्वेण ॥ KAZ14.1.27/ भङ्ग.क्वाथ.उपनयनम् औषधानाम्, चूर्णं प्राण.भृताम्, सर्वेषां वा क्वाथ.उपनयनम्, एवं वीर्यवत्तरं भव्ति ॥ KAZ14.1.28/ इति योग.सम्पत् ॥ KAZ14.1.29/ शाल्मली विदारी.धान्य.सिद्धो मूल.वत्स.नाभ.सम्युक्तश् चुच्छुन्दरी.शोणित.प्रलेपेन दिग्धो बाणो यं विध्यति स viddho^anyaan दश.पुरुषान् दशति, ते दष्टा daza^anyaan दशन्ति पुरुषान् ॥ KAZ14.1.30/ बल्लातक.यातु.धानाव.अनुधा.मार्गव.बाणानां पुष्पैर् एलक.अक्षि.गुग्गुलु.हालाहलानां च कषायं बस्त.नर.शोणित.युक्तं दंश.योगः ॥ KAZ14.1.31/ tato^ardha.धरणिको योगः सक्तु.पिण्याकाभ्याम् उदके प्रणीतो धनुः.शत.आयामम् उदक.आशयं दूषयति ॥ KAZ14.1.32/ मत्स्य.परम्परा ह्य् एतेन daSTaa^abhimRSTaa वा विषी.भवति, यश् ca^etad उदकं पिबति स्पृशति वा ॥ KAZ14.1.33/ रक्त.श्वेत.सर्षपैर् गोधा त्रि.पक्षम् उष्ट्रिकायां भूमौ निखातायां निहिता vadhyena^uddhRtaa यावत् पश्यति तावन् मारयति, कृष्ण.सर्पो वा ॥ KAZ14.1.34/ विद्युत्.pradagdho^aGgaaro ज्वालो वा विद्युत्.प्रदग्धैः काष्ठैर् गृहीतश् ca^anuvaasitaH कृत्तिकासु भरणीषु वा रौद्रेण karmaNaa^abhihuto^agniH प्रणीतश् च निस्प्रतीकारो दहति ॥ KAZ14.1.35ab/ कर्माराद् अग्निम् आहृत्य क्षौद्रेण जुहुयात् पृथक् । KAZ14.1.35cd/ सुरया शौण्डिकाद् अग्निं maargato^agniM घृतेन च ॥ KAZ14.1.36ab/ माल्येन ca^eka.पत्न्य्.अग्निं पुंश्चल्य्.अग्निं च सर्षपैः । KAZ14.1.36cd/ दध्ना च सूतिकास्व् अग्निम् आहित.अग्निं च तण्डुलैः ॥ KAZ14.1.37ab/ चण्डाल.अग्निं च मांसेन चित.अग्निं मानुषेण च ॥ KAZ14.1.37cd/ समस्तान् बस्त.वसया मानुषेण ध्रुवेण च ॥ KAZ14.1.38ab/ जुहुयाद् अग्नि.मन्त्रेण राज.वृक्षस्य दारुभिः । KAZ14.1.38cd/ एष niSpratikaaro^agnir द्विषतां नेत्र.मोहनः ॥ KAZ14.1.39/ अदिते नमस्ते, अनुमते नमस्ते, सरस्वति नमस्ते, देव सवितर् नमास्ते ॥ KAZ14.1.40/ अग्नये स्वाहा, सोमाय स्वाहा, भूः स्वाहा भुवः स्वाहा //E (प्रलम्भनम्, तत्र अद्भुत.उत्पादनम्) KAZ14.2.01/ शिरीष.उदुम्बर.शमी.चूर्णं सर्पिषा saMhRtya^ardha.मासिकः क्षुद्.योगः ॥ KAZ14.2.02/ कशेरुक.उत्पल.कन्देक्षु.मूल.बिस.दूर्वा.क्षीर.घृत.मण्ड.सिद्धो मासिकः ॥ KAZ14.2.03/ माष.यव.कुलत्थ.दर्भ.मूल.चूर्णं वा क्षीर.घृताभ्याम्, वल्ली.क्षीर.घृतं वा सम.सिद्धम्, साल.पृश्नि.पर्णी.मूल.कल्कं पयसा पीत्वा, पयो वा तत्.सिद्धं मधु.घृताभ्याम् अशित्वा मासम् उपवसति ॥ KAZ14.2.04/ श्वेत.बस्त.मूत्रे सप्त.रात्र.उषितैः सिद्ध.अर्थकैः सिद्धं तैलं कटुक.आलाबौ मास.अर्ध.मास.स्थितं चतुष्.पद.द्वि.पदानां विरूप.करणम् ॥ KAZ14.2.05/ तक्र.यव.भक्षस्य सप्त.रात्राद् ऊर्ध्वं श्वेत.गर्दभस्य लेण्ड.यवैः सिद्धं गौर.सर्षप.तैलं विरूप.करणम् ॥ KAZ14.2.06/ एतयोर् अन्यतरस्य मूत्र.लेण्द.रस.सिद्धं सिद्ध.अर्थक.तैलम् अर्क.तूल.पतङ्ग.चूर्ण.प्रतीवापं श्वेती.करणम् ॥ KAZ14.2.07/ श्वेत.कुक्कुट.अजगर.लेण्ड.योगः श्वेती.करणम् ॥ KAZ14.2.08/ श्वेत.बस्त.मूत्रे श्वेत.सर्षपाः सप्त.रात्र.उषित.अस्तक्र(?).मर्क..क्षीर.लवणं धान्यं च पक्ष.स्थितो योगः श्वेती.करणम् ॥ KAZ14.2.09/ कटुक.अलाबौ वली.गते गतं.अर्ध.मास.स्थितं गौर.सर्षप.पिष्टं रोम्णां श्वेती.करणम् ॥ KAZ14.2.10ab/ अलोजुनेति यः कीटः श्वेता च गृह.गोलिका । KAZ14.2.10cd/ एतेन piStena^abhyaktaaH केशाः स्युः शङ्ख.पाण्डराः ॥ KAZ14.2.11/ गोमयेन तिन्दुक.अरिष्ट.कल्केन वा मर्दित.अङ्गस्य भल्लातक.रस.अनुलिप्तस्य मासिकः कुष्ठ.योगः ॥ KAZ14.2.12/ कृष्ण.सर्प.मुखे गृह.गोलिका.मुखे वा सप्त.रात्र.उषिता गुज्जाः कुष्ठ.योगः ॥ KAZ14.2.13/ शुक.पित्त.अण्ड.रस.अभ्यङ्गः कुष्ठ.योगः ॥ KAZ14.2.14/ कुष्ठस्य.प्रियाल.कल्क.कषायः प्रतीकारः ॥ KAZ14.2.15/ कुक्कुट.कोश.अतकी(?).शतावरी.मूल.युक्तम् आहारयमाणो मासेन गौरो भवति ॥ KAZ14.2.16/ वट.कषाय.स्नातः सह.चर.कल्क.दिग्धः कृष्णो भवति ॥ KAZ14.2.17/ शकुन.कण्गु.तैल.युक्ता हरि.ताल.मनः.शिलाः श्यामी.करणम् ॥ KAZ14.2.18/ ख.द्योत.चूर्णं सर्षप.तैल.युक्तं रात्रौ ज्वलति ॥ KAZ14.2.19/ ख.द्योत.गण्डू.पद.चूर्णं समुद्र.जन्तूनां भृङ्ग.कपालानां खदिर.कर्णिकाराणां पुष्प.चूर्णं वा शकुन.कङ्गु.तैल.युक्तं तेजन.चूर्णम् ॥ KAZ14.2.20/ पारिभद्रक.त्वन्.मषी मण्डूक.वसया युक्ता गात्र.प्रज्वालनम् अग्निना ॥ KAZ14.2.21/ परिभद्रक.त्वक्.तिल.कल्क.प्रदिग्धं शरीरम् अग्निना ज्वलति ॥ KAZ14.2.22/ पीलु.त्वन्.मषीमयः पिण्डो हस्ते ज्वलति ॥ KAZ14.2.23/ मण्डूक.वसा.digdho^agninaa ज्वलति ॥ KAZ14.2.24/ तेन प्रदिग्धम् अङ्गं कुश.आम्र.फल.तैल.सिक्तं समुद्र.मण्डूकी.फेनक.सर्ज.रस.चूर्ण.युक्तं वा ज्वलति ॥ KAZ14.2.25/ मण्डूक.कुलीर.आदीनां वसया सम.भागं तैलं सिद्धम् अभ्यङ्गं गात्राणाम् अग्नि.प्रज्वालनम् ॥ KAZ14.2.26/ वेणु.मूल.शैवल.लिप्तम् अङ्गं मण्डूक.वसा.दिग्धम् अग्निना ज्वलति ॥ KAZ14.2.27/ पारिभद्रक.प्पतिबला.वञ्जुल.वज्र.कदली.मूल.कल्केन मण्डूक.वसा.सिद्धेन tailena^abhyakta.paado^aGgaareSu गच्छति ॥ KAZ14.2.28ab/ उप.उदका प्रतिबला वञ्जुलः पारिभद्रकः । KAZ14.2.28cd/ एतेषां मूल.कल्केन मण्डूक.वसया सह ॥ KAZ14.2.29ab/ साधयेत् तैलम् एतेन पादाव् अभ्यज्य निर्मलौ । KAZ14.2.29cd/ अङ्गार.राशौ विचरेद् यथा कुसुम.संचये ॥ KAZ14.2.30/ हंस.क्रौञ्च.मयूराणाम् अन्येषां वा महा.शकुनीनाम् उदक.प्लवानां पुच्छेषु बद्धा नल.दीपिका रात्राव् उल्का.दर्शनम् ॥ KAZ14.2.31/ वैद्युतं भस्म.अङ्गि.शमनम् ॥ KAZ14.2.32/ स्त्री.पुष्प.पायिता माषा व्रजकुली.मूलं मण्डूक.वसा.मिश्रं चुल्लुयां दीप्तायाम् अपाचनम् ॥ KAZ14.2.33/ चुल्ली.शोधनं प्रतीकारः ॥ KAZ14.2.34/ पीलुमयो मणिर् अग्नि.गर्भः सुवर्चला.मूल.ग्रन्थिः सूत्र.ग्रन्थिर् वा पिचु.परिवेष्टितो मुख्याद् अग्नि.धूम.उत्सर्गः //E KAZ14.2.35/ कुश.आम्र.फल.तैल.sikto^agnir वर्ष.प्रवातेषु ज्वलति ॥ KAZ14.2.36/ समुद्र.फेनकस् तैल.yukto^ambhasi प्लवमानो ज्वलति ॥ KAZ14.2.37/ प्लवमानानाम् अस्थिषु कल्माष.वेणुना nirmathito^agnir na^udakena शाम्यति, उदकेन ज्वलति ॥ KAZ14.2.38/ शस्त्र.हतस्य शूल.प्रोतस्य वा पुरुषस्य वाम.पार्श्व.पर्शुक.अस्थिषु कल्माष.वेणुना nirmathito^agniH स्त्रियाः पुरुषस्य vaa^asthiSu मनुष्य.पर्शुकया nirmathito^agnir यत्र त्रिर् अपसव्यं गच्छति न ca^atra^anyo^agnir ज्वलति ॥ KAZ14.2.39ab/ चुच्चुन्दरी खञ्जरीटः खार.कीटश् च पिष्यते । KAZ14.2.39cd/ अश्व.मूत्रेण संसृष्टा निगलानां तु भञ्जनम् ॥ KAZ14.2.40/ अयस्.कान्तो वा पाषाणः कुलीर.दर्दुर.खार.कीट.वसा.प्रदेहेन द्वि.गुणः ॥ KAZ14.2.41/ नारक.गर्भः कङ्क.भास.पार्श्व.उत्पल.उदक.पिष्टश् चतुष्.पद.द्वि.पदानां पाद.लेपः ॥ KAZ14.2.42/ उलूक.गृध्र.वसाभ्याम् उष्ट्र.चर्म.उपानहाव् अभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्.योजनान्य् अश्रान्तो गच्छति ॥ KAZ14.2.43/ श्येन.कङ्क.काक.गृध्र.हंस.क्रौञ्च.वीची.रल्लानां मज्जानो रेतांसि वा योजन.शताय, सिंह.व्याघ्र.द्वीप.काक.उलूकानां मज्जानो रेतांसि वा ॥ KAZ14.2.44/ सार्ववर्णिकानि गर्भ.पतनान्य् उष्ट्रिकायाम् अभिषूय श्मशाने प्रेत.शिशून् वा तत्.समुत्थितं मेदो योजन.शताय ॥ KAZ14.2.45a/ अनिष्टैर् अद्भुत.उत्पातैः parasya^udvegam आचरेत् । KAZ14.2.45b/ aaraajyaaya^iti निर्वादः समानः कोप उच्यते //E (प्रलम्भनम्, तत्र भैषज्य.मन्त्र.योगः) KAZ14.3.01/ मार्जार.उष्ट्र.वृक.वराह.श्व.अवि.द्वागुली.नप्तृ.काक.उलूकानाम् अन्येषां वा निशा.चराणां सत्त्वानाम् एकस्य द्वयोर् बहूनां वा दक्षिणानि वामानि ca^akSiiNi गृहीत्वा द्विधा चूर्णं कारयेत् ॥ KAZ14.3.02/ ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ॥ KAZ14.3.03ab/ एक.आम्लकं वराह.अक्षि ख.द्योतः काल.शारिवा । KAZ14.3.03cd/ etena^abhyakta.नयनो रात्रौ रूपाणि पश्यति ॥ KAZ14.3.04/त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां यवान् aavaasya^avikSiireNa सेचयेत् ॥ KAZ14.3.05/ ततो यव.विरूढ.मालाम् आबध्य नष्टच्.छाया.रूपश् चरति ॥ KAZ14.3.06/ त्रि.रत्र.उपोषितः पुष्येण श्व.मार्जार.उलूक.वागुलीनां दक्षिणानि वामानि ca^akSiiNi द्विधा चूर्णं कारयेत् ॥ KAZ14.3.07/ ततो यथा.स्वम् अभ्यक्त.अक्षो नष्टच्.छाया.रूपश् चरति ॥ KAZ14.3.08/ त्रि.रात्र.उपोषितः पुष्येण पुरुष.घातिनः काण्डकस्य शलाकाम् अञ्जनीं च कारयेत् ॥ KAZ14.3.09/ ततो anyatamena^akSi.cuurNena^abhyakta.अक्षो नष्टच्.छाया.रूपश् चरति ॥ KAZ14.3.10/ त्रि.रात्र.उपोषितः पुष्येण कालायसीम् अञ्जनीं शलाकां च कारयेत् ॥ KAZ14.3.11/ ततो निशा.चराणां सत्त्वानाम् अन्यतमस्य शिरः.कपालम् अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् ॥ KAZ14.3.12/ तद् अञ्जनं puSyeNa^uddhRtya तस्याम् अञ्जन्यां निदध्यात् ॥ KAZ14.3.13/ tena^abhyakta.अक्षो नष्ट.छाया.रूपश् चरति ॥ KAZ14.3.14/ यत्र ब्राह्मणम् आहित.अग्निं दग्धं दह्यमानं वा पश्येत् तत्र त्रि.रात्र.उपोषितः पुष्येण स्वयं.मृतस्य वाससा प्रसेवं कृत्वा चिता.भस्मना पूरयित्वा तम् आबध्य नष्टच्.छाया.रूपश् चरति ॥ KAZ14.3.15/ ब्राह्मणस्य प्रेत.कार्ये यो गौर् मार्यते tasya^asthi.मज्ज.चूर्ण.puurNaa^ahi.भस्त्रा पशूनाम् अन्तर्.धानम् ॥ KAZ14.3.16/ सर्प.दष्टस्य भस्मना पूर्णा प्रचलाक.भस्त्रा मृगाणाम् अन्तर्.धानम् ॥ KAZ14.3.17/ उलूक.वागुली.पुच्छ.पुरीष.जान्व्.अस्थि.चूर्ण.puurNaa^ahi.भस्त्रा पक्षिणाम् अन्तर्.धानम् ॥ KAZ14.3.18/ इत्य् अष्टाव् अन्तर्.धान.योगः ॥ KAZ14.3.19ab/ "बलिं वैरोचनं वन्दे शत.मायं च शम्बरम् । KAZ14.3.19cd/ भण्डीर.पाकं नरकं निकुम्भं कुम्भम् एव च ॥ KAZ14.3.20ab/ देवलं नारदं वन्दे वन्दे सावर्णि.गालवम् । KAZ14.3.20cd/ एतेषाम् अनुयोगेन कृतं ते स्वापनं महत् ॥ KAZ14.3.21ab/ यथा स्वपन्त्य् अजगराः स्वपन्त्य् अपि चमू.खलाः । KAZ14.3.21cd/ तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः ॥ KAZ14.3.22ab/ भण्डकानां सहस्रेण रथ.नेमि.शतेन च । KAZ14.3.22cd/ इमं गृहं प्रवेक्ष्यामि तूष्णीम् आसन्तु भाण्डकाः ॥ KAZ14.3.23ab/ नमस्.कृत्वा च मनवे बद्ध्वा शुनक.फेलकाः । KAZ14.3.23cd/ ये देवा देव.लोकेषु मानुषेषु च ब्राह्मणाः ॥ KAZ14.3.24ab/ अध्ययन.पारगाः सिद्धा ये च कौलास तापसाः । KAZ14.3.24cd/ एतेभ्यः सर्व.सिद्धेभ्यः कृतं ते स्वापनं महत् ॥ KAZ14.3.25/ अतिगच्छन्ति च मय्य् अपगच्छन्तु संहताः ॥ KAZ14.3.26/ अलिते, वलिते, मनवे स्वाहा ॥ KAZ14.3.27/ एतस्य प्रयोगः ॥ KAZ14.3.28/ त्रि.रात्र.उपोषितः कृष्ण.चतुर्.दश्यां पुष्य.योगिन्यां श्व.पाकी.हस्ताद् विलख.अवलेखनं क्रीणीयात् ॥ KAZ14.3.29/ तन्.माषैः सह कण्डोलिकायां kRtvaa^asaMkiirNa आदहने निखानयेत् ॥ KAZ14.3.30/ द्वितीयस्यां चतुर्दश्याम् उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ॥ KAZ14.3.31/ तत एकां गुलिकाम् अभिमन्त्रयित्वा yatra^etana मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति ॥ KAZ14.3.32/ etena^eva कल्पेन श्वा.विधः शल्यकं त्रि.कालं त्रिश्वेतम् असंकीर्ण आदहने निखानयेत् ॥ KAZ14.3.33/ द्वितीयस्यां चतुर्दश्याम् uddhRtya^aadahana.भस्मना सह यत्र.एतेन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति ॥ KAZ14.3.34ab/ "सुवर्ण.पुष्पीं ब्रह्माणीं ब्रह्माणं च कुश.ध्वजम् । KAZ14.3.34cd/ सर्वाश् च देवता वन्दे वन्दे सर्वांश् च तापसान् ॥ KAZ14.3.35ab/ वशं मे ब्राह्मणा यान्तु भूमि.पालाश् च क्षत्रियाः । KAZ14.3.35cd/ वशं वैश्याश् च शूद्राश् च वशतां यान्तु मे सदा ॥ KAZ14.3.36/ स्वाहा - अमिले किमिले वयु.चारे प्रयोगे फक्के वयुह्वे विहाले दन्त.कटके स्वाहा ॥ KAZ14.3.37ab/ सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । KAZ14.3.37cd/ श्वा.विधः शल्यकं ca^etat त्रि.श्वेतं ब्रह्म.निर्मितम् ॥ KAZ14.3.38ab/ प्रसुप्ताः सर्व.सिद्धा हि एतत् ते स्वापनं कृतम् । KAZ14.3.38cd/ यावद् ग्रामस्य सीमान्तः suuryasya^udgamanaad इति ॥ KAZ14.3.39/ स्वाहा" ॥ KAZ14.3.40/ एतस्य प्रयोगः ॥ KAZ14.3.41/ श्वा.विधः शल्यकानि त्रि.श्वेतानि, सप्त.रात्र.उपोषितः कृष्ण.चतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निम् एतेन mantreNa^aSTa.शत.सम्पातं कृत्वा मधु.घृताभ्याम् अभिजुहुयात् ॥ KAZ14.3.42/ तत एकम् एतेन मन्त्रेण ग्राम.द्वारि गृह.द्वारि वा यत्र निखन्यते तत् सर्वं प्रस्वापयति ॥ KAZ14.3.43ab/ "बलिं वैरोचनं वन्दे शतमायं च शम्बरम् । KAZ14.3.43cd/ निकुम्भं नरकं कुम्भं तन्तु.कच्छं महा.असुरम् ॥ KAZ14.3.44ab/ अर्मालवं प्रमीलं च मण्ड.उलूकं घट.उबलम् । KAZ14.3.44cd/ कृष्ण.कंस.उपचारं च पौलोमीं च यशस्विनीम् ॥ KAZ14.3.45ab/ अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्.अर्थं शव.शारिकाम् । KAZ14.3.45cd/ जयतु जयति च नमः शलक.भूतेभ्यः स्वाहा ॥ KAZ14.3.46ab/ सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । KAZ14.3.46cd/ सुखं स्वपन्तु सिद्ध.अर्था यम् अर्थं मार्गयामहे । KAZ14.3.46ec/ यावद् अस्तम् अयाद् उदयो यावद् अर्थं फलं मम ॥ KAZ14.3.47/ इति स्वाहा ॥ KAZ14.3.48/ एतस्य प्रयोगः ॥ KAZ14.3.49/ चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्याम् असंकीर्ण आदहने बलिं kRtvaa^etena मन्त्रेण शव.शारिकां गृहीत्वा पौत्री.पोट्टलिकं बध्नीयात् ॥ KAZ14.3.50/ तन्.मध्ये श्वा.विधः शल्यकेन विद्ध्वा yatra^etena मन्त्रेण निखन्यते तत् सर्वं प्रस्वापयति ॥ KAZ14.3.51ab/ "उपैमि शरणं ca^agniM दैवतानि दिशो दश । KAZ14.3.51cd/ अपयान्तु च सर्वाणि वशतां यान्तु मे सदा ॥ KAZ14.3.52/ स्वाहा" ॥ KAZ14.3.53/ एतस्य प्रयोगः ॥ KAZ14.3.54/ त्रि.रात्र.उपोस्षितः पुष्येण शर्करा एक.विंशति.सम्पातं कृत्वा मधु.घृताभ्याम् अभिजुहुयात् ॥ KAZ14.3.55/ ततो गन्ध.माल्येन पूजयित्वा निखानयेत् ॥ KAZ14.3.56/ द्वितीयेन puSyeNa^uddhRtya^ekaaM शर्कराम् अभिमन्त्रयित्वा कपाटम् आहन्यात् ॥ KAZ14.3.57/ अभ्यन्तर्म् चतसृणां शर्कराणां द्वारम् अपाव्रियते ॥ KAZ14.3.58/ चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्यां भग्नस्य puruSasya^asthnaa ऋषभं कारयेत्, अभिमन्त्रयेच् ca^etena ॥ KAZ14.3.59/ द्वि.गो.युक्तं गो.यानम् आहृतं भवति ॥ KAZ14.3.60/ ततः परम.आकाशे विरामति ॥ KAZ14.3.61/ रवि.सगन्धः परिघमति सर्वं पृणाति ॥ KAZ14.3.62/ "चण्डाली.कुम्भी.तुम्ब.कटुक.सार.ओघः सनारी.bhago^asi - स्वाहा ॥ KAZ14.3.63/ ताल.उद्घाटनं प्रस्वापनं च ॥ KAZ14.3.64/ त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां तुवरी.raavaasya^udakena सेचयेत् ॥(?) KAZ14.3.65/ जातानां puSyeNa^eva गृहीत्वा रज्जुकां वर्तयेत् ॥ KAZ14.3.66/ ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच् छेदनं ज्याच्.छेदनं करोति ॥ KAZ14.3.67/ उदक.अहि.भस्त्राम् उच्छ्वास.मृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत्, नासिका.बन्धनं मुख.ग्रहश् च ॥ KAZ14.3.68/ वराह.भस्त्राम् उच्छ्वासमृत्तिकया पूरयित्वा मर्कट.snaayunaa^avabadhniiyaat, आनाह.कारणम् ॥ KAZ14.3.69/ कृष्ण.चतुर्दश्यां शस्त्र.हताया गोः कपिलायाः पित्तेन राज.वृक्षमयीम् अमित्र.प्रतिमाम् अञ्ज्यात्, अन्धी.करणम् ॥ KAZ14.3.70/ चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्यां बलिं कृत्वा शूल.प्रोतस्य puruSasya^asthnaa कीलकान् कारयेत् ॥ KAZ14.3.71/ एतेषाम् एकः पुरीषे मूत्रे वा निखात आनाहं करोति, pade^asya^aasane वा निखातः शोषेण मारयति, आपणे क्षेत्रे गृहे वा वृत्तिच्.छेदं करोति ॥ KAZ14.3.72/ etena^eva कल्पेन विद्युद्.दग्धस्य वृक्षस्य कीलका व्याख्याताः ॥ KAZ14.3.73ab/ पुनर् नवम् अवाचीनं निम्बः काम.मधुश् च यः । KAZ14.3.73cd/ कपि.रोम मनुष्य.अस्थि बद्ध्वा मृतक.वाससा ॥ KAZ14.3.74ab/ निखन्यते गृहे यस्य दृष्ट्वा वा यत् पदं नयेत् । KAZ14.3.74cd/ सपुत्र.दारः सधन.स्त्रीन् पक्षान् na^ativartate ॥ KAZ14.3.75ab/ पुनर् नवम् अवाचीनं निम्बः काम.मधुश् च यः । KAZ14.3.75cd/ स्वयं.गुप्ता मनुष्य.अस्थि पदे यस्य निखन्यते ॥ KAZ14.3.76ab/ द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा । KAZ14.3.76cd/सपुत्र.दारः सधन.स्त्रीन् पक्षान् na^ativartate ॥ KAZ14.3.77ab/ अज.मर्कट.रोमाणि मार्जार.नकुलस्य च । KAZ14.3.77cd/ ब्राह्मणानां श्व.पाकानां काक.उलूकस्य ca^aaharet । KAZ14.3.77cd/ एतेन viSThaa^avakSuNNaa सद्य उत्साद.कारिका ॥ KAZ14.3.78ab/ प्रेत.निर्मालिका किण्वं रोमाणि नकुलस्य च । KAZ14.3.78cd/ वृश्चिक.आल्य्(?).अहि.कृत्तिश् च पदे यस्य निखन्यते । KAZ14.3.78ef/ भवत्य् अपुरुषः सद्यो यावत् तन् na^apaniiyate ॥ KAZ14.3.79/ त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां गुञ्जा aavaasya^udakena सेचयेत् ॥ KAZ14.3.80/ जातानाम् अमावास्यायां पौर्णमास्यां वा पुष्य.योगिन्यां गुञ्ज.वल्लीर् ग्राहयित्वा मण्डलिकानि कारयेत् ॥ KAZ14.3.81/ तेष्व् अन्न.पान.भाजनानि न्यस्तानि न क्षीयन्ते ॥ KAZ14.3.82/ रात्रि.प्रेक्षायां प्रवृत्तायां प्रदीप.अग्निषु मृत.धेनोः स्तनान् उत्कृत्य दाहयेत् ॥ KAZ14.3.83/ दग्धान् वृष.मूत्रेण पेषयित्वा नव.कुम्भम् अन्तर्.लेपयेत् ॥ KAZ14.3.84/ तं ग्रामम् अपसव्यं परिणीय यत् तत्र न्यस्तं नव.नीतम् एषां तत् सर्वम् आगच्छति ॥ KAZ14.3.85/ कृष्ण.चतुर्दश्यां पुष्य.योगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् ॥ KAZ14.3.85/ तां स्वयं पतितां गृह्णीयात् ॥ KAZ14.3.87/ तया वृक्ष.फलान्य् आकारितान्य् आगच्छन्ति ॥ KAZ14.3.88ab/ मन्त्र.भैषज्य.सम्युक्ता योगा माया.कृताश् च ये । KAZ14.3.88cd/ उपहन्याद् अमित्रांस् तैः स्व.जनं ca^abhipaalayet //E (स्व.बल.उपघात.प्रतीकारः) KAZ14.4.01/ स्व.पक्षे पर.प्रयुक्तानां दूषी.विष.गराणां प्रतीकारः ॥ KAZ14.4.02/ श्लेष्मातक.कपित्थ.दन्ति.दन्त.शठ.गोजि.शिरीष.पाटली.बलास्योनाग.पुनर्.नवा.श्वेत.वारण.क्वाथ.युक्तम्(?) चन्दन.साला.वृकी.लोहित.युक्तं नेजन.उदकं राज.उपभोग्यानां गुह्य.प्रक्षालनं स्त्रीणाम्, सेनायाश् च विष.प्रतीकारः ॥ KAZ14.4.03/ पृषत.नकुल.नील.कण्ठ.गोधा.पित्त.युक्तं मही.राजी.चूर्णं सिन्दु.वारित.वरण.वारुणी.तण्डुलीयक.शत.पर्व.अग्र.पिण्डीतक.योगो मदन.दोष.हरः ॥ KAZ14.4.04/ सृगाल.विन्ना.मदन.सिन्दु.वारित.वरण.वारण.वली.मूल.कषायाणाम् अन्यतमस्य समस्तानां वा क्षीर.युक्तं पानं मदन.दोष.हरम् ॥ KAZ14.4.05/ कैडर्य.पूति.तिल.तैलम् उन्माद.हरं नस्तः.कर्म ॥ KAZ14.4.06/ प्रियङ्गु.नक्त.माल.योगः कुष्ठ.हरः ॥ KAZ14.4.07/ कुष्ठ.लोध्र.योगः पाक.शोषघ्नः ॥ KAZ14.4.08/ कट.फल.द्रवन्ती.विलङ्ग.चूर्णं नस्तः.कर्म शिरो.रोग.हरम् ॥ KAZ14.4.09/ प्रियङ्गु.मञ्जिष्ठात.गरला.क्षार.समधुक.हरिद्रा.क्षौद्र.योगो रज्जु.उदक.विष.प्रहार.पतन.निह्संज्ञानां पुनः.प्रत्यानयनाय ॥ KAZ14.4.10/ मनुष्याणाम् अक्ष.मात्रम्, गव.अश्वानां द्वि.गुणम्, चतुर्.गुणं हस्त्य्.उष्ट्राणाम् ॥ KAZ14.4.11/ रुक्म.गर्भश् ca^eSaaM मणिः सर्व.विष.हरः ॥ KAZ14.4.12/ जीवन्ती.श्वेता.मुष्कक.पुष्प.वन्दाकानाम् अक्षीवे jaatasya^azvatthasya मणिः सर्व.विष.हरः ॥ KAZ14.4.13ab/ तूर्याणां तैः प्रलिप्तानां शब्दो विष.विनाशनः । KAZ14.4.13cd/ लिप्त.ध्वजं पताकां वा दृष्ट्वा भवति निर्विषः ॥ KAZ14.4.14ab/ एतैः कृत्वा प्रतीकारं स्व.सैन्यानाम् atha^aatmanaH । KAZ14.4.14cd/ अमित्रेषु प्रयुञ्जीत विष.धूम.अम्बु.दूषणान् //E (तन्त्र.युक्तयः) KAZ15.1.01/ मनुष्याणां वृत्तिर् अर्थः, मनुष्यवती भूमिर् इत्य् अर्थः ॥ KAZ15.1.02/ तस्याः पृथिव्या लाभ.पालन.उपायः शास्त्रम् अर्थ.शास्त्रम् इति ॥ KAZ15.1.03/ तद्.द्वात्रिंशद् युक्ति.युक्तं - अधिकरणम्, विधानम्, योगः, पद.अर्थः, हेत्व्.अर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानम्, अर्थ.आपत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वाक्य.शेषः, अनुमतम्, व्याख्यानम्, निर्वचनम्, निदर्शनम्, अपवर्गः, स्व.संज्ञा, पूर्व.पक्षः, उत्तर.पक्षः, एक.अन्तः, अनागत.अवेक्षणम्, अतिक्रान्त.अवेक्षणम्, नियोगः, विकल्पः, समुच्चयः ऊह्यम् इति ॥ KAZ15.1.04/ यम् अर्थम् adhikRtya^ucyate तद् अधिकरणम् ॥ KAZ15.1.05/ "पृथिव्या लाभे पालने च यावन्त्य् अर्थ.शास्त्राणि पूर्व.आचार्यैः प्रस्थापितानि प्रायशस् तानि saMhRtya^ekam इदम् अर्थ.शास्त्रं कृतम्" इति ॥ KAZ15.1.06/ शास्त्रस्य प्रकरण.अनुपूर्वी विधानम् ॥ KAZ15.1.07/ "विद्या.समुद्देशः, वृद्ध.सम्योगः, इन्द्रिय.जयः, अमात्य.उत्पत्तिः" इत्य् एवं.आदिकम् इति ॥ KAZ15.1.08/ वाक्य.योजना योगः ॥ KAZ15.1.09/ "चतुर्.वर्ण.आश्रमो लोकः" इति ॥ KAZ15.1.10/ पद.अवधिकः पद.अर्थः ॥ KAZ15.1.11/ मूल.हर इति पदम् ॥ KAZ15.1.12/ "यः पितृ.पैतामहम् अर्थम् अन्यायेन भक्षयति स मूल.हरः" इत्य् अर्थः ॥ KAZ15.1.13/ हेतुर् अर्थ.साधको हेत्व्.अर्थः ॥ KAZ15.1.14/ "अर्थ.मूलौ हि धर्म.कामौ" इति ॥ KAZ15.1.15/ समास.वाक्यम् उद्देशः ॥ KAZ15.1.16/ "विद्या.विनय.हेतुर् इन्द्रिय.जयः" इति ॥ KAZ15.1.17/ व्यास.वाक्यं निर्देशः ॥ KAZ15.1.18/ "कर्ण.त्वग्.अक्षि.जिह्वा.घ्राण.इन्द्रियाणां शब्द.स्पर्श.रूप.रस.गन्धेष्व् अविप्रतिपत्तिर् इन्द्रिय.jayaH"iti ॥ KAZ15.1.19/ एवं वर्तितव्यम् इत्य् उपदेशः ॥ KAZ15.1.20/ "धर्म.अर्थ.विरोधेन कामं सेवेत, न निह्सुखः स्यात्" इति ॥ KAZ15.1.21/ एवम् असाव् aaha^ity अपदेशः ॥ KAZ15.1.22/ "मन्त्रि.परिषदं द्वादश.अमात्यान् kurviita^iti मानवाः - SoDaza^iti बार्हस्पत्याः - विंशतिम् इत्य् औशनसाः - यथा.सामर्थ्यम् इति कौटिल्यः" इति ॥ KAZ15.1.23/ उक्तेन साधनम् अतिदेशः ॥ KAZ15.1.24/ "dattasya^apradaanam ऋण.आदानेन व्याख्यातम्" इति ॥ KAZ15.1.25/ वक्तव्येन साधनं प्रदेशः ॥ KAZ15.1.26/ "साम.दान.भेद.दण्डैर् वा, yathaa^aapatsu व्याख्यास्यामः" इति ॥ KAZ15.1.27/ dRSTena^adRSTasya साधनम् उपमानम् ॥ KAZ15.1.28/ "निवृत्त.परिहारान् pitaa^iva^anugRhNiiyaat" इति ॥ KAZ15.1.29/ यद् अनुक्तम् अर्थाद् आपद्यते saa^artha.आपत्तिः ॥ KAZ15.1.30/ "लोक.यात्राविद् राजानम् आत्म.द्रव्य.प्रकृति.सम्पन्नं प्रिय.हित.dvaareNa^aazrayeta" KAZ15.1.31/ "na^apriya.हित.dvaareNa^aazrayeta" इत्य् अर्थाद् आपन्नं bhavati^iti ॥ KAZ15.1.32/ उभयतो.हेतुमान् अर्थः संशयः ॥ KAZ15.1.33/ "क्षीण.लुब्ध.प्रकृतिम् अपचरित.प्रकृतिं वा" इति ॥ KAZ15.1.34/ प्रकरण.अन्तरेण samaano^arthaH प्रसङ्गः ॥ KAZ15.1.35/ "कृषि.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण" इति ॥ KAZ15.1.36/ प्रतिलोमेन साधनं विपर्ययः ॥ KAZ15.1.37/ "विपरीतम् अतुष्टस्य" इति ॥ KAZ15.1.38/ येन वाक्यं समाप्यते स वाक्य.शेषः ॥ KAZ15.1.39/ "छिन्न.pakSasya^iva राज्ञश् चेष्टा.नाशश् च" इति ॥ KAZ15.1.40/ तत्र "शकुनेः" इति वाक्य.शेषः ॥ KAZ15.1.41/ पर.वाक्यम् अप्रतिषिद्धम् अनुमतम् ॥ KAZ15.1.42/ "पक्षाव् उरस्यं प्रतिग्रह इत्य् औशनसो व्यूह.विभागः" इति ॥ KAZ15.1.43/ अतिशय.वर्णना व्याख्यानम् ॥ KAZ15.1.44/ "विशेषतश् च संघानां संघ.धर्मिणां च राज.कुलानां द्यूत.निमित्तो भेदस् तन्.निमित्तो विनाश इत्य् असत्.प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र.दौर्बल्यात्" इति ॥ KAZ15.1.45/ गुणतः शब्द.निष्पत्तिर् निर्वचनम् ॥ KAZ15.1.46/ "व्यस्यत्य् एनं श्रेयस इति व्यसनम्" इति ॥ KAZ15.1.47/ दृष्ट.अन्तो दृष्ट.अन्त.युक्तो निदर्शनम् ॥ KAZ15.1.48/ "विगृहीतो हि ज्यायसा हस्तिना पाद.युद्धम् इव.अभ्युपैति" इति ॥ KAZ15.1.49/ अभिप्लुत.व्यपकर्षणम् अपवर्गः ॥ KAZ15.1.50/ "नित्यम् आसन्नम् अरि.बलं वासयेद् anyatra^abhyantara.कोप.शङ्कायाः" इति ॥ KAZ15.1.51/ परैर् असमितः शब्दः स्व.संज्ञा ॥ KAZ15.1.52/ "प्रथमा प्रकृतिः, तस्य भूम्य्.अनन्तरा द्वितीया, भूम्य्.एक.अन्तरा तृतीया" इति ॥ KAZ15.1.53/ प्रतिषेद्धव्यं वाक्यं पूर्व.पक्षः ॥ KAZ15.1.54/ "स्वाम्य्.अमात्य.व्यसनयोर् अमात्य.व्यसनं गरीयः" इति ॥ KAZ15.1.55/ तस्य निर्णयन.वाक्यम् उत्तर.पक्षः ॥ KAZ15.1.56/ "तद्.आयत्तत्वात्, तत्.कूट.स्थानीयो हि स्वामी" इति ॥ KAZ15.1.57/ सर्वत्र.आयत्तम् एक.अन्तः ॥ KAZ15.1.58/ "तस्माद् उत्थानम् आत्मनः कुर्वीत" इति ॥ KAZ15.1.59/ पश्चाद् एवं विहितम् इत्य् अनागत.अवेक्षणम् ॥ KAZ15.1.60/ "तुला.प्रतिमानं पौतव.अध्यक्षे वक्ष्यामः" इति ॥ KAZ15.1.61/ पुरस्ताद् एवं विहितम् इत्य् अतिक्रान्त.अवेष्कणम् ॥ KAZ15.1.62/ "अमात्य.सम्पद् उक्ता पुरस्तात्" इति ॥ KAZ15.1.63/ एवं na^anyathaa^iti नियोगः ॥ KAZ15.1.64/ "तस्माद् धर्म्यम् अर्थ्यं ca^asya^upadizet, na^adharmyam anarthaym ca" iti // KAZ15.1.65/ anena vaa^anena vaa^iti विकल्पः ॥ KAZ15.1.66/ "दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः" इति ॥ KAZ15.1.67/ अनेन ca^anena ca^iti समुच्चयः ॥ KAZ15.1.68/ "स्वयंजातः पितुर् बन्धूनां च दायादः" इति ॥ KAZ15.1.69/ अनुक्त.करणम् ऊह्यम् ॥ KAZ15.1.70/ "यथा च दाता प्रतिग्रहीता च na^upahatau स्यातां tathaa^anuzayaM कुशलाः कल्पयेयुः" इति KAZ15.1.71ab/ एवं शास्त्रम् इदं युक्तम् एताभिस् तन्त्र.युक्तिभिः । KAZ15.1.71cd/ अवाप्तौ पालने ca^uktaM lokasya^asya परस्य च ॥ KAZ15.1.72ab/ धर्मम् अर्थं च कामं च प्रवर्तयति पाति च । KAZ15.1.72cd/ अधर्म.अनर्थ.विद्वेषान् इदं शास्त्रं निहन्ति च ॥ KAZ15.1.73ab/ येन शास्त्रं च शस्त्रं च नन्द.राज.गता च भूः । KAZ15.1.73cd/ amarSeNa^uddhRtaany आशु तेन शास्त्रम् इदं कृतम् //EEE =End of the Arthazaastra=