सुश्रुतसंहिता अथ कल्पस्थानम्/ प्रथमो+अध्यायः/ SS5.1.1/ अथातो+अन्नपानरक्षकल्पं व्याख्यास्यामः॥ SS5.1.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS5.1.3/ धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः/ सुश्रुतप्रभृतीञ्छिष्याञ्छशासाहतशासनः॥ SS5.1.4/ रिपवो विक्रमाक्रान्ता ये च स्वे कृत्यतां गताः/ सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम्॥ SS5.1.5/ विषैर्निहन्युर्निपुणं नृपतिं दुष्टचेतसः/ स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया॥ SS5.1.6/ विषकन्योपयोगाद्वा क्षणाज्जह्यादसून्नरः/ तस्माद्वैद्येन सततं विषाद्रक्ष्यो नराधिपः॥ SS5.1.7/ यस्माच्च चेतो+अनित्यत्वमश्ववत् प्रथितं नृणाम्/ न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित्॥ SS5.1.8/ कुलीनं धार्मिकं स्निग्धं सुभृतं संततोत्थितम्/ अलुब्धमशठं भक्तं कृतज्ञं प्रियदर्शनम्॥ SS5.1.9/ क्रोधपारुष्यमात्सर्यमायालस्यविवर्जितम्/ जितेन्द्रियं क्षमावन्तं शुचिं शीलदयान्वितम्॥ SS5.1.10/ मेधाविनमसंश्रान्तमनुरक्तं& हितैषिणम्/ पटुं प्रगल्भं निपुणं दक्षमालस्यवर्जितम्&॥ SS5.1.11/ पूर्वोक्तैश्च गुणैर्युक्तं नित्यं सन्निहितागदम्/ महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजितम्॥ SS5.1.12/ प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि/ सजालकं गवाक्षाढ्यमाप्तवर्गनिषेवितम्॥ SS5.1.13/ विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम्/ परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम्॥ SS5.1.14/ तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम्/ शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः॥ SS5.1.15/ संविभक्ताः सुमनसो नीचकेशनखाः स्थिराः/ स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः॥ SS5.1.16/ तस्य चाज्ञाविधेयाः स्युर्विविधाः परिकर्मिणः/ आहारस्थितयश्चापि भवन्ति प्राणिनो यतः॥ SS5.1.17/ तस्मान्महानसे वैद्यः प्रमादरहितो भवेत्/ माहानसिकवोढारः सउपउदनिकपउपिकाः॥ SS5.1.18/ भवेयुर्वैद्यवशगा ये चाप्यन्ये+अत्र केचन/ इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः॥ SS5.1.19/ विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धिमान्/ न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च// SS5.1.20/ अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत्/ स्फोटयत्यङ्गुलीर्भूमिमकस्माद्विलिखेद्धसेत्॥ SS5.1.21/ वेपथुर्जायते तस्य त्रस्तश्चान्यो+अन्यमीक्षते/ &क्षामो विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि॥ SS5.1.22/ आलभेतासकृद्दीनः करेण च शिरोरुहान्/ निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः॥ SS5.1.23/ वर्तते विपरीतं तु विषदाता विचेतनः/ केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया॥ SS5.1.24/ असतामपि सन्तो+अपि चेष्टां कुर्वन्ति मानवाः/ तस्मात् परीक्षणं कार्यं भृत्यानामादृतैर्नृपैः॥ SS5.1.25/ अन्ने पाने दन्तकाष्ठे तथा+अभ्यङ्गे+अवलेखने/ उत्सादने कषाये च परिषेके+अनुलेपने॥ SS5.1.26/ स्रुक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च/ पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम्॥ SS5.1.27/ विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु/ लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम्॥ SS5.1.28/ नृपभक्ताद्बलिं न्यस्तं सविषं भक्षयन्ति ये/ तत्रैव ते विनश्यन्ति मक्षिकावायसादयः॥ SS5.1.29/ हुतभुक् तेन चान्नेन भृशं चटचटायते/ मयूरकण्ठप्रतिमो जायते चापि दुःसहः॥ SS5.1.30/ भिन्नार्चिस्तीक्ष्णधूमश्च नचिराच्चोपशाम्यति/ चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु॥ SS5.1.31/ दृष्ट्वा+अन्नं विषसंसृष्टं म्रियन्ते जीवजीवकाः/ कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति॥ SS5.1.32/ हृष्येन्मयूर उद्विग्नः क्रोशतः शुकसारिके/ हंसः क्ष्वेडति चात्यर्थं भृङ्गराजस्तु कूजति॥ SS5.1.33/ पृषतो विसृजत्यश्रुं विष्ठां मुञ्चति मर्कटः/ सन्निकृष्टांस्ततः कुर्याद्राज्ञस्तान् मृगपक्षिणः॥ SS5.1.34/ वेश्मनो+अथ विभूषार्थं रक्षार्थं चात्मनः सदा/ उपक्षिप्तस्य चान्नस्य बाष्पेणोर्ध्वं प्रसर्पता॥ SS5.1.35/ हृत्पीडा भ्रान्तनेत्रत्वं शिरोदुःखं च जायते/ तत्र नस्याञ्जने कुष्ठं लामज्जं नलदं मधु॥ SS5.1.36/ कुर्याच्छिरीषरजनीचन्दनैश्च प्रलेपनम्/ हृदि चन्दनलेपस्तु तथा सुखमवाप्नुयात्॥ SS5.1.37/ पाणिप्राप्तं पाणिदाहं नखशातं करोति च/ अत्र प्रलेपः श्यामेन्द्रगोपासोमोत्पलानि च// SS5.1.38/ स चेत् प्रमादान्मोहाद्वा तदन्नमुपसेवते/ अष्ठीलावत्ततो जिह्वा भवत्यरसवेदिनी॥ SS5.1.39/ तुद्यते दह्यते चापि श्लेष्मा चास्यात् प्रसिच्यते/ तत्र बाष्पेरितं कर्म यच्च स्याद्दान्तकाष्ठिकम्॥ SS5.1.40/ मूर्च्छां छर्दिमतीसारमाध्मानं दाहवेपथू/ इन्द्रियाणां च वैकृत्यं कुर्यादामाशयं गतम्॥ SS5.1.41/ तत्राशु मदनालाबुबिम्बीकोशातकीफलैः/ छर्दनं दध्युदश्विद्भ्यामथवा तण्डुलाम्बुना॥ SS5.1.42/ दाहं मूर्च्छामतीसारं तृष्णामिन्द्रियवैकृतम्/ आटोपं पाण्डुतां कार्श्यं कुर्यात् पक्वाशयं गतम्॥ SS5.1.43/ विरेचनं ससर्पिष्कं तत्रोक्तं नीलिनीफलम्/ दध्ना दूषीविषारिश्च पेयो वा मधुसंयुतः॥ SS5.1.44/ द्रवद्रव्येषु सर्वेषु क्षीरमद्योदकादिषु/ भवन्ति विविधा राज्यः फेनबुद्बुदजन्म च// SS5.1.45/ छायाश्चात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः/ भवन्ति यमलाश्छिद्रास्तन्व्यो वा विकृतास्तथा॥ SS5.1.46/ शाकसूपान्नमांसानि क्लिन्नानि विरसानि च/ सद्यः पर्युषितानीव विगन्धानि भवन्ति च// SS5.1.47/ गन्धवर्णरसैर्हीनाः सर्वे भक्ष्याः फलानि च/ पक्वान्याशु विशीर्यन्ते पाकमामानि यान्ति च// SS5.1.48/ विशीर्यते कूर्चकस्तु दन्तकाष्ठगते विषे/ जिह्वादन्तौष्ठमांसानां श्वयथुश्चोपजायते॥ SS5.1.49/ अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः/ सक्षौद्रैः प्रच्छिते शोफे कर्तव्यं प्रतिसारणम्॥ SS5.1.50/ अथावा+अङ्कोठमूलानि त्वचः सप्तच्छदस्य वा/ शिरीषमाषका वा+अपि सक्षौद्राः प्रतिसारणम्॥ SS5.1.51/ जिह्वानिर्लेखवलौ दन्तकाष्ठवदादिशेत्/ पिच्छिलो बहुलो+अभ्यङ्गो विवर्णो वा विषान्वितः॥ SS5.1.52/ स्फोटजन्मरुजास्रावत्वक्पाकः स्वेदनं ज्वरः/ दरणं चापि मांसानामभ्यङ्गे विषसंयुते॥ SS5.1.53/ तत्र शीताम्बुसिक्तस्य कर्तव्यमनुलेपनम्/ चन्दनं तगरं कुष्ठमुशीरं वेणुपत्रिका॥ SS5.1.54/ सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम्/ कपित्थरसमूत्राभ्यां पानमेतच्च युज्यते॥ SS5.1.55/ उत्सादने परीषेके कषाये चानुलेपने/ शय्यावस्त्रतनुत्रेषु ज्ञेयमभ्यङ्गलक्षणैः॥ SS5.1.56/ केशशातः शिरोदुःखं खेभ्यश्च रुधिरागमः/ ग्रन्थिजन्मोत्तमाङ्गेषु विषजुष्टे+अवलेखने॥ SS5.1.57/ प्रलेपो बहुशस्तत्र भविताः कृष्णमृत्तिकाः/ ऋष्यपित्तघृतश्यामापालिन्दीतण्डुलीयकैः॥ SS5.1.58/ गोमयस्वरसो वा+अपि हितो वा मालतीरसः/ रसो मूषिकपर्ण्या वा धूमो वा+अगारसंभवः॥ SS5.1.59/ शिरो+अभ्यङ्गः शिरस्त्राणं स्नानमुष्णीषमेव च/ स्रजश्च विषसंसृष्टाः साधयेदवलेखनात्॥ SS5.1.60/ मुखालेपे मुखं श्यावं युक्तमभ्यङ्गलक्षणैः/ पद्मिनीकण्टकप्रख्यैः कण्टकैश्चोपचीयते॥ SS5.1.61/ तत्र क्षौद्रघृतं पानं प्रलेपश्चन्दनं घृतम्/ पयस्या मधुकं फञ्जी बन्धुजीवः पुनर्नवा॥ SS5.1.62/ अस्वास्थ्यं कुञ्जरादीनां लालास्रावो+अक्षिरक्तता/ स्फिक्पायुमेढ्रमुष्केषु यातुश्च स्फोटसंभवः॥ SS5.1.63/ तत्राभ्यङ्गवदेवेष्टा यातृवाहनयोः क्रिया/ शोणितागमनं खेभ्यः शिरोरुक्कफस्ंस्रवः॥ SS5.1.64/ नस्यधूमगते लिङ्गमिन्दिर्याणां च वैकृतम्/ तत्र दुग्धैर्गवादीनां सर्पिः सातिविषैः शृतम्॥ SS5.1.65/ पाने नस्ये च सश्वेतं हितं समदयन्तिकम्/ गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत्॥ SS5.1.66/ जिघ्रतश्च शिरोदुःखं वारिपूर्णे च लोचने/ तत्र बाष्पेरितं कर्म मुखालेपे च यत् स्मृतम्॥ SS5.1.67/ कर्णतैलगते श्रोत्रवैगुण्यं शोफवेदने/ कर्णस्रावश्च तत्राशु कर्तव्यं प्रतिपूरणम्॥ SS5.1.68/ स्वरसो बहुपुत्रायाः सघृतः क्षौद्रसंयुतः/ सोमवल्करसश्चापि सुशीतो हित इष्यते॥ SS5.1.69/ अश्रूपदेहो दाहश्च वेदना दृष्टिविभ्रमः/ अञ्जने विषसंसृष्टे भवेदान्ध्यमथापि च// SS5.1.70/ तत्र सद्यो घृतं पेयं तर्पणं च समागधम्/ अञ्जनं मेषशृङ्गस्य निर्यासो वरुणस्य च// SS5.1.71/ मुष्ककस्याजकर्णस्य फेनो गोपित्तसंयुतः/ कपित्थमेषशृङ्ग्योश्च पुष्पं भल्लातकस्य वा॥ SS5.1.72/ एकैकं कारयेत् पुष्पं बन्धूकाङ्कोटयोरपि/ शोफः स्रावस्तथा स्वापः पादयोः स्फोटजन्म च// SS5.1.73/ भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम्/ उपानत्पादपीठानि पादुकावत् प्रसाधयेत्॥ SS5.1.74/ भूषणानि हतार्चींषि न विभान्ति यथा पुरा/ स्वानि स्थानानि हन्युश्च दाहपाकावदारणैः॥ SS5.1.75/ पादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत्/ विषोपसर्गो बाष्पादिर्भूषणान्तो य ईरितः॥ SS5.1.76/ समीक्ष्योपद्रवांस्तस्य विदधीत चिकित्सितम्/ महासुगन्धिमगदं यं प्रवक्ष्यामि तं भिषक्॥ SS5.1.77/ पानालेपननस्येषु विदधीताञ्जनेषु च/ विरेचनानि तीक्ष्णानि कुर्यात् प्रच्छर्दनानि च// SS5.1.78/ सिराश्च व्यधयेत् क्षिप्रं प्राप्तं विस्रावणं यदि/ मूसिका+अजरुहा वा+अपि हस्ते बद्धा तु भूपतेः॥ SS5.1.79/ करोति निर्विषं सर्वमन्नं विषसमायुतम्/ हृदयावरणं नित्यं कुर्याच्च मित्रमध्यगः॥ SS5.1.80/ पिबेद्घृतमजेयाख्यममृताख्यं च बुद्धिमान्/ सर्पिर्दधि पयः क्षौद्रं पिबेद्वा शीतलं जलम्॥ SS5.1.81/ मयूरान्नकुलान् गोधाः पृषतान् हरिणानपि/ सततं भक्षयेच्चापि रसांस्तेषां पिबेदपि॥ SS5.1.82/ गोधानकुलमांसेषु हरिणस्य च बुद्धिमान्/ दद्यात् सुपिष्टां पालिन्दीं मधुकं शर्करां तथा॥ SS5.1.83/ शर्करातिविषे देये मायूरे समहौषधे/ पार्षते चापि देयाः स्युः पिप्पल्यः समहौषधाः॥ SS5.1.84/ सक्षौद्रः सघृतश्चैव शिम्बीयूषो हितः सदा/ विषघ्नानि च सेवेत भक्ष्यभोज्यानि बुद्धिमान्॥ SS5.1.85/ पिप्पलीमधुकक्षौद्रशर्करेक्षुरसाम्बुभिः/ छर्दयेद्गुप्तहृदयो भक्षितं यदि वै विषम्॥ इति सुश्रुतसंहितायां कल्पस्थाने+अन्नपानरक्षाकल्पो नाम प्रथमो+अध्यायः॥ द्वितीयो+अध्यायः/ SS5.2.1/ अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS5.2.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS5.2.3/ स्थाबरं जङ्गमं चैव द्विविधं विषमुच्यते/ दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम्॥ SS5.2.4/ मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च/ निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः॥ SS5.2.5/ तत्र क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककरघाटविद्युच्छिखाविजयानीत्यष्टौ मूलविषाणि; विषपत्रिकालम्बावरदारुकरम्भमहाकरम्भाणि पञ्च पत्रविषाणि; कुमुद्वतीवेणुकाकरम्भमहाकरम्भकर्कोटकरेणुकखद्योतकचर्मरीभगन्धासर्पघातिनन्दनसारपाकानीति द्वादश फलविषाणि; वेत्रकादम्बवल्लीजकरस्भमहाकरम्भाणि पञ्च पुष्पविषाणि; अन्त्रपाचककर्तरीयसौरीयककरघाटकरम्भनन्दननाराचकानि सप्त त्वक्सारनिर्यासविषाणि; कुमुदघ्नीस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि; फेनाश्म(भस्म)हरितालं च द्वे धातुविषे; कालकूटवत्सनाभसर्षपपालककर्दमकवैराटकमुस्तकशृङ्गीविषप्रपुण्डरीकमूलकहालाहलमहाविषकर्कटकानीति त्रयोदश कन्दविषाणि; इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति॥ SS5.2.6/ चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्तिते/ षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु॥ SS5.2.7/ उद्वेष्टनं मूलविषैः प्रलापो मोह एव च/ जृम्भाङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु॥ SS5.2.8/ मुष्कशोफः फलविषैर्दाहो+अन्नद्वेष एव च/ भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव च// SS5.2.9/ त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि/ आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः॥ SS5.2.10/ फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता/ हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि॥ SS5.2.11/ प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत्/ कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम्॥ SS5.2.12/ स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च/ ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता॥ SS5.2.13/ सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च/ ग्रीवादौर्बल्यवाक्सङ्गौ पालके+अनुमताविह// SS5.2.14/ प्रसेकः कर्दमाख्येन विङ्भेदो नेत्रपीतता/ वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते॥ SS5.2.15/ गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु/ शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः॥ SS5.2.16/ पुण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे/ वैवर्ण्यं मूलकैश्छर्दिर्हिक्काशोफप्रमूढताः॥ SS5.2.17/ चिरेणोच्छ्वसिति श्यावो नरो हालाहलेन वै/ महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम्॥ SS5.2.18/ कर्कटेनोत्पतत्यूर्ध्वं हसन् दन्तान् दशत्यपि/ कन्दजान्युग्रवीर्याणि प्रत्युक्तानि त्रयोदश// SS5.2.19/ सर्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः/ रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च// SS5.2.20/ विकाशि विशदं चैव लघ्वपाकि च तत् स्मृतम्/ तद्रौक्ष्यात् कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम्॥ SS5.2.21/ मतिं च मोहयेत्तैक्ष्ण्यान्मर्मबन्धान् छिनत्ति च/ शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च// SS5.2.22/ आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत्/ क्षपयेच्च विकाशित्वाद्दोषान्धातून्मलानपि॥ SS5.2.23/ वैशद्यादतिरिच्येत दुश्चिकित्स्यं च लाघवात्/ दुर्हरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम्॥ SS5.2.24/ स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम्/ सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम्॥ SS5.2.25/ यत् स्थावरं जङ्गमकृत्रिमं वा देहादशेषं यदनिर्गतं तत्/ जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा॥ SS5.2.26/ स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति/ वीर्याल्पमावान्न निपातयेत्तत् कफावृतं वर्षगणानुबन्धि॥ SS5.2.27/ तेनार्दितो भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी/ मूर्च्छन् वमन् गद्गदवाग्विषण्णो भवेच्च दुष्योदरलिङ्गजुष्टः॥ SS5.2.28/ आमाशयस्थे कफवातरोगी पक्वाशयस्थे+अनिलपित्तरोगी/ भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः॥ SS5.2.29/ स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान्/ कोपं च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तत्र रूपम्॥ SS5.2.30/ निद्रा गुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवा+अङ्गमर्दः/ ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान्॥ SS5.2.31/ धातुक्षयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम्/ वैवर्ण्यमूर्च्छाविषमज्वरान् वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा॥ SS5.2.32/ उन्मादमन्यज्जनयेत्तथा+अन्यदानाहमन्यत् क्षपयेच्च शुक्रम्/ गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकारांश्च बहुप्रकारान्॥ SS5.2.33/ दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः/ यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम्॥ SS5.2.34/ स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम्/ श्यावा जिह्वा भवेत्स्तब्धा मूर्च्छा श्वासश्च जायते॥ SS5.2.35/ द्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा/ विषमामाशयप्राप्तं कुरुते हृदि वेदनाम्॥ SS5.2.36/ तालुशोषं तृतीये तु शूलं चामाशये भृशम्/ दुर्वर्णे हरिते शूने जायेते चास्य लोचने॥ SS5.2.37/ पक्वामाशययोस्तोदो हिक्का कासो+अन्त्रकूजनम्/ चतुर्थे जायते वेगे शिरसश्चातिगौरवम्॥ SS5.2.38/ कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे/ सर्वदोषप्रकोपश्च पक्वाधाने च वेदना॥ SS5.2.39/ षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्यते/ स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे॥ SS5.2.40/ प्रथमे विषवेगे तु वान्ते शीताम्बुसेचितम्/ अगदं मधुसर्पिर्भ्यां पाययेत समायुतम्॥ SS5.2.41/ द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम्/ तृतीये+अगदपानं तु हितं नस्यं तथा+अञ्जनम्॥ SS5.2.42/ चतुर्थे स्नेहसंमिश्रं पाययेतागदं भिषक्/ पञ्चमे क्षौद्रमधुकक्वाथयुक्तं प्रदापयेत्॥ SS5.2.43/ षष्ठे+अतीसारवत् सिद्धिरवपीडश्च सप्तमे/ मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत्॥ SS5.2.44/ वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम्/ यवागूं सघृतक्षौद्रामिमां दद्याद्विषापहाम्॥ SS5.2.45/ कोषातक्यो+अग्निकः पाठासूर्यवल्ल्यमृताभयाः/ शिरीषः किणिही शेलुर्गिर्याह्वा रजनीद्वयम्॥ SS5.2.46/ पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला/ एषां यवागूर्निष्क्वाथे कृता हन्ति विषद्वयम्॥ SS5.2.47/ मधुकं तगरं कुष्ठं भद्रदारु हरेणवः/ पुन्नागैलैलवालूनि नागपुष्पोत्पलं सिता॥ SS5.2.48/ विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं तथा/ हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरा सहा॥ SS5.2.49/ कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम्/ विषाणि हन्ति सर्वाणि शीघ्रमेवाजितं क्वचित्॥ SS5.2.50/ दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्/ पाययेतागदं नित्यमिमं दूषिविषापहम्॥ SS5.2.51/ पिप्पल्यो ध्यामकं मांसी शावरः परिपेलवम्/ सुवर्चिका ससूक्ष्मैला तोयं कनकगैरिकम्॥ SS5.2.52/ क्षौद्रयुक्तो+अगदो ह्येष दूषीविषमपोहति/ नाम्ना दूषीविषारिस्तु न चान्यत्रापि वार्यते॥ SS5.2.53/ ज्वरे दाहे च हिक्कायामानाहे शुक्रसंक्षय/ शोफे+अतिसारे मूर्च्छायां हृद्रोगे जठरे+अपि च// SS5.2.54/ उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः/ यथास्वं तेषु कुर्वीत विषघ्नैरौषधैः क्रियाम्॥ SS5.2.55/ साध्यमात्मवतः सद्यो याप्यं सवत्सरोत्थितम्/ दूषीविषमसाध्यं तु क्षीणस्याहितसेविनः॥ इति सुश्रुतसंहितायां कल्पस्थाने स्थावरविषविज्ञानीयो नाम द्वितीयो+अध्यायः//2॥ तृतीयो+अध्यायः/ SS5.3.1/ अथातो &जङ्गमविषविज्ञानीयं कल्पं व्याख्यास्यामः॥ SS5.3.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS5.3.3/ जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश/ समासेन मया यानि विस्तरस्तेषु वक्ष्यते॥ SS5.3.4/ तत्र दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालार्तवमुखसन्दंशविशर्धिततुण्डास्थिपित्तशूकशवानीति&॥ SS5.3.5/ तत्र दृष्टिनिःश्वासविषा दिव्याः सर्पाः, भौमास्तु दंष्ट्राविषाः, मार्जारश्ववानरमकरमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटास्तथा+अन्ये दंष्ट्रानखविषाः, चिपिटपिच्चिटककषायवासिकसर्षपकतोटकवर्चःकीटकौण्डिन्यकाः शकृन्मूत्रविषाः, मूषिकाः शुक्रविषाः, लूता &लालामूत्रपुरीषमुखसन्दंशनखशुक्रार्तवविषाः, वृश्चिकविश्वम्भरवरटीराजीवमत्स्योच्चिटिङ्गाः समुद्रवृश्चिकाश्चाल(र)विषाः, चित्रशिरःसरावकुर्दिशतदारुकारिमेदकसारिकामुखा मुखसन्दंशविशर्धितमूत्रपुरीषविषाः, मक्षिकाकणभजलायुका मुखसन्दंशविषाः, विषहतास्थि सर्पकण्टकवरटीमत्स्यास्थि चेत्यस्थिविषाणि, शकुलीमत्स्यरक्तराजिवरकी(टी)मत्स्याश्च पित्तविषाः, सूक्ष्मतुण्डोच्चिटिङ्गवरटीशतपदीशूकवलभिकाशृङ्गिभ्रमराः शूकतुण्डविषाः, कीटसर्पदेहा गतासवः शवविषाः; शेषास्त्वनुक्ता मुखसन्दंशविषेष्वेव गणयितव्याः॥ SS5.3.6/ भवन्ति चात्र राज्ञो+अरिदेशे रिपवस्तृणाम्बुमार्गान्नधूमश्वसनान् विषेण/ संदूषयन्त्येभिरतिप्रदुष्टान् विज्ञाय लिङ्गैरभिशोधयेत्तान्॥ SS5.3.7/ दुष्टं जलं पिच्छिलमुग्रगन्धि फेनान्वितं राजिभिरावृतं च/ मण्डूकमत्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति॥ SS5.3.8/ मज्जन्ति ये चात्र नराश्वनागास्ते छर्दिमोहज्वरदाहशोफान्/ ऋच्छन्ति(गच्छन्ति) तेषामपहृत्य &दोषान् दुष्टं जलं शोधयितुं यतेत// SS5.3.9/ धवाश्वकर्णासनपारिभद्रान् सपाटलान् सिद्धकमोक्षकौ च/ दग्ध्वा सराजद्रुमसोमवल्कांस्तद्भस्म शीतं वितरेत् सरःसु॥ SS5.3.10/ भस्माञ्जलिं चापि घटे निधाय विशोधयेदीप्सितमेवमम्भः/ क्षितिप्रदेशं विषदूषितं तु &शिलातलं तीर्थमथेरिणं वा॥ SS5.3.11/ स्पृशन्ति गात्रेण तु येन येन गोवाजिनागोष्ट्रखरा नरा वा/ तच्छूनतां यास्त्यथ दह्यते च विशीर्यते रोमनखं तथैव// SS5.3.12/ तत्राप्यनन्तां सह सर्वगन्धैः पिष्ट्वा सुराभिर्विनियोज्य मार्गम्/ सिञ्चेत् पयोभिः सुमृदन्वितैस्तं विडङ्गपाठाकटभीजलैर्वा॥ SS5.3.13/ तृणेषु भक्तेषु च दूषितेषु सीदन्ति मूर्च्छन्ति वमन्ति चान्ये/ विड्भेदमृच्छन्त्यथवा म्रियन्ते तेषां चिकित्सां प्रणयेद्यथोक्ताम्॥ SS5.3.14/ विषापहैर्वा+अप्यगदैर्विलिप्य वाद्यानि चित्राण्यपि वादयेत/ तारः सुतारः ससुरेन्द्रगोपः सर्वैश्च तुल्यः कुरुविन्दभागः॥ SS5.3.15/ पित्तेन युक्तः कपिलान्वयेन वाद्यप्रलेपो विहितः प्रशस्तः/ वाद्यस्य शब्देन हि यान्ति नाशं विषाणि घोराण्यपि यानि &सन्ति॥ SS5.3.16/ धूमे+अनिले वा विषसंप्रयुक्ते खगाः श्रमार्ताः प्रपतन्ति भूमौ/ कासप्रतिश्यायशिरोरुजश्च भवन्ति तीव्रा नयनामयाश्च// SS5.3.17/ लाक्षाहरिद्रातिविषाभयाब्दहरेणुकैलादलवक्रकुष्ठम्/ प्रियङ्गुकां चाप्यनले निधाय धूमानिलौ चापि विशोधयेत// SS5.3.18/ प्रजामिमामात्मयोनेर्ब्रह्मणः सृजतः किल/ अकरोदसुरो विघ्नं कैटभो नाम दर्पितः॥ SS5.3.19/ तस्य क्रुद्धस्य वै वक्त्राद्ब्रह्मणस्तेजसो निधेः/ क्रोधो विग्रहवान् भूत्वा निपपातातिदारुणः॥ SS5.3.20/ स तं ददाह गर्जन्तमन्तकाभं महाबलम्/ ततो+असुरं घातयित्वा तत्तेजो+अवर्धताद्भुतम्॥ SS5.3.21/ ततो विषादो देवानामभवत्तं निरीक्ष्य वै/ विषादजननत्वाच्च विषमित्यभिधीयते॥ SS5.3.22/ ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः/ विन्यस्तवान् स भूतेसु स्थावरेषु चरेषु च// SS5.3.23/ यथा+अव्यक्तरसं तोयमन्तरीक्षान्महीगतम्/ तेषु तेषु प्रदेशेषु रसं तं तं नियच्छति॥ SS5.3.24/ एवमेव विषं यद्यद्द्रव्यं व्याप्यावतिष्ठते/ स्वभवादेव तं तस्य रसं समनुवर्तते॥ SS5.3.25/ विषे यस्माद्गुणाः सर्वे तीक्ष्णाः प्रायेण सन्ति हि/ विषं सर्वमतो ज्ञेयं सर्वदोषप्रकोपणम्॥ SS5.3.26/ ते तु वृत्तिं प्रकुपिता जहति स्वां विषार्दिताः/ नोपयति विषं पाकमतः प्राणान् रुणद्धि च// SS5.3.27/ श्लेष्मणा++आवृतमार्गत्वादुच्छ्वासो+अस्य निरुध्यते/ विसंज्ञः सति जीवे+अपि तस्मात्तिष्ठति मानवः॥ SS5.3.28/ शुक्रवत् सर्वसर्पाणां विषं सर्वशरीरगम्/ क्रुद्धानामेति चाङ्गेभ्यः शुक्रं निर्मन्थनादिव// SS5.3.29/ तेषां बडिशवद्दंष्ट्रास्तासु सज्जति चागतम्/ अनुद्वृत्ता विषं तस्मान्न मुञ्चन्ति च भोगिनः॥ SS5.3.30/ यस्मादत्यर्थमुष्णं च तीक्ष्णं च पठितं विषम्/ अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः॥ SS5.3.31/ मन्दं कीटेषु नात्युष्णं बहुवातकफं विषम्/ अतः कीटविषे चापि स्वेदो न प्रतिषिध्यते॥ SS5.3.32/ कीटैर्दष्टानुग्रविषैः सर्पवत् समुपाचरेत्/ स्वभावादेव तिष्ठेत्तु प्रहारादंशयोर्विषम्॥ SS5.3.33/ व्याप्य सावयवं देहं दिग्धविद्धाहिदष्टयोः/ लौल्याद्विषान्वितं मांसं यः खादेन्मृतमात्रयोः॥ SS5.3.34/ यथाविषं स रोगेण क्लिश्यते म्रियते+अपि वा/ अतश्चाप्यनयोर्मांसमभक्ष्यं मृतमात्रयोः॥ SS5.3.35/ मुहूर्तात्तदुपादेयं प्रहारादंशबर्जितम्/ सवातं गृहधूमाभं पुरीषं यो+अतिसार्यते॥ SS5.3.36/ आध्मातो+अत्यर्थमुष्णास्रो विवर्णः सादपीडितः/ उद्वमत्यथ फेनं च विषपीतं तमादिशेत्॥ SS5.3.37/ न चास्य हृदयं वह्निर्विषजुष्टं दहत्यपि/ तद्धि स्थानं चेतनायाः स्वभवाद्व्याप्य तिष्ठिति॥ SS5.3.38/ अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु/ याम्ये सपित्र्ये परिवर्जनीया ऋक्षे नरा मर्मसु ये च दष्टाः॥ SS5.3.39/ दर्वीकराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति/ अजीर्णपित्तातपपीडितेषु बालप्रमेहिष्वथ गर्भिणीषु॥ SS5.3.40/ वृद्धातुरक्षीणबुभुक्षितेषु रूक्षेषु भीरुष्वथ दुर्दिनेषु/ शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न संभवन्ति॥ SS5.3.41/ शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम्/ जिह्वा सिता यस्य च केशशातो नासावभङ्गश्च सकण्ठभङ्गः॥ SS5.3.42/ कृष्णः सरक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वं च स वर्जनीयः/ वर्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्ध्वमधश्च यस्य// SS5.3.43/ दंष्ट्रानिपाताः सकलाश्च यस्य तं चापि वैद्यः परिवर्जयेत्तु/ उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वा+अप्यथवा विवर्णम्॥ SS5.3.44/ सारिष्टमत्यर्थमवेगिनं च जह्यान्नरं तत्र न कर्म कुर्यात्॥ इति सुश्रुतसंहितायां कल्पस्थाने जङ्गमविषविज्ञानीयो नाम तृतीयो+अध्यायः//3॥ चतुर्थो+अध्यायः/ SS5.4.1/ अथातः सर्पदष्टविषविज्ञानीयं &कल्पं व्याख्यास्यामः॥ SS5.4.2/ यथोवाच भगवान् धन्वनतरिः॥ SS5.4.3/ धन्वन्तरिं महाप्राज्ञं सर्वशास्त्रविशारदम्/ पादयोरुपसंगृह्य सुश्रुतः परिपृच्छति॥ SS5.4.4/ सर्पसंख्यां विभागं च दष्टलक्षणमेव च/ ज्ञानं च विषवेगानां भगवन् वक्तुमर्हसि॥ SS5.4.5/ तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः/ असंख्या &वासुकिश्रेष्ठा विख्यातास्तक्षकादयः॥ SS5.4.6/ महीधराश्च नागेन्द्रा हुताग्निसमतेजसः/ ये चाप्यजस्रं गर्जन्ति वर्षन्ति च तपन्ति च// SS5.4.7/ ससागरगिरिद्वीपा यैरियं धार्यते मही/ क्रुद्धा निःश्वासदृष्टिभ्यां ये हन्युरखिलं जगत्॥ SS5.4.8/ नमस्तेभ्यो+अस्ति नो तेषां कार्यं किञ्चिच्चिकित्सया/ ये तु दंष्ट्राविषा भौमा ये दशन्ति च मानुषान्॥ SS5.4.9/ तेषां सङ्ख्यां प्रवक्ष्यामि यथावदनुपूर्वशः/ अशीतिस्त्वेव सर्पाणां भिद्यते पञ्चधा तु सा॥ SS5.4.10/ दर्वीकरा मण्डलिनो राजिमन्तस्तथैव च/ निर्विषा वैकरञ्जाश्च त्रिविधास्ते पुनः स्मृताः॥ SS5.4.11/ दर्वीकरा मण्डलिनो राजिमन्तश्च &पन्नगाः/ तेषु दर्वीकरा ज्ञेया विंशतिः षट् च पन्नगाः॥ SS5.4.12/ द्वाविंशतिर्मण्डलिनो राजिमन्तस्तथा दश/ निर्विषा द्वादश ज्ञेया वैकरञ्जास्त्रयस्तथा॥ SS5.4.13/ वैकरञ्जोद्भवाः सप्त चित्रा& मण्डलिराजिलाः/ पादाभिमृष्टा दुष्टा वा क्रुद्धा ग्रासार्थिनो+अपि वा॥ SS5.4.14/ ते दशन्ति महाक्रोधास्त्रिविधं& भीमदर्शनाः/ सर्पितं रदितं चापि तृतीयमथ निर्विषम्/ सर्पाङ्गाभिहतं केचिदिच्छन्ति खलु तद्विदः॥ SS5.4.15/ पदानि यत्र दन्तानामेकं द्वे वा बहूनि वा/ निमग्नान्यल्परक्तानि यान्युद्वृत्य करोति हि॥ SS5.4.16/ चञ्चुमालकयुक्तानि वैकृत्यकरणानि च/ सङ्क्षिप्तानि सशोफानि विद्यात्तत् सर्पितं भिषक्॥ SS5.4.17/ राज्यः सलोहिता यत्र नीलाः पीताः सितास्तथा/ विज्ञेयं रदितं &तत्तु ज्ञेयमल्पविषं च तत्॥ SS5.4.18/ अशोफमल्पदुष्टासृक् प्रकृतिस्थस्य देहिनः/ पदं पदानि वा विद्यादविषं तच्चिकित्सकः॥ SS5.4.19/ सर्पस्पृष्टस्य भीरोर्हि भयेन कुपितो+अनिलः/ कस्यचित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत्॥ SS5.4.20/ व्याधितोद्विग्नदष्टानि ज्ञेयान्यल्पविषाणि तु/ तथा+अतिवृद्धबालाभिदष्टमल्पविषं स्मृतम्॥ SS5.4.21/ सुपर्णदेवब्रह्मर्षियक्षसिद्धनिषेविते/ विषघ्नौषधियुक्ते च देशे न क्रमते विषम्॥ SS5.4.22/ रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः/ ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः॥ SS5.4.23/ मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः/ ज्ञेया मण्डलिनः सर्पा &ज्वलनार्कसमप्रभाः॥ SS5.4.24/ स्निग्धा विविधवर्णाभिस्तिर्यगूर्ध्वं च राजिभिः/ चित्रिता इव ये भान्ति राजिमन्तस्तु ते स्मृताः॥ SS5.4.25/ मुक्तारूप्यप्रभा ये च कपिला ये च पन्नगाः/ सुगन्धयः सुवर्णाभास्ते जात्या ब्राह्मणाः स्मृताः॥ SS5.4.26/ क्षत्रियाः स्निग्धवर्णास्तु पन्नगा भृशकोपनाः/ सूर्यचन्द्राकृतिच्छत्रलक्ष्म तेषां तथा+अम्बुजम्॥ SS5.4.27/ कृष्णा &वज्रनिभा ये च लोहिता वर्णतस्तथा/ धूम्राः पारावताभाश्च वैश्यास्ते पन्नगाः स्मृताः॥ SS5.4.28/ महिषद्वीपिवर्णाभास्तथैव परुषत्वचः/ भिन्नवर्णाश्च ये केचिच्छूद्राते परिकीर्तिताः॥ SS5.4.29/ कोपयन्त्यनिलं जन्तोः फणिनः सर्व एव तु/ पित्तं मण्डलिनश्चापि कफं चानेकराजयः॥ SS5.4.30/ अपत्यमसवर्णाभ्यां द्विदोषकरलक्षणम्/ ज्ञेयौ दोषैश्च दम्पत्योर्विशेषश्चात्र वक्ष्यते॥ SS5.4.31/ रजन्याः पश्चिमे यामे सर्पाश्चित्राश्चरन्ति हि/ शेषेषूक्ता मण्डलिनो दिवा दर्वीकराः स्मृताः॥ SS5.4.32/ दर्वीकरास्तु तरुणा वृद्धा मण्डलिनस्तथा/ राजिमन्तो वयोमध्या जायन्ते मृत्युहेतवः॥ SS5.4.33/ नकुलाकुलिता बाला वारिविप्रहताः कृशाः/ वृद्धामुक्तत्वचो भीताः सर्पास्त्वल्पविषाः स्मृताः॥ SS5.4.34/ तत्र दर्वीकराः कृष्णसर्पो, महाकृष्णः, कृष्णोदरः श्वेतकपोतो, महाकपोतो, बलाहको, महासर्पः, शङ्खकपालो&, लोहिताक्षो, गवेधुकः, परिसर्पः, खण्डफणः, ककुदः, पद्मो, महापद्मो, दर्भपुष्पो, दधिमुखः, पुण्डरीको, भ्रूकुटीमुखो, विष्किरः, पुष्पाभिकीर्णो, गिरिसर्पः, ऋजुसर्पः, श्वेतोदरो, महाशिरा, अलगर्द, अशीविष इति (1); मण्डलिनस्तु आदर्शमण्डलः, श्वेतमण्डलो, रक्तमण्डलः, चित्रमण्डलः, पृषतो, रोध्रपुष्पो, मिलिन्दको, गोनसो, वृद्धगोनसः, पनसो, महापनसो, वेणुपत्रकः, शिशुको मदनः, पालिन्दिरः, पिङ्गलः&, तन्तुकः पुष्पपाण्डुः, षडङ्गो, अग्निको बभ्रुः, कषायः, कलुषः पारावतो, हस्ताभरणः, चित्रकः, एणीपद इति (2); राजिमन्तस्तु पुण्डरीको राजिचित्रो, अङ्गुलराजिः, बिन्दुराजिः, कर्दमकः, तृणशोषकः, सर्षपकः श्वेतहनुः, दर्भपुष्पश्चक्रको, गोधूमकः, किक्किसाद इति (3); निर्विषास्तु गलगोली, शूकपत्रो, अजगरो, दिव्यको, वर्षाहिकः, पुष्पशकली, ज्योतीरथः, क्षीरिकापुष्पको, अहिपताको, अन्धाहिको, गौराहिको, वृक्षेशय इति (4); वैकरञ्जास्तु त्रयाणां दर्वीकरादीनां व्यतिकराज्जाताः, तद्यथा माकुलिः, पोटगलः, स्निग्धराजिरिति/ तत्र कृष्णसर्पेण गोनस्यां वैपरीत्येन वा जातो माकुलिः; राजिलेन गोनस्यां वैपरीत्येन वा जातः पोटगलः; कृष्णसर्पेण राजिमत्यां वैपरीत्येन वा जातः स्निग्धराजिरिति/ तेषामाद्यस्य पितृवद्विषोत्कर्षो, द्वयोर्मातृवदित्येके (5); त्रयाणां वैकरञ्जानां पुनर्दिव्येलकरोध्रपुष्पकराजिचित्रकपोटगलपुष्पाभिकीर्णदर्णदर्भपुष्पवेल्लितकाः सप्त; तेषामाद्यास्त्रयो राजिलवत्, शेषा मण्डलिवत्, एवमेतेषां सर्पाणामशीतिर्व्याख्याता॥ SS5.4.35/ तत्र महानेत्रजिह्वास्यशिरसः पुमांसः, सूक्ष्मनेत्रजिह्वास्यशिरसः स्त्रियः, उभयलक्षणा मन्दविसा अक्रोधा नपुंसका इति॥ SS5.4.36/ तत्र सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं वक्ष्यामः/ किं कारणं विषं हि निशितनिस्त्रिंशाशनिहुतवहदेश्यमाशुकारि मुहूर्तमप्युपेक्षितमातुरमतिपातयति, न चावकाशो+अस्ति वाक्समूहमुपसर्तुं प्रत्येकमपि दष्टलक्षणे+अभिहिते &सर्वत्र त्रैविध्यं भवति, तस्मात् त्रैविध्यमेव वक्ष्यामः; एतद्ध्यातुरहितमसंमोहकरं च, अपि चात्रैव सर्वसर्पव्यञ्जनावरोधः॥ SS5.4.37/ तत्र दर्वीकरविषेण त्वङ्नयननखदशनवदनमूत्रपुरीषदंशकृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धिवेदना कटीपृष्ठग्रीवादौर्बल्यं जृम्भणं वेपथुः स्वरावसादो घुर्घुरको जडता शुष्कोद्गारः कासश्वासौ हिक्का वायोरूर्ध्वगमनं शूलोद्वेष्टनं तृष्णा लालास्रावः फेनागमनं स्रोतो+अवरोधस्तास्ताश्च वातवेदना भवन्ति; मण्डलिविषेण त्वगादीनां पीतत्वं शीताभिलाषः परिधूपनं दाहस्तृष्णा मदो मूर्च्छा ज्वरः शोणितागमनमूर्ध्वमधश्च मांसानामवशातनं श्वयथुर्दंशकोथः पीतरूपदर्शनमाशुकोपस्तास्ताश्च पित्तवेदना भवन्ति; राजिमद्विषेण शुक्लत्वं त्वगादीनां शीतज्वरो रोमहर्षः स्तब्धत्वं गात्राणामादंशशोफः सान्द्रकफप्रसेकश्छर्दिरभीक्ष्णमक्ष्णोः कण्डूः कण्ठे श्वयथुर्घुर्घुरक उच्छ्वासनिरोधस्तमःप्रवेशस्तास्ताश्च कफवेदना भवन्ति॥ SS5.4.38/ पुरुषाभिदष्ट ऊर्ध्वं प्रेक्षते, अधस्तात् स्त्रिया सिराश्चोत्तिष्ठन्ति ललाटे, नपुंसकाभिदष्टस्तिर्यक्प्रेक्षी भवति, गर्भिण्या पाण्डुमुखो ध्मातश्च, सूतिकया कुक्षिशूलार्तः सरुधिरं मेहत्युपजिह्विका चास्य भवति, ग्रासार्थिना+अन्नं काङ्क्षति, वृद्धेन चिरान्मन्दाश्च वेगाः, बालेनाशु मृदवश्च, निर्विषेणाविषलिङ्गं, अन्धाहिकेनान्धत्वमित्येके, ग्रसनात् अजगरः शरीरप्राणहरो न विसात्/ तत्र सद्यःप्राणहराहिदष्टः पतति शास्त्राशनिहत एव भूमौ, स्रस्ताङ्गः स्वपिति॥ SS5.4.39/ तत्र सर्वेषां सर्पाणां विषस्य सप्त वेगा भवन्ति/ तत्र दर्वीकराणां प्रथमे वेगे विषं शोणितं दूषयति, तत् प्रदुष्टं कृष्णतामुपैति, तेन कार्ष्ण्यं पिपीलिकापरिसर्पणमिव चाङ्गे भवति; द्वितीये मांसं दूषयति, तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गे भवन्ति; तृतीये मेदो दूषयति, तेन दंशक्लेदः शिरोगौरवं& स्वेदश्चक्षुर्ग्रहणं च; चतुर्थे कोष्ठमजुप्रविश्य कफप्रधानान् दोषान् दूषयति, तेन तन्द्राप्रसेकसन्धिविश्लेषा भवन्ति; पञ्चमे+अस्थीन्यनुप्रविशति प्राणमग्निं च दूषयति, तेन पर्वभेदो हिक्का दाहश्च भवति; षष्ठे मज्जानमनुप्रविशति ग्रहणीं चात्यर्थं दूषयति, तेन गात्राणां गौरवमतीसारो हृत्पीडा मूर्च्छा च भवति; सप्तमे शुक्रमनुप्रविशति व्यानं चात्यर्थं कोपयति कफं च सूक्ष्मस्रोतोभ्यः प्रच्यावयति, तेन श्लेष्मवर्तिप्रादुर्भावः कटीपृष्ठभङ्गः सर्वचेष्टाविघातो लालास्वेदयोरतिप्रवृत्तिरुच्छ्वासनिरोधश्च भवति/ मण्डलिनां प्रथमे वेगे विषं शोणितं दूषयति, तत् प्रदुष्टं पीततामुपैति, तत्र परिदाहः पीतावभासता चाङ्गानां भवति; द्वितीये मांसं दूषयति, तेनात्यर्थं पीतता परिदाहो दंशे श्वयथुश्च भवति; तृतीये मेदो दूषयति, तेन पूर्ववच्चक्षुर्ग्रहणं तृष्णा दंशक्लेदः स्वेदश्च; चतुर्थे कोष्ठमनुप्रविश्य ज्वरमापादयति; पञ्चमे परिदाहं सर्वगात्रेषु करोति, षष्ठसप्तमयोः पूर्ववत्/ राजिमतां प्रथमे वेगे विषं शोणितं दूषयति तत् प्रदुष्टं पाण्डुतामुपैति, तेन रोमहर्षः शुक्लावभासश्च पुरुषो भवति; द्वितीये मांसं दूषयति, तेन पाण्डुता+अत्यर्थं जाड्यं शिरःशोफश्च भवति; तृतीये मेदो दूषयति, तेन चक्षुर्ग्रहणं दंशक्लेदः स्वेदो घ्राणाक्षिस्रावश्च भवति; चतुर्थे कोष्ठमनुप्रविश्य मन्यास्तम्भं शिरोगौरवं चापादयति; पञ्चमे वाक्सङ्गं शीतज्वरं च करोति; षष्ठसप्तमयोः पूर्ववदिति॥ SS5.4.40/ भवन्ति चात्र धात्वन्तरेषु याः सप्त कलाः संपरिकीर्तिताः/ तास्वेकैकामतिक्रम्य वेगं प्रकुरुते विषम्॥ SS5.4.41/ येनान्तरेण तु कलां कालकल्पं भिनत्ति हि/ समीरणेनोह्यमानं तत्तु वेगान्तरं स्मृतम्॥ SS5.4.42/ शूनाङ्गः प्रथमे वेगे पशुर्ध्यायति दुःखितः/ लालास्रावो द्वितीये तु कृष्णाङ्गः& पीड्यते हृदि॥ SS5.4.43/ तृतीये च शिरोदुःखं कण्ठग्रीवं च भज्यते/ चतुर्थे वेपते मूढः खादन् दन्तान् जहात्यसून्॥ SS5.4.44/ केचिद्वेगत्रयं प्राहुरन्तं चैतेषु तद्विदः/ ध्यायति प्रथमे वेगे पक्षी मुह्यत्यतः परम्॥ SS5.4.45/ द्वितीये विह्वलः प्रोक्तस्तृतीये& मृत्युमृच्छति/ केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि/ मार्जारनकुलादीनां विषं &नातिप्रवर्तते॥ इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषविज्ञानीयं नाम चतुर्थो+अध्यायः//4॥ पञ्चमो+अध्यायः/ SS5.5.1/ अथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्यास्यामः॥ SS5.5.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS5.5.3/ सर्वैरेवादितः सर्पैः शाखादष्टस्य देहिनः/ दंशस्योपति बध्नीयादरिष्टाश्चतुरङ्गुले॥ SS5.5.4/ प्लोतचर्मान्तवल्कानां मृदुना+अन्यतमेन वै/ न गच्छति विषं देहमरिष्टाभिर्निवारितम्॥ SS5.5.5/ दहेद्दंशमथोत्कृत्य यत्र बन्धो न जायते/ आचूषणच्छेददाहाः सर्वत्रैव तु पूजिताः॥ SS5.5.6/ प्रतिपूर्य मुखं वस्त्रैर्हितमाचूषणं भवेत्/ स &दष्टव्यो+अथवा सर्पो लोष्टो वा+अपि हि तत्क्षणम्॥ SS5.5.7/ अथ मण्डलिना दष्टं न कथंचन दाहयेत्/ स पित्तबाहुल्यविषाद्दंशो दाहाद्विसर्पते॥ SS5.5.8/ अरिष्टामपि मन्त्रैश्च बध्नीयान्मन्त्रकोविदः/ सा तु रज्ज्वादिभिर्बद्धा विषप्रतिकरी मता॥ SS5.5.9/ देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः/ भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदुस्तरम्॥ SS5.5.10/ विषं तेजोमयैर्मन्त्रैः सत्यब्रह्मतपोमयैः/ यथा निवार्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः॥ SS5.5.11/ मन्त्राणां ग्रहणं कार्यं स्त्रीमांसमधुवर्जिना/ &मिताहारेण शुचिना कुशास्तरणशायिना॥ SS5.5.12/ गन्धमाल्योपहारैश्च बलिभिश्चापि देवताः/ पूजयेन्मन्त्रसिद्ध्यर्थं जपहोमैश्च यत्नतः॥ SS5.5.13/ मन्त्रास्त्वविधिना प्रोक्ता हीना वा स्वरवर्णतः/ यस्मान्न सिद्धिमायान्ति तस्माद्योज्यो+अगदक्रमः॥ SS5.5.14/ समन्ततः सिरा दंशाद्विध्येत्तु कुशलो भिषक्/ शाखाग्रे वा ललाटे वा व्यध्यास्ता विऋते विषे॥ SS5.5.15/ रक्ते निर्ह्रियमाणे तु कृत्स्नं निर्ह्रियते विषम्/ तस्माद्विस्रावयेद्रक्तं सा ह्यस्य परमा क्रिया॥ SS5.5.16/ समन्तादगदैर्दंशं प्रच्छयित्वा प्रलेपयेत्/ चन्दनोशीरयुक्तेन वारिणा परिषेचयेत्॥ SS5.5.17/ पाययेतागदांस्तांस्तान् क्षीरक्षौद्रघृतादिभिः/ तदलाभे हिता वा स्यात् कृष्णा वल्मीकमृत्तिका॥ SS5.5.18/ कोविदारशिरीषार्ककटभीर्वा+अपि भक्षयेत्/ न पिबेत्तैलकौलत्थमद्यसौवीरकाणि च// SS5.5.19/ द्रवमन्यत्तु यत्किञ्चित् पीत्वा पीत्वा तदुद्वमेत्/ प्रायो हि वमनेनैव मुखं निर्ह्रियते विषम्॥ SS5.5.20/ फणिनां विषवेगे तु प्रथमे शोणितं हरेत्/ द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिसक्॥ SS5.5.21/ नस्यकर्माञ्जने युञ्ज्यात्तृतीये विषनाशने/ वान्तं चतुर्थे पूर्वोक्तां यवागूमथ दापयेत्॥ SS5.5.22/ शीतोपचारं कृत्वा++आदौ भिषक् पञ्चमषष्ठयोः/ &पाययेच्छोधनं तीक्ष्णं यवागूं चापि कीर्तिताम्॥ SS5.5.23/ सप्तमे त्ववपीडेन शिरस्तीक्ष्णेन शोधयेत्/ तीक्ष्णमेवाञ्जनं दद्यात् तीक्ष्णशस्त्रेण मूर्ध्नि च// SS5.5.24/ कृत्वा काकपदं चर्म सासृग्वा पिशितं& क्षिपेत्/ पूर्वे मण्डलिनां वेगे दर्वीकरवदाचरेत्॥ SS5.5.25/ अगदं मधुसर्पिर्भ्यां द्वितीये पाययेत च/ वामयित्वा यवागूं च पूर्वोक्तामथ दापयेत्॥ SS5.5.26/ तृतीये शोधितं तीक्ष्णैर्वागूं पाययेद्धिताम्/ चतुर्थे पञ्चमे चापि दर्वीकरवदाचरेत्॥ SS5.5.27/ काकोल्यादिर्हितः षष्ठे पेयश्च &मधुरो+अगदः/ हितो+अवपीडे त्वगदः सप्तमे विषनाशनः॥ SS5.5.28/ पूर्वे राजिमतां वेगे+अलाबुधिः शोणितं हरेत्&/ अगदं मधुसर्पिर्भ्यां संयुक्तं पाययेत च// SS5.5.29/ वान्तं द्वितीये त्वगदं पाययेद्विषनाशनम्/ तृतीयादिषु त्रिष्वेवं विधिर्दार्वीकरो हितः॥ SS5.5.30/ षष्ठे+अञ्जनं तीक्ष्णतममवपीडश्च सप्तमे/ गर्भिणीबालवृद्धानां सिराव्यधनवर्जितम्॥ SS5.5.31/ विषार्तानां यथोद्दिष्टं विधानं शस्यते मृदु/ रक्तावसेकाञ्जनानि नरतुल्यान्यजाविके॥ SS5.5.32/ त्रिगुणं महिषे सोष्ट्रे गवाश्वे द्विगुणं तु तत्&/ चतुर्गुणं तु नागानां केवलं सर्वपक्षिणाम्॥ SS5.5.33/ परिषेकान् प्रदेहांश्च सुशीतानवचारयेत्/ माषकं त्वञ्जनस्येष्टं द्विगुणं नस्यतो हितम्/ पाने चतुर्गुणं पथ्यं वमने+अष्टगुणं पुनः॥ SS5.5.34/ देशप्रकृतिसात्म्यर्तुविषवेगबलाबलम्/ प्रधार्य निपुणं बुद्ध्या ततः कर्म समाचरेत्॥ SS5.5.35/ वेगानुपूर्व्या कर्मोक्तमिदं विषविनाशनम्&/ कर्मावस्थाविशेषेण विषयोरुभयोः शृणु॥ SS5.5.36/ विवर्णे कठिने शूने सरुजे+अङ्गे &विषान्विते/ तूर्णं विस्रवणं कार्यमुक्तेन विधिना ततः॥ SS5.5.37/ क्षुधार्तमनिलप्रायं तद्विषार्तं& समाहितः/ पाययेत रसं सर्पिः &शुक्तं क्षौद्रं तथा दधि॥ SS5.5.38/ तृड्दाहधर्मसंमोहे पैत्तं पैत्तविषातुरम्&/ शीतैः संवाहनस्नानप्रदेहैः समुपाचरेत्॥ SS5.5.39/ शीते शीतप्रसेकार्तं श्लैष्मिकं कफकृद्विषम्/ वामयेद्वमनैस्तीक्ष्णैस्तथा मूर्च्छामदान्वितम्॥ SS5.5.40/ कोष्ठदाहरुजाध्मानमूत्रसङ्गरुगन्वितम्/ विरेचयेच्छकृद्वायुसङ्गपित्तातुरं नरम्॥ SS5.5.41/ शूनाक्षिकूटं निद्रार्तं विवर्णाविललोचनम्/ विवर्णं चापि पश्यन्तमञ्जनैः समुपाचरेत्॥ SS5.5.42/ शिरोरुग्गौरवालस्यहनुस्तम्भगलग्रहे/ शिरो विरेचयेत् क्षिप्रं मन्यास्तम्भे च दारुणे॥ SS5.5.43/ नष्टसंज्ञं विवृत्ताक्षं भग्नग्रीवं विरेचनैः/ चूर्णैः प्रधमनैस्तीक्ष्णैर्विषार्तं समुपाचरेत्॥ SS5.5.44/ ताडयेच्च सिराः क्षिप्रं तस्य शाखाललाटजाः/ तास्वप्रसिच्यमानासु मूर्ध्नि शस्त्रेण शस्त्रवित्॥ SS5.5.45/ कुर्यात् काकपदाकारं व्रणमेवं स्रवन्ति ताः/ सरक्तं चर्म मांसं वा निक्षिपेच्चास्य मूर्धनि॥ SS5.5.46/ चर्मवृक्षकषायं वा &कल्कं वा कुशलो भिषक्/ वादयेच्चागदैर्लिप्त्वा दुन्दुभींस्तस्य पार्श्वयोः॥ SS5.5.47/ लब्धसंज्ञं पुनश्चैनमूर्ध्वं चाधश्च शोधयेत्/ निःशेषं निर्हरेच्चैवं विषं परमदुर्जयम्॥ SS5.5.48/ अल्पमप्यवशिष्टं हि भूयो वेगाय कल्पते/ कुर्याद्वा सादवैवर्ण्यज्वरकासशिरोरुजः॥ SS5.5.49/ शोफशोषप्रतिश्यायतिमिरारुचिपीनसान्/ तेषु चापि यथादोषं प्रतिकर्म प्रयोजयेत्॥ SS5.5.50/ विषार्तोपद्रवांश्चापि यथास्वं समुपाचरेत्/ अथारिष्टां विमुच्याशु& प्रच्छयित्वा+अङ्कितं तया&॥ SS5.5.51/ दह्यात्तत्र विषं स्कन्नं भूयो वेगाय कल्पते/ एवमौषधिभिर्मन्त्रैः क्रियायोगैश्च यत्नतः॥ SS5.5.52/ विषे हृतगुणे देहाद्यदा दोषः प्रकुप्यति/ तदा पवनमुद्वृत्तं स्नेहाद्यैः समुपाचरेत्॥ SS5.5.53/ तैलमत्स्यकुलत्थाम्लवर्ज्यैर्विषहरायुतैः&/ पित्तज्व्रहरैः पित्तं कषायस्नेहबस्तिभिः॥ SS5.5.54/ कफमारग्वधाद्येन सक्षौद्रेण गणेन तु/ श्लेष्मघ्नैरगदैश्चैव तिक्तै रूक्षैश्च भोजनैः॥ SS5.5.55/ वृक्षप्रपातविषमपतितं मृतमम्भसि/ उद्बद्धं च मृतं सद्यश्चिकित्सेन्नष्टसंज्ञवत्॥ SS5.5.56/ गाढं बद्धे+अरिष्टया प्रच्छिते वा तीक्ष्णैर्लेपैस्तद्विधैर्वा+&अवशिष्टैः/ शूने गात्रे क्लिन्नमत्यर्थपूति ज्ञेयं मांसं तद्विषात् पूति कष्टम्॥ SS5.5.57/ सद्यो विद्धं निस्रवेत् कृष्णरक्तं पाकं यायाद्दह्यते चाप्यभीक्ष्णम्/ कृष्णीभूतं क्लिन्नमत्यर्थपूति शीर्णं मांसं यात्यजस्रं क्षताच्च// SS5.5.58/ तृष्णा मूर्च्छा भ्रान्तिदाहौ ज्वरश्च यस्य स्युस्तं दिग्धविद्धं व्यवस्येत्/ पूर्वोद्दिष्टं लक्षणं सर्वमेतज्जुष्टं यस्यालं विषेण व्रणाः स्युः॥ SS5.5.59/ लूतादष्टा दिग्धविद्धा विषैर्वा जुष्टा प्रायस्ते व्रणाः पूतिमांसाः&/ तेषां युक्त्या पूतिमांसान्यपोह्य वार्योकोभिः शोणितं चापहृत्य// SS5.5.60/ हृत्वा दोषान् क्षिप्रमूर्ध्वं त्वधश्च सम्यक् सिञ्चेत् क्षीरिणां त्वक्कषायैः/ अन्तर्वस्त्रं दापयेच्च प्रदेहान् शीतैर्द्रव्यैराज्ययुक्तैर्विषघ्नैः॥ SS5.5.61/ भिन्ने त्वस्थ्ना दुष्टजातेन कार्यः पूर्वो मार्गः पैत्तिके यो विषे च/ त्रिवृद्विशल्ये मधुकं हरिद्रे रक्ता नरेन्द्रो लवणश्च वर्गः॥ SS5.5.62/ कटुत्रिकं चैव सुचूर्णितानि शृङ्गे निदध्यान्मधुसंयुतानि/ एषो+अगदो हन्ति विषं प्रयुक्तः पानाञ्जनाभ्यञ्जननस्ययोगैः॥ SS5.5.63/ अवार्यवीर्यो विषवेगहन्ता& महागदो नाम महाप्रभावः/ विडङ्गपाठात्रिफलाजमोदाहिङ्गूनि वक्रं त्रिकटूनि चैव// SS5.5.64/ सर्वश्च वर्गो लवणः सुसूक्ष्मः सचित्रकः क्षौद्रयुतो निधेयः/ शृङ्गे गवां शृङ्गमयेन चैव प्रच्छादितः पक्षमुपेक्षितश्च// SS5.5.65/ एषो+अगदः स्थावरजङ्गमानां जेता& विषाणामजितो हि नाम्ना/ प्रपौण्डरीकं सुरदारु मुस्ता कालानुसार्या कटुरोहिणी च// SS5.5.66/ स्थौणेयकध्यामकगुग्गुलूनि& पुन्नागतालीशसुवर्चिकाश्च/ कुटन्नटैलासितसिन्धुवाराः शैलेयकुष्ठे तगरं प्रियङ्गुः॥ SS5.5.67/ रोध्रं जलं काञ्चनगैरिकं च समागधं चन्दनसैन्धवं च/ सूक्ष्माणि चूर्णानि समानि कृत्वा शृङ्गे निदध्यान्मधुसंयुतानि॥ SS5.5.68/ एषो+अगदस्तार्क्ष्य इति प्रदिष्टो विषं निहन्यादपि तक्षकस्य/ मांसीहरेणुत्रिफलामुरङ्गीरक्तालतायष्टिकपद्मकानि॥ SS5.5.69/ विडङ्गतालीशसुगन्धिकैलात्वक्कुष्ठपत्राणि सचन्दनानि/ भार्गी पटोलं किणिही सपाठा मृगादनी कर्कटिका पुरश्च// SS5.5.70/ पालिन्द्यशोकौ क्रमुकं सुरस्याः प्रसूनमारुष्करजं च पुष्पम्/ सूक्ष्मानि चूर्णानि समानि शृङ्गे न्यसेत् सपित्तानि समाक्षिकाणि&॥ SS5.5.71/ वराहगोधाशिखिशल्लकीनां& मार्जारजं पार्षतनाकुले च/ यस्यागदो+अयं सुकृतो गृहे स्यान्नम्नर्षभो नाम नरर्षभस्य// SS5.5.72/ न तत्र सर्पाः कुत एव कीटास्त्यजन्ति वीर्याणि विषाणि चैव/ एतेन भेर्यः पटहाश्च दिग्धा नानद्यमाना विषमाशु हन्युः॥ SS5.5.73/ दिग्धाः पताकाश्च निरीक्ष्य सद्यो विषाभिभूता ह्यविषा भवन्ति/ लाक्षा हरेणुर्नलदं प्रियङ्गुः शिग्रुद्वयं यष्टिकपृथ्विकाश्च// SS5.5.74/ चूर्णीकृतो+अयं रजनीविमिश्रो &सर्पिर्मधुभ्यां सहितो निधेयः/ शृङ्गे गवां पूर्ववदापिधानस्ततः प्रयोज्यो+अञ्जननस्यपानैः॥ SS5.5.75/ संजीवनो नाम गतासुकल्पानेषो+अगदो जीवयतीह मर्त्यान्/ श्लेष्मातकीकट्फलमातुलुङ्ग्यः श्वेता गिरिह्वा किणिही सिता च// SS5.5.76/ सतण्डुलीयो+अगद एष मुख्यो विषेषु दर्वीकरराजिलानाम्/ द्राक्षा सुगन्धा नगवृत्तिका च श्वेता &समङ्गा समभागयुक्ता॥ SS5.5.77/ देयो द्विभागः सुरसाच्छदस्य कपित्थबिल्वादपि दाडिमाच्च/ &तथा+अर्धभागः सितसिन्धुवारादङ्कोठमूलादपि गैरिकाच्च// SS5.5.78/ एषो+अगदः क्षौद्रयुतो निहन्ति विशेषतो मण्डलिनां विषाणि/ वंशत्वगार्द्रा++आमलकं कपित्थं कटुत्रिकं हैमवती सकुष्ठा॥ SS5.5.79/ करञ्जबीजं तगरं शिरीषपुष्पं च गोपित्तयुतं निहन्ति/ विषाणि लूतोन्दुरपन्नगानां कैटं च लेपाञ्जननस्यपानैः॥ SS5.5.80/ पूरीषमूत्रानिलगर्भसङ्गान्निहन्ति वर्त्यञ्जननाभिलेपैः/ काचार्मकोथान् पटलांश्च घोरान् पुष्पं च हन्त्यञ्जननस्ययोगैः॥ SS5.5.81/ समूलपुष्पाङ्कुरवल्कबीजात् क्वाथः शिरीषात् त्रिकटुप्रगाढः/ सलावणः क्षौद्रयुतो+अथ पीतो विशेषतः कीटविषं निहन्ति॥ SS5.5.82/ कुष्ठं त्रिकटुकं दार्वी मधुकं लवणद्वयम्/ मालती नागपुष्पं च सर्वाणि मधुराणि च// SS5.5.83/ कपित्थरसपिष्टो+अयं शर्कराक्षौद्रसंयुतः/ विषं हन्त्यगदः सर्वं मूषिकाणां विशेषतः॥ SS5.5.84/ &सोमराजीफलं पुष्पं कटभी सिन्धुवारकः/ चोरको वरुणः कुष्ठं सर्पगन्धा ससप्तला॥ SS5.5.85/ पुनर्नवा शिरीषस्य पुष्पमारग्वधार्कजम्/ श्यामा+अम्बष्ठा विडङ्गानि तथा+अम्राश्मन्तकानि च// SS5.5.86/ भूमी कुरबकश्चैव गण एकसरः स्मृतः/ एकशो द्वित्रिशो वा+अपि प्रयोक्तव्यो विषापहः॥ इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषचिकित्सितं नाम पञ्चमो+अध्यायः//5॥ षष्ठो+अध्यायः/ SS5.6.1/ अथातो दुन्दुभिस्वनीयं &कल्पं व्याख्यास्यामः॥ SS5.6.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS5.6.3/ धवाश्वकर्णशिरीषतिनिशपलाशपिचुमर्दपाटलिपारिभद्रकाम्रोदुम्बरकरहाटकार्जुनककुभसर्जकपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरबिल्वमहावृक्षारुष्करारलुमधुकमधुशिग्रुशाकगोजीमूर्वाभूर्जतिल्वकेक्षुरकगोपघोण्टारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत्, दद्याच्चात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचविडङ्गगृहधूमानन्तासोमसरलाबाह्लीकगुहाकोशाम्रश्वेतसर्षपवरुणलवणप्लक्षनिचुलकवञ्जुलवक्रालवर्धमानपुत्रश्रेणीसप्तपर्णटुण्टुकैलवालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरिद्रावचाचूर्णानि लोहानां च समभागानि, ततः क्षारवदागतपाकमवतार्य लोहकुम्भे निदध्यात्॥ SS5.6.4/ अनेन दुन्दुभिं लिम्पेत् पताकां तोरणानि च/ श्रवणाद्दर्शनात् स्पर्शात् &विषात् संप्रतिमुच्यते॥ SS5.6.5/ एष क्षारागदो नाम शर्करास्वश्मरीषु च/ अर्शःसु &वातगुल्मेषु कासशूलोदरेषु च// SS5.6.6/ अजीर्णे ग्रहणीदोषे भक्तद्वेषे& च दारुणे/ &शोफे सर्वसरे चापि देयः श्वासे च दारुणे॥ SS5.6.7/ सदा सर्वविषार्तानां सर्वयैवोपयुज्यते/ एष तक्षकमुख्यानामपि दर्याङ्कुशो+अगदः॥ SS5.6.8/ विडङ्गत्रिफलादन्तीभद्रदारुहरेणवः/ तालीशपत्रमञ्जिष्ठाकेशरोत्पलपद्मकम्॥ SS5.6.9/ दाडिमं मालतीपुष्पं रजन्यौ सारिवे स्थिरे/ प्रियङ्गुस्तगरं कुष्ठं बृहत्यौ चैलवालुकम्॥ SS5.6.10/ सचन्दनगवाक्षीभिरेतैः सिद्धं विषापहम्/ सर्पिः कल्पाणकं ह्येतद्ग्रहापस्मारनाशनम्॥ SS5.6.11/ पाण्ड्वामयगरश्वासमन्दाग्निज्वरकासनुत्/ शोषिणामल्पशुक्राणां वन्ध्यानां च प्रशस्यते॥ SS5.6.12/ अपामार्गस्य बीजानि शिरीषस्य च माषकान्/ श्वेते द्वे काकमाचीं च गवां मूत्रेण पेषयेत्॥ SS5.6.13/ सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम्/ अमृतं नाम विख्यातमपि संजीवयेन्मृतम्॥ SS5.6.14/ चन्दनागुरुणी कुष्ठं तगरं तिलपर्णिकम्/ &प्रपौण्डरीकं नलदं सरलं देवदारु च// SS5.6.15/ भद्रश्रियं यवफलां भार्गीं नीलीं सुगन्धिकाम्/ कालेयकं पद्मकं च मधुकं &नागरं जटाम्॥ SS5.6.16/ पुन्नागैलैलवालूनि गैरिकं ध्यामकं बलाम्/ तोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम्॥ SS5.6.17/ तालीशपत्रं क्षुद्रैलां प्रियङ्गुं सकुटन्नटम्/ शिलापुष्पं सशैलेयं पत्रं कालानुसारिवाम्॥ SS5.6.18/ &कटुत्रिकं शीतशिवं काश्मर्यं कटुरोहिणीम्/ सोमराजीमतिविषां पृथ्विकामिन्द्रवारुणीम्&॥ SS5.6.19/ उशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा/ श्वेते हरिद्रे स्थौणेयं लाक्षां च लवणानि च// SS5.6.20/ कुमुदोत्पलपद्मानि पुष्पं चापि तथा+अर्कजम्/ चम्पकाशोकसुमनस्तिल्वकप्रसवानि च// SS5.6.21/ पाटलीशाल्मलीशैलुशिरीषाणां तथैव च/ कुसुमं तृणमूल्याश्च सुरभीसिन्धुवारजम्&॥ SS5.6.22/ धवाश्वकर्णपार्थानां पुष्पाणि तिनिशस्य च/ गुग्गुलुं कुङ्कुमं बिम्बीं सर्पाक्षीं गन्धनाकुलीम्॥ SS5.6.23/ एतत् संभृत्य संभारं सूक्ष्मचूर्णानि& कारयेत्/ गोपित्तमधुसर्पिर्भिर्युक्तं शृङ्गे निधापयेत्॥ SS5.6.24/ भग्नस्कन्धं विवृताक्षं मृत्योर्दंष्ट्रान्तरं गतम्/ अनेनागदमुख्येन &मनुष्यं पुनराहरेत्॥ SS5.6.25/ एषो+अग्निकल्पं दुर्वारं क्रुद्धस्यामिततेजसः/ विषं नागपतेर्हन्यात् प्रसभं वासुकेरपि॥ SS5.6.26/ महासुगन्धिनामा+अयं पञ्चाशीत्यङ्गसंयुतः/ राजा+अगदानां सर्वेषां राज्ञो हस्ते भवेत् सदा॥ SS5.6.27/ &स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः/ भ्राजिष्णुतां च &लभते शत्रुमध्यगतो+अपि सन्॥ SS5.6.28/ उष्णवर्ज्यो विधिः कार्यो विषार्तानां विजानता/ मुक्त्वा कीटविषं तद्धि शीतेनाभिप्रवर्धते॥ SS5.6.29/ अन्नपानविधावुक्तमुपधार्य शुभाशुभम्/ शुभं देयं विषार्तेभ्यो विरुद्धेभ्यश्च वारयेत्॥ SS5.6.30/ फाणितं शुग्रुसौवीरमजीर्णाध्यशनं तथा/ वर्जयेच्च समासेन नवधान्यादिकं गणम्॥ SS5.6.31/ दिवास्वप्नं व्यवायं च व्यायामं क्रोधमातपम्/ सुरातिलकुलत्थांश्च वर्जयेद्धि विषातुरः॥ SS5.6.32/ प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकाङ्क्षं& समसूत्रजिह्वम्/ &प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्यो+अवगच्छेदविषं मनुष्यम्॥ इति सुश्रुतसंहितायां कल्पस्थाने दुन्दुभिस्वनीयकल्पो नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः/ SS5.7.1/ अथातो मूषिककल्पं व्याख्यास्यामः॥ SS5.7.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS5.7.3/ पूर्वं शुक्रविषा उक्ता भूषिका ये समासतः/ नामलक्षणभैषज्यैरष्टादश निबोध मे&॥ SS5.7.4/ लालनः पुत्रकः कृष्णो हंसिरश्चिक्विरस्(हंसिरश्चिक्किरस्) तथा/ छुच्छुन्दरो+अलसश्चैव कषायदशनो+अपि च// SS5.7.5/ कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा/ कोकिलो+अरुणसंज्ञश्च महाकृष्णस्तथोन्दुरः॥ SS5.7.6/ श्वेतेन महता सार्धं कपिलेनाखुना तथा/ मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः॥ SS5.7.7/ शुक्रं पतति यत्रैषां शुक्रस्पृष्टैः& स्पृशन्ति वा/ नखदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति॥ SS5.7.8/ जायन्ते ग्रन्थयः शोफाः कर्णिका मण्डलानि च/ पीडकोपचयश्चोग्रो विसर्पाः किटिभानि च// SS5.7.9/ पर्वभेदो रुजस्तीव्रा &मूर्च्छा+अङ्गसदनं ज्वरः/ दौर्बल्यमरुचिः श्वासो वमथुर्लोमहर्षणम्॥ SS5.7.10/ दष्टरूपं समासोक्तमेतद्व्यासमतः& शृणु/ लालास्रावो लालनेन हिक्का छर्दिश्च जायते॥ SS5.7.11/ तण्डुलीयककल्कं तु लिह्यात्तत्र समाक्षिकम्/ पुत्रकेणाङ्गसादश्च पाण्डुवर्णश्च जायते॥ SS5.7.12/ चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः/ शिरीषेङ्गुदकल्कं तु लिह्यात्तत्र समाक्षिकम्॥ SS5.7.13/ &कृष्णेन दंशे शोफो+असृक्छर्दिः प्रायश्च दुर्दिने/ शिरीषफलकुष्ठं तु पिबेत् किंशुकभस्मना॥ SS5.7.14/ हंसिरेणान्नविद्वेषो जृम्भा रोम्णां च हर्षणम्/ पिबेदारग्वधादिं तु सुवान्तस्तत्र मानवः॥ SS5.7.15/ चिक्विरेण(चिक्किरेण) शिरोदुःखं शोफो हिक्का वमिस्तथा/ जालिनीमदनाङ्कोठकषायैर्वामयेत्तु तम्॥ SS5.7.16/ यवनालर्षभीक्षारं बृहत्योश्चात्र दापयेत्/ &छुच्छुन्दरेण तट् छर्दिर्ज्वरो दौर्बल्यमेव च// SS5.7.17/ ग्रीवास्तम्भः पृष्ठशोफो गन्धाज्ञानं विसूचिका/ चव्यं हरीतकी शुण्ठी विडङ्गं पिप्पली मधु॥ SS5.7.18/ अङ्कोठबीजं च तथा पिबेदत्र विषापहम्/ ग्रीवास्तम्भो+अलसेनोर्ध्ववायुर्दंशे रुजा ज्वरः॥ SS5.7.19/ महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम्/ निद्रा कषायदन्तेन हृच्छोषः कार्श्यमेव च// SS5.7.20/ क्षौद्रोपेताः शिरीषस्य लिह्यात् सारफलत्वचः/ कुलिङ्गेन रुजः& शोफो राज्यश्च दंशमण्डले॥ SS5.7.21/ सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके/ &अजितेनाङ्गकृष्णत्वं छर्दिर्मूर्च्छा च हृद्ग्रहः॥ SS5.7.22/ स्नुक्क्षीरपिष्टां पालिन्दीं मञ्जिष्ठां मधुना लिहेत्/ चपलेन भवेच्छर्दिर्मूर्च्छा च सह तृष्णया॥ SS5.7.23/ &क्षौद्रेण त्रिफलां लिह्याद्भद्रकाष्ठजटान्विताम्/ कपिलेन व्रणे कोथो ज्वरो ग्रन्थ्युद्गमः सतृट्॥ SS5.7.24/ लिह्यान्मधुयुतां श्वेतां श्वेतां चापि पुनर्नवाम्/ ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः&॥ SS5.7.25/ वर्षाभूनीलिनीक्वाथकल्कसिद्धं घृतं पिबेत्/ अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान्॥ SS5.7.26/ महाकृष्णेन पित्तं च श्वेतेन कफ एव च/ महता कपिलेनासृक् &कपोतेन चतुष्टयम्॥ SS5.7.27/ भवन्ति चैषां दंशेषु ग्रन्थिमण्डलकर्णिकाः/ पिडकोपचयश्चोग्रः शोफश्च भृशदारुणः॥ SS5.7.28/ दधिक्षीरघृतप्रस्थास्त्रयः प्रत्येकशो मताः/ करञ्जारग्वधव्योषबृहत्यंशुमतीस्थिराः॥ SS5.7.29/ निष्क्वाथ्य चैषां क्वाथस्य चतुर्थो+अंशः पुनर्भवेत्/ &त्रिवृद्गोज्यमृतावक्रसर्पगन्धाः समृत्तिकाः॥ SS5.7.30/ कपित्थदाडिमत्वक् च श्लक्ष्णपिष्टाः& प्रदापयेत्/ तत् सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत्॥ SS5.7.31/ पञ्चानामरुणादीनां विषमेतद्व्यपोहति/ काकादनीकाकमाच्योः स्वरसेष्वथवा कृतम्॥ SS5.7.32/ सिराश्च &स्रावयेत् प्राप्ताः कुर्यात् संशोधनानि च/ सर्वेषां च विधिः कार्यो मूषिकाणां विषेष्वयम्॥ SS5.7.33/ दग्ध्वा विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत्/ शिरीषरजनीकुष्ठकुङ्कुमैरमृतायुतैः॥ SS5.7.34/ छर्दनं जालिनीक्वाथैः शुकाख्याङ्कोठयोरपि/ शुकाख्याकोषवत्योश्च मूलं मदन एव च// SS5.7.35/ देवदालीफलं चैव दध्ना पीत्वा विषं वमेत्/ सर्वमूषिकदष्टानामेष योगः सुखावहः॥ SS5.7.36/ फलं वचा देवदाली कुष्ठं गोमूत्रपेषितम्/ पूर्वकल्पेन योज्याः& स्युः सर्वोन्दुरुविषच्छिदः॥ SS5.7.37/ विरेचने त्रिवृद्दन्तीत्रिफलाकल्क इष्यते/ शिरोविरेचने सारः शिरीषस्य फलानि च// SS5.7.38/ हितस्त्रिकटुकाढ्यश्च गोमयस्वरसो+अञ्जने/ &कपित्थगोमयरसौ लिह्यान्माक्षिकसंयुतौ॥ SS5.7.39/ रसाञ्जनहरिद्रेन्द्रयवकट्वीषु वा कृतम्/ प्रातः सातिविषं कल्कं लिह्यान्माक्षिकसंयुतम्॥ SS5.7.40/ तण्डुलीयकमूलेषु सर्पिः सिद्धं पिबेन्नरः/ आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा॥ SS5.7.41/ मूषिकाणां विषं प्रायः कुप्यत्यभ्रेष्वनिर्हृतम्&/ तत्राप्येष विधिः कार्यो यश्च दूषिविषापहः॥ SS5.7.42/ स्थिराणां रुजतां वा+अपि व्रणानां कर्णिकां भिषक्/ पाटयित्वा यथादोषं व्रणवच्चापि शोधयेत्॥ SS5.7.43/ श्वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदा+अनिलः/ श्लेष्मप्रदुष्टो मुष्णाति संज्ञां संज्ञावहाश्रितः॥ SS5.7.44/ तदा प्रस्रस्तलाङ्गूलहनुस्कन्धो+अतिलालवान्/ &अत्यर्थबधिरो+अन्धश्च सो+अन्योन्यमभिधावति॥ SS5.7.45/ तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु/ सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक्॥ SS5.7.46/ दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः/ येन चापि भवेद्दष्टस्तस्य चेष्टां रुतं नरः॥ SS5.7.47/ बहुशः प्रतिकुर्वाणः क्रियाहीनो विनश्यति/ दंष्ट्रिणा येन दष्टश्च तद्रूपं यस्तु पश्यति॥ SS5.7.48/ &अप्सु वा यदि वा++आदर्शो+अरिष्टं तस्य विनिर्दिशेत्/ त्रस्यत्यकस्माद्यो+अभीक्ष्णं &दृष्ट्वा स्पृष्ट्वा+अपि वा जलम्॥ SS5.7.49/ जलत्रासं तु विद्यात्तं रिष्टं &तदपि कीर्तितम्/ अदष्टो वा जलत्रासी न कथञ्चन सिध्यति॥ SS5.7.50/ प्रसुप्तो+अथोत्थितो वा+अपि स्वस्थस्त्रस्तो न सिध्यति/ दंशं विस्राव्य तैर्दष्टे सर्पिषा परिदाहितम्॥ SS5.7.51/ प्रदिह्यादगदैः सर्पिः पुराणं पाययेत च/ अर्कक्षीरयुतं &ह्यस्य दद्याच्चापि विशोधनम्॥ SS5.7.52/ श्वेतां पुनर्नवां चास्य दद्याद्धत्तूरकायुताम्/ पललं तिलतैलं च रूपिकायाः पयो गुडः॥ SS5.7.53/ निहन्ति विषमालर्कं मेघवृन्दमिवानिलः/ मूलस्य शरपुङ्खायाः कर्षं धत्तूरकार्धिकम्॥ SS5.7.54/ तण्डुलोदकमादाय पेषयेत्तण्डुलैः सह/ उन्मत्तकस्य पत्रैस्तु संवेष्ट्यापूपकं पचेत्॥ SS5.7.55/ खादेदौषधकाले तमलर्कविषदूषितः/ करोति &श्वविकारांस्तु तस्मिञ्जीर्यति चौषधे॥ SS5.7.56/ विकाराः शिशिरे याप्या गृहे वारिविवर्जिते/ ततः शान्तविकारस्तु स्नात्वा चैवापरे+अहनि॥ SS5.7.57/ शालिषाष्टिकयोर्भक्तं क्षीरेणोष्णेन भोजयेत्/ दिनत्रये पञ्चमे वा विधिरेषो+अर्धमात्रया॥ SS5.7.58/ कर्तव्यो भिषजा+अवश्यमलर्कविषनाशनः/ कुप्येत् स्वयं विषं यस्य न स जीवति मानवः॥ SS5.7.59/ तस्मात् प्रकोपयेदाशु स्वयं यावत्& प्रकुप्यति/ &बीजरत्नौषधीगर्भैः कुम्भैः शीताम्बुपूरितैः॥ SS5.7.60/ स्नापयेत्तं नदीतीरे समन्त्रैर्वा चतुष्पथे/ बलिं निवेद्य तत्रापि पिण्याकं पललं दधि॥ SS5.7.61/ माल्यानि च विचित्राणि मांसं पक्वामकं तथा/ अलकाधिपते यक्ष सारमेयगणाधिप// SS5.7.62/ अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिरात्/ दद्यात् संशोधनं तीक्ष्णमेवं &स्नातस्य देहिनः॥ SS5.7.63/ अशुद्धस्य सुरूढे+अपि व्रणे कुप्यति तद्विषम्/ श्वादयो+अभिहिता व्याला ये+अत्र& दंष्ट्राविषा मया॥ SS5.7.64/ अतः करोति दष्टस्तु तेषां चेष्टां रुतं नरः/ बहुशः प्रतिकुर्वाणो न चिरान्म्रियते च सः॥ SS5.7.65/ नखदन्तक्षतं व्यालैर्यत्कृतं तद्धिमर्दयेत्/ सिञ्चेत्तैलेन कोष्णेन ते हि वातप्रकोपकाः॥ इति सुश्रुतसंहितायां कल्पस्थाने मूषिककल्पो नाम सप्तमो+अध्यायः//7॥ अष्टमो+अध्यायः/ SS5.8.1/ अथातः कीटकल्पं व्याख्यास्यामः॥ SS5.8.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS5.8.3/ सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसंभवाः/ वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः& स्मृताः॥ SS5.8.4/ सर्वदोषप्रकृतिभिर्युक्तास्ते परिणामतः/ कीटत्वे+अपि &सुघोराः स्युः सर्व एव चतुर्विधाः॥ SS5.8.5/ कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः/ उच्चिटिङ्गो+अग्निनामा च चिच्चिटिङ्गो मयूरिका॥ SS5.8.6/ आवर्तकस्तथोरभ्रः सारिकामुखवैदलौ/ शरावकुर्दो+अभीराजिः परुषश्चित्रशीर्षकः&॥ SS5.8.7/ शतबाहुश्च यश्चापि रक्तराजिश्च कीर्तितः/ अष्टादशेति वायव्याः& कीटाः पवनकोपनाः॥ SS5.8.8/ तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजाः/ कौण्डिन्यकः कणभको वरटी पत्रवृश्चिकः॥ SS5.8.9/ विनासिका ब्राह्मणिका बिन्दुलो भ्रमरस्तथा/ बाह्यकी पिच्चिटः कुम्भी वर्चःकीटो+अरिमेदकः॥ SS5.8.10/ पद्मकीटो दुन्दुभिको मकरः शतपादकः/ पञ्चालकः पाकमत्स्यः &कृष्णतुण्डो+अथ गर्दभी॥ SS5.8.11/ क्लीतः कृमिसरारी च यश्चाप्युत्क्लेशकस्तथा/ एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च// SS5.8.12/ तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः/ विश्वम्भरः पञ्चशुक्लः &पञ्चकृष्णो+अथ कोकिलः॥ SS5.8.13/ सैरेयकः प्रचलको वलभः किटिभस्तथा/ सूचीमुखः कृष्णगोधा यश्च काषायवासिकः॥ SS5.8.14/ कीटो गर्दभकश्चैव& तथा त्रोटक एव च/ त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः॥ SS5.8.15/ तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः/ तुङ्गीनासो विचिलकस्तालको वाहकस्तथा॥ SS5.8.16/ कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः/ तुण्डनाभः(तुङ्गनाभः) सर्षपिको वल्गुलिः शम्बुकस्तथा॥ SS5.8.17/ अग्निकीटश्च विज्ञेया द्वादश प्राणनाशनाः/ तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत्॥ SS5.8.18/ तास्ताश्च वेदनास्तीव्रा रोगा वै सान्निपातिकाः/ क्षराग्निदग्धवद्दंशो रक्तपीतसितारुणः॥ SS5.8.19/ ज्वराङ्गमर्दरोमाञ्चवेदनाभिः समन्वितः/ छर्द्यतीसारतृष्णाश्च दाहो मूर्च्छा विजृम्भिका॥ SS5.8.20/ वेपथुश्वासहिक्काश्च दाहः शीतं च दारुणम्/ पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च// SS5.8.21/ दद्रवः कर्णिकाश्चैव विसर्पाः किटिभानि च/ तैर्भवन्तीह दष्टानां यथास्वं चाप्युपद्रवाः॥ SS5.8.22/ ये+अन्ये तेषां विशेषास्तु तूर्णं तेषां समादिशेत्/ दूषीविषप्रकोपाच्च तथैव विषलेपनात्॥ SS5.8.23/ लिङ्गं तीक्ष्णविषेष्वेतच्छृणु मन्दविषेष्वतः/ प्रसेकारोचकच्छर्दिशिरोगौरवशीतकाः॥ SS5.8.24/ पिडकाकोठकण्डूनां &जन्म दोषविभागतः/ योगैर्नानाविधैरेषां चूर्णानि गरमादिशेत्॥ SS5.8.25/ &दूषीविषप्रकाराणां तथा चाप्यनुलेपनात्/ एकजातीनतस्तूर्ध्वं कीटान् वक्ष्यामि भेदतः॥ SS5.8.26/ सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च/ &त्रिकण्टः करिणी चापि हस्तिकक्षो+अपराजितः/ चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः॥ SS5.8.27/ तैर्दष्टस्य श्वयथुरङ्गमर्दो गुरुता गात्राणां दंशः कृष्णश्च भवति॥ SS5.8.28/ &प्रतिसूर्यकः, पिङ्गाभासो, बहुवर्णो, &निरूपमो गोधेरेक इति पञ्च गोधेरकाः&; तैर्दष्टस्य शोफो दाहरुजौ च भवतः, गोधेरकेणैतदेव ग्रन्थिप्रादुर्भावो ज्वरश्च// SS5.8.29/ &गलगोलिका श्वेता, कृष्णा, रक्तराजी, रक्तमण्डला, सर्वश्वेता, सर्षपिकेत्येवं षट्; ताभिर्दष्टे सर्षपिकावर्जं दाहशोफक्लेदा भवन्ति, सर्षपिकया हृदयपिडा+अतिसारश्च, तासु मध्ये सर्षपिका प्राणहरी॥ SS5.8.30/ शतपद्यस्तु परुषा, कृष्णा, चित्रा, कपिला, पीतिका, रक्ता, श्वेता, अग्निप्रभा, इत्यष्टौ; ताभिर्दष्टे शोफो वेदना दाहश्च हृदये, श्वेताग्निप्रभाभ्यामेतदेव दाहो मूर्च्छा चातिमात्रं श्वेतपिडकोत्पत्तिश्च// SS5.8.31/ मण्डूकाः कृष्णः, सारः, कुहको, हरितो, रक्तो, यववर्णाभो, भृकुटी, कोटिकश्चेत्यष्टौ; तैर्दष्टस्य दंशे कण्डूर्भवति पीतफेनागमश्च वक्त्रात्, भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्दिर्मूर्च्छा चातिमात्रम्॥ SS5.8.32/ विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः पिडकाभिः सरुजाभिश्चीयते, शीतज्वरार्तश्च पुरुषो भवति॥ SS5.8.33/ अहिण्डुकाभिर्दष्टे तोददाहकण्डुश्चयथवो भवन्ति मोहश्च; कण्डूमकाभिर्दष्टे पीताङ्गश्छर्द्यतीसारज्वरादिभिरभिहन्यते; शूकवृन्ताभिर्दष्टे कण्डूकोठाः प्रवर्धन्ते शूकं चात्र लक्ष्यते॥ SS5.8.34/ पिपीलिकाः स्थूलशीर्षा, संवाहिका, ब्रह्मणिका, अङ्गुलिका; कपिलिका, चित्रवर्णेति षट्; ताभिर्दष्टे& दंशे श्वयथुरग्निस्पर्शवद्दाहशोफौ भवतः॥ SS5.8.35/ मक्षिकाः कान्तारिका, कृष्णा, पिङ्गला, मधूलिका, काषायी, स्थालिकेत्येवं षट्; ताभिर्दष्टस्य कण्डुशोफदाहरुजो भवन्ति, स्थालिकाकाषायीभ्यामेतदेव श्यावपिडकोत्पत्तिरुपद्रवाश्च ज्वरादयो भवन्ति, काषायी स्थालिका च प्राणहरे&॥ SS5.8.36/ मशकाः सामुद्रः, परिमण्डलो, हस्तिमशकः, कृष्णः, पार्वतीय इति पञ्च; तैर्दष्टस्य तीव्रा कण्डूर्दंशशोफश्च, पार्वतीयस्तु कीटैः प्राणहरैस्तुल्यलक्षणः॥ SS5.8.37/ नखावकृष्टे+अत्यर्थं पिडकादाहपाका भवन्ति/ जलौकसां दष्टलक्षणमुक्तं चिकित्सितं च// SS5.8.38/ भवन्ति चात्र गोधेरकः स्थालिका च ये च श्वेताग्निसप्रभे/ भृकुटी कोटिकश्चैव न सिध्यन्त्येकजातिषु॥ SS5.8.39/ शवमूत्रपुरीषैस्तु सविषैरवमर्शनात्/ स्युः कण्डूदाहकोठारुःपिडकातोदवेदनाः॥ SS5.8.40/ प्रक्लेदवांस्तथा स्रावो भृशं संपाचयेत्त्वचम्/ दिग्धविद्धक्रियास्तत्र यथावदवचारयेत्॥ SS5.8.41/ नावसन्नं न चोत्सन्नमतिसंरम्भवेदनम्/ दंशादौ विपरीतार्ति कीटदष्टं सुबाधकम्॥ SS5.8.42/ दष्टानुग्रविषैः कीटैः सर्पवत् समुपाचरेत्/ त्रिविधानां तु पूर्वेषां& त्रैविध्येन क्रिया हिताः॥ SS5.8.43/ स्वेदमालेपनं सेकं चोष्णमत्रावचारयेत्/ अन्यत्र मूर्च्छिताद्दंशात् पाककोथप्रपीडितात्॥ SS5.8.44/ विषघ्नं च विधिं सर्वं &बहुशः शोधनानि च/ शिरीषकटुकाकुष्ठवचारजनिसैन्धवैः&॥ SS5.8.45/ क्षीरमज्जवसासर्पिःशुण्ठीपिप्पलिदारुषु/ उत्कारिका स्थिरादौ वा सुकृता स्वेदने हिता॥ SS5.8.46/ न स्वेदयेत चादंशं धूमं वक्ष्यामि वृश्चिके/ अगदानेकजातीषु प्रवक्ष्यामि पृथक् पृथक्॥ SS5.8.47/ कुष्ठं वक्रं वचा पाठा बिल्वमूलं सुवर्चिका/ गृहधूमं हरिद्रे द्वे त्रिकण्टकविषे हिताः॥ SS5.8.48/ रजन्यागारधूमश्च वक्रं कुष्ठं पलाशजम्/ गलगोलिकदष्टानामगदो विषनाशनः॥ SS5.8.49/ कुङ्कुमं तगरं शिग्रु पद्मकं रजनीद्वयम्/ अगदो जलपिष्टो+अयं शतपद्विषनाशनः॥ SS5.8.50/ मेषशृङ्गी वचा पाठा निचुलो रोहिणी जलम्/ सर्वमण्डूकदष्टानामगदो+अयं विषापहः॥ SS5.8.51/ &धवाश्वगन्धातिबलाबलासातिगुहागुहाः/ विश्वम्भराभिदष्टानामगदो+अयं विषापहः॥ SS5.8.52/ शिरीषं तगरं कुष्ठं शालिपर्णी सहा निशे/ अहिण्डुकाभिर्दष्टानामगदो विषनाशनः॥ SS5.8.53/ कण्डूमकाभिर्दष्टानां रात्रौ शीताः क्रिया हिताः/ दिवा ते नैव सिध्यन्ति सूर्यरश्मिबलार्दिताः॥ SS5.8.54/ वक्रं कुष्ठमपामार्गः शूकवृन्तविषे+अगदः/ भृङ्गस्वरसपिष्टा वा कृष्णवल्मीकमृत्तिका॥ SS5.8.55/ पिपीलिकाभिर्दष्टानां मक्षिकामशकैस्तथा/ गोमूत्रेण युतो लेपः कृष्णवल्मीकमृत्तिका॥ SS5.8.56/ नखावघृष्टसंजाते शोफे भृङ्गरसो हितः&/ प्रतिसूर्यकदष्टानां सर्पदष्टवदाचेरेत्/ त्रिविधा वृश्चिकाः प्रोक्ता मन्दमध्यमहाविषाः॥ SS5.8.57/ गोशकृत्कोथजा मन्दा मध्याः काष्ठेष्टिकोद्भवाः/ सर्पकोथोद्भवास्तीक्ष्णा ये चान्ये विषसंभवाः॥ SS5.8.58/ मन्दा द्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः/ दश विंशतिरित्येते संख्यया परिकीर्तिताः॥ SS5.8.59/ कृष्णः श्यावः कर्बुरः &पाण्डुवर्णो गोमूत्राभः &कर्कशो मेचकश्च/ &पीतो धूम्रो रोमशः शाड्वलाभो रक्तः श्वेतेनोदरेणेति मन्दाः&॥ SS5.8.60/ युक्ताश्चैते वृश्चिकाः पुच्छदेशे स्युर्भूयोभिः पर्वभिश्चेतरेभ्यः/ एभिर्दष्टे वेदना वेपथुश्च गात्रस्तम्भः कृष्णरक्तागमश्च// SS5.8.61/ शाखादष्टे वेदना चोर्ध्वमेति दाहस्वेदौ दंशशोफो ज्वरश्च/ रक्तः पीतः कापिलेनोदरेण सर्वे धूम्राः पर्वभिश्च त्रिभिः स्युः॥ SS5.8.62/ एते मूत्रोच्चारपूत्यण्डजाता मध्या ज्ञेयास्त्रिप्रकारोरगाणाम्/ यस्यैतेषामन्वयाद्यः प्रसूतो दोषोत्पत्तिं तत्स्वरूपां स कुर्यात्॥ SS5.8.63/ जिह्वाशोफो &भोजनस्यावरोधो मूर्च्छा चोग्रा मध्यवीर्याभिदष्टे&/ श्वेतश्चित्रः श्यामलो लोहिताभो& रक्तः श्वेतो रक्तनीलोदरौ च// SS5.8.64/ &पीतो+अरक्तो नीलपीतो+अपरस्तु रक्तो नीलो नीलशुक्लस्तथा च/ रक्तो बभ्रुः पूर्ववच्चैकपर्वा यश्चापर्वा पर्वणी द्वे च यस्य// SS5.8.65/ नानारूपा वर्णतश्चापि घोरा ज्ञेयाश्चैते वृश्चिकाः प्राणचौराः&/ जन्मैतेषां सर्पकोथात् प्रदिष्टं देहेभ्यो वा घातितानां विषेण// SS5.8.66/ एभिर्दष्टे सर्पवेगप्रवृत्तिः स्फोटोत्पत्तिर्भ्रान्तिदाहौ ज्वरश्च/ खेभ्यः कृष्णं शोणितं याति तीव्रं तस्मात्& प्राणैस्त्यज्यते शीघ्रमेव// SS5.8.67/ उग्रमध्यविषैर्दष्टं चिकित्सेत् सर्पदष्टवत्/ आदंशं स्वेदितं चूर्णैः प्रच्छितं प्रतिसारयेत्॥ SS5.8.68/ रजनीसैन्धवव्योषशिरीषफलपुष्पजैः/ मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम्॥ SS5.8.69/ लेपे स्वेदे सुखोष्णं च गोमयं हितमिष्यते/ पाने क्षौद्रयुतं &सर्पिः क्षीरं वा बहुशर्करम्॥ SS5.8.70/ दंशं मन्दविषाणां तु चक्रतैलेन सेचयेत्/ विदारीगणसिद्धेन सुखोष्णेनाथवा पुनः॥ SS5.8.71/ कुर्याच्चोत्कारिकास्वेदं विषघ्नैरुपनाहयेत्&/ गुडोदकं वा सुहिमं चातुर्जातकसंयुतम्॥ SS5.8.72/ पानमस्मै प्रदातव्यं क्षीरं वा सगुडं हिमम्/ शिखिकुक्कुटबर्हाणि सैन्धवं तैलसर्पिषी॥ SS5.8.73/ धूमो हन्ति प्रयुक्तस्तु शीघ्रं वृश्चिकजं विषम्/ कुसुम्भपुष्पं रजनी निशा वा कोद्रवं तृणम्॥ SS5.8.74/ एभिर्घृताक्तैर्धूपस्तु पायुदेशे प्रयोजितः/ नाशयेदाशु कीटोत्थं वृश्चिकस्य च यद्विषम्॥ SS5.8.75/ लूताविषं घोरतमं दुर्विज्ञेयतमं च तत्/ &दुश्चिकित्स्यतमं चापि भिषग्भिर्मन्दबुद्धिभिः॥ SS5.8.76/ सविषं निर्विषं चैतदित्येवं परिशङ्किते/ विषघ्नमेव कर्तव्यमविरोधि यदौषधम्॥ SS5.8.77/ अगदानां हि संयोगो विषजुष्टस्य युज्यते/ निर्विषे मानवे युक्तो+अगदः संपद्यते+असुखम्॥ SS5.8.78/ तस्मात् &सर्वप्रयत्नेन ज्ञातव्यो विषनिश्चयः/ अज्ञात्वा विषसद्भावं भिषग्व्यापादयेन्नरम्॥ SS5.8.79/ प्रोद्भिद्यमानस्तु यथा+अङ्कुरेण न व्यक्तजातिः प्रविभाति वृक्षः/ तद्वद्दुरालक्ष्यतमं हि तासां विषं शरीरे प्रविकीर्णमात्रम्॥ SS5.8.80/ ईषत्सकण्डु प्रचलं सकोठमव्यक्तवर्णं प्रथमे+अहनि स्यात्/ अन्तेषु शूनं परिनिम्नमध्यं प्रव्यक्तरूपं च दिने द्वितीये॥ SS5.8.81/ त्र्यहेण तद्दर्शयतीह रूपं विषं चतुर्थे+अहनि कोपमेति/ अतो+अधिके+अह्नि प्रकरोति जन्तोर्विषप्रकोपप्रभवान् विकारान्॥ SS5.8.82/ षष्ठे दिने विप्रसृतं तु सर्वान् मर्मप्रदेशान् भृशमावृणोति/ तत् सप्तमे+अत्यर्थपरीतगात्रं व्यापादयेन्मर्त्यमतिप्रवृद्धम्॥ SS5.8.83/ यास्तीक्ष्णचण्डोग्रविषा हि लूतास्ताः सप्तरात्रेण नरं निहन्युः/ अतो+अधिकेनापि निहन्युरन्या यासां विषं मध्यमवीर्यमुक्तम्॥ SS5.8.84/ यासां कनीयो विषवीर्यमुक्तं ताः पक्षमात्रेण विनाशयन्ति/ तस्मात् प्रयत्नं भिषगत्र कुर्यादादंशपाताद्विषघातियोगैः॥ SS5.8.85/ विषं तु लालानखमूत्रदंष्ट्रारजःपुरीषैरथ चेन्द्रियेण/ सप्तप्रकारं विसृजन्ति लूतास्तदुग्रमध्यावरवीर्ययुक्तम्॥ SS5.8.86/ सकण्डुकोठं स्थिरमल्पमूलं लालाकृतं मन्दरुजं वदन्ति/ शोफश्च कण्डूश्च पुलालिका& च धूमायनं चैव नखाग्रदंशे॥ SS5.8.87/ दंशं तु मूत्रेण सकृष्णमध्यं सरक्तपर्यन्मवेहि दीर्णम्/ दंष्ट्राभिरुग्रं कठिनं विवर्णं जानीहि दंशं स्थिरमण्डलं च// SS5.8.88/ रजःपुरीषेन्द्रियजं हि विद्धि स्फोटं विपक्वामलपीलुपाण्डुम्/ एतावदेतत् समुदाहृतं तु वक्ष्यामि लूताप्रभवं पुराणम्॥ SS5.8.89/ सामान्यतो दष्टमसाध्यसाध्यं चिकित्सितं चापि यथाविशेषम्/ SS5.8.90/ विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम्/ वशिष्ठं कोपयामास गत्वा++आश्रमपदं किल// SS5.8.91/ कुपितस्य मुनेस्तस्य ललाटात् स्वेदबिन्दवः/ अपतन् दर्शनादेव &स्वेस्तत्समतेजसः॥ SS5.8.92/ तृणे महर्षिणा लूने धेन्वर्थं संभृते+अपि च/ ततो जातास्त्विमा घोरा नानारूपा महाविषाः/ अपकाराय वर्तन्ते नृपसाधनवाहने॥ SS5.8.93/ यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः/ तस्माल्लूतेति भाष्यन्ते सङ्ख्यया ताश्च षोडश// SS5.8.94/ कृच्छ्रसाध्यास्तथा+असाध्या लूतास्तु द्विविधाःस्मृताः/ तस्मामष्टौ कृच्छ्रसाध्या वर्ज्यास्तावत्य एव तु॥ SS5.8.95/ त्रिमण्डला तथा श्वेता कपिला पीतिका तथा/ आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता॥ SS5.8.96/ ताभिर्दष्टे शिरोदुःखं कण्डूर्दंशे च वेदना/ भवन्ति च विशेषेण गदाः श्लैष्मिकवातिकाः॥ SS5.8.97/ सौवर्णिका लाजवर्णा जालिन्येणीपदी तथा/ कृष्णा+अग्निवर्णा काकाण्डा मालागुणा+अष्टमी तथा॥ SS5.8.98/ ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च/ ज्वरो दाहो+अस्तिसारश्च गदाः स्युश्च त्रिदोषजाः॥ SS5.8.99/ पिडका विविधाकारा मण्डलानि महान्ति च/ महान्तो मृदवः शोफा रक्ताः श्यावाश्चलास्तथा॥ SS5.8.100/ सामान्यं सर्वलूतानामेतदादंशलक्षणम्/ विशेषलक्षणं तासां वक्ष्यामि सचिकित्सितम्॥ SS5.8.101/ त्रिमण्डलाया दंशे+असृक् कृष्णं स्रवति दीर्यते/ बाधिर्यं कलुषा दृष्टिस्तथा दाहश्च नेत्रयोः॥ SS5.8.102/ तत्रार्कमूलं रजनी नाकुली पृश्निपर्णिका/ पानकर्मणि शस्यन्ते नस्यालेपाञ्जनेषु च// SS5.8.103/ श्वेतायाः पिडका दंशे श्वेता कण्डूमती भवेत्/ दाहमूर्च्छाज्वरवती विसर्पक्लेदरुक्करी॥ SS5.8.104/ तत्र चन्दनरास्नैलाहरेणुनलवञ्जुलाः/ कुष्ठं लामज्जकं वक्रं नलदं चागदो हितः॥ SS5.8.105/ आदंशे पिडका ताम्रा कपिलायाः स्थिरा भवेत्/ शिरसो गौरवं दाहस्तिमिरं भ्रम एव च// SS5.8.106/ तत्र पद्मककुष्ठैलाकरञ्जककुभत्वचः/ स्थिरार्कपर्ण्यपामार्गदूर्वाब्राह्म्यो विषापहाः॥ SS5.8.107/ आदंशे पीतिकायास्तु पिडका पीतिका स्थिरा/ भवेच्छर्दिर्ज्वरः शूलं मूर्ध्नि रक्ते तथा+अक्षिणी॥ SS5.8.108/ तत्रेष्टाः कुटजोशीरतुङ्गपद्मकवञ्जुलाः/ शिरीषकिणिहीशेलुकदम्बककुभत्वचः॥ SS5.8.109/ रक्तमण्डनिभे दंशे पिडकाः सर्षपा इव/ जायन्ते तालुशोषश्च दाहश्चालविषार्दिते॥ SS5.8.110/ तत्र प्रियङ्गुह्रीबेरकुष्ठलामज्जवञ्जुलाः/ अगदः शतपुष्पा च सपिप्पलवटाङ्कुराः॥ SS5.8.111/ पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः/ कासश्वासवमीमूर्च्छाज्वरदाहसमन्वितः॥ SS5.8.112/ मनःशिलालमधुककुष्ठचन्दनपद्मकैः/ मधुमिश्रैः सलामज्जैरगदस्तत्र कीर्तितः॥ SS5.8.113/ आपाण्डुपिडको दंशो दाहक्लेदसमन्वितः/ रक्ताया रक्तपर्यन्तो विज्ञेयो रक्तसंयुतः॥ SS5.8.114/ कार्यस्तत्रागदस्तोयचन्दनोशीरपद्मकैः/ तथैवार्जुनशेलुभ्यां त्वग्भिराम्रातकस्य च// SS5.8.115/ पिच्छिलं कसनादंशाद्रुधिरं शीतलं स्रवेत्/ कासश्वासौ च तत्रोक्तं रक्तलूताच्कित्सितम्॥ SS5.8.116/ पुरीषगन्धिरल्पासृक् कृष्णाया दंश एव तु/ ज्वरमूर्च्छावमीदाहकासश्वाससमन्वितः॥ SS5.8.117/ तत्रैलावक्रसर्पाक्षीगन्धनाकुलिचन्दनैः/ महासुगन्धिसाहितैः प्रत्याख्यायागदः स्मृतः॥ SS5.8.118/ दंशे दाहो+अग्निवक्त्रायाः स्रावो+अत्यर्थं ज्वरस्तथा/ &चोषकण्डूरोमहर्षा दाहविस्फोटसंयुतः॥ SS5.8.119/ कृष्णाप्रशमनं चात्र प्रत्याख्याय प्रयोजयेत्/ सारिवोशीरयष्ट्याह्वचन्दनोत्पलपद्मकम्॥ SS5.8.120/ सर्वासामेव युञ्जीत विषे श्लेष्मातकत्वचम्/ भिषक् सर्वप्रकारेण तथा चाक्षीवपिप्पलम्॥ SS5.8.121/ कृच्छ्रसाध्यविषा ह्यष्टौ प्रोक्ता द्वे च यदृच्छया/ अवार्यविषवीर्याणां लक्षणानि निबोध मे॥ SS5.8.122/ ध्यामः सौवर्णिकादंशः सफेनो मत्स्यगन्धकः/ श्वासः कासो ज्वरस्तृष्णा मूर्च्छा चात्र सुदारुणा॥ SS5.8.123/ आदंशे लाजवर्णाया ध्यामं पूति स्रवेदसृक्/ दाहो मूर्च्छा+अतिसारश्च &शिरोदुःखं च जायते॥ SS5.8.124/ घोरो दंशस्तु जालिन्या राजिमानवकीर्यते/ स्तम्भः श्वासस्तमोवृद्धिस्तालुशोषश्च जायते॥ SS5.8.125/ एणीपद्मास्तथा दंशो भवेत् कृष्णतिलाकृतिः/ &तृष्णामूर्च्छाज्वरच्छर्दिकासश्वाससमन्वितः॥ SS5.8.126/ दंशः काकाण्डिकादष्टे पाण्डुरक्तो+अतिवेदनः/ तृण्मूर्च्छाश्वासहृद्रोगहिक्काकासाः स्युरुच्च्रिताः॥ SS5.8.127/ रक्तो मालागुणादंशो धूमगन्धो+अतिवेदनः/ बहुधा च विशीर्येत दाहमूर्च्छाज्वरान्वितः॥ SS5.8.128/ असाध्यास्वप्यभिहितं प्रत्याख्यायाशु योजयेत्/ दोषोच्छ्रायविशेषेण दाहच्छेदविवर्जितम्॥ SS5.8.129/ साध्याभिराभिर्लूताभिर्दष्टमात्रस्य& देहिनः/ वृद्धिपत्रेण मतिमान् सम्यगादंशमुद्धरेत्॥ SS5.8.130/ अमर्मणि विधानज्ञो वर्जितस्य ज्वरादिभिः/ दंशस्योत्कर्तनं कुयादल्पश्वयथुकस्य च// SS5.8.131/ मधुसैन्धवसंयुक्तैरगदैर्लेपयेत्ततः/ प्रियङ्गुरजनीकुष्ठसमङ्गामधुकैस्तथा॥ SS5.8.132/ सारिवां मधुकं द्राक्षां पयस्यां क्षीरमोरटम्/ विदारीगोक्षुरक्षौद्रमधुकं पाययेत वा॥ SS5.8.133/ क्षीरिणां त्वक्कषायेण सुशीतेन च सेचयेत्/ उपद्रवान् यथादोषं विषघ्नैरेव साधयेत्॥ SS5.8.134/ नस्याञ्जनाभ्यञ्जनपानधूमं तथा+अवपीडं कवलग्रहं च/ संशोधनं चोभयतः प्रगाढं कुर्यात्सिरामोक्षणमेव चात्र// SS5.8.135/ कीटदष्टव्रणान् सर्वानहिदष्टव्रणानपि/ &आदाहपाकात्तान् सर्वाञ्चिकित्सेद्दुष्टवद्भिषग्॥ SS5.8.136/ विनिवृत्ते ततः शोफे कर्णिकापातनं हितम्/ निम्बपत्रं त्रिवृद्दन्ती कुसुम्भं कुसुमं मधु॥ SS5.8.137/ गुग्गुलुः सैन्धवं किण्वं वर्चः पारावतस्य च/ विषवृद्धिकरं चान्नं हित्वा संभोजनं हितम्॥ SS5.8.138/ विषेभ्यः खलु सर्वेभ्यः कर्णिकामरुजां स्थिराम्/ प्रच्छयित्वा मधून्मिश्रैः शोधनीयैरुपाचरेत्॥ SS5.8.139/ सप्तषष्ठस्य कीटानां शतस्यैतद्विभागशः/ दष्टलक्षणमाख्यातं चिकित्सा चाप्यनन्तरम्॥ SS5.8.140/ सविंशमध्यायशतमेतदुक्तं विभागशः/ इहोद्दिष्टाननिर्दिष्टानर्थान् वक्ष्याम्यथोत्तरे॥ SS5.8.141/ सनातनत्वाद्वेदानामक्षरत्वात्तथैव च/ तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम्॥ SS5.8.142/ वाक्समूहार्थविस्तारात् पूजितत्वाच्च देहिभिः/ चिकित्सितात् पुण्यतमं न किंचिदपि शुश्रुमः॥ SS5.8.143/ ऋषेरिन्द्रप्रभावस्यामृतयोनेर्भिषग्गुरोः/ धारयित्वा तु विमलं मतं परमसंमतम्/ उक्ताहारसमाचार इह प्रेत्य च मोदते॥ इति सुश्रुतसंहितायां कल्पस्थाने किटकल्पो नामाष्टमो+अध्यायः//8॥ इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां पञ्चमं कल्पस्थानं समाप्तम्॥ सुश्रुतसंहिता अथ उत्तरतन्त्रम्/ प्रथमो+अध्यायः/ SS6.1.1/ अथात औपद्रविकमध्यायं व्याख्यास्यामः॥ SS6.1.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.1.3/ अध्यायानां शते विंशे यदुक्तमसकृन्मया/ वक्ष्यामि बहुधा सम्यगुत्तरे+अर्थानिमानिति॥ SS6.1.4/ इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम्/ निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः॥ SS6.1.5/ शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः/ ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः॥ SS6.1.6/ षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः/ उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः॥ SS6.1.7/ त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च/ युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च// SS6.1.8/ यत्रोक्ता विविधा अर्था रोगसाधनहेतवः/ महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव// SS6.1.9/ आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम्/ सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च// SS6.1.10/ विद्याद्द्वयङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसंमितम्/ द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम्॥ SS6.1.11/ सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम्/ पलं भुवो+अग्नितो रक्तं वातात् कृष्णं सितं जलात्॥ SS6.1.12/ आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे/ दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः॥ SS6.1.13/ नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते/ कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः॥ SS6.1.14/ मण्डलानि च सन्धींश्च पटलानि च लोचने/ यथाक्रमं विजानीयात् पञ्च षट् च षडेव च// SS6.1.15/ पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु/ अनुपूर्वं तु ते मध्याश्चत्वारो+अन्त्या यथोत्तरम्॥ SS6.1.16/ पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतो+अपरः/ शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतो+अपरः/ ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः॥ SS6.1.17/ द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि/ जायते तिमिरं येषु व्याधिः परमदारुणः॥ SS6.1.18/ तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम्/ मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम्॥ SS6.1.19/ पञ्चमांशसमं दृष्टेस्तेषां बाहुल्पमिष्यते/ सिराणां कण्डराणां च मेदसः कालकस्य च// SS6.1.20/ गुणाः कालात् परः श्लेष्मा बन्धने+अक्ष्णोः सिरायुतः/ सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमागतैः॥ SS6.1.21/ जायन्ते नेत्रभागेषु रोगाः परमदारुणाः/ तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत्&॥ SS6.1.22/ गुरूषातोदरागाद्यैर्जुष्टं चाव्यक्तलक्षणैः/ सशूलं वर्त्मकोषेषु शूकपूर्णाभमेव च// SS6.1.23/ विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा/ दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत्॥ SS6.1.24/ तत्र संभवमासाद्य यथादोषं भिषग्जितम्/ विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा॥ SS6.1.25/ सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम्/ वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः॥ SS6.1.26/ उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च/ प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च// SS6.1.27/ शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च/ स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात्/ बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः॥ SS6.1.28/ वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश/ रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः॥ SS6.1.29/ तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः/ हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या॥ SS6.1.30/ यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः/ याप्यो+अथ तन्मयः काचः साध्याः स्युःसान्यमारुताः॥ SS6.1.31/ शुष्काक्षिपाकाधीमन्थस्यन्दमारुतप्र्ययाः/ असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः॥ SS6.1.32/ परिम्लायी च नीलश्च याप्यः काचो+अथ तन्मयः/ अभिष्यन्दो+अधिमन्थो+अम्लाध्युषितं शुक्तिका च या॥ SS6.1.33/ दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति/ असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः॥ SS6.1.34/ अभिष्यन्दो+अधिमन्थश्च बलासग्रथितं च यत्/ दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगणश्च यः॥ SS6.1.35/ &क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः/ श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु॥ SS6.1.36/ रक्तस्रावो+अजकाजातं शोणितार्शोव्रणान्वितम्&/ शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः॥ SS6.1.37/ मन्थस्यन्दौ &क्लिष्टवर्त्म हर्षोत्पातौ तथैव च/ सिराजाता+अञ्जनाख्या च सिराजालं च यत् स्मृतम्॥ SS6.1.38/ पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः/ एते साध्या विकारेषु रक्तजेषु भवन्ति हि॥ SS6.1.39/ पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययो+अलजी/ असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः॥ SS6.1.40/ वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या/ प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या॥ SS6.1.41/ पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी/ तथा+अर्शोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै॥ SS6.1.42/ सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च/ अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति॥ SS6.1.43/ सनिमित्तो+अनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ/ षट्सप्ततिर्विकाराणामेषा संग्रहकीर्तिता&॥ SS6.1.44/ नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः/ शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः॥ SS6.1.45/ सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु/ बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ/ भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे औपद्रविको नाम प्रथमो+अध्यायः//1॥ द्वितीयो+अध्यायः/ SS6.2.1/ अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS6.2.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.2.3/ पूयालसः सोपनाहः स्रावाः पर्वणिका+अलजी/ क्रिमिग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नव// SS6.2.4/ पक्वः शोफः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसः सः/ ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकः कण्डूप्रायो नीरुजस्तूपनाहः॥ SS6.2.5/ गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान् कनीनात्/ तान् वै स्रावान् नेत्रनाडीमथैके तस्या लिङ्गं कीर्तयिष्ये चतुर्धा॥ SS6.2.6/ पाकः सन्धौ संस्रवेद्यश्च पूयं पूयास्रावो नैकरूपः प्रदिष्टः/ श्वेतं सान्द्रं पिच्छिलं संस्रवेद्यः श्लेष्मास्रावो नीरुजः स प्रदिष्टः॥ SS6.2.7/ रक्तास्रावः शोणितोत्थः सरक्तमुष्णं नाल्पं संस्रवेन्नातिसान्द्रम्/ पीताभासं नीलमुष्णं जलाभं पित्तास्रावः संस्रवेत् सन्धिमध्यात्॥ SS6.2.8/ ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोफा/ जाता सन्धौ कृष्णशुक्ले+अलजी स्यात्तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः॥ SS6.2.9/ क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः/ नानारूपा &वर्त्मशुक्लस्य सन्धौ चरन्तो+अन्तर्नयनं दूषयन्ति॥ इति सुश्रुतसंहितायामुत्तरतन्त्रे सन्धिगतरोगविज्ञानीयो नाम द्वितीयो+अध्यायः//2॥ तृतीयो+अध्यायः/ SS6.3.1/ अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS6.3.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.3.3/ पृथग्दोषाः समस्ता वा यदा वर्त्मव्यपाश्रयाः/ सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः॥ SS6.3.4/ &विवर्ध्य मांसं रक्तं च तदा वर्त्मव्यपाश्रयान्/ विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत// SS6.3.5/ उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा/ तथा+अर्शोवर्त्म शुष्कार्शस्तथैवाञ्जननामिका॥ SS6.3.6/ बहलं वर्त्म यच्चापि व्याधिर्वर्त्मावबन्धकः/ क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च// SS6.3.7/ प्रक्लिन्नमपरिक्लिन्नं वर्त्म वातहतं तु यत्/ अर्बुदं निमिषश्चापि शोणितार्शश्च यत् स्मृतम्॥ SS6.3.8/ लगणो बिशनामा च पक्ष्मकोपस्तथैव च/ एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः॥ SS6.3.9/ नामभिस्ते समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे/ अभ्यन्तरमुखी बाह्योत्सङ्गे+अधो वर्त्मनश्च& या॥ SS6.3.10/ विज्ञेयोत्सङ्गिनी नाम तद्रूपपिडकाचिता/ कुम्भीकबीजप्रतिमाः पिडका &यास्तु वर्त्मजाः॥ SS6.3.11/ &आध्मापयन्ति भिन्ना याः कुम्भीकपिडकास्तु ताः/ स्राविण्यः &कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः/ पिडकाश्च रुजावत्यः पोथक्य इति संज्ञिताः॥ SS6.3.12/ पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता/ पिडका या खरा स्थूला सा ज्ञेया वर्त्मशर्करा॥ SS6.3.13/ &एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः/ सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते॥ SS6.3.14/ दीर्घो+अङ्कुरः खरः स्तब्धो दारुणो वर्त्मसंभवः/ व्याधिरेष समाख्यातः शुष्कार्श इति संज्ञितः॥ SS6.3.15/ दाहतोदवती ताम्रा पिडका वर्त्मसंभवा/ मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया सा+अञ्जननामिका॥ SS6.3.16/ वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः/ सवर्णाभिः समाभिश्च विद्याद्बहलवर्त्म तत्॥ SS6.3.17/ कण्डूमता+अल्पतोदेन वर्त्मशोफेन यो नरः/ न समं छादयेदक्षि भवेद्बन्धः स वर्त्मनः॥ SS6.3.18/ मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च/ अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्म तदादिशेत्॥ SS6.3.19/ क्लिष्टं पुनः पित्तयुतं विदहेच्छोणितं यदा/ तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः॥ SS6.3.20/ यद्वर्त्म बाह्यतो+अन्यश्च श्यावं शूनं सवेदनम्/ दाहकण्डूपरिक्लेदि& श्याववर्त्मेति तन्मतम्॥ SS6.3.21/ अरुजं बाह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि/ कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते॥ SS6.3.22/ यस्य धौतानि धौतानि संबध्यन्ते पुनः पुनः/ वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत्॥ SS6.3.23/ विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते/ एतद्वातहतं विद्यात् सरुजं यदि वा+अरुजम्॥ SS6.3.24/ वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्/ विज्ञेयमर्बुदं पुंसां सरक्तमवलम्बितम्॥ SS6.3.25/ निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः/ &चालयत्यति वर्त्मानि निमेषः स गदो मतः॥ SS6.3.26/ छिन्नाश्छिना विवर्धन्ते वर्त्मस्था मृदवो+अङ्कुराः/ दाहकण्डूरुजोपेतास्ते+अर्शः शोणितसंभवाः&॥ SS6.3.27/ अपाकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवो+अरुजः/ सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु सः॥ SS6.3.28/ शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम्/ बिसमन्तर्जल इव बिसवर्त्मेति तन्मतम्॥ SS6.3.29/ दोषाः पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च/ निर्वर्तयन्ति पक्ष्माणि तैर्घुष्टं चाक्षि दूयते॥ SS6.3.30/ उद्धृतैरुद्धृतैः& शान्तिः पक्ष्मभिश्चोपजायते/ वातातपानलद्वेषी पक्ष्मकोपः स उच्यते॥ इति सुश्रुतसंहितायामुत्तरतन्त्रे वर्त्मगतरोगविज्ञानीयो नाम तृतीयो+अध्यायः//3॥ चतुर्थो+अध्यायः/ SS6.4.1/ अथातः शुक्लगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS6.4.2/ अथोवाच भगवान् धन्वन्तरिः॥ SS6.4.3/ प्रस्तारिशुक्लक्षतजाधिमांसस्राय्वर्मसंज्ञाः खलु पञ्च रोगाः/ स्युः शुक्तिका चार्जुनपिष्टकौ च जालं सिराणां पिडकाश्च याः स्युः॥ SS6.4.4/ रोगा बलासग्रथितेन सार्धमेकादशाक्ष्णोः खलु शुक्लभागे/ प्रस्तारि प्रथितमिहार्म शुक्लभागे विस्तीर्णं तनु रुधिरप्रभं सनीलम्॥ SS6.4.5/ शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं सममिह& वर्धते चिरेण/ यन्मांसं प्रचयमुपैति शुक्लभागे पद्माभं तदुपदिशन्ति लोहितार्म// SS6.4.6/ विस्तीर्णं मृदु बहलं यकृत्प्रकाशं श्यावं वा तदधिकमांसजार्म विद्यात्/ शुक्ले यत् पिशितमुपैति वृद्धिमेतत् स्नाय्वर्मेत्यभिपठितं खरं प्रपाण्डु॥ SS6.4.7/ श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये शुक्त्याभाः सितनयने स शुक्तिसंज्ञः/ एको यः शशरुधिरोपमस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति॥ SS6.4.8/ उत्सन्नः सलिलनिभो+अथ पिष्टशुक्लो बिन्दुर्यो भवति स पिष्टकः सुवृत्तः/ जालाभः कठिनसिरो महान् सरक्तः सन्तानः स्मृत इह जालसंज्ञितस्तु॥ SS6.4.9/ शुक्लस्थाः सितपिडकाः सिरावृता यास्ता विद्यादसितसमीपजाः सिराजाः/ कांस्याभो& भवति सिते+अम्बुबिन्दुतुल्यः स ज्ञेयो+अमृदुररुजो बलासकाख्यः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रे शुक्लगतरोगविज्ञानीयो नाम चतुर्थो+अध्यायः//4॥ पञ्चमो+अध्यायः/ SS6.5.1/ अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS6.5.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.5.3/ यत् सव्रणं शुक्ल(शुक्र)मथाव्रणं वा पाकात्ययश्चाप्यजका तथैव/ चत्वार एते+अभिहिता विकाराः कृष्णाश्रयाः संग्रहतः पुरस्तात्॥ SS6.5.4/ निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति &यद्वै/ स्रावं स्रवेदुष्णमतीव रुक् च तत् सव्रणं शुक्र(शुक्ल)मुदाहरन्ति॥ SS6.5.5/ दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि/ अवेदनावन्न च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव// SS6.5.6/ विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च&/ द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम्॥ SS6.5.7/ उष्णाश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभं च शुक्रम्/ तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम्॥ SS6.5.8/ सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम्/ विहायसीवाच्छघनानुकारि& तदव्रणं साध्यतमं वदन्ति॥ SS6.5.9/ गम्भीरजातं बहलं च शुक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम्/ संच्छाद्यते& श्वेतनिभेन सर्वं दोषेण यस्यासितमण्डलं तु॥ SS6.5.10/ तमक्षिपाकात्ययमक्षिकोपसमुत्थितं& तीव्ररुजं वदन्ति/ अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः/ विदार्य कृष्णं प्रचयो+अभ्युपैति तं चाजकाजातमिति व्यवस्येत्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रे कृष्णगतरोगविज्ञानीयो नाम पञ्चमो+अध्यायः//5॥ षष्ठो+अध्यायः/ SS6.6.1/ अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS6.6.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.6.3/ स्यन्दास्तु चत्वार इहोपदिष्टास्तावन्त एवेह तथा+अधिमन्थाः/ शोफान्वितो+अशोफयुतश्च पाकावित्येवमेते दश संप्रदिष्टाः॥ SS6.6.4/ हताधिमन्थो+अनिलपर्ययश्च शुष्काक्षिपाको+अन्यत एव वातः/ दृष्टिस्ततथा+अम्लाध्युषिता सिराणामुत्पातहर्षावपि सर्वभागाः॥ SS6.6.5/ प्रायेण सर्वे नयनामयास्तु भवन्त्यभिष्यन्दनिमित्तमूलाः/ तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदाशु हिताय धीमान्॥ SS6.6.6/ निस्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोभितापाः/ विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति॥ SS6.6.7/ दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च/ उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति॥ SS6.6.8/ उष्णाभिनन्दा गुरुता+अक्षिशोफः कण्डूपदेहौ सितता+अतिशैत्यम्/ स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति॥ SS6.6.9/ ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च/ पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति॥ SS6.6.10/ वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम्/ तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः॥ SS6.6.11/ उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा/ शिरसो+अर्धं च तं विद्यादधिमन्थं स्वलक्षणैः॥ SS6.6.12/ नेत्रमुत्पाट्यत इव मथ्यते+अरणिवच्च यत्/ सङ्घर्षतोदनिर्भेदमांससंरब्धमाविलम्॥ SS6.6.13/ कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्युतम्/ शिरसो+अर्धं च येन स्यादधिमन्थः स मारुतात्॥ SS6.6.14/ रक्तराजिचितं स्रावि वह्निनेवावदह्यते/ यकृत्पिण्डोपमं दाहि क्षारेणाक्तमिव क्षतम्॥ SS6.6.15/ प्रपक्वोच्छूनवर्त्मान्तं सस्वेदं पीतदर्शनम्/ मूर्च्छाशिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम्॥ SS6.6.16/ शोफवन्नातिसंरब्धं स्रावकण्डूसमन्वितम्/ शैत्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम्॥ SS6.6.17/ रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम्/ नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम्॥ SS6.6.18/ बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम्/ रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः॥ SS6.6.19/ रक्तामग्नारिष्टवच्च कृष्णभागश्च लक्ष्यते/ यद्दीप्तं रक्तपर्यन्तं तद्रक्तेनाधिमन्थितम्॥ SS6.6.20/ हन्यादृष्टिं सप्तरात्रात् कफोत्थो+अधीमन्थो+असृक्संभवः पञ्चरात्रात्/ षड्रात्राद्वौ मारुतोत्थो निहन्यान्मिथ्याचारात् पैत्तिकः सद्य एव// SS6.6.21/ कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः/ दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः॥ SS6.6.22/ जुष्टो मुहुः स्रवेच्चास्रमुष्णशीताम्बु पिच्छिलम्/ संरम्भी पच्यते यश्च नेत्रपाकः सशोफजः॥ SS6.6.23/ शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे/ उपेक्षणादक्षि यदा+अधिमन्थो वातात्मकः सादयति प्रसह्य/ रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः॥ SS6.6.24/ अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन्/ हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः॥ SS6.6.25/ पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यन्नानिलः संचरति प्रदुष्टः/ पर्यायशश्चापि रुजः करोति तं वातपर्यायमुदाहरन्ति॥ SS6.6.26/ यत् कूणितं दारुणरूक्षवर्त्म विलोकने चाविलदर्शनं यत्/ सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि॥ SS6.6.27/ यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वा+अप्यनिलो+अन्यतो वा/ कुर्याद्रुजो+अति भ्रुवि लोचने वा तमन्यतोवातमुदाहरन्ति॥ SS6.6.28/ अम्लेन भुक्तेन विदाहिना च संछाद्यते सर्वत एव नेत्रम्/ शोफान्वितं लोहितकैः सनीलैरेतादृगम्लाध्युषितं वदन्ति॥ SS6.6.29/ अवेदना वा+अपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः/ मुहुर्विरज्यन्ति च ताः समन्ताद् व्याधिः सिरोत्पात इति प्रदिष्टः॥ SS6.6.30/ मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः/ ताम्राच्छमस्रं& स्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुं च// इति सुश्रुतसंहितायामुत्तरतन्त्रे सर्वगतरोगविज्ञानीयो नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः/ SS6.7.1/ अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS6.7.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.7.3/ मरूरदलमात्रां तु पञ्चभूतप्रसादजाम्/ खद्योतविस्फुलिङ्गाभामिद्धां& तेजोभिरव्ययैः॥ SS6.7.4/ आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्/ शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः॥ SS6.7.5/ रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे/ पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम्॥ SS6.7.6/ सिराभिरभिसंप्राप्य विगुणो+अभ्यन्तरे भृशम्/ प्रथमे पटले दोषो यस्य दृष्टौ व्यवथितः॥ SS6.7.7/ अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति/ दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते॥ SS6.7.8/ मक्षिका मशकान् केशाञ्जालकानि च पश्यति/ मण्डलानि पताकांश्च मरीचीः कुण्डलानि च// SS6.7.9/ &परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च/ दूरस्थान्यपि रूपाणि मन्यते च समीपतः॥ SS6.7.10/ समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात्/ यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति॥ SS6.7.11/ ऊर्ध्वं पश्यति गाधस्तात्तृतीयं पटलं गते/ महान्त्यपि च रूपाणि च्छादितानीव वाससा॥ SS6.7.12/ कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते&/ यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि॥ SS6.7.13/ अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते/ पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति॥ SS6.7.14/ समन्ततः स्थिते दोषे सङ्कुलानीव& पश्यति/ दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा॥ SS6.7.15/ द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते/ तिमिराख्यः स वै दोषः चतुर्थं पटलं गतः॥ SS6.7.16/ रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते/ तस्मिन्नपि तमोभूते नातिरूढे महागदे॥ SS6.7.17/ चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः/ निर्मलानि च तेजांसि भ्राजिष्णूनि& च पश्यति॥ SS6.7.18/ स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः/ तत्र वातेन रूपाणि भ्रमन्तीव स पश्यति॥ SS6.7.19/ आविलान्यरुणाभानि व्याविद्धानि च मानवः/ पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान्॥ SS6.7.20/ शिखिबर्हविचित्राणि नीलकृष्णानि पश्यति/ कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च// SS6.7.21/ गौरचामरगौराणि श्वेताभ्रप्रतिमानि च/ पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम्॥ SS6.7.22/ सलिलप्लावितानीव परिजाड्यानि मानवः॥ तथा रक्तेन रक्तानि तमांसि विविधानि च// SS6.7.23/ हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते/ सन्निपातेन चित्राणि विप्लुतानि च पश्यति॥ SS6.7.24/ बहुधा वा द्विधा वा+अपि सर्वाण्येव समन्ततः/ हीनाधिकाङ्गान्यथवा ज्योतींष्यपि च &पश्यति॥ SS6.7.25/ पित्तं कुर्यात् परिम्लायि मूर्च्छितं रक्ततेजसा/ पीता दिशस्तथोद्यन्तमादित्यमिव पश्यति॥ SS6.7.26/ विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव च/ वक्ष्यामि षड्विधं& रागैर्लिङ्गनाशमतः परम्॥ SS6.7.27/ रागो+अरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवा+अपि नीलः/ कफात् सितः शोणितजस्तु रक्तः समस्तदोषो+अथ विचित्ररूपः&॥ SS6.7.28/ रक्तजं मण्डलं दृष्टौ स्थूलकाचानलप्रभम्&/ परिम्लायिनि रोगे स्यान्म्लाय्यानीलं च मण्डलम्॥ SS6.7.29/ दोषक्षयात् कदाचित् स्यात्स्वयं तत्र च दर्शनम्/ अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा॥ SS6.7.30/ पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा/ श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम्॥ SS6.7.31/ चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः/ संकुचत्यातपे+अत्यर्थं छायायां विस्तृतो भवेत्॥ SS6.7.32/ मृद्यमाने च नयने मण्डलं तद्विसर्पति/ प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम्॥ SS6.7.33/ दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे/ यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि॥ SS6.7.34/ षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव च स्युः/ तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी॥ SS6.7.35/ यो ह्रस्वजाड्यो&(ह्रस्वजात्यो) नकुलान्धता च गम्भीरसंज्ञा च तथैव दृष्टिः/ पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः॥ SS6.7.36/ पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः/ प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते च// SS6.7.37/ (&रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत्)/ तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु॥ SS6.7.38/ त्रिषु स्थितोल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य/ दिवा स &सूर्यानुगृहीतचक्षुरीक्षेत रूपाणि कफाल्पभावात्॥ SS6.7.39/ शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः/ सधूमकान् पश्यति सर्वभावांस्तं धूमदर्शीति वदन्ति रोगम्॥ SS6.7.40/ स &ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च येन पश्येत्/ विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत्॥ SS6.7.41/ चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः/ दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कुच्यते+अभ्यन्तरतश्च याति॥ SS6.7.42/ रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः/ बाह्यौ पुनर्द्वाविह संप्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च// SS6.7.43/ निमित्ततस्तत्र शिरोभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च&/ सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्वराणाम्॥ SS6.7.44/ हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः/ तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः॥ SS6.7.45/ विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः॥ SS6.7.46/ इत्येते नयनगता मया विकाराः संख्याताः पृथगिह षट् च सप्ततिश्च/ एतेषां पृथगिह विस्तरेण सर्वं वक्ष्ये+अहं तदनु चिकित्सितं यथावत्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोगविज्ञानीयो नाम सप्तमो+अध्यायः//7॥ अष्टमो+अध्यायः/ SS6.8.1/ अथातश्चिकित्सितप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS6.8.2/ यथोवाच भगवान् धन्वन्तरिः (सुश्रुताय)॥ SS6.8.3/ षट्सप्ततिर्ये+अभिहिता व्याधयो नामलक्षणैः/ चिकित्सितमिदं तेषां समासव्यासतः& शृणु॥ SS6.8.4/ छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्तिताः/ भेद्याः पञ्च विकाराः स्युर्व्यध्याः पञ्चदशैव तु॥ SS6.8.5/ द्वादशा+अशस्त्रकृत्याश्च याप्याः सप्त भवन्ति हि/ रोगा वर्जयितव्याः स्युर्दश पञ्च च जानता/ असाध्यौ वा भवेतां तु याप्यौ चागन्तुसंज्ञितौ॥ SS6.8.6/ अर्शो+अन्वितं भवति वर्त्म तु यत्तथा+अर्शः शुष्कं तथा+अर्बुदमथो पिडकाः सिराजाः/ जालं सिराजमपि पञ्चविधं तथा+अर्म छेद्या भवन्ति सह पर्वणिकामयेन// SS6.8.7/ उत्सङ्गिनी बहलकर्दमवर्त्मनी च श्यावं च यच्च पठितं त्विह बद्धवर्त्म/ क्लिष्टं च पोथकियुतं खलु यच्च वर्त्म कुम्भीकिनी च सह शर्करया च लेख्याः॥ SS6.8.8/ श्लेष्मोपनाहलगणौ च बिसं च भेद्या ग्रन्थिश्च यः कृमिकृतो+अञ्जननामिका च/ आदौ सिरा निगदितास्तु ययोः प्रयोगे पाकौ च यौ नयनयोः पवनो+अन्यतश्च// SS6.8.9/ पूयालसानिलविपर्ययमन्थसंज्ञाः स्यन्दास्तु यन्त्युपशमं हि सिराव्यधेन/ शुष्काक्षिपाककफपित्तविदग्धदृष्टिष्वम्लाख्यशुक्रसहितार्जुनपिष्टकेषु॥ SS6.8.10/ अक्लिन्नवर्त्महुतभुग्ध्वजदर्शिशुक्तिप्रक्लिन्नवर्त्मसु तथैव बलाससंज्ञे/ आगन्तुना++आमययुगेन च दूषितायां दृष्टौ न शस्त्रपतनं प्रवदन्ति तज्ज्ञाः॥ SS6.8.11/ संपश्यतः षडपि ये+अभिहितास्तु काचास्ते पक्ष्मकोपसहितास्तु भवन्ति याप्याः/ चत्वार एव पवनप्रभवास्त्वसाध्या द्वौ पित्तजौ कफनिमित्तज एक एव/ अष्टार्धका रुधिरजाश्च गदास्त्रिदोषास्तावन्त एव गदितावपि बाह्यजौ द्वौ॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे चिकित्सितप्रविभागविज्ञानीयो नामाष्टमो+अध्यायः//8॥ नवमो+अध्यायः/ SS6.9.1/ अथातो वाताभिष्यन्दप्रतिषेधं व्याख्यास्यामः॥ SS6.9.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.9.3/ पुराणसर्पिषा स्निग्धौ स्यन्दाधीमन्थपीडितौ/ स्वेदयित्वा यथान्यायं सिरामोक्षेण योजयेत्॥ SS6.9.4/ संपादयेद्बस्तिभिस्तु सम्यक् स्नेहविरेचितौ/ तर्पणैः पुटपाकैश्च धूमैराश्च्योतनैस्तथा॥ SS6.9.5/ नस्यस्नेहपरीषेकैः शिरोबस्तिभिरेव च/ वातघ्ननूपजलजमांसाम्लक्वाथसेचनैः॥ SS6.9.6/ स्नेहैश्चतुर्भिरुष्णैश्च तत्पीताम्बरधारणैः/ पयोभिर्वेसवारैश्च साल्वणैः पायसैस्तथा॥ SS6.9.7/ भिषक् संपादयेदेतावुपनाहैश्च पूजितैः/ ग्राम्यानूपौदकरसैः स्निग्धैः फलरसान्वितैः॥ SS6.9.8/ सुसंस्कृतैः पयोभिश्च तयोराहार इष्यते/ तथा चोपरि भक्तस्य सर्पिःपानं(पाने) प्रशस्यते&॥ SS6.9.9/ त्रिफलाक्वाथसंसिद्धं केवलं जीर्णमेव वा/ सिद्धं वातहरैः क्षीरं प्रथमेन गणेन वा॥ SS6.9.10/ स्नेहास्तैलाद्विना सिद्धा वातघ्नैस्तर्पणे हिताः/ स्नैहिकः पुटपाकश्च धूमो नस्यं च तद्विधम्॥ SS6.9.11/ नस्यादिषु स्थिराक्षीरमधुरैस्तैलमिष्यते/ एरण्डपल्लवे मूले त्वचि वा++आजं पयः शृतम्॥ SS6.9.12/ कण्टकार्याश्च मूलेषु सुखोष्णं सेचने हितम्/ सैन्धवोदीच्ययष्ट्याह्वपिप्पलीभिः शृतं पयः॥ SS6.9.13/ हितमर्धोदकं सेके तथा++आश्च्योतनमेव च/ ह्रीबेरवक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम्॥ SS6.9.14/ साम्भश्छागं पयो वा+अपि शूलाश्च्योतनमुत्तमम्/ मधुकं रजनीं पथ्यां देवदारुं च पेषयेत्॥ SS6.9.15/ आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम्/ गैरिकं सैन्धवं कृष्णां नागरं च यथोत्तरम्॥ SS6.9.16/ द्विगुणं पिष्टमद्भिस्तु गुटिकाञ्जनमिष्यते/ स्नेहाञ्जनं हितं चात्र वक्ष्यते तद्यथाविधि॥ SS6.9.17/ रोगो यश्चान्यतोवातो यश्च मारुतपर्ययः/ अनेनैव विधानेन भिषक् तावपि साधयेत्॥ SS6.9.18/ पूर्वभक्तं हितं सर्पिः क्षीरं वा+अप्यथ भोजने/ वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि॥ SS6.9.19/ सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत्/ सिद्धं वा हितमत्राहुः पत्तूरार्तगलाग्निकैः॥ SS6.9.20/ सक्षीरं मेषशृङ्ग्या वा सर्पिर्वीरतरेण वा/ सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम्॥ SS6.9.21/ स्तन्योदकाभ्यां कर्तव्यं शुष्कपाके तदञ्जनम्/ पूजितं सर्पिषश्चात्र पानमक्ष्णोश्च तर्पणम्॥ SS6.9.22/ घृतेन जीवनीयेन नस्यं तैलेन चाणुना/ परिषेके हितं चात्र पयः शीतं ससैन्धवम्॥ SS6.9.23/ रजनीदारुसिद्धं वा सैन्धवेन समायुतम्/ सर्पिर्युतं स्तन्यघृष्टमञ्जनं वा महौषधम्॥ SS6.9.24/ वसा वा++आनूपजलजा सैन्धवेन समायुता/ नागरोन्मिश्रिता किञ्चिच्छुष्कपाके तदञ्जनम्॥ SS6.9.25/ पवनप्रभवा रोगा ये केचिद्दृष्टिनाशनाः/ बीजेनानेन मतिमान् तेषु कर्म प्रयोजयेत्॥ इति सुश्रुतसंहितायामुत्त्रतन्त्रान्तर्गते शालाक्यतन्त्रे वाताभिष्यन्दप्रतिषेधो नाम नवमो+अध्यायः//9॥ दशमो+अध्यायः/ SS6.10.1/ अथातः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः॥ SS6.10.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.10.3/ पित्तस्यन्दे पैत्तिके चाधिमन्थे रक्तास्रावः स्रंसनं चापि कार्यम्/ अक्ष्णोः सेकालेपनस्याञ्जनानि पैत्ते च स्याद्यद्विसर्पे विधानम्॥ SS6.10.4/ गुन्द्रां शालिं शैवलं शैलभेदं दार्वीमेलामुत्पलं रोध्रमभ्रम्/ पद्मात्पत्रं शर्करा दर्भमिक्षुं तालं रोध्रं वेतसं पद्मकं च// SS6.10.5/ द्राक्षां क्षौद्रं चन्दनं यष्टिकाह्वं योषित्क्षीरं रात्र्यनन्ते च पिष्ट्वा/ सर्पिःसिद्धं तर्पणे सेकनस्ये& शस्तं क्षीरं सिद्धमेतेषु चाजम्॥ SS6.10.6/ योज्यो वर्गो व्यस्त एषो+अन्यथा वा सम्यङ्नस्ये+अष्टार्धसंख्ये+अपि नित्यम्/ क्रियाः सर्वाः पित्तहर्यः प्रशस्तास्त्र्यहाच्चोर्ध्वं क्षीरसर्पिश्च &नस्यम्॥ SS6.10.7/ पालाशं स्याच्छोणितं चाञ्जनार्थे शल्लक्या वा शर्कराक्षौद्रयुक्तम्/ रसक्रियां शर्कराक्षौद्रयुक्तां पालिन्द्यां वा मधुके वा+अपि कुर्यात्॥ SS6.10.8/ मुस्ता फेनः सागरस्योत्पलं च कृमिघ्नैलाधात्रिबीजाद्रसश्च/ तालीशैलागैरिकोशीरशङ्खैरेवं युञ्ज्यादञ्जनं स्तन्यपिष्टैः॥ SS6.10.9/ चूर्णं कुर्यादञ्जनार्थे रसो वा स्तन्योपेतो धातकीस्यन्दनाभ्याम्/ योषित्स्तन्यं शातकुम्भं विघृष्टं क्षौद्रोपेतं कैशुकं चापि पुष्पम्॥ SS6.10.10/ रोध्रं द्राक्षां शर्करामुत्पलं च नार्याः क्षीरे यष्टिकाह्वं वचां च/ पिष्ट्वा क्षीरे वर्णकस्य त्वचं च तोयोन्मिश्रे चन्दनोदुम्बरे च// SS6.10.11/ कार्यः फेनः सागरस्याञ्जनार्थे नारीस्तन्ये माक्षिके चापि घृष्टः/ योषित्स्तन्ये स्थापितं यष्टिकाह्वं रोध्रं द्राक्षां शर्करामुत्पलं च// SS6.10.12/ क्षौमाबद्धं पथ्यमाश्च्योतने वा &सर्पिर्घृष्टं यष्टिकाह्वं सरोध्रम्/ तोयोन्मिश्राः काश्मरीधात्रिपथ्यास्तद्वच्चाहुः कट्फलं चाम्बुनैव// SS6.10.13/ एषो+अम्लाख्ये+अनुक्रमश्चापि शुक्तौ कार्यः सर्वः स्यात्सिरामोक्षवर्ज्यः॥ SS6.10.14/ सर्पिः पेयं त्रैफलं तैल्वकं वा पेयं वा स्यात् केवलं यत् पुराणम्/ दोषे+अधस्ताच्छुक्तिकायामपास्ते शीतैर्द्रव्यैरञ्जनं कार्यमाशु॥ SS6.10.15/ वैदूर्यं यत् स्फाटिकं वैद्रुमं च मौक्तं शाङ्खं राजतं शातकुम्भम्/ चूर्णं सूक्ष्मं शर्कराक्षौद्रयुक्तं शुक्तिं हन्यादञ्जनं चैतदाशु॥ SS6.10.16/ युञ्ज्यात् सर्पिर्धूमदर्शी नरस्तु शेषं कुर्याद्रक्तपित्ते विधानम्/ यच्चैवान्यत् पित्तहृच्चापि सर्वं यद्वीसर्पे पैत्तिके वै विधानम्॥ इति श्रीसुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पित्ताभिष्यन्दप्रतिषेधो नाम दशमो+अध्यायः//10॥ एकादशो+अध्यायः/ SS6.11.1/ अथातः श्लेष्माभिष्यन्दप्रतिषेधं व्याख्यास्यामः॥ SS6.11.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.11.3/ स्यन्दाधिमन्थौ कफजौ प्रवृद्धौ जयेत् सिराणामथ मोक्षणेन/ स्वेदावपीडाञ्जनधूमसेकप्रलेपयोगैः कवलग्रहैश्च// SS6.11.4/ रूक्षैस्तथा++आश्च्योतनसंविधानैस्तथैव रूक्सैः पुटपाकयोगैः/ त्र्यहात्त्र्यहाच्चाप्यपतर्पणान्ते प्रातस्तयोस्तिक्तघृतं प्रशस्तम्॥ SS6.11.5/ तदन्नपानं च समाचरेद्धि यच्छ्लेष्मणो नैव करोति वृद्धिम्/ कुटन्नटास्फोटफणिज्ज्ञबिल्वपत्तूरपिल्वर्ककपित्थभङ्गैः॥ SS6.11.6/ स्वेदं विदध्यात् अथवा+अनुलेपं बर्हिष्ठशुण्ठीसुरकाष्ठकुष्ठैः/ सिन्धूत्थहिङ्गुत्रिफलामधूकप्रपौण्डरीकाञ्जनतुत्थताम्रैः॥ SS6.11.7/ पिष्टैर्जलेनाञ्जनवर्तयः स्युः पथ्याहरिद्रामधुकाञ्जनैर्वा/ त्रीण्यूषणानि त्रिफला हरिद्रा विडङ्गसारश्च समानि च स्युः॥ SS6.11.8/ बर्हिष्ठकुष्ठामरकाष्ठशङ्खपाठामलव्योषमनःशिलाश्च&/ पिष्ट्वा+अम्बुना वा कुसुमानि जातिकरञ्जशोभाञ्जनजानि युञ्ज्यात्॥ SS6.11.9/ फलं प्रकीर्यादथवा+अपि शिग्रोः पुष्पं च &तुल्यं बृहतीद्वयस्य/ रसाञ्जनं सैन्धवचन्दनं च मनःशिलाले लशुनं च तुल्यम्॥ SS6.11.10/ पिष्ट्वा+अञ्जनार्थे कफजेषु धीमान् वर्तीर्विदध्यान्नयनामयेषु/ रोगे बलासग्रथिते+अञ्जनं ज्ञैः कर्तव्यमेतत् सुविशुद्धकाये॥ SS6.11.11/ नीलान् यवान् गव्यपयो+अनुपीतान् शलाकिनः शुष्कतनून् विदह्य/ तथा+अर्जकास्फोतकपित्थबिल्वनिर्गुण्डिजातीकुसुमानि चैव// SS6.11.12/ तत्क्षारवत्सैन्धवतुत्थरोचनं पक्वं विदध्यादथ लोहनाड्याम्/ एतद्बलासग्रथिते+अञ्जनं स्यादेषो+अनुकल्पस्तु फणिज्ज्ञकादौ॥ SS6.11.13/ महौषधं मागधिकां च मुस्तां& ससैन्धवं यन्मरिचं च शुक्लम्/ तन्मातुलुङ्गस्वरसेन पिष्टं नेत्राञ्जनं पिष्टकमाशु हन्यात्॥ SS6.11.14/ &फले बृहत्या मगधोद्भवाना निधाय कल्कं फलपाककाले/ &स्रोतोजयुक्तं च तदुद्धृतं स्यात्तद्वत्तु पिष्टे विधिरेष चापि॥ SS6.11.15/ वार्ताकशिग्र्विन्द्रसुरापटोलकिराततिक्तामलकीफलेषु/ कासीससामुद्ररसाञ्जनानि जात्यास्तथा क्षारकम्(कोरकम्)एव चापि॥ SS6.11.16/ प्रक्लिन्नवर्त्मन्युपदिश्यते तु योगाञ्जनं तन्मधुना+अवघृष्टम्/ नादेयमग्र्यं मरिचं च शुक्लं नेपालजाता च समप्रमाणा॥ SS6.11.17/ समातुलुङ्गद्रव एष योगः कण्डूं निहन्यात् सकृदञ्जनेन/ सशृङ्गवेरं सुरदारु मुस्तं सिन्धुप्रभूतं(प्रसूतं) मुकुलानि जात्याः॥ SS6.11.18/ सुराप्रपिष्टं त्विदमञ्जनं हि कण्ड्वां च शोफे च हितं वदन्ति/ स्यन्दाधिमन्थक्रममाचरेच्च सर्वेषु चैतेषु सदा+अप्रमत्तः॥ (विशेषतो नावनमेव कार्यं संसर्जनं चापि यथोपदिष्टम्&) इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कफाभिष्यन्दप्रतिषेधो नामैकादशो+अध्यायः//11॥ द्वादशो+अध्यायः/ SS6.12.1/ अथातो रक्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः॥ SS6.12.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.12.3/ मन्थं स्यन्दं सिरोत्पातं सिराहर्षं च रक्तजम्/ एकेनैव विधानेन चिकित्सेच्चतुरो गदान्॥ SS6.12.4/ व्याध्यार्तांश्चतुरो+अप्येतान् स्निग्धान्कौम्भेन सर्पिषा/ रसैरुदारैरथवा सिरामोक्षेण योजयेत्॥ SS6.12.5/ विरिक्तानां प्रकामं च शिरांस्येषां विशोधयेत्/ वैरेचनिकसिद्धेन सितायुक्तेन सर्पिषा॥ (मज्ज्ञा वा तद्विमिश्रेण मेदसा तच्छृतेन वा/) SS6.12.6/ ततः प्रदेहाः परिषेचनानि नस्यानि धूमाश्च यथास्वमेव/ आश्च्योतनाभ्यञ्जनतर्पणानि स्निग्धाश्च कार्याः पुटपाकयोगाः॥ SS6.12.7/ नीलोत्पलोशीरकटङ्कटेरीकालीययष्टीमधुमुस्तरोध्रैः/ सपद्मकैर्धौतघृतप्रदिग्धैरक्ष्णोः प्रलेपं परितः प्रकुर्यात्॥ SS6.12.8/ रुजायां चाप्यतिभृशं स्वेदाश्च मृदवो हिताः/ अक्ष्णोः समन्ततः कार्यं पातनं च जलौकसाम्॥ SS6.12.9/ घृतस्य महती मात्रा पीता चार्तिं नियच्छति/ पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः॥ SS6.12.10/ कशेरुमधुकाभ्यां वा चूर्णमम्बरसंवृतम्/ न्यस्तमप्स्वान्तरिक्षासु हितमाश्च्योतनं भवेत्॥ SS6.12.11/ पाटल्यर्जुनश्रीपर्णीधातकीधात्रिबिल्वतः/ पुष्पाण्यथ बृहत्योश्च बिम्बीलोटाच्च तुल्यशः॥ SS6.12.12/ समञ्जिष्ठानि मधुना पिष्टानीक्षुरसेन वा/ रक्ताभिष्यन्दशान्त्यर्थमेतदञ्जनमिष्यते॥ SS6.12.13/ चन्दनं कुमुदं पत्रं शिलाजतु सकुङ्कुमम्/ अयस्ताम्ररजस्तुत्थं निम्बनिर्यासमञ्जनम्॥ SS6.12.14/ त्रपु कांस्यमलं चापि पिष्ट्वा पुष्परसेन तु/ विपुला याः कृता वर्त्यः पूजिताश्चाञ्जने सदा॥ SS6.12.15/ स्यादञ्जनं घृतं क्षौद्रं सिरोत्पातस्य भेषजम्/ तद्वत्सैन्धवकासीसं स्तन्यघृष्टं च पूजितम्॥ SS6.12.16/ मधुना शङ्खनैपालीतुत्थदार्व्यः ससैन्धवाः/ रसः शिरीषपुष्पाच्च सुरामरिचमाक्षिकैः॥ SS6.12.17/ युक्तं तु मधुना वा+अपि गैरिकं हितमञ्जने/ सिराहर्षे+अञ्जनं कुर्यात् फणितं मधुसंयुतम्॥ SS6.12.18/ मधुना तार्क्ष्यजं वा+अपि कासीअं वा ससैधवम्/ वेत्राम्लस्तन्यसंयुक्तं फाणितं च ससैन्धवम्॥ SS6.12.19/ पैत्तं विधिमशेषेण कुर्यादर्जुनशान्तये/ इक्षुक्षौद्रसितास्तन्यदार्वीमधुकसैन्धवैः॥ SS6.12.20/ सेकाञ्जनं चात्र हितमम्लैराश्च्योतनं तथा/ सितामधुककट्वङ्गमस्तुक्षौद्राम्लसैन्धवैः॥ SS6.12.21/ बीजपूरककोलाम्लदाडिमाम्लैश्च युक्तितः/ एकशो वा द्विशो वा+अपि योजितं वा त्रिभिस्त्रिभिः॥ SS6.12.22/ स्फटिकं विद्रुमं शङ्खो मधुकं कधु चैव हि/ शङ्खक्षौद्रसितायुक्तः सामुद्रः फेन एव वा॥ SS6.12.23/ द्वाविमौ विहितौ योगावञ्जने+अर्जुननाशनौ/ सैन्धवक्षौद्रकतकाः सक्षौद्रं वा रसाञ्जनम्॥ SS6.12.24/ कासीसं मधुना वा+अपि योज्यमत्राञ्जने सदा/ लोहचूर्णानि सर्वाणि धातवो लवणानि च// SS6.12.25/ रत्नानि दन्ताः शृङ्गाणि गणश्चाप्यवसादनः/ कुक्कुटाण्डकपालानि लशुनं कटुकत्रयम्॥ SS6.12.26/ करञ्जबीजमेला च लेख्याञ्जनमिदं स्मृतम्/ पुटपाकावसानेन रक्तविस्रावणादिना॥ SS6.12.27/ संपादितस्य विधिना कृत्स्नेन स्यन्दघातिना/ अनेनापहरेच्छुक्रमव्रणं कुशलो भिषक्॥ SS6.12.28/ उत्तानमवगाढं वा कर्कशं वा+अपि सव्रणम्/ शिरीषबीजमरिचपिप्पलीसैन्धवैरपि॥ SS6.12.29/ शुक्रस्य घर्षणं कार्यमथवा सैन्धवेन तु/ कुर्यात्ताम्ररजःशङ्खशिलामरिचसैन्धवैः॥ SS6.12.30/ अन्त्याद्द्विगुणितैरेभिरञ्जनं शुक्रनाशनम्/ कुर्यादञ्जनयोगौ वा सम्यक् श्लोकार्धिकाविमौ॥ SS6.12.31/ शङ्खकोलास्थिकतकद्राक्सामधुकमाक्षिकैः/ क्षौद्रदन्तार्णवमलशिरीषकुसुमैरपि॥ SS6.12.32/ क्षाराञ्जनं वा वितरेद्बलासग्रथितापहम्/ मुद्गान् वा निस्तुषान् भृष्टान् शङ्खक्षौद्रसितायुतान्॥ SS6.12.33/ मधूकसारं मधुना योजयेच्चाञ्जने सदा/ बिभीतकास्थिमज्जा वा सक्षौद्रः शुक्रनाशनः॥ SS6.12.34/ शङ्खशुक्तिमधुद्राक्षामधुकं कतकानि च/ द्वित्वग्गते सशूले वा वातघ्नं तर्पणं हितम्॥ SS6.12.35/ वंशजारुष्करौ तालं नारिकेलं च दाहयेत्/ विस्राव्य क्सारवच्चूर्णं भावयेत्करभास्थिजम्॥ SS6.12.36/ बहुशो+अञ्जनमेतत्स्याच्छुक्रवैवर्ण्यनाशनम्/ अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम्॥ SS6.12.37/ व्रणं गोमांसचूर्णेन पूरयेत् सर्पिषा सह/ बहुशो+अवलिखेच्चापि वर्त्मास्योपगतं यदि॥ SS6.12.38/ सशोफश्चाप्यशोफश्च द्वौ पाकौ यौ प्रकीर्तितौ/ स्नेहस्वेदोपपन्नस्य तत्र विद्ध्वा सिरां भिषक्॥ SS6.12.39/ सेकाश्च्योतननस्यानि पुटपाकांश्च कारयेत्/ सर्वतश्चापि शुद्धस्य कर्तव्यमिदमञ्जनम्॥ SS6.12.40/ ताम्रपात्रस्थितं &मासं सर्पिः सैन्धवसंयुतम्/ मैरेयं वा+अपि दध्येवं दध्युत्तरकमेव वा॥ SS6.12.41/ घृतं कांस्यमलोपेतं स्तन्यं वा+अपि ससैन्धवम्/ मधूकसारं मधुना तुल्यांशं गैरिकेण वा॥ SS6.12.42/ सर्पिःसैन्धवताम्राणि योषित्स्तन्ययुतानि वा/ दाडिमारेवताश्मन्तकोलाम्लैश्च ससैन्धवाम्/ रसक्रियां वा वितरेत्सम्यक्पाकजिघांसया॥ SS6.12.43/ &मासं सैन्धवसंयुक्तं स्थितं सर्पिषि नागरम्/ आश्च्योतनाञ्जनं योज्यमबलाक्षीरसंयुतम्॥ SS6.12.44/ जात्याः पुष्पं सैन्धवं शृङ्गवेरं कृष्णाबीजं कीटशत्रोश्च सारम्/ एतत् पिष्टं नेत्रपाके+अञ्जनार्थं क्षौद्रोपेतं निर्विशङ्कं& प्रयोज्यम्॥ SS6.12.45/ पूयालसे शोणितमोक्षणं च हितं तथैवाप्युपनाहनं च/ कृत्स्नो विधिश्चेक्षणपाकघाती यथाविधानं भिषजा प्रयोज्यः॥ SS6.12.46/ कासीससिन्धुप्रभवार्द्रकैस्तु हितं भवेदञ्जनमेव चात्र/ क्षौद्रान्वितैरेभिरथोपयुञ्ज्यादन्यत्तु ताम्रायसचूर्णयुक्तैः॥ SS6.12.47/ स्नेहादिभिः सम्यगपास्य दोषांस्तृप्तिं विधायाथ यथास्वमेव/ प्रक्लिन्नवर्त्मानमुपक्रमेत सेकाञ्जनाश्च्योतननस्यधूमैः॥ SS6.12.48/ मुस्ताहरिद्रामधुकप्रियङ्गुसिद्धार्थरोध्रोत्पलसारिवाभिः/ क्षुण्णाभिराश्च्योतनमेव कार्यमत्राञ्जनं चाञ्जनमाक्षिकं स्यात्॥ SS6.12.49/ पत्रं फलं चामलकस्य पक्त्वा क्रियां विदध्यादथवा+अञ्जनार्थे/ वंशस्य भूलेन रसक्रियां वा वर्तीकृतां ताम्रकपालपक्वाम्॥ SS6.12.50/ रसक्रियां वा त्रिफलाविपक्वां पलाशपुष्पैः स्वरमञ्जरेर्वा/ पिष्ट्वा छगल्याः पयसा मलं वा कांसस्य दग्ध्वा सह तान्तवेन// SS6.12.51/ प्रत्यञ्जनं तन्मरिचैरुपेतं चूर्णेन ताम्रस्य सहोपयोज्यम्/ समुद्रफेनं लवणोत्तमं च शङ्खो+अथ मुद्गो मरिचं च शुक्लम्॥ SS6.12.52/ चूर्णाञ्जनं &जाड्यमथापि कण्डूमक्लिन्नवर्त्मान्युपहन्ति शीघ्रम्/ प्रक्लिन्नवर्त्मन्यपि चैत एव योगाः प्रयोज्याश्च समीक्ष्य दोषम्॥ SS6.12.53/ सकज्जलं ताम्रघटे च घृष्टं सर्पिर्युतं तुल्थकमञ्जनं च// इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे रक्ताभिष्यन्दप्रतिषेधो नाम द्वादशो+अध्यायः//12॥ त्रयोदशो+अध्यायः/ SS6.13.1/ अथातो लेख्यरोगप्रतिषेधं व्याख्यास्यामः॥ SS6.13.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.13.3/ नव ये+अभिहिता लेख्याः सामान्यस्तेष्वयं विधिः/ स्निग्धवान्तविरिक्तस्य निवातातपसद्मनि॥ SS6.13.4/ (आप्तैर्दृढं गृहीतस्य वेश्मन्युत्तानशायिनः/) सुखोदकप्रतप्तेन वाससा सुसमाहितः/ स्वेदयेद्वर्त्म निर्भुज्य vaamaaGguSThaaGgulishtitam// SS6.13.5/ अङ्गुल्यङ्गुष्ठकाभ्यां तु निर्भुग्नं वर्त्म यत्नतः/ &प्लोतान्तराभ्यां न यथा चलति स्रंसते+अपि वा॥ SS6.13.6/ ततः प्रमृज्य प्लोतेन वर्त्म शस्त्रपदाङ्कितम्/ लिखेच्छस्त्रेण पत्रैर्वा ततो रक्ते स्थिते पुनः॥ SS6.13.7/ स्विन्नं मनोह्वाकासीसव्योषार्द्राञ्जनसैन्धवैः&/ श्लक्ष्णपिष्टैः समाक्षीकैः प्रतिसार्योष्णवारिणा॥ SS6.13.8/ प्रक्षाल्य हविषा सिक्तं व्रणवत् समुपाचरेत्/ स्वेदावपीडप्रभृतींस्त्र्यहादूर्ध्वं प्रयोजयेत्॥ SS6.13.9/ व्यासतस्ते समुद्दिष्टं विधानं लेख्यकर्मणि/ असृगास्रावरहितं कण्डूशोफविवर्जितम्॥ SS6.13.10/ समं नखनिभं वर्त्म लिखितं सम्यगिष्यते/ रक्तमक्षि स्रवेत् स्कन्नं क्षताच्छस्त्रकृताद्ध्रुवम्॥ SS6.13.11/ रागशोफपरिस्रावास्तिमिरं व्याध्यनिर्जयः/ वर्त्म श्यावं गुरु स्तब्धं कण्डूहर्षोपदेहवत्॥ SS6.13.12/ नेत्रपाकमुदीर्णं वा कुर्वीताप्रतिकारिणः/ एतद्दुर्लिखितं ज्ञेयं स्नेहयित्वा पुनर्लिखेत्॥ SS6.13.13/ व्यावर्तते यदा वर्त्म पक्ष्म चापि &विमुह्यति/ स्यात् सरुक् स्रावबहुलं तदतिस्रावितं विदुः॥ SS6.13.14/ स्नेहस्वेदादिरिष्टः स्यात् क्रमस्तत्रानिलापहः/ वर्त्मावबन्धं क्लिष्टं च बहलं यच्च कीर्तितम्॥ SS6.13.15/ पोथकीश्चाप्यवलिखेत् प्रच्छयित्वा+अग्रतः शनैः/ समं लिखेत्तु मेधावी श्यावकर्दमवर्त्मनी॥ SS6.13.16/ कुम्भीकिनीं शर्करां च तथैवोत्सङ्गिनीमपि/ &कल्पयित्वा तु शस्त्रेण लिखेत् पश्चादतन्द्रितः॥ SS6.13.17/ भवेयुर्वर्त्मसु च याः पिडकाः कठिना भृशम्/ ह्रस्वास्ताम्राश्च ताः पक्वा भिन्द्याद्भिन्ना लिखेदपि॥ SS6.13.18/ तरुणीश्चाल्पसंरम्भा पिडका बाह्यवर्त्मजाः/ विदित्वैताः प्रशमयेत् स्वेदालेपनशोधनैः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे लेख्यरोगप्रतिषेधो नाम त्रयोदशो+अध्यायः//13॥ चतुर्दशो+अध्यायः/ SS6.14.1/ अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः॥ SS6.14.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.14.3/ स्वेदयित्वा बिसग्रन्थिं छिद्राण्यस्य निराशयम्&/ पक्वं भित्त्वा तु शस्त्रेण सिन्धवेनावचूर्णयेत्॥ SS6.14.4/ कासीसमागधीपुष्पनेपाल्येलायुतेन तु/ ततः क्षौद्रघृतं दत्त्वा सम्यग्बन्धमथाचरेत्॥ SS6.14.5/ रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्रमेव च/ प्रतिसारणमेकैकं भिन्ने लगण इष्यते॥ SS6.14.6/ महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः/ स्विन्नां भिन्नां विनिष्पीड्य भिषगञ्जननामिकाम्॥ SS6.14.7/ शिलैलानतसिन्धूत्थैः सक्षौद्रैः प्रतिसारयेत्/ रसाञ्जनमधुभ्यां तु भित्त्वा वा शस्त्रकर्मवित्॥ SS6.14.8/ प्रतिसार्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः/ सम्यक्स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम्॥ SS6.14.9/ त्रिफलातुत्थकासीससैन्धवैश्च रसक्रिया&/ भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः॥ SS6.14.10/ लेखयेन्मण्डलाग्रेण समन्तात् प्रच्छयेदपि/ संस्नेह्य पत्रभङ्गैश्च स्वेदयित्वा यथासुखम्॥ SS6.14.11/ सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम्/ संपक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे भेद्यरोगप्रतिषेधो नाम चतुर्दशो+अध्यायः//14॥ पञ्चदशो+अध्यायः/ SS6.15.1/ अथातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः॥ SS6.15.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.15.3/ स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः/ संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लावणैः॥ SS6.15.4/ ततः संरोषितं तूर्णं सुस्विन्नं परिधट्टितम्/ अर्म यत्र वलीजातं तत्रैतल्लगयेद्भिषक्॥ SS6.15.5/ अपाङ्गं प्रेक्षमाणस्य बडिशेन समाहितः/ मुचुण्ड्या++आदाय मेधावी सूचीसूत्रेण वा पुनः॥ SS6.15.6/ न चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं& तु तत्/ &शस्त्राबाधभयाच्चास्य वर्त्मनी ग्राहयेद्दृढम्॥ SS6.15.7/ ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम्/ उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत्॥ SS6.15.8/ विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात्/ नीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम्॥ SS6.15.9/ चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति/ कनीनकवधादस्रं नाडी वा+अप्युपजायते॥ SS6.15.10/ हीनच्छेदात् पुनर्वृद्धिं शीग्रमेवाधिगच्छति/ अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्य& लम्बितम्॥ SS6.15.11/ छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाथितम्/ प्रतिसारणमक्ष्णोस्तु ततः कार्यमनन्तरम्॥ SS6.15.12/ यावनालस्य चूर्णेन त्रिकटोर्लवणस्य च/ स्वेदयित्वा ततः पश्चाद्बध्नीयात् कुशलो भिषक्॥ SS6.15.13/ दोषर्तुबलकालज्ञः स्नेहं दत्त्वा यथाहितम्/ व्रणवत् संविधानं तु तस्य कुर्यादतः परम्॥ SS6.15.14/ त्र्यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत्/ करञ्जबीजामलकमधुकैः साधितं पयः॥ SS6.15.15/ हितमाश्च्योतनं शूले द्विरह्नः क्षौद्रसंयुतम्/ मधुकोत्पलकिञ्जल्कदूर्वाकल्कैश्च मूर्धनि॥ SS6.15.16/ प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते/ लेख्याञ्जनैरपहरेदर्मशेषं भवेद्यदि॥ SS6.15.17/ अर्म चाल्पं दधिनिभं नीलं रक्तमथापि वा/ धूसरं तनु यच्चापि शुक्रवत्तदुपाचरेत्॥ SS6.15.18/ चर्माभं बहुलं यत्तु स्नायुमांसघनावृतम्/ छेद्यमेव तदर्म स्यात् कृष्णमण्डलगं च यत्॥ SS6.15.19/ विशुद्धवर्णमक्लिष्टं क्रियास्वक्षि गतक्लमम्/ छिन्ने+अर्मणि भवेत् सम्यग्यथास्वमनुपद्रवम्॥ SS6.15.20/ सिराजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान्/ उल्लिखेन्मण्डलाग्रेण बडिशेनावलम्बिताः॥ SS6.15.21/ सिरासु पिडका जाता या न सिध्यन्ति भेषजैः/ अर्मवन्मण्डलाग्रेण तासां छेदनमिष्यते॥ SS6.15.22/ रोगयोश्चैतयोः कार्यमर्मोक्तं प्रतिसारणम्/ विधिश्चापि यथादोषं लेखनद्रव्यसंभृतः॥ SS6.15.23/ सन्धौ संस्वेद्य शस्त्रेण वर्णीकां विचक्षणः/ उत्तरे च त्रिभागे च बडिशेनावलम्बिताम्॥ SS6.15.24/ छिन्द्यात्ततो+अर्धमग्रे स्यादश्रुनाडी ह्यतो+अन्यथा/ प्रतिसारणमत्रापि सैन्धवक्षौद्रमिष्यते॥ SS6.15.25/ लेखनीयानि चूर्णानि व्याधिशेषस्य भेषजम्/ शङ्खं समुद्रफेनं च मण्डूकीं च समुद्रजाम्॥ SS6.15.26/ स्फटिकं कुरुविन्दं च प्रवालाश्मन्तकं तथा/ &वैदूर्यं पुलकं मुक्तामयस्ताम्ररजांसि च// SS6.15.27/ समभागानि संपिष्य सार्धं स्रोतोञ्जनेन तु/ चूर्णाञ्जनं कारयित्वा भाजने भेषशृङ्गजे॥ SS6.15.28/ संस्थाप्योभयतः कालमञ्जयेत् सततं बुधः/ अर्माणि पिडकां हन्यात् सिराजालानि तेन वै॥ SS6.15.29/ अर्शस्तथा यच्च नाम्ना शुष्कार्शो+अर्बुदमेव च/ अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते॥ SS6.15.30/ वर्त्मोपस्वेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः/ मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः॥ SS6.15.31/ ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत्/ स्थिते च रुधिरे वर्त्म दहेत् सम्यक् शलाकया॥ SS6.15.32/ क्षारेणावलिखेच्चापि व्याधिशेसो भवेद्यदि/ तीक्ष्णैरुभयतोभागैस्ततो दोषमधिक्षिपेत्॥ SS6.15.33/ वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम्/ शस्त्रकर्मण्युपरते मासं च स्यात् सुयन्त्रितः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे छेद्यरोगप्रतिषेधो नाम प्ञ्चदशो+अध्यायः//15॥ षोडशो+अध्यायः/ SS6.16.1/ अथातः &पक्ष्मकोपप्रतिषेधं व्याख्यास्यामः॥ SS6.16.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.16.3/ याप्यस्तु यो वर्त्मभवो विकारः पक्ष्मप्रकोपो+अभिहितः पुरस्तात्/ तत्रोपविष्टस्य नरस्य चर्म वर्त्मोपरिष्टादनुतिर्यगेव// SS6.16.4/ भ्रुवोरधस्तात् परिमुच्य भागौ पक्ष्माश्रितं चैकमतो+अवकृन्तेत्/ कनीनकापाङ्गसमं समन्ताद्यवाकृति स्निग्धतनोर्नरस्य// SS6.16.5/ उत्कृत्य शस्त्रेण यवप्रमाणं बालेन सीव्योद्भिषगप्रमत्तः/ दत्त्वा च सर्पिर्मधुना+अवशेषं कुर्याद्विधानं& विहितं व्रणे यत्॥ SS6.16.6/ ललाटदेशे च निबद्धपट्टं& प्राक्स्यूतमत्राप्यपरं च बद्ध्वा/ स्थैर्यं गते चाप्यथ शस्त्रमार्गे बालान् विमुञ्चेत् कुशलो+अभिवीक्ष्य// SS6.16.7/ एवं न चेच्छाम्यति तस्य वर्त्म निर्भुज्य दोषोपहतां वलिं च/ ततो+अग्निना वा प्रतिसारयेत्तां क्षारेण वा सम्यगवेक्ष्य धीरः॥ SS6.16.8/ छित्त्वा समं वा+अप्युपपक्ष्ममालां सम्यग्गृहीत्वा बडिशैस्त्रिभिस्तु/ पथ्याफलेन प्रतिसारयेत्तु घृष्टेन वा तौवरकेण सम्यक्॥ SS6.16.9/ चत्वार एते विधयो विहन्तुं पक्ष्मोपरोधं पृथगेव शस्ताः/ विरेचनाश्च्योतनधूमनस्यलेपाञ्जनस्नेहरसक्रियाश्च// इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पक्ष्मगतरोगप्रतिषेधो नाम षोडशो+अध्यायः//16॥ सप्तदशो+अध्यायः/ SS6.17.1/ अथातो दृष्टिगतरोगप्रतिषेधं व्याख्यास्यामः॥ SS6.17.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.17.3/ त्रयः साध्यास्त्रयो+असाध्या याप्याः षट् च भवन्ति हि/ तत्रैकस्य प्रतीकारः कीर्तितो धूमदर्शिनः॥ SS6.17.4/ दृष्टौ पित्तविदग्धायां विदग्धायां कफेन च/ पित्तश्लेष्महरं कुर्याद्विधिं शस्त्रक्षतादृते॥ SS6.17.5/ नस्यसेकाञ्जनालेपपुटपाकैः सतर्पणैः/ आद्ये तु त्रैफलं पेयं सर्पिस्त्रैवृतमुत्तरे॥ SS6.17.6/ तैल्वकं चोभयोः पथ्यं केवलं जीर्णमेव वा/ गैरिकं सैन्धवं कृष्णा गोदन्तस्य मषी तथा॥ SS6.17.7/ गोमांसं मरिचं बीजं शिरीषस्य मनःशिला/ वृन्तं कपित्थान्मधुना स्वयङ्गुप्ताफलानि च// SS6.17.8/ चत्वार एते योगाः स्युरुभयोरञ्जने हिताः/ कुब्जकाशोकशालाम्रप्रियङ्गुनलिनोत्पलैः॥ SS6.17.9/ पुष्पैर्हरेणुकृष्णाह्वापथ्यामलकसंयुतैः/ सर्पिर्मधुयुतैश्चूर्णैर्वेणुनाड्यामवस्थितैः॥ SS6.17.10/ अञ्जयेद् द्वादपि भिषक् पित्तश्लेष्मविभावितौ/ आम्रजम्बूद्भवं पुष्पं तद्रसेन हरेणुकाम्॥ SS6.17.11/ पिष्ट्वा क्षौद्राज्यसंयुक्तं प्रयोज्यमथवा+अञ्जनम्/ नलिनोत्पलकिञ्जल्कगैरिकैर्गोशकृद्रसैः॥ SS6.17.12/ गुडिकाञ्जनमेतद्वा दिनरात्र्यन्धयोर्हितम्/ रसाञ्जनरसक्षौद्रतालीशस्वर्णगैरिकम्॥ SS6.17.13/ गोशकृद्रससंयुक्तं पित्तोपहतदृष्टये/ शीतं सौवीरकं वा+अपि पिष्ट्वा+अथ रसभावितम्॥ SS6.17.14/ कूर्मपित्तेन मतिमान् भावयेद्रौहितेन वा/ चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये॥ SS6.17.15/ काश्मरीपुष्पमधुकदार्वीरोध्ररसाञ्जनैः/ सक्षौद्रमञ्जनं तद्वद्धितमत्रामये सदा॥ SS6.17.16/ स्रोतोजं सैन्धवं रेणुकां चापि पेषयेत्/ अजामूत्रेण ता वर्त्यः क्षणदान्ध्याञ्जने हिताः॥ SS6.17.17/ कालानुसारिवां कृष्णां नागरं मधुकं तथा/ तालीशपत्रं क्षणदे गाङ्गेयं च यकृद्रसे॥ SS6.17.18/ कृतास्ता वर्तयः पिष्टाश्छायाशुष्काः सुखावहाः/ मनःशिलाभयाव्योषबलाकालानुसारिवाः॥ SS6.17.19/ सफेना वर्तयः पिष्टाश्छागक्षीरसमन्विताः/ गोमूत्रपित्तमदिरायकृद्धात्रीरसे पचेत्॥ SS6.17.20/ क्षुद्राञ्जनं रसेनान्यद्यक्द्तस्त्रैफले+अपि वा/ गोमूत्राज्यार्णवमलपिप्पलीक्षौद्रकट्फलैः॥ SS6.17.21/ सैन्धवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे&/ मेदो यकृद्घृतं चाजं पिप्पल्यः सैधवं मधु॥ SS6.17.22/ रसमामलकाच्चापि पक्वं सम्यङ्निधापयेत्/ कोशे खदिरनिर्माणे तद्वत् क्षुद्राञ्जनं हितम्॥ SS6.17.23/ हरेणुमगधाजास्थिमज्जइलायकृदन्वितम्/ यकृद्रसेनाञ्जनं वा श्लेष्मोपहतदृष्टये॥ SS6.17.24/ विपाच्य गोधायकृदर्धपाटितं सुपूरितं मागधिकाभिरग्निना/ निषेवितं तद्यकृदञ्जनेन निहन्ति नक्तान्ध्यमसंशयं खलु॥ SS6.17.25/ तथा यकृच्छागभवं हुताशने विपाच्य सम्यङ्मगधासमन्वितम्/ प्रयोजितं पूर्ववदाश्वसंशयं जयेत् क्षपान्ध्यं sakdRaJjanaannRNaam// SS6.17.26/ प्लीहा यकृच्चाप्युपभाक्षिते& उभे प्रकल्प्य शूल्ये घृततैलसंयुते/ ते सार्षपस्नेहसमायुते+अञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते॥ SS6.17.27/ नदीजशिम्बीत्रिकटून्यथाञ्जनं मनःशिला द्वे च निशे यकृद्(शकृद्)गवाम्/ सचन्दनेयं गुटिका+अथवा+अञ्जनं प्रशस्यते वै दिवसेष्वपश्यताम्॥ SS6.17.28/ भवन्ति याप्याः खलु ये षडामया हरेदसृक्तेषु सिराविमोक्षणैः/ विरेचयेच्चापि पुराणसर्पिषा विरेचनाङ्गोपहितेन सर्वदा॥ SS6.17.29/ पयोविमिश्रं पवनोद्भवे हितं वदन्ति पञ्चाङ्गुलतैलमेव तु/ भवेद्घृतं त्रैफलमेव शोधनं विशेषतः शोणितपित्तरोगयोः॥ SS6.17.30/ त्रिवृद्विरेकः कफजे प्रशस्यते त्रिदोषजे तैलमुशन्ति तत्कृतम्/ पुराणसर्पिस्तिमिरेषु सर्वशो हितं भवेदायसभाजनस्थितम्॥ SS6.17.31/ हितं च विद्यात्त्रिफलाघृतं सदा कृतं च यन्मेषविषाणनामभिः/ सदा+अवलिह्यात्त्रिफलां सुचूर्णितां घृतप्रगाढां तिमिरे+अथ पित्तजे॥ SS6.17.32/ समीरजे तैलयुतां कफात्मके मधुप्रगाढां विदधीत युक्तितः/ गवां शकृत्क्वाथविपक्वमुत्तमं हितं तु तैलं तिमिरेषु नावनम्॥ SS6.17.33/ हितं घृतं केवल एव पैत्तिके ह्यजाविकं यन्मधुरैर्विपाचितम्/ तैलं स्थिरादौ मधुरे च यद्गणे तथा+अणुतैलं पवनासृगुत्थयोः॥ SS6.17.34/ सहाश्वगन्धातिबलावरीशृतं हितं च नस्ये त्रिवृतं यदीरितम्/ जलोद्भवानूपजमांसस्ंस्कृताद्घृतं विधेयं पयसो यदुत्थितम्॥ SS6.17.35/ ससैन्धवः क्रव्यभुगेणमांसयोर्हितः ससर्पिः समधुः पुटाह्वयः/ वसा+अथ गृध्रोरगताम्रचूडजा सदा प्रशस्ता मधुकान्विता+अञ्जने॥ SS6.17.36/ प्रत्यञ्जनं स्रोतसि यत्समुत्थितं क्रमाद्रसक्षीरघृतेषु भावितम्/ स्थितं दशाहत्रयमेतदञ्जनं कृष्णोरगास्ये कुशसंप्रवेष्टिते॥ SS6.17.37/ तन्मालतीकोरकसैन्धवायुतं सदा+अञ्जनं स्यात्तिमिरे+अथ रागिणि/ सुभावितं वा पयसा दिनत्रयं काचापहं शास्त्रविदः प्रचक्षते॥ SS6.17.38/ हविर्हितं क्षीरभवं तु पैत्तिके वदन्ति नस्ये मधुरौषधैः कृतम्/ तत्तर्पणे चैव हितं प्रयोजितं सजाङ्गलस्तेषु च यः पुटाह्वयः॥ SS6.17.39/ रसाञ्जनक्षौद्रसितामनःशिलाः क्षुद्राञ्जनं तन्मधुकेन संयुतम्/ समाञ्जनं वा कनकाकरोद्भवं सुचूर्णितं श्रेष्ठमुशन्ति तद्विदः॥ SS6.17.40/ भिल्लोटगन्धोदकसेकसेचितं प्रत्यञ्जने चात्र हितं तु तुत्थकम्/ समेषशृङ्गाञ्जनभागसंमितं जलोद्भवं काचमलं व्यपोहति॥ SS6.17.41/ पलाशरोहीतमधूकजा रसाः क्षौद्रेण युक्ता मदिराग्रमिश्रिताः&/ उशीरलोध्रत्रिफलाप्रियङ्गुभिः पचेत्तु नस्यं कफरोगशान्तये॥ SS6.17.42/ विडङ्गपाठाकिणिहीङ्गुदीत्वचः प्रयोजयेद्धूमधुशीरसंयुताः/ वनस्पतिक्वाथविपाचितं घृतं हितं हरिद्रानलदे च तर्पणम्॥ SS6.17.43/ समागधो माक्षिकसैन्धवाढ्यः सजाङ्गलः स्यात् पुटपाक एव च/ मनःशिलात्र्यूषणशङ्खमाक्षिकैः ससिन्धुकासीसरसाञ्जनैः क्रियाः॥ SS6.17.44/ हिते च कासीसरसाञ्जने तथा वदन्ति पथ्ये गुडनागरैर्युते/ यदञ्जनं वा बहुशो निषेचितं समूत्रवर्गे त्रिफलोदके शृते॥ SS6.17.45/ निशाचरास्थिस्थितमेतदञ्जनं क्षिपेच्च मासं सलिले+अस्थिरे पुनः/ मेषस्य पुष्पैर्मधुकेन संयुतं तदञ्जनं सर्वकृते प्रयोजयेत्॥ SS6.17.46/ क्रियाश्च सर्वाः क्षतजोद्भवे हितः क्रमः परिम्लायिनि चापि पित्तहृत्/ क्रमो हितः स्यन्दहरः प्रयोजितः समीक्ष्य दोषेषु& यथास्वमेव च// SS6.17.47/ दोषोदये नैव च विप्लुतिंगते द्रव्याणि नस्यादिषु योजयेद्बुधः/ पुनश्च कल्पे+अञ्जनविस्तरः शुभः प्रवक्ष्यते+अन्यस्तमपीह योजयेत्॥ SS6.17.48/ घृतं पुराणं त्रिफलां शतावरीं पटोलमुद्गामलकं यवानपि/ निषेवमाणस्य नरस्य यत्नतो भयं सुघोररात्तिमिरान्न विद्यते॥ SS6.17.49/ शतावरीपायस एव केवलस्तथा कृतो वा++आमलकेषु पायसः/ प्रभूतसर्पिस्त्रिफलोदकोत्तरो यवौदनो वा तिमिरं व्यपोहति॥ SS6.17.50/ जीवन्तिशाकं सुनिषण्णकं च सतण्डुलीयं वरवास्तुकं च/ चिल्ली तथा मूलकपोतिका च दृष्टेर्हितं शाकुनजाङ्गलं च// SS6.17.51/ पटोलकर्कोटककारवेल्लवार्ताकुतर्कारिकरीरजानि/ शाकानि शिग्र्वार्तगलानि चैव हितानि दृष्टेर्घृतसाधितानि॥ SS6.17.52/ विवर्जयेत्सिरामोक्षं तिमिरे रागमागते/ यन्त्रेणोत्पीडितो दोषो निहन्यादाशु दर्शनम्॥ SS6.17.53/ अरागि तिमिरं साध्यमाद्यं पटलमाश्रितम्/ कृच्छ्रं द्वितीये रागि स्यात्तृतीये याप्यमुच्यते॥ SS6.17.54/ रागप्राप्तेष्वपि हितास्तिमिरेषु तथा क्रियाः/ यापनार्थं यथोद्दिष्टाः सेव्याश्चापि जलौकसः॥ SS6.17.55/ श्लैष्मिके लिङ्गनाशे तु कर्म वक्ष्यामि सिद्धये/ न चेदर्धेन्दुघर्माम्बुबिन्दुमुक्ताकृतिः स्थिरः॥ SS6.17.56/ विषमो वा तनुर्मध्ये राजिमान् वा बहुप्रभः/ दृष्टिस्थो लक्ष्यते दोषः सरुजो वा सलोहितः॥ SS6.17.57/ स्निग्धस्विन्नस्य तस्याथ काले नात्युष्णशीतले/ यन्त्रितस्योपविष्टस्य स्वां नासां पश्यतः समम्॥ SS6.17.58/ मतिमान् शुक्लभागौ द्वौ कृष्णान्मुक्त्वा ह्यपाङ्गतः/ उन्मील्य नयने सम्यक् सिराजालविवर्जिते॥ SS6.17.59/ नाधो नोर्ध्वं न पार्श्वाभ्यां छिद्रे दैवकृते ततः/ शलाकया प्रयत्नेन विश्वस्तं यववक्रया॥ SS6.17.60/ मध्यप्रदेशिन्यङ्गुष्ठस्थिरहस्तगृहीतया/ दक्षिणेन भिषक् सव्यं विध्येत् सव्येन चेतरत्॥ SS6.17.61/ वारिबिन्द्वागमः सम्यग् भवेच्छब्देस्तथा व्यधे/ संसिच्य विद्धमात्रं तु योषित्स्तन्येन कोविदः॥ SS6.17.62/ स्थिरे दोषे चले वा+अपि स्वेदयेदक्षि बाह्यतः/ सम्यक् शलाकां संस्थाप्य भङ्गैरनिलनाशनैः॥ SS6.17.63/ शलाकाग्रेण तु ततो निर्लिखेद्दृष्टिमण्डलम्/ विध्यतो यो+अन्यपार्श्वे+अक्ष्णस्तं रुद्ध्वा नासिकापुटम्॥ SS6.17.64/ उच्छिङ्घनेन हर्तव्यो दृष्टिमण्डलगः कफः/ निरभ्र इव घर्मांशुर्यदा दृष्टिः प्रकाशते॥ SS6.17.65/ तदा+असौ लिखिता सम्यग् ज्ञेया या चापि निर्व्यथा/ (एवं त्वशक्ये निर्हर्तुं दोषे प्रत्यागते+अपि वा॥ SS6.17.66/ स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते/) ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः॥ SS6.17.67/ घृतेनाभ्यज्य नयनं वस्त्रपट्टेन वेष्टयेत्/ ततो गृहे निराबाधे शयीतोत्तान एव च// SS6.17.68/ उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि& च/ तत्कालं नाचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत्॥ SS6.17.69/ त्र्यहात् त्र्यहाच्च धावेत कषायैरनिलापहैः/ वायोर्भयात् त्र्यहादूर्ध्वं स्वेदयेदक्षि पूर्ववत्॥ SS6.17.70/ दशाहमेवं संयम्य हितं दृष्टिप्रसादनम्/ पश्चात्कर्म च सेवेत लघ्वन्नं चापि मात्रया॥ SS6.17.71/ सिराव्यधविधौ पूर्वं नरा ये ऋच विवर्जिताः/ न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक्॥ SS6.17.72/ पूर्यते शोणितेनाक्षि सिरावेधाद्विसर्पता/ तत्र स्त्रीस्तन्ययष्ट्याह्वपक्वं सेके हितं घृतम्॥ SS6.17.73/ अपाङ्गासन्नविद्धे तु शोफशूलाश्रुरक्तताः/ तत्रोपनाहं भ्रूमध्ये कुर्याच्चोष्णाज्यसेचनम्॥ SS6.17.74/ व्यधेनासन्नकृष्णेन रागः कृष्णं च पीड्यते/ तत्राधःशोधनं सेकः सर्पिषा रक्तमोक्षणम्॥ SS6.17.75/ अथाप्युपरि विद्धे तु कष्टा रुक् संप्रवर्तते/ तत्र कोष्णेन हविषा परिषेकः प्रशस्यते॥ SS6.17.76/ शूलाश्रुरागास्त्वत्यर्थमधोवेधेन& पिच्छिलः/ शलाकामनु चास्रावस्तत्र& पूर्वचिकित्सितम्॥ SS6.17.77/ रागाश्रुवेदनास्तम्भहर्षाश्चातिविघट्टिते/ स्नेहस्वेदौ हितौ तत्र हितं चाप्यनुवासनम्॥ SS6.17.78/ दोषस्त्वधो+अपकृष्टो+अपि तरुणः पुनरूर्ध्वगः/ कुर्याच्छुक्लारुणं नेत्रं तीव्ररुङ्नष्टदर्शनम्॥ SS6.17.79/ मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम्/ शिरोबस्तिं च तेनैव दद्यान्मांसैश्च भोजनम्॥ SS6.17.80/ दोषस्तु संजातबलो घनः संपूर्णमण्डलः/ प्राप्य नश्येच्छलाकाग्रं तन्वभ्रमिव मारुतम्॥ SS6.17.81/ मूर्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः/ दोषः प्रत्येति कोपाच्च &विद्धो+अतितरुणश्च यः॥ SS6.17.82/ शलाका कर्कशा शूलं खरा दोषपरिप्लुतिम्/ व्रणं विशालं स्थूलाग्रा तीक्ष्णा हिंस्यादनेकधा॥ SS6.17.83/ जलास्रावं तु विषमा क्रियासङ्गमथास्थिरा/ करोति वर्जिता दोषैस्तस्मादेभिर्हिता भवेत्॥ SS6.17.84/ अष्टाङ्गुलायता मध्ये सूत्रेण परिवेष्टिता/ अङ्गुष्ठपर्वसमिता वक्त्रयोर्मुकुलाकृतिः॥ SS6.17.85/ ताम्रायसी शातकुम्भी शलाका स्यादनिन्दिता/ रागः शोफो+अर्बुदं चोषो बुद्बुदं शूकराक्षिता॥ SS6.17.86/ अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः/ अहिताचारतो वा+अपि यथास्वं तानुपाचरेत्॥ SS6.17.87/ रुजायामक्षिरागे वा योगान् भूयो निबोध मे/ गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः॥ SS6.17.88/ &सुखालेपः प्रयोज्यो+अयं वेदनारागशान्तये/ मृदुभृष्टैस्तिलैर्वा+अपि सिद्धार्थकसमायुतैः॥ SS6.17.89/ मातुलुङ्गरसोपेतैः &सुखालेपस्तदर्थकृत्/ पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि॥ SS6.17.90/ अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते/ दारुपद्मकशुण्ठीभिरेवमेव कृतो+अपि वा॥ SS6.17.91/ द्राक्षामधुककुष्ठैर्वा तद्वत् सैधवसंयुतैः/ रोध्रसैन्धवमृद्वीकामधुकैर्वा+अप्यजापयः॥ SS6.17.92/ शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम्/ मधुकोत्पलकुष्ठैर्वा द्राक्षालाक्षासितायुतैः/ ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम्॥ SS6.17.93/ शतावरीपृथक्पर्णीमुस्तामलकपद्मकैः&/ साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम्॥ SS6.17.94/ वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे/ काकोल्यादिप्रतीवापं तद्युञ्ज्यात् सर्वकर्मसु॥ SS6.17.95/ शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत्/ ततः सिरां दहेद्वा+अपि मतिमान् कीर्तितं यथा॥ SS6.17.96/ दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे/ मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि॥ SS6.17.97/ सुमनायाश्च &पुष्पाणि मुक्ता वैदूर्यमेव च/ अजाक्षीरेण संपिष्य ताम्रे सप्ताहमावपेत्॥ SS6.17.98/ प्रविधाय च तद्वर्तीर्योजयेच्चाञ्जने भिषक्/ स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिलाम्॥ SS6.17.99/ मरिचानि च तद्वर्तीः कारयेच्चापि पूर्ववत्/ दृष्टिस्थैर्यार्थमेतत्तु विदध्यादञ्जने हितम्॥ SS6.17.100/ भूयो वक्ष्यामि मुख्यानि विस्तरेणाञ्जनानि च/ कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोगविज्ञानीयो नाम सप्तदशो+अध्यायः//17॥ अष्टादशो+अध्यायः/ SS6.18.1/ अथातः क्रियाकल्पं व्याख्यास्यामः॥ SS6.18.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.18.3/ सर्वशास्त्रार्थतत्त्वज्ञस्तपोदृष्टिरुदारधीः&/ वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः॥ SS6.18.4/ तर्पणं पुटपाकश्च सेक आश्च्योतनाञ्जने/ तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे॥ SS6.18.5/ संशुद्धदेहशिरसो जीर्णान्नस्य शुभे दिने/ पूर्वाह्णे वा+अपराह्णे वा कार्यमक्ष्णोस्तु तर्पणम्॥ SS6.18.6/ वातातपरजोहीने वेश्मन्युत्तानशायिनः/ आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ॥ SS6.18.7/ समौ दृढावसंबाधौ कर्तव्यौ नेत्रकोशयोः/ पूरयेद्घृतमण्डस्य विलीनस्य सुखोदके॥ SS6.18.8/ आपक्ष्माग्रात्ततः स्थाप्यं पञ्च तद्वाक्शतानि तु/ स्वस्थे कफे षट् पित्ते+अष्टौ दश वाते तदुत्तमम्॥ SS6.18.9/ रोगस्थानविशेषेण केचित् कालं प्रचक्षते/ यथाक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च// SS6.18.10/ दश दृष्ट्यामथाष्टौ च वाक्शतानि विभावयेत्/ ततश्चापाङ्गतः स्नेहं स्रावयित्वा+अक्षि शोधयेत्॥ SS6.18.11/ स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः/ यथास्वं धूमपानेन कफमस्य विशोधयेत्॥ SS6.18.12/ एकाहं वा त्र्यहं वा+अपि पञ्चाहं चेष्यते परम्/ तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत्॥ SS6.18.13/ सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम्/ निर्वृतिर्व्याधिविध्वंसः क्रियालाघवमेव च// SS6.18.14/ गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत्/ ज्ञेयं दोषसमुत्क्लिष्टं नेत्रमत्यर्थतर्पितम्॥ SS6.18.15/ रूक्षमाविलमस्राढ्यमसहं रूपदर्शने/ व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च// SS6.18.16/ अजयोर्दोषबाहुल्यात् प्रयतेत चिकित्सिते/ धूमनस्याञ्जनैः सेकै रूक्षैः स्निग्धैश्च योगवित्॥ SS6.18.17/ ताम्यत्यतिविशुष्कं यद्रूक्षं यच्चातिदारुणम्/ शीर्णपक्ष्माविलं जिह्मं रोगक्लिष्टं च यद्भृशम्॥ SS6.18.18/ तदक्षि तर्पणादेव लभेतोर्जामसंशयम्/ दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च// SS6.18.19/ अशान्तोपद्रवे चाक्षिण तर्पणं न प्रशस्यते/ पुटपाकस्तथैतेषु नस्यं येषु च गर्हितम्॥ SS6.18.20/ तर्पणार्हा न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये/ ततः प्रशान्तदोषेषु पुटपाकक्षमेषु च// SS6.18.21/ पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत्/ स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा॥ SS6.18.22/ हितः स्निग्धो+अतिरूक्षस्य स्निग्धस्यापि च लेखनः/ दृष्टेर्बलार्थमपरः पित्तासृग्व्रणवातनुत्॥ SS6.18.23/ स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः/ स्नेहतः पुटपाकस्तु धार्यो द्वे वाक्शते तु सः॥ SS6.18.24/ जाङ्गलानां यकृन्मांसैर्लेखनद्रव्यसंभृतैः/ कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः॥ SS6.18.25/ समुद्रफेनकासीसस्रोतोजदधिमस्तुभिः/ लेहनो वाक्शतं तस्य परं धारणमुच्यते॥ SS6.18.26/ स्तन्यजाङ्गलमध्वाज्यतिक्तद्रव्यविपाचितः/ लेखनात्त्रिगुणं धार्यः पुटपाकस्तु रोपणः॥ SS6.18.27/ वितरेत्तर्पणोक्तं तु धूमं हित्वा तु रोपणम्/ स्नेहस्वेदौ द्वयोः कार्यौ कार्यो नैव च रोपणे॥ SS6.18.28/ एकाहं वा द्व्यहं वा+अपि त्र्यहं वा+अप्यवचारणम्/ यन्त्रणा तु क्रियाकालाद्द्विगुणं कालमिष्यते॥ SS6.18.29/ तेजांस्यनिलमाकाशमादर्शं भास्वराणि च/ नेक्षेत तर्पिते नेत्रे पुटपाककृते तथा॥ SS6.18.30/ मिथ्योपचारादनयोर्यो व्याधिरुपजायते/ अञ्जनाश्च्योतनस्वेदैर्यथास्वं तमुपाचरेत्॥ SS6.18.31/ प्रसन्नवर्णं विशदं वातातपसहं लघु/ सुखस्वप्नावबोध्यक्षि पुटपाकगुणान्वितम्॥ SS6.18.32/ अतियोगाद्रुजः शोफः पिडकास्तिमिरोद्गमः/ पाको+अश्रु हर्षणं चापि हीने दोषोद्गमस्तथा॥ SS6.18.33/ अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम्/ द्वौ बिल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ॥ SS6.18.34/ द्रव्याणां बिल्वमात्रं तु द्रवाणां कुडवो मतः/ तदैकध्यं समालोड्य पत्रैः सुपरिवेष्टितम्॥ SS6.18.35/ (&काश्मरीकुमुदैरण्डपद्मिनीकदलीभवैः/) मृदावलिप्तमङ्गारैः खादिरैरवकूलयेत्॥ SS6.18.36/ कतकाश्मन्तकैरण्डपाटलावृषबादरैः/ सक्षीरद्रुमकाष्ठैर्वा गोमयैर्वा+अपि युक्तितः॥ SS6.18.37/ स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं नृणाम्/ तर्पणोक्तेन विधिना यथावदवचारयेत्॥ SS6.18.38/ कनीनके निषेच्यः स्यान्नित्यमुत्तानशायिनः/ रक्ते पित्ते च तौ शीतौ कोष्णौ वातकफापहौ॥ SS6.18.39/ अत्युष्णतीक्ष्णौ सततं दाहपाककरौ स्मृतौ/ अप्लुतौ शीतलौ चाश्रुस्तम्भरुग्घर्षकारकौ॥ SS6.18.40/ अतिमात्रौ कषायत्वसङ्कोचस्फुरणावहौ/ हीनप्रमाणौ दोषाणामुत्क्लेशजननौ भृशम्॥ SS6.18.41/ युक्तौ कृतौ दाहशोफरुग्घर्षस्रावनाशनौ/ कण्डूपदेहदूषीकारक्तराजिविनाशनौ॥ SS6.18.42/ तस्मात् परिहरन् दोषान् विदध्यात्तौ सुखावहौ/ व्यापदश्च यथादोषं नस्यधूमाञ्जनैर्जयेत्॥ SS6.18.43/ आद्यन्तयोश्चाप्यनयोः स्वेद उष्णाम्बुचैलिकः/ तथा हितो+अवसाने च धूमः श्लेष्मसमुच्छ्रितौ॥ SS6.18.44/ यथादोषोपयुक्तं तु नातिप्रबलमोजसा/ रोगमाश्च्योतनं हन्ति सेकस्तु बलवत्तरम्॥ SS6.18.45/ तौ त्रिधैवोपयुज्येते रोगेषु पुटपाकवत्/ लेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश// SS6.18.46/ आश्च्योतने प्रयोक्तव्या द्वादशैव तु रोपणे/ सेकस्य द्विगुणः कालः पुटपाकात् परो मतः॥ SS6.18.47/ अथवा कार्यनिर्वृत्तेरुपयोगो यथाक्रमम्/ पूर्वापराह्णे मध्याह्ने रुजाकालेषु चोभयोः॥ SS6.18.48/ योगायोगात् स्नेहसेके तर्पणोक्तान् प्रचक्षते/ रोगाञ्छिरसि संभूतान् हत्वा+अतिप्रबलान् गुणान्॥ SS6.18.49/ करोति शिरसो बस्तिरुक्ता ये मूर्धतैलिकाः/ शुद्धदेहस्य सायाह्ने यथाव्याध्यशितस्य तु॥ SS6.18.50/ ऋज्वासीनस्य बध्नीयाद्बस्तिकोशं ततो दृढम्/ यथाव्याधिशृतस्नेहपूर्णं संयम्य धारयेत्॥ SS6.18.51/ तर्पणोक्तं दशगुणं यथादोषं विधानवित्॥ व्यक्तरूपेषु दोषेषु शुद्धकायस्य केवले॥ SS6.18.52/ नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत्/ लेखनं रोपणं चापि प्रसादनमथापि वा॥ SS6.18.53/ तत्र पञ्च रसान् व्यस्तानाद्यैकरसवर्जितान्/ पञ्चधा लेखनं युञ्ज्याद्यथादोषमतन्द्रितः॥ SS6.18.54/ नेत्रवर्त्मसिराकोशस्रोतःशृङ्गाटकाश्रितम्/ मुखनासाक्षिभिर्दोषमोजसा स्रावयेत्तु तत्॥ SS6.18.55/ कषायं तिक्तकं वा+अपि सस्नेहं रोपणं मतम्/ &तत्स्नेहशैत्याद्वर्ण्यं स्याद्दृष्टेश्च बलवर्धनम्॥ SS6.18.56/ मधुरं स्नेहसंपन्नमञ्जनं तु प्रसादनम्/ दृष्टिदोषप्रसादार्थं स्नेहनार्थं च तद्धितम्॥ SS6.18.57/ यथादोषं प्रयोज्यानि तानि रोगविशारदैः/ अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु॥ SS6.18.58/ गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि तु/ यथापूर्वं बलं तेषां श्रेष्ठमाहुर्मनीषिणः॥ SS6.18.59/ हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः/ प्रसादनस्य चाध्यर्धा द्विगुणा रोपणस्य च// SS6.18.60/ रसाञ्जनस्य मात्रा तु &यथावर्तिमिता मता/ द्वित्रिचतुःशलाकाश्च चूर्णस्याप्यनुपूर्वशः॥ SS6.18.61/ तेषां तुल्यगुणान्येव विदध्याद्भाजनान्यपि/ सौवर्णं राजतं शार्ङ्गं ताम्रं वैदूर्यकांस्यजम्॥ SS6.18.62/ आयसानि च योज्यानि शलाकाश्च यथाक्रमम्/ वक्त्रयोर्मुकुलाकारा कलायपरिमण्डला॥ SS6.18.63/ अष्टाङ्गुला तनुर्मध्ये सुकृता साधुनिग्रहा/ औदुम्बर्यश्मजा वा+अपि शारीरी वा हिता भवेत्॥ SS6.18.64/ वामेनाक्षि विनिर्भुज्य हस्तेन सुसमाहितः/ शलाकया दक्षिणेन क्षिपेत् कानीनमञ्जनम्॥ SS6.18.65/ आपाङ्ग्यं वा यथायोगं कुर्याच्चापि गतागतम्/ वर्त्मोपलेपि वा यत्तदङ्गुल्यैव प्रयोजयेत्॥ SS6.18.66/ अक्षि नास्यन्तयोरञ्ज्याद्बाधमानो+अपि वा भिषक्/ न चानिर्वान्तदोषे+अक्ष्णि धावनं संप्रयोजयेत्॥ SS6.18.67/ दोषः प्रतिनिवृत्तः सन् हन्याद् दृष्टेर्बलं तथा/ गतदोषमपेताश्रु पश्येद्यत् सम्यगम्भसा॥ SS6.18.68/ प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः/ श्रमोदावर्तरुदितमद्यक्रोधभयज्वरैः॥ SS6.18.69/ वेगाघातशिरोदोषैश्चार्तानां नेष्यते+अञ्जनम्/ रागरुक्तिमिरास्रावशूलसंरम्भसंभवात्॥ SS6.18.70/ निद्राक्षये क्रियाशक्तिं प्रवाते दृग्बलक्षयम्/ रजोधूमहते रागस्रावाधीमन्थसंभवम्॥ SS6.18.71/ संरम्भशूलौ नस्यान्ते शिरोरुजि शिरोरुजम्/ शिरःस्नाते+अतिशीते च रवावनुदिते+अपि च// SS6.18.72/ दोषस्थैर्यादपार्थं स्याद्दोषोत्क्लेशं करोति च/ अजीर्णे+अप्येवमेव स्यात् स्रोतोमार्गावरोधनात्॥ SS6.18.73/ दोषवेगोदये दत्तं कुर्यात्तांस्तानुपद्रवान्/ तस्मात् परिहरन् दोषानञ्जनं साधु योजयेत्॥ SS6.18.74/ लेखनस्य विशेषेण काल एष प्रकीर्तितः/ व्यापदश्च जयेदेताः सेकाश्च्योतनलेपनैः॥ SS6.18.75/ यथास्वं धूमकवलैर्नस्यैश्चापि समुत्थिताः/ विशदं लघ्वनास्रावि क्रियापटु सुनिर्मलम्॥ SS6.18.76/ संशान्तोपद्रवं नेत्रं विरिक्तं सम्यगादिशेत्/ जिह्मं दारुणदुर्वर्णं स्रस्तं रूक्षमतीव च// SS6.18.77/ नेत्रं विरेकातियोगे स्यन्दते चातिमात्रशः/ तत्र संतर्पणं कार्यं विधानं चानिलापहम्॥ SS6.18.78/ अक्षि मन्दविरिक्तं स्यादुदग्रतरदोषवत्/ धूमनस्याञ्जनैस्तत्र हितं दोषावसेचनम्॥ SS6.18.79/ स्नेहवर्णबलोपेतं प्रसन्नं दोषवर्जितम्/ ज्ञेयं प्रसादने सम्यगुपयुक्ते+अक्षि निर्वृतम्॥ SS6.18.80/ किञ्चिद्धीनविकारं स्यात्तर्पणाद्धि कृतादति/ तत्र दोषहरं रूक्षं भेषजं शस्यते मृदु॥ SS6.18.81/ साधारणमपि ज्ञेयमेवं रोपणलक्षणम्/ प्रसादनवदाचष्टे तस्मिन् युक्ते+अतिभेषजम्॥ SS6.18.82/ स्नेहनं रोपणं वा+अपि हीनयुक्तमपार्थकम्/ कर्तव्यं मात्रया तस्मादञ्जनं सिद्धिमिच्छता॥ SS6.18.83/ पुटपाकक्रियाद्यासु क्रियास्वेषैव(क्रियास्वेकैव) कल्पना/ सहस्रशश्चाञ्जनेषु बीजेनोक्तेन पूजिताः॥ SS6.18.84/ दृष्टेर्बलविवृद्ध्यर्थं याप्यरोगक्षयाय च/ राजार्हान्यञ्जनाग्र्याणि निबोधेमान्यतः परम्॥ SS6.18.85/ अष्टौ भागानञ्जनस्य नीलोत्पलसमत्विषः/ औडुम्बरं शातकुम्भं राजतं च समासतः॥ SS6.18.86/ एकादशैतान् भागांस्तु योजयेत् कुशलो भिषक्/ मूषाक्षिप्तं तदाध्मातमावृतं जातवेदसि॥ SS6.18.87/ खदिराश्मन्तकाङ्गरैर्गोशकृद्भिरथापि वा/ गवां शकृद्रसे मूत्रे दध्नि सर्पिषि माक्षिके॥ SS6.18.88/ तैलमद्यवसामज्जसर्वगन्धोदकेषु च/ द्राक्षारसेक्षुत्रिफलारसेषु सुहिमेषु च// SS6.18.89/ सारिवादिकषाये च कषाये चोत्पलादिके/ निषेचयेत् पृथक् चैनं ध्मातं ध्मातं पुनः पुनः॥ SS6.18.90/ ततो+अन्तरीक्षे सप्ताहं प्लोतबद्धं स्थितं जले/ विशोष्य चूर्णयेन्मुक्तां स्फटिकं विद्रुमं तथा॥ SS6.18.91/ कालानुसारिवां चापि शुचिरावाप्य योगतः/ एतच्चूर्णाञ्जनं श्रेष्ठं निहितं भाजने शुभे॥ SS6.18.92/ दन्तस्फटिकवैदूर्यशङ्खशैलासनोद्भवे/ शातकुम्भे+अथ शार्ङ्गे वा राजते वा सुसंस्कृते/ सहस्रपाकवत् पूजां कृत्वा राज्ञः प्रयोजयेत्॥ SS6.18.93/ तेनाञ्जिताक्षो नृपतिर्भवेत् सर्वजनप्रियः/ अधृष्यः सर्वभूतानां दृष्टिरोगविवर्जितः॥ SS6.18.94/ कुष्ठं चन्दनमेलाश्च पत्रं मधुकमञ्जनम्/ मेषशृङ्गस्य पुष्पाणि वक्रं रत्नापि सप्त च// SS6.18.95/ उत्पलस्य बृहत्योश्च पद्मस्यापि च केशरम्/ नागपुष्पमुशीराणि पिप्पली तुत्थमुत्तमम्॥ SS6.18.96/ कुक्कुटाण्डकपालानि दार्वीं पथ्यां सरोचनाम्/ मरिचान्यक्षमज्जानं तुल्यां च गृहगोपिकाम्॥ SS6.18.97/ कृत्वा सूक्ष्मं ततश्चूर्णं न्यसेदभ्यर्च्य पूर्ववत्/ एतद्भद्रोदयं नाम सदैवार्हति भूमिपः॥ SS6.18.98/ वक्रं समरिचं चैव मांसीं शैलेयमेव च/ तुल्यांशानि समानैस्तैः समग्रैश्च मनःशिला॥ SS6.18.99/ पत्रस्य भागाश्चत्वारो द्विगुणं सर्वतो+अञ्जनम्/ तावच्च यष्टीमधुकं पूर्ववच्चैतदञ्जनम्॥ SS6.18.100/ मनःशिलां देवकाष्ठं रजन्यौ त्रिफलोषणम्/ लाक्षालशुनमञ्जिष्ठासैन्धवैलाः समाक्षिकाः॥ SS6.18.101/ रोध्रं सावरकं चूर्णमायसं ताम्रमेव च/ कालानुसारिवां चैव कुक्कुटाण्डदलानि च// SS6.18.102/ तुल्यानि पयसा पिष्ट्वा गुटिकां कारयेद्बुधः/ कण्डूतिमिरशुक्लार्मरक्तराज्युपशान्तये॥ SS6.18.103/ कांस्यापमार्जनमसी मधुकं सैन्धवं तथा/ एरण्डमूलं च समं बृहत्यंशद्वयान्वितम्॥ SS6.18.104/ आजेन पयसा पिष्ट्वा ताम्रपात्रं प्रलेपयेत्/ सप्तकृत्वस्तु ता वर्त्यश्छायाशुष्का रुजापहाः॥ SS6.18.105/ पथ्यातुत्थकयष्ट्याह्वैस्तुल्यैर्मरिचषोडशा/ पथ्या सर्वविकारेषु वर्तिः शीताम्बुपेषिता॥ SS6.18.106/ रसक्रियाविधानेन यथोक्तविधिकोविदः/ पिण्डाञ्जनानि कुर्वीत यथायोगमतन्द्रितः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे क्रियाकल्पो नामाष्टदशो+अध्यायः//18॥ एकोनविंशतितमो+अध्यायः/ SS6.19.1/ अथातो नयनाभिघातप्रतिषेधं व्याख्यास्यामः॥ SS6.19.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.19.3/ अभ्याहते तु नयने बहुधा नराणां संरम्भरागतुमुलासु रुजासु धीमान्/ नस्यास्यलेपपरिषेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम्॥ SS6.19.4/ दृष्टिप्रसादजननं विधिमाशु कुर्यात् स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगै/ स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्याहतामपि तथैव भिषक् चिकित्सेत्॥ SS6.19.5/ सद्योहते नयन एष विधिस्तदूर्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः/ अभ्याहतं नयनमीषदथास्यबाष्पसंस्वेदितं भवति तन्निरुजं क्षणेन// SS6.19.6/ साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रे त्रीणि क्षतानि पटलानि विवर्जयत्तु/ स्यात् पिच्चितं च नयनं ह्यति चावसन्नं स्रस्तं च्युतं च हतदृक् च भवेत्तु याप्यम्॥ SS6.19.7/ विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि साध्यं यथास्थितमनाविलदर्शनं च/ प्राणोपरोधवमनक्षुतकण्ठरोधैरुन्नम्यमाशु नयनं यदतिप्रविष्टम्॥ SS6.19.8/ नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिङ्घनं शिरसि वार्यवसेचनं च/ षट्सप्ततिर्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महतां च तेभ्यः॥ SS6.19.9/ स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बलाक्षिवर्त्मभव एव कुकूणको+अन्यः/ मृद्नाति नेत्रमतिकण्डुमथाक्षिकूटं नासाललाटमपि तेन शिशुः स नित्यम्॥ SS6.19.10/ सूर्यप्रभां न सहते स्रवति प्रबद्धं तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च/ क्षौद्रायुतैश्च कटुभिः प्रतिसारयेत्तु मातुः शिशोरभिहितं च विधिं विदध्यात्॥ SS6.19.11/ तं वामयेत्तु मधुसैन्धवसंप्रयुक्तैः पीतं पयः खलु फलैः खरमञ्जरीणाम्॥ SS6.19.12/ स्यात्पिप्पलीलवणमाक्षिकसंयुतैर्वा नैनं वमन्तमपि वामयितुं यतेत/ दत्त्वा वचामशनदुग्धभुजे प्रयोज्यमूर्ध्वं ततः फलयुतं वमनं विधिज्ञैः॥ SS6.19.13/ जम्ब्वाम्रधात्र्यणुदलैः परिधावनार्थं कार्यं कषायमवसेचनमेव चापि/ आश्च्योतने च हितमत्र घृतं गुडूचीसिद्धं तथा++आहुरपि च त्रिफलाविपक्वम्॥ SS6.19.14/ नेपालजामरिचशङ्खरसाञ्जनानि सिन्धुप्रसूतगुडमाक्षिकसंयुतानि/ स्यादञ्जनं मधुरसामधुकाम्रकैर्वा कृष्णायसं घृतपयो मधु वा+अपि दग्धम्॥ SS6.19.15/ व्योषं पलाण्डु मधुकं लवणोत्तमं च लाक्षां च गैरिकयुतां गुटिकाञ्जनं वा/ निम्बच्छदं मधुकदार्वि सताम्रलोध्रमिच्छन्ति चात्र भिषजो+अञ्जनमंशतुल्यम्॥ SS6.19.16/ स्रोतोजशङ्खदधिसैन्धवमर्धपक्षं शुक्रं शिशोर्नुदति भावितमञ्जनेन/ स्यन्दे कफादभिहितं क्रममाचरेच्च बालस्य रोगकुशलो+अक्षिगदं जिघांसुः॥ SS6.19.17/ समुद्र इव गम्भीरं नैव शक्यं चिकित्सितम्/ वक्तुं निरवशेषेण श्लोकानामयुतैरपि॥ SS6.19.18/ सहस्रैरपि वा प्रोक्तमर्थमल्पमतिर्नरः/ तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः॥ SS6.19.19/ तदिदं बहुगूढार्थं चिकित्साबीजमीरितम्/ कुशलेनाभिपन्नं तद्बहुधा+अभिप्ररोहति॥ SS6.19.20/ तस्मान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना/ सर्वमूह्यमगाधार्थं शास्त्रमागमबुद्धिना॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नयनाभिघातचिकित्सितं नामैकोनविंशो+अध्यायः//19॥ विंशतितमो+अध्यायः/ SS6.20.1/ अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS6.20.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.20.3/ कर्णशूलं प्रणादश्च बाधिर्यं क्ष्वेड एव च/ कर्णस्रावः कर्णकण्डूः कर्णवर्चस्तथैव च// SS6.20.4/ कृमिकर्णप्रतिनाहौ विद्रधिर्द्विविधस्तथा/ कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्विधम्॥ SS6.20.5/ कर्णार्बुदं सप्तविधं शोफश्चापि चतुर्विधः/ एते कर्णगता रोगा अष्टाविंशतिरीरिताः॥ SS6.20.6/ समीरणः श्रोत्रगतो+अन्यथाचरः समन्ततः शूलमतीव कर्णयोः/ करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः॥ SS6.20.7/ यदा तु नाडीषु विमार्गमागतः स एव शब्दाभिवहासु तिष्ठति/ श्र्णोति शब्दान् विविधांस्तदा नरः प्रणादमेनं कथयन्ति चामयम्॥ SS6.20.8/ स एव शब्दानुवहा यदा सिराः कफानुयातो व्यनुसृत्य तिष्ठति/ तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्यमसंशयं खलु॥ SS6.20.9/ श्रमात् क्षयाद्रूक्षकषायभोजनात् समीरणः शब्दपथे प्रतिष्ठितः/ विरिक्तशीर्षस्य च शीतसेविनः करोति हि क्ष्वेडमतीव कर्णयोः॥ SS6.20.10/ शिरोभिघातादथवा निमज्जतो जले प्रपाकादयवा+अपि विद्रधेः/ स्रवेत्तु पूयं श्रवणो+अनिलावृतः स कर्णसंस्राव इति प्रकीर्तितः॥ SS6.20.11/ कफेन कण्डूः प्रचितेन कर्णयोर्भृशं भवेत् स्रोतसि कर्णसंज्ञिते/ विशोषिते श्लेष्मणि पित्ततेजसा नृणां भवेत् स्रोतसि कर्णगूथकः॥ SS6.20.12/ स कर्णविट्को द्रवतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते/ तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसो+अभितापनः॥ SS6.20.13/ यदा तु मूर्च्छन्त्यथवा+अपि जन्तवः सृजन्त्यपत्यान्यथवा+अपि मक्षिकाः/ तदञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः॥ SS6.20.14/ क्षताभिघातप्रभवस्तु विद्रधिर्भवेत्तथा दोषकृतो+अपरः पुनः/ सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोपवान्॥ SS6.20.15/ भवेत् प्रपाकः खलु पित्तकोपतो विकोथविक्लेदकरश्च कर्णयोः/ स्थिते कफे स्रोतसि पित्ततेजसः विलाय्यमाने भृशसंप्रतापवान्॥ SS6.20.16/ अवेदनो वा+अप्यथवा सवेदनो घनं स्रवेत् पूति च पूतिकर्णकः/ प्रदिष्टलिङ्गान्यरशांसि तत्त्वतस्तथैव शोफार्बुदलिङ्गमीरितम्/ मया पुरस्तात् प्रसमीक्ष्य योजयेदिहैव तावत् प्रयतो भिषग्वरः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगविज्ञानीयो नाम विंशतितमो+अध्यायः//20॥ एकोविंशतितमो+अध्यायः/ SS6.21.1/ अथातः कर्णगतरोगप्रतिषेधं व्याख्यास्यामः॥ SS6.21.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.21.3/ सामान्यं कर्णरोधेषु घृतपानं रसायनम्/ अव्यायामो+अशिरःस्नानं ब्रह्मचर्यमकत्थनम्॥ SS6.21.4/ कर्णशूले प्रणादे च बाधिर्यक्ष्वेडयोरपि/ चतुर्णामपि रोगाणां सामान्यं भेषजं विदुः॥ SS6.21.5/ स्निग्धं वातहरैः स्वेदैर्नरं स्नेहविरेचितम्/ नाडीस्वेदैरुपचरेत्पिण्डस्वेदैस्तथैव च// SS6.21.6/ बिल्वैरण्डार्कवर्षाभूदधित्थोन्मत्तशिग्रुभिः/ बस्तगन्धाश्वगन्धाभ्यां तर्कारीयववेणुभिः॥ SS6.21.7/ आरनालशृतैरेभिर्नाडीस्वेदः प्रयोजितः/ कफवातसमुत्थानं कर्णशूलं निरस्यति॥ SS6.21.8/ मीनकुक्कुटलावानां मांसजैः पयसा+अपि वा/ पिण्डैः स्वेदं च कुर्वीत कर्णशूलनिवारणम्॥ SS6.21.9/ अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम्/ तदङ्गारैः सुसंपूर्णं निदध्याछ्रवणोपरि॥ SS6.21.10/ यत्तैलं च्यवते तस्मात् खल्लादङ्गारतापितात्/ तत् प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम्॥ SS6.21.11/ क्षौमगुग्गुल्वगुरुभिः सघृतैर्धूपयेच्च तम्/ भक्तोपरि हितं सर्पिर्बस्तिकर्म च पूजितम्॥ SS6.21.12/ निरन्नो निशि तत्सर्पिः पीत्वोपरि पिबेत् पयः/ मूर्ध्वस्तिषु नस्ये च मस्तिष्के परिषेचने॥ SS6.21.13/ शतपाकं बलातैलं प्रशस्तं चापि भोजने/ कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च// SS6.21.14/ विपचेत् कुक्कुटवसां कर्णयोस्तत्प्रपूरणम्/ तण्डुलीयकमूलानि फलमङ्कोलजं तथा॥ SS6.21.15/ अहिंसाकेन्दुकान्मूलं सरलं देवदारु च/ लशुनं शृङ्गवेरं च तथा वंशावलेखनम्॥ SS6.21.16/ कल्कैरेषां तथा+अम्लैश्च पचेत् स्नेहं चतुर्विधम्/ वेदनायाः प्रशान्त्यर्थं हितं तत्कर्णपूरणम्॥ SS6.21.17/ लशुनार्द्रकशिग्रूणां मुरङ्ग्या मूलकस्य च/ कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे॥ SS6.21.18/ शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च/ कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम्॥ SS6.21.19/ वंशावलेखनायुक्ते मूत्रे चाजाविके भिषक्/ सर्पिः पचेत्तेन कर्णं पूरयेत् कर्णशूलिनः॥ SS6.21.20/ महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम्/ क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः॥ SS6.21.21/ यत्तैलं च्यवते तेभ्यो धृतेभ्यो भाजनोपरि/ ज्ञेयं तद्दीपिकातैलं सद्यो गृह्णाति वेदनाम्॥ SS6.21.22/ कुर्यादेवं भद्रकाष्ठे कुष्ठे काष्ठे च सारले/ मतिमान् दीपिकातैलं कर्णशूलनिबर्हणम्॥ SS6.21.23/ अर्काङ्कुरानम्लपिष्टांस्तैलाक्तान् लवणान्वितान्/ सन्निदध्यात् स्रुहीकाण्डे कोरिते तच्छदावृते॥ SS6.21.24/ पुटपाकक्रमस्विन्नान् पीडयेदारसागमात्/ सुखोष्णं तद्रसं कर्णे दापयेच्छूलशान्तये॥ SS6.21.25/ कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः/ सुखोष्णैः पूरयेत् कर्णं तच्छूलविनिवृत्तये॥ SS6.21.26/ कर्णं कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः/ समुद्रफेनचूर्णेन युक्त्या चाप्यवचूर्णयेत्॥ SS6.21.27/ अष्टानामिह मूत्राणां मूत्रेणान्यतमेन तु/ कोष्णेन पूरयेत् कर्णं कर्णशूलोपशान्तये॥ SS6.21.28/ मूत्रेष्वम्लेषु वातघ्ने गणे च क्वथिते भिषक्/ पचेच्चतुर्विधं स्नेहं पूरणं तच्च कर्णयोः॥ SS6.21.29/ एता एव क्रियाः कुर्यात् पित्तघ्नैः पित्तसंयुते/ काकोल्यादौ दशक्षीरं तिक्तं चात्र हितं हविः॥ SS6.21.30/ क्षीरवृक्षप्रवालेषु मधुके चन्दने तथा/ कल्कक्वाथे परं पक्वं शर्करामधुकैः सरैः॥ SS6.21.31/ इङ्गुदीसर्षपस्नेहौ सकफे पूरणे हितौ/ तिक्तौषधानां यूषाश्च स्वेदाश्च कफनाशनाः॥ SS6.21.32/ सुरसादौ कृतं तैलं पञ्चमूले महत्यपि/ मातुलुङ्गरसः शुक्तं लशुनार्द्रकयो रसः॥ SS6.21.33/ एकैकः पूरणे पथ्यस्तैलं तेष्वपि वा कृतम्/ तीक्ष्णा मूर्धविरेकाश्च कवलाश्चात्र पूजिताः॥ SS6.21.34/ कर्णशूलविधिः कृत्स्नः पित्तघ्नः शोणितावृते/ शूलप्रणादबाधिर्यक्ष्वेडानां तु प्रकीर्तितम्॥ SS6.21.35/ सामान्यतो विशेषेण& बाधिर्ये पूरणं शृणु/ गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत्॥ SS6.21.36/ सजलं च सदुग्धं च बाधिर्ये कर्णपूरणम्/ सितामधुकबिम्बीभिः सिद्धं वा++आजे पयस्यपि॥ SS6.21.37/ बिम्बीक्वाथे विमथ्योष्णं शीतीभूतं तदुद्धृतम्/ पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः॥ SS6.21.38/ बिल्वाम्बुगाढं तत्तैलं बाधिर्ये कर्णपूरणम्/ वक्ष्यते यः प्रतिश्याये विधिः सो+अप्यत्र पूजितः॥ SS6.21.39/ वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत्/ कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके॥ SS6.21.40/ समानं कर्म कुर्वीत योगान् वैशेषिकानपि/ शिरोविरेचनं चैव धूपनं पूरणं तथा॥ SS6.21.41/ प्रमार्जनं धावनं च वीक्ष्य वीक्ष्याव्चारयेत्/ राजवृक्षादितोयेन सुरसादिगणेन वा॥ SS6.21.42/ कर्णप्रक्षालनं कार्यं चूर्णैरेषां च पूरणम्/ क्वाथं पञ्ज्चकषायं तु कपित्थरसयोजितम्॥ SS6.21.43/ कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह/ सर्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः॥ SS6.21.44/ योजितो मधुना वा+अपि कर्णस्रावे प्रशस्यते/ लाक्षा रसाञ्जनं सर्जश्चूर्णितं कर्णपूरणम्॥ SS6.21.45/ सशैवलं महावृक्षजम्ब्वाम्रप्रसवायुतम्/ कुलीरक्षौद्रमण्डूकीसिद्धं तैलं च पूजितम्॥ SS6.21.46/ तिन्दुकान्यभया रोध्रं समङ्गा++आमलकं मधु/ पूरणं चात्र& पथ्यं स्यात्कपित्थरसयोजितम्॥ SS6.21.47/ रसमाम्रकपित्थानां मधूकधवशालजम्/ पूरणार्थं प्रशंसन्ति तैलं वा तैर्विपाचितम्॥ SS6.21.48/ प्रियङ्गुमधुकाम्बष्ठाधातकीशिलपर्णिभिः/ मञ्जिष्ठालोभ्रलाक्षाभिः कपित्थस्य रसेन वा॥ SS6.21.49/ पचेत्तैलं तदास्रावमवगृह्णाति पूरणात्/ घृतं रसाञ्ज्ञं नार्याः क्षीरेण मधुसंयुतम्॥ SS6.21.50/ तत्प्रशस्तं चिरोत्थे+अपि सास्रावे पूतिकर्णके/ निर्गुण्डीस्वरसस्तैलं सिन्धुर्धूमरजो गुडः॥ SS6.21.51/ पूरणः पूतिकर्णस्य शमनो मधुसंयुतः/ कृमिकर्णकनाशार्थं कृमिघ्नं योजयेद्विधिम्॥ SS6.21.52/ वार्ताकुधूमश्च हितः सार्षपस्नेह एव च/ कृमिघ्नं हरितालेन गवां मूत्रयुतेन च// SS6.21.53/ गुग्गुलोः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठमुच्यते/ छर्दनं धूमपानं च कवलस्य च धारणम्॥ SS6.21.54/ कर्णक्ष्वेडे हितं तैलं सार्षपं चैव पूरणम्/ विद्रधौ चापि कुर्वीत विद्रध्युक्तं चिकित्सितम्॥ SS6.21.55/ प्रक्लेद्य धीमांस्तैलेन स्वेदेन प्रविलाय्य च/ शोधयेत्कर्णविट्कं तु भिषक् सम्यक् शलाकया॥ SS6.21.56/ नाडीस्वेदो+अथ वमनं धूमो मूर्धविरेचनम्/ विधिश्च कफहृत्सर्वः कर्णकण्डूमपोहति॥ SS6.21.57/ अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत्/ ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत्॥ SS6.21.58/ कर्णपाकस्य भैषज्यं कुर्यात्पित्तविसर्पवत्/ कर्णच्छिद्रे वर्तमानं कीटं क्लेदमलादि वा॥ SS6.21.59/ शृङ्गेणापहरेद्धीमानथवा+अपि शलाकया/ शेषाणां तु विकाराणां प्राक् चिकित्सितमीरितम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगप्रतिषेधो नामैकविंशो+अध्यायः//21॥ द्वाविंशतितमो+अध्यायः॥ SS6.22.1/ अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS6.22.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.22.3/ अपीनसः पूतिनस्यं& नासापाकस्तथैव च/ तथा शोणितपित्तं च पूयशोणितमेव च// SS6.22.4/ क्षवथुर्भ्रंशथुर्दीप्तो नासानाहः परिस्रवः/ नासाशोषेण सहिता दशैकाश्चेरिता गदाः॥ SS6.22.5/ चत्वार्यर्शांसि चत्वारः शोफाः सप्तार्बुदानि च/ प्रतिश्यायाश्च ये पञ्च वक्ष्यन्ते सचिकित्सिताः/ &एकत्रिंशन्मितास्ते तु नासारोगाः प्रकीर्तिताः॥ SS6.22.6/ आनह्यते यस्य विधूप्यते च प्रक्लिद्यते शुष्यति& चापि नासा/ न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन// SS6.22.7/ तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम्/ दोषैर्विदग्धैर्लतालुमूले संवासितो यस्य समीरणस्तु॥ SS6.22.8/ निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनासं प्रवदन्ति रोगम्/ व्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः॥ SS6.22.9/ तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावपि यत्र दृष्टौ/ चतुर्विधं द्विप्रभवं वक्ष्यामि भूयः खलु रक्तपित्तम्॥ SS6.22.10/ दोषैर्विदग्धैरथवा+अपि जन्तोर्ललाटदेशे+अभिहतस्य तैस्तु/ नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम्॥ SS6.22.11/ घ्राणाश्रिते मर्मणि संप्रदुष्टे& यस्यानिलो नासिकया निरेति॥ SS6.22.12/ कफानुयातो बहुशः सशब्दस्तं रोगमाहुः क्षवथुं विधिज्ञाः/ तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा॥ SS6.22.13/ सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घाटिते+अन्यः क्षवथुर्निरेति/ प्रभ्रश्यते नासिकयैव यश्च& सान्द्रो विदग्धो लवणः कफस्तु॥ SS6.22.14/ प्राक् संचितो मूर्धनि पित्ततप्तस्तं भ्रंशथुं व्याधिमुदाहरन्ति/ घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः॥ SS6.22.15/ नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तु तं दीप्तमुदाहरन्ति/ कफावृतो वायुरुदानसंज्ञो यदा स्वमार्गे विगुणः स्थितः स्यात्॥ SS6.22.16/ घ्राणं वृणोतीव तदा स रोगो नासाप्रतीनाह इति प्रदिष्टः/ अजस्रमच्छं सलिलप्रकाशं यस्याविवर्णे स्रवतीह नासा॥ SS6.22.17/ रात्रौ विशेषेण हि तं विकारं नासापरिस्रावमिति व्यवस्येत्/ घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च// SS6.22.18/ समुच्छ्वसित्यूर्ध्वमधश्च कृच्छ्राद्यस्तस्य नासापरिशोष उक्तः/ दोषैश्त्रिभिस्तैः पृथगेकशश्च ब्रूयात्तथा+अर्शांसि तथैव शोफान्॥ SS6.22.19/ शालाक्यसिद्धान्तमवेक्ष्य चापि सर्वात्मकं सप्तममर्बुदं तु/ रोगः प्रतिश्याय इहोपदिष्टः स वक्ष्यते पञ्चविधः पुरस्तात्॥ SS6.22.20/ (नासास्रोतोगता रोगास्त्रिंशदेकश्च कीर्तिताः/ स्रोतःपथे यद्विपुलं कोशवच्चार्बुदं भवेत्&॥) SS6.22.21/ शोफास्तु शोफविज्ञाना नासास्रोतोव्यवस्थिताः/ निदाने+अर्शांसि निर्दिष्टान्येवं तानि विभावयेत्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नासागतरोगविज्ञानीयो नाम द्वाविंशो+अध्यायः//22॥ त्रयोविंशतितमो+अध्यायः/ SS6.23.1/ अथातो नासागतरोगप्रतिषेधं व्याख्यास्यामः॥ SS6.23.2/ अथोवाच भगवान् धन्वन्तरिः॥ SS6.23.3/ पूर्वोद्दिष्टे पूतिनस्ये च जन्तोः स्नेहस्वेदौ छर्दनं स्रंसनं च/ युक्तं भक्तं तीक्ष्णमल्पं लघु स्यादुष्णं तोयं धूमपानं च काले॥ SS6.23.4/ हिङ्गु व्योषं वत्सकाख्यं शिवाटी लाक्षा बीजं सौरभं कट्फलं च/ उग्रा कुष्ठं तीक्ष्णगन्धा विडङ्गं श्रेष्ठं नित्यं चावपीडे करञ्जम्॥ SS6.23.5/ एतैर्द्रव्यैः सार्षपं मूत्रयुक्तं तैलं धीमान्नस्यहेतोः पचेत/ नासापाके पित्तहृत्संविधानं कार्यं सर्वं बाह्यमाभ्यन्तरं च// SS6.23.6/ हृत्वा रक्तं क्षीरवृक्षत्वचश्च साज्याः सेका योजनीयाश्च लेपाः/ वक्ष्याम्यूर्ध्वं रक्तपीतोपशान्तिं नाडीवत्स्यात् पूयरक्ते चिकित्सा॥ SS6.23.7/ वान्ते सम्यक् चावपीडं वदन्ति तीक्ष्णं धूमं शोधनं चात्र नस्यम्/ क्षेप्यं नस्यं मूर्धवैरेचनीयैर्नाड्या चूर्णं क्षवथौ भ्रंशथौ च// SS6.23.8/ कुर्यात् स्वेदान् मूर्ध्नि वातामयघ्नान् स्निग्धान् धूमान् यद्यन्यद्धितं च/ दीप्ते रोगे पैत्तिकं संविधानं कुर्यात् सर्वं स्वादु यच्छीतलं च// SS6.23.9/ नासानाहे स्नेहपानं प्रधानं स्निग्धा धूमा मूर्धबस्तिश्च नित्यम्/ बलातैलं सर्वथैवोपयोज्यं वातव्याधावन्यदुक्तं च यद्यत्॥ SS6.23.10/ नासास्रावे घ्राणतश्चूर्णमुक्तं नाड्या देयं यो+अवपीडश्च तीक्ष्णः/ तीक्ष्णं धूमं देवदार्वग्निकाभ्यां मांसं वा++आजं युक्तमत्रादिशन्ति॥ SS6.23.11/ नासाशोषे क्षीरसर्पिः प्रधानं सिद्धं तैलं चाणुकल्पेन नस्यम्/ सर्पिःपानं भोजनं जाङ्गलैश्च स्नेहः स्वेदः स्नैहिकश्चापि धूमः॥ SS6.23.12/ शेषान् रोगान् घ्राणजान् सन्नियच्छेदुक्तं तेषां यद्यथा संविधानम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नासागतरोगप्रतिषेधो नाम त्रयोविंशो+अध्यायः//23॥ चतुर्विंशतितमो+अध्यायः/ SS6.24.1/ अथातः प्रतिश्यायप्रतिषेधं व्याख्यास्यामः॥ SS6.24.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.24.3/ नारीप्रसङ्गः शिरसो+अभितापो धूमो रजः शीतमतिप्रतापः/ संधारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम्॥ SS6.24.4/ चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम्/ प्रकोप्यमाणा विविधैः प्रकोपणैर्नृणां प्रतिश्यायकरा भवन्ति हि॥ SS6.24.5/ शिरोगुरुत्वं क्षवथोः प्रवर्तनं तथा+अङ्गमर्दः परिहृष्टरोमता/ उपद्रवाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः॥ SS6.24.6/ आनद्धा पिहिता नासा तनुस्रावप्रवर्तिनी/ गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा॥ SS6.24.7/ स्वरोपघातश्च भवेत् प्रतिश्याये+अनिलात्मके/ उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके॥ SS6.24.8/ कृशो+अतिपाण्डुः सन्तप्तो भवेत्तृष्णानिपीडितः(तृष्णाभिपीडितः)/ सधूमं सहसा वह्निं वमतीव च मानवः॥ SS6.24.9/ कफः कफकृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः/ शुक्लावभासः शूनाक्षो भवेद्गुरुशिरोमुखः॥ SS6.24.10/ शिरोगलौष्ठतालूनां कण्डूयनमतीव च/ भूत्वा भूत्वा प्रतिश्यायो यो+अकस्माद्विनिवर्तते॥ SS6.24.11/ संपक्वो वा+अप्यपक्वो वा स सर्वप्रभवः स्मृतः/ लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे॥ SS6.24.12/ रक्तजे तु प्रतिश्याये रक्तास्रावः प्रवर्तते/ ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः॥ SS6.24.13/ दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्न वेत्ति च/ मूर्च्छन्ति चात्र कृमयः श्वेताः &स्निग्धास्तथा+अणवः॥ SS6.24.14/ कृमिमूर्धविकारेण समानं चास्य लक्षणम्/ प्रक्लिद्यति पुनर्नासा पुअनश्च परिशुष्यति॥ SS6.24.15/ मुहुरानह्यते चापि मुहुर्विव्रियते तथा/ निःश्वासोच्छ्वासदौर्गन्ध्यं तथा गन्धान्न वेत्ति च// SS6.24.16/ एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम्/ सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः॥ SS6.24.17/ कालेन रोगजनना जायन्ते दुष्टपीनसाः/ बाधिर्यमान्ध्यमघ्राणं घोरांश्च नयनामयान्/ कासाग्निसादशोफांश्च वृद्धाः कुर्वन्ति पीनसाः॥ SS6.24.18/ नवं प्रतिश्यायमपास्य सर्वमुपाचरेत् सर्पिष एव पानैः/ स्वेदैर्विचित्रैर्वमनैश्च युक्तैः कालोपपन्नैरवपीडनैश्च// SS6.24.19/ अपच्यमानस्य हि पाचनार्थं स्वेदो हितो+अम्लैरहिमं च भोज्यम्/ निषेव्यमाणं पयसा++आर्द्रकं वा संपाचयेदिक्षुविकारयोगैः॥ SS6.24.20/ पक्वं घनं चाप्यवलम्बमानं शिरोविरेकैरपकर्षयेत्तम्/ विरेचनास्थापनधूमपानैरवेक्ष्य दोषान् कवलग्रहैश्च// SS6.24.21/ निवातशय्यासनचेष्टनानि मूर्ध्नो गुरूष्णं च तथैव वासः/ तीक्ष्णा विरेकाः शिरसः सधूमा रूक्षं &यवान्नं विजया च सेव्या॥ SS6.24.22/ शीताम्बुयोषिच्छिशिरावगाहचिन्तातिरूक्षाशनवेगरोधान्/ शोकं च मद्यानि नवानि चैव विवर्जयेत् पीनसरोगजुष्टः॥ SS6.24.23/ छर्द्यङ्गसादज्वरगौरवार्तमरोचकारत्यतिसारयुक्तम्/ विलङ्घनैः पाचनदीपनीयैरुपाचरेत् पीनसिनं यथावत्॥ SS6.24.24/ बहुद्रवैर्वातकफोपसृष्टं प्रच्छर्दयेत् पीनसिनं वयःस्थम्/ उपद्रवांश्चापि यथोपदेशं स्वैर्भेषजैर्भोजनसंविधानैः/ जयेद्विदित्वा मृदुतां गतेषु प्राग्लक्षणेषूक्तमथादिशेच्च// SS6.24.25/ वातिके तु प्रतिश्याये पिबेत् सर्पिर्यथाक्रमम्/ पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च// SS6.24.26/ नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम्/ पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम्॥ SS6.24.27/ परिषेकान् प्रदेहांश्च कुर्यादपि च शीतलान्/ श्रीसर्जरसपत्तङ्गप्रियङ्गुमधुशर्कराः॥ SS6.24.28/ द्राक्षामधूलिकागोजीश्रीपर्णीमधुफैस्तथा/ युज्यन्ते कवलाश्चात्र विरेको मधुरैरपि॥ SS6.24.29/ धवत्वक्त्रिफलाश्यामातिल्वकैर्मधुकेन च/ श्रीपर्णीरजनीमिश्रैः क्षीरे दशगुणे पचेत्॥ SS6.24.30/ तैलं कालोपपन्नं तन्नस्यं स्यादनयोर्हितम्/ कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया॥ SS6.24.31/ यवाग्वा वामयेद्वान्तः कफघ्नं क्रममाचरेत्/ उभे बले बृहत्यौ च विडङ्गं सत्रिकण्टकम्॥ SS6.24.32/ श्वेतामूलं &सदाभद्रां वर्षभूं चात्र संहरेत्/ तैलमेभिर्विपक्वं तु नस्यमस्योपकल्पयेत्॥ SS6.24.33/ सरलाकिणिहीदारुनिकुम्भेङ्गुदिभिः कृताः/ वर्तयश्चोपयोज्याः स्युर्धूमपाने यथाविधि॥ SS6.24.34/ सर्पींषि कटुतिक्तानि तीक्ष्णधूमाः कटूनि च/ भेषजान्युपयुक्तानि हन्युः सर्वप्रकोपजम्॥ SS6.24.35/ रसाञ्जने सातिविषे मुस्तायां भद्रदारुणि/ तैलं विपक्वं नस्यार्थे विदध्याच्चात्र बुद्धिमान्॥ SS6.24.36/ मुस्ता तेजोवती पाठा कट्फलं कटुका वचा/ सर्षपाः पिप्पलीमूलं पिप्पल्यः सैन्धवाग्निकौ॥ SS6.24.37/ तुत्थं करञ्जबीजं च लवणं भद्रदारु च/ एतैः कृतं कषायं तु कवले संप्रयोजयेत्॥ SS6.24.38/ हितं मूर्धविरेके च तैलमेभिर्विपाचितम्/ क्षीरमर्धजले क्वाथ्यं जाङ्गलैर्मृगपक्षिभिः॥ SS6.24.39/ पुष्पैर्विमिश्रं जलजैर्वातघ्नैरौषधैरपि/ हिमे क्षीरावशिष्टे+अस्मिन् घृतमुत्पाद्य यत्नतः॥ SS6.24.40/ सर्वगन्धसितानन्तामधुकं& चन्दनं तथा/ आवाप्य विपचेद्भूयो दशक्षीरं तु तद्घृतम्॥ SS6.24.41/ नस्ये प्रयुक्तमुद्रिक्तान् प्रतिश्यायान् व्यपोहति/ यथास्वं दोषशमनैस्तैलं कुर्याच्च यत्नतः॥ SS6.24.42/ समूत्रपित्ताश्चोद्दिष्टाः क्रियाः कृमिषु योजयेत्/ यापनार्थं कृमिघ्नानि भेषजानि च बुद्धिमान्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे प्रतिश्यायप्रतिषेधो नाम चतुर्विंशतितमो+अध्यायः//24॥ पञ्चविंशतितमो+अध्यायः/ SS6.25.1/ अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS6.25.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.25.3/ शिरो रुजति मर्त्यानां वातपित्तकफैस्त्रिभिः/ सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा॥ SS6.25.4/ सूर्यावर्तानन्तवातार्धावभेदकशङ्खकैः/ एकादशप्रकारस्य& लक्षणं संप्रवक्ष्यते॥ SS6.25.5/ यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम्/ बन्धोपतापैश्च भवेद्विशेषः शिरोभितापः स समीरणेन// SS6.25.6/ यस्योष्णमङ्गारचितं यथैव &दह्येत धूप्येत शिरोक्सिनासम्/ शीतेन रात्रौ च भवेद्विशेषः शिरोभितापः स तु पित्तकोपात्॥ SS6.25.7/ शिरोगलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमं च/ शूनाक्षिकूटं वदनं च यस्य शिरोभितापः स कफप्रकोपात्॥ SS6.25.8/ शिरोभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति&/ रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च// SS6.25.9/ वसाबलासक्षतस्ंभवानां शिरोगतानामिह संक्षयेण/ क्षयप्रवृत्तः शिरसो+अभितापः कष्टो भवेदुग्ररुजो+अतिमात्रम्॥ SS6.25.10/ संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति/ निस्तुद्यते यस्य शिरो+अतिमात्रं संभक्ष्यमाणं &स्फुटतीव चान्तः॥ SS6.25.11/ घ्राणाच्च गच्छेत्सलिलं सरक्तं शिरोभितापः कृमिभिः स घोरः/ सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवं रुक् समुपैति गाढम्॥ SS6.25.12/ विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च/ शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च// SS6.25.13/ तं भास्करावर्तमुदाहरन्ति सर्वात्मकं कष्टतमं विकारम्/ दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटासु रुजां सुतीव्राम्॥ SS6.25.14/ कुर्वन्ति साक्षिभ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु/ गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान्॥ SS6.25.15/ अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम्/ यस्योत्तमाङ्गार्धमतीव जन्तोः संभेदतोदभ्रमशूलजुष्टम्॥ SS6.25.16/ पक्षाद्दशाहादथवा+अप्यकस्मात्तस्यार्धमेदं त्रितयाद्व्यवस्येत्/ शङ्खाश्रितो वायुरुदीर्णवेगः कृतानुयात्रः कफपित्तरक्तैः॥ SS6.25.17/ रुजः सुतीव्राः प्रतनोति मूर्ध्नि विशेषतश्चापि हि शङ्खयोस्तु/ सुकष्टमेनं खलु शङ्खकाख्यं महर्षयो वेदविदः पुराणाः॥ SS6.25.18/ व्याधिं वदन्त्युद्गतमृत्युकल्पं भिषक्सहस्रैरपि दुर्निवारम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगविज्ञानीयो नाम पञ्चविंशो+अध्यायः//25॥ षड्विंशतितमो+अध्यायः/ SS6.26.1/ अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः॥ SS6.26.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.26.3/ वातव्याधिविधिः कार्यः शिरोरोगे+अनिलात्मके/ पयोनुपानं सेवेत घृतं तैलमथापि वा॥ SS6.26.4/ मुद्गान् कुलत्थान्माषांश्च खादेच्च निशि केवलान्/ कटूष्णांश्च& ससर्पिष्कानुष्णं चानु पयः पिबेत्॥ SS6.26.5/ पिबेद्वा पयसा तैलं तत्कल्कं वा+अपि मानवः/ वातघ्नसिद्धैः क्षीरैश्च सुखोष्णैः सेकमाचरेत्॥ SS6.26.6/ तत्सिद्धैः पायसैर्वा+अपि सुखोष्णैर्लेपयेच्छिरः/ &स्विन्नैर्वा मत्स्यपिशितैः कृशरैर्वा ससैन्धवैः॥ SS6.26.7/ चन्दनोत्पलकुष्ठैर्वा सुश्लक्ष्णैर्मगधायुतैः/ स्निग्धस्य तैलं नस्यं स्यात् कुलीररससाधितम्॥ SS6.26.8/ वरुणादौ गणे क्षुण्णे क्षीरमर्धोदकं पचेत्/ क्षीरशेषं च तन्मथ्यं शीतं सारमुपाहरेत्॥ SS6.26.9/ ततो मधुरकैः सिद्धं नस्ये तत् पूजितं हविः/ तस्मिन् विपक्वे क्षीरे तु पेयं सर्पिः सशर्करम्॥ SS6.26.10/ धूमं चास्य यथाकालं स्नैहिकं योजयेद्भिषक्/ पानाभ्यञ्जननस्येषु बसिकर्मणि सेचने॥ SS6.26.11/ विदध्यात्त्रैवृतं धीमान् बलातैलमथापि वा/ भोजयेच्च रसैः स्निग्धैः पयोभिर्वा सुसंस्कृतैः॥ SS6.26.12/ पित्तरक्तसमुत्थानौ शिरोरोगौ निवारयेत्/ शिरोलेपैः ससर्पिष्कैः परिषेकैश्च शीतलैः॥ SS6.26.13/ क्षीरेक्षुरसधान्याम्लमस्तुक्षौद्रसिताजलैः/ नलवञ्जुलकह्लारचन्दनोत्पलपद्मकैः॥ SS6.26.14/ &वंशशैवलयष्ट्याह्वमुस्ताम्भोरुहसंयुतैः/ शिरःप्रलेपैः सघृतैर्वैसर्पैश्च तथाविधैः॥ SS6.26.15/ मधुरैश्च मुखालैपैर्नस्यकर्मभिरेव च/ आस्थापनैर्विरेकैश्च पथ्यैश्च स्नेहबस्तिभिः॥ SS6.26.16/ क्षीरसर्पिर्हितं नस्यं वसा वा जाङ्गला शुभा/ उत्पलादिविपक्वेन क्षीरेणास्थापनं हितम्॥ SS6.26.17/ भोजनं जाङ्गलरसैः सर्पिषा चानुवासनम्/ मधुरैः क्षीरसर्पिस्तु स्नेहने च सशर्करम्॥ SS6.26.18/ पित्तरक्तघ्नमुद्दिष्टं यच्चान्यदपि तद्धितम्/ कफोत्थितं शिरोरोगं जयेत् कफनिवारणैः॥ SS6.26.19/ शिरोविरेकैर्वमनैस्तीक्ष्णैर्गण्डूषधारणैः/ अच्छं च पाययेत्सर्पिः स्वेदयेच्चाप्यभीक्ष्णशः॥ SS6.26.20/ शिरो मधूकसारेण स्निग्धं चापि विरेचयेत्/ इङ्गुदस्य त्वचा वा+अपि मेषशृङ्गस्य& वा भिषक्॥ SS6.26.21/ आभ्यामेव कृतां वर्तिं धूमपाने प्रयोजयेत्/ घ्रेयं कट्फलचूर्णं च कवलाश्च कफापहाः॥ SS6.26.22/ सरलाकुष्ठशार्ङ्गेष्टादेवकाष्ठैः सरोहिषैः/ क्षारपिष्टैः सलवणैः सुखोष्णैर्लेपयेच्छिरः॥ SS6.26.23/ यवषष्टिकयोश्चान्नं व्योषक्षारसमायुतम्/ पटोलमुद्गकौलत्थैर्मात्रावद्भोजयेद्रसैः॥ SS6.26.24/ शिरोरोगे त्रिदोषोत्थे त्रिदोषघ्नो विधिर्हितः/ सर्पिःपानं विशेषेण पुराणं वा दिशन्ति हि॥ SS6.26.25/ क्षयजे क्षयमासाद्य कर्तव्यो बृंहणो विधिः/ पाने नस्ये च सर्पिः स्याद्वातघ्नमधुरैः शृतम्॥ SS6.26.26/ क्षयकासापहं चात्र सर्पिः पथ्यतमं विदुः/ कृमिभिर्भक्ष्यमाणस्य वक्ष्यते शिरसः क्रिया॥ SS6.26.27/ नस्ये हि शोणितं दद्यात्तेन मूर्च्छन्ति जन्तवः/ मत्ताः शोणितगन्धेन समायान्ति यतस्ततः॥ SS6.26.28/ तेषां निर्हरणं कार्यं ततो मूर्धविरेचनैः/ ह्रस्वशिग्रुकबीजैर्वा कांस्यनीलीसमायुतैः॥ SS6.26.29/ कृमिघ्नैरवपीडैश्च मूत्रपिष्टैरुपाचरेत्/ पूतिमत्स्ययुतान् धूमान् कृमिघ्नांश्च प्रयोजयेत्॥ SS6.26.30/ भोजनानि कृमिघ्नानि पानानि विविधानि च/ सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम्॥ SS6.26.31/ भोजनं जाङ्गलप्रायं क्षीरान्नविकृतिर्घृतम्/ तथा+अर्धभेदके व्याधौ प्राप्तमन्यच्च यद्भवेत्॥ SS6.26.32/ शिरीषमूलकफलैरवपीडो+अनयोर्हितः/ वंशमूलकफलैरवपीडो+अनयोर्हितः॥ SS6.26.33/ अवपीडो हितश्चात्र वचामागधिकायुतः/ मधुकेनाव्पीडो वा मधुना सह संयुतः॥ SS6.26.34/ मनःशिलावपीडो वा मधुना चन्दनेन वा/ तेषामन्ते हितं नस्यं सर्पिर्मधुरसान्वितम्॥ SS6.26.35/ सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम्/ सर्पिस्तैलयुतो लेपो द्वयोरपि सुखावहः॥ SS6.26.36/ एष एव प्रयोक्तव्यः शिरोरोगे कफात्मके/ अनन्तवाते कर्तव्यः सूर्यावर्तहरो& विधिः॥ SS6.26.37/ सिराव्यधश्च कर्तव्यो+अनन्तवातप्रशान्तये/ आहारश्च विधातव्यो वातपित्तविनाशनः॥ SS6.26.38/ मधुमस्तकसंयावघृतपूरैश्च भोजनम्/ क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके॥ SS6.26.39/ जाङ्गलानां रसैः स्निग्धैराहारश्चात्र शस्यते/ शतावरीं तिलान् कृष्णान् मधुकं नीलमुत्पलम्॥ SS6.26.40/ दूर्वां पुनर्नवां चैव लेपे साध्ववचारयेत्/ महासुगन्धामथवा पालिन्दीं चाम्लपेषिताम्॥ SS6.26.41/ शीतांश्चात्र परीषेकान् प्रदेहांश्च प्रयोजयेत्/ अवपीडश्च देयो+अत्र सूर्यावर्तनिवारणः॥ SS6.26.42/ कृमिक्षयकृतौ हित्वा शिरोरोगेषु बुद्धिमान्/ मधुतैलसमायुक्तैः शिरांस्यतिविरेचयेत्॥ SS6.26.43/ पश्चात्सर्षपतैलेन ततो नस्यं प्रयोजयेत्/ न चेच्छान्तिं व्रजन्त्येवं स्निग्धस्विन्नांस्ततो भिषक्॥ SS6.26.44/ पश्चादुपाचरेत्सम्यक् सिराणामथ मोक्षणैः/ षट्सप्ततिर्नेत्ररोगा दशाष्टादश कर्णजाः॥ SS6.26.45/ एकत्रिंशद् घ्राणगताः शिरस्येकादशैव तु/ इति विस्तरतो दृष्टाः(दिष्टाः) सलक्षणचिकित्सिताः॥ SS6.26.46/ एतावन्तो यथास्थूलमुत्तमाङ्गगता गदाः/ अस्मिञ्छास्त्रे निगदिताः सङ्ख्यारूपचिकित्सितैः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगप्रतिषेधो नाम षङ्विंशो+अध्यायः//26॥ सप्तविंशतितमो+अध्यायः/ SS6.27.1/ अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः॥ SS6.27.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.27.3/ बालग्रहाणां विज्ञानं साधनं चाप्यनन्तरम्/ उत्पत्तिं कारणं चैव सुश्रुतैकमनाः शृणु॥ SS6.27.4/ स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च/ शकुनी रेवती चैव पूतना चान्धपूतना॥ SS6.27.5/ पूतना शीतनामा च तथैव मुखमण्डिका/ नवमो नैगमेषश्च यः पितृग्रहसंज्ञितः॥ SS6.27.6/ धात्रीमात्रोः प्राक्प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान्/ त्रस्तान् हृष्टांतर्जितान् ताडितान् वा पूजाहेतोर्हिंस्युरेते कुमारान्॥ SS6.27.7/ ऐश्वर्यस्थास्ते न शक्या विशन्तो देहं द्रष्टुं मानुषैर्विश्वरूपाः/ आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति॥ SS6.27.8/ शूनाक्षः& क्षतजसगन्धिकः स्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः/ उद्विग्रः सुलुलितचक्षुरल्परोदी स्कन्दार्तो भवति च गाढमुष्टिवर्चाः॥ SS6.27.9/ निःसंज्ञो भवति पुनर्भवेत्ससंज्ञः संरब्धः करचरणैश्च नृत्यतीव/ विण्मूत्रे सृजति विनद्य जृम्भमाणः फेनं च प्रसृजति तत्सखाभिपन्नः॥ SS6.27.10/ स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीडितः समन्तात्/ स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या॥ SS6.27.11/ रक्तास्यो हरितमलो+अतिपाण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनातः/ रेवत्या वियथिततनुश्च कर्णनासं मृद्गाति ध्रुवमभिपीडितः कुमारः॥ SS6.27.12/ स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड् भिन्नं सृजति च काकतुल्यगन्धिः/ छर्द्या++आर्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः॥ SS6.27.13/ यो द्वेष्टि स्तनमतिसारकासहिक्काच्छर्दीभिर्ज्वरसहिताभिरर्द्यमानः/ दुर्वर्णः सततमधःशयो+अम्लगन्धिस्तं ब्रूयुर्भिषज इहान्धपूतनार्तम्॥ SS6.27.14/ उद्विग्रो भृशमतिवेपते प्ररुद्यात् संलीनः स्स्वपिति च यस्य चान्त्रकूजः/ विस्राङ्गो भृशमतिसार्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्तम्॥ SS6.27.15/ म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो बह्वाशी कलुषसिरावृतोदरो यः/ सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरिह वक्त्रमण्डिकार्तः॥ SS6.27.16/ यः फेनं वमति विनम्यते च मध्ये सोद्वेगं विलपति चोर्ध्वमीक्षमाणः/ ज्वर्येत प्रततमथो वसासगन्धिर्निःसंज्ञो भवति हि नैगमेषजुष्टः॥ SS6.27.17/ प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन्मुहुः/ तं बालमचिराद्धन्ति ग्रहः संपूर्णलक्षणः॥ SS6.27.18/ विपरीतमतः साध्यं चिकित्सेदचिरार्दितम्/ गृहे पुराणहविषा+अभ्यज्य बालं शुचौ शुचिः॥ SS6.27.19/ सर्षपान् प्रकिरेत्तेषां तैलैर्दीपं& च कारयेत्/ सदा सन्निहितं चापि जुहुयाद्धव्यवाहनम्॥ SS6.27.20/ सर्वगन्धौषधीबीजैर्गन्धमाल्यैरलङ्कृतम्/ अग्न्ये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संततम्॥ SS6.27.21/ नमः स्कन्दाय देवाय ग्रहाधिपतये नमः/ शिरसा त्वा+अभिवन्दे+अहं प्रतिगृह्णीष्व मे बलिम्/ नीरुजो निर्विकारश्च शिशुर्मे जायतां द्रुतम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नवग्रहाकृतिविज्ञानीयो नाम (प्रथमो+अध्यायः, आदितः) सप्तविंशो+अध्यायः//27॥ अष्टाविंशतितमो+अध्यायः/ SS6.28.1/ अथातः स्कन्धग्रहप्रतिषेधं व्याख्यास्यामः॥ SS6.28.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.28.3/ स्कन्दग्रहोपसृष्टानां कुमाराणां प्रशस्यते/ वातघ्नद्रुमपत्राणां निष्क्वाथः परिषेचने॥ SS6.28.4/ तेषां मूलेषु सिद्धं च तैलमभ्यञ्जने हितम्/ सर्वगन्धसुरामण्डकैडर्यावापमिष्यते॥ SS6.28.5/ देवदारुणि रास्नायां मधुरेषु द्रुमेषु च/ सिद्धं सर्पिश्च सक्षीरं पानमस्मै प्रयोजयेत्॥ SS6.28.6/ सर्षपाः सर्पनिर्मोको वचा काकादनी घृतम्/ उष्ट्राजाविगवां चैव रोमाण्युद्धूपनं शिशोः॥ SS6.28.7/ सोमवल्लीमिन्द्रवल्लीं शमीं बिल्वस्य कण्टकान्/ मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत्॥ SS6.28.8/ रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धा विविधाश्च भक्ष्याः/ घण्टा च देवाय बलिर्निवेद्यः सुकुक्कुटः स्कन्दग्रहे हिताय// SS6.28.9/ स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात् पुरं शालियवैर्नवैस्तु/ अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं व्याहृतिभिश्च वह्नेः॥ SS6.28.10/ रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम्/ अहन्यहनि कर्तव्या या भिषग्भिरतन्द्रितैः॥ SS6.28.11/ तपसां तेजसां चैव यशसां वपुषां तथा/ निधानं यो+अव्ययो देवः स ते स्कन्दः प्रसीदतु॥ SS6.28.12/ ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः/ देवसेनातिपुहरः पातु त्वां भगवान् गुहः॥ SS6.28.13/ देवदेवस्य महतः पावकस्य च यः सुतः/ गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छतु॥ SS6.28.14/ रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः/ रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दप्रतिषेधो नामा (द्वितीयो+अध्यायः, आदितो+)अष्टाविंशो+अध्यायः//28॥ एकोनत्रिंशत्तमो+अध्यायः/ SS6.29.1/ अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः॥ SS6.29.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.29.3/ बिल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः/ परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये॥ SS6.29.4/ सर्वगन्धविपक्वं तु तैलमभ्यञ्जने हितम्/ क्षीरवृक्षकषाये च काकोल्यादौ गणे तथा॥ SS6.29.5/ विपक्तव्यं घृतं चापि पानीयं पयसा सह/ उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम्॥ SS6.29.6/ गृध्रोलूकपुरीषाणि केशा हस्तिनखा घृतम्/ वृक्षभस्य च रोमाणि योज्यान्युद्धूपने+अपि च// SS6.29.7/ अनन्तां कुक्कुटीं बिम्बीं मर्कटीं चापि धारयेत्/ पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः॥ SS6.29.8/ भूतौदनो निवेद्यश्च स्कन्दापस्मारिणे+अवटे/ चतुष्पथे च कर्तव्यं स्नानमस्य यतात्मना॥ SS6.29.9/ स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा/ विशाखसंज्ञश्च शिशोः शिवो+अस्तु विकृताननः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दापस्मारप्रतिषेधो नाम (तृतीयो+अध्यायः, आदितः) एकोनत्रिंशो+अध्यायः//29॥ त्रिंशत्तमो+अध्यायः/ SS6.30.1/ अथातः शकुनीप्रतीषेधं व्याख्यास्यामः॥ SS6.30.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.30.3/ शकुन्यभिपरीतस्य कार्यो वैद्येन जानता/ वेतसाम्रकपित्थानां निष्क्वाथः परिषेचने॥ SS6.30.4/ कषायमधुरैस्तैलं कार्यमभ्यञ्जने शिशोः/ मधुकोशीरह्रीबेरसारिवोत्पलपद्मकैः॥ SS6.30.5/ रोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम्/ व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च// SS6.30.6/ स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत्/ शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाः॥ SS6.30.7/ लक्ष्मणां सहदेवां च बृहतीं चापि धारयेत्/ तिलतण्डुलकं माल्यं हरितालं मनःशिला॥ SS6.30.8/ बलिरेप करञ्जेषु निवेद्यो नियतात्मना/ निष्कुटे च प्रयोक्तव्यं स्नानमस्य यथाविधि॥ SS6.30.9/ स्कन्दापस्मारशमनं घृतं चापीह पूजितम्/ कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः॥ SS6.30.10/ अन्तरीक्षचरा देवी सर्वालङ्कारभूषिता/ अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु॥ SS6.30.11/ दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा/ लम्बोदरी &शङ्कुकर्णी शकुनी ते प्रसीदतु॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शकुनीप्रतिषेधो नाम (चतुर्थो+अध्यायः, आदितः) त्रिंशो+अध्यायः//30॥ एकत्रिंशत्तमो+अध्यायः/ SS6.31.1/ अथातो रेवतीप्रतिषेधं व्याख्यास्यामः॥ SS6.31.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.31.3/ अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा/ सहे तथा विदारी च कषायाः सेचने हिताः॥ SS6.31.4/ तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसे+अपि च/ पलङ्कषायां नलदे तथा गिरिकदम्बके॥ SS6.31.5/ धवाश्वकर्णककुभधातकीतिन्दुकीषु च/ काकोल्यादिगणे चैव पानीयं सर्पिरिष्यते॥ SS6.31.6/ कुलत्थाः शङ्खचूर्णं च प्रदेहः सार्वगन्धिकः/ गृध्रोलूकपुरीषाणि यवा यवफलो घृतम्॥ SS6.31.7/ सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः/ वरुणारिष्टकमयं रुचकं सैन्दुकं तथा॥ SS6.31.8/ सततं धारयेच्चापि कृतं वा पौत्रजीविकम्/ शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा॥ SS6.31.9/ बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना/ सङ्गमे च भिषक् स्नानं कुर्याद्धात्रीकुमारयोः॥ SS6.31.10/ नानावस्त्रधरा देवी चित्रमाल्यानुलेपना/ चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु॥ SS6.31.11/ उपासते यां सततं देव्यो विविधभूषणाः/ लम्बा कराला विनता तथैव बहुपुत्रिका/ रेवती शुष्कनामा या सा ते देवी प्रसीदतु॥ इति सुशुर्तसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे रेवतीप्रतिषेधो नाम (पञ्चमो+अध्यायः, आदितः) एकत्रिंशो+अध्यायः//31॥ द्वात्रिंशत्तमो+अध्यायः/ SS6.32.1/ अथातः पूतनारतिषेधं व्याख्यास्यामः॥ SS6.32.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.32.3/ कपोतवङ्का+अरलुको वरुणः पारिभद्रकः/ आस्फोता चैव योज्याः स्युर्बालानां परिषेचने॥ SS6.32.4/ वचा वयःस्था गोलोमी हरितालं मनःशिला/ कुष्ठं सर्जरसश्चैव तैलार्थे वर्ग इष्यते॥ SS6.32.5/ हितं घृतं तुगाक्षीर्यां सिद्धं मधुरकेषु च/ कुष्ठतालीशखदिरचन्दनस्यन्दने तथा॥ SS6.32.6/ देवदारुवचाहिङ्गुकुष्ठं गिरिकदम्बरकः/ एला हरेणवश्चापि योज्या उद्धूपने सदा॥ SS6.32.7/ गन्धनाकुलिकुम्भीके मज्जानो बदरस्य च/ कर्कटास्थि घृतं चापि धूपनं सर्षपैः सह// SS6.32.8/ काकादनीं चित्रफलां बिम्बीं गुञ्जां च धारयेत्/ मत्स्यौदनं च कुर्वीत कृशरां पललं तथा/ शरावसंपुटे कृत्वा बलिं शून्यगृहे हरेत्॥ SS6.32.9/ उच्छिष्टेनाभिषेकेण शिशोः स्नपनमिष्यते/ पूज्या च पूतना देवी बलिभिः सोपहारकैः॥ SS6.32.10/ मलिनाम्बरसंवीता मलिना रूक्षमूर्धजा/ शून्यागाराश्रिता& देवी दारकं पातु पूतना॥ SS6.32.11/ दुर्दर्शना सुदुर्गन्धा कराला मेघकालिका/ भिन्नगाराश्रया देवी दारकं पातु पूतना॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे (षष्ठो+अध्यायः, आदितः) द्वात्रिंशो+अध्यायः//32॥ त्रयस्त्रिंशत्तमो+अध्यायः/ SS6.33.1/ अथातो+अन्धपूतनाप्रसिषेधं व्याख्यास्यामः॥ SS6.33.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.33.3/ तिक्तकद्रुमपत्राणां कार्यः क्वाथो+अवसेचने/ सुरा सौवीरकं कुष्ठं हरितालं मनःशिला॥ SS6.33.4/ तथा सर्जरसश्चैव तैलार्थमुपदिश्यते/ पिप्पल्यः पिप्पलीमूलं वर्गो मधुरको मधु॥ SS6.33.5/ शालपार्णी बृहत्यौ च घृतार्थमुपदिश्यते/ सर्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतलैः॥ SS6.33.6/ पुरीषं कौक्कुटं केशांश्चर्म सर्पत्वचं तथा/ जीर्णां च भिक्षुसंघाटीं धूमनायोपकल्पयेत्॥ SS6.33.7/ कुक्कुटीं मर्कटीं शिम्बीमनन्तां चापि धारयेत्/ मांसमामं तथा पक्वं शोणितं च चतुष्पथे॥ SS6.33.8/ निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः/ शिशोश्च स्नपनं कुर्यात् सर्वगन्धोदकैः शुभैः॥ SS6.33.9/ कराला पिङ्गला मुण्डा कषायाम्बरवासिनी/ देवी बालमिमं प्रीता संरक्षत्वन्धपूतना॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे+अन्धपूतनाप्रतिषेधो नाम (सप्तमो+अध्यायः, आदितः) त्रयस्त्रिंशो+अध्यायः//33॥ चतुस्त्रिंशत्तमो+अध्यायः/ SS6.34.1/ अथातः शीतपूतनाप्रतिषेधं व्याख्यास्यामः॥ SS6.34.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.34.3/ कपित्थं सुवहां बिम्बीं तथा बिल्वं प्रचीबलम्/ नन्दीं भल्लातकं चापि परिषेके प्रयोजयेत्॥ SS6.34.4/ बस्तमूत्रं गवां मूत्रं मुस्तं च सुरदारु च/ कुष्ठं च सर्वगन्धांश्च तैलार्थमवचारयेत्॥ SS6.34.5/ रोहिणीसर्जखदिरपलाशककुभत्वचः/ निष्क्वाथ्य तस्मिन्निष्क्वाथे सक्षीरं विपचेद्घृतम्॥ SS6.34.6/ गृध्रोलूकपुरीषाणि बस्तगन्धामहेस्त्वचः/ निम्बपत्राणि मधुकं धूपनार्थं प्रयोजयेत्॥ SS6.34.7/ धारयेदपि लम्बां च गुञ्जां काकादनीं तथा/ नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम्॥ SS6.34.8/ देव्यै देयश्चोपहारो वारुणी रुधिरं तथा/ जलाशयान्ते बालस्य स्नपनं चोपदिश्यते॥ SS6.34.9/ मुद्गौदनाशना देवी सुराशोणितपायिनी/ जलाशयालया देवी पातु त्वां शीतपूतना॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शीतपूतनाप्रतिषेधो नाम (अष्टमो+अध्यायः, आदितः) चतुस्त्रिंशो+अध्यायः//34॥ पञ्चत्रिंशत्तमो+अध्यायः/ SS6.35.1/ अथातो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः॥ SS6.35.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.35.3/ कपित्थबिल्वतर्कारीवांशीगन्धर्वहस्तकाः/ कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने॥ SS6.35.4/ स्वरसैर्भृङ्गवृक्षाणां& तथा+अजहरिगन्धयोः/ तैलं वसां च संयोज्य पचेदभ्यञ्जने शिशोः॥ SS6.35.5/ मधूलिकायां पयसि तुगाक्षीर्यां गणे तथा/ मधुरे पञ्चमूले च कनीयसि घृतं पचेत्॥ SS6.35.6/ वचा सर्जरसः कुष्ठं सर्पिश्चोद्धूपनं हितम्/ धारयेदपि जिह्वाश्च चाषचीरल्लिसर्पजाः॥ SS6.35.7/ वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा/ मनःशिलां चोपहरेद्गोष्ठमध्ये बलिं तथा॥ SS6.35.8/ पायसं सपुरोडाशं बल्यर्थमुपसंहरेत्/ मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम्॥ SS6.35.9/ अलङ्कृता रूपवती सुभगा कामरूपिणी/ गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे मुखमण्डिकाप्रतिषेधो नाम (नवमो+अध्यायः, आदितः) पञ्चत्रिंशत्तमो+अध्यायः//35॥ षट्त्रिंशत्तमो+अध्यायः/ SS6.36.1/ अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः॥ SS6.36.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.36.3/ बिल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने/ सुरा सबीजं धान्याम्लं परिषेके च शस्यते॥ SS6.36.4/ प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः/ पचेत्तैलं सगोमूत्रैर्दधिमस्त्वम्लकाञ्जिकैः॥ SS6.36.5/ पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च/ पचेद्घृतं च मेधावी खर्जूरीमस्तके+अपि वा॥ SS6.36.6/ वचां वयःस्थां गोलोमीं जटिलां चापि धारयेत्/ उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम्॥ SS6.36.7/ सिद्धार्थकवचाहिङ्गुकुष्ठं चैवाक्षतैः सह/ भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः॥ SS6.36.8/ मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे/ धूपः सुप्ते जने कार्यो बालस्य हितमिच्छता॥ SS6.36.9/ तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि/ कुमारपितृमेषाय वृक्षमूले निवेदयेत्॥ SS6.36.10/ अधस्ताद्वटवृक्षस्य स्नपनं चोपदिश्यते/ बलिं न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत्॥ SS6.36.11/ अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः/ बालं बालपिता देवो नैगमेषो+अभिरक्षतु॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नैगमेषप्रतिषेधो नाम (दशमो+अध्यायः, आदितः) षट्त्रिंशो+अध्यायः//36॥ सप्तत्रिंशत्तमो+अध्यायः/ SS6.37.1/ अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः॥ SS6.37.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.37.3/ नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः/ श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः॥ SS6.37.4/ एते गुहस्य रक्षार्थं कृत्तिकोमाग्निशूलिभिः/ सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा॥ SS6.37.5/ स्त्रीविग्रहा ग्रहा ये तु नानारूपा मयेरिताः/ गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः॥ SS6.37.6/ नैगमेषस्तु पार्वत्या सृष्टो मेषाननो ग्रहः/ कुमारधारी देवस्य गुहस्यात्मसमः सखा॥ SS6.37.7/ स्कन्दापस्मारसंज्ञो यः सो+अग्निना+अग्निसमद्युतिः/ स च स्कन्दसखा नाम विशाख इति चोच्यते॥ SS6.37.8/ स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा/ बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः॥ SS6.37.9/ बाललीलाधरो यो+अयं देवो रुद्राग्निस्ंभवः/ मिथ्याचारेषु& भगवान् स्वयं नैष प्रवर्तते॥ SS6.37.10/ कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः/ गृह्णातीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः॥ SS6.37.11/ ततो भगवति स्कन्दे सुरसेनापतौ कृते/ उपतस्थुर्ग्रहाः सर्वे दीप्तशक्तिधरं गुहम्॥ SS6.37.12/ ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै/ तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत्॥ SS6.37.13/ ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत्/ तिर्यग्योनिं मानुषं च त्रितयं जगत्॥ SS6.37.14/ परस्परोपकारेण वर्तते धार्यते+अपि च/ देवा मनुष्यान् प्रीणन्ति तैर्यग्योनींस्तथैव च// SS6.37.15/ वर्तमानैर्यथाकालं शीतवर्षोष्णमारुतैः/ इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः॥ SS6.37.16/ नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान्/ भागधेयं विभक्तं च शेषं किञ्चिन्न विद्यते॥ SS6.37.17/ तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति/ कुलेषु येषु नेज्यन्ते देवाः पितर एव च// SS6.37.18/ ब्राह्मणाः साधवश्चैव गुरवो+अतिथयस्तथा/ निवृत्ताचारशौचेषु परपाकोपजीविषु॥ SS6.37.19/ उत्सन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु/ गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः॥ SS6.37.20/ तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति/ एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः॥ SS6.37.21/ ग्रहोपसृष्टा बालास्तु दुश्चिकित्स्यतमा मताः/ वैकल्यं मरणं चापि ध्रुवं स्कन्दग्रहे मतम्॥ SS6.37.22/ स्कन्दग्रहो+अत्युग्रतमः सर्वेष्वेव यतः स्मृतः/ अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे ग्रहोत्पत्त्यध्यायो नाम (एकादशो+अध्यायः, आदितः) सप्तत्रिंशत्तमो+अध्यायः//37॥ अष्टत्रिंशत्तमो+अध्यायः/ SS6.38.1/ अथातो योनिव्यापत्प्रतिषेधं व्याख्यास्यामः॥ SS6.38.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.38.3/ प्रवृद्धलिङ्गं पुरुषं या+अत्यर्थमुपसेवते/ रूक्षदुर्बलबाला या तस्या वायुः प्रकुप्यति॥ SS6.38.4/ स दुष्टो योनिमासाद्य योनिरोगाय कल्पते/ त्रयाणामपि दोषाणां यथास्वं लक्षणेन तु॥ SS6.38.5/ विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसंग्रहे/ मिथ्याचारेण याः स्त्रीणां प्रदुष्टेनार्तवेन च// SS6.38.6/ जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक्/ उदावर्ता तथा वन्ध्या विप्लुता च परिप्लुता॥ SS6.38.7/ वातला चेति वातोत्थाः पित्तोत्था रुधिरक्षरा/ वामिनी स्नांसिनी चापि पुत्रघ्नी पित्तला च या॥ SS6.38.8/ अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम्&/ श्लेष्मला& च कफाज्ज्ञेया षण्डाख्या फलिनी तथा॥ SS6.38.9/ &महती सूचिवक्त्रा च सर्वजेति त्रिदोषजा/ सफेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति॥ SS6.38.10/ वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम्/ परिप्लुतायां भवति ग्राम्यधर्मे रुजा भृशम्॥ SS6.38.11/ वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता/ चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः॥ SS6.38.12/ सदाहं प्रक्षरत्यस्रं यस्यां सा लोहितक्षरा/ सवातमुद्गिरेद्बीजं वामिनी रजसा युतम्॥ SS6.38.13/ प्रस्रंसिनी स्यन्दते तु क्षोभिता दुःप्रसूश्च या/ स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंस्रवात्॥ SS6.38.14/ अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता/ चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत्॥ SS6.38.15/ अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति/ कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते॥ SS6.38.16/ मैथुने+अचरणा& पूर्वं पुरुषादतिरिच्यते/ बहुशश्चातिचरणादन्या बीजं न विन्दति॥ SS6.38.17/ श्लेष्मला पिच्छिला योनिः कण्डूयुक्ता+अतिशीतला/ चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रितिर्भवेत्॥ SS6.38.18/ अनार्तवस्तना षण्डी खरस्पर्शा च मैथुने/ अतिकायगृहीतायास्तरुण्याः फलिनी भवेत्॥ SS6.38.19/ विवृता+अतिमहायोनिः सूचीवक्त्रा+अतिसंवृता/ सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा॥ SS6.38.20/ चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत्/ पञ्चासाध्या भवन्तीमा योनयः सर्वदोषजाः॥ SS6.38.21/ प्रतिदोषं तु साध्यासु स्नेहादिक्रम इष्यते/ दद्यादुत्तरबस्तींश्च विशेषेण यथोदितान्॥ SS6.38.22/ कर्कशां शीतलां स्तब्धामल्पस्पर्शां च मैथुने/ कुम्भीस्वेदैरुपचरेत् सानूपौदकस्ंअयुतैः॥ SS6.38.23/ मधुरौषधसंयुक्तान् वेशवारांश्च योनिषु/ निक्षिपेद्धारयेच्चापि पिचुतैलमतन्द्रितः॥ SS6.38.24/ धावनानि च पथ्यानि कुर्वीतापूरणानि च/ ओषचोषान्वितासूक्तं कुर्याच्छीतं विधिं भिषक्॥ SS6.38.25/ दुर्गन्धां पिच्छिलां चापि चूर्णैः पञ्चकषायजैः/ पूरयेद्राजवृक्षादिकषायैश्चापि धावनम्॥ SS6.38.26/ योन्यां तु पूयस्राविण्यां शोधनद्रव्यसंभृतैः/ सगोमूत्रैः सलवणैः शोधनं हितमिष्यते&॥ SS6.38.27/ बृहतीफलकल्कस्य द्विहरिद्रायुतस्य च/ कण्डूमतीमल्पस्पर्शां पूरयेद्धूपयेत्तथा॥ SS6.38.28/ वर्तिं प्रदद्यात् कर्णिन्यां शोधनद्रव्यसंभृताम्/ प्रस्रंसिनीं घृताभ्याक्तां क्षीरस्विन्नां प्रवेशयेत्॥ SS6.38.29/ पिधाय वेशवारेण ततो बन्धं समाचरेत्/ प्रतिदोषं विदध्याच्च सुरारिष्टासवान् भिषक्॥ SS6.38.30/ प्रातः प्रातर्निषेवेत रसोनादुद्धृतं रसम्/ क्षीरमांसरसप्रायमाहारं विदधीत च// SS6.38.31/ शुक्रार्तवादयो दोषाः स्तनरोगाश्च कीर्तिताः/ क्लैब्यस्थानानि& मूढस्य गर्भस्य विधिरेव च// SS6.38.32/ गर्भिणीप्रतिरोगेषु चिकित्सा चाप्युदाहृता/ सर्वथा तां प्रयुञ्जीत योनिव्यापत्सु बुद्धिमान्/ अपप्रजातारोगांश्च चिकित्सेदुत्तराद्भिषक्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे योनिव्यापत्प्रतिषेधो नाम (द्वादशो+अध्यायः, आदितो+)अष्टत्रिंशत्तमो+अध्यायः//38॥ उत्तरतन्त्रे द्वितीयं कौमारतन्त्रं समाप्तम्//2॥ एकोनचत्वारिंशत्तमो+अध्यायः/ SS6.39.1/ अथातो ज्वरप्रतिषेधं व्याख्यास्यामः॥ SS6.39.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.39.3/ येनामृतमपां मध्यादुद्धृतं पूर्वजन्मनि/ यतो+अमरत्वं संप्राप्तास्त्रिदशास्त्रिदिवेश्वरात्॥ SS6.39.4/ शिष्यास्तं देवमासीनं पप्रच्छुः सुश्रुतादयः/ व्रणस्योपद्रवाः प्रोक्ता व्रणिनामप्यतः परम्॥ SS6.39.5/ समासाद् व्यासतश्चैव ब्रूहि नो भिषजांवर/ उपद्रवेण जुष्टस्य व्रणः कृच्छ्रेण सिध्यति॥ SS6.39.6/ उपद्रवास्तु व्रणिनः कृच्छ्रसाध्याः प्रकीर्तिताः/ प्रक्षीणबलमांसस्य शेषधातुपरिक्षयात्॥ SS6.39.7/ तस्मादुपद्रवान् कृत्स्नान् ब्रूहि नः सचिकित्सितान्/ सर्वकायचिकित्सासु ये दृष्टाः परमर्षिणा॥ SS6.39.8/ तेषां तद्वचनं श्रुत्वा प्राब्रवीद्भिषजांवरः/ ज्वरमादौ प्रवक्ष्यामि स रोगानीकराट् स्मृतः॥ SS6.39.9/ रुद्रकोपाग्निसंभूतः सर्वभूतप्रतापनः/ तैस्तैर्नामभिरन्येषां सत्त्वानां परिकीर्त्यते॥ SS6.39.10/ जन्मादौ निधने चैव प्रायो विशति देहिनम्&/ अतः सर्वविकाराणामयं राजा प्रकीर्तितः॥ SS6.39.11/ ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम्/ कर्मणा लभते यस्माद्देवत्वं मानुसादपि॥ SS6.39.12/ पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्तते/ तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम्॥ SS6.39.13/ शेषाः सर्वे विपद्यन्ते तैर्यग्योना ज्वरार्दिताः/ स्वेदावरोधः& सन्तापः सर्वाङ्गग्रहणं तथा॥ SS6.39.14/ विकारा युगपद्यस्मिन् ज्वरः स परिकीर्तितः/ दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च// SS6.39.15/ अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः/ दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः॥ SS6.39.16/ व्याप्य देहमशेषेण ज्वरमापादयन्ति हि/ दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा॥ SS6.39.17/ सहिता रसमागत्य रसस्वेदप्रवाहिणाम्/ स्रोतसां मार्गमावृत्य मन्दीकृत्य हुताशनम्॥ SS6.39.18/ निरस्य बहिरूष्माणं पक्तिस्थानाच्च केवलम्/ शरीरं समभिव्याप्य स्वकालेषु ज्वरागमम्॥ SS6.39.19/ जनयत्यथ वृद्धिं वा स्ववर्णं च त्वगादिषु/ मिथ्यातियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम्॥ SS6.39.20/ विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः/ श्रमात् क्षयादजीर्णाच्च विषात्सात्म्यर्तुपर्ययात्॥ SS6.39.21/ ओषधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडया&/ अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया॥ SS6.39.22/ स्त्रीणामपप्रजातानां प्रजातानां तथा+अहितैः/ स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्तते॥ SS6.39.23/ तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गगैः/ विक्षिप्यमाणो+अन्तरग्निर्भवत्याशु बहिश्चरः॥ SS6.39.24/ रुणद्धि चाप्यपांधातुं यस्मात्तस्माज्ज्वरातुरः/ भवत्यत्युष्णगात्रश्च &ज्वरितस्तेन चोच्यते॥ SS6.39.25/ श्रमो+अरतिर्विवर्णत्वं वैरस्यं नयनप्लवः/ इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु॥ SS6.39.26/ जृम्भा+अङ्गमर्दो गुरुता रोमहर्षो+अरुचिस्तमः/ अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे॥ SS6.39.27/ सामान्यतो विशेषात्तु जृम्भा+अत्यर्थं समीरणात्/ पित्तान्नयनयोर्दाहः कफान्नन्नाभिनन्दनम्॥ SS6.39.28/ सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे/ द्वयोर्द्वयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः॥ SS6.39.29/ वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम्/ निद्रानाशः क्षुतः स्तम्भो गात्राणां रौक्ष्यमेव च// SS6.39.30/ शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता/ जृम्भा++आध्मान्ंअ तथा शूलं भवत्यनिलजे ज्वरे॥ SS6.39.31/ वेगस्तीक्ष्णो+अतिसारश्च निद्राल्पत्वं तथा वमिः/ कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते॥ SS6.39.32/ प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा/ पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च// SS6.39.33/ गौरवं शीतमुत्क्लेशो रोमहर्षो+अतिनिद्रता/ स्रोतोरोधो &रुगल्पत्वं प्रसेको मधुरास्यता॥ SS6.39.34/ नात्युष्णगात्रता छर्दिरङ्गसादो+अविपाकता/ प्रतिश्यायो+अरुचिः कासः कफजे+अक्ष्णोश्च& शुक्लता॥ SS6.39.35/ निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गता+अरुचिः/ तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा॥ SS6.39.36/ पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता/ रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजः॥ SS6.39.37/ निर्भुग्ने कलुषे नेत्रे कर्णौ शब्दरुगन्वितौ/ प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः॥ SS6.39.38/ स्वेदमूत्रपुरीषाणामल्पशः सुचिरात् स्रुतिः/ सर्वजे सर्वलिङ्गानि विशेषं चात्र मे शृणु॥ SS6.39.39/ नात्युष्णशीतो+अल्पसंज्ञो भ्रान्तप्रेक्षी हतस्वरः/ खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः॥ SS6.39.40/ सास्रो निर्भुग्नहृदयो& भक्तद्वेषी हतप्रभः/ श्वसन्निपतितः शेते प्रलापोपद्रवायुतः॥ SS6.39.41/ तमभिन्यासमित्याहुर्हतौजसमथापरे/ सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः॥ SS6.39.42/ निद्रोपेतमभिन्यासं क्षीणमेनं हतौजसम्/ संन्यस्तगात्रं संन्यासं विद्यात्सर्वात्मके ज्वरे॥ SS6.39.43/ ओजो विस्रंसते यस्य पित्तानिलसमुच्छ्रयात्/ स गात्रस्तम्भशीताभ्यां &शयनेप्सुरचेतनः॥ SS6.39.44/ अपि जाग्रत् स्वपन् जन्तुस्तन्द्रालुश्च प्रलापवान्/ संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः॥ SS6.39.45/ ओजोनिरोधजं तस्य जानीयात् कुशलो भिसक्/ सप्तमे विदसे प्राप्ते दशमे द्वादशे+अपि वा॥ SS6.39.46/ पुनर्धोरतरो भूत्वा प्रशमं याति हन्ति वा/ द्विदोषोच्छ्रायलिङ्गास्तु द्वन्द्वजास्त्रिविधाः स्मृताः॥ SS6.39.47/ तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा/ कण्ठास्यशोषो वमथू रोमहर्षो+अरुचिस्तथा॥ SS6.39.48/ पर्व्भेदश्च जृम्भा च वातपित्तज्वराकृतिः/ स्तैमित्यं पर्वणं भेदो निद्रा गौरवमेव च// SS6.39.49/ शिरोग्रहः प्रतिश्यायः कासः स्वेदप्रवर्तनम्/ सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः॥ SS6.39.50/ लिप्तातिक्तास्यता तन्द्रा मोहः कासो+अरुचिस्तृषा/ मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः॥ (SS6.39.50.1/ जृम्भाध्मानमदोत्कम्पपर्वभेदपरिक्षयाः/ तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके॥ SS6.39.50.2/ शूलकासककोत्क्लेशशीतवेपथुपीनसाः/ गौरवारुचिविष्टम्भा वातश्लेष्मसमुद्भवे॥ SS6.39.50.3/ शीतदाहारुचिस्तम्भस्वेदमोहमदभ्रमाः/ कासाङ्गसादहृल्लासा भवन्ति कफपैत्तिके॥) SS6.39.51/ &कृशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम्/ दोषः स्वल्पो+अपि संवृद्धो देहिनामनिलेरितः॥ SS6.39.52/ सततान्येद्युष्कत्र्याख्यचातुर्थान् सप्रलेपकान्/ कफस्थानविभागेन यथासंख्यं करोति हि॥ SS6.39.53/ अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते/ ततश्चामाशयं प्राप्य दोषः& कुर्याज्ज्वरं नृणाम्॥ SS6.39.54/ तथा प्रलेपको ज्ञेयः& शोषिणां प्राणनाशनः/ दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत्॥ SS6.39.55/ कफस्थानेषु वा दोषस्तिष्टन् द्वित्रिचतुर्षु वा/ विपर्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान्॥ SS6.39.56/ परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः/ आगन्तुश्चनुबन्धो हि प्रायशो विषमज्वरे॥ SS6.39.57/ वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकं& चापि चतुर्थकं च/ औपत्यके मद्यसमुद्भवे च हेतुं ज्वरे पित्तकृतं वदन्ति॥ SS6.39.58/ प्रलेपकं वातबलासकं च कफाधिकत्वेन वदन्ति तज्ज्ञाः/ मूर्च्छानुबन्धा विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु॥ SS6.39.59/ त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे/ तयोः &प्रशान्तयोः पित्तमन्ते दाहं करोति च// SS6.39.60/ करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च/ प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावपि॥ SS6.39.61/ द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ/ दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः॥ SS6.39.62/ प्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु& यः/ रात्र्यह्नोः षट्सु कालेषु कीर्तितेषु तथा पुरा॥ SS6.39.63/ प्रसह्य विषमो+अभ्येति मानवं बहुधा ज्वरः/ स चापि विषमो देहं न कदाचिद्विमुञ्चति॥ SS6.39.64/ &ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते/ वेगे तु समतिक्रान्ते गतो+अयमिति लक्ष्यते॥ SS6.39.65/ धात्वन्तरस्थो लीनत्वान्न सौक्ष्म्यादुपलभ्यते/ अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः॥ SS6.39.66/ दोषो+अल्पो+अहितसंभूतो ज्वरोत्सृष्टस्य वा पुनः/ धातुमन्यतमं प्राप्य करोति विषमज्वरम्॥ SS6.39.67/ &सततं रसरक्तस्थः सो+अन्येद्युः पिशिताश्रितः/ मेदोगतस्तृतीये+अह्नि त्वस्थिमज्जगतः पुनः॥ SS6.39.68/ कुर्याच्चातुर्थकं घोरमन्तकं रोगसंकरम्/ केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम्॥ SS6.39.69/ सप्ताहं वा दशाहं वा द्वादशाहमथापि वा/ सन्तत्या यो+अविसर्गी स्यात्सन्ततः स निगद्यते॥ SS6.39.70/ अहोरात्रे सततको द्वौ कालावनुवर्तते/ अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते॥ SS6.39.71/ तृतीयकस्तृतीये+अह्नि चतुर्थे+अह्नि चतुर्थकः/ वातेनोदीर्यमाणाश्च ह्रीयमाणाश्च सर्वतः/ एकद्विदोषा मर्त्यानां तस्मिन्नेवोदिते+अहनि॥ SS6.39.72/ वेलां तामेव कुर्वन्ति ज्वरवेगे मुहुर्मुहुः/ (&वातेनोद्धूयमानस्तु यथा पूर्येत सागरः॥ SS6.39.73/ वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वै ज्वरान्/ यथा वेगागमे वेलां छादयित्वा महोदधेः॥ SS6.39.74/ वेगहानौ तदेवाम्भस्तत्रैवान्तर्निलीयते/ दोषवेगोदये तद्वदुदीर्येत ज्वरो+अस्य वै॥ SS6.39.75/ वेगहानौ प्रशाम्येत यथा+अम्भः सागरे तथा/ विविधेनाभिघातेन ज्वरो यः संप्रवर्तते॥ SS6.39.76/ यथादोषप्रकोपं तु तथा मन्येत तं ज्वरम्/ श्यावास्यता विषकृते दाहातीसारहृद्ग्रहाः॥ SS6.39.77/ अभक्तरुक् पिपासा च तोदो मूर्च्छा बलक्षयः/ ओषधीगन्धजे मूर्च्छा शिरोरुक् वमथुः क्षवः॥ SS6.39.78/ कामजे चित्तविभ्रंशस्तन्द्रा++आलस्यमरोचकः/ हृदये वेदना चास्य गात्रं च परिशुष्यति॥ SS6.39.79/ भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः/ अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते॥ SS6.39.80/ भूताभिषङ्गादुद्वेगहास्यकम्पनरोदनम्/ श्रमक्षयाभिघातेभ्यो देहिनां कुपितो+अनिलः॥ SS6.39.81/ पूरयित्वा+अखिलं देहं ज्वरमापादयेद्भृशम्/ रोगाणां तु समुत्थानाद्विदाहागन्तुतस्तथा॥ SS6.39.82/ ज्वरो+अपरः संभवति तैस्तैरन्यैश्च हेतुभिः/ दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्तते॥ SS6.39.83/ गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ/ रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते॥ SS6.39.84/ रक्तनिष्ठीवनं दाहः स्वेदश्छर्दनविभ्रमौ/ प्रलापः पिटिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम्॥ SS6.39.85/ पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता/ &ऊष्मा+अन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे॥ SS6.39.86/ भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च/ दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता॥ SS6.39.87/ भेदो+अस्थ्नां कुञ्चनं(कुञ्चजनं) श्वासो विरेकश्छर्दिरेव च/ विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे॥ SS6.39.88/ तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा/ अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे/ मरणं प्राप्रुयात्तत्र शुक्रस्थानगते ज्वरे॥ SS6.39.89/ शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः/ दग्ध्वेन्धनं यथा वह्निर्धातून् हत्वा यथा विषम्॥ SS6.39.90/ कृतकृत्यो व्रजेच्छान्तिं देहं हत्वा तथा ज्वरः/ वातपित्तकफोत्थानां ज्वराणां लक्षणं यथा॥ SS6.39.91/ तथा तेषां भिषग्ब्रूयाद्रसादिष्वपि बुद्धिमान्/ समस्तैः सन्निपातेन धातुस्थमपि निर्दिशेत्॥ SS6.39.92/ द्वन्द्वजं द्वन्द्वजैरेव दोषैश्चापि वदेत् कृतम्/ गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया॥ SS6.39.93/ आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च/ हतप्रभेन्द्रियं &क्षीणमरोचकनिपीडितम्॥ SS6.39.94/ गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत्/ हीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः॥ SS6.39.95/ ज्वरवेगो भवेत्तीव्रो यथापूर्वं सुखक्रियः/ कालो ह्येष यमश्चैव नियतिर्मृत्युरेव च// SS6.39.96/ तस्मिन् व्यपगते देहाज्जन्मेह पुनरुच्यते/ इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते॥ SS6.39.97/ ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान्/ पाययेत घृतं स्वच्छं ततः स लभते सुखम्॥ SS6.39.98/ विधिर्मारुतजेष्वेष पैत्तिकेषु विरेचनम्/ मृदु प्रच्छर्दनं तद्वत्कफजेषु विधीयते॥ SS6.39.99/ सर्वद्विदोषजेषूक्तं यथादोषं विकल्पयेत्/ अस्नेहनीयो+अशोध्यश्च संयोज्यो लङ्घनादिना॥ SS6.39.100/ रूपप्राग्रूपयोर्विद्यान्नानात्वं वह्निधूमवत्/ प्रव्यक्तरूपेषु हितमेकान्तेनापतर्पणम्॥ SS6.39.101/ आमाशयस्थे दोषे तु सोत्क्लेशे वमनं परम्/ आनद्धः स्तिमितैर्दोषैर्यावन्तं कालमातुरः॥ SS6.39.102/ कुर्यादनशनं तावत्ततः संअर्गमाचरेत्/ न लङ्घयेन्मारुतजे क्षयजे मानसे तथा॥ SS6.39.103/ अलङ्घ्याश्चापि ये पूर्वं द्विव्रणीये प्रकीर्तिताः/ अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम्॥ SS6.39.104/ ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम्/ सृष्टमारुतविण्मूत्रं क्षुत्पिपासा+असहं लघुम्॥ SS6.39.105/ प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलङ्घितम्/ बलक्षयस्तृषा शोषस्तन्द्रानिद्राभ्रमक्लमाः॥ SS6.39.106/ उपद्रवाश्च श्वासाद्याः संभवन्त्यतिलङ्घनात्/ दीपनं कफविच्छेदि पित्तवातानुलोमनम्॥ SS6.39.107/ कफवातज्वरार्तेभ्यो हितमुष्णाम्बु तृट्छिदम्/ तद्धि मार्दवकृद्दोषस्रोतसां शीतमन्यथा॥ SS6.39.108/ सेव्यमानेन तोयेन ज्वरः शीतेन वर्धते/ पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम्॥ SS6.39.109/ गाङ्गेयनागरोशीरपर्पटोदीच्यचन्दनैः/ दीपनी पाचनी लघ्वी ज्वरार्तानां ज्वरापहा॥ SS6.39.110/ अन्नकाले हिता पेया यथास्वं पाचनैः कृता/ बहुदोषस्य मन्दाग्नेः सप्तरात्रात् परं ज्वरे॥ SS6.39.111/ &लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते/ तदा तं मुखवैरस्यत्ष्णारोचकनाशनैः॥ SS6.39.112/ कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैः समुपाचरेत्/ पञ्चमूलीकषायं तु पाचनं पवनज्वरे॥ SS6.39.113/ सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्रयवैः कृतम्/ पिप्पल्यादिकषायं तु कफजे परिपाचनम्॥ SS6.39.114/ द्वन्द्वजेषु तु संसृष्टं दद्यादथ विवर्जयेत्/ पीताम्बुर्लङ्घितो भुक्तो+अजीर्णी क्षीणः पिपासितः॥ SS6.39.115/ (तीक्ष्णे ज्वरे गुरौ देहे विबद्धेषु मलेषु च/ सामदोषं विजानीयाज्ज्वरं पक्वमतो+अयथा&॥) मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च/ पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम्॥ SS6.39.116/ दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम्/ हृदयोद्वेष्टनं तन्द्रा लालास्रुतिररोचकः॥ SS6.39.117/ दोषाप्रवृत्तिरालस्यं विबन्धो बहुमूत्रता/ गुरूदरत्वमस्वेदो न पक्तिः शकृतो+अरतिः॥ SS6.39.118/ स्वापः स्तम्भो गुरुत्वं च गात्राणां वह्निमार्दवम्/ मुखस्याशुद्धिरग्लानिः प्रसङ्गी बलवाञ्ज्वरः॥ SS6.39.119/ लिङ्गैरेभिर्विजानीयाज्ज्वरमामं विचक्षणः/ सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम्॥ SS6.39.120/ दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः/ पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते॥ SS6.39.121/ अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः/ भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्॥ SS6.39.122/ शोधनं शमनीयं तु करोति विषमज्वरम्/ च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा॥ SS6.39.123/ अतिप्रवर्तमानं च साधयेदतिसारवत्/ यदा कोष्ठानुगाः पक्वा विबद्धाः स्रोतसां मलाः॥ SS6.39.124/ अचिरज्वरितस्यापि तदा दद्याद्विरेचनम्/ पक्वो ह्यनिर्हृतो दोषो देहे तिष्ठन् महात्ययम्॥ SS6.39.125/ विषमं वा ज्वरं कुर्याद्बलव्यापदमेव च/ तस्मान्निर्हरणं कार्यं दोषाणां वमनादिभिः॥ SS6.39.126/ प्रक्कर्म वमनं चास्य कार्यमास्थापनं तथा/ विरेचनं तथा कुर्याच्छिरसश्च विरेचनम्॥ SS6.39.127/ क्रमशः बलिने देयं वमनं श्लैष्मिके ज्वरे/ पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये॥ SS6.39.128/ सरुजे+अनिलजे कार्यं सोदावर्ते निरूहणम्/ कटीपृष्ठग्रहार्तस्य दीप्ताग्नेरनुवासनम्॥ SS6.39.129/ शिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम्/ कफाभिपन्ने शिरसि कार्यं मूर्धविरेचनम्॥ SS6.39.130/ दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत्/ दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः॥ SS6.39.131/ अम्लपिष्टैः सुखोष्णैश्च पवने तूर्ध्वमागते/ रुद्धमूत्रपुरीषाय गुदे वर्तिं निधापयेत्॥ SS6.39.132/ पिप्पालीपिप्पलीमूलयवानीचव्यसाधिताम्/ पाययेत यवागूं वा मारुताद्यनुलोमिनीम्॥ SS6.39.133/ शुद्धस्योभयतो यस्य ज्वरः शान्तिं न गच्छति/ सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत्॥ SS6.39.134/ कृशं चैवाल्पदोषं च शमनीयैरुपाचरेत्/ उपवासैर्बलस्थं तु ज्वरे सन्तर्पणोत्थिते॥ SS6.39.135/ क्लिन्नां यवागूं मन्दाग्निं तृषार्तं पाययेन्नरम्/ तृट्छर्दिदाहघर्मार्तं मद्यपं लाजतर्पणम्॥ SS6.39.136/ सक्षौद्रमम्भसा पश्चाज्जीर्णे यूषरसौदनम्/ उपवासश्रमकृते क्षीणं(क्षीणे) वाताधिके ज्वरे॥ SS6.39.137/ दीप्ताग्निं भोजयेत् प्राज्ञो नरं मांसरसौदनम्/ मुद्गयूषौदनश्चापि हितः कफसमुत्थिते॥ SS6.39.138/ स एव सितया युक्तः शीतः पित्तज्वरे हितः/ दाडिमामलमुद्गानां यूषश्चानिलपैत्तिके॥ SS6.39.139/ &ह्रस्वमूलकयूषस्तु वातश्लेष्माधिके हितः/ पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके॥ SS6.39.140/ दाहच्छर्दियुतं क्षामं निरन्नं तृष्णया+अर्दितम्/ सिताक्षौद्रयुतं लाजतर्पणं पाययेत च// SS6.39.141/ कफपित्तपरीतस्य ग्रीष्मे+असृक्पित्तिनस्तथा/ मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत्॥ SS6.39.142/ यूषैरम्लैरनम्लैर्वा जाङ्गलैश्च रसैर्हितैः/ मद्यं पुराणं मन्दाग्नेर्यवान्नोपहितं हितम्॥ SS6.39.143/ सव्योषं वितरेत्तक्रं कफारोचकपीडिते/ कृशो+अल्पदोषो दीनश्च नरो जीर्णज्वरार्दितः॥ SS6.39.144/ विबद्धः सृष्टदोषश्च रूक्षः पित्तानिलज्वरी/ पिपासार्तः सदाहो वा पयसा स सुखी भवेत्॥ SS6.39.145/ &तदेव तरुणे पीतं विषवद्धन्ति मानवम्/ सर्वज्वरेषु सुलघु मात्रावद्भोजनं हितम्॥ SS6.39.146/ वेगापाये+अन्यथा तद्धि ज्वरवेगाभिवर्धनम्/ ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत्॥ SS6.39.147/ अन्नकाले ह्यभुञ्जानः क्षीयते म्रियते+अथवा/ स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च// SS6.39.148/ तस्माद्रक्षेद्बलं पुंसां बले सति हि जीवितम्/ गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात् कथञ्चन// SS6.39.149/ न तु तस्याहितं भुक्तमायुषे वा सुखाय वा/ संततं विषमं वा+अपि क्षीणस्य सुचिरोत्थितम्॥ SS6.39.150/ ज्वरं संभोजनैः पथ्यैर्लघुभिः समुपाचरेत्/ मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्ठकान्॥ SS6.39.151/ आहारकाले यूषार्थं ज्वरिताय प्रदापयेत्/ पटोलपत्रं वार्ताकं कठिल्लं पापचैलिकम्॥ SS6.39.152/ कर्काटकं पर्पटकं गोजिह्वां बालमूलकम्/ पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत्॥ SS6.39.153/ लावान् कपिञ्जलानेणान् पृषताञ्छरभाञ्छशान्/ कालपुच्छान् कुरङ्गांश्च तथैव मृगमातृकान्॥ SS6.39.154/ मांसार्थे मांससात्म्यानां &ज्वरितानां प्रदापयेत्/ सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरांस्(तित्तिरीं)तथा॥ SS6.39.155/ गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः/ ज्वरितानां प्रकोपं तु यदा याति समीरणः॥ SS6.39.156/ तदैते+अपि हि शस्यन्ते मात्राकालोपपादिताः/ परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च// SS6.39.157/ (स्नानाभ्यङ्गदिवास्वप्नशीतव्यायामयोषितः)/ कषायगुरुरूक्षाणि क्रोधादीनि तथैव च// SS6.39.158/ सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी/ तथैव नवधान्यादिं वर्जयेच्च समासतः॥ SS6.39.159/ अनवस्थितदोषाग्नेरेभिः सन्धुक्षितो ज्वरः/ गम्भीरतीक्ष्णवेगत्वं यात्यमाध्यत्वमेव च// SS6.39.160/ शीततोयदिवास्वप्नक्रोधव्यायामयोषितः/ न सेवेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत्॥ SS6.39.161/ मुक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः/ प्रत्यापन्नो दहेद्देहं शुष्कं वृक्षमिवानलः॥ SS6.39.162/ तस्मात्कार्यः परीहारो ज्वरमुक्तैर्विरिक्तवत्/ यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा॥ SS6.39.163/ ज्वरे प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः/ निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत्॥ SS6.39.164/ अरोचके गात्रसादे वैवर्ण्ये+अङ्गमलादिषु/ शान्तज्वरो+अपि शोध्यः स्यादनुबन्धभयान्नरः॥ SS6.39.165/ न जातु &स्नापयेत् प्राज्ञः सहसा ज्वरकर्शितम्/ तेन संदूषितो ह्यस्य पुनरेव भवेज्ज्वरः॥ SS6.39.166/ चिकित्सेच्च ज्वरान् सर्वान्निमित्तानां विपर्ययैः/ श्रमक्षयाभिघातोत्थे मूलव्याधिमुपाचरेत्॥ SS6.39.167/ स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः/ तत्र संशमनं कुर्याद्यथादोषं विधानवित्॥ SS6.39.168/ अतः संशमनीयानि कषायाणि निबोध मे/ सर्वज्वरेषु देयानि यानि वैद्येन जानता॥ SS6.39.169/ पिप्पलीसारिवाद्राक्षाशतपुषोआहरेणुभिः/ कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम्॥ SS6.39.170/ शृतं शीतकषायं वा गुडूच्याः पेयमेव तु/ बलादर्भश्वदंष्ट्राणां कषायं पादशेषितम्॥ SS6.39.171/ शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम्/ शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः॥ SS6.39.172/ कुस्तुम्बुरूणि नलदं &मुस्तं चैवाप्सु साधयेत्/ क्षौद्रेण सितया चापि युक्तः क्वाथो+अनिलाधिके॥ SS6.39.173/ द्राक्षागुडूचीकाश्मर्यत्रायमाणाः ससारिवाः/ निष्क्वाथ्य सगुडं क्वाथं पिबेद्वातकृते ज्वरे॥ SS6.39.174/ गुडूच्याः स्वरसो ग्राह्यः शतावर्याश्च तत्समः/ निहन्यात्सगुडः पीतः सद्यो+अनिलकृतं ज्वरम्॥ SS6.39.175/ घृताभ्यङ्गस्वेदलेपानवस्थासु च योजयेत्/ श्रीपर्णीचन्दनोशीरपरूषकमधूकजः॥ SS6.39.176/ शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम्/ पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम्॥ SS6.39.177/ सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्वकम्/ शृतं शीतकषायं वा सोत्पलं शर्करायुतम्॥ SS6.39.178/ गुडूचीपद्मरोध्राणां सारिवोत्पलयोस्तथा/ शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः॥ SS6.39.179/ द्राक्षारग्वधयोश्चापि काश्मर्यस्याथवा पुनः/ स्वादुतिक्तकषायाणां कषायैः शर्करायुतैः॥ SS6.39.180/ सुशीतैः शमयेत्तृष्णां प्रवृद्धां दाहमेव च/ शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम्॥ SS6.39.181/ वामयेत्पाययित्वा तु तेन तृष्णा प्रशाम्यति/ क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः॥ SS6.39.182/ अन्तर्दाहे विधातव्यमेभिश्चान्यैश्च शीतलैः/ पद्मकं मधुकं द्राक्षां पुण्डरीकमथोत्पलम्॥ SS6.39.183/ यवान् भृष्टानुशीराणि समङ्गां कश्मरीफलम्/ निदध्यादप्सु चालोड्य निशापर्युषितं ततः॥ SS6.39.184/ क्षौद्रेण युक्तं पिबतो ज्वरदाहौ प्रशाम्यतः/ जिह्वातालुगलक्लोमशोषे मूर्ध्नि च दापयेत्॥ SS6.39.185/ केशरं मातुलुङ्गस्य मधुसैन्धवसंयुतम्/ शर्करादाडिमाभ्यां वा द्राक्षाखर्जूरयोस्तथा॥ SS6.39.186/ वैरस्ये धारयेत्कल्कं गण्डूषं च तथा हितम्/ सप्तच्छदं गुडूचीं च निम्बं स्फूर्जकमेव च// SS6.39.187/ क्वाथयित्वा पिबेत् क्वाथं सक्षौद्रं कफजे ज्वरे/ कटुत्रिकं नागपुष्पं हरिद्रा कटुरोहिणी॥ SS6.39.188/ कौटजं च फलं हन्यात् सेव्यमानं कफज्वरम्/ हरिद्रां चिअत्रकं निम्बमुशीरातिविषे वचाम्॥ SS6.39.189/ कुष्ठमिन्द्रयवान् मूर्वां पटोलं चापि साधितम्/ पिबेन्मरिचसंयुक्तं सक्षौद्रं कफजे ज्वरे॥ SS6.39.190/ सारिवातिविषाकुष्ठपुराख्यैः सदुरालभैः/ मुस्तेन च कृतः क्वाथः पीतो हन्यात् कफज्वरम्॥ SS6.39.191/ मुस्तं वृक्षकबीजानि त्रिफला कटुरोहिणी/ परूषकाणि च क्वाथः कफज्वरविनाशनः॥ SS6.39.192/ राजवृक्षादिवर्गस्य कषायो मधुसंयुतः/ कफवातज्वरं हन्याच्छीघ्रं काले+अवचारितः॥ SS6.39.193/ नागरं धान्यकं भार्गीमभयां सुरदारु च/ वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम्॥ SS6.39.194/ निष्क्वाथ्य कफवातोत्थे क्षौद्रहिङ्गुसमन्वितम्/ दातव्यं(अपातव्यं) श्वासकासघ्नं श्लेष्मोत्सेके गलग्रहे॥ SS6.39.195/ हिक्कासु कण्ठश्वयथौ शूले हृदयपार्श्वजे/ बलापटोलत्रिफलायष्ट्याह्वानां वृषस्य च// SS6.39.196/ क्वाथो मधुयुतः पीतो हन्ति पित्तकफज्वरम्/ कटुकाविजयाद्राक्षामुस्तपर्पटकैः कृतः॥ SS6.39.197/ कषायो नाशयेत् पीतः श्लेष्मपित्तभवं ज्वरम्/ भार्गीवचापर्पटकधान्यहिङ्ग्वभयाघनैः॥ SS6.39.198/ काश्मर्यनागरैः क्वाथः सक्षौद्रः श्लेष्मपित्तजे/ सशर्करामक्षमात्रां कटुकामुष्णवारिणा॥ SS6.39.199/ पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम्/ किराततिक्तममृतां द्राक्षामामलकं शटीम्॥ SS6.39.200/ निष्क्वाथ्य वातपित्तोत्थे तं क्वाथं सगुडं पिबेत्/ रास्ना वृषो+अथ त्रिफला राजवृक्षफलैः सह// SS6.39.201/ कषायः साधितः पीतो वातपित्तज्वरं जयेत्/ सर्वदोषसमुत्थे तु संसृष्टानवचारयेत्॥ SS6.39.202/ यथादोषोच्छ्रयं चापि ज्वरान् सर्वानुपाचरेत्/ वृश्चीवबिल्ववर्षाभ्वः पयश्चोदकमेव च// SS6.39.203/ पचेत् क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम्/ उदकांशास्त्रयः क्षीरं &शिंशपासारसंयुतम्॥ SS6.39.204/ तत् क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम्/ नलवेतसयोर्मूले मूर्वायां देवदारुणि॥ SS6.39.205/ कषायं विधिवत् कृत्वा पेयमेतज्ज्वरापहम्/ हरिद्रा भद्रमुस्तं च त्रिफला कटुरोहिणी॥ SS6.39.206/ पिचुमन्दः पटोली च देवदारु निदिग्धिका/ एषां कषायः पीतस्तु सन्निपातज्वरं जयेत्॥ SS6.39.207/ अविपक्तिं प्रसेकं च शोफं कासमरोचकम्/ त्रैफलो वा ससर्पिष्कः क्वाथः पेयस्त्रिदोषजे॥ SS6.39.208/ अनन्तां बालकं मुस्तां नागरं कटुरोहिणीम्/ सुखाम्बुना प्रागुदयात्पाययेताक्षसंमितम्॥ SS6.39.209/ एष सर्वज्वरान् हन्ति दीपयत्याशु चानलम्/ द्रव्याणि दीपनीयानि तथा वैरेचनानि च// SS6.39.210/ एकशो वा द्विशो वा+अपि ज्वरघ्नानि प्रयोजयेत्/ सर्पिर्मध्वभयातैललेहो+अयं सर्वजं ज्वरम्॥ SS6.39.211/ शान्तिं नयेत्त्रिवृच्चापि सक्षौद्रा प्रबलं ज्वरम्/ ज्वरे तु विषमे कार्यमूर्ध्वं चाधश्च शोधनम्॥ SS6.39.212/ घृतं प्लीहोदरोक्तं वा निहन्याद्विषमज्वरम्/ गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः॥ SS6.39.213/ गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम्/ प्रातः प्रातः ससर्पिष्कं रसोनमुपयोजयेत्॥ SS6.39.214/ त्रिचतुर्भिः पिबेत् क्वाथं पञ्चभिर्वा &समन्वितैः/ मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च// SS6.39.215/ हरीतक्याश्च सर्वो+अयं त्रिविधो योग इष्यते&/ सर्पिःक्षीरसिताक्षौद्रमागधीर्वा यथाबलम्॥ SS6.39.216/ दशमूलीकषायेण मागधीर्वा प्रयोजयेत्/ पिप्पलीवर्धमानं वा पिबेत् क्षीररसाशनः॥ SS6.39.217/ ताम्रचूडस्य मांसेन पिबेद्वा मद्यमुत्तमम्/ कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत्॥ SS6.39.218/ तिल्वकावापमेतद्धि विषमज्वरनाशनम्/ पिप्पल्यतिविषाद्राक्षारारिवाबिल्वचन्दनैः॥ SS6.39.219/ कटुकेन्द्रयवोशीरसिंहीतामलकीघनैः/ त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः॥ SS6.39.220/ पक्वमेतैर्घृतं पीतं विजित्य विसमाग्निताम्/ जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान्॥ SS6.39.221/ क्षयकासं ससंतापं पार्श्वशूलानपास्यति/ गुडूचीत्रिफलावासात्रायमाणायवासकैः॥ SS6.39.222/ क्वथितैर्विधिवत्पक्वमेतैः कल्कीकृतैः समैः/ द्राक्षामागधिकाम्भोदनागरोत्पलचन्दनैः॥ SS6.39.223/ पीतं सर्पिः क्षयश्वासकासजीर्णज्वरान् जयेत्/ कलशीबृहतीद्राक्षात्रायन्तीनिम्बगोक्षुरैः॥ SS6.39.224/ बलापर्पटकाम्भोदशालपर्णीयवासकैः/ पक्वमुत्क्वथितैः सर्पिः कल्कैरेभिः समन्वितम्॥ SS6.39.225/ शटीतामलकीभार्गीमेदामलकपौष्करैः/ क्षीरद्विगुणसंयुक्तं जीर्णज्वरमपोहति॥ SS6.39.226/ शिरःपार्श्वरुजाकासक्षयप्रशमनं परम्/ पटोलीपर्पटारिष्टगुडूचीत्रिफलावृषैः॥ SS6.39.227/ कटुकाम्बुदभूनिम्बयासयष्ट्याह्वचन्दनैः/ दार्वीशक्रयवोशीरत्रायमाणाकणोत्पलैः॥ SS6.39.228/ धात्रीभृङ्गरजोभीरुकाकमाचीरसैर्घृतम्/ सिद्धमाश्वपचीकुष्ठज्वरशुक्रार्जुनव्रणान्॥ SS6.39.229/ हन्यान्नयनवदनश्रवणघ्राणजान् गदान्/ विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः॥ SS6.39.230/ प्रियङ्ग्वेलैलवालूकचन्दनामरदारुभिः/ बर्हिष्ठकुष्ठरजनीपर्णिनीसारिवाद्वयैः॥ SS6.39.231/ हरेणुकात्रिवृद्दन्तीवचातालीशकेसरैः/ द्विक्षीरं विपचेत्सर्पिर्मालतीकुसुमैः सह// SS6.39.232/ जीर्णज्वरश्वासकासगुल्मोन्मादगरापहम्/ एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमुत्तमम्॥ SS6.39.233/ अलक्ष्मीग्रहरक्षोग्निमान्द्यापस्मारपापनुत्/ शस्यते नष्टशुक्राणां वन्ध्यानां गर्भदं परम्॥ SS6.39.234/ मध्यं चक्षुष्यमायुष्यं रेतोमार्गविशोधनम्/ एतैरेव तथा द्रव्यैः सर्वगन्धैश्च साधितम्॥ SS6.39.235/ कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतम्/ तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः॥ SS6.39.236/ सुमनश्चम्पकाशोकशिरीषकुसुमैर्वृतम्/ तथा नलदपद्मानां केशरैर्दाडिमस्य च// SS6.39.237/ तिथौ प्रशस्ते नक्षत्रे साधकस्यातुरस्य च/ कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम्॥ SS6.39.238/ दत्तं सर्वज्वरान् हन्ति महाकल्याणकं त्विदम्॥ SS6.39.239/ दर्शनस्पर्शनाभ्यां च सर्वरोगहरं शिवम्/ अधृष्यः सर्वभूतानां वलीपलितवर्जितः॥ SS6.39.240/ अस्याभ्यासाद्घृतस्येह जीवेद्वर्षशतत्रयम्/ गव्यं दधि च मूत्रं च क्षीरं सर्पिः शकृद्रसः॥ SS6.39.241/ समभागानि पाच्यानि कल्कांश्चैतान् समावपेत्/ त्रिफलां चित्रकं मुस्तं हरिद्रातिविषे वचाम्॥ SS6.39.242/ विडङ्गं त्र्यूषणं चव्यं सुरदारु तथैव च/ पञ्चगव्यमिदं पानाद्विषमज्वरनाशनम्॥ SS6.39.243/ पञ्चगव्यमृते गर्भात्पाच्यमन्यद् वृषेण च/ बलया+अथ परं पाच्यं गुडूच्या तद्वदेव तु॥ SS6.39.244/ जीर्णज्वरे च शोफे च पाण्डुरोगे च पूजितम्/ एतेनैव तु कल्पेन घृतं पञ्चाविकं पचेत्/ पञ्चाजं पञ्चमहिषं चतुरुष्ट्रमथापि च// SS6.39.245/ त्रिफलोशीरशम्पाककटुकातिविषाघनैः/ शतावरीसप्तपर्णगुडूचीरजनीद्वयैः॥ SS6.39.246/ चित्रकत्रिवृतकवचाविशालापटोलारिष्टवालकैः/ किराततिक्तकवचाविशालापद्मकोत्पलैः॥ SS6.39.247/ सारिवाद्वययष्ट्याह्वचविकारक्तचन्दनैः/ दुरालभापर्पटकत्रायमाणाटरूषकैः॥ SS6.39.248/ रास्नाकुङ्कुममञ्जिष्ठामागधीनागरैस्तथा/ धात्रीफलरसैः सम्यग्द्विगुणैः साधितं हविः॥ SS6.39.249/ परिसर्पज्वरश्वासगुल्मकुष्ठनिवारणम्/ पाण्डुप्लीहाग्निसादिभ्य एतदेव परं हितम्॥ SS6.39.250/ पटोलकटुकादार्वीनिम्बवासाफलत्रिकम्/ दुरालभापर्पटकत्रायमाणाः पलोन्मिताः॥ SS6.39.251/ प्रस्थमामलकानां च क्वाथयेत्सलिलार्मणे/ तेन पादावशेषेण घृतप्रस्थं विपाचयेत्॥ SS6.39.252/ कल्कैः कुटजभूनिम्बघनयष्ट्याह्वचन्दनैः/ सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्लयोर्हितम्॥ SS6.39.253/ घ्राणकर्णाक्षिवदनवर्त्मरोगव्रणापहम्/ रक्त्कपित्तकफस्वेदक्लेदपूयोपशोषणम्॥ SS6.39.254/ कामलाज्वरवीसर्पगण्डमालाहरं परम्/ शृतं पयः शर्करा च पिप्पल्यो मधुसर्पिषी॥ SS6.39.255/ पञ्चसारमिदं पेयं मथितं विषमज्वरे/ क्षतक्षीणे क्षये श्वासे हृद्रोगे चैतदिष्यते॥ SS6.39.256/ लाक्षाविश्वनिशामूर्वामञ्जिष्ठास्वर्जिकामयैः/ षड्गुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत्॥ SS6.39.257/ क्षीरिवृक्षासनारिष्टजम्बूसप्तच्छदार्जुनैः/ शिरीषखदिरास्फोटामृतवल्ल्याटरूषकैः॥ SS6.39.258/ कटुकापर्पटोशीरवचातेजोवतीघनैः/ साधितं तैलमभ्यङ्गादाशु जीर्णज्वरापहम्॥ SS6.39.259/ निर्विषैर्भुजगैर्नागैर्विनीतैः कृततस्करैः/ त्रासयेदागमे चैनं तदहर्भोजयेन्न च// SS6.39.260/ अत्यभिष्यन्दिगुरुभिर्वामयेद्वा पुनः पुनः/ मद्यं तीक्ष्णं पाययेत घृतं वा ज्वरनाशनम्॥ SS6.39.261/ पुराणं वा घृतं काममुदारं वा विरेचनम्/ निरूहयेद्वा मतिमान् सुस्विन्नं तदहर्नरम्॥ SS6.39.262/ अजाव्योश्चर्मरोमाणि वचा कुष्ठं पलङ्कषा/ निम्बपत्रं मधुयुतं धूपनं तस्य दापयेत्॥ SS6.39.263/ बैडालं वा शकृद्योज्यं वेपमानस्य धूपनम्/ पिप्पली सैन्धवं तैलं नेपाली चेक्षणाञ्जनम्॥ SS6.39.264/ उदरोक्तानि सर्पीषि यान्युक्तानि पुरा मया/ कल्पोक्तं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत्॥ SS6.39.265/ भूतविद्यासमुद्दिष्टैर्बन्धावेशनपूजनैः/ जयेद्भूताभिषङ्गोत्थं विज्ञानाद्यैश्च मानसम्॥ SS6.39.266/ श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम्/ अभिशापाभिचारोत्थौ ज्वरौ होमादिना जयेत्॥ SS6.39.267/ दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडितम्/ अभिघातज्वरे कुर्यात् क्रियामुष्णविवर्जिताम्॥ SS6.39.268/ कषायमधुरां स्निग्धां यथादोषमथापि वा/ औषधीगन्धविषजौ विषपित्तप्रसाधनैः॥ SS6.39.269/ जयेत् कषायं च हितं सर्वगन्धकृतं तथा/ निम्बदारुकषायं वा हितं सौमनसं यथा॥ SS6.39.270/ यवान्नविकृतिः सर्पिर्मद्यं च विषमे हितम्/ संपूजयेद्विजान् गाश्च देवमीशानमम्बिकाम्॥ SS6.39.271/ कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम्/ दिह्यादुष्णेन वर्गेण परश्चोष्णो विधिर्हितः॥ SS6.39.272/ सिञ्चेत् कोष्णैरारनालशुक्तगोमूत्रमस्तुभिः/ दिह्यात् पलाशैः पिष्टैर्वा सुरसार्जकशिग्रुजैः॥ SS6.39.273/ क्षारतैलेन वा+अभ्यङ्गः सशुक्तेन विधीयते/ पानमारग्वधादेश्च क्वथितस्य विशेषतः॥ SS6.39.274/ अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः/ जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम्॥ SS6.39.275/ प्रवेश्यौर्णिककार्पासकौशेयाम्बरसंवृतम्/ शाययेत् क्षामदेहं च कालगुरुविभूषितम्॥ SS6.39.276/ स्तनाढ्या रूपसंपन्नाः कुशला नवयौवनाः/ भजेयुः प्रमदा गात्रैः शीतदैन्यापहाः शुभाः॥ SS6.39.277/ शरच्छशाङ्कवदना नीलोत्पलविलोचनाः/ स्फुरितभ्रूलताभङ्गललाटतटकम्पनाः॥ SS6.39.278/ प्रलम्बबिम्बप्रचलद्बिम्बीफलनिभाधराः&/ कृशोदर्यो+अतिविस्तीर्णजघनोद्वहनालसाः॥ SS6.39.279/ कुङ्कुमागुरुदिग्धाङ्ग्यो घनतुङ्गपयोधराः/ सुगन्धिधूपितश्लक्ष्णस्रस्तांशुकविभूषणाः॥ SS6.39.280/ गाढमालिङ्गयेयुस्तं तरुं वनलता इव/ प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः॥ SS6.39.281/ तासामङ्गपरिष्वङ्गनिवारुतहिमज्वरम्/ भोजयेद्धितमन्नं च यथा सुखमवाप्रुयात्॥ SS6.39.282/ दाहाभिभूते तु विधिं कुर्याद्दाहविनाशनम्/ मधुफणितयुक्तेन निम्बपत्राम्भसा+अपि वा॥ SS6.39.283/ दाहज्वरार्तं मतिमान् वामयेत् क्षिप्रमेव च/ शतधौतघृताभ्यक्तं दिह्याद्वा यवशक्तुभिः॥ SS6.39.284/ कोलामलकसंयुक्तैः शुक्तधान्याम्लसंयुतैः/ अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा॥ SS6.39.285/ अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैर्दिहेत्/ बदरीपल्लवोत्थेन फेनेनारिष्टकस्य च// SS6.39.286/ लिप्ते+अङ्गे दाहतृण्मूर्च्छाः प्रशाम्यन्ति च सर्वशः/ यवार्धकुडवं पिष्ट्वा मञ्जिष्ठार्धपलं तथा॥ SS6.39.287/ अम्लप्रस्थशतोन्मिश्रं तैलप्रस्थं विपाचयेत्/ एतत् प्रह्लादनं तैलं ज्वरदाहविनाशनम्॥ SS6.39.288/ न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यो गणः/ उत्पलादिर्गणो यस्तु पिष्टर्वा तैः प्रलेपयेत्॥ SS6.39.289/ तत्कषायाम्लसंसिद्धाः स्नेहाश्चाभ्यञ्जने हिताः/ तेषां शीतकषाये वा दाहार्तमवगाहयेत्॥ SS6.39.290/ दाहवेगे त्वतिक्रान्ते तस्मादुद्धृत्य मानवम्/ परिषिच्याम्बुधिः शीतैः प्रलिम्पेच्चन्दनादिभिः॥ SS6.39.291/ ग्लानं वा दीनमनसमाश्लिषेयुर्वराङ्गनाः/ पेलवक्षौमसंवीताश्चन्दनार्द्रपयोधराः॥ SS6.39.292/ बिभ्रत्यो+अब्जस्रजश्चित्रा मणिरत्नविभूषिताः/ भजेयुस्ताः स्तनैः शीतैः स्पृशन्त्यो+अम्बुरुहैः सुखैः॥ SS6.39.293/ प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः/ हितं च भोजयेदन्नं तथा++आप्नोति सुखं महत्॥ SS6.39.294/ पित्तज्वरोक्तं शमनं विरेको+&अन्यद्धितं च यत्/ निर्हरेत्पित्तमेवादौ दोषेषु समवायिषु॥ SS6.39.295/ दुर्निवारतरं तद्धि ज्वरार्तानां विशेषतः/ छर्दिमूर्च्छापिपासादीनविरोधाज्ज्वरस्य च// SS6.39.296/ उपद्रवाञ्जयेच्चापि प्रत्यनीकेन हेतुना/ विशेषमपरं चात्र शृणूपद्रवनाशनम्॥ SS6.39.297/ मधुकं रजनी मुस्तं दाडिमं साम्लवेतसम्/ अञ्जनं तिन्तिडीकं च नलदं पत्रमुत्पलम्॥ SS6.39.298/ त्वचं व्याघ्रनखं चैव मातुलुङ्गरसो मधु/ दिह्यादेभिर्ज्वरार्तस्य मधुशुक्तयुतैः शिरः॥ SS6.39.299/ शिरोभितापसंमोहवमिहिक्काप्रवेपथून्/ प्रदेहो नाशयत्येष ज्वरितानामुपद्रवान्॥ SS6.39.300/ मधूकमथ ह्रीबेरमुत्पलानि मधूलिकाम्॥ SS6.39.301/ लीड्वा चूर्णानि मधुना सर्पिषा च जयेद्वमिम्/ कफप्रसेकासृक्पित्तहिक्काश्वासांश्च दारुणान्॥ SS6.39.302/ लिहन् ज्वरार्तस्त्रिफलां पिप्पलीं च समाक्षिकाम्/ कासे श्वासे च मधुना सर्पिषा च सुखी भवेत्॥ SS6.39.303/ विदारी दाडिमं लोध्रं दधित्थं बीजपूरकम्/ एभिः प्रदिह्यान्मूर्धानं तृड्दाहार्तस्य देहिनः॥ SS6.39.304/ दाडिमस्य सितायाश्च द्राक्षामलकयोस्तथा/ वैरस्ये धारयेत् कल्कं गण्डूषं च यथाहितम्॥ SS6.39.305/ क्षीरेक्षुरसमाक्षीकसर्पिस्तैलोष्णवारिभिः/ शून्ये मूर्ध्नि हितं नस्यं जीवनीयशृतं घृतम्॥ SS6.39.306/ चूर्णितैस्त्रिफलाश्यामात्रिवृत्पिप्पलिसंयुतैः/ सक्षौद्रः शर्करायुक्तो विरेकस्तु प्रशस्यते॥ SS6.39.307/ पक्वे पित्तज्वरे रक्ते चोर्ध्वगे वेपथौ तथा/ कफवातोत्थयोरेवं स्नेहाभ्यङ्गैर्विशोधयेत्॥ SS6.39.308/ हृतदोषो भ्रमार्तस्तु लिह्यात् क्षौद्रसिताभयाः/ वातघ्नमधुरैर्योज्या निरूहा वातजे ज्वरे॥ SS6.39.309/ &अवेक्ष्य दोषं प्राणं च यथास्वं चानुवासनाः/ उत्पलादिकषायाद्याश्(कषायाढ्याश्)चन्दनोशीरसंयुताः॥ SS6.39.310/ शर्करामधुराः शीताः पित्तज्वरहरा मताः/ आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पले॥ SS6.39.311/ गैरिकाञ्जनमञ्जिष्ठामृणालान्यथ पद्मकम्/ श्लक्ष्णपिष्टं तु पयसा शर्करामधुसंयुतम्॥ SS6.39.312/ सुपूतं शीतलं बस्तिं दह्यमानाय दापयेत्/ ज्वरदाहापहं तेषु सिद्धं चैवानुवासनम्॥ SS6.39.313/ आरग्वधगणक्वाथाः पिप्पल्यादिसमायुताः/ सक्षौद्रमूत्रा देयाः स्युः कफज्वरविनाशनाः॥ SS6.39.314/ कफघ्नैरेव संसिद्धा द्रव्यैश्चाप्यनुवासनाः/ संसर्गे सन्निपाते च संसृष्टा बस्तयो हिताः॥ SS6.39.315/ संसृष्टैरेव संसृष्टा द्रव्यैश्चाप्यनुवासनाः/ वातरोगापहाः सर्वे स्नेहा ये सम्यगीरिताः॥ SS6.39.316/ विना तैलं त एव स्युर्योज्या मारुतजे ज्वरे/ निखिलेनोपयोज्याश्च त एवाभ्यञ्जनादिषु॥ SS6.39.317/ पैत्तिके मधुरैस्तिक्तैः सिद्धं सर्पिश्च पूज्यते/ श्लैष्मिके कटुतिक्तैश्च संसृष्टानीतरेषु च// SS6.39.318/ हृतावशेषं पित्तं तु त्वक्स्थं जनयति ज्वरम्/ पिबेदिक्षुरसं तत्र शीतं वा शर्करोदकम्॥ SS6.39.319/ शालिषष्टिकयोरन्नमश्नीयात् क्षीरसंप्लुतम्/ कफवातोत्थयोरेव स्वेदाभ्यङ्गौ प्रयोजयेत्॥ SS6.39.320/ घृतं द्वादशरात्रात्तु देयं सर्वज्वरेषु च/ तेनान्तरेणाशयं स्वं गता दोषा भवन्ति हि॥ SS6.39.321/ धानून् प्रक्षोभयन् दोषो मोक्षकाले बलीयते/ तेन व्याकुलचित्तस्तु म्रियमाण इवेहते॥ SS6.39.322/ लघुत्वं शिरसः स्वेदो मुखमापाण्डु पाकि च/ क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम्॥ SS6.39.323/ शम्भुक्रोधोद्भवो घोरो बलवर्णाग्निसादकः/ रोगराट् रोघसंघातो ज्वर इत्युपदिश्यते॥ SS6.39.324/ व्यापित्वात् सर्वसंस्पर्शात् कृच्छ्रत्वादन्तसंभवात्/ अन्तको ह्येष भूतानां ज्वर इत्युपदिश्यते॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ज्वरप्रतिषेधो नाम (प्रथमो+अध्यायः आदित) एकोनचत्वारिंशो+अध्यायः//39॥ चत्वारिंशत्तमो+अध्यायः/ SS6.40.1/ अथातो+अतीसारप्रतिषेधं व्याख्यास्यामः॥ SS6.40.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.40.3/ गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः/ विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः॥ SS6.40.4/ स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषाद्भयात्/ शोकाद्दुष्टाम्बुमद्यातिपानात् सात्म्यर्तुपर्ययात्॥ SS6.40.5/ जलातिरमणैर्वेगविघातैः कृमिदोषतः/ नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते॥ SS6.40.6/ संशम्यापांधातुरन्तः कृशानुं वर्चोमिश्रो मारुतेन प्रणुन्नः/ वृद्धो+अतीवाधः सरत्येष यस्माद्व्याधिं घोरं तं त्वतीसारमाहुः॥ SS6.40.7/ एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः/ केचित् प्राहुर्नैकरूपप्रकारं नैवेत्येवं काशिराजस्त्ववोचत्॥ SS6.40.8/ दोषावस्थास्तस्य नैकप्रकाराः काले काले व्याधितस्योद्भवन्ति/ हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः॥ SS6.40.9/ विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि/ शूलाविष्टः सक्तमूत्रो+अन्त्रकूजी स्रस्तापानः सन्नकट्यूरुगङ्घः॥ SS6.40.10/ वर्चो मुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन/ दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहो+अतितीक्ष्णम्॥ SS6.40.11/ पित्तात् पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकज्वरार्तः/ तन्द्रानिद्रागौरवोत्क्लेशसदीवेगाशङ्की सृष्टविट्को+अपि भूयः॥ SS6.40.12/ शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं भक्तद्वेषी निःस्वनं हृष्टरोमा/ तन्द्रायुक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकवर्णं तृषार्तः॥ SS6.40.13/ सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः/ तैस्तैर्भावैः पक्तिमाविध्य(आविश्य)जन्तोः॥ SS6.40.14/ कोष्ठं गत्वा क्षोभयत्यस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम्/ वर्चोमिश्रं निःपुरीषं सगन्धं निर्गन्धं वा सार्यते तेन कृच्छ्रात्॥ SS6.40.15/ शोकोत्पन्नो दुश्चिकित्स्यो+अतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः/ आमाजीर्णोपद्रुताः क्षोभयन्तः कोष्ठं दोषाः संप्रदुष्टाः सभक्तम्॥ SS6.40.16/ नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति/ SS6.40.17/ संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति/ पुरीषं भृशदुर्गन्धि विच्छिन्नं &चामसंज्ञकम्॥ SS6.40.18/ एतान्येव तु लिङ्गानि विपरीतानि यस्य तु/ लाघवं च मनुष्यस्य तस्य पक्वं विनिर्दिशेत्॥ SS6.40.19/ सर्पिर्भेदोवेसवाराम्बुतैलमज्जाक्षीरक्षौद्ररूपं स्रवेद्यत्/ मञ्जिष्ठाभं मस्तुलुङ्गोपमं वा विस्रं शीतं प्रेतगन्ध्यञ्जनाभम्॥ SS6.40.20/ राजीमद्वा चन्द्रकैः सन्ततं वा पूयप्रख्यं कर्दमाभं तथोष्णम्/ हन्यादेतद्यत् प्रतीपं भवेच्च क्षीणं हन्युश्चोपसर्गाः प्रभूताः॥ SS6.40.21/ असंवृतगुदं क्षीणं दुराध्मातमुपद्रुतम्/ गुदे पक्वे गतोष्माणमतीसारकिणं त्यजेत्॥ SS6.40.22/ शरीरिणामतीसारः संभूतो येन केनचित्/ दोषाणामेव लिङ्गानि कदाचिन्नातिवर्तते॥ SS6.40.23/ स्नेहाजीर्णनिमित्तस्तु बहुशूलप्रवाहिकः/ विसूचिकानिमित्तस्तु चान्यो+अजीर्णनिमित्तजः/ विषार्शःकृमिसंमूतो यथास्वं दोषलक्षणः॥ SS6.40.24/ आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः/ अतः सर्वे+अतिसारास्तु ज्ञेयाः पक्वामलक्षणैः॥ SS6.40.25/ &तत्रादौ लङ्घनं कार्यमतिसारेषु देहिनाम्/ ततः पाचनसंयुक्तो यवाग्वादिक्रमो हितः॥ SS6.40.26/ अथवा वामयित्वा++आमे शूलाध्माननिपीडितम्/ पिप्पलीसैन्धवाम्भोभिर्लङ्घनाद्यैरुपाचरेत्॥ SS6.40.27/ कार्यं च वमनस्यान्ते प्रद्रवं लघुभोजनम्/ खडयूषयवागूषु पिप्पल्याद्यं च योजयेत्॥ SS6.40.28/ अनेन विधिना चामं यस्य वै नोपशाम्यति/ हरिद्रादिं वचादिं वा पिबेत् प्रातः स मानवः॥ SS6.40.29/ आमातीसारिणां कार्यं नादौ संग्रहणं नृणाम्/ तेषां दोषा विबद्धाः प्राग्जनयन्त्यामयानिमान्॥ SS6.40.30/ प्लीहपाण्ड्वामयानाहमेहकुष्ठोदरज्वरान्/ शोफगुल्मग्रहण्यर्शःशूलालसकहृद्ग्रहान्॥ SS6.40.31/ सशूलं बहुशः कृच्छ्राद्विबद्धं यो+अतिसार्यते/ दोषान् सन्निचितान् तस्य पथ्याभिः संप्रवर्तयेत्॥ SS6.40.32/ यो+अतिद्रवं प्रभूतं च पुरीषमतिसार्यते/ तस्यादौ वमनं कुर्यात् पश्चाल्लङ्घनपाचनम्॥ SS6.40.33/ स्तोकं स्तोकं विबद्धं वा सशूलं यो+अतिसार्यते/ अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत्॥ SS6.40.34/ आमे च लङ्घनं शस्तमादौ पाचनमेव वा/ योगाश्चात्र प्रवक्ष्यन्ते त्वामातीसारनाशनाः॥ SS6.40.35/ कलिङ्गातिविषाहिङ्गुसौवर्चलवचाभयाः/ देवदारुवचामुस्तानागरातिविषाभयाः॥ SS6.40.36/ अभया धान्यकं मुस्तं पिप्पली नागरं वचा/ नागरं धान्यकं मुस्तं वालकं बिल्वमेव च// SS6.40.37/ मुस्तं पर्पटकं शुण्ठी वचा प्रतिविषा+अभया/ अभया+अतिविषा हिङ्गु वचा सौवर्चलं तथा॥ SS6.40.38/ चित्रकः पिप्पलीमूलं वचा कटुकरोहिणी/ पाठा वत्सकबीजानि हरीतक्यो महौषधम्॥ SS6.40.39/ मूर्वा निर्दहनी पाठा त्र्यूषणं गजपिप्पली/ सिद्धार्थका भद्रदारु शताह्वा कटुरोहिणी॥ SS6.40.40/ एला सावरकं कुष्ठं हरिद्रे कौटजा यवाः/ मेषशृङ्गी त्वगेले च कृमिघ्नं वृक्षकाणि च// SS6.40.41/ वृक्षादनी वीरतरुर्बृहत्यौ द्वे सहे तथा/ अरलुत्वक् तैन्दुकी च दाडिमी कौटजी शमी॥ SS6.40.42/ पाठा तेजोवती मुस्तं पिप्पली कौटजं फलम्/ पटोलं(पटोली) दीप्यको बिल्वं हरिद्रे देवदारु च// SS6.40.43/ विडङ्गमभया पाठा शृङ्गवेरं घनं वचा/ वचा वत्सकबीजानि सैन्धवं कटुरोहिणी॥ SS6.40.44/ हिङ्गुर्वत्सकबीजानि वचा बिल्वशलाटु च/ नागरातिविषे मुस्तं पिप्पल्यो वात्सकं फलम्॥ SS6.40.45/ महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः/ प्रयोज्या विंशतिर्योगाः श्लोकार्धविहितास्त्विमे॥ SS6.40.46/ धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा/ निष्क्वाथान् वा पिबेदेषां सुखोष्णान् साधु साधितान्॥ SS6.40.47/ पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणाम्भसि/ क्षीरावशिष्टं तत्पीतं हन्त्यामं शूलमेव च// SS6.40.48/ निखिलेनोपदिष्टो+अयं विधिरामोपशान्तये/ हरीतकीमतिविषां हिङ्गु सौवर्चलं वचाम्॥ SS6.40.49/ पिबेत् सुखाम्बुना जन्तुरामातिसारपीडितः/ पटोलं दीप्यकं बिल्वं वचापिप्पलिनागरम्॥ SS6.40.50/ मुस्तं कुष्ठं विडङ्गं च पिबेद्वा+अपि सुखाम्बुना/ शृङ्गवेरं गुडूचीं च पिबेदुष्णेन वारिणा॥ SS6.40.51/ लवणान्यथ पिप्पल्यो विडङ्गानि हरीतकी/ चित्रकं शिंशपा पाठा शार्ङ्गेष्टा लवणानि च// SS6.40.52/ हिङ्गुर्वृक्षकबीजानि लवणानि च भागशः/ हस्तिदन्त्यथ पिप्पल्यः कल्कावक्षसमौ स्मृतौ॥ SS6.40.53/ वचा गुडूचीकाण्डानि योगो+अयं परमो मतः/ एते सुखाम्बुना योगा देयाः पश्च सतां मताः॥ SS6.40.54/ निवृत्तेष्वामशूलेषु यस्य न प्रगुणो+अनिलः/ स्तोकं स्तोकं रुजामच्च सशूलं यो+अतिसार्यते॥ SS6.40.55/ सक्षारलवणैर्युक्तं मन्दाग्निः स पिबेद्घृतम्/ क्षीरनागरचाङ्गरीकोलदध्यम्लसाधितम्॥ SS6.40.56/ सर्पिरच्छं पिबेद्वापि शूलातीसारशान्तये/ दध्ना तैलघृतं पक्वं सव्योषाजातिचित्रकैः॥ SS6.40.57/ सबिल्वपिप्पलीमूलदाडिमैर्वा रुगन्वितैः/ निखिलो विधिरुक्तो+अयं वातश्लेष्मोपशान्तये॥ SS6.40.58/ तीक्ष्णोष्णवर्ज्यमेनं तु विदध्यात्पित्तजे भिषक्/ यथोक्तमुपवासान्ते यवागूश्च प्रशस्यते॥ SS6.40.59/ बलयोरंशुमत्यां च श्वदंष्ट्रबृहतीषु च/ शतावर्यां च संसिद्धाः सुशीता मधुसंयुताः॥ SS6.40.60/ मुद्गादिषु च यूषाः स्युर्द्रव्यैरेतैः सुसंस्कृताः/ मृदुभिर्दीपनैस्तिक्तैर्द्रव्यैः स्यादामपाचनम्॥ SS6.40.61/ हरिद्रातिविषापाठावत्सबीजरसाञ्जनम्/ रसाञ्जनं हरिद्रे द्वे बीजानि कुटजस्य च// SS6.40.62/ पाठा गुडूची भूनिम्बस्तथैव कटुरोहिणी/ एतैः श्लोकार्धनिर्दिष्टैः क्वाथाः स्युः पित्तपाचनाः॥ SS6.40.63/ मुस्तं कुटजबीजानि भूनिम्बं सरसाञ्जनम्/ दार्वी दुरालभा बिल्वं वालकं रक्तचन्दनम्॥ SS6.40.64/ चन्दनं वालकं मुस्तं भूनिम्बं सदुरालभम्/ मृणालं चन्दनं रोध्रं नागरं नीलमुत्पलम्॥ SS6.40.65/ पाठा मुस्तं हरिद्रे द्वे पिप्पली कौटजं फलम्/ फलत्वचं वत्सकस्य शृङ्गवेरं &घनं वचा॥ SS6.40.66/ षडेते+अभिहिता योगाः पित्तातीसारनाशनाः/ बिल्वशक्रयवाम्भोदबालकातिविषाकृतः/ कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम्॥ SS6.40.67/ मधुकोत्पलबिल्वाब्दह्रीबेरोशीरनागरैः/ कृतः क्वाथो मधुयुतः पित्तातीसारनाशनः॥ SS6.40.68/ यदा पक्वो+अप्यतीसारः सरस्येव मुहुर्मुहुः/ ग्रहण्या मार्दवाज्जन्तोस्तत्र संस्तम्भनं हितम्॥ SS6.40.69/ समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्रमुस्तकम्/ शाल्मलीवेष्टको रोध्रं वृक्षदाडिमयोस्त्वचौ॥ SS6.40.70/ आम्रास्थिमध्यं लोध्रं च बिल्वमध्यं प्रियङ्गवः/ मधुकं शृङ्गवेरं च दीर्घवृन्तत्वगेव च// SS6.40.71/ चत्वार एते योगाः स्युः पक्वातीसारनाशनाः/ उक्ता य उपयोज्यास्ते सक्षौद्रास्तण्डुलाम्बुना॥ SS6.40.72/ मौस्तं कषायमेकं वा पेयं मधुसमायुतम्/ लोध्राम्बष्ठाप्रियङ्ग्वादीन् गणानेवं प्रयोजयेत्॥ SS6.40.73/ पद्मां समङ्गां मधुकं बिल्वजम्बूशलाटु च/ पिबेत्तण्डुलतोयेन सक्षौद्रमगदङ्करम्॥ SS6.40.74/ कच्छुरामूलकल्कं वा+अप्युदुम्बरफलोपमम्/ पयस्या चन्दनं पद्मा सितामुस्ताब्जकेशरम्॥ SS6.40.75/ पक्वातिसारं योगो+अयं जयेत्पीतः सशोणितम्/ निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम्॥ SS6.40.76/ नरं रूक्षमवेक्ष्याग्निं सक्षारं पाययेद्घृतम्/ बलाबृहत्यंशुमतीकच्छुरामूलसाधितम्॥ SS6.40.77/ मधूक्षितं समधुकं पिबेच्छूलैरभिद्रुतः/ दार्वीबिल्वकणाद्राक्षाकटुकेन्द्रयवैर्घृतम्॥ SS6.40.78/ साधितं हन्त्यतीसारं वातपित्तकफात्मकम्/ दध्ना चाम्लेन संपक्वं सव्योषाजाजिचित्रकम्॥ SS6.40.79/ सचव्यपिप्पलीमूलं दाडिमैर्वा रुगर्दितः/ पयो घृतं च मधु च पिबेच्छूलैरभिद्रुतः॥ SS6.40.80/ सिताजमोदकट्वङ्गमधुकैरवचूर्णितम्/ अवेदनं सुसंपक्वं दीप्ताग्नेः सुचिरोत्थितम्॥ SS6.40.81/ नानावर्णमतीसारं पुटपाकैरुपाचरेत्/ त्वक्पिण्डं दीर्घवृन्तस्य पद्मकेसरसंयुतम्॥ SS6.40.82/ काश्मरीपद्मपत्रैश्चावेष्ट्य सूत्रेण संदृढम्/ मृदा+अवलिप्तं सुकृतमङ्गारेष्ववकूलयेत्॥ SS6.40.83/ स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं ततः/ शीतं मधुयुतं कृत्वा पाययेतोदरामये॥ SS6.40.84/ जीवन्तीमेषशृङ्ग्यादिष्वेवं द्रव्येषु साधयेत्/ तित्तिरिं लुञ्चितं सम्यक् निष्कृष्टान्त्रं तु पूरयेत्॥ SS6.40.85/ न्यग्रोधादित्वचां कल्कैः पूर्ववच्चावकूलयेत्/ रसमादाय तस्याथ सुस्विन्नस्य समाक्षिकम्॥ SS6.40.86/ शर्करोपहितं शीतं पाययेतोदरामये/ लोध्रचन्दनयष्ट्याह्वदार्वीपाठासितोत्पलान्॥ SS6.40.87/ तण्डुलोदकस्ंपिष्टान् दीर्घवृन्तत्वगन्वितान्/ पूर्ववत् कूलितात्तस्माद्रसमादाय शीतलम्॥ SS6.40.88/ मध्वाक्तं पाययेच्चैतत् कफपित्तोदरामये/ एवं प्ररोहैः कुर्वीत वटादीनं विधानवत्॥ SS6.40.89/ पुटपाकान् यथायोगं जाङ्गलोपहितान् शुभान्/ बहुश्लेष्म सरक्तं च मन्दवातं चिरोत्थितम्॥ SS6.40.90/ कौटजं फाणितं वा+अपि हन्त्यतीसारमोजसा/ अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम्॥ SS6.40.91/ पृश्निपर्णीबलाबिल्ववालकोत्पलधान्यकैः/ सनागरैः पिबेत् पेयां साधितामुदरामयी॥ SS6.40.92/ अरलुत्वक् प्रियङ्गुं च मधुकं दाडिमाङ्कुरान्/ आवाप्य पिष्ट्वा दधनि यवागूं साधयेद्द्रवाम्॥ SS6.40.93/ एषा सर्वानतीसारान् हन्ति पक्वानसंशयम्/ रसाञ्जनं सातिविषं त्वग्बीजं कौटजं तथा॥ SS6.40.94/ धातकी नागरं चैव पाययेत्तण्डुलाम्बुना/ सशूलं रक्तजं घ्नन्ति एते मधुसमायुताः॥ SS6.40.95/ मधुकं बिल्वपेशी च शर्करामधुसंयुता/ अतीसारं निहन्युश्च शालिषष्टिकयोः कणाः॥ SS6.40.96/ तद्वल्लीढं मधुयुतं बदरीमूलमेव तु/ बदर्यर्जुनजम्ब्वाम्रशल्लकीवेतसत्वचः॥ SS6.40.97/ शर्कराक्षौद्रसंयुक्ताः पीता घ्नन्त्युदरामयम्/ एतैरेव यवागूंश्च षडान् यूषांश्च कारयेत्॥ SS6.40.98/ पानीयानि च तृष्णासु द्रव्येष्वेतेषु बुद्धिमान्/ कृतं शाल्मलिवृन्तेषु कषायं हिमसंज्ञितम्॥ SS6.40.99/ निशापर्युषितं पेयं सक्षौद्रं मधुकान्वितम्/ विबद्धवातविट् शूलपरीतः सप्रवाहिकः॥ SS6.40.100/ सरक्तपित्तश्च पयः पिबेत्तृष्णासमन्वितः/ यथा+अमृतं यथा क्षीरमतीसारेषु पूजितम्॥ SS6.40.101/ चिरोत्थितेषु तत् पेयमपां भागैस्त्रिभिः शृतम्/ दोषशेषं हरेत्तद्धि तस्मात्पथ्यतमं स्मृतम्॥ SS6.40.102/ हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये/ पिच्छिलस्वरसे सिद्धं हितं च घृतमुच्यते॥ SS6.40.103/ शकृता यस्तु संसृष्टमतिसार्येत शोणितम्/ प्राक् पश्चाद्वा पुरीषस्य सरुक् सपरिकर्तिकः॥ SS6.40.104/ क्षीरिशुङ्गाशृतं सर्पिः पिबेत् सक्षौद्रशर्करम्/ दार्वीत्वक्पिप्पलीशुण्ठीलाक्षाशक्रयवैर्घृतम्॥ SS6.40.105/ संयुक्तं भद्ररोहिण्या पक्वं पेयादिमिश्रितम्/ त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम्॥ SS6.40.106/ गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः/ ज्वरे दाहे सविङ्बन्धे मारुताद्रक्तपित्तवत्॥ SS6.40.107/ संपक्वे बहुदोषे च विबन्धे मूत्रशोधनैः/ कार्यमास्थापनं क्षिप्रं &तथा चैवानुवासनम्॥ SS6.40.108/ &प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे/ मधुराम्लैः शृतं तैलं सर्पिर्वा+अप्यनुवासनम्॥ SS6.40.109/ गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः/ तस्य पित्तहराः सेकास्तत्सिद्धाश्चानुवासनाः॥ SS6.40.110/ दधिमण्डसुराबिल्वसिद्धं तैलं समारुते/ भोजने च हितं क्षीरं कच्छुरामूलसाधितम्॥ SS6.40.111/ अल्पाल्पं बहुशो रक्तं सरुग्य उपवेश्यते/ यदा वायुर्विबद्धश्च पिच्छाबस्तिस्तदा हितः॥ SS6.40.112/ प्रायेण गुददौर्बल्यं दीर्घकालातिसारिणाम्/ भवेत्तस्माद्धितं तेषां गुदे तैलावचारणम्॥ SS6.40.113/ कपित्थशाल्मलीफञ्जीवटकार्पासदाडिमाः/ यूथिका कच्छुरा शेलुः शणश्चुच्चूश्च दाधिकाः॥ SS6.40.114/ शालपर्णी पृश्निपर्णी बृहती कण्टकारिका/ बलाश्वदंष्ट्राबिल्वानि पाठानागरधान्यकम्॥ SS6.40.115/ एष आहारसंयोगे हितः सर्वातिसारिणाम्/ तिलकल्को हितश्चात्र मौद्गो मुद्गरसस्तथा॥ SS6.40.116/ पित्तातिसारी यो मर्त्यः पित्तलान्यतिषेवते/ पित्तं प्रदुष्टं तस्याशु रक्तातीसारभावहेत्॥ SS6.40.117/ ज्वरं शूलं तृषां दाहं गुदपाकं च दारुणम्/ यो रक्तं शकृतः पूर्वं पश्चाद्वा प्रतिसार्यते॥ SS6.40.118/ स पल्लवैर्वटादीनं ससर्पिः साधितं पयः/ पिबेत् सशर्कराक्षौद्रमथवा+अप्यभिमथ्य तत्॥ SS6.40.119/ नवनीतमथो लिह्यात्तक्रं चानुपिबेत्ततः/ प्रियालशाल्मलीप्लक्षशल्लकीतिनिशत्वचः॥ SS6.40.120/ क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः/ मधुकं शर्करां लोध्रं पयस्यामथ सारिवाम्॥ SS6.40.121/ पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम्/ मञ्जिष्ठां सारिवां लोध्रं पद्मकं कुमुदोत्पलम्॥ SS6.40.122/ पिबेत् पद्मां च दुग्धेन छागेनासृक्प्रशान्तये/ शर्करोत्पललोध्राणि समङ्गा मधुकं तिलाः॥ SS6.40.123/ तिलाः कृष्णाः सयष्ट्याह्वाः समङ्गा चोत्पलानि च/ तिला मोचरसो लोध्रं तथैव मधुकोत्पलम्॥ SS6.40.124/ कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च/ आजेन पयसा पेयाः सरक्ते मधुसंयुताः॥ SS6.40.125/ द्रवे सरक्ते स्रवति बालबिल्वं सफाणितम्/ सक्षौद्रतैलं प्रागेव लिह्यादाशु हितं हि तत्॥ SS6.40.126/ कोशकारं घृते भृष्टं लाजचूर्णं सिता मधु/ सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम्॥ SS6.40.127/ बिल्वमध्यं समधुकं शर्कराक्षौद्रसंयुतम्/ तण्डुलाम्बुयुतो योगः पित्तरक्तोत्थितं जयेत्॥ SS6.40.128/ योगान् सांग्राहिकांश्चान्यान् पिबेत्सक्षौद्रशर्करान्/ न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान्॥ SS6.40.129/ गुदापाके च ये उक्तास्ते+अत्रापि विधयः स्मृताः/ रुजायां चाप्रशाम्यन्त्यां पिच्छावस्तिर्हितो भवेत्॥ SS6.40.130/ सक्तविड् दोषबहुलं दीप्ताग्निर्यो+अतिसार्यते/ विडङ्गत्रिफलाकृष्णाकषायैस्तं विरेचयेत्॥ SS6.40.131/ अथवैरण्डसिद्धेन पयसा केवलेन वा/ यवागूर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः॥ SS6.40.132/ दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत्/ स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम्॥ SS6.40.133/ स्विन्नानि गुडतैलाभ्यां भक्षयेद्बदराणि च/ स्विन्नानि पिष्टवद्वा+अपि समं बिल्वशलाटुभिः॥ SS6.40.134/ दध्नोपयुज्य कुल्माषान् श्वेतामनुपिबेत् सुराम्/ शशमांसं सरुधिरं समङ्गां सघृतं दधि॥ SS6.40.135/ खादेद्विपाच्य सेवेत मृद्वन्नं शकृतः क्षये/ संस्कृतो यमके माषयवकोलरसः शुभः॥ SS6.40.136/ भोजनार्थं प्रदातव्यो दधिदाडिमसाधितः/ विडं बिल्वशलाटूनि नागरं चाम्लपेषितम्॥ SS6.40.137/ दध्नः सरश्च यमके भृष्टो वर्चःक्षये हितः/ सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते/ स पिबेद्दीपनैर्युक्तं सर्पिः संग्राहकैः सह// SS6.40.138/ वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य/ प्रवाहमाणस्य मुहुर्मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः॥ SS6.40.139/ प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च/ सशोणिता शोणितसंभवा तु ताः स्नेहरूक्षप्रभवा मतास्तु॥ SS6.40.140/ तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च/ न शान्तिमायाति विलङ्घनैर्या योगैरुदीर्णा यदि पाचनैर्वा॥ SS6.40.141/ तां क्षीरमेवाशु शृतं निहन्ति तैलं तिलाः पिच्छिलबस्तयश्च/ आर्द्रैः कुशैः संपरिवेष्टितानि वृन्तान्यथार्द्राणि हि शाल्मलीनाम्॥ SS6.40.142/ प्क्वानि सम्यक् पुटपाकयोगेनापोथ्य तेभ्यो रसमाददीत/ क्षीरं शृतं तैलहविर्विमिश्रं कल्केन यष्टीमधुकस्य वा+अपि॥ SS6.40.143/ बस्तिं विदध्याद्भिषगप्रमत्तः प्रवाहिकामूत्रपुरीषसङ्गे/ द्विपञ्ज्चमूलीक्वथितेन शूले प्रवाहमाणस्य समाक्षिकेण// SS6.40.144/ क्षीरेण चास्थापनमग्र्यमुक्तं तैलेन युञ्ज्यादनुवासनं च/ वातघ्नवर्गे लवणेषु चैव तैलं च सिद्धं हितमन्नपाने॥ SS6.40.145/ लोध्रं विडं बिल्वशलाटु चैव लिह्याच्च तैलेन कटुत्रिकाढ्यम्/ दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चारक(निःसारक))पीडितस्तु॥ SS6.40.146/ सुतप्तकुप्यक्वथितेन वा+अपि क्षीरेण शीतेन मधुप्लुतेन/ शूलार्दितो व्योषविदारिगन्धासिद्धेन दुग्धेन हिताय भोज्यः॥ SS6.40.147/ वातघ्नसंग्राहिकदीपनीयैः कृतान् &षडांश्चाप्युपभोजयेच्च/ खादेच्च मत्स्यान् रसमाप्नुयाच्च वातघ्नसिद्धं सघृतं सतैलम्॥ SS6.40.148/ एणाव्यजानां तु वटप्रवालैः सिद्धानि सार्धं पिशितानि खादेत्/ मेध्यस्य(मेद्यस्य) सिद्धं त्वथ वा+अपि रक्तं बस्तस्य दध्ना घृततैलयुक्तम्॥ SS6.40.149/ खादेत् प्रदेहैः शिखिलावजैर्वा भुञ्जीत यूषैर्दधिभिश्च मुख्यैः/ माषान् सुसिद्धान् घृतमण्डयुक्तान् खादेच्च दध्ना मरिचोपदंशान्॥ SS6.40.150/ महारुजे मूत्रकृच्छ्रे भिषग् बस्तिं प्रदापयेत्/ पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम्॥ SS6.40.151/ स बस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम्/ मधुरौषधसिद्धं च हितं तस्यानुवासनम्॥ SS6.40.152/ रात्रावहनि वा नित्यं रुजार्तो यो भवेन्नरः/ यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा॥ SS6.40.153/ प्रशान्ते मारुते चापि शान्तिं याति प्रवाहिका/ तस्मात् प्रवाहिकारोगे मारुतं शमयेद्भिषक्॥ SS6.40.154/ पाठाजमोदाकुटजोत्पलं& च शुण्ठी समा मागधिकाश्च पिष्टाः/ सुखाम्बुपीताः शमयन्ति रोगं मेध्याण्डसिद्धं सघृतं पयो वा॥ SS6.40.155/ शुण्ठीं घृतं सक्षवकं सतैलं विपाच्य लीढ्वा++आमयमाशु हन्यात्/ गजाशनाकुम्भिकदाडिमानां रसैः कृता तैलघृते सदध्नि॥ SS6.40.156/ बिल्वान्विता पथ्यतमा यवागूर्धारोष्णदुग्धस्य तथा च पानम्/ लघूनि पथ्यान्यथ दीपनानि स्निग्धानि भोज्यान्युदरामयेषु॥ SS6.40.157/ हिताय नित्यं वितरेद्विभज्य योगांश्च तांस्तान् भिषगप्रमत्तः॥ SS6.40.158/ तृष्णापनयनी लघ्वी दीपनी बस्तिशोधनी/ ज्वरे चैवातिसारे च यवागूः सर्वदा हिता॥ SS6.40.159/ रूक्षाज्जाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे/ भयजे सान्त्वनापूर्वा शोकजे शोकनाशिनी॥ SS6.40.160/ विषार्शःकृमिसंभूते हिता चोभयशर्मदा/ छर्दिमूर्च्छातृडाद्यांश्च साधयेदविरोधतः॥ SS6.40.161/ समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत्/ ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम्॥ SS6.40.162/ यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति/ दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः॥ SS6.40.163/ कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे/ कर्मदोषोद्भवाश्चान्ये कर्मजास्तेष्वहेतुकाः॥ SS6.40.164/ नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसंक्षये/ शाम्यन्ति दोषसंभूता दोषसंक्षयहेतुभिः॥ SS6.40.165/ तेषामल्पनिदाना ये प्रतिकष्टा भवन्ति च/ मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते॥ SS6.40.166/ कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते/ दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः॥ SS6.40.167/ अतिसारे निवृत्ते+अपि मन्दाग्नेरहिताशिनः/ भूयः संदूषितो वह्निर्ग्रहणीमभिदूषयेत्॥ SS6.40.168/ तस्मात्कार्यः परीहारस्त्वतीसारे विरिक्तवत्/ यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा॥ SS6.40.169/ षष्ठी पित्तधरा नाम या कला परिकीर्तिता/ पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता॥ SS6.40.170/ ग्रहण्या बलमग्निर्हि स चापि ग्रहणीं श्रितः/ तस्मात् संदूषिते वह्नौ ग्रहणी संप्रदुष्यति॥ SS6.40.171/ एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः/ सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति॥ SS6.40.172/ पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम्/ ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः॥ SS6.40.173/ तस्योत्पत्तौ विदाहो+आने सदनालस्यतृट्क्लमाः/ बलक्षयो+अरुचिः कासः कर्णक्ष्वेडो+अन्त्रकूजनम्॥ SS6.40.174/ अथ जाते भवेज्जन्तुः शूनपादकरः कृशः/ पर्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहवाम्॥ SS6.40.175/ उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम्/ प्रसेकमुखवैरस्यतमकारुचिपीडितः॥ SS6.40.176/ वाताच्छूलाधिकैः पायुहृत्पार्श्वोदरमस्तकैः/ पित्तात् सदाहैर्गुरुभिः कफात्त्रिभ्यस्त्रिलक्षणैः॥ SS6.40.177/ दोषवर्णैर्नखैस्तद्वद्विण्मूत्रनयनाननैः/ हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्खी च मानवः॥ SS6.40.178/ यथादोषोच्छ्रयं तस्य विशुद्धस्य यथाक्रमम्/ पेयादिं वितरेत् सम्यग्दीपनीयोपसंभृतम्॥ SS6.40.179/ ततः पाचनसंग्राहिदीपनीयगणत्रयम्/ पिबेत् प्रातः सुरारिष्टस्नेहमूत्रसुखाम्बुभिः॥ SS6.40.180/ तक्रेण वा+अथ तक्रं वा केवलं हितमुच्यते/ कृमिगुल्मोदरार्शोघ्नीः क्रियाश्चात्रावचारयेत्॥ SS6.40.181/ चूर्णं हिङ्ग्वादिकं चात्र घृतं वा प्लीहनाशनम्/ कल्केन मगधादेश्च चाङ्गेरीस्वरसेन च// SS6.40.182/ चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत्/ ज्वरादीनविरोधाच्च साधयेत् स्वैश्चिकित्सितैः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे+अतिसारप्रतिषेधो नाम (द्वितीयो+अध्यायः, आदितः/) चत्वारिंशो+अध्यायः//40॥ एकचत्वारिंशत्तमो+अध्यायः/ SS6.41.1/ अथातः शोषप्रतिषेधं व्याख्यास्यामः॥ SS6.41.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.41.3/ अनेकरोगानुगतो बहुरोगपुरोगमः/ दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः॥ SS6.41.4/ संशोषणाद्रसादीनां शोष इत्यभिधीयते/ क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते पुनः॥ SS6.41.5/ राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः/ तस्मात्तं राजयक्ष्मेति केचिदाहुः& पुनर्जनाः॥ SS6.41.6/ स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि/ एकादशानामेकस्मिन् सान्निध्यात्तन्त्रयुक्तितः॥ SS6.41.7/ क्रियाणामविभागेन प्रागेकोत्पादनेन च/ एक एव मतः शोषः सन्निपातात्मको ह्यतः॥ SS6.41.8/ उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति हि/ क्सयाद्वेगप्रतीघातादाघाताद्विषमाशनात्॥ SS6.41.9/ जायते कुपितैर्दोषैर्व्याप्तदेहस्य देहिनः/ कफप्रधानैर्दोषैर्हि रुद्धेषु रसवर्त्मसु॥ SS6.41.10/ अतिव्यवायिनो वा+अपि क्षीणे रेतस्यनन्तरम्/ क्षीयन्ते धातवः सर्वे ततः शुष्यन्ति मानवः॥ SS6.41.11/ भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्/ स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि॥ SS6.41.12/ स्वरभेदो+अनिलाञ्छूलं संलोचश्चांसपार्श्वयोः/ ज्वरो दाहो+अतिसारश्च पित्ताद्रक्तस्य चागमः॥ SS6.41.13/ शिरसः परिपूर्णत्वमभक्तच्छन्द एव च/ कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः॥ SS6.41.14/ एकादशभिरेभिर्वा षड्भिर्वा+अपि समन्वितम्/ (कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः॥ SS6.41.15/ त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः/) जह्याच्छोषार्दितं जन्तुमिच्छन् सुविपुलं यशः॥ SS6.41.16/ व्यायशोकस्थाविर्यव्यायामध्वोपवासतः/ व्रणोरःक्षतपीडाभ्यां शोषानन्ये वदन्ति हि॥ SS6.41.17/ व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः/ पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः॥ SS6.41.18/ प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः/ विना शुक्रक्सयकृतैर्विकारैरभिलक्षितः॥ SS6.41.19/ जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्दिर्यः/ &कम्पनो+अरुचिमान् भिन्नकांस्यपात्रहतस्वरः(नः)॥ SS6.41.20/ ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः&/ संप्रस्रुतास्यनासाक्षः सुप्तरूक्षमलच्छविः॥ SS6.41.21/ अध्वप्रशोषी स्रस्ताङ्गः संभृष्टपरुषच्छविः/ प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः॥ SS6.41.22/ व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः/ उरःक्षतकृतैर्लिङ्गैः संयुक्तश्च क्षताद्विना॥ SS6.41.23/ रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात्/ व्रणितस्य& भवेच्छोषः स चासाध्यतमः स्मृतः॥ SS6.41.24/ व्यायामभाराध्ययनैरभिघातातिमैथुनैः/ कर्मणा &चाप्युरस्येन वक्षो यस्य विदारितम्/ तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति॥ SS6.41.25/ कासमानश्छर्दयेच्च पीतरक्तासितारुणम्/ संतप्तवक्षाः सो+अत्यर्थं दूयनात्परिताम्यति॥ SS6.41.26/ दुर्गन्धवदनोच्छ्वासो भिन्नवर्णस्वरो नरः/ केषांचिदेवं शोषो हि कारणैर्भेदमागतः॥ SS6.41.27/ न तत्र दोषलिङ्गानां समस्तानां निपातनम्/ क्षया एव हि ते ज्ञेयाः प्रत्येकं धातुसंज्ञिताः॥ SS6.41.28/ चिकित्सितं तु तेषां हि प्रागुक्तं धातुसंक्षये॥ SS6.41.29/ श्वासाङ्गसादकफसंस्रवतालुशोषच्छर्द्यग्निसादमदपीनसपाण्डुनिद्राः/ शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणे भवति मांसपरो रिरिंसुः॥ SS6.41.30/ स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च/ तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च// SS6.41.31/ महाशनं क्षीयमाणमतीसारनिपीडितम्/ शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत्॥ SS6.41.32/ उपाचरेदात्मवन्तं दीप्ताग्निमकृशं &नवम्/ स्थिरादिवर्गसिद्धेन धृतेनाजाविकेन च// SS6.41.33/ स्निग्धस्य मृदु कर्तव्यमूर्ध्वं चाधश्च शोधनम्/ आस्थापनं तथा कार्यं शिरसश्च विरेचनम्॥ SS6.41.34/ यवगोधूमशालींश्च रसैर्भुञ्जीत शोधितः/ दृढे+अग्नौ बृंहयेच्चापि निवृत्तोपद्रवं नरम्॥ SS6.41.35/ व्यवायशोषिणं प्रायो भजन्ते वातजा गदाः/ बृंहणीयो विधिस्तस्मै हितः स्निघ्दो+अनिलापहः॥ SS6.41.36/ काकानुलूकान्नकुलान् बिडालान् गण्डूपदान् व्यालबिलेशयाखून्/ गृध्रांश्च दद्याद्विविधैः &प्रवादैः ससैन्धवान् सर्षपतैलभृष्टान्॥ SS6.41.37/ देयानि मांसानि च जाङ्गलानि मुद्गाढकीसूपरसाश्च& हृद्याः/ खरोष्ट्रनागाश्वतराश्वजानि देयानि मांसानि सुकल्पितानि॥ SS6.41.38/ मांसोपदंशांश्च पिबेदरिष्टान् मार्द्वीकयुक्तान् मदिराश्च सेव्याः/ अर्कामृताक्षारजलोषितेभ्यः कृत्वा यवेभ्यो विविधांश्च भक्ष्यान्॥ SS6.41.39/ खादेत् पिबेत् सर्पिरजाविकं वा कृशो यवाग्वा सह भक्तकाले/ सर्पिर्मधुभ्यां त्रिकटु प्रलिह्याच्चव्याविडङ्गोपहितं क्षयार्तः॥ SS6.41.40/ मांसादमांसेषु घृतं च सिद्धं शोसापहं क्षौद्रकणासमेतम्/ द्राक्षासितामागधिकावलेहः सक्षौद्रतैलः क्षयरोगघाती॥ SS6.41.41/ घृतेन चाजेन समाक्षिकेण तुरङ्गगन्धातिलमाषचूर्णम्/ सिताश्वगन्धामगधोद्भवानां &चूर्णं घृतक्षौद्रयुतं प्रलिह्यात्॥ SS6.41.42/ क्षीरं पिबेद्वा+अप्यथ वाजिगन्धाविपक्वमेवं लभते+अङ्गपुष्टिम्/ तदुत्थितं क्षीरघृतं सिताढ्यं प्रातः पिबेद्वा+अपि पयोनुपानम्॥ SS6.41.43/ उत्सादने चापि तुरङ्गगन्धा योज्या यवाश्चैव पुनर्नवे च/ कृत्स्ने वृषे तत्कुसुमैश्च सिद्धं सर्पिः पिबेत्क्षौद्रयुतं हिताशी॥ SS6.41.44/ यक्ष्माणमेतत् प्रबलं च कासं श्वासं च हन्यादपि पाण्डुतां च/ शकृद्रसा गोश्वगजाव्यजानां क्वाथा मिताश्चापि तथैव भागैः॥ SS6.41.45/ मूर्वाहरिद्राखदिरद्रुमाणां क्षीरस्य भागस्त्वपरो घृतस्य/ भागान् दशौतान् विपचेद्विधिज्ञो दत्त्वा त्रिवर्गं मधुरं च कृत्स्नम्॥ SS6.41.46/ कटुत्रिकं चैव सभद्रदारु घृतोत्तमं यक्ष्मनिवारणाय/ द्वे पञ्चमूल्यौ वरुणं करञ्जं भल्लातकं बिल्वपुनर्नवे च// SS6.41.47/ यवान् कुलत्थान् बदराणि भार्गीं पाठां हुताशं समहीकदम्बम्/ कृत्वा कषायं विपचेद्धि तस्य षड्भिर्हि पात्रैर्घृतपात्रमेकम्॥ SS6.41.48/ व्योषं महावृक्षपयो+अभयां च चव्यं सुराख्यं लवणोत्तमं च/ एतद्धि शोषं जठराणि चैव हन्यात् प्रमेहांश्च सहानिलेन// SS6.41.49/ गोश्वाव्यजेभैणखरोष्ट्रजातैः शकृद्रसक्षीररसक्षतोत्थैः/ द्राक्षाश्वगन्धामगधासिताभिः सिद्धं घृतं यक्ष्मविकारहारि॥ SS6.41.50/ एलाजमोदामलकाभयाक्षगायत्र्यरिष्टासनशालसारान्/ विडङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजांश्च// SS6.41.51/ पक्त्वा जले तेन पचेद्धि सर्पिस्तस्मिन् सुसिद्धे त्ववतारिते च/ त्रिंशत्पलान्यत्र सितोपलाया दत्त्वा तुगाक्षीरिपलानि षट् च// SS6.41.52/ प्रस्थे घृतस्य द्विगुणं च दद्यात् क्षौद्रं ततो मन्थहतं विदध्यात्/ पलं पलं प्रातरतः प्रलिह्य पश्चात् पिबेत् क्षीरमतन्द्रितश्च// SS6.41.53/ एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यमथो यशस्यम्/ यक्ष्माणमाशु व्यपहन्ति चैतत् पाण्ड्वामयं चैव भगन्दरं च// SS6.41.54/ श्वासं च हन्ति स्वरभेदकासहृत्प्लीहगुल्मग्रहणीगदांश्च/ न चात्र किंचित् परिवर्जनीयं रसायनं चैतदुपास्यमानम्॥ SS6.41.55/ प्लीहोदरोक्तं विहितं च सर्पिस्त्रीण्येव चान्यानि हितानि चात्र/ उपद्रवांश्च स्वरवैकृतादीन् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम्॥ SS6.41.56/ अजाशकृन्मूत्रपयोघृतासृङ्मांसालयानि प्रतिसेवमानः/ स्नानादिनानाविधिना जहाति मासादशेषं नियमेन शोषम्॥ SS6.41.57/ रसोनयोगं विधिवत् क्षयार्तः क्षीरेण वा नागबलाप्रयोगम्/ सेवेत वा मागधिकाविधानं तथोपयोगं जतुनो+अश्मजस्य// SS6.41.58/ शोकं स्त्रियं क्रोधमसूयनं च त्यजेदुदारान् विषयान् भजेत/ वैद्यान् द्विजातींस्त्रिदशान् गुरूश्च वाचश्च पुण्याः शृणुयाद्बिजेभ्यः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे (तृतीयो+अध्यायः, आदित) एकचत्वारिंशो+अध्यायः//41॥ द्विचत्वारिंशत्तमो+अध्यायः/ SS6.42.1/ अथातो गुल्मप्रतिषेधं व्याख्यास्यामः॥ SS6.42.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.42.3/ यथोक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः/ जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते॥ SS6.42.4/ हृद्बस्त्योरन्तरे ग्रन्थिः संचारी यदि वा+अचलः/ चयापचयवान् वृत्तः स गुल्म इति कीर्तितः॥ SS6.42.5/ पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्नाभिबस्तयः/ &गुपितानिलमूलत्वाद्गूढमूलोदयादपि॥ SS6.42.6/ गुल्मवद्वा विशालत्वाद्गुल्म इत्यभिधीयते/ स यस्मादात्मनि चयं गच्छत्यप्स्विव बुद्बुदः॥ SS6.42.7/ अन्तः सरति यस्माच्च न पाकमुपयात्यतः/ स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः॥ SS6.42.8/ पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः/ सदनं मदन्ता वह्नेराटोपो+अन्त्रविकूजनम्॥ SS6.42.9/ विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा/ द्वेषो+अन्ने वायुरूर्ध्वं च पूर्वरूपेषु गुल्मिनाम्॥ SS6.42.10/ हृत्कुक्षिशूलं मुखकण्ठशोषो वायोर्निरोधो विषमाग्निता च/ ते ते विकाराः पवनात्मकाश्च भवन्ति गुल्मे+अनिलसंभवे तु॥ SS6.42.11/ स्वेदज्वराहारविदाहदाहास्तृष्णा+अङ्गरागः कटुवक्त्रता च/ पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति गुल्मे॥ SS6.42.12/ स्तैमित्यमन्ने+अरुचिरङ्गसादश्छर्दिः प्रसेको मधुरास्यता च/ कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफसंभवे तु॥ SS6.42.13/ सर्वात्मकः सर्वविकारयुक्तः सो+असाध्य उक्तः क्षतजं प्रवक्ष्ये/ नवप्रसूता+अहितभोजना या या चामगर्भं विसृजेदृतौ& वा॥ SS6.42.14/ वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम्/ पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध// SS6.42.15/ न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम्/ तं गर्भकालातिगमे चैकित्स्यमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः॥ SS6.42.16/ वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः/ उपाचरेद्यथाकालं निरूहैः सानुवासनैः॥ SS6.42.17/ पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु/ विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत्॥ SS6.42.18/ श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु/ तीक्ष्णैर्विरिक्तं तद्रूपैर्निरूहैः समुपाचरेत्॥ SS6.42.19/ सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः/ पित्तवद्रक्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः॥ SS6.42.20/ विशेषमपरं चास्याः शृणु रक्तविभेदनम्/ &पलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत्॥ SS6.42.21/ दद्यादुत्तरबस्तिं च पिप्पल्यादिघृतेन तु/ उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः॥ SS6.42.22/ आनूपउदकमज्जानो वसा तैलं घृतं दधि/ विपक्वमेकतः शस्तं वातगुल्मे+अनुवासनम्॥ SS6.42.23/ जाङ्गलैकशफानां तु वसा सर्पिश्च पैत्तिके/ तैलं जाङ्गलमज्जान एवं गुल्मे कफोत्थिते॥ SS6.42.24/ धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम्/ शर्करासैन्धवोपेतं तद्धितं वातगुल्मिने॥ SS6.42.25/ चित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमैः/ दीप्यकग्रन्थिकाजाजीहपुषाधान्यकैः समैः॥ SS6.42.26/ दध्यारनालबदरमूलकस्वरसैर्घृतम्/ तत्पिबेद्वातगुल्माग्निदौर्बल्याटोपशूलनुत्॥ SS6.42.27/ हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः/ पुष्करव्योषधान्याम्लवेतसक्षारचित्रकैः॥ SS6.42.28/ शटीवचाजगन्धैलासुरसैश्च विपाचितम्/ शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम्॥ SS6.42.29/ विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः/ हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः॥ SS6.42.30/ बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम्/ साधित्ं दाधिकं नाम गुल्महृत् प्लीहशूलजित्॥ SS6.42.31/ रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम्/ सुरारनालदध्यम्लमूलकस्वरसैः सह// SS6.42.32/ व्योषदाडिमवृक्षाम्लयवानीचव्यसैन्धवैः/ हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः॥ SS6.42.33/ सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान्/ कासापस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत्॥ SS6.42.34/ दधि सौवीरकं सर्पिः क्वाथौ मुद्गकुलत्थजौ/ पञ्चाढकानि विपचेदावाप्य द्विपलान्यथ// SS6.42.35/ सौवर्चलं सर्जिकां च देवदार्वथ सैन्धवम्/ वातगुल्मापहं सर्पिरेतद्दीपनमेव च// SS6.42.36/ तृणमूलकषाये तु जीवनीयैः पचेद्घृतम्/ न्यग्रोधादिगणे वा+अपि गणे वा+अप्युत्पलादिके॥ SS6.42.37/ रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम्/ आरग्वधादौ विपचेद्दीपनीययुतं घृतम्॥ SS6.42.38/ क्षारवर्गे पचेच्चन्यत् पचेन्मूत्रगणे+अपरम्/ घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम्॥ SS6.42.39/ यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम्/ चूर्णं हिङ्ग्वादिकं वा+अपि घृतं वा प्लीहनाशनम्॥ SS6.42.40/ पिबेद्गुल्मापहं काले सर्पिस्तैल्वकमेव वा/ तिलेक्षुरकपालाशसार्षपं यावनालजम्॥ SS6.42.41/ भस्म मूलकजं चापि गोजाविखरहन्तिनाम्/ मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः॥ SS6.42.42/ कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः/ साजमोदैश्च दशभिः सामुद्राच्च पलैर्युतम्॥ SS6.42.43/ अयःपात्रे+अग्निना+अल्पेन पक्त्वा लेह्यम्(लहम्)अथोद्धरेत्/ तस्य मात्रां पिबेद्दध्ना सुरया सर्पिषा+अपि वा॥ SS6.42.44/ धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा/ गुल्मान् वातविकारांश्च क्षारो+अयं हन्त्यसंशयम्॥ SS6.42.45/ स्वर्जिकाकुष्ठसहितः क्षारः केतकिजो+अपि वा/ तैलेन शमयेत् पीतो गुल्मं पवनसंभवम्॥ SS6.42.46/ पीतं सुखाम्बुना वा+अपि स्वर्जिकाकुष्ठसैन्धवम्/ वृश्चीवमुरुबूकं(वृश्चीरमुरुबूकं)& च वर्षाभूर्बृहतीद्वयम्॥ SS6.42.47/ चित्रकं च जलद्रोणे पक्त्वा पादावशेषितम्/ मागधीचिक्त्रकक्षौद्रलिप्ते कुम्भे निधापयेत्॥ SS6.42.48/ मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम्/ &बुसोषितं दशाहं तु जीर्णभक्तः पिबेन्नरः॥ SS6.42.49/ अरिष्टो+अयं जयेद्गुल्ममविपाकमरोचकम्/ पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम्॥ SS6.42.50/ लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः/ पथ्याभिर्वा &युतं चूर्णं गवां मूत्रयुतं पचेत्॥ SS6.42.51/ गुटिकास्तद्घृनीभूतं कृत्वा खादेदभुक्तवान्/ गुल्मप्लीहाग्निसादांता नाशयेयुरशेषतः॥ SS6.42.52/ हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम्/ सशूले सोन्नते+अस्पन्दे दाहपाकरुगन्विते॥ SS6.42.53/ गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत्/ सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः॥ SS6.42.54/ कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम्/ पेया वातहरैः सिद्धाः कौलत्थाः संस्कृता रसाः॥ SS6.42.55/ खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः/ बद्धवर्चोनिलानां तु सार्द्रकं क्षीरमिष्यते॥ SS6.42.56/ कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक्/ गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम्॥ SS6.42.57/ अतशैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत्/ विम्लापनाभ्यञ्जनानि& तथैव दहनानि च// SS6.42.58/ उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः/ उदरोक्तानि सर्पींषि &मूत्रवर्तिक्रियास्तथा॥ SS6.42.59/ लवणानि च योज्यानि यान्युक्तान्यनिलामये/ वातवर्चोनिरोधे तु सामुद्रार्द्रकसर्षपैः॥ SS6.42.60/ कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः/ दन्तीचित्रकमूलेषु तथा वातहरेषु च// SS6.42.61/ कुर्यादरिष्टान् सर्वांश्च श्लोकस्थाने यथेरितान्/ खादेद्वा+अप्यङ्कुरान् भृष्टान् पूतीकनृपवृक्षयोः॥ SS6.42.62/ ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत्/ पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम्॥ SS6.42.63/ गुग्गुलुं त्रिवृतां दन्तीं द्रवन्तीं सैन्धवं वचाम्/ मूत्रमद्यपयोद्राक्षारसैर्वीक्ष्य बलाबलम्॥ SS6.42.64/ एवं पीलूनि &भृष्टानि पिबेत् सलवणानि तु/ पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः॥ SS6.42.65/ युक्ता हन्ति सुरा गुल्मं शीघ्रं काले प्रयोजिता/ बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान्॥ SS6.42.66/ कुल्माषान् वा बहुस्नेहान् भक्ष्येल्लवणोत्तरान्/ अथास्योपद्रवः &शूलः कथंचिदुपजायते॥ SS6.42.67/ &शूलं निखानितमिवासुखं येन तु वत्त्यसौ/ तत्र विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता॥ SS6.42.68/ तृष्णा दाहो भ्रमो+अन्नस्य विदग्धपरिवृद्धिता/ रोमहर्षो+अरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता॥ SS6.42.69/ वाय्वादिभिर्यथासङ्ख्यां मिश्रैर्वा वीक्ष्य योजयेत्/ पथ्यात्रिलवणं क्षारं हिङ्गुतुम्बुरुपौष्करम्॥ SS6.42.70/ यवानीं च हरिद्रां च विडङ्गान्यम्लवेतसम्/ विदारीत्रिफला+अभीरुशृङ्गाटीगुडशर्कराः॥ SS6.42.71/ काश्मरीफलयष्ट्याह्वपरूषकहिमानि च/ षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान्॥ SS6.42.72/ कृष्णामूलकचन्व्यं च नागरक्षारचित्रकान्/ उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान्॥ SS6.42.73/ यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे/ तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम्॥ SS6.42.74/ शिशिरोदकपूर्णानां भाजनानां च धारणम्/ वमनोन्मर्दनस्वेदलङ्घनक्षपणक्रियाः॥ SS6.42.75/ स्नेहादिश्च करमः सर्वो विशेषेणोपदिश्यते/ वल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम्॥ SS6.42.76/ न खादेदालुकं गुल्मी मधुराणि फलानि च/ विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते॥ SS6.42.77/ निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम्/ वातमूत्रपुरीषाणां निग्रहादतिभोजनात्॥ SS6.42.78/ अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात्/ पानीयपानात् क्षुत्काले विरूढानां च सेवनात्॥ SS6.42.79/ पिष्टान्नशुष्कमांसानामुपयोगात्तथैव च/ एवंविधानां द्रव्याणामन्येषां चोपसेवनात्॥ SS6.42.80/ वायुः प्रकुपितः कोष्ठे शूलं संजनयेद्भृशम्/ निरुच्छ्वासी भवेत्तेन वेदनापीडितो नरः॥ SS6.42.81/ &शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः/ शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते॥ SS6.42.82/ निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते/ प्रस्तब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च// SS6.42.83/ वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः/ एतैर्लिङ्गैर्विजानीयाच्छूलं वातसमुद्भवम्॥ SS6.42.84/ तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च/ शीताभिकामो भवति शीतेनैव प्रशाम्यति॥ SS6.42.85/ एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम्/ शूलेनोत्पीड्यमानस्य हृल्लास उपजायते॥ SS6.42.86/ अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता/ एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम्॥ SS6.42.87/ सर्वाणि दृष्ट्वा रूपाणि निर्दिशेत्सान्निपातिकम्/ सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत्॥ SS6.42.88/ शूलानां लक्षणं प्रोक्तं चिकित्सां तु निबोध मे/ आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत्॥ SS6.42.89/ तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः/ पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः॥ SS6.42.90/ त्रिवृच्छाकेन वा स्निग्धमुष्णं भिञ्जीत भोजनम्/ चिरबिल्वाङ्कुरान् वापि तैलभृष्टांस्तु भक्षयेत्॥ SS6.42.91/ वैहङ्गांश्च रसान् स्निग्धान् जाङ्गलान् शूलपीडितः/ यथालाभं निषेवेत मांसानि बिलशायिनाम्॥ SS6.42.92/ सुरा सौवीरकं चुक्रं मस्तूदश्वित्तथा दधि/ सकाललवणं पेयं शूले वातसमुद्भवे॥ SS6.42.93/ कुलत्थयूषो युक्ताम्लो लावकीयूषसंस्कृतः/ ससैन्धवः समरिचो वातशूलविनाशनः॥ SS6.42.94/ विडङ्गशिग्रुकम्पिल्लपथ्याश्यामाम्लवेतसान्/ &सुरसामश्वमूत्रीं च सौवर्चलयुतान् पिबेत्॥ SS6.42.95/ मद्येन वातजं शूलं क्षिप्रमेव प्रशाम्यति/ पृथ्वीकाजाजिचविकायवानीव्योषचित्रकाः॥ SS6.42.96/ पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत्/ तानि चूर्णानि पयसा पिबेत् काम्बलिकेन वा॥ SS6.42.97/ मध्वासवेन चुक्रेण सुरासौवीरकेण वा/ अथवैतानि(अथचैतानि) चूर्णानि मातुलुङ्गरसेन वा॥ SS6.42.98/ तथा बदरयूषेण भावितानि पुनः पुनः/ तानि हिङ्गुप्रगाढानि सह शर्करया पिबेत्॥ SS6.42.99/ सह दाडिमसारेण वर्तिः कार्या भिषग्जिता/ सा वर्तिर्वातिकं शूलं क्षिप्रमेव व्यपोहति॥ SS6.42.100/ गुडतैलेन वा लीढा पीता मद्येन वा पुनः/ बुभुक्षाप्रभवे शूले लघु संतर्पणं हितम्॥ SS6.42.101/ उष्णैः क्षीरैर्यवागूभिः स्निग्धैर्मांसरसैस्तथा/ वातशूले समुत्पन्ने रूक्षं स्निग्धेन भोजयेत्॥ SS6.42.102/ सुसंस्कृताः प्रदेयाः स्युर्घृतपूरा विशेषतः/ वारुणीं च पिबेज्जन्तुस्तथा संपद्यते सुखी॥ SS6.42.103/ एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम्/ अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम्॥ SS6.42.104/ स सुखं छर्दयित्वा तु पीत्वा शीतोदकं नरः/ शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत्॥ SS6.42.105/ मणिराजतताम्राणि भाजनानि च सर्वशः/ वारिपूर्णानि तान्यस्य शूलस्योपरि निक्षिपेत्॥ SS6.42.106/ गुडः शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम्/ जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम्॥ SS6.42.107/ रसान् सेवेत पित्तघ्नान् पित्तलानि विवर्जयेत्/ पालाशं धान्वनं वा+अपि पिबेद्यूषं सशर्करम्॥ SS6.42.108/ परूषकाणि मृद्वीकाखर्जूरोदकजान्यपि/ तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम्॥ SS6.42.109/ अशने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च/ वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक्॥ SS6.42.110/ रूक्षः स्वेदः प्रयोज्यः स्यादन्याश्चोष्णाः क्रिया हिताः/ पिप्पली शृङ्गवेरं च श्लेष्मशूले भिषग्जितम्॥ SS6.42.111/ पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम्/ चित्रकस्य च &निर्यूहे पिबेद्यूषं सहार्जकम्॥ SS6.42.112/ एरण्डफलमूलानि मूलं गोक्षुरकस्य च/ शालपर्णीं &पृश्निपर्णीं बृहतीं कण्टकारिकाम्॥ SS6.42.113/ दद्याच्छृगालविन्नां च सहदेवां तथैव च/ महासहां क्षुद्रसहां मूलमिक्षुरकस्य च// SS6.42.114/ एतत् संभृत्य संभारं जलद्रोणे विपाचयेत्/ चतुर्भागावशेषं तु यवक्षारयुतं पिबेत्॥ SS6.42.115/ वातिकं पैत्तिकं वा+अपि श्लैष्मिकं सान्निपातिकम्/ प्रसह्य नाशयेच्छूलं छिन्नाभ्रमिव मारुतः॥ SS6.42.116/ पिप्पली स्वर्जिकाक्षारो यवाश्चित्रक एव च/ सेव्यं चैतत् समानीय भस्म कुर्याद्विचक्षणः॥ SS6.42.117/ तदुष्णवारिणा पीतं श्लेष्मशूले भिषग्जितम्/ रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः॥ SS6.42.118/ स संरुद्धः करोत्याशु &साध्मानं गुड्गुडायनम्/ सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः॥ SS6.42.119/ नान्नं वाञ्छति नो निद्रामुपैत्यर्तिनिपीडितः/ पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः॥ SS6.42.120/ तत्र पुष्करमूलानि हिङ्गु सौवर्चलं विडम्/ सैन्धवं तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत्॥ SS6.42.121/ पार्श्वहृद्बस्तिशूलेषु यवक्वाथेन संयुतम्/ सर्पिः प्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम्॥ SS6.42.122/ बीजपूरकसारं वा पयसा सह साधितम्/ एरण्डतैलमथवा मद्यमस्तुपयोरसैः॥ SS6.42.123/ भोजयेच्चापि पयसा जाङ्गलेन रसेन वा/ प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः॥ SS6.42.124/ तदा+अस्य भोजनं भुक्तं सोपस्तम्भं न पच्यते/ उच्छ्वसित्यामशकृता शूलेनाहन्यते मुहुः॥ SS6.42.125/ नैवासने न शयने &तिष्ठन् वा लभते सुखम्/ कुक्षिशूल इति ख्यातो वातादामसमुद्भवः॥ SS6.42.126/ वमनं कारयेत्तत्र लङ्घयेद्वा यथाबलम्/ संसर्गपाचनं कुर्यादम्लैर्दीपनसंयुतैः॥ SS6.42.127/ नागरं दीप्यकं चव्यं हिङ्गु सौवर्चलं विडम्/ मातुलुङ्गस्य बीजानि तथा श्यामोरुबूकयोः॥ SS6.42.128/ बृहत्याः कण्टकार्याश्च क्वाथं शूलहरं पिबेत्/ वचा सौवर्चलं हिङ्गु कुष्ठं सातिविषा+अभया॥ SS6.42.129/ कुटजस्य च बीजानि सद्यःशूलहराणि तु/ विरेचने& प्रयुञ्जीत ज्ञात्वा दोषबलाबलम्॥ SS6.42.130/ स्नेहबस्तीन्निरूहांश्च कुर्याद्दोषनिबर्हणान्/ उपनाहाः स्नेहसेका धान्याम्लपरिषेचनम्॥ SS6.42.131/ अवगाहाश्च शस्यन्ते यच्चान्यदपि तद्धितम्/ कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः॥ SS6.42.132/ हृदिस्थः कुरुते शूलमुच्छ्वासारोधकं& परम्/ स हृच्छूल इति ख्यातो रसमारुतसंभवः॥ SS6.42.133/ तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम्/ संरोधात् कुपितो वायुर्बस्तिमावृत्य तिष्ठति॥ SS6.42.134/ बस्तिवङ्क्षणनाभीषु ततः शूलो+अस्य जायते/ विण्मूत्रवातसंरोधी बस्तिशूलः स &मारुतात्॥ SS6.42.135/ नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेढ्रान्त्रमर्दकः/ मूत्रमावृत्य गृह्णाति मूत्रशूलः स &मारुतात्॥ SS6.42.136/ वायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः/ मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम्॥ SS6.42.137/ शूलं संजनयंस्तीव्रं स्रोतांस्यावृत्य तस्य हि/ दक्षिणं यदि वा वामं कुक्षिमादाय जायते॥ SS6.42.138/ सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ& सघोषवान्/ पिपासा वर्धते तीव्रा भ्रमो मूर्च्छा च जायते॥ SS6.42.139/ उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति/ विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम्॥ SS6.42.140/ क्षिप्रं दोषहरं कार्यं भिषजा साधु जानता/ स्वेदनं शमनं चैव निरूहाः स्नेहबस्तयः॥ SS6.42.141/ पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान्/ उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः॥ SS6.42.142/ अतिमात्रं यदा भुक्तं पावके मृदुतां गते/ स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति॥ SS6.42.143/ अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति/ मूर्च्छा++आध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका॥ SS6.42.144/ विरिच्यते छर्दयति कम्पते+अथ विमुह्यति/ अविपाकाद्भवेच्छूलस्त्वन्नदोषसमुद्भवः॥ SS6.42.145/ वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः/ क्षाराश्चूर्णानि& गुटिकाः शस्यन्ते शूलनाशनाः॥ गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे गुल्मप्रतिषेधो नाम (चतुर्थो+अध्यायः, आदितः) द्विचत्वारिंशो+अध्यायः//42॥ त्रिचत्वारिंशत्तमो+अध्यायः/ SS6.43.1/ अथातो हृद्रोगप्रतिषेधं व्याख्यास्यामः॥ SS6.43.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.43.3/ वेगाघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः/ विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि(चाति) भोजनैः॥ SS6.43.4/ दूषयित्वा रसं दोषा विगुणा हृदयं गताः/ कुर्वन्ति हृदये बाधां हृद्रोगं तं प्रचक्षते॥ SS6.43.5/ चतुर्विधः स दोषैः स्यात् कृमिभिश्च& पृथक् पृथक्/ लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम्॥ SS6.43.6/ आयम्यते मारुतजे हृदयं &तुद्यते तथा/ निर्मथ्यते दीर्यते च स्फोट्यते पाट्यते+अपि च// SS6.43.7/ तृष्णोषादाहचोषाः स्युः पैत्तिके हृदयक्लमः/ धूमायनं च मूर्च्छा च स्वेदः शोषो मुखस्य च// SS6.43.8/ गौरवं कफसंस्रावो+अरुचिः स्तम्भो+अग्निमार्दवम्/ माधुर्यमपि चा++आस्यस्य बलासावतते हृदि॥ SS6.43.9/ उत्क्लेशः ष्ठीवनं तोदः शूलो हृल्लासकस्तमः/ अरुचिः श्याव्नेत्रत्वं शोषश्च कृमिजे भवेत्॥ SS6.43.10/ भ्रमक्लमौ सादशोषौ ज्ञेयास्तेषामुपद्रवाः/ कृमिजे कृमिजातीनां श्लैष्मिकाणां च ये मताः॥ SS6.43.11/ वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम्/ द्विपञ्चमूलक्वाथेन सस्नेहलवणेन तु॥ SS6.43.12/ पिप्पल्येलावचाहिङ्गुयवभस्मानि सैन्धवम्/ सौवर्चलमथो शुण्ठीमजमोदां च चूर्णितम्॥ SS6.43.13/ फलधान्याम्लकौलत्थदधिमद्यासवादिभिः/ पाययेत विशुद्धं च स्नेहेनान्यतमेन वा॥ SS6.43.14/ भोजयेज्जीर्णशाल्यन्नं जाङ्गलैः सघृतै रसैः/ वातघ्नसिद्धं तैलं च दद्याद्बस्तिं प्रमाणतः॥ SS6.43.15/ श्रीपर्णीमधुकक्षौद्रसितोत्पलजलैर्वमेत्/ पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम्॥ SS6.43.16/ घृतं कषायांश्चोद्दिष्टान् पित्तज्वरविनाशनान्/ तृप्तस्य च रसैर्मुख्यैर्मधुरैः& सघृतैर्भिषक्॥ SS6.43.17/ सक्षौद्रं &वितरेद्बस्तौ तैलं मधुकसाधितम्/ वचानिम्बकषायाभ्यां वान्तं हृदि कफात्मके॥ SS6.43.18/ चूर्णं तु पाययेतोक्तं वातजे भोजयेच्च& तम्/ फलादिमथ मुस्तादिं त्रिफलां वा पिबेन्नरः॥ SS6.43.19/ श्यामात्रिवृत्कल्कयुतं घृतं वा+अपि विरेचनम्/ &बलातैलैर्विदध्याच्च बस्तिं बस्तिविशारदः॥ SS6.43.20/ कृमिहृद्रोगिणं स्निग्धं भोजयेत् पिशितौदनम्/ दध्ना च पललोपेतं त्र्यहं पश्चाद्विरेचयेत्॥ SS6.43.21/ सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः/ विडङ्गगाढं धान्याम्लं पाययेताप्यनन्तरम्॥ SS6.43.22/ हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो नृणाम्/ यवान्नं वितरेच्चास्य सविडङ्गमतः परम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हृद्रोगप्रतिषेधो नाम (पञ्चमो+अध्यायः, आदितः) त्रिचत्वारिंशो+अध्यायः//43॥ चतुश्चत्वारिंशत्तमो+अध्यायः/ SS6.44.1/ अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः॥ SS6.44.2/ यथोवाच भगवान् धन्वन्दरिः॥ SS6.44.3/ व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्/ निषेवमाणस्य विदूष्य रक्तं कुर्वन्ति दोषास्त्वचि पाण्डुभावम्॥ SS6.44.4/ पाण्ड्वामयो+अष्टार्धविधः प्रदिष्टः पृथक्समस्तैर्युगपच्च दोषैः/ सर्वेषु चैतेष्विह पाण्डुभावो यतो+अधिको+अतः खलु पाण्डुरोगः॥ SS6.44.5/ त्वक्स्फोटनं ष्ठीवनगात्रसादौ मृद्भक्षणं प्रेक्षणकूटशोथः/ विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि॥ SS6.44.6/ स कामलापानकिपाण्डुरोगः कुम्भाह्वयो लाघरको(लाघवको)+अलसाख्यः/ विभाष्यते लक्षणमस्य कृत्स्नं निबोध वक्ष्याम्यनुपूर्वशस्तत्&॥ SS6.44.7/ कृष्णेक्षणं कृष्णसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च/ वातेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथा+अन्यैस्तदुपद्रवैश्च// SS6.44.8/ पीतेक्षणं पीतसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च/ पित्तेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथा+अन्यैस्तदुपद्रवैश्च// SS6.44.9/ शुक्लेक्षणं शुक्लसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च/ कफेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथा+अन्यैस्तदुपद्रवैश्च// SS6.44.10/ सर्वात्मके सर्वमिदं व्यवस्येद् वक्ष्यामि लिङ्गान्यथ कामलायाः/ यो ह्यामयान्ते सहसा+अन्नमम्लमद्यादपथ्यानि च तस्य पित्तम्॥ SS6.44.11/ करोति पाण्डुं वदनं विशेषात् &पूर्वेरितौ तन्द्रिबलक्षयौ च/ भेदस्तु तस्याः खलु कुम्भसाह्वः शोफो महांस्तत्र च पर्वभेदः॥ SS6.44.12/ ज्वराङ्गमर्दभ्रमसादतन्द्राक्षयान्वितो लाघरको(लाघवको)+अलसाख्यः/ तं &वातपित्ताद्धरिपीतनीलं हलीमकं नाम वदन्ति तज्ज्ञाः॥ SS6.44.13/ उपद्रवास्तेष्वरुचिः पिपासा छर्दिर्ज्वरो मूर्धरुजा+अग्निसादः/ शोफस्तथा कण्ठगतो+अबलत्वं मूर्च्छा क्लमो हृद्यवपीडनं च// SS6.44.14/ साध्यं तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम्/ संपादयेत् क्षौद्रघृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः॥ SS6.44.15/ पिबेद्घृतं वा रजनीविपक्वं यन्त्रैफलं तैल्वकमेव वा+अपि/ विरेचनद्रव्यकृतं पिबेद्वा योगांश्च वैरेचनिदान् घृतेन// SS6.44.16/ मूत्रे निकुम्भार्धपलं विपाच्य पिबेदभीक्ष्णं कुडवार्धमात्रम्/ खादेद्गुडं वा+अप्यभयाविपक्वमारग्वधादिक्वथितं& पिबेद्वा॥ SS6.44.17/ अयोरजोव्योषविडङ्गचूर्णं लिह्याद्धरिद्रां त्रिफलान्वितां वा/ सर्पिर्मधुभ्यां विदधीत वा+अपि शास्त्रप्रदेशाभिहितांश्च योगान्॥ SS6.44.18/ अह्रेच्च दोषान् बहुशो+अल्पमात्रान् श्वयेद्धि दोषेष्वतिनिर्हृतेषु/ धात्रीफलानां रसमिक्षुजं च मन्थं पिबेत् क्षौद्रयुतं हिताशी॥ SS6.44.19/ उभे बृहत्यौ रजनीं शुकाख्यां काकादनीं चापि सकाकमाचीम्/ आदारिबिम्बीं सकदम्बपुष्पीं विपाच्य सर्पिर्विपचेत् कषाये॥ SS6.44.20/ तत् पाण्डुतां हन्त्युपयुज्यमानं क्षीएण वा मागधिका यथाग्नि/ हितं च यष्टीमधुजं& कषायं चूर्णं समं वा मधुना+अवलिह्यात्॥ SS6.44.21/ गोमूत्रयुक्तं त्रिफलादलानां दत्त्वा++आयसं चूर्णमनल्पकालम्/ प्रवालमुक्ताञ्जनशङ्खचूर्णं लिह्यात्तथा काञ्चनगैरिकोत्थम्॥ SS6.44.22/ आजं शकृत्स्यात्& कुडवप्रमाणं विडं हरिद्रा लवणोत्तमं च/ पृथक् पलांशानि समग्रमेतच्चूर्णं हिताशी मधुना+अवलिह्यात्॥ SS6.44.23/ मण्डूरलोहाग्निविडङ्गपथ्याव्योषांशकः सर्वसमानताप्यः/ &मूत्रासुतो+अयं मधुना+अवलेहः पाण्ड्वामयं हन्त्यचिरेण घोरम्॥ SS6.44.24/ बिभीतकायोमलनागराणां चूर्णं तिलानां च गुडश्च मुख्यः/ &तक्रानुपानो वटकः प्रयुक्तः क्षिणोति घोरानपि पाण्डुरोगान्॥ SS6.44.25/ सौवर्चलं हिङ्गु किराततिक्तं कलायमात्राणि सुखाम्बुना वा/ मूर्वाहरिद्रामलकं च लिह्यात् स्थितं गवां सप्तदिनानि मूत्रे॥ SS6.44.26/ मूलं बलाचित्रकयोः पिबेद्वा पाण्ड्वामयार्तो+अक्षसमं हिताशी/ सुखाम्बुना वा लवणेन तुल्यं शिग्रोः फलं क्षीरभुजोपयोज्यम्॥ SS6.44.27/ न्यग्रोधवर्गस्य पिबेत् कषायं शीतं सिताक्षौद्रयुतं हिताशी/ शालादिकं चाप्यथ सारचूर्णं धात्रीफलं वा मधुना+अवलिह्यात्॥ SS6.44.28/ विडङ्गमुस्तत्रिफलाजमोदपरूषकव्योषविनिर्दहन्यः/ चूर्णानि कृत्वा गुडशर्करे च तथैव सर्पिर्मधुनी शुमे च// SS6.44.29/ संभारमेतद्विपचेन्निधाय सारोदके सारवतो गणस्य/ जातं च लेह्यं मतिमान् विदित्वा निधापयेन्मोक्षकजे समुद्गे॥ SS6.44.30/ हन्त्येष लेहः खलु पाण्डुरोगं सशोथमुग्रामपि कामलां च/ सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी॥ SS6.44.31/ कालेयके चापि घृतं विपक्वं हितं च तत् स्याद्रजनीविमिश्रम्/ धातुं नदीजं जतु शैलजं वा कुम्भाह्वये &मूत्रयुतं पिबेद्वा॥ SS6.44.32/ मूत्रे स्थितं सैन्धवसंप्रयुक्तं मासं पिबेद्वा+अपि हि लोहकिट्टम्/ दग्ध्वा+अक्षकाष्ठैर्मलमायसं वा गोमूत्रनिर्वापितमष्टवारान्॥ SS6.44.33/ विचूर्ण्य लीढं मधुना+अचिरेण कुम्भाह्वयं पाण्डुगदं निहन्यात्/ सिन्धूद्भवं वा+अग्निसमं च कृत्वा क्षिप्त्वा च मूत्रे सकृदेव तप्तम्॥ SS6.44.34/ लौहं च किट्टं बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव/ एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम्॥ SS6.44.35/ यथा न दह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदश्विता तत्/ तक्रौदनाशी विजयेत रोगं पाण्डुं तथा दीपयते+अनलं च// SS6.44.36/ द्राक्षागुडूच्यामलकीरसैश्च सिद्धं घृतं लाघरके(लाघवके) हितं च/ गौडानरिष्टान् मधुशर्कराश्च मूत्रासवान् क्षारकृतांस्तथैव// SS6.44.37/ स्निग्धान् रसानामलकैरुपेतान् कोलान्वितान् वा+अपि हि जाङ्गलानाम्/ सेवेत शोफाभिहितांश्च योगान् पाण्ड्वामयी शालियवांश्च नित्यम्॥ SS6.44.38/ श्वासातिसारारुचिकासमूर्च्छातृट्छर्दिशूलज्वरशोफदाहान्/ तथा+अविपाकस्वरमेदसादान् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम्॥ SS6.44.39/ अन्तेषु शूनं परिहीनमध्यं म्लानं तथा+अन्तेषु च मध्यशूनम्/ गुदे च शेफस्यथ मुष्कशूनं& प्रताम्यमानं च विसंज्ञकल्पम्॥ SS6.44.40/ विवर्जयेत् पाण्डुकिनं यशो+अर्थी तथा+अतिसारज्वरपीडितं च// इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम (षष्ठो+अध्यायः, आदितः) चतुश्चत्वारिंशत्तमो+अध्यायः/44॥ पञ्चचत्वारिंशत्तमो+अध्यायः/ SS6.45.1/ अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः॥ SS6.45.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.45.3/ क्रोधशोकभयायासविरुद्धान्नातपानलान्/ कट्वम्ललबणक्षारतीक्ष्णोष्णातिविदाहिनः॥ SS6.45.4/ नित्यमभ्यसतो दुष्टो रसः पित्तं प्रकोपयेत्/ विदग्धं स्वगुणैः पित्तं विदहत्याशु शोणितम्॥ SS6.45.5/ ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधा+अपि वा/ आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत्॥ SS6.45.6/ &विदग्धयोर्द्वयोश्चापि द्विधाभागं& प्रवर्तते/ केचित् सयकृतः प्लीह्नः प्रवदन्त्यसृजो गतिम्॥ SS6.45.7/ ऊर्ध्वं साध्यमधोयाप्यमसाध्यं युगपद्गतम्&/ सदनं शीतकामित्वं कण्ठधूमायनं वमिः॥ SS6.45.8/ लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति/ बाह्यासृग्लक्षणैस्तस्य सङ्ख्यादोषोच्छ्रितीर्विदुः॥ SS6.45.9/ दौर्बल्यश्वासकासज्वरवमथुमदास्तन्द्रितादाहमूर्च्छा भुक्ते चान्ने विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा/ तृष्णा कण्ठस्य भेदः शिरसि च &दवनं पूतिनिष्ठीवनं च द्वेषो भक्ते+अविपाको विरतिरपि रते रक्तपित्तोपसर्गाः॥ SS6.45.10/ मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भोनिभं वा मेदःपूयास्रकल्पं& यकृदिव यदि वा पक्वजम्बूफलाभम्/ यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारास्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति॥ SS6.45.11/ नादौ संग्राह्यमुद्रिक्तं यदसृग्बलिनो+अश्नतः/ तत् पाण्डुग्रहणीकुष्ठप्लीहगुल्मज्वरावहम्॥ SS6.45.12/ अधःप्रवृत्तं वमनैरूर्ध्वगं च विरेचनैः/ जयेदन्यतरद्वा+अपि क्षीणस्य शमनैरसृक्॥ SS6.45.13/ अतिप्रवृद्धदोषस्य पूर्वं लोहितपित्तिनः/ अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम्॥ SS6.45.14/ लङ्घितस्य ततः पेयां विदध्यात् स्वल्पतण्डुलाम्/ रसयूषौ प्रदातव्यौ सुरभिस्नेहसंस्कृतौ/ तर्पणं पाचनं लेहान् सर्पीषि विविधानि च// SS6.45.15/ द्राक्षामधुककाश्मर्यसितायुक्तं विरेचनम्/ यष्टीमधुकयुक्तं च सक्षौद्रं वमनं हितम्॥ SS6.45.16/ पयांसि शीतानि रसाश्च जाङ्गलाः सतीनयूषाश्च सशालिषष्टिकाः/ पटोलशेलूसुनिषण्णयूथिकावटातिमुक्ताङ्कुरसिन्दुवारजम्॥ SS6.45.17/ हितं च शाकं घृतसंस्कृतं सदा तथैव धात्रीफलदाडिमान्वितम्/ रसाश्च पारावतशङ्खकूर्मजास्तथा यवाग्वो विहिता घृतोत्तराः॥ SS6.45.18/ सन्तानिकाश्चोत्पलवर्गसाधिते क्षीरे प्रशस्ता मधुशर्करोत्तराः/ हिमाः प्रदेहा मधुरा गणाश्च ये घृतानि पथ्यानि च रक्तपित्तिनाम्॥ SS6.45.19/ मधूकशोभाञ्जनकोविदारजैः प्रियङ्गुकायाः कुसुमैश्च चूर्णितैः/ भिषग्विदध्याच्चतुरः समाक्षिकान् हिताय लेहानसृजः प्रशान्तये॥ SS6.45.20/ लिह्याच्च दूर्वावटजांश्च पल्लवान् मधुद्वितीयान् सितकर्णिकस्य& च/ हितं च खर्जूरफलं समाक्षिकं फलानि चान्यान्यपि तद्गुणान्यथ// SS6.45.21/ रक्तातिसारप्रोक्तांश्च योगानत्रापि योजयेत्/ शुद्धेक्षुकाण्डमापोथ्य नवे कुम्भे हिमाम्भसा॥ SS6.45.22/ योजयित्वा क्षिपेद्रात्रावाकाशे सोत्पलं तु तत्/ प्रातः स्रुतं क्षौद्रयुतं पिबेच्छोणितपित्तवान्॥ SS6.45.23/ पिबेच्छीतकषायं वा जम्ब्वाम्रार्जुनसंभवम्/ उदुम्बरफलं पिष्ट्वा पिबेत्तद्रसमेव वा॥ SS6.45.24/ त्रपुषीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना/ पिबेदक्षसमं कल्कं यष्टीमधुकमेव वा॥ SS6.45.25/ चन्द्नं मधुकं रोध्रमेवमेव समं पिबेत्/ करञ्जबीजमेवं वा सिताक्षौद्रयुतं पिबेत्॥ SS6.45.26/ मज्जानमिङ्गुदस्यैवं पिबेन्मधुकसंयुतम्/ सुखोष्णं लवणं बीजं कारञ्जं दधिमस्तुना॥ SS6.45.27/ पिबेद्वा+अपि त्र्यहं मर्त्यो रक्तपित्ताभिपीडितः/ रक्तपित्तहराः शस्ताः षडेते योगसत्तमाः॥ SS6.45.28/ पथ्याश्चैवावपीडेषु घ्राणतः प्रस्रुते+असृजि/ अतिनिस्रुतरक्तो वा क्षौद्रयुक्तं पिबेदसृक्/ यकृद्वा भक्षयेदाजमामं पित्तसमायुतम्॥ SS6.45.29/ पलाशवृक्षस्वरसे विपक्वं सर्पिः पिबेत् क्षौद्रयुतं सुशीतम्/ वनस्पतीनां स्वरसैः कृतं वा सशर्करं क्षीरघृतं पिबेद्वा॥ SS6.45.30/ द्राक्षामुशीराण्यथ पद्मकं सिता पृथक्पलांशान्युदके समावपेत्/ स्थितं निशां तद्रुधिरामयं जयेत् पीतं पयो वा+अम्बुसमं हिताशिनः॥ SS6.45.31/ तुरङ्गवर्चःस्वरसं समाक्षिकं पिबेत् सिताक्षौद्रयुतं वृषस्य वा/ लिहेत्तथा वास्तुकबीजचूर्णं क्षौद्रान्वितं तण्डुलसाह्वयं वा॥ SS6.45.32/ लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्रयुतां तुगाख्याम्/ द्राक्षां सितां तिक्तकरोहिणीं च हिमाम्बुना वा मधुकेन युक्ताम्॥ SS6.45.33/ पथ्यामहिंस्रां रजनीं घृतं च लिह्यात्तथा शोणितपित्तरोगी/ वासाकषायोत्पलमृत्प्रियङ्गुरोध्राञ्जनाम्भोरुहकेशराणि॥ SS6.45.34/ पीत्वा सिताक्षौद्रयुतानि जह्यात् पित्तसृजो वेगमुदीर्णमाशु/ गायत्रिजम्ब्वर्जुनकोविदारशिरीषरोध्राशनशाल्मलीनाम्॥ SS6.45.35/ पुष्पाणि शिग्रोश्च विचूर्ण्य लेहो मध्वन्वितः शोणितपित्तरोगे/ सक्षौद्रमिन्दीवरभस्मवारि करञ्जबीजं &मधुसर्पिषी च// SS6.45.36/ जम्ब्वर्जुनाम्रक्वथितं च तोयं घ्नन्ति त्रयः पित्तमसृक् च योगाः/ मूलानि पुष्पाणि च मातुलुङ्ग्याः पिष्ट्वा पिबेत्तण्डुलधावनेन// SS6.45.37/ घ्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा/ द्राक्षारसं क्षीरघृतं पिबेद्वा सशर्करं चेक्षुरसं हिमं वा॥ SS6.45.38/ शीतोपचारं मधुरं च कुर्याद्विशेषतः शोणितपित्तरोगे/ द्राक्षाघृतक्षौद्रसितायुतेन विदारिगन्धादिविपाचितेन// SS6.45.39/ क्षीरेण चास्थापनमग्र्यमुक्तं हितं घृतं चाप्यनुवासनार्थम्/ प्रियङ्गुरोध्राञ्जनगैरिकोत्पलैः सुवर्णकालीयकरक्तचन्दनैः॥ SS6.45.40/ सिताश्वगन्धाम्बुदयष्टिकाह्वयैर्मृणालसौगन्धिकतुल्यपेषितैः/ निरूह्य चैनं पयसा समाक्षिकैर्घृतप्लुतैः शीतजलावसेचितम्॥ SS6.45.41/ क्षीरौदनं भुक्तमथानुवासयेद्घृतेन यष्टीमधुसाधितेन च/ अधोवहं शोणितमेष नाशयेत्तथा+अतिसारं रुधिरस्य दुस्तरम्॥ SS6.45.42/ विरेकयोगे त्वति चैव शस्यते वाम्यश्च रक्ते विजिते बलान्वितः॥ SS6.45.43/ एवंविधा उत्तरबास्तयश्च मूत्राशयस्थे रुधिरे विधेयाः/ प्रवृत्तरक्तेषु च पायुजेषु कुर्याद्विधानं खलु रक्तपैत्तम्॥ SS6.45.44/ विधिश्चासृग्दरे+अप्येष स्त्रीणां कार्यो विजानता/ शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्तते॥ SS6.45.45/ त्रयाणामपि दोषाणां शोणिते+अपि च सर्वशः/ लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे रक्तपित्तप्रतिषेधो नाम (सप्तमो+अध्यायः, आदितः) पञ्चचत्वारिंशत्तमो+अध्यायः//45॥ षट्चत्वारिंशत्तमो+अध्यायः/ SS6.46.1/ अथातो मूर्च्छाप्रतिषेधं व्याख्यास्यामः॥ SS6.46.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.46.3/ क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः/ वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः॥ SS6.46.4/ करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च/ निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः॥ SS6.46.5/ हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलस्य च/ सर्वासां पूर्वरूपाणि &यथास्वं ता विभावयेत्॥ SS6.46.6/ संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः/ तमो+अभ्युपैति सहसा सुखदुःखव्यपोहकृत्॥ SS6.46.7/ सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत्/ मोहो मूर्च्छेति तां प्राहुः षड्विधा सा प्रकीर्तिता॥ SS6.46.8/ वातादिभिः शोणितेन मद्येन च विषेण च/ षट्स्वप्येतासु& पित्तं हि प्रभुत्वेनावतिष्ठते॥ SS6.46.9/ अपस्मारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः/ पृथिव्यम्भस्तमोरूपं रक्तगन्धश्च& तन्मयः॥ SS6.46.10/ तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः/ द्रव्यस्वभाव इत्येके स्थितास्तु विषमद्ययोः॥ SS6.46.11/ गुणास्तीव्रतरत्वेन& स्थितास्तु विषमद्ययोः/ त एव तस्माज्जायेत मोहस्ताभ्यां यथेरितः॥ SS6.46.12/ मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः/ गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत्॥ SS6.46.13/ वेपथुस्वप्नतृष्णाः स्युः स्तम्भश्च विषमूर्च्छिते/ वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः॥ SS6.46.14/ सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च/ शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि॥ SS6.46.15/ सिताप्रियालेक्षुरसप्लुतानि द्राक्षामधूकस्वरसान्वितानि/ खर्जूरकाश्मर्यरसैः शृतानि पानानि सर्पींषि च जीवनानि॥ SS6.46.16/ सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च/ तथा यवा लोहितशालयश्च मूर्च्छासु पथ्याश्च सदा सतीनाः॥ SS6.46.17/ भुजङ्गपुष्पं मरिचान्युशीरं कोलस्य मध्यं च पिबेत् समानि/ शीतेन तोयेन& बिसं मृणालं क्षौद्रेण कृष्णां सितया च पथ्याम्॥ SS6.46.18/ कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वा+अप्यथ मानुषीणाम्/ मूर्च्छां प्रसक्तां तु शिरोविरेकैर्जयेदभीक्ष्णं वमनैश्च तीक्ष्णैः॥ SS6.46.19/ &हरीतकीक्वाथशृतं घृतं वा धात्रीफलानां स्वरसैः कृतं वा/ द्राक्षासितादाडिमलाजवन्ति शीतानि नीलोत्पलपद्मवन्ति॥ SS6.46.20/ पिबेत् कषायाणि च गन्धवन्ति पित्तज्वरं यानि शमं नयन्ति/ प्रभूतदोषस्तमसो+अतिरेकात् संमूर्च्छितो नैव विबुध्यते यः॥ SS6.46.21/ संन्यस्तसंज्ञो भृशदुश्चिकित्स्यो ज्ञेयस्तदा बुद्धिमता मनुष्याः/ यथा++आमलोष्टं सलिले निषिक्तं समुद्धेरेदाश्वविलीनमेव// SS6.46.22/ तद्वच्चिकित्सेत्त्वरया भिषक्तमस्वेदनं मृत्युवशं प्रयातम्/ तीक्ष्णाञ्जनाभ्यञ्जनधूमयोगैस्तथा नखाभ्यन्तरतोत्रपातैः॥ SS6.46.23/ वादित्रगीतानुनयैरपूर्वैर्विघट्टनैर्गुप्तफलावघर्षैः/ आभिः क्रियाभिश्च न लब्धसंज्ञः सानाहलालाश्वसनश्च वर्ज्यः॥ SS6.46.24/ प्रबुद्धसंज्ञं वमनानुलोम्यैस्तीक्ष्णैर्विशुद्धं लघुपथ्यभुक्तम्/ फलत्रिकैश्चित्रकनागराढ्यैस्तथा+अश्मजाताज्जतुनः प्रयोगैः/ सशर्करैर्मासमुपक्रमेत विशेषतो जीर्णघृतं स पाय्यः॥ SS6.46.25/ यथास्वं च ज्वरघ्नानि कषायाण्युपयोजयेत्/ सर्वमूर्च्छापरीतानां विषजायां विषापहम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूर्च्छाप्रतिषेधो नाम (अष्टमो+अध्यायः, आदितः) षट्चत्वारिंशत्तमो+अध्यायः//46॥ सप्तचत्वारिंशत्तमो+अध्यायः/ SS6.47.1/ अथातः पानात्ययप्रतिषेधं व्याख्यास्यामः॥ SS6.47.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.47.3/ मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव च/ रूक्षमाशुकरं चैव व्यवायि च विकाशि च// SS6.47.4/ औष्ण्याच्छीतोपचारं तत्तैक्ष्ण्याद्धन्ति मनोगतिम्/ विशत्यवयवान् सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत्॥ SS6.47.5/ मारुतं कोपयेद्रौक्ष्यादाशुत्वाच्चाशुकर्मकृत्&/ हर्षदं च व्यवायित्वाद्विकाशित्वाद्विसर्पति॥ SS6.47.6/ तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम्/ केचिल्लवणवर्ज्यांस्तु रसानत्रादिशन्ति हि॥ SS6.47.7/ स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम्/ भवेदायुःप्रकर्षाय बलायोपचयाय च// SS6.47.8/ काम्यता मनसस्तुष्टिर्धैर्यं तेजो+अतिविक्रमः/ विधिवत् सेव्यमाने तु मद्ये सन्निहिता गुणाः॥ SS6.47.9/ तदेवानन्नमज्ञेन सेव्यमानममात्रया/ कयाग्निना ह्यग्निसमं समेत्य कुरुते मदम्॥ SS6.47.10/ मदेन करणानां तु भावान्यत्वे कृते सति/ निगूढमपि भावं स्वं प्रकाशीकुरुते+अवशः॥ SS6.47.11/ त्र्यवस्थश्च मदो ज्ञेयः पूर्वो मध्यो+अथ पश्चिमः/ पूर्वे वीर्यरतिप्रीतिहर्षभाष्यादिवर्धनम्॥ SS6.47.12/ प्रलापो मध्यमे &मोहो युक्तायुक्तक्रियास्तथा/ विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः॥ SS6.47.13/ श्लैष्मिकानल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः&/ पानं न बाधते+अत्यर्थं विपरीतांस्तु बाधते॥ SS6.47.14/ निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्/ उत्पादयेत् कष्टतमान् विकारानापादयेच्चापि शरीरभेदम्॥ SS6.47.15/ क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन/ व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि॥ SS6.47.16/ अत्यम्लभक्ष्यावततोदरेण साजीर्णभुक्तेन तथा+अबलेन/ उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान्॥ SS6.47.17/ पानात्ययं परमदं पानाजीर्णमथापि वा/ पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम्॥ SS6.47.18/ स्तम्भाङ्गमर्धृदयग्रहतोदकम्पाः पानात्यये+अनिलकृते शिरसो रुजश्च/ स्वेदप्रलापमुखशोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च// SS6.47.19/ श्लेष्मात्मके वमथुशीतकफप्रसेकाः सर्वात्मके भवति सर्वविकारसंपत्/ ऊष्माणमङ्गगुरुतां विरसाननत्वं श्लेष्माधिकत्वमरुचिं मलमूत्रसङ्गम्॥ SS6.47.20/ लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णां रुजां शिरसि सन्धिषु चापि भेदम्/ आध्मानमुद्गिरणमम्लरसो विदाहो+अजीर्णस्य पानजनितस्य वदन्ति लिङ्गम्॥ SS6.47.21/ ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि/ हृद्गात्रतोदवमथुज्वरकण्ठधूममूर्च्छाकफस्रवणमूर्धरुजो विदाहः॥ SS6.47.22/ द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः/ हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमतिपानहतं(तैलप्रभास्यमपिपानहतं) विजह्यात्॥ SS6.47.23/ जिह्वौष्ठदन्तमसितं त्वथवा+अपि नीलं पीते च यस्य नयने रुधिरप्रमे च/ हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते॥ SS6.47.24/ तेषां निवारणमिदं हि मयोच्यमानं व्यक्ताभिधानमखिलेन विधिं निबोध/ मद्यं तु चुक्रमरिचार्द्रकदीप्यकुष्ठसौवर्चलायुतमलं& पवनस्य शान्त्यै॥ SS6.47.25/ पृथ्वीकदीप्यकमहौषधहिङ्गुभिर्वा सौवर्चलेन च युतं वितरेत् सुखाय/ आम्रातकाम्रफलदाडिममातुलुङ्गैः कुर्याच्छुभान्यपि च षडवपानकानि॥ SS6.47.26/ सेवेत वा फलरसोपहितान् रसादीनानूपवर्गपिशितान्यपि गन्धवन्ति/ पित्तात्मके मधुरवर्गकषायमिश्रं मद्यं हितं समधुशर्करमिष्टगन्धम्॥ SS6.47.27/ पीत्वा च मद्यमपि चेक्षुरसप्रगाढं निःशेषतः क्षणमवस्थितमुल्लिखेच्च/ लावइणतित्तिरिरसांश्च पिबेदनम्लान् मौद्गान् सुखाय सघृतान् ससितांश्च यूषान्॥ SS6.47.28/ पानात्यये कफकृते कफमुल्लिखेच्च मद्येन बिम्बिविदुलोदकसंयुतेन/ सेवेत तिक्तकटुकांश्च रसानुदारान् यूषांश्च तिक्तकटुकोपहितान् हिताय// SS6.47.29/ पथ्यं यवान्नविकृतानि च जाङ्गलानि श्लेष्मघ्नमन्यदपि यच्च निरत्ययं स्यात्/ कुर्याच्च सर्वमथ सर्वभवे विधानं द्द्वन्द्वोद्भवे द्वयमवेक्ष्य यथाप्रधानम्॥ SS6.47.30/ सामान्यमन्यदपि यच्च समग्रमग्र्यं वक्ष्यामि यच्च मनसो मदकृत् सुखं च/ त्वङ्गागपुष्पमगधैलमधूकधान्यैः श्लक्ष्णैरजाजिमरिचैश्च कृतं समांशैः॥ SS6.47.31/ पानं कपित्थरसवारिपरूषकाढ्यं पानात्ययेषु विधिवत्स्रुतमम्बरान्ते/ ह्रीवेरपद्मपरिपेलवसंप्रयुक्तैः पुष्पैर्विलिप्य करवीरजलोद्भवैश्च// SS6.47.32/ पिष्टैः सपद्मकयुतैरपि सारिवाद्यैः सेकं जलैश्च वितरेदमलैः सुशीतैः/ त्वक्पत्रचोचमरिचैलभुजङ्गपुष्पश्लेष्मातकप्रसववल्कगुडैरुपेतम्॥ SS6.47.33/ द्राक्षायुतं हृतमलं मदिरामयार्तैस्तत्पानकं शुचि सुगन्धि नरैर्निषेव्यम्/ पिष्ट्वा पिबेच्च मधुकं कटुरोहिणीं च द्राक्षां च मूलमसकृत् त्रपुषीभवं यत्॥ SS6.47.34/ &कार्पासिनीमथ च नागबलां च तुल्यां पीत्वा सुखी भवति साधु सुवर्चलां च/ काश्मर्यदारुविडदाडिमपिप्पलीषु द्राक्षान्वितासु कृतमम्बुनि पानकं यत्॥ SS6.47.35/ तद्बीजपूरकरसायुतमाशु पीतं शान्तिं परां परमदे त्वचिरात् करोति/ द्राक्षासितामधुकजीरकधान्यकृष्णास्वेवं कृतं त्रिवृतया च पिबेत्तथैव// SS6.47.36/ सौवर्चलायुतमुदाररसं फलाम्लं भार्गीशृतेन च जलेन हितो+अवसेकः॥ SS6.47.37/ इक्ष्वाकुधामार्गववृक्षकाणि काकाह्वयोदुम्बरिकाश्च दुग्धे/ विपाच्य तस्याञ्जलिना वमेद्धि मद्यं पिबेच्चाह्नि गते त्वजीर्णे॥ SS6.47.38/ त्वक्पिप्पलीभुजगपुष्पविडैरुपेतं सेवेत हिङ्गुमरिचैलयुतं फलाम्लाम्/ उष्णाम्बुसैन्धवयुतास्त्वथवा विडत्वक्चव्यैलहिङ्गुमगधाफलमूलशुण्ठीः॥ SS6.47.39/ हृद्यैः खडैरपि च भोजनमत्र शस्तं द्राक्षाकपित्थफलदाडिमपानकं यत्/ तत् पानविभ्रमहरं मधुशर्कराढ्यमाम्रातकोलरसपानकमेव चापि॥ SS6.47.40/ खर्जूरवेत्रककरीरपरूषकेषु& द्राक्षात्रिवृत्सु च कृतं ससितं हिमं वा/ श्रीपर्णियुक्तमथवा तु पिबेदिमानि यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रितानि॥ SS6.47.41/ क्षीरिप्रवालबिसजीरकनागपुष्पपत्रैलवालुसितसारिवपद्मकानि/ आम्रातभव्यकरमर्दकपित्थकोलवृक्षाम्लवेत्रफलजीरकदाडिमानि॥ SS6.47.42/ सेवेत वा मरिचजीरकनागपुष्पत्वक्पत्रविश्वचविकैलयुतान् रसांश्च/ सूक्ष्माम्बरस्रुतहिमांच सुगन्धिगन्धान् पानोद्भवान्नुदति सप्तगदानशेषान्॥ SS6.47.43/ पञ्चेन्द्रियार्थविषया मृदुपानयोगा हृद्याः सुखाश्च मनसः सततं निषेव्याः&/ पानात्ययेषु विकटोरुनितम्बवत्यः पीनोन्नतस्तनभरानतमध्यदेशाः॥ SS6.47.44/ प्रौढाः स्त्रियो+अभिनवयौवनपीनगात्र्यः सेव्याश्च पञ्चविषयातिशयस्वभावाः॥ SS6.47.45/ पिबेद्रसं पुष्पफलोद्भवं वा सितामधूकत्रिसुगन्धियुक्तम्/ संचूर्ण्य संयोज्य च नागपुष्पैरजाजिकृष्णामरिचैश्च तुल्यैः॥ SS6.47.46/ वर्षाभूयष्ट्याह्वमधूकलाक्षात्वक्कर्बुदाराङ्कुरजीरकाणि/ द्राक्षां च कृष्णामथ केशरं च क्षीरे समालोड्य पिबेत् &सुखेप्सुः॥ SS6.47.47/ भवेच्च मद्येन तु येन पातितः प्रकामपीतेन सुरासवादिना/ तदेव तस्मै विधिवत् प्रदापयेद्विपर्यये भ्रंशमवश्यमृच्छति&॥ SS6.47.48/ यथा नरेन्द्रोपहतस्य कस्यचिद्भवेत् प्रसादस्तत एव नान्यतः/ ध्रुवं तथा मद्यहतस्य देहिनो भवेत् प्रसादस्तत एव नान्यतः॥ SS6.47.49/ विच्छिन्नमद्यः सहसा यो+अतिमद्यं विषेवते/ तस्य पानात्ययोद्दिष्टा विकाराः संभवन्ति हि॥ SS6.47.50/ मद्यस्याग्नेयवायव्यौ गुणावम्बुवहानि(गुणावम्भोवहानि) तु/ स्रोतांसि शोषयेयातां तेन तृष्णोपजायते॥ SS6.47.51/ पाटलोत्पलकन्देषु मुद्गपर्ण्यां च साधितम्/ पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम्॥ SS6.47.52/ सर्पिस्तैलवसामज्जदधिभृङ्गरसैर्युतम्/ क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः॥ SS6.47.53/ पक्वमभ्यञ्जने श्रेष्ठं सेके क्वाथश्च शीतलः/ रसवन्ति च भोज्यानि यथास्वमवचारयेत्॥ SS6.47.54/ पानकानि सुशीतानि हृद्यानि सुरभीणि च/ त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छितः/ दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम्॥ SS6.47.55/ शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये दाहप्रशान्तिकरमृद्धिमतां नराणाम्/ तत्रादितो मलयजेन हितः प्रदेहश्चन्द्रांशुहारतुहिनोदकशीतलेन// SS6.47.56/ शीताम्बुशीतलतरैश्च शयानमेनं& हारैर्मृणालवलयैरबलाः स्पृशेयुः/ भिन्नोत्पलोज्ज्वलहिमे शयने शयीत पत्रेषु वा सजलबिन्दुषु पद्मिनीनाम्॥ SS6.47.57/ आसादयन् पवनमाहृतमङ्गनाभिः& कह्लारपद्मदलशैवलसंचयेषु/ &कान्तैर्वनान्तपवनैः परिमृश्यमानः &शक्तश्चरेद्भवनकाननदीर्घिकासु॥ SS6.47.58/ दाहाभिभूतमथवा परिषेचयेत्तु& लामज्जकाम्बुरुहचन्दनतोयतोयैः&/ विस्रावितां हृतमलां नववारिपूर्णां पद्मोत्पलाकुलजलामधिवासिताम्बुम्&॥ SS6.47.59/ वापीं भजेत हरिचन्दनभूषिताङ्गः कान्ताकरस्पृशनकर्कशरोमकूपः/ तत्रैनमम्बुरुहपत्रसमैः स्पृशन्त्यः शीतैः करोरुवदनैः कठिनैः स्तनैश्च// SS6.47.60/ तोयावगाहकुशला मधुरस्वभावाः संहर्षयेयुरबलाः सुकलैः& प्रलापैः/ धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ॥ SS6.47.61/ गन्धोदकैः सकुसुमैरुपसिक्तभूमौ पत्राम्बुचन्दनरसैरुपलिप्तकुड्ये/ जात्युत्पलप्रियककेशरपुण्डरीकपुन्नागनागकरवीरकृतोपचारे&॥ SS6.47.62/ तस्मिन् गृहे कमलरेण्वरुणे शयीत यत्नाहृतानिलविकम्पितपुष्पदाम्नि/ हेमन्तविन्ध्यहिमवन्मलयाचलानां शीताम्भसां सकदलीहरितद्रुमाणाम्॥ SS6.47.63/ उद्भिन्ननीलनलिनाम्बुरुहाकराणां चन्द्रोदयस्य च कथाः शृणुयान्मनोज्ञाः/ म्लानं प्रतान्तमनसं मनसो+अनुकूलाः पीनस्तनोरुजघना हरिचन्दनाङ्ग्यः&॥ SS6.47.64/ ता एनमार्द्रवसनाः सह संविशेयुः श्लिष्ट्वा+अवलाः शिथिलमेखलहारयष्ट्यः॥ SS6.47.65/ हर्षयेयुर्नरं नार्यः स्वगुणै रहसि स्थिताः/ ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम्&॥ SS6.47.66/ &तृड्दाहरक्तपित्तेषु कार्यो+अयं भेषजक्रमः/ सामान्यतो विशेषं तु शृणु दाहेष्वशेषतः॥ SS6.47.67/ कृत्स्नदेहानुगं &रक्तमुद्रिक्तं दहति ह्यति/ संचूष्यते दह्यते च ताम्राभस्ताम्रलोचनः॥ SS6.47.68/ लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते/ तं विलङ्घ्य विधानेन संसृष्टाहारमाचरेत्॥ SS6.47.69/ अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः/ शाखाश्रया यथान्यायं रोहिणीर्व्यधयेत् सिराः॥ SS6.47.70/ पित्तज्वरसमः पित्तात् स चाप्यस्य विधिर्हितः/ तृष्णानिरोधादब्धातौ क्षीणे तेजः &समुद्धतम्॥ SS6.47.71/ सबाह्याभ्यन्तरं देहं दहेद्वै मन्दचेतसः/ संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते&॥ SS6.47.72/ तत्रोपशमयेत्तेजस्त्वब्धातुं च विवर्धयेत्/ पाययेत् काममम्भश्च& शर्कराढ्यं पयो+अपि वा॥ SS6.47.73/ शीतमिक्षुरसं मन्थं &वितरेच्चेरितं विधिम्/ असृजा पूर्णकोष्ठस्य दाहो &भवति दुःसहः॥ SS6.47.74/ विधिः सद्योव्रणीयोक्तस्तस्य लक्षणमेव च/ धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृषान्वितः॥ SS6.47.75/ क्षामस्वरः क्रियाहीनो &भृशं सीदति पीडितः/ रक्तपित्तविधिस्तस्य हितः स्निग्धो+अनिलापहः॥ SS6.47.76/ क्षतजेनाश्नतश्चान्यः शोचतो वा+अप्यनेकधा/ तेनान्तर्दह्यते+अत्यर्थं तृष्णामूर्च्छाप्रलापवान्॥ SS6.47.77/ तमिष्टविषयोपेतं सुहृद्भिरभिसंवृतम्/ क्षीरमांसरसाहारं विधिनोक्तेन साधयेत्॥ SS6.47.78/ मर्माभिघातजो+अप्यस्ति स& चासाध्यतमः स्मृतः/ सर्व एव च वर्ज्याः स्युः शीतगात्रेषु देहिषु॥ SS6.47.79/ (एवंविधो भवेद्यस्तु मदिरामयपीडितः&/) प्रशान्तोपद्रवे चापि शोधनं प्राप्तमाचरेत्॥ SS6.47.80/ सजीरकाण्यार्द्रकशृङ्गवेरसौवर्चलान्यर्धजलप्लुतानि/ मद्यानि हृद्यान्यथ गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम्॥ SS6.47.81/ जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम्/ पिबेन् सुरां नैव लभेत रोगान् &मनोनुविघ्नं च मदं न याति॥ इति सुश्रुतस्ंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम (नवमो+अध्यायः, आदितः) सप्तचत्वारिंशत्तमो+अध्यायः//47॥ अष्टचत्वारिंशत्तमो+अध्यायः/ SS6.48.1/ अथातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.48.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.48.3/ सततं यः पिबेद्वारि न तृप्तिमधिगच्छति/ पुनः काङ्क्षति तोयं च तं तृष्णार्दितमादिशेत्॥ SS6.48.4/ &सक्षोभशोकश्रममद्यपानाद्रूक्षाम्लशुष्कोष्णकटूपयोगात्&/ धातुक्षयाल्लङ्घनसूर्यतापात् पित्तं च वातश्च भृशं प्रवृद्धौ॥ SS6.48.5/ स्रोतांसि संदूषयतः समेतौ यान्यम्बुवाहीनि शरीरिणां हि/ स्रोतःस्वपांवाहिषु दूषितेषु जायेत तृष्णा+अतिबला& ततस्तु॥ SS6.48.6/ तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथा+अन्या++आमसमुद्भवा च/ स्यात् सप्तमी भक्तनिमित्तजा तु निबोध& लिङ्गान्यनुपूर्वशस्तु॥ SS6.48.7/ ताल्वोष्ठकण्ठास्यविशोषदाहाः& संतापमोहभ्रमविप्रलापाः/ पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतस्तु॥ SS6.48.8/ शुष्कास्यता मारुतसंभवायां तोदस्तथा &शङ्खशिरःसु चापि/ स्रोतोनिरोधो विरसं च वक्त्रं शीतभिरद्भिश्च विवृद्धिमेति॥ SS6.48.9/ मूर्च्छाप्रलापारुचिवक्त्रशोषाः पीतेक्षणत्वं प्रततश्च दाहः/ शीताभिकाङ्क्षा मुखतिक्तता च पित्तात्मिकायां परिधूपनं च// SS6.48.10/ कफावृताभ्यामनिलानलाभ्यां कफो+अपि शुष्कः प्रकरोति तृष्णाम्&/ निद्रा गुरुत्वं मधुरास्यता च तया+अर्दितः& शुष्यति चातिमात्रम्॥ SS6.48.11/ कण्ठोपलेपो मुखपिच्छिलत्वं शीतज्वरश्छर्दिररोचकश्च/ कफात्मिकायां गुरुगात्रता च शाखासु शोफस्त्वविपाक एव/ एतानि रूपाणि भवन्ति तस्यां तया+अर्दितः काङ्क्षति नाति चाम्भः॥ SS6.48.12/ क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा &मता तु/ तया+अभिभूतस्य निशादिनानि गच्छन्ति दुःखं पिबतो+अपि तोयम्॥ SS6.48.13/ &रसक्षयाद्या क्षयजा मता सा तया+अर्दितः शुष्यति दह्यते च/ अत्यर्थमाकाङ्क्षति चापि तोयं तां सन्निपातादिति केचिदाहुः॥ SS6.48.14/ रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत्/ त्रिदोषलिङ्गा++आमसमुद्भवा च हृच्छूलनिष्ठीवनसादयुक्ता॥ SS6.48.15/ स्निग्धं तथा+अम्लं लवणं च भुक्तं &गुर्वन्नमेवातितृषां करोति/ क्षीणं विचित्तं बधिरं तृषार्तं विवर्जयेन्निर्गतजिह्वमाशु॥ SS6.48.16/ तृष्णाभिवृद्धावुदरे च पूर्णे तं वामयेन्मागधिकोदकेन/ &विलोभनं चात्र हितं विधेयं स्याद्दाडिमाम्रातकमातुलुङ्गैः॥ SS6.48.17/ तिस्रः प्रयोगैरिह सन्निवार्याः शीतैश्च सम्यग्रसवीर्यजातैः/ गण्डूषमम्लैर्विरसे च वक्त्रे कुर्याच्छुभैरामलकस्य चूर्णैः॥ SS6.48.18/ सुवर्णरूप्यादिभिरग्नितप्तैर्लोष्टैः कृतं वा सिकतादिभिर्वा&/ जलं सुखोष्णं शमयेत्तु तृष्णां सशर्करं क्षौद्रयुतं हिमं वा॥ SS6.48.19/ पञ्चाङ्गिकाः पञ्चगणा य उक्तास्तेष्वम्बु& सिद्धं प्रथमे गणे वा/ पिबेत् सुखोष्णं मनुजो&+अचिरेण तृषो विमुच्येत हि वातजायाः॥ SS6.48.20/ पित्तघ्नवर्गैस्तु कृतः कषायः सशर्करः क्षौद्रयुतः सुशीतः/ पीतस्तृषां पित्तकृतां निहन्ति क्षीरं शृतं वा+अप्यथ जीवनीयैः॥ SS6.48.21/ बिल्वाढकीकन्यकपञ्चमूलीदर्भेषु& सिद्धं कफजां निहन्ति/ हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन// SS6.48.22/ सर्वासु तृष्णास्वथवा+अपि पैत्तं कुर्याद्विधिं तेन& हि ता न सन्ति/ पर्यागतोदुम्बरजो रसस्तु सशर्करतत्क्वथितोदकं वा॥ SS6.48.23/ वर्गस्य सिद्धस्य च सारिवादेः पातव्यमम्भः शिशिरं तृषार्तैः/ कशेरुशृङ्गाटकपद्ममोचबिसेक्षुसिद्धं& क्षतजां निहन्ति॥ SS6.48.24/ लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेत्तु/ तदुत्तमं तोयमुदारगन्धि सितायुतं क्षौद्रयुतं &वदन्ति॥ SS6.48.25/ द्राक्षाप्रगाढं च हिताय वैद्यस्तृष्णार्दितेभ्यो वितरेन्नरेभ्यः/ ससारिवादौ तृणपञ्चमूले तथोत्पलादौ &प्रथमे गणे च// SS6.48.26/ कुर्यात् कषायं च यथेरितेन& मधूकपुष्पादिषु चापरेषु/ राजादनक्षीरिकपीतनेषु षट् पानकान्यत्र हितानि च स्युः॥ SS6.48.27/ सतुण्डिकेराण्यथवा पिबेत्तु पिष्टानि कार्पाससमुद्भवानि/ क्षतोद्भवां रुग्विनिवारणेन जयेद्रसानामसृजश्च पानैः॥ SS6.48.28/ क्षयोत्थितां क्षीरघृतं निहन्यान्मांसोदकं वा मधुकोदकं वा/ आमोद्भवां बिल्ववचायुतैस्तु जयेत् कषायैरथ &दीपनीयैः॥ SS6.48.29/ आम्रातभल्लातबलायुतानि पिबेत् कषायाण्यथ दीपनानि/ गुर्वन्नजातां वमनैर्जयेच्च क्षयादृते सर्वकृतां च तृष्णाम्॥ SS6.48.30/ श्रमोद्भवां मांसरसो निहन्ति गुडोदकं वा+अप्यथवा+अपि मन्थः/ भक्तोपरोधात्तृषितो यवागूमुष्णां पिबेन्मन्थमथो हिमं च// SS6.48.31/ या स्नेहपीतस्य भवेच्च तृष्णा तत्रोष्णमम्भः प्रपिबेन्मनुष्यः/ मद्योद्भवामर्धजलं निहन्ति मद्यं तृषां या+अपि च मद्यपस्य// SS6.48.32/ &तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथा+अम्भः/ स्वैः स्वैः कषायैर्वमनानि तासां तथा ज्वरोक्तानि च पाचनानि॥ SS6.48.33/ लेपावगाहौ परिषेचनानि कुर्यात्तथा शीतगृहाणि चापि/ संशोधनं क्षीररसौ घृतानि सर्वासु लेहान्मधुरान् हिमांश्च// इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे (दशमो+अध्यायः, आदितः) अष्टचत्वारिंशो+अध्यायः//48॥ एकोनपञ्चाशत्तमो+अध्यायः/ SS6.49.1/ अथातश्छर्दिप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.49.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.49.3/ अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति/ अकाले चातिमात्रैश्च तथा+असात्म्यैश्च भोजनैः॥ SS6.49.4/ श्रमात् क्षयात्तथोद्वेगादजीर्णात् कृमिदोषतः/ नार्याश्चापन्नसत्त्वायास्तथा+अतिद्रुतमश्नतः॥ SS6.49.5/ अत्यन्तामपरीतस्य छर्देर्वै संभवो ध्रुवम्/ (बीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात्&॥) SS6.49.6/ छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः/ निरुच्यते छर्दिरिति दोषो &वक्त्राद्विनिश्चरन्॥ SS6.49.7/ दोषानुदीरयन् वृद्धानुदानो व्यानसङ्गतः/ ऊर्ध्वमागच्छति भृशं विरुद्धाहारसेवनात्&॥ SS6.49.8/ &प्रसेको हृदयोत्क्लेशो भक्तस्यानभिनन्दनम्/ पूर्वरूपं मतं छर्द्या यथास्वं च विभावयेत्॥ SS6.49.9/ &प्रच्छर्दयेत् फेनिलमल्पमल्पं शूलार्दितो+अभ्यर्दितपार्श्वपृष्ठः/ श्रान्तः सघोषं बहुशः कषायं जीर्णे+अधिकं सा+अनिलजा वमिस्तु॥ SS6.49.10/ यो+अम्लं भृशं वा कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा/ सदाहचोषज्वरवक्त्रशोषो मूर्च्छान्वितः& पित्तनिमित्तजा सा॥ SS6.49.11/ यो हृष्टरोमा मधुरं प्रभूतं शुक्लं हिमं सान्द्रकफानुविद्धम्/ अभक्तरुग्गौरवसादयुक्तो& वमेद्वमी सा कफकोपजा स्यात्॥ SS6.49.12/ सर्वाणि रूपाणि भवन्ति यस्यां सा सर्वदोषप्रभवा मता तु/ बीभत्सजा दौहृदजा++आमजा च &सात्म्यप्रकोपात् कृमिजा च &या हि/ सा पञ्चमी &तां च विभावयेत्तु दोषोच्छ्रयेणैव यथोक्तमादौ॥ SS6.49.13/ शूलहृल्लासबहुला& कृमिजा च विशेषतः/ कृमिहृद्रोगतुल्येन लक्षणेन च लक्षिता॥ SS6.49.14/ क्षीणस्योपद्रवैर्युक्तां सासृक्पूयां सचन्द्रिकाम्/ छर्दिं प्रसक्तां कुशलो नारभेत चिकित्सितुम्॥ SS6.49.15/ आमाशयोत्क्लेशभवा हि सर्वास्तस्माद्धितं लङ्घनमेव &तासु॥ SS6.49.16/ वमीषु बहुदोषासु छर्दनं हितमुच्यते/ विरेचनं वा कुर्वीत यथादोषोच्छ्रयं भिषक्॥ SS6.49.17/ &संसर्गश्चानुपूर्वेण यथास्वं भेषजायुतः/ लघूनि परिशुष्काणि सात्म्यान्यन्नानि चाचरेत्॥ SS6.49.18/ यथास्वं च कषायाणि ज्वरघ्नानि प्रयोजयेत्/ हन्यात् क्षीरघृतं पीतं छर्दिं पवनसंभवाम्॥ SS6.49.19/ ससैन्धवं पिबेत् सर्पिर्वातच्छर्दिनिवारणम्/ मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः/ यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत्॥ SS6.49.20/ पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम्/ सुखोष्णलवणं चात्र हितं स्नेहविरेचनम्॥ SS6.49.21/ पित्तोपशमनीयानि पाक्यानि& शिशिराणि च/ कषायाण्युपयुक्तानि घ्नन्ति पित्तकृतां वमीम्॥ SS6.49.22/ शोधनं मधुरैश्चात्र द्राक्षारससमायुतैः/ बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च// SS6.49.23/ &आरग्वधादिनिर्यूहं दशाङ्गयोगमेव वा/ पाययेताथ सक्षौद्रं कफजायां चिकित्सकः॥ SS6.49.24/ कृतं गुडूच्या विधिवत् कषायं हिमसंज्ञितम्/ तिसृष्वपि भवेत् पथ्यं माक्षिकेण समन्वितम्॥ SS6.49.25/ बीभत्सजां हृद्यतमैर्दौहृदीं काङ्क्षितैः फलैः/ लङ्घनैर्वमनैश्चामां &सात्म्यैः सात्म्यप्रकोपजाम्॥ SS6.49.26/ कृमिहृद्रोगवच्चापि कृमिजां साधयेद्वमीम्/ वितरेच्च यथादोषं शस्तं विधिमनन्तरम्॥ SS6.49.27/ दधित्थरसस्ंसक्तां पिप्पलीं माक्षिकान्विताम्/ मुहुर्मुहुर्नरो लीढ्वा छर्दिभ्यः प्रविमुच्यते(प्रतिमुच्यते)॥ SS6.49.28/ समाक्षिका मधुरसा पीता वा तण्डुलाम्बुना/ तर्पणं वा मधुयुतं तिसृणामपि भेषजम्॥ SS6.49.29/ स्वयङ्गुप्तां सयष्ट्याह्वां तण्डुलाम्बुमधुद्रवाम्/ पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः॥ SS6.49.30/ युक्ताम्ललवणाः पिष्टाः कुस्तुम्बुर्यो+अथवा हिताः/ तण्डुलाम्बुयुतं खादेत् कपित्थं त्र्यूषणेन वा॥ SS6.49.31/ सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत्/ पिबेत् पयो+अग्नितप्तं च निर्वाप्य गृहगोधिकाम्&॥ SS6.49.32/ सर्पिःक्षौद्रयुतान् वा+अपि लाजशक्तून् पिबेत्तथा/ सर्पिःक्षौद्रसितोपेतां मागधीं वा लिहेत्तथा॥ SS6.49.33/ धात्रीरसे चन्दनं वा घृष्टं मुद्गदलाम्बुना/ कोलामलकमज्जानं लिह्याद्वा त्रिसुगन्धिकम्॥ SS6.49.34/ सक्षौद्रां शालिलाजानां यवगूं वा पिबेन्नरः/ घ्रेयाण्युपहरेच्चापि मनोघ्राणसुखानि च// SS6.49.35/ जाङ्गलानि च मांसानि शुभानि& पानकानि च/ भोजनानि विचित्राणि कुर्यात्सर्वास्वतन्द्रितः॥ इति सुश्रुतस्ंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम (एकादशो+अध्यायः, आदितः) एकोनपञ्चाशत्तमो+अध्यायः//49॥ पञ्चाशत्तमो+अध्यायः/ SS6.50.1/ अथातो हिक्काप्रतिषेधं व्याख्यास्यामः॥ SS6.50.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.50.3/ विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः/ शीतपानासनस्थानरजोधूमानिलानलैः॥ SS6.50.4/ व्यायामकर्मभाराध्ववेगाघातापतर्पणैः/ आमदोषाभिघातस्त्रीक्षयदोषप्रपीडनैः&॥ SS6.50.5/ विषमाशनाध्यनशनैस्तथा समशनैरपि/ हिक्का श्वासश्च कासश्च नृणां समुपजायते॥ SS6.50.6/ मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्/ स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केति भिषग्भिरुच्यते॥ SS6.50.7/ अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा/ वायुः कफेनानुगतः पञ्च हिक्काः करोति हि॥ SS6.50.8/ मुखं कषायमरतिर्गौरवं कण्ठवक्षसोः/ पूर्वरूपाणि हिक्कानामाटोपो जठरस्य च// SS6.50.9/ त्वरमाणस्य चाहारं भुञ्जानस्याथवा घनम्/ वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम्&॥ SS6.50.10/ हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक्/ चिरेण यमलैर्वेगैर्या हिक्का संप्रवर्तते॥ SS6.50.11/ कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत्/ विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते॥ SS6.50.12/ क्षुद्रिका नाम सा हिक्का जत्रुमूलात् प्रधाविता/ नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी॥ SS6.50.13/ शुष्कौष्ठकण्ठजिह्वास्यश्वासपार्श्वरुजाकरी/ अनेकोपद्रवयुता गम्भीरा नाम सा स्मृता॥ SS6.50.14/ मर्माण्यापीडयन्तीव सततं या प्रवर्तते/ देहमायम्य वेगेन घोषयत्यतितृष्यतः&/ महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी॥ SS6.50.15/ आयम्यते हिक्कतो+अङ्गानि यस्य दृष्टिश्चोर्ध्वं ताम्यते यस्य गाढम्/ क्षीणो+अन्नद्विट् &कासते यश्च हिक्की तौ द्वावन्त्यौ वर्जयेद्धिक्कमानौ॥ SS6.50.16/ प्राणायामोद्वेजनत्रासनानि सूचीतोदैः संभ्रमश्चात्र शस्तः/ यष्ट्याह्वं वा माक्षिकेणावपीडे पिप्पल्यो वा शर्कराचूर्णयुक्ताः॥ SS6.50.17/ सर्पिः कोष्णं क्षीरमिक्षो रसो वा नातिक्षीणे छर्दनं &शान्तिहेतोः/ नारीपयःपिष्टमशुक्लचन्दनं घृतं सुखोष्णं च ससैन्धवं तथा॥ SS6.50.18/ चूर्णीकृतं सैन्धवमम्भसा+अथवा निहन्ति हिक्कां च हितं च नस्यतः/ युञ्ज्याद्धूमं शालनिर्यासजातं नैपालं वा गोविषाणोद्भवं वा॥ SS6.50.19/ सर्पिःस्निग्धैश्चर्मबालैः कृतं वा हिक्कास्थाने स्वेदनं चापि कार्यम्/ क्षौद्रोपेतं गैरिकं काञ्चनाह्वं लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं वा॥ SS6.50.20/ तद्वच्छ्वाविन्मेषगोशल्यकानां(गोशल्लकानां) रोमाण्यन्तर्धूमदग्धानि चात्र/ मध्वाज्याक्तं बर्हिपत्रप्रसूतमेवं भस्मौदुम्बरं तैल्वकं वा॥ SS6.50.21/ स्वर्जिक्षारं बीजपूराद्रसेन क्षौद्रोपेतं हन्ति लीढ्वा++आशु हिक्काम्/ सर्पिःस्निग्धा घ्नन्ति हिक्कां यवाग्वः कोष्णग्रासाः पायसो वा सुखोष्णः॥ SS6.50.22/ शुण्ठीतोये साधितं क्षीरमाजं तद्वत् पीतं शर्करासंयुतं वा/ आतृप्तेर्वा सेव्यमानं निहन्त्याद् घ्रातं हिक्कामाशु मूत्रं त्वजाव्योः॥ SS6.50.23/ सपूतिकीटं लशुनोग्रगन्धाहिङ्ग्वब्जमाचूर्ण्य& सुभावितं तत्/ क्षौद्रं सितां वारणकेशरं च पिबेद्रसेनेक्षुमधूकजेन// SS6.50.24/ पिबेत् पलं वा लवणोत्तमस्य द्वाभ्यां पलाभ्यां हविषः समग्रम्/ हरीतकीं कोष्णजलानुपानां पिबेद्घृतं क्षारमधूपपन्नम्॥ SS6.50.25/ रसं कपित्थान्मधुपिप्पलीभ्यां &शुक्तिप्रमाणं प्रपिबेत् सुखाय// SS6.50.26/ कृष्णां सितां चामलकं च लीढं सशृङ्गवेरं मधुना+अथवा+अपि/ कोलास्थिमज्जाञ्जनलाजचूर्णं हिक्का निहन्यान्मधुना+अवलीढम्॥ SS6.50.27/ पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी/ खर्जूरमध्यं मागध्यः काशीशं दधिनाम च// SS6.50.28/ चत्वार एते योगाः स्युः प्रतिपादप्रदर्शिताः/ मधुद्वितीयाः कर्तव्यास्ते हिक्कासु विजानता॥ SS6.50.29/ कपोतपारावतलावशक(ल्ल)श्वदंष्ट्रगोधावृषदंशजान् रसान्/ पिबेत् फलाम्लानहिमान् ससैन्धवान् स्निग्धांस्तथैवर्ष्यमृगद्विजोद्भवान्॥ SS6.50.30/ विरेचनं पथ्यतमं ससैन्धवं घृतं सुखोष्णं च सितोपलायुतम्/ सदागतावूर्ध्वगते+अनुवासनं वदन्ति केचिच्च हिताय हिक्किनाम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काप्रतिषेधो नाम (द्वादशो+अध्यायः, आदितः) पञ्चाशत्तमो+अध्यायः//50॥ एकपञ्चाशत्तमो+अध्यायः/ SS6.51.1/ अथातः श्वासप्रतिषेधं व्याख्यास्यामः॥ SS6.51.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.51.3/ यैरेव कारणैर्हिक्का बहुभिः संप्रवर्तते/ तैरेव कारणैः श्वासो घोरो भवति देहिनाम्॥ SS6.51.4/ विहाय प्रकृतिं वायुः प्राणो+अथ कफसंयुतः/ श्वासयत्यूर्ध्वगो भूत्वा तं श्वासं परिचक्षते॥ SS6.51.5/ क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चधा/ भिद्यते स महाव्याधिः श्वास एको विशेषतः॥ SS6.51.6/ प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषो+अरतिः परा/ आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च// SS6.51.7/ किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्तते/ निषण्णस्यैति शान्तिं च स क्षुद्र इति संज्ञितः॥ SS6.51.8/ तृट्स्वेदवमथुप्रायः कण्ठघुर्घुरिकान्वितः/ विशेषाद्दुर्दिने ताम्येच्छ्वासः स तमको मतः॥ SS6.51.9/ घोषेण महता++आविष्टः सकासः सकफो नरः/ यः श्वसित्यबलो+अन्नद्विट् &सुप्तस्तमकपीडितः॥ SS6.51.10/ स शाम्यति कफे हीने स्वपतश्च विधर्धते/ मूर्च्छाज्वराभिभूतस्य ज्ञेयः प्रतमकस्तु सः॥ SS6.51.11/ आध्मातो दह्यमानेन बस्तिना सरुजं नरः/ सर्वप्राणेन विच्छिन्नं श्वस्याच्छिन्नं तमादिशेत्॥ SS6.51.12/ निःसंज्ञः पार्श्वशूलार्तः शुष्ककण्ठो+अतिघोषवान्/ संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः/ SS6.51.13/ मर्मस्वायम्यमानेषु श्वसन्मूढो मुहुश्च यः/ ऊर्ध्वप्रेक्षी हतरवस्तमूर्ध्वश्वासमादिशेत्॥ SS6.51.14/ क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते/ त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च// SS6.51.15/ स्नेहबस्तिं विना& केचिदूर्ध्वं चाधश्च शोधनम्/ मृदु राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि॥ SS6.51.16/ श्वासे कासे च हिक्कायां हृद्रोगे चापि पूजितम्/ घृतं पुराणं संसिद्धमभयाविडरामठैः॥ SS6.51.17/ सौवर्चलाभयाबिल्वैः संस्कृतं& वा+अनवं घृतम्/ पिप्पल्यादिप्रतीवापं सिद्धं वा प्रथमे गणे॥ SS6.51.18/ सपञ्चलवणं सर्पिः श्वासकासौ व्यपोहति/ हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः॥ SS6.51.19/ द्विक्षीरं साधितं सर्पिश्चतुर्गुणजलाप्लुतम्/ कोलमात्रैः पिबेत्तद्धि& श्वासकासौ व्यपोहति॥ SS6.51.20/ अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा/ कृत्स्ने वृषकषाये वा पचेत् सर्पिश्चतुर्गुणे॥ SS6.51.21/ तन्मूलकुसुमावापं शीतं क्षौद्रेण योजयेत्/ शृङ्गीमधूलिकाभार्गीशुण्ठीतार्क्ष्यसिताम्बुदैः॥ SS6.51.22/ सहरिद्रैः सयष्ट्याह्वैः समैरावाप्य योगतः/ घृतप्रस्थं पचेद्धीमान् शीततोये चतुर्गुणे॥ SS6.51.23/ श्वासं कासं तथा हिक्कां सर्पिरेतन्नियच्छति/ सुवहा कालिका भर्गी शुकाख्या नैचुलं फलम्॥ SS6.51.24/ काकादनी शृङ्गवेरं वर्षभूर्बृहतीद्वयम्/ कोलमात्रैर्घृतप्रस्थं पचेदेभिर्जलद्विकम्॥ SS6.51.25/ कटूष्णं पीतमेतद्धि श्वासामयविनाशनम्/ सौवर्चलयवक्षारकटुकाव्योषचित्रकैः॥ SS6.51.26/ &वचाभयाविडङ्गैश्च साधितं श्वासशान्तये/ गोपवल्ल्युदके सिद्धं स्यादन्यद्द्विगुणे घृतम्॥ SS6.51.27/ पञ्चैतानि हवींष्याहुर्भिषजः श्वासकासयोः/ तालीशतामलक्युग्राजीवन्तीकुष्ठसैन्धवैः॥ SS6.51.28/ बिल्वपुष्करभूतीकसौवर्चलकणाग्निभिः/ पथ्यातेजोवतीयुक्तैः सर्पिर्जलचतुर्गुणम्॥ SS6.51.29/ हिङ्गुपादयुतं सिद्धं सर्वश्वासहरं परम्/ वासाघृतं षट्पलं वा घृतं चात्र हितं भवेत्॥ SS6.51.30/ तैलं दशगुणे सिद्धं भृङ्गराजरसे शुभे/ सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति॥ SS6.51.31/ फलाम्ला विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः/ एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः॥ SS6.51.32/ हन्युः श्वासं च कासं च संस्कृतानि पयांसि च/ तिमिरस्य& च बीजानि कर्कटाख्या च चूर्णिता॥ SS6.51.33/ दुरालभा+अथ पिप्पल्यः कटुकाख्या हरीतकी/ श्वाविन्मयूररोमाणि कोला मागधिकाकणाः॥ SS6.51.34/ भार्गीत्वक् शृङ्गवेरं च शर्करा शल्लकाङ्गजम्/ नृत्तकौण्डकबीजानि& चूर्णितानि तु केवलम्॥ SS6.51.35/ पञ्च श्लोकार्धिकास्त्वेते लेहा ये सम्यगीरिताः/ सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः॥ SS6.51.36/ सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तुना/ पिबेत् संचूर्ण्य मधुना धानाश्चाप्यथ भक्षयेत्॥ SS6.51.37/ अर्काङ्कुरैर्भावितानां यवानां साध्वनेकशः/ तर्पणं वा पिबेदेषां सक्षौद्रं श्वासपीडितः॥ SS6.51.38/ शिरीषकदलीकुन्दपुष्पं मागधिकायुतम्/ तण्डुलाम्बुयुतं पीत्वा जयेच्छ्वासानशेषतः॥ SS6.51.39/ कोलमज्जां तालमूलमृष्यचर्ममसीमपि/ लिह्यात् क्षौद्रेण भार्गीं वा सर्पिर्मधुसमायुताम्॥ SS6.51.40/ नीचैःकदम्बबीजं वा सक्षौद्रं तण्डुलाम्बुना/ द्राक्षां हरीतकीं कृष्णां कर्कटाख्यां दुरालभाम्॥ SS6.51.41/ सर्पिर्मधुभ्यां विलिहन् हन्ति श्वासान् सुदारुणान्/ हरिद्रां मरिचं द्राक्षां गुडं रास्नां कणां शटीम्॥ SS6.51.42/ &लिह्यात्तैलेन तुल्यानि श्वासार्तो हितभोजनः/ गवां पुरीषस्वरसं मधुसर्पिःकणायुतम्&॥ SS6.51.43/ लिह्याच्छ्वास्सेषु कासेषु वाजिनां वा शकृद्रसम्/ पाण्डुरोगेषु शोथेषु ये योगाः संप्रकीर्तिताः॥ SS6.51.44/ श्वासकासापहास्ते+अपि कासघ्ना ये च कीर्तिताः/ भार्गीत्वक् त्र्यूषणं तैलं हरिद्रां कटुरोहिणीम्॥ SS6.51.45/ पिप्पलीं मरिचं चण्डां गोशकृद्रसमेव च/ तलकोटस्य बीजेषु पचेदुत्कारिकां शुभाम्॥ SS6.51.46/ सेव्यमाना निहन्त्येषा श्वासानाशु सुदुस्तरान्/ पुराणसर्पिः पिप्पल्यः कौलत्था जाङ्गला रसाः॥ SS6.51.47/ सुरा सौवीरकं हिङ्गु मातुलुङ्गरसो मधु/ द्राक्षामलकबिल्वानि शस्तानि श्वासिहिक्किनाम्॥ SS6.51.48/ श्वासहिक्कापरिगतं स्निग्धैः स्वेदैरुपाचरेत्/ &आक्तं लवणतैलाभ्यां तैरस्य ग्रथितः कफः॥ SS6.51.49/ खस्थो विलयनं याति मारुतश्च प्रशाम्यति/ &स्विन्नं ज्ञात्वा ततश्चैव भोजयित्वा रसौदनम्॥ SS6.51.50/ वातश्लेष्मविबन्धे वा भिषग् धूमं प्रयोजयेत्/ मनःशिलादेवदारुहरिद्राच्छदनामिषैः॥ SS6.51.51/ लाक्षोरुबूकमूलैश्च कृत्वा वर्तीर्विधानतः/ &सर्पिर्यवमधूच्छिष्टशालनिर्यासजं तथा॥ SS6.51.52/ शृङ्गबालखुरस्नायुत्वक् समस्तं गवामपि/ तुरुष्कशल्लकीनां च गुग्गुलोः पद्मकस्य च// SS6.51.53/ एते सर्वे ससर्पिष्का धूमाः कार्या विजानता/ बलीयसि कफग्रस्ते वमनं सविरेचनम्॥ SS6.51.54/ दुर्बले चैव रूक्षे च तर्पणं हितमुच्यते/ जाङ्गलोरभ्रजैर्मांसैरानूपैर्वा सुसंस्कृतैः॥ SS6.51.55/ निदिग्धिकां चामलकप्रमाणां हिङ्ग्वर्धयुक्तां मधुना सुयुक्ताम्/ लिहन्नरः श्वासनिपीडितो हि श्वासं जयत्येव बलात्त्र्यहेण// SS6.51.56/ यथा+अग्निरिद्धः &पवनानुविद्धो वज्रं यथा वा सुरराजमुक्तम्/ रोगास्तथैते खलु दुर्निवाराः श्वासश्च कासश्च विलम्बिका च// इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काश्वासप्रतिषेधो नाम (त्र्योदशो+अध्यायः, आदितः) एकपञ्चाशत्तमो+अध्यायः//51॥ द्विपञ्चाशत्तमो+अध्यायः/ SS6.52.1/ अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.52.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.52.3/ उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः/ कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः॥ SS6.52.4/ धूमोपघाताद्रजसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च/ विमार्गगत्वादपि भोजनस्य वेगावरोधात् क्षवथोस्तथैव// SS6.52.5/ प्राणो ह्युदानानुगतः प्रदुष्टः संभिन्नकांस्यस्वनतुल्यघोषः/ निरेति वक्त्रात् सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु॥ SS6.52.6/ स वातपित्तप्रभवः कफाच्च क्षतात्तथा+अन्यः क्षयजो+अपरश्च/ पञ्चप्रकारः कथितो भिषग्भिर्विवर्धितो यक्ष्मविकारकृत् स्यात्॥ SS6.52.7/ भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः/ &स्वशब्दवैषम्यमरोचको+अग्निसादश्च लिङ्गानि भवन्त्यमूनि॥ SS6.52.8/ हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः/ &प्रसक्तमन्तःकफमीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः॥ SS6.52.9/ उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः/ पित्तेन पीतानि वमेत् कटूनि कासेत् स पाण्डुः परिदह्यमानः॥ SS6.52.10/ प्रलिप्यमानेन(विलिप्यमानेन) मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः/ अभक्तरुग्गौरवसादयुक्तः &कासेत ना सान्द्रकफं कफेन// SS6.52.11/ वक्षो+अतिमात्रं विहतं तु यस्य व्यायामभाराध्ययनाभिघातैः/ विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजं& तमूहुः॥ SS6.52.12/ स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी/ शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्॥ SS6.52.13/ &ससर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं &वदन्ति/ वृद्धत्वमासाद्य &भवेत्तु यो वै याप्यं तमाहुर्भिषजस्तु कासम्॥ SS6.52.14/ शृङ्गीवचाकट्फलकत्तृणाब्दधान्याभयाभार्ग्यमराह्वविश्वम्/ उष्णाम्बुना हिङ्गुयुतं तु पीत्वा बद्धास्यमप्याशु जहाति कासम्॥ SS6.52.15/ फलत्रिकव्योषविडङ्गशृङ्गीरास्नावचापद्मकदेवकाष्ठैः&/ लेहः समैः क्षौद्रसिताघृताक्तः कासं निहन्यादचिरादुदीर्णम्॥ SS6.52.16/ पथ्यां सितामामलकानि लाजां समागधीं चापि विचूर्ण्य शुण्ठीम्/ सर्पिर्मधुभ्यां विलिहीत कासी ससैन्धवां वोष्णजलेन कृष्णाम्॥ SS6.52.17/ खादेद्गुडं नागरपिप्पलीभ्यां द्राक्षां च सर्पिर्मधुना+अवलिह्यात्/ द्राक्षां सितां मागधिकां च तुल्यां सशृङ्गवेरं मधुकं तुगां च// SS6.52.18/ लिह्याद्घृतक्षौद्रयुतां समांशां सितोपलां वा मरिचांशयुक्ताम्/ धात्रीकणाविश्वसितोपलाश्च संचूर्ण्य मण्डेन पिबेच्च दध्नः॥ SS6.52.19/ हरेणुकां मागधिकां च &तुल्यां दध्ना पिबेत् कासगदाभिभूतः/ उभे हरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत् समांशम्॥ SS6.52.20/ बस्तस्य मूत्रेण सुखाम्बुना वा दन्तीं द्रवन्तीं च सतिल्वकाख्याम्&/ भृष्टानि सर्पींष्यथ बादराणि खादेत् पलाशानि ससैन्धवानि॥ SS6.52.21/ कोलप्रमाणं प्रपिबेद्धि हिङ्गु सौवीरकेणाम्लरसेन वा+अपि/ क्षौद्रेण लिह्यान्मरिचानि वा+अपि भार्गीवचाहिङ्गुकृता च वर्तिः॥ SS6.52.22/ धूमे प्रशस्ता घृतसंप्रयुक्ता वेणुत्वगेलालवणैः कृता वा/ मुस्तेङ्गुदीत्वङ्मधुकाह्वमांसीमनःशिलालैश्छगलाम्बुपिष्टैः॥ SS6.52.23/ विधाय वर्तीश्च पयो+अनुपानं धूमं पिबेद्वातबलासकासी/ पिबेच्च सीधुं मरिचान्वितं वा तेनाशु कासं जयति प्रसह्य// SS6.52.24/ द्राक्षाम्बुमञ्जिष्ठपुराह्वयाभिः क्षीरं &शृतं माक्षिकसंप्रयुक्तम्/ निदिग्धिकानागरपिप्पलीभिः खादेच्च मुद्गान्मधुना सुसिद्धान्॥ SS6.52.25/ उत्कारिकां सर्पिषि नागराढ्यां पक्त्वा समूलैस्त्रुटिकोलपत्रैः/ एभिर्निषेवेत कृतां च पेयां तन्वीं सुशीतां मधुना विमिश्राम्॥ SS6.52.26/ यत् प्लीह्नि सर्पिर्विहितं षडङ्गं तद्वातकासं जयति प्रसह्य/ विदारिगन्धादिकृतं घृतं वा रसेन वा वासकजेन पक्वम्॥ SS6.52.27/ विरेचनं स्नैहिकमत्र चोक्तमास्थापनं चाप्यनुवासनं च/ धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेत् सुखोष्णं घृतमेव चात्र// SS6.52.28/ हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव/ प्रच्छर्दनं कायशिरोविरेकास्तथैव धूमाः कवलग्रहाश्च// SS6.52.29/ उष्णाश्च लेहाः कटुका निहन्युः कफं विशेषेण विशोषणं च/ कटुत्रिकं चापि वदन्ति पथ्यं घृतं कृमिघ्नस्वरसे विपक्वम्॥ SS6.52.30/ निर्गुण्डिपत्रस्वरसे च पक्वं सर्पिः कफोत्थं विनिहन्ति कासम्/ पाठाविडव्योषविडङ्गसिन्धुत्रिकण्टरास्नाहुतभुग्बलाभिः॥ SS6.52.31/ शृङ्गीवचाम्भोधरदेवदारुदुरालभाभार्ग्यभयशटीभिः/ सम्यग्विपक्वं द्विगुणेन सर्पिर्निदिग्धिकायाः स्वरसेन चैतत्॥ SS6.52.32/ श्वासाग्निसादस्वरभेदभिन्नान्निहन्त्युदीर्णानपि& पञ्च कासान्/ विदारिगन्धोत्पलसारिवादीन् निष्क्वाथ्य &वर्गं मधुरं च कृत्स्नम्॥ SS6.52.33/ घृतं पचेदिक्षुरसाम्बुदुग्धैः काकोलिवर्गे च सशर्करं तत्/ प्रातः पिबेत् पित्तकृते च कासे रतिप्रसूते क्षतजे च कासे॥ SS6.52.34/ खर्जूरभार्गीमगधाप्रियालमधूलिकैलामलकैः समांशैः/ चूर्णं सिताक्षौद्रघृतप्रागाढं त्रीन् हन्ति कासानुपयुज्यमानम्॥ SS6.52.35/ रक्ताहरिद्राञ्जनवह्निपाठामूर्वोपकुल्या विलिहेत् समांशाः/ क्षौद्रेण कासे क्षतजे क्षयोत्थे पिबेद्घृतं चेक्षुरसे विपक्वम्॥ SS6.52.36/ चूर्णं पिबेदामलकस्य वा+अपि क्षीरेण पक्वं सघृतं हिताशी/ चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गश्च कृतः सुसूक्ष्मः॥ SS6.52.37/ कासेषु पेयस्त्रिषु कासवद्भिः क्षीरेण सक्षौद्रघृतेन वा+अपि/ गुडोदकं वा क्वथितं पिबेद्धि क्षौद्रेण शीतं मरिचोपदंशम्॥ SS6.52.38/ प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वा+अर्धतुलां गुडस्य/ चूर्णीकृतैर्ग्रन्थिकचव्यजीरव्योषेभकृष्णाहपुषाजमोदैः॥ SS6.52.39/ विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पिचुप्रमाणैः/ दत्त्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत्॥ SS6.52.40/ तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम्/ अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः॥ SS6.52.41/ शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः/ स्त्रीणां च वन्ध्यामयनाशनः स्यात् कल्याणको नाम गुडः प्रतीतः॥ SS6.52.42/ द्विपञ्चमूलेभकणात्मगुप्ताभार्गीशटीपुष्करमूलविश्वान्/ पाठामृताग्रन्थिकशङ्खपुष्पीरास्नाग्न्यपामार्गबलायवासान्॥ SS6.52.43/ द्विपालिकान् &न्यस्य यवाढकं च हरीतकीनां च शतं गुरूणाम्/ द्रोणे जलस्याढकसंयुते च क्वाथे कृते पूतचतुर्थभागे॥ SS6.52.44/ पचेत्तुलां शुद्धगुडस्य दत्त्वा पृथक् च तैलात् कुडवं घृताच्च/ चूर्णं च तावन्मगधोद्भवाया देयं च तस्मिन्मधु सिद्धशीते॥ SS6.52.45/ रसायनात् कर्षमतो विलिह्याद्द्वे चाभये नित्यमथाशु हन्यात्/ तद्राजयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वरभेदकासान्॥ SS6.52.46/ पाण्ड्वामयश्वासशिरोविकारान् हृद्रोगहिक्काविषमज्वरांश्च/ मेधाबलोत्साहमतिप्रदं च चकार चैतद्भगवानगस्त्यः॥ SS6.52.47/ कुलीरशुक्तीचटकैणलावान्निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम्/ पचेद्घृतं तत्तु निषेव्यमाणं हन्यात् क्षतोत्थं क्षयजं च कासम्॥ शतावरीनागबलाविपक्वं घृतं विधेयं च हिताय कासिनाम्/ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कासप्रतिषेधो नाम (चतुर्दशो+अध्यायः, आदितः) द्विपञ्चाशत्तमो+अध्यायः//52॥ त्रिपञ्चाशत्तमो+अध्यायः/ SS6.53.1/ अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.53.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.53.3/ अत्युच्चभाषणविषाध्ययनातिगीतशीतादिभिः& प्रकुपिताः पवनादयस्तु/ स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः॥ SS6.53.4/ वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गद्गदवत् स्वरं च/ पित्तेन पीतवदनाक्षिपुरीषमूत्रो ब्रूयाद्गलेन &परिदाहसमन्वितेन// SS6.53.5/ कृच्छ्रात् कफेन सततं कफरुद्धकण्ठो मन्दं शनैर्वदति चापि दिवा विशेषः&/ सर्वात्मके भवति सर्वविकारसंपदव्यक्तता च वचसस्तमसाध्यमाहुः॥ SS6.53.6/ धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्च वागेष चापि(वापि) हतवाक् परिवर्जनीयः/ &अन्तर्गलं स्वरमलक्ष्यपदं चिरेण &मेदश्चयाद्वदति दिग्धगलौष्ठतालुः॥ SS6.53.7/ क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः/ मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति॥ SS6.53.8/ स्निग्धान् स्वरातुरनरानपकृष्टदोषान् न्यायेन &तान् वमनरेचनबस्तिभिश्च/ नस्यावपीडमुखधावनधूमलेहैः संपादयेच्च विविधैः कवलग्रहैश्च// SS6.53.9/ यः श्वासकासविधिरादित एव चोक्तस्तं चाप्यशेषमवतारयितुं यतेत/ वैशेषिकं च विधिमूर्ध्वमतो वदामि तं वै स्वरातुरहितं निखिलं निबोध// SS6.53.10/ स्वरोपघाते+अनिलजे भुक्तोपरि घृतं पिबेत्/ कासमर्दकवातार्कमार्कवस्वरसे शृतम्॥ SS6.53.11/ पीतं घृतं हन्त्यनिलं सिद्धमार्तगले रसे/ यवक्षाराजमोदाभ्यां चित्रकामलकेषु वा॥ SS6.53.12/ देवदार्वग्निकाभ्यां वा सिद्धामाजं समाक्षिकम्/ सुखोदकानुपानो वा ससर्पिष्को गुडौदनः॥ SS6.53.13/ क्षीरानुपानं पित्ते तु पिबेत् सर्पिरतन्द्रितः/ अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम्॥ SS6.53.14/ लिह्यान्मधुरकाणां वा चूर्णं मधुघृताप्लुतम्/ शतावरीचूर्णयोगं बलाचूर्णमथापि वा॥ SS6.53.15/ पिबेत् कटूनि मूत्रेण कफजे स्वरसंक्षये/ लिह्याद्वा मधुतैलाभ्यां भुक्त्वा खादेत् कटूनि वा॥ SS6.53.16/ स्वरोपघाते मेदोजे कफवद्विधिरिष्यते/ सर्वजे क्षयजे चापि प्रत्याख्यायाचरेत् क्रियाम्॥ SS6.53.17/ शर्करामधुमिश्राणि शृतानि मधुरैः सह/ पिबेत् पयांसि यस्योच्चैर्वदतो+अभिहतः स्वरः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम (पञ्चदशो+अध्यायः, आदितः) त्रिपञ्चाशत्तमो+अध्यायः//53॥ चतुःपञ्चाशत्तमो+अध्यायः/ SS6.54.1/ अथातः कृमिरोगप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.54.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.54.3/ अजीर्णाध्यशनासात्म्यविरुद्धमलिनाशनैः/ अव्यायामदिवास्वप्नगुर्वतिस्निग्धशीतलैः॥ SS6.54.4/ माषपिष्टान्नविदलबिसशालूकसेरुकैः/ पर्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः॥ SS6.54.5/ पललानूपपिशितपिण्याकपृथुकादिभिः/ स्वाद्वम्लद्रवपानैश्च श्लेष्मा पित्तं च कुप्यति॥ SS6.54.6/ कृमीन् बहुविधाकारान् करोति विविधाश्रयान्/ आमपक्वाशये तेषां कफविड्जन्मनां पुनः/ धमन्यां रक्तजानां च प्रसवः प्रायशः स्मृतः॥ SS6.54.7/ विंशतेः कृमिजातीनां त्रिविधः संभवः स्मृतः/ पुरीषकफरक्तानि तासां वक्ष्यामि विस्तरम्॥ SS6.54.8/ अजवा विजवाः& किप्याश्चिप्या गण्डूपदास्तथा/ चूरवो द्विमुखाश्चैव ज्ञेयाः सप्त पुरीषजाः॥ SS6.54.9/ श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च/ तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि॥ SS6.54.10/ शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसंक्षयाः/ प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः॥ SS6.54.11/ रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः/ शूलाटोपशकृद्भेदपक्तिनाशकराश्च ते॥ SS6.54.12/ दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा/ पिपीलिका दारुणाश्च कफकोपसमुद्भवाः॥ SS6.54.13/ रोमशा रोममूर्धानः सपुच्छाः श्यावमण्डलाः/ रूढधान्याङ्कुराकाराः शुक्लास्ते तनवस्तथा॥ SS6.54.14/ मज्जादा नेत्रलेढारस्तालुश्रोत्रभुजस्तथा/ शिरोहृद्रोगवमथुप्रतिश्यायकराश्च ते॥ SS6.54.15/ केशरोमनखादाश्च दन्तादाः किक्किशास्तथा/ कुष्ठजाः सपरीसर्पा ज्ञेयाः शोणितसंभवाः॥ SS6.54.16/ ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा/ रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते॥ SS6.54.17/ माषपिष्टान्नविदलपर्णशाकैः पुरीषजाः/ मांसमाषगुडक्षीरदधितैलैः कफोद्भवाः॥ SS6.54.18/ विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि/ ज्वरो विवर्णता शूलं हृद्रोगः सदनं भ्रमः॥ SS6.54.19/ भक्तद्वेषो+अतिसारश्च संजातकृमिलक्षणम्/ दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्तिताः॥ SS6.54.20/ केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत्/ एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम्॥ SS6.54.21/ सुरसादिविपक्वेन सर्पिषा वान्तमादितः/ विरेचयेत्तीक्ष्णतरैर्योगैरास्थापयेच्च तम्॥ SS6.54.22/ यवकोलकुलत्थानां सुरसादेर्गणस्य च/ विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च// SS6.54.23/ प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना/ युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः॥ SS6.54.24/ स्नेहेनोक्तेन चैनं तु योजयेत् स्नेहबस्तिना/ ततः शिरीषकिणिहीरसं क्षौद्रयुतं पिबेत्॥ SS6.54.25/ केवूकस्वरसं वा+अपि पूर्ववत्तीक्ष्णभोजनः/ पलाशबीजस्वरसं कल्कं वा तण्डुलाम्बुना॥ SS6.54.26/ पारिभद्रकपत्राणां क्षौद्रेण स्वरसं पिबेत्/ पत्तूरस्वरसं वा+अपि पिबेद्वा सुरसादिजम्॥ SS6.54.27/ लिह्यादश्वशकृच्चूर्णं वैडङ्गं वा समाक्षिकम्/ पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः॥ SS6.54.28/ खादेत् पूपलिकाः पक्वा धान्याम्लं च पिबेदनु/ सुरसादिगणे पक्वं तैलं वा पानमिष्यते॥ SS6.54.29/ विडङ्गचूर्णयुक्तैर्वा पिष्टैर्भक्ष्यांस्तु कारयेत्&/ तत्कषायप्रपीतानां तिलानां स्नेहमेव वा॥ SS6.54.30/ श्वाविधः शकृतश्चूर्णं सप्तकृत्वः सुभावितम्/ विडङ्गानां कषायेण त्रैफलेन तथैव च// SS6.54.31/ क्षौद्रेण लीढ्वा+अनुपिबेद्रसमामलकोद्भवम्/ अक्षाभयारसं वा+अपि विधिरेषो+अयसामपि॥ SS6.54.32/ पूतीकस्वरसं वा+अपि पिबेद्वा मधुना सह/ पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम्॥ SS6.54.33/ सप्तरात्रं पिबेद्घृष्टं त्रपु वा दधिमस्तुना/ पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक्॥ SS6.54.34/ शिरोहृद्घ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान्/ विशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत्॥ SS6.54.35/ शकृद्रसं तुरङ्गस्य सुशुष्कं भावयेदति/ निष्क्वाथेन विडङ्गानां चूर्णं प्रधमनं तु तत्॥ SS6.54.36/ अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक्/ सकांस्यनीलं तैलं च नस्यं स्यात्सुरसादिके॥ SS6.54.37/ इन्द्रलुप्तविधिश्चापि विधेयो रोमभोजिषु/ दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम्॥ SS6.54.38/ रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते/ सुरसादिं तु सर्वेषु सर्वथउवोपयोजयेत्॥ SS6.54.39/ प्रव्यक्ततिकतकटुकं भोजनं च हितं भवेत्/ कुलत्थक्षारसंसृष्टं क्षारपानं च पूजितम्&॥ SS6.54.40/ क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति/ समासतो+अम्लान्मधुरान् हिमांश्च कृमीन् जिघांसुः परिवर्जयेत्तु॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कृमिप्रतिषेधो नाम (षोडशो+अध्यायः, आदितः) चतुःपञ्चाशत्तमो+अध्यायः//54॥ पञ्चपञ्चाशत्तमो+अध्यायः/ SS6.55.1/ अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.55.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.55.3/ अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः/ न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः॥ SS6.55.4/ वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः/ व्याहन्यमानैरुदितैरुदावर्तो निरुच्यते॥ SS6.55.5/ क्षुत्तृष्णाश्वासनिद्राणामुदावर्तो विधारणात्/ तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम्॥ SS6.55.6/ त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः/ अपथ्यभोजनाच्चापि वक्ष्यते च तथा+अपरः॥ SS6.55.7/ आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम्/ कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरं च घोरम्॥ SS6.55.8/ कुर्यादपानो+अभिहतः स्वमार्गे हन्यात् पुरीषं मुखतः क्षिपेद्वा/ आटोपशूलौ परिकर्तनं च सङ्गः पुरीषस्य तथोर्ध्ववातः॥ SS6.55.9/ पुरीषमास्यादपि वा निरेति पुरीषवेगे+अभिहते नरस्य/ मूत्रस्य वेगे+अभिहते नरस्तु कृच्छ्रेण मूत्रं कुरुते+अल्पमल्पम्॥ SS6.55.10/ मेढ्रे गुदे वङ्क्षणबस्तिमुष्कनाभिप्रदेशेष्वथवा&+अपि मूर्ध्नि/ &आनद्धबस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः॥ SS6.55.11/ मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः/ श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः॥ SS6.55.12/ आनन्दजं शोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि/ शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन// SS6.55.13/ भवन्ति गाढं क्षवथोर्विघाताच्छिरोक्षिनासाश्रवणेषु रोगाः/ कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरुत वा+अप्रवृत्तिः॥ SS6.55.14/ उद्गारवेगे+अभिहते भवन्ति घोरा विकाराः पवनप्रसूताः/ छर्देर्विघातेन भवेच्च कुष्ठं येनैव दोषेण विदग्धमन्नम्॥ SS6.55.15/ मूत्राशये &पायुनि मुष्कयोश्च शोफो रुजो मूत्रविनिग्रहश्च/ शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे॥ SS6.55.16/ तन्द्राङ्गमर्दारुचिविभ्रमाः &स्युः क्षुधो+अभिघातात् कृशता च दृष्टेः/ कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघाताद्धृदये व्यथा च// SS6.55.17/ श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोगमोहावथवा+अपि गुल्मः/ जृम्भा+अङ्गमर्दो+अङ्गशिरोक्षिजाड्यं निद्राभिघातादथवा+अपि तन्द्रा॥ SS6.55.18/ तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम्/ शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत्॥ SS6.55.19/ सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः/ वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये॥ SS6.55.20/ सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे/ आस्थापनं मारुतजे स्निग्धस्विन्ने विशिष्यते॥ SS6.55.21/ पुरीषजे तु कर्तव्यो विधिरानाहिको भवेत्/ सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत्॥ SS6.55.22/ एलां वा+अप्यथ मद्येन क्षीरं वा+अपि पिबेन्नरः/ धात्रीफलानां स्वरसं सजलं वा पिबेत्त्र्यहम्॥ SS6.55.23/ रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत्/ मांसोपदंशं मधु वा पिबेद्वा सीधु गौडिकम्॥ SS6.55.24/ भद्रदारु घनं मूर्वा हरिद्रा मधुकं तथा/ कोलप्रमाणानि पिबेदान्तरिक्षेण वारिणा॥ SS6.55.25/ दुःस्पर्शास्वरसं वा+अपि कषायं कुङ्कुमस्य च/ एर्वारुबीजं तोयेन पिबेद्वा+अलवणीकृतम्॥ SS6.55.26/ पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा/ योगांश्च वितरेदत्र पूर्वोक्तानश्मरीभिदः॥ SS6.55.27/ मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः/ भूयो वक्ष्यामि योगान् यान् मूत्राघातोपशान्तये॥ SS6.55.28/ स्नेहैः स्वेदैरुदावर्तं जृम्भाजं समुपाचरेत्/ अश्रुमोक्षो+अश्रुजे कार्यः स्निग्धस्विन्नस्य देहिनः॥ SS6.55.29/ तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपशिङ्घनैः/ वर्तिप्रयोगैरथवा क्षवसक्तिं प्रवर्तयेत्॥ SS6.55.30/ (तीक्ष्णैषधप्रधमनैरथवा++आदित्यरश्मिभिः/) उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत्॥ SS6.55.31/ सुरां सौवर्चलवतीं बीजपूररसान्विताम्/ छर्द्याघातं यथादोषं सम्यक् स्नेहादिभिर्जयेत्॥ SS6.55.32/ सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत्/ बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः॥ SS6.55.33/ आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः/ रमयेयुः& प्रिया नार्यः शुक्रोदावर्तिनं नरम्॥ SS6.55.34/ क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम्/ तृष्णाघाते पिबेन्मन्थं यवागूं वा+अपि शीतलाम्॥ SS6.55.35/ भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः/ निद्राघाते पिबेत् क्षीरं स्वप्याच्चेष्टकथा& नरः॥ SS6.55.36/ आध्मानाद्येषु रोगेषु यथास्वं प्रयतेत हि/ यच्च यत्र भवेत्प्राप्तं तच्च तस्मिन् प्रयोजयेत्॥ SS6.55.37/ वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः/ भोजनैः कुपितः सद्य उदावर्तं करोति हि॥ SS6.55.38/ वातमूत्रपुरीषासृक्कफमेदोवहानि वै/ स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत्॥ SS6.55.39/ ततो हृद्बस्तिशूलार्तो गौरवारुचिपीडितः/ वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः॥ SS6.55.40/ श्वासकासप्रतिश्यायदाहमोहवमिज्वरान्/ तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान्॥ SS6.55.41/ लभते च बहूनन्यान् विकारान् वातकोपजान्/ तं तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत्॥ SS6.55.42/ दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत्/ न चेच्छान्तिं व्रजत्येवमुदावर्तः सुदारुणः॥ SS6.55.43/ अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः/ पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः॥ SS6.55.44/ हिङ्गुकुष्ठवचास्वर्जिविडङ्गं वा द्विरुत्तरम्/ योगावेतावुदावर्तं शूलं &चानिलजं हतः॥ SS6.55.45/ देवदार्वग्निकौ कुष्ठं &शुण्ठीं पथ्यां पलङ्कषाम्/ पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत्॥ SS6.55.46/ पादावशिष्टं तत् पीतमुदावर्तमपोहति/ मूलकं शुष्कमार्द्रं च वर्षाभूः पञ्चमूलकम्॥ SS6.55.47/ आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत्/ तत् पीयमानं &शास्त्युग्रमुदावर्तमशेषतः॥ SS6.55.48/ वचामतिविषां कुष्ठं यवक्षारं हरीतकीम्/ कृष्णां निर्दहनीं चापि पिबेदुष्णेन वारिणा॥ SS6.55.49/ इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचाम्/ कुष्ठं किण्वाग्निकौ चैव पिबेत्तुल्यानि पूर्ववत्॥ SS6.55.50/ मूत्रेण देवदार्वग्नित्रिफलाबृहतीः पिबेत्/ यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके॥ SS6.55.51/ पक्त्वा+अर्धप्रस्थशेषं तु पिबेद्धिङ्गुसमन्वितम्/ मदनालाबुबीजानि पिप्पलीं सनिदिग्धिकाम्॥ SS6.55.52/ संचूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम्/ चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम्॥ SS6.55.53/ कृतवेधनमागध्योर्लवणानां च साधयेत्/ गवां मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः/ सद्यः शर्मकरावेतौ योगावमृतसंमतौ॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे उदावर्तप्रतिषेधो नाम (सप्तदशो+आध्यायः, आदितः) पञ्चपञ्चाशत्तमो+अध्यायः//55॥ षट्पञ्चाशत्तमो+अध्यायः/ SS6.56.1/ अथातो विसूचिकाप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.56.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.56.3/ अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम्/ विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका॥ SS6.56.4/ सूचीभिरिव गात्राणि तुदन् संतिष्ठते+अनिलः/ यस्याजीर्णेन सा वैद्यैरुच्यते ति& विसूचिका॥ SS6.56.5/ न तां परिमिताहारा लभन्ते विदितागमाः/ मूढास्तामजितात्मानो लभन्ते &कलुषाशयाः॥ SS6.56.6/ मूर्च्छातिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः/ वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः॥ SS6.56.7/ कुक्षिरानह्यते+अत्यर्थं प्रताम्यति विकूजति/ निरुद्धो मारुतश्चापि कुक्षौ& विपरिधावति॥ SS6.56.8/ वातवर्चोनिरोधश्च कुक्षौ यस्य भृशं भवेत्/ तस्यालसकमाचष्टे &तृष्णोद्गारावरोधकौ॥ SS6.56.9/ दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य/ विलम्बिकां तां &भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः॥ SS6.56.10/ यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः/ दोषेण येनावततं &स्वलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च// SS6.56.11/ यः श्यावदन्तौष्ठनखो+अल्पसंज्ञश्छर्द्यर्दितो+अभ्यन्तरयातनेत्रः/ क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सो+अपुनरागमाय// SS6.56.12/ साध्यासु पार्ष्ण्योर्दहनं प्रशस्तमग्निप्रतापो वमनं च तीक्ष्णम्/ पक्वे ततो+अन्ने तु विलङ्घनं स्यात् संपाचनं चापि विरेचनं च// SS6.56.13/ विशुद्धदेहस्य हि सद्य एव मूर्च्छातिसारादिरुपैति शान्तिम्/ आस्थापनं चापि वदन्ति पथ्यं सर्वासु योगानपरान्निबोध// SS6.56.14/ पथ्यावचाहिङ्गुकलिङ्गगृञ्जसौवर्चलैः सातिविषैश्च चूर्णम्/ सुखाम्बुपीतं विनिहन्त्यजीर्णं शूलं विसूचीमरुचिं च सद्यः॥ SS6.56.15/ क्षारागदं वा लवणं विषं वा गुडप्रगाढानथ सर्षपान् वा/ अम्लेन वा सैन्धवहिङ्गुयुक्तौ सबीजपूर्णौ सघृतौ त्रिवर्गौ॥ SS6.56.16/ कटुत्रिकं वा लवणैरुपेतं पिबेत् स्नुहीक्षीरविमिश्रितं तु/ कल्याणकं वा लवणं पिबेत्तु यदुक्तमादावनिलामयेषु॥ SS6.56.17/ कृष्णाजमोदक्षवकाणि वा+अपि तुल्यौ पिबेद्वा मगधानिकुम्भौ/ दन्तीयुत वा मगधोद्भवानां कल्कं पिबेत् कोषवतीरसेन// SS6.56.18/ उष्णाभिरद्भिर्मगधोद्भवानां कल्कं पिबेन्नागरकल्कयुक्तम्/ व्योषं करञ्जस्य फलं हरिद्रे मूलं समं चाप्यथ मातुलुङ्ग्याः॥ SS6.56.19/ छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसूचीं नयनाञ्जनेन/ सुवामितं साधुविरेचितं वा सुलङ्घतं वा मनुजं विदित्वा॥ SS6.56.20/ पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत/ आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन// SS6.56.21/ प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति/ तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः॥ SS6.56.22/ आमाशये शूलमथो गुरुत्वं हृल्लास उद्गारविघातनं च/ स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलो+अथ मूर्च्छा &स शकृद्वमेच्च// SS6.56.23/ श्वासश्च पक्वाशयजे भवन्ति लिङ्गानि चात्रालसकोद्भवानि/ आमोद्भवे वान्तमुपक्रमेत संसर्गभक्तक्रमदीपनीयैः॥ SS6.56.24/ अथेतरं यो न शकृद्वमेत्तमामं जयेत् स्वेदनपाचनैश्च/ विसूचिकायां परिकीर्तितानि द्रव्याणि वैरेचनिकानि यानि॥ SS6.56.25/ तान्येव वर्तीर्विरचेद्विचूर्ण्य महिष्यजावीभगवां तु मूत्रैः/ स्विन्नस्य पायौ विनिवेश्य ताश्च चूर्णानि चैषां प्रधमेत्तु नाड्या॥ SS6.56.26/ मूत्रेषु संसाध्य यथाविधानं द्रव्याणि यान्यूर्ध्वमधश्च यान्ति/ क्वाथेन तेनाशु निरूहयेच्च मूत्रार्धयुक्तेन समाक्षिकेण// SS6.56.27/ त्रिभण्डियुक्तं लवणप्रकुञ्चं दत्त्वा विरिक्तक्रममाचरेच्च/ एष्वेव तैलेन च साधितेन प्राप्तं यदि स्यादनुवासयेच्च// इति सुश्रुतसंहितायामुत्तरतन्त्रे कायचिकित्सातन्त्रे विसूचिकाप्रतिषेधो नाम (अष्टादशो+अध्यायः, आदितः) षट्पञ्चाशत्तमो+अध्यायः//56॥ सप्तपञ्चाशत्तमो+अध्यायः/ SS6.57.1/ अथातो+अरोचकप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.57.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.57.3/ दोषैः पृथक् सह च चित्तविपर्ययाच्च भक्तायनेषु हृदि चावतते प्रगाढम्/ नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधं वदन्ति/// SS6.57.4/ हृच्छूलपीडनयुतं विरसाननत्वं वातात्मके भवति लिङ्गमरोचके तु/ हृद्दाहचोषबहुता मुखतिक्तता च मूर्च्छा सतृड् भवति पित्तकृते तथैव// SS6.57.5/ कण्डूगुत्वकफसंस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु/ सर्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये समुदीरयन्ति॥ SS6.57.6/ संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृतो भवति सो+अशुचिदर्शनाच्च/ वाते वचाम्बुवमनं कृतवान् पिबेच्च स्नेहैः सुराभिरथवोष्णजलेन चूर्णम्॥ SS6.57.7/ कृष्णाविडङ्गयवभस्महरेणुभार्गीरास्नैलहिङ्गुलवणोत्तमनागराणाम्/ पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं स्नेहः ससैन्धवसितामधुसर्पिरिष्टः॥ SS6.57.8/ निम्बाम्बुवामितवतः कफजे+अनुपानं राजद्रुमाम्बु मधुना तु सदीप्यकं स्यात्/ चूर्णं यदुक्तमथवा+अनिलजे तदेव सर्वैश्च सर्वकृतमेवमुपक्रमेत// SS6.57.9/ द्राक्षापटोलविडवेत्रकरीरनिम्बमूर्वाभयाक्षबदरामलकेन्द्रवृक्षैः/ बीजैः करञ्जनृपवृक्षभवैश्च पिष्टैर्लेहं पचेत् सुरभिमूत्रयुतं यथावत्॥ SS6.57.10/ मुस्तां वचां त्रिकटुकं रजनीद्वयं च भार्गीं च कुष्ठमथ निर्दहनीं च पिष्ट्वा/ मूत्रे+अविजे द्विरदमूत्रयुते पचेद्वा पाठां तुगामतिविषां रजनीं च मुख्याम्॥ SS6.57.11/ मण्डूकिमर्कममृतां च सलाङ्गलाख्यां मूत्रे पचेत्तु महिषस्य विधानविद्वा/ एतान्न सन्ति चतुरो लिहतस्तु लेहान् गुल्मारुचिश्वसनकण्ठहृदामयाश्च// SS6.57.12/ सात्म्यान् &स्वदेशरचितान् विविधांश्च भक्ष्यान् पानानि मूलफलषाडवरागयोगान्/ अद्याद्रसांश्च विविधान् विविधैः प्रकारैर्भुञ्जीत चापि लघुरूक्षमनःसुखानि॥ SS6.57.13/ आस्थापनं विधिवदत्र विरेचनं च कुर्यान्मृदूनि शिरसश्च विरेचनानि/ त्रीण्यूषणानि रजनीत्रिफलायुतानि चूर्णीकृतानि यवशूकविमिश्रितानि॥ SS6.57.14/ क्षौद्रायुतानि वितरेन्मुखबोधनार्थमन्यानि& तिक्तकटुकानि च भेषजानि/ मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः॥ SS6.57.15/ मूत्रासवैर्गुडकृतैश्च तथा त्वरिष्टैः क्षारासवैश्च मधुमाधवतुल्यगन्धैः/ स्यादेष एव कफवातहते विधिश्च शान्तिं गते हुतभुजि प्रशमाय तस्य// SS6.57.16/ इच्छाभिघातभयशोकहते+अन्तरग्नौ भावान् भवाय वितरेत् खलु शक्यरूपान्/ अर्थेषु &चाप्यपचितेषु पुनर्भवाय पौराणिकैः श्रुतिशतैरनुमानयेत्तम्&॥ SS6.57.17/ दैन्यं गते मनसि बोधनमत्र शस्तं यद्यत् प्रियं तदुपसेव्यमरोचके तु॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे+अरोचकप्रतिषेधो नाम (एकोनविंशो+अध्यायः, आदितः) सप्तपञ्चाशत्तमो+अध्यायः//57॥ अष्टापञ्चाशत्तमो+अध्यायः/ SS6.58.1/ अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.58.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.58.3/ वातकुण्डलिका+अष्ठीला वातबस्तिस्तथैव च/ मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा॥ SS6.58.4/ मूत्रग्रन्थिर्मूत्रशुक्रमुष्णवातस्तथैव च/ मूत्रौकसादौ द्वौ चापि रोगा द्वादश कीर्तिताः॥ SS6.58.5/ रौक्ष्याद्वेगविघाताद्वा वायुरन्तरमाशिर्तः&/ मूत्रं चरति संगृह्य विगुणः कुण्डलीकृतः॥ SS6.58.6/ सृजेदल्पाल्पमथवा सरुजस्कं शनैः शनैः/ वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम्॥ SS6.58.7/ शकृन्मार्गस्य बस्तेश्च चायुरन्तरमाश्रितः/ अष्ठीलावद्घनं ग्रन्थिं करोत्यचलमुन्नतम्॥ SS6.58.8/ विण्मूत्रनिलसङ्गश्च तत्राध्मानं च जायते/ वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः॥ SS6.58.9/ वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः/ निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतो+अनिलः॥ SS6.58.10/ मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः/ वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः॥ SS6.58.11/ वेगं सन्धार्य मूत्रस्य यो भूयः स्रष्टुमिच्छति/ तस्य नाभ्येति यदि वा कथञ्चित्संप्रवर्तते॥ SS6.58.12/ प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः/ मूत्रातीतं तु तं विद्यान्मूत्रवेगविघातजम्॥ SS6.58.13/ मूत्रस्य विहते वेगे तदुदावर्तहेतुना/ अपानः कुपितो वायुरुदरं पूरयेद्भृशम्॥ SS6.58.14/ नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्/ तं मूत्रजठरं विद्यादधःस्रोतोनिरोधनम्॥ SS6.58.15/ बस्तौ वा+अप्यथवा नाले मणौ वा यस्य देहिनः/ मूत्रं प्रवृत्तं सज्जेत &सरक्तं वा प्रवाहतः॥ SS6.58.16/ स्रवेच्छनैरल्पमल्पं सरुजं वा+अथ नीरुजम्/ विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः॥ SS6.58.17/ रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ/ सदाहवेदनं कृच्छ्रं कुर्यातां मूत्रसंक्षयम्॥ SS6.58.18/ अभ्यन्तरे बस्तिमुखे वृत्तो+अल्पः स्थिर एव च/ वेदनावानति &सदा मूत्रमार्गनिरोधनः॥ SS6.58.19/ जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः/ स मूत्रग्रन्थिरित्येवमुच्यते &वेदनादिभिः॥ SS6.58.20/ प्रत्युपस्थितमूत्रस्तु मैथुनं यो+अभिनन्दति/ तस्य मूत्रयुतं रेतः सहसा संप्रवर्तते॥ SS6.58.21/ पुरस्ताद्वा+अपि मूत्रस्य पश्चाद्वा+अपि कदाचन/ भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते॥ SS6.58.22/ व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम्/ बस्तिं मेढ्रं गुदं चैव प्रदहन् स्रावयेदधः॥ SS6.58.23/ मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा/ कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम्॥ SS6.58.24/ विशदं पीतकं मूत्रं सदाहं बहलं तथा/ शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम्॥ SS6.58.25/ मूत्रौकसादं तं विद्याद्रोगं पित्तकृतं बुधः/ पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम्॥ SS6.58.26/ शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम्/ मूत्रौकसाहं तं विद्यादामयं &द्वादशं कफात्॥ SS6.58.27/ कषायकल्कसर्पिंषि भक्ष्यान् लेहान् पयांसि च/ क्षारमद्यासवस्वेदान्(क्षारमध्वासवस्वेदान्) बस्तींश्चोत्तरसंज्ञितान्॥ SS6.58.28/ विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम्/ मूत्रोदावर्तयोगांश्च कार्त्स्न्येनात्र& प्रयोजयेत्॥ SS6.58.29/ कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम्/ धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते॥ SS6.58.30/ सुरां सौवर्चलवतीं मूत्रकृच्छ्री पिबेन्नरः/ मधु मांसोपदंशं वा पिबेद्वा+अप्यथ गौडिकम्॥ SS6.58.31/ पिबेत् कुङ्कुमकर्षं वा मधूदकसमायुतम्/ रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात्॥ SS6.58.32/ दाडिमाम्लां &युतां मुख्यामेलाजीरकनागरैः/ पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते॥ SS6.58.33/ पृथक्पर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च/ अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम्॥ SS6.58.34/ क्षीरावशिष्टं तच्छीतं &सिताक्षौद्रयुतं पिबेत्/ नरो मारुतपित्तोत्थमूत्रघातनिवारणम्॥ SS6.58.35/ निष्पीड्य वाससा सम्यग्वर्चो रासभवाजिनोः/ रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम्॥ SS6.58.36/ मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च/ पिबेदक्षसमं कल्कं मूत्रदोषनिवारणम्॥ SS6.58.37/ अभयामलकाक्षाणां कल्कं बदरसंमितम्/ अम्भसा+अलवणोपेतं पिबेन्मूत्ररुजापहम्॥ SS6.58.38/ उदुम्बरसमं कल्कं द्राक्षाया जलसंयुतम्/ पिबेत् पर्युषितं &रात्रौ शीतं मूत्ररुजापहम्॥ SS6.58.39/ निदिग्धिकायाः स्वरसं पिबेत् कुडवसंमितम्/ मूत्रदोषहरं कल्यमथवा क्षौद्रसंयुतम्॥ SS6.58.40/ प्रपीड्यामलकानां तु रसं कुडवसंमितम्/ पीत्वा+अगदी भवेज्जन्तुर्मूत्रदोषरुजातुरः॥ SS6.58.41/ धात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः/ पिष्ट्वा+अथवा सुशीतेन शालितण्डुलवारिणा॥ SS6.58.42/ तालस्य तरुणं मूलं त्रपुसस्य रसं तथा/ श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत्॥ SS6.58.43/ शृतं वा मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः/ मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम्&॥ SS6.58.44/ बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान्/ शतपर्वकमूलं च देवदारु सचित्रकम्॥ SS6.58.45/ अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः/ मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम्&॥ SS6.58.46/ पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम्/ पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया॥ SS6.58.47/ नलाश्मभेददर्भेक्षुत्रपुसैर्वारुबीजकान्/ क्षीरे परिशृतान् तत्र पिबेत् सर्पिः समायुतान्॥ SS6.58.48/ पाटल्या यावशूकाच्च पारिभद्रात्तिलादपि/ क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम्॥ SS6.58.49/ पिबेद्गुडेन मिश्रं वा लिह्याल्लेहान् पृथक् पृथक्/ अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम्॥ SS6.58.50/ स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम्/ ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः॥ SS6.58.51/ स्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते&/ मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः॥ SS6.58.52/ ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु/ विधानं तस्य पूर्वं हि व्यासतः परिकीर्तितम्॥ SS6.58.53/ क्षौद्रार्धपात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः/ शर्करायाश्च चूर्णं च द्राक्षाचूर्णं च तत्समम्॥ SS6.58.54/ स्वयङ्गुप्ताफलं चैव तथिवेक्षुरकस्य च/ पिप्पलीचूर्णसंयुक्तमर्धभागं प्रकल्पयेत्॥ SS6.58.55/ तदैकध्यं समानीय खजेनाभिप्रमन्थयेत्/ ततः पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत्॥ SS6.58.56/ एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा/ मूत्रदोषाञ्जयेत् &सर्वानन्ययोगैः सुदुर्जयान्॥ SS6.58.57/ जयेच्छोणितदोषांश्च वन्ध्या गर्भं लभेत च/ नारी चैतत् प्रयुञ्जाना योनिदोसात् प्रमुच्यते॥ SS6.58.58/ बला कोलास्थि मधुकं श्वदंष्ट्रा+अथ शतावरी/ मृणालं च कशेरुश्च बीजानीक्षुरकस्य च// SS6.58.59/ सहस्रवीर्या+अंशुमती पयस्या सह कालया/ शृगालविन्ना+अतिबला बृंहणीयो गणस्तथा॥ SS6.58.60/ एतानि समभागानि मतिमान् सह साधयेत्/ चतुर्गुणेन पयसा गुडस्य तुलया सह// SS6.58.61/ द्रोणावशिष्टं तत् पूतं पचेत्तेन घृताढकम्/ तत् सिद्धं कलशे स्थाप्यं क्षौद्रप्रस्थेन संयुतम्॥ SS6.58.62/ सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते/ तुगाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च// SS6.58.63/ क्षौद्रेण तुल्यान्यालोड्य प्रशस्ते+अहनि लेहयेत्/ तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत्॥ SS6.58.64/ शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः/ व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम्॥ SS6.58.65/ ओजस्वी बलवान्मर्त्यः पिबेन्नेव च हृष्यति/ चित्रकः सारिवा चैव बला कालानुसारिवा॥ SS6.58.66/ द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भेवेत्/ तथैव मधुकं पथ्यां दद्यादामलकानि च// SS6.58.67/ घृताढकं पचेदेभिः &कल्कैः कर्षसमन्वितैः/ क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत्॥ SS6.58.68/ शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम्/ तुगाक्षीर्याश्च तत् सर्वं मतिमान् परिमिश्रयेत्॥ SS6.58.69/ ततो मितं पिबेत्काले यथादोषं यथाबलम्/ वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत्॥ SS6.58.70/ रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम्/ जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम्॥ SS6.58.71/ &प्रक्षाहितं च धन्यं च सर्वरोगापहं शिवम्/ सर्पिरेतत् प्रयुञ्जाना स्त्री गर्भं लभते+अचिरात्॥ SS6.58.72/ असृग्दोषाञ्जयेच्चापि योनिदोषांश्च संहतान्/ मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्राघातप्रतिषेधो नाम (विंशो+अध्यायः, आदितः) अष्टपञ्चाशत्तमो+अध्यायः//58॥ ऊनषष्टितमो+अध्यायः/ SS6.59.1/ अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.59.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.59.3/ वातेन पित्तेन कफेन सर्वैस्तथा+आभिघातैः शकृदश्मरीभ्याम्/ तथा+अपरः शर्करया सुकष्टो मूत्रोपघातः कथितो+अष्टमस्तु॥ SS6.59.4/ अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः/ फलद्भिरिव कृच्छ्रेण वाताघातेन मेहति॥ SS6.59.5/ हारिद्रमुष्णं रक्तं वा मुष्कमेहनबस्तिभिः/ अग्निना दह्यमानाभैः पित्ताघातेन मेहति॥ SS6.59.6/ स्निग्धं शुक्लमनुष्णं च मुष्कमेहनबस्तिभिः/ संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति॥ SS6.59.7/ दाहशीतरुजाविष्टो नानावर्णं मुहुर्मुहुः/ ताम्यमानस्तु कृच्छ्रेण सन्निपातेन मेहति॥ SS6.59.8/ मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च/ स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः&॥ SS6.59.9/ वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत्/ शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः॥ SS6.59.10/ आध्मानं च सशूलं च मूत्रसङ्गं करोति हि/ अश्मरीहेतुकः पूर्वं मूत्रघात उदाहृतः॥ SS6.59.11/ अश्मरी शर्करा चैव &तुल्ये संभवलक्षणैः/ शर्कराया विशेषं तु शृणु कीर्तयतो मम// SS6.59.12/ पच्यमानस्य पित्तेन भिद्यमानस्य वायुना/ श्लेष्मणो+अवयवा भिन्नाः शर्करा इति संज्ञिताः॥ SS6.59.13/ हृत्पीडा वेपथुः शूलं कुक्षौ& वह्निः सुदुर्बलः/ ताभिर्भवति मूर्च्छा च मूत्राघातश्च दारुणः॥ SS6.59.14/ मूत्रवेगनिरस्तासु तासु शाम्यति वेदना/ &यावदन्या पुनर्नैति गुडिका स्रोतसो मुखम्॥ SS6.59.15/ शर्करासंभवस्यैतन्मूत्राघातस्य लक्षणम्/ चिकित्सितमथैतेषामष्टानामपि वक्ष्यते॥ SS6.59.16/ अश्मरीं च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत्/ यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम्॥ SS6.59.17/ श्वदंष्ट्राश्मभिदौ कुम्भीं हपुषां कण्टकारिकाम्/ बलां शतावरीं रास्नां वरुणं गिरिकर्णिकाम्॥ SS6.59.18/ तथा विदारिगन्धादिं संहृत्य त्रैवृतं पचेत्/ तैलं घृतं वा तत् पेयं तेन वा+अप्यनुवासनम्॥ SS6.59.19/ दद्यादुत्तरबस्तिं च वातकृच्छ्रोपशान्तये/ श्वदंष्ट्रास्वरसे तैलं सगुडक्षीरनागरम्॥ SS6.59.20/ पक्त्वा तत् पूर्ववद्योज्यं तत्रानिलरुजापहम्/ तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृतम्(शृतम्)॥ SS6.59.21/ पीतं घृतं पित्तकृच्छ्रं नाशयेत् क्षीरमेव वा/ दद्यादुत्तरबस्तिं च पित्तकृच्छ्रोपशान्तये॥ SS6.59.22/ एभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु/ हितं विरेचनं चेक्षुक्षीरद्राक्षारसैर्युतम्॥ SS6.59.23/ सुरसोषकमुस्तादौ वरुणादौ च &यत् कृतम्/ तैलं तथा यवाग्वादि &कफाघाते प्रशस्यते॥ SS6.59.24/ यथादोषोच्छ्रयं कुर्यादेतानेव च सर्वजे/ फल्गुवृश्चीरदर्भाश्मसारचूर्णं च वारिणा॥ SS6.59.25/ सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम्/ तथा+अभिघातजे कुर्यात् सद्योव्रणचिकित्सितम्॥ SS6.59.26/ मूत्रकृच्छ्रे शकृज्जाते कार्या वातहरी क्रिया/ स्वेदावगाहावभ्यङ्गबस्तिचूर्णक्रियास्तथा॥ SS6.59.27/ ये त्वन्ये तु तथा कृच्छ्रे तयोः प्रोक्तः क्रियाविधिः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्रकृच्छ्रप्रतिषेधो नाम (एकविंशतितमो+अध्यायः, आदितः) एकोनषष्टितमो+अध्यायः//59॥ षष्टितमो+अध्यायः/ SS6.60.1/ अथातो+अमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.60.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.60.3/ निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः/ इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते॥ SS6.60.4/ गुह्यानागतविज्ञानमनवस्था+असहिष्णुता/ क्रिया वा+अमानुषी यस्मिन् सग्रहः परिकीर्त्यते॥ SS6.60.5/ अशुचिं भिन्नमर्यादं क्षतं वा यदि वा+अक्षतम्/ हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा॥ SS6.60.6/ असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये/ व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथा+अष्टधा॥ SS6.60.7/ देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः/ रक्षांसि या चापि पिशाचजातिरेषो+अष्टको देवगणो ग्रहाख्यः॥ SS6.60.8/ संतुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी/ तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः॥ SS6.60.9/ संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः/ सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः॥ SS6.60.10/ हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः/ नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः॥ SS6.60.11/ ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो &द्रुतमतिरल्पवाक् सहिष्शुः/ तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः॥ SS6.60.12/ प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः/ मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भुक्तो& भवति पितृग्रहाभिभूतः॥ SS6.60.13/ भूमौ यः प्रसरति सर्पवत् कदाचित् सृक्किण्यौ विलिखति& जिह्वया तथैव/ निद्रालुर्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः॥ SS6.60.14/ मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरो+अतिशूरः/ क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः॥ SS6.60.15/ उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथा+अतिलोलः/ बह्वाशी विजनहिमाम्बुरात्रिसेवी &व्याविग्नो भ्रमति रुदन् पिशाचजुष्टः॥ SS6.60.16/ स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रालुः पतति च कम्पते च यो+अति/ यश्चाद्रिद्विरदनगादिविच्युतः सन् संसृष्टो न भवति वार्धकेन जुष्टः॥ SS6.60.17/ देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि/ गन्धर्वाः प्रायशो+अष्टम्यां यक्षाश्च प्रतिपद्यथ// SS6.60.18/ कृष्णक्षये च पितरः पश्चम्यामपि चोरगाः/ रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च// SS6.60.19/ दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा/ स्वमणिं भास्करस्योस्रा यथा देहं च देहधृक्/ विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम्॥ SS6.60.20/ तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम्/ गुणास्तथा+अष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम्॥ SS6.60.21/ न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति/ ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः॥ SS6.60.22/ तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः/ असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति॥ SS6.60.23/ निशाचराणां तेषां हि ये देवगणमाश्रिताः/ ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः॥ SS6.60.24/ देवग्रहा इति पुनः प्रोच्यन्ते+अशुचयश्च& ये/ देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत्॥ SS6.60.25/ &स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु/ निरृतेर्या दुहितरस्तासां स प्रसवः स्मृतः॥ SS6.60.26/ सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता/ हिंसाविहारा ये केचिद्देवभावभुपाश्रिताः&॥ SS6.60.27/ भूतानीति कृता संज्ञा तेषां संज्ञाप्रवक्तृभिः/ ग्रहसंज्ञानि भूतानि यस्माद्वेत्त्यनया भिषक्॥ SS6.60.28/ विद्यया भूतविद्यात्वमत एव निरुच्यते/ तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः॥ SS6.60.29/ जपैः सनियमैर्होमैरारभेत चिकित्सितुम्/ रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी॥ SS6.60.30/ भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते/ वस्त्राणि गन्धमाल्यानि मांसानि& रुधिराणि च// SS6.60.31/ यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत्/ हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु॥ SS6.60.32/ दिनेषु तेषु देयानि तद्भूतविनिवृत्तये/ देवग्रहे देवगृहे हुत्वा+अग्निं प्रापयेद्(दापयेद्)बलिम्॥ SS6.60.33/ कुशस्वस्तिकपूपाज्यच्छत्रपायससंभृतम्/ असुराय यथाकालं विदध्याच्चत्वरादिषु॥ SS6.60.34/ गन्धर्वस्य गवां मध्ये &मद्यमांसाम्बुजाङ्गलम्/ हृद्ये वेश्मनि यक्षस्य कुल्माषासृक्सुरादिभिः॥ SS6.60.35/ अतिमुक्तककुन्दाब्जैः पुष्पैश्च वितरेद्बलिम्/ नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम्॥ SS6.60.36/ तत्रैवोपहरेच्चापि नागाय विविधं बलिम्/ चतुष्पथे राक्षसस्य भीमेषु गहनेषु वा॥ SS6.60.37/ शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत्/ पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः॥ SS6.60.38/ न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत्/ अजर्क्षचर्मरोमाणि शल्यकोलूकयोस्तथा॥ SS6.60.39/ हिङ्गुं मूत्रं च बस्तस्य धूममस्य प्रयोजयेत्/ एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः॥ SS6.60.40/ गजाह्वपिप्पलीमूलव्योषामलकसर्षपान्/ गोधानकुलमार्जारऋष्यपित्तप्रपेषितान्&॥ SS6.60.41/ नस्याभ्यञ्जनसेकेषु विदध्याद्योगतत्त्ववित्/ स्वराश्वाश्वतरोलूककरभश्वशृगालजम्॥ SS6.60.42/ पुरीषं &गृध्रकाकानां वराहस्य च पेषयेत्/ बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम्॥ SS6.60.43/ शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम्/ मञ्जिष्ठां रजनीं कृष्णां बस्तमूत्रेण पेषयेत्॥ SS6.60.44/ वर्त्यश्छायाविशुष्कास्ताः सपित्ता नयनाञ्जनम्/ नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः॥ SS6.60.45/ हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञ्जनम्/ सैन्धवं कटुकां हिङ्गुं वयःस्थां च वचामपि/ बस्तमूत्रेण संपिष्टं मत्स्यपित्तेन पूर्ववत्॥ SS6.60.46/ ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम्/ पूराणसर्पिर्लशुनं हिङ्गु सिद्धार्थकं वचा॥ SS6.60.47/ गोलोमी चाजलोमी च भूतकेशी जटा तथा/ कुक्कुटा सर्पगन्धा च तथा काणविकाणिके॥ SS6.60.48/ वज्रप्रोक्ता& वयःस्था च शृङ्गी मोहनवल्लिका/ अर्कमूलं त्रिकटुकं लता स्रोतोजमञ्जनम्॥ SS6.60.49/ नैपाली हरितालं च रक्षोघ्ना ये च कीर्तिताः/ सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिगवां तथा॥ SS6.60.50/ श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च/ विट्त्वग्रोमवसामूत्ररक्तपित्तनखादयः॥ SS6.60.51/ अस्मिन् वर्गे भिषक् कुर्यात्तैलानि च घृतानि च/ पानाभ्यञ्जननस्येषु तानि योज्यानि जानता॥ SS6.60.52/ अवपीडे+अञ्जने चैव विदध्याद्गुटिकीकृतम्/ विदधीत परीषेके क्वथितं चूर्णितं तथा॥ SS6.60.53/ उद्धूलने श्लक्ष्णपिष्टं प्रदेहे चावचारयेत्/ एष सर्वविकारांस्तु मानसानपराजितः॥ SS6.60.54/ हन्यादल्पेन कालेन स्नेहादिरपि च &क्रमः/ न &चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे॥ SS6.60.55/ ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत्/ वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्धा मजौजसः॥ SS6.60.56/ हिताहितीये यच्चोक्तं नित्यमेव समाचरेत्/ ततः प्राप्स्यति सिद्धिं च यशश्च विपुलं भिषक्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते नाम (प्रथमो+अध्यायः, आदितः) षष्टितमो+अध्यायः//60॥ एकषष्टितमो+अध्यायः/ SS6.61.1/ अथातो+अपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.61.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.61.3/ स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने/ अपस्मार इति प्रोक्तस्ततो+अयं व्याधिरन्तकृत्॥ SS6.61.4/ मिथ्यातियोगेन्द्रियार्थकर्मणामभिसेवनात्/ विरुद्धमलिनाहारविहारकुपितैर्मलैः॥ SS6.61.5/ वेगनिग्रहशीलानामहिताशुचिभोजिनाम्/ रजस्तमोभिभूतानां गच्छतां च रजस्वलाम्॥ SS6.61.6/ तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम्/ चेतस्यभिहते पुंसामपस्मारो+अभिजायते॥ SS6.61.7/ हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता/ निद्रानाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ// SS6.61.8/ संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः/ रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा॥ SS6.61.9/ विक्षिपन् हस्तपादं च विजिह्मभ्रूर्विलोचनः/ दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ॥ SS6.61.10/ अल्पकालानतरं चापि पुनः संज्ञां लभेत सः/ सो+अपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः॥ SS6.61.11/ वातपित्तकफैर्नॄणां चतुर्थः सन्निपाततः/ वेपमानो दशन् दन्तान् श्वसन् फेनं वमन्नपि॥ SS6.61.12/ यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति/ ततो मे चित्तनाशः स्यात् सो+अपस्मारो+अनिलात्मकः॥ SS6.61.13/ तृट्तापस्वेदमूर्च्छार्तो धुन्वन्नङ्गानि विह्वलः/ यो ब्रूयाद्विकृतं सत्त्वं पीतं मामनुधावति॥ SS6.61.14/ ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते/ शीतहृल्लासनिद्रार्तः पतन् भूमौ वमन् कफम्॥ SS6.61.15/ यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति/ ततो मे चित्तनाशः स्यात् सो+अपस्मारः कफात्मकः॥ SS6.61.16/ हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु संख्यया/ प्रलापः कूजनं क्लेशः प्रत्येकं तु भवेदिह// SS6.61.17/ सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे/ अनिमित्तागमाद्व्याधेर्गमनादकृते+अपि च// SS6.61.18/ आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम्/ क्रमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च// SS6.61.19/ आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः/ देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित्॥ SS6.61.20/ शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः/ स्थायिनः केचिदल्पेन कालेनाभिप्रवर्धिताः॥ SS6.61.21/ दर्शयन्ति विकारांस्तु विश्वरूपान्निसर्गतः/ अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु॥ SS6.61.22/ तस्य कार्यो विधिः सर्वो य उन्मादेषु वक्ष्यते/ पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः॥ SS6.61.23/ उपयोगो ग्रहोक्तानां योगानां तु विशेषतः/ ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत्/ शिग्रुकट्वङ्गकिण्वाहिनिम्बत्वग्रससाधितम्॥ SS6.61.24/ चतुर्गुणे गवां मूत्रे तैलाभ्यञ्जने हितम्/ गोधानकुलनागानां पृषतर्क्षगवामपि॥ SS6.61.25/ पित्तेषु सिद्धं तैलं च पानाभ्यङ्गेषु पूजितम्/ तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत्॥ SS6.61.26/ पूजां रुद्रस्य कुर्वीत तद्गणानां च नित्यशः/ वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः॥ SS6.61.27/ कफजं वमनैर्धीमानपस्मारमुपाचरेत्/ कुलत्थयवकोलानि शणबीजं पलङ्कषाम्॥ SS6.61.28/ जटिलां पञ्चमूल्यौ द्वे पथ्यां चोत्क्वाथ्य यत्नतः/ बस्तमूत्रयुतं सर्पिः पचेत्तद्वातिके हितम्॥ SS6.61.29/ काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे/ पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम्॥ SS6.61.30/ काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे/ पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम्॥ SS6.61.31/ सुरद्रुमवचाकुष्ठसिद्धार्थव्योषहिङ्गुभिः/ मञ्जिष्ठारजनीयुग्मसमङ्गात्रिफलाम्बुदैः॥ SS6.61.32/ करञ्जबीजशैरीषगिरिकर्णीहुताशनैः/ सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम्॥ SS6.61.33/ कृमिकुष्ठगरश्वासबलासविषमज्वरान्/ सर्वभूतग्रहोन्मादानपस्मारांश्च नाशयेत्॥ SS6.61.34/ दशमूलेन्द्रवृक्षत्वङ्मूर्वाभार्गीफलत्रिकैः/ शम्पाकश्रेयसीसप्तपर्णापामार्गफल्गुभिः॥ SS6.61.35/ शृतैः कल्कैश्च भूनिम्बपूतीकव्योषचित्रकैः/ त्रिवृत्पाठानिशायुग्मसारिवाद्वयपौष्करैः॥ SS6.61.36/ कटुकायासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः&/ सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्रसैः॥ SS6.61.37/ साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत्/ चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति॥ SS6.61.38/ भार्गीशृते पचेत् क्षीरे शालितण्डुलपायसम्/ त्र्यहं शुद्धाय तं भोक्तुं वराहायोपकल्पयेत्॥ SS6.61.39/ ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत्/ त्रीन् भागांस्तस्य चूर्णस्य किण्वभागेन संसृजेत्॥ SS6.61.40/ मण्डोदकार्थे देयश्च भार्गीक्वाथः सुशीतलः/ शुद्धे कुम्भे निदध्याच्च संभारं तं सुरां ततः॥ SS6.61.41/ जातगन्धां जातरसां पाययेदातुरं भिषक्/ सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत्॥ इति सुस्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रे+अपस्मारप्रतिषेधो नाम (द्वितीयो+अध्यायः, आदितः) एकषष्टितमो+अध्यायः//61॥ द्विषष्टितमो+अध्यायः/ SS6.62.1/ अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः॥ SS6.62.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.62.3/ मदयन्त्युद्धता(मदयन्त्युद्गता) दोषा यस्मादुन्मार्गमाश्रिताः&/ मानसो+अयमतो व्याधिरुन्माद इति कीर्तितः&॥ SS6.62.4/ एकैकशः& समस्तैश्च दोषैरत्यर्थमूर्च्छितैः/ मानसेन च दुःखेन स पञ्चविध उच्यते॥ SS6.62.5/ विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम्/ स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्ति च// SS6.62.6/ मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम्/ अत्युत्साहो+अरुचिश्चान्ने स्वप्ने कलुषभोजनम्&॥ SS6.62.7/ वायुनोन्मथनं चापि &भ्रमश्चक्रगतस्य वा/ यस्य स्यादचिरेणैव उन्मादं सो+अधिगच्छति॥ SS6.62.8/ रूक्षच्छविः परुषवाग्धमनीततो वा &शीतातुरः कृशतनुः स्फुरिताङ्गसन्धिः/ आस्फोटयस्यटति गायति नृत्यशीलो विक्रोशति भ्रमति चाप्यनिलप्रकोपात्॥ SS6.62.9/ तृट्स्वेददाहबहुलो बहुभिग्विनिद्राश्छायाहिमानिलजलान्तविहारसेवी/ तीक्ष्णो हिमाम्बुनि चये+अपि स वह्निशङ्की पित्ताद्दिवा नभसि पश्यति तारकाश्च// SS6.62.10/ छर्द्यग्निसादसदनारुचिकासयुक्तो योषिद्विविक्तरतिरल्पमतिप्रचारः/ निद्रापरो+अल्पकथनो+अल्पभुगुष्णसेवी रात्रौ भृशं भवति चापि कफप्रकोपात्॥ SS6.62.11/ सर्वात्मके पवनपित्तकफा यथास्वं संहर्षिता इव च लिङ्गमुदीरयन्ति॥ SS6.62.12/ चौरैर्नरेन्द्रपुरुषैररिभिस्तथा+अन्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा/ गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः॥ SS6.62.13/ चित्रं स जल्पति मनोनुगतं विसंज्ञो गायत्यथो हसति रोदिति &मूढसंज्ञः/ रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः श्यावाननो विषकृतो&+अथ भवेत् परासुः॥ SS6.62.14/ स्निग्धं स्विन्नं तु मनुजमुन्मादार्तं विशोधयेत्/ तीक्ष्णैरुभयतोभागैः शिरसश्च विरेचनैः॥ SS6.62.15/ विविधैरवपीडैश्च सर्षपस्नेहसंयुतैः/ योजयित्वा तु तच्चूर्णं घ्राणे &तस्य प्रयोजयेत्॥ SS6.62.16/ सततं धूपयेच्चैनं श्वगोमांसैः सुपूतिभिः/ सर्षपानां च तैलेन नस्याभ्यङ्गौ हितौ सदा॥ SS6.62.17/ दर्शयेदद्भुतान्यस्य वदेन्नाशं प्रियस्य वा/ भीमाकारैर्नरैर्नागैर्दान्तैर्व्यालैश्च निर्विषैः॥ SS6.62.18/ भीषयेत् संयतं पाशैः कशाभिर्वा+अथ ताडयेत्/ यन्त्रयित्वा सुगुप्तं वा त्रासयेत्तं तृणाग्निना॥ SS6.62.19/ जलेन तर्जयेद्वा+अपि रज्जुघातैर्विभावयेत्/ बलवांश्चापि संरक्षेत् जले+अन्तः परिवासयेत्/ प्रतुदेदारया चैनं मर्माघातं विवर्जयेत्/ वेश्मनो+अन्तः प्रविश्यैनं रक्षंस्तद्वेश्म दीपयेत्॥ SS6.62.20/ सापिधाने &जरत्कूपे सततं वा निवासयेत्/ त्र्यहात्त्र्यहाद्यवागूश्च &तर्पणान् वा प्रदापयेत्॥ SS6.62.21/ केवलानम्बुयुक्तान् वा कुल्माषान् वा बहुश्रुतः/ हृद्यं यद्दीपनीयं च तत्पथ्यं तस्य भोजयेत्(योजयेत्)॥ SS6.62.22/ (विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः/ श्यामैलवालुकैलाभिश्चन्दनामरदारुभिः॥ SS6.62.23/ बर्हिष्ठरजनीकुष्ठपर्णिनीसारिवाद्वयैः/ हरेणुकात्रिवृद्दन्तीवचातालीसकेशरैः॥ SS6.62.24/ द्विक्षीरं साधितं सर्पिर्मालतीकुसुमैः सह/ गुल्मकासज्वरश्वासक्षयोन्मादनिवारणम्॥ SS6.62.25/ एतदेव हि संपक्वं जीवनीयोपसंभृतम्/ चतुर्गुणेन दुग्धेन महाकल्याणमुच्यते॥ SS6.62.26/ अपस्मारं ग्रहं शोषं क्लैब्यं कार्श्यमबीजताम्/ घृतमेतन्निहन्त्याशु ये चादौ गदिता गदाः॥ SS6.62.27/ बर्हिष्ठकुष्ठमञ्जिष्ठाकटुकैलानिशाह्वयैः/ तगरत्रिफलाहिङ्गुवाजिगन्धामरद्रुमैः॥ SS6.62.28/ वचा+अजमोदाकाकोलीमेदामधुकपद्मकैः/ सशर्करं हितं सर्पिः पक्वं क्षीरचतुर्गुणम्॥ SS6.62.29/ बालानां ग्रहजुष्टानां पुंसां दुष्टाल्परेतसाम्/ ख्यातं फलघृतं स्त्रीणां वन्ध्यानां चाशु गर्भदम्॥) SS6.62.30/ ब्रह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गु सुरां जठाम्/ विषघ्नीं लशुनं रास्नां विशल्यां सुरसां वचाम्॥ SS6.62.31/ ज्योतिष्मतीं &नागरं च अनन्तामभयां तथा/ सौराष्ट्रीं च समांशानि &गजमूत्रेण पेषयेत्॥ SS6.62.32/ छायाविशुष्कास्तद्वर्तीर्योजयेद्विधिकोविदः/ अवपीडे+अञ्जने+अभ्यङ्गे नस्ये धूमे प्रलेपने॥ SS6.62.33/ उरोपाङ्गललाटेषु सिराश्चास्य विमोक्षयेत्/ अपस्मारक्रियां चापि ग्रहोद्दिष्टां च कारयेत्॥ SS6.62.34/ शान्तदोषं विशुद्धं च स्नेहबस्तिभिराचरेत्/ उन्मादेषु च सर्वेषु कुर्याच्चत्तप्रसादनम्/ मृदुपूर्वां मदे+अप्येवं क्रियां मृद्वीं प्रयोजयेत्॥ SS6.62.35/ शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक्/ विषजे मृदुपूर्वां च विषघ्नीं कारयेत् क्रियाम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रे उन्मादप्रतिषेधो नाम (तृतीयो+अध्यायः, आदितः) द्विषष्टितमो+अध्यायः//62॥ त्रिषष्टितमो+अध्यायः/ SS6.63.1/ अथातो रसभेदविकल्पमध्यायं व्याख्यास्यामः॥ SS6.63.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.63.3/ दोषाणां पञ्चदशधा प्रसरो+अभिहितस्तु यः/ त्रिषष्ट्या रसभेदानां तत्प्रयोजनमुच्यते॥ SS6.63.4/ अविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा/ रसभेदत्रिषष्टिं तु वीक्ष्य वीक्ष्यावचारयेत्॥ SS6.63.5/ &एकैकेनानुगमनं भागशो यदुदीरितम्/ &दोषाणां तत्र मतिमान् त्रिषष्टिं तु प्रयोजयेत्॥ SS6.63.6/ यथाक्रमप्रवृत्तानां द्विकेषु मधुरो रसः/ पञ्चानुक्रमते योगानम्लश्चतुर एव तु॥ SS6.63.7/ त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम्/ तिक्तः कषायमन्वेति ते द्विका दश पञ्च च// SS6.63.8/ तद्यथा मधुराम्लः, मधुरलवणः, मधुरकटुकः, मधुरतिक्तः, मधुरकषायः, एते पञ्चानुक्रान्ता मधुरेण; अम्ललवणः, अम्लकटुकः, अम्लतिक्तः, अम्लकषायः, एते चत्वारो+अनुक्रान्ता अम्लेन; लवणकटुकः, लवणतिक्तः, लवणकषायः, एते त्रयो+अनुकान्ता लवणेन; कटुतिक्तः, कटुकषायः, द्वावेतावनुक्रान्तौ कटुकेन; तिक्तकषायः एक एवानुक्रान्तस्तिक्तेन; &एवमेते पञ्चदश द्विकसंयोगा व्याख्याताः॥ SS6.63.9/ त्रिकान् वक्ष्यामः आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति/ षटम्लो लवणस्तस्मादर्धमेकं तथा& कटुः॥ SS6.63.10/ तद्यथा मधुराम्ललवणः, मधुराम्लकटुकः, मधुराम्लतिक्तः, मधुरामलकषायः, मधुरलवणकटुकः, मधुरलवणातिक्तः, मधुरलवणकषायः, मधुरकटुकतिक्तः, मधुरकटुकषायः, मधुरतिक्तकषायः, एवमेषां दशानां त्रिकसंयोगानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुकः, अम्ललवणतिक्तः, अम्ललवणकषायः, अम्लकटुतिक्तः, अम्लकटुकषायः, अम्लतिक्तकषायः, एवमेषां षण्णामादावम्लः प्रयुज्यते; लवणकटुतिक्तः, लवणकटुकषायः, लवणतिक्तकषायः, एवमेषां त्रयाणामादौ लवणः प्रयुज्यते; कटुतिक्तकषायः, एवमेकस्यादौ कटुकः प्रयुज्यते; एवमेते त्रिकसंयोगा विंशतिर्व्याख्याताः॥ SS6.63.11/ चतुष्कान् वक्ष्यामः/ चतुष्करससंयोगान्मधुरो दश गच्छति/ चतुरो+अम्लो+अनुगच्छेच्च लवणस्त्वेकमेव तु॥ SS6.63.12/ मधुराम्ललवणकटुकः, मधुराम्ललवणतिक्तः, मधुराम्ललवणकषायः, मधुराम्लकटुकतिक्तः, मधुराम्लकटुकषायः, मधुराम्लतिक्तकषायः, मधुरलवणकटुकतिक्तः, मधुरलवणकटुकषायः, मधुरलवणतिक्तकषायः, मधुरकटुतिक्तकषायः, एवमेषां दशानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुतिक्तः, अम्ललवणकटुकषायः, अम्ललवणतिक्तकषायः, अम्लकटुतिक्तकषायः, एवमेषां चतुर्णामादावम्लः; लवणकटुतिक्तकषायः, एवमेकस्यादौ लवणः; एवमेते चतुष्करससंयोगाः पञ्चदश कीर्तिताः॥ SS6.63.13/ पञ्चकान् वक्ष्यामः/ पञ्चकान् पञ्च मधुर एकमम्लस्तु गच्छति॥ SS6.63.14/ मधुराम्ललवणकटुतिक्तः, मधुराम्ललवणकटुकषायः, मधुराम्ललवणतिक्तकषायः, मधुराम्लकटुतिक्तकषायः, मधुरलवणकटुतिक्तकषायः, एवमेषां पञ्चानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुतिक्तकषायः, एवमेकस्यादावम्लः; एवमेते षट् पञ्चकसंयोगा व्याख्याताः॥ SS6.63.15/ षट्कमेकं वक्ष्यामः; एकस्तु षट्कसंयोगः मधुराम्ललवणकटुतिक्तकषायः; एष एक एव षट्संयोगः॥ SS6.63.16/ एकैकश्च षट्सा भवन्ति मधुरः, अम्लः, लवणः, कटुकः, तिक्तः, कषायः, इति॥ SS6.63.17/ &भवति चात्र एषा त्रिषष्टिर्व्याख्याता &रसानां रसचिन्तकैः/ दोषभेदत्रिषष्ट्यां तु प्रयोक्तव्या विचक्षणैः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु रसभेदविकल्पाध्यायो नाम (प्रथमः, आदितः) त्रिषष्टितमो+अध्यायः//63॥ चतुःषष्टितमो+अध्यायः/ SS6.64.1/ अथातः स्वस्थवृत्तमध्यायं व्याख्यास्यामः॥ SS6.64.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.64.3/ सूत्रस्थाने समुद्दिष्टः स्वस्थो भवति यादृशः/ तस्य& यद्रक्षणं तद्धि चिकित्सायाः प्रयोजनम्॥ SS6.64.4/ तस्य यद्वृत्तमुक्तं हि रक्षणं च मया++आदितः/ तस्मिन्नर्थः समासोक्ता विस्तरेणेह वक्ष्यते॥ SS6.64.5/ यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्/ तेषु तेषु प्रदातव्याः रसास्ते ते विजानता॥ SS6.64.6/ प्रक्लिन्नत्वाच्छरीराणां वर्षासु भिषजा खलु&/ मन्दे+अग्नौ कोपमायान्ति सर्वेषां& मारुतादयः॥ SS6.64.7/ तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय& च/ कषायतिक्तकटुकै रसैर्युक्तमपद्रवम्॥ SS6.64.8/ नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेव च/ देयमन्नं नृपतये यज्जलं चोक्तमादितः॥ SS6.64.9/ तप्तावरतमम्भो वा पिबेन्मधुसमायुतम्/ अह्नि मेघानिलाविष्टे+अत्यर्थशीताम्बुसङ्कुले॥ SS6.64.10/ तरुणत्वाद्विदाहं च गच्छन्त्योषधयस्तदा/ मतिमांस्तन्निमित्तं च नातिव्यायाममाचरेत्॥ SS6.64.11/ अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्त्यजेत्/ भूबाष्पपरिहारार्थं शयीत च विहायसि॥ SS6.64.12/ शीते साग्नौ निवाते च गुरुप्रावरणे गृहे/ यायान्नागवधूभिश्च प्रशस्तागुरुभूषितः॥ SS6.64.13/ दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः/ सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः॥ SS6.64.14/ क्षीरेक्षुविकृतिक्षौद्रशालिमुद्गादिजाङ्गलाः/ श्वेतस्रजश्चन्द्रपादाः प्रदोषे लघु चाम्बरम्॥ SS6.64.15/ सलिलं च प्रसन्नत्वात् सर्वमेव तदा हितम्/ सरःस्वाप्लवनं चैव कमलोत्पलशालिषु॥ SS6.64.16/ प्रदोषे शशिनः पादाश्चन्दनं चानुलेपनम्/ तिक्तस्य सर्पिषः पानैरसृक्स्रावैश्च युक्तितः॥ SS6.64.17/ वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः/ नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवा++आतपम्॥ SS6.64.18/ रात्रौ जागग्णं चैव मैथुनं चापि वर्जयेत्/ (&स्वादुशीतजलं मेध्यं शुचिस्फटिकनिर्मलम्॥ SS6.64.19/ शरच्चन्द्रांशुनिर्धौतमगस्त्योदयनिर्विषम्/ प्रसन्नत्वाच्च सलिलं सर्वमेव तदा हितम्॥ SS6.64.20/ सचन्दनं सकर्पूरं वासश्चामलिनं लघु/ भजेच्च शारदं माल्यं सीधोः पानं च युक्तितः॥ SS6.64.21/ पित्तप्रशमनं यच्च तच्च सर्वं समाचरेत्/) (&हेमन्तः शीतलो रूक्षो मन्दसूर्यो+अनिलाकुलः॥ SS6.64.22/ ततस्तु शीतमासाद्य वायुस्तत्र प्रकुप्यति/ कोष्ठस्थः शीतसंस्पर्शादन्तःपिण्डीकृतो+अनलः॥ SS6.64.23/ रसमुच्छोषयत्याशु तस्मात् स्निग्धं तदा हितम्/) हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम्॥ SS6.64.24/ ससर्पिस्तैलमहिमशनं हितमुच्यते/ तीक्ष्णान्यपि च पानानि पिबेदगुरुभूषितः&॥ SS6.64.25/ तैलाक्तस्य सुखोष्णे च वारिकोष्ठे+अवगाहनम्/ साङ्गारयाने महति कौशेयास्तरणास्तृते॥ SS6.64.26/ शयीत शयने तैस्तैर्वृतो गर्भगृहोदरे/ स्त्रीः श्लिष्ट्वा+अगुरुधूपाढ्याः पीनोरुजघनस्तनीः॥ SS6.64.27/ प्रकामं च निषेवेत मैथुनं तर्पितो नृपः/ (&मधुरं तिक्तकटुकमम्लं लवणमेव च// SS6.64.28/ अन्नपानं तिलान् माषाञ्छाकानि च दधीनि च/ तथेक्षुविकृतीः शालीन् सुगन्धांश्च नवानपि॥ SS6.64.29/ प्रसहानूपमांसानि क्रव्यादबिलशायिनाम्/ औदकानां प्लवानां च पादिनां चोपसेवयेत्॥ SS6.64.30/ मद्यानि च प्रसन्नानि यच्च किञ्चित् बलप्रदम्/ कामतस्तन्निषेवेत पुष्टिमिच्छन् हिमागमे॥ SS6.64.31/ दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः/) एष एव विधिः कार्यः शिशिरे समुदाहृतः॥ SS6.64.32/ (&हेमन्ते निचितः श्लेष्मा शैत्याच्छीतशरीरिणाम्/ औष्ण्याद्वसन्ते कुपितः कुरुते च गदान् बहून्॥ SS6.64.33/ ततो+अम्लमधुरस्निग्धलवणानि गुरूणि च/ वर्जयेद्वमनादीनि कर्माण्यपि च कारयेत्॥ SS6.64.34/ षष्टिकान्नं यवाञ्छीतान् मुद्गान् नीवारकोद्रवान्/ लावादिविष्किररसैर्दद्याद्यूसैश्च युक्तितः॥ SS6.64.35/ पटोलनिम्बवार्ताकतिक्तकैश्च हिमात्यये/ सेवेन्मध्वासवारिष्टान् सीधुमाध्वीकमाधवान्॥ SS6.64.36/ व्यायाममञ्जनं धूमं तीक्ष्णं च कवलग्रहम्/ सुखाम्बुना च सर्वार्थान् सेवेत कुसुमागमे॥) SS6.64.37/ तीक्ष्णरूक्षकटुक्षारकषायं कोष्णमद्रवम्/ यवमुद्गमधुप्रायं वसन्ते भोजनं हितम्॥ SS6.64.38/ व्यायामो+अत्र नियुद्धाध्वशिलानिर्घातजो/ उत्सादनं तथा स्नानं वनिताः काननानि च// SS6.64.39/ सेवेत निर्हरेच्चापि हेमन्तोपचितं कफम्/ शिरोविरेकवमननिरूहकवलादिभिः॥ SS6.64.40/ वर्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्रवान्/ व्यायाममुष्णमायासं मैथुनं परिशोषि च// SS6.64.41/ रसांश्चाग्निगुणोद्रिकतान् निदाघे परिवर्जयेत्/ सरांसि सरितो वापीर्वनानि रुचिराणि च// SS6.64.42/ चन्दनानि परार्ध्यानि स्रजः सकमलोत्पलाः/ तालवृन्तानिलाहारांस्तथा शीतगृहाणि च// SS6.64.43/ घर्मकाले निषेवेत वासांसि सुलघूनि च/ शर्कराखण्डदिग्धानि& सुगन्धीनि हिमानि च// SS6.64.44/ पानकानि च सेवेत मन्थांश्चापि सशर्करान्/ भोजनं च हितं शीतं सघृतं मधुरद्रवम्॥ SS6.64.45/ शृतेन पयसा रात्रौ शर्करामधुरेण च/ प्रत्यग्रकुसुमाकीर्णे शयने हर्म्यसंस्थिते॥ SS6.64.46/ शयीत चन्दनार्द्राङ्गः स्पृश्यमानो+अनिलैः सुखैः/ तापात्यये हिता नित्यं रसा ये गुरवस्त्रयः॥ SS6.64.47/ पयो मांसरसाः कोष्णास्तैलानि च घृतानि च/ बृंहणं चापि यत्किञ्चिदभिष्यन्दि तथैव च// SS6.64.48/ निदाघोपचितं चैव प्रकुप्यन्तं समीरणम्/ निहन्यादनिलघ्नेन विधिना विधिकोविदः॥ SS6.64.49/ (नदीजलं रूक्षमुष्णमुदमन्थं तथा++आतपम्/ व्यायामं च दिवास्वप्नं व्यवायं चात्र वर्जयेत्॥ SS6.64.50/ नवान्नरूक्षशीताम्बुसक्तूंश्चापि विवर्जयेत्/ यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा॥ SS6.64.51/ हर्म्यमध्ये निवाते च भजेच्छय्यां मृदूत्तराम्/ सविषप्राणिविण्मूत्रलालादिष्ठीवनादिभिः॥ SS6.64.52/ समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम्/ वायुना विषदुष्टेन प्रावृषेण्येन दूषितम्॥ SS6.64.53/ तद्धि स्र्वोपयोगेषु तस्मिन् काले विवर्जयेत्/ अरिष्टासवमैरेयान् सोपदंशांस्तु युक्तितः॥ SS6.64.54/ पिबेत् प्रावृषि जीर्णांस्तु रात्रौ तानपि वर्जयेत्/ निरूहैर्बस्तिभिश्चान्यैस्तथा+अन्यैर्मारुतापहैः॥ SS6.64.55/ कुपितं शमयेद्वायुं वार्षिकं चाचरेद्विधिम्/ ऋतावृतौ य एतेन विधिना वर्तते नरः॥ SS6.64.56/ घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन/ अत ऊर्ध्वं द्वादशाशनप्रविचारान् वक्ष्यामः/ तत्र शीरोष्णस्निग्धरूक्षद्रवशुष्कैककालिकद्विकालिकौषधयुक्तमात्राहीनदोषप्रशमनवृत्त्यर्थाः॥ SS6.64.57/ तृष्णोष्णमददाहार्तान् रक्तपित्तविषातुरान्/ मूर्च्छार्तान् स्त्रीषु च क्षीणान् शीतैरन्नैरुपाचरेत्॥ SS6.64.58/ कफवातमामयाविष्टान् विरिक्तान् स्नेहपायिनः/ &अक्लिन्नकायांश्च नरानुष्णैरन्नैरुपाचरेत्॥ SS6.64.59/ वातिकान् रूक्षदेहांश्च व्यवायोपहतांस्तथा/ व्यायामिनश्चापि नरान् स्निग्धैरन्नैरुपाचरेत्॥ SS6.64.60/ मेदसा+अभिपरीतांस्तु &स्निग्धान्मेहातुरानपि/ कफाभिपन्नदेहांश्च रूक्षैरन्नैरुपाचरेत्॥ SS6.64.61/ शुष्कदेहान् पिपासार्तान् दुर्बलानपि च द्रवैः/ प्रक्लिन्नकायान् व्रणिनः शुष्कैर्मेहिन एव च// SS6.64.62/ एककालं भवेद्देयो दुर्बलाग्निविवृद्धये/ समाग्नये तथा++आहारो द्विकालमपि& पूजितः॥ SS6.64.63/ औषधद्वेषिणे देयस्तथौषधसमायुतः/ मन्दाग्नये रोगिणे च मात्राहीनः प्रशस्यते॥ SS6.64.64/ यथर्तुदत्तस्त्वाहारो दोषप्रशमनः स्मृतः/ अतः परं तु स्वस्थानां वृत्त्यर्थं सर्व एव च/ प्रविचारानिमानेवं द्वादशात्र प्रयोजयेत्&॥ SS6.64.65/ अत ऊर्ध्वं दशौषधकालान् वक्ष्यामः/ &तत्राभक्तं प्राग्भक्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्ग्रासं ग्रासान्तरं चेति दशौषधकालाः॥ SS6.64.66/ तत्राभक्तं तु यत् केवलमेवौषधमुपयुज्यते॥ SS6.64.67/ वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तथा&++आमयमसंशयमाशु चैव/ &तद्बालवृद्धवनितामृदवस्तु पीत्वा ग्लानिं परां समुपयान्ति बलक्षयं च// SS6.64.68/ प्राग्भक्तं नाम यत् प्राग्भक्तस्योपयुज्यते॥ SS6.64.69/ शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वर्दनान्निरेति/ प्राग्भक्तसेवितमथौषधमेतदेव दद्याच्च वृद्धशिशुभीरुकृशाङ्गनाभ्यः॥ SS6.64.70/ अधोभक्तं नाम &यदधो भक्तस्येति॥ SS6.64.71/ मध्येभक्तं नाम यन्मध्ये भक्तस्य पीयते॥ SS6.64.72/ पीतं यदन्नमुपयुज्य तदूर्ध्वकाये हन्याद्गदान् बहुविधांश्च बलं ददाति/ मध्ये तु पीतमपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्ति रोगाः॥ SS6.64.73/ अन्तराभक्तं &नाम यदन्तरा पीयते पूर्वापरयोर्भक्तयोः॥ SS6.64.74/ सभक्तं &नाम यत् सह भक्तेन// SS6.64.75/ पथ्यं सभक्तमबलाबलयोर्हि नित्यं तद्द्वेषिणामपि तथा शिशुवृद्धयोश्च/ हृद्यं मनोबलकरं त्वथ दीपनं च पथ्यं सदा भवति चान्तरभक्तकं यत्॥ SS6.64.76/ सामुद्गं &नाम यद्भक्तस्यादावन्ते च पीयते॥ SS6.64.77/ दोषे द्विधा प्रविसृते तु समुद्गसंज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु॥ SS6.64.78/ &मुहुर्मुहुर्नाम सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते॥ SS6.64.79/ श्वासे मुहुर्मुहुरतिप्रसृते च कासे हिक्कावमीषु स वदन्त्युपयोज्यमेतत्॥ SS6.64.80/ ग्रासं तु यत्पिण्डव्यामिश्रम्॥ SS6.64.81/ ग्रासान्तरं& तु यद्ग्रासान्तरेषु॥ SS6.64.82/ ग्रासेषु& चूर्णमबलाग्निषु दीपनीयं वाजीकराण्यपि तु योजयितुं यतेत/ ग्रासान्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्च लेहान्॥ SS6.64.83/ एवमेते दशौषधकालाः॥ SS6.64.84/ विसृष्टे विण्मूत्रे विशदकरणे देहे च सुलघौ/ विशुद्धे चोद्गारे हृदि सुविमले वाते च सरति/ तथा+अन्नश्रद्धायां क्लमपरिगमे कुक्षौ च शिथिले/ प्रदेयस्त्वाहारो भवति भिषजां कालः स तु मतः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु स्वस्ववृत्ताध्यायो नाम (द्वितीयो+अध्यायः, आदितः) चतुःषष्टितमो+अध्यायः//64॥ पञ्चषष्टितमो+अध्यायः/ SS6.65.1/ अथातस्तन्त्रयुक्तिमध्यायं व्याख्यास्यामः॥ SS6.65.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.65.3/ द्वात्रिंशत्ततन्त्रयुक्तयो भवन्ति शास्त्रे/ तद्यथा अधिकरणं, योगः, पदार्थः, हेत्वर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, प्रदेशः, अतिदेशः, अपवर्जः, वाक्यशेषः, अर्थापत्तिः, विपर्ययः, प्रसङ्गः, एकान्तः, अनेकान्तः, पूर्वपक्षः, निर्णयः, अनुमतं, विधानम्, अनागतावेक्षणम्, अतिक्रान्तावेक्षणं, संशयः, व्याख्यानं, स्वसंज्ञा, निर्वचनं, निदर्शनं, नियोगः, विकल्पः, समुच्चयः, ऊह्यम्, इति॥ SS6.65.4/ अत्रासां तन्त्रयुक्तीनां किं प्रयोजनम् उच्यते वाक्ययोजनमर्थयोजनं च// SS6.65.5/ भवन्ति चात्र श्लोकाः असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम्/ स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः&॥ SS6.65.6/ &व्याक्ता नोक्तास्तु ये ह्यर्था लीना ये चाप्यनिर्मलाः/ लेशोक्ता ये च& केचित्स्युस्तेषां चापि प्रसाधनम्॥ SS6.65.7/ यथा+अम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा/ &प्रबोधस्य प्रकाशार्थं तथा तन्त्रस्य युक्तयः॥ SS6.65.8/ तत्र यमर्थमधिकृत्योच्यते तदधिकरणं; यथा रसं दोषं वा॥ SS6.65.9/ येन वाक्यं युज्यते स योगः/ यथा तैलं पिबेच्चामृतवल्लिनिम्बहिंस्राभयावृक्षकपिप्पलीभिः/ सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे/ इत्यत्र तैलं सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धमिति प्रयुक्तं, एवं दूरस्थानामपि पदानामेकीकरणं योगः॥ SS6.65.10/ यो+अर्थो+अभिहितः सूत्रे पदे &वा स पदार्थः; पदस्य पदयोः पदानां वा+अर्थः पदार्थः; अपरिमिताश्च पदार्थाः/ यथा स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणां वा+अर्थानामुपपत्तिर्दृश्यते, तत्र यो+अर्थः पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः; यथा देवोत्पत्तिमध्यायं व्याख्यास्याम इत्युक्ते सन्दिह्यते बुद्धिः कतमस्य &वेदस्योत्पत्तिं वक्ष्यतीति, यतः ऋग्वेदादयस्तु वेदाः; विद विचारणे, vidL laabhe, ityetayozca धात्वोरनेकार्थयोः प्रयोगात्,तत्र पूर्वापरयोगमुपलभ्य प्रतिपत्तिर्भवति आयुर्वेदोत्पत्तिमयं विवक्षुरिति; एष पदार्थः॥ SS6.65.11/ &यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः/ यथा मृत्पिण्डो+अद्भिः प्रक्लिद्यते तथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिद्यत इति॥ SS6.65.12/ समासवचनमुद्देशः/ यथा शल्यमिति॥ SS6.65.13/ विस्तरवचनं निर्देशः/ यथा शारीरमागन्तुकं चेति॥ SS6.65.14/ एवमित्युपदेशः/ यथा तथा न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत् इति॥ SS6.65.15/ अनेन कारणेनेत्यपदेशः, यथा+अपदिश्यते मधुरः श्लेष्माणमभिवर्धयतीति॥ SS6.65.16/ प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः/ यथा देवदत्तस्यानेन शल्यमुद्धृतं &तथा यज्ञदत्तस्याप्ययमुद्धरिष्यतीति॥ SS6.65.17/ &प्रकृतस्यानागतस्य साघनमतिदेशः/ यथा यतो+अस्य वायुरूर्ध्वमुत्तिष्ठते तेनोदावर्ती स्यादिति॥ SS6.65.18/ अभिव्याप्यापकर्षणमपवर्गः/ यथा अस्वेद्या विषोपसृष्टाः, अन्यत्र कीटविषादिति॥ SS6.65.19/ येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्यशेषः/ यथा शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणं विना+अपि गम्यते पुरुषस्येति॥ SS6.65.20/ यदकीर्तितमर्थादापद्यते सा+अर्थापत्तिः/ यथा ओदनं भोक्ष्ये इत्युक्ते+अर्थादापन्नं भवति नायं पिपासुर्यवागूमिति॥ SS6.65.21/ &यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः/ यथा कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति॥ SS6.65.22/ प्रकरणान्तरेण &समापनं प्रसङ्गः, यद्वा प्रकरणान्तरितो यो+अर्थो+&असकृदुक्तः समाप्यते स प्रसङ्गः/ यथा पञ्चमहाभूतशरीरिसमवायः पुरुषस्तस्मिन् क्रिया सो+अधिष्ठानमिति वेदोत्पत्तावभिधाय, भूतचिन्तायां पुनरुक्तं यतो+अभिहितं पञ्चमहाभूतशरीरिसमवायः पुरुष इति, स खल्वेष कर्मपुरुषश्चिकित्साधिकृत इति॥ SS6.65.23/ (&सर्वत्र) यदवधारणेनोच्यते स एकान्तः/ यथा त्रिवृद्विरेचयति, मदनफलं वामयति (एव)॥ SS6.65.24/ क्वचित्तथा क्वचिदन्यथेति यः सो+अनेकान्तः/ यथा केचिदाचार्या ब्रुवते द्रव्यं प्रधानं, केचिद्रसं, केचिद्वीर्यं केचिद्विपाकमिति॥ SS6.65.25/ आक्षेपपूर्वकः प्रश्नः पूर्वपक्षः/ यथा कथं वातनिमित्ताश्चत्वारः प्रमेहा असाध्या भवन्तीति॥ SS6.65.26/ तस्योत्तरं निर्णयः/ यथा शरीरं प्रपीड्य पश्चादधो गत्वा वसामेदोमज्जानुविद्धं मूत्रं विसृजति वातः, एवमसाध्या वातजा इति॥ SS6.65.27/ तथा चोक्तम् कृत्स्नं शरीरं निष्पीड्य मेदोमज्जावसायुतः/ अधः प्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः॥ SS6.65.28/ परमतमप्रतिषिद्धमनुमतम्/ यथा अन्यो ब्रूयात् सप्त रसा इति, तच्चाप्रतिषेधादनुमन्यते कथंचिदिति॥ SS6.65.29/ प्रकरणानुपूर्व्या+अभिहितं विधानम्/ यथा सक्थिमर्माण्येकादश प्रकरणानुपूर्व्या+अभिहितानि॥ SS6.65.30/ एवं वक्ष्यतीत्यनागतावेक्षणम्/ यथा श्लोकस्थाने ब्रूयात् चिकित्सितेषु वक्ष्यामीति॥ SS6.65.31/ यत्पूर्वमुक्तं तदतिक्रान्तावेक्षणम्/ यथा चिकित्सितेषु ब्रूयात् श्लोकस्थाने यदीरितमिति॥ SS6.65.32/ उभयहेतुदर्शनं संशयः/ &यथा तलहृदयाभिघातः प्राणहरः, पाणिपादच्छेदनमप्राणहरमिति॥ SS6.65.33/ तन्त्रे+अतिशयोपवर्णनं व्याख्यानम्/ यथा इह पञ्चविंशतिकः पुरुषो व्याख्यायते, अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रभृत्यारभ्य &चिन्ता॥ SS6.65.34/ अन्यशास्त्रासामान्या स्वसंज्ञा/ यथा मिथुनमिति मधुसर्पिषोर्ग्रहणं; लोकप्रसिद्धमुदाहरणं &वा॥ SS6.65.35/ निश्चितं वचनं निर्वचनम्/ यथा आयुर्विद्यते+अस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः॥ SS6.65.36/ &दृष्टान्तव्यक्तिर्निदर्शनम्/ यथा अग्निर्वायुना सहितः &कक्षे वृद्धिं गच्छति तथा वातपित्तकफदुष्टो व्रण इति॥ SS6.65.37/ इदमेव कर्तव्यमिति नियोगः/ यथा पथ्यमेव भोक्तव्यमिति॥ SS6.65.38/ इदं चेदं चेति समुच्चयः/ यथा मांसवर्गे एणहरिणादयो लावतित्तिरिशारङ्गाश्च प्रधानानीति॥ SS6.65.39/ इदं वेदं चेति विकल्पः/ यथा रसौदनः सघृता यवागूर्वा (भवत्विति)॥ SS6.65.40/ यदनिर्दिष्टं बुद्ध्या&+अवगम्यते तदूह्यम्/ यथा अभिहितमन्नपानविधौ चतुर्विधं चान्नमुपदिश्यते भक्ष्यं भोज्यं लेह्यं पेयमिति, एवं चतुर्विधे वक्तव्ये द्विविधमभिहितम्; इदमत्रोह्यम् अन्नपाने विशिष्टयोर्द्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवतीति; &चतुर्विधश्चाहारः प्रविरलः, प्रायेण द्विविध एव; अतो द्वित्वं प्रसिद्धमिति/ किञ्चान्यत् अन्नेन भक्ष्यमवरुद्धं, घनसाधर्म्यात्; पेयेन लेह्यं, द्रवसाधम्यात्&॥ SS6.65.41/ भवन्ति चात्र &सामान्यदर्शनेनासां व्यवस्था संप्रदर्शिता/ विशेषस्तु यथायोगमुपधार्यो विपश्चिता॥ SS6.65.42/ द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे/ मया सम्यग्विनिहिताः शब्दार्थन्यायसंयुताः&॥ SS6.65.43/ यो ह्येता विधिवद्वेत्ति दीपीभूतास्तु बुद्धिमान्/ स पूजार्हो भिषक्श्रेष्ठ इति धन्वन्तरेर्मतम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु तन्त्रयुक्तिर्नाम (तृतीयो+अध्यायः, आदितः) पञ्चषष्टितमो+अध्यायः//65॥ षट्षष्टितमो+अध्यायः/ SS6.66.1/ अथातो दोषभेदविकल्पमध्यायं व्याख्यास्यामः॥ SS6.66.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS6.66.3/ &अष्टाङ्गवेदिविद्वांसं दिवोदासं महौजसम्/ छिन्नशास्त्रार्थसंदेहं सूक्ष्मागाधागमोदधिम्/ SS6.66.4/ विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति/ द्विषष्टिर्दोषभेदा ये पुरस्तात्परिकीर्तिताः॥ SS6.66.5/ कति तत्रैकशो ज्ञेया द्विशो वा+अप्यथवा त्रिशः/ तस्य तद्वचनं श्रुत्वा संशयच्छिन्महातपाः॥ SS6.66.6/ प्रीतात्मा नृपशार्दूलः& सुश्रुतायाह तत्त्वतः/ त्रयो दोषा धातवश्च पुरीषं मूत्र्मेव च// SS6.66.7/ देहं सन्धारयन्त्येते ह्यव्यापन्ना रसैर्हितैः/ पुरुषः षोडशकलः प्राणाश्चैकादशैव ये॥ SS6.66.8/ रोगाणां तु सहस्रं यच्छतं विंशतिरेव च/ &शतं च पञ्च द्रव्याणां त्रिसप्तत्यधिकोत्तरम्॥ SS6.66.9/ व्यासतः कीर्तितं तद्धि भिन्ना दोषास्त्रयो गुणाः/ द्विषष्टिधा भवन्त्येते भूयिष्ठमिति निश्चयः॥ SS6.66.10/ त्रय एव पृथक् दोषा द्विशो नव समाधिकैः/ त्रयोदशाधिकैकद्विसममध्योल्बणैस्त्रिशः॥ SS6.66.11/ पञ्चाशदेवं तु सह भवन्ति क्षयमागतैः/ &क्षीणमध्याधिकक्षीणक्षीणवृद्धैस्तथा+अपरैः॥ SS6.66.12/ द्वादशैवं समाख्यातास्त्रयो दोषा द्विषष्टिधा/ मिश्रा धातुमलैर्दोषा यान्त्यसंख्येयतां पुनः॥ SS6.66.13/ तस्मात् प्रसङ्गं संयम्य दोषभेदविकल्पनैः/ रोगं विदित्वोपचरेद्रसभेदैर्यथैरितैः॥ SS6.66.14/ भिषक् कर्ता+अथ करणं रसा दोषास्तु कारणम्/ कार्यमारोग्यमेवैकमनारोग्यमतो+अन्यथा॥ SS6.66.15/ अध्यायानां तु षट्षष्ट्या ग्रथितार्थपदक्रमम्/ एवमेतदशेषेण तन्त्रमुत्तरमृद्धिमत्॥ SS6.66.16/ स्पष्टगूढार्थविज्ञानमगाढमन्दचेतसाम्/ यथाविधि यथाप्रश्नं भवतां परिकीर्तितम्॥ SS6.66.17/ सहोत्तरं त्वेतदधीत्य सर्वं ब्राह्मं विधानेन यथोदितेन/ न हीयते+अर्थान्मनसो+अभ्युपेतादेतद्वचो ब्रह्ममतीव सत्यम्॥ इति सुश्रुतसंहितायामुत्तरतन्त्रे दोषभेदविकल्पो नाम षट्षष्टितमो+अध्यायः//66॥ इति सौश्रुते आयुर्वेदशास्त्रे उत्तरस्थानं समाप्तम्॥