सुश्रुतसंहिता/ अथ चिकित्सास्थानं/ प्रथमो+अध्यायः/ SS4.1.1/ अथातो द्विव्रणीयं चिकित्सितं व्याख्यास्यामः॥ SS4.1.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.1.3/ द्वौ व्रणौ भवतः शारीर, आगन्तुश्च/ तयोः शारीरः पवनपित्तकफशोणितसन्निपातनिमित्तः; आगन्तुरपि पुरुषपशुपक्षिव्यालसरीसृपप्रपतनपीडनप्रहाराग्निक्षारविषतीक्ष्णौषधशकलकपालशृङ्गच्क्रेषुपरशुशक्तिकुन्ताद्यायुधाभिघातनिमित्तः/ तत्र तुल्ये व्रणसामान्ये द्विकारणोत्थानप्रयोजनसामर्थ्याद् द्विव्रणीय इत्युच्यते॥ SS4.1.4/ सर्वस्मिन्नेवागन्तुव्रणे तत्कालमेव क्षतोष्मणः प्रसृतस्योपशमार्थं &पित्तवच्छीतक्रियावचारणविधिविशेषः सन्धानार्थं च मधुघृतप्रयोग इत्येतद्द्विकारणोत्थानप्रयोजनम्, उत्तरकालं तु दोषोपप्लवविशेषाच्छारीरवत् प्रतीकारः॥ SS4.1.5/ दोषोपप्लवविशेषः पुनः समासतः पञ्चदशप्रकारः, प्रसरणसामर्थ्यात्, यथोक्तो व्रणप्रश्नाधिकारे; शुद्धत्वात् षोडशप्रकार इत्येके॥ SS4.1.6/ तस्य लक्षणं द्विविधं सामान्यं, वैशेषिकं च/ तत्र सामान्यं रुक्/ व्रण गात्रविचूर्णने, व्रणयतीति व्रणः/ विशेषलक्षणं पुनर्वातादिलिङ्गविशेषः॥ SS4.1.7/ तत्र श्यावारुणाभस्तनुः शीतः पिच्छिलो+अल्पस्रावी& रूक्षश्चटचटायनशीलः स्फुरणायामतोदभेदवेदनाबहुलो निर्मांसश्चेति वातात्, क्षिप्रजः पीतनीलाभः किंशुकोदकाभोष्णस्रावी दाहपाकरागविकारकारी पीतपिडकाजुष्टश्चेति पित्तात्, प्रततचण्डकण्डूबहुलः &स्थूलौष्ठः स्तब्धसिरास्नायुजालावततः कठिनः पाण्ड्ववभासो मन्दवेदनः शुक्लशीतसान्द्रपिच्छिलास्रावी गुरुश्चेति कफात्, प्रवालदलनिचयप्रकाशः कृष्णस्फोटपिडाकाजालोपचितस्तुरङ्गस्थानगन्धिः सवेदनो धूमायनशीलो रक्तस्रावी पित्तलिङ्गश्चेति रक्तात्, तोददाहधूमायनप्रायः &पीतारुणाभस्तद्वर्णस्रावी चेति वातपित्ताभ्यां, कण्डूयनशीलः सनिस्तोदो रूक्षो गुरुर्दारुणो मुहुर्मुहुः शीतपिच्छिलाल्पस्रावी चेति वातश्लेष्मभ्यां, गुरुः सदाह उष्णः पीतपाण्डुस्रावी& चेति पित्तश्लेष्मभ्यां, रूक्षस्तनुस्तोदबहुलः सुप्त इव च रक्तारुणाभस्तद्वर्णास्रावी चेति वातशोणिताभ्यां, घृतमण्डाभो मीनधावनतोयगन्धिर्मृदुर्विसर्प्युष्णकृष्णस्रावी चेति पित्तशोणिताभ्यां, रक्तो गुरुः स्निग्धः पिच्छिलः कण्डूप्रायः स्थिरो सरक्तपाण्डुस्रावी& चेति श्लेष्मशोणिताभ्यां, स्फुरणतोददाहधूमायनप्रायः पीततनुरक्तस्रावी चेति वातपित्तशोणितेभ्यः, कण्डूस्फुरणचुमचुमायमानप्रायः पाण्डुघनरक्तास्रावी चेति वातश्लेष्मशोणितेभ्यः, दाहपाकरागकण्डूप्रायः पाण्डुघनरक्तास्रावी चेति पित्तश्लेष्मशोणितेभ्यः, त्रिविधवर्णवेदनास्रावविशेषोपेतः पवनपित्तकफेभ्यः, निर्दहननिर्मथनस्फुरणतोददाहपाकरागकण्डूस्वापबहुलो नानावर्णवेदनास्रावविशेषोपेतः पवनपित्तकफशोणितेभ्यः, जिह्वातलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः सुव्यवस्थितो निरास्रावश्चेति शुद्धो व्रण इति॥ SS4.1.8/ तस्य व्रणस्य पष्टिरुपक्रमा भवन्ति/ तद्यथा अपतर्पणमालेपः परिषेको+अभ्यङ्गः स्वेदो विम्पालनमुपनाहः पाचनं विस्रावणं स्नेहो वमनं विरेचनं छेदनं भेदनं दारणं लेखनमेषणमाहरणं व्यधनं विस्रावणं सीवनं सन्धानं पीडनं शोणितास्थापनं निर्वापणमुत्कारिका कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रिया+अवचूर्णनं व्रणधूपनमुत्सादनमवसादनं मृदुकर्म दारुणकर्म क्षारकर्माग्निकर्म कृष्णकर्म पाण्डुकर्म प्रतिसारणं रोमसञ्जननं लोमापहरणं बस्तिकर्मोत्तरबस्तिकर्म बन्धः पत्रदानं कृमिघ्नं बृंहणं विषघ्नं शिरोविरेचनं नस्यं कवलधारणं धूमो मधु सार्पिर्यन्त्रमाहारो रक्षाविधानमिति॥ SS4.1.9/ तेषु कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रिया+अवचूर्णनमिति शोधनरोपणानि, तेष्वष्टौ शस्त्रकृत्याः, शोणितास्थापनं क्षारो+अग्निर्यन्त्रमहारो रक्षाविधानं बन्धविधानं चोक्तानि, स्नेहस्वेदनवमनविरेचनबस्त्युत्तरबस्तिशिरोविरेचननस्यधूमकवलघारणान्यन्यत्र& वक्ष्यामः, यदन्यदवशिष्टमुपक्रमजातं तदिह वक्ष्यते॥ SS4.1.10/ षड्विधः प्रागुपदिष्टः शोफः, तस्यैकादशोपक्रमा भवन्त्यपतर्पणादयो विरेचनान्ताः; ते च विशेषेण &शोथप्रतीकारे वर्तन्ते, व्रणभावमापन्नस्य च न विरुध्यन्ते; शेषास्तु प्रायेण व्रणप्रतीकारहेतव एव// SS4.1.11/ अपतर्पणमाद्य उपक्रमः; एष सर्वशोफानां सामान्यः प्रधानतमश्च// SS4.1.12/ &भवन्ति चात्र दोषोच्छ्रायोपशान्त्यर्थं दोषानद्धस्य देहिनः/ अवेक्ष्य दोषं प्राणं च कार्यं स्यादपतर्पणम्॥ SS4.1.13/ ऊर्ध्वमारुततृष्णाक्षुन्मुखशोषश्रमान्वितैः/ न कार्यं गर्भिणीवृद्धबालदुर्बलभीरुभिः&॥ SS4.1.14/ शोफेषूत्थितमात्रेषु व्रणेषूग्ररुजेषु च/ यथास्वैरौषधैर्लेपं &प्रत्येकश्येन कारयेत्॥ SS4.1.15/ यथा प्रवज्वलिते वेश्मन्यम्भसा परिबेचनम्/ क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः॥ SS4.1.16/ प्रह्लादने शोधने च शोफस्य हरणे तथा/ उत्सादने रोपणे च लेपः स्यात्तु तदर्थकृत्॥ SS4.1.17/ वातशोफे तु वेदनोपशमार्थं सर्पिस्तैलधान्याम्लमांसरसवातहरौषधनिष्क्वाथैरशीतैः परिषेकान् कुर्वीत, पित्तरक्ताभिघातविषनिमित्तेषु क्षीरघृतमधुशर्करोदकेक्षुरसमधुरौषधक्षीरवृक्षनिष्क्वाथैरनुष्णैः परिषेकान् कुर्वीत, श्लेष्मशोफे तु तैलमूत्रक्षारोदकसुराशुक्तकफघ्नौषधनिष्क्वाथैरशीतैः परिषेकान् कुर्वीत// SS4.1.18/ यथा+अम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति/ दोषाग्निरेवं सहसा परिषेकेण शाम्यति॥ SS4.1.19/ अभ्यङ्गस्तु दोषमालोक्योपयुक्तो दोषोपशमं मृदुतां च करोति॥ SS4.1.20/ स्वेदविम्लापनादीनां क्रियाणां प्राक् स उच्यते/ पञ्चात् कर्मसु चादिष्टः स च विस्रावणादिषु॥ SS4.1.21/ रुजावतां दारुणानां कठिनानां तथैव च/ शोफानां स्वेदनं कार्यं ये चाप्येवंविधा व्रणाः॥ SS4.1.22/ स्थिराणां रुजतां मन्दं कार्यं विम्लापनं भवेत्/ अभ्यज्य स्वेदयित्वा तु वेशुनाड्या& ततः शनैः॥ SS4.1.23/ विमर्दयेद्भिषक् प्राज्ञस्तलेनाङ्गुष्ठकेन वा/ शोफयोरुपनाहं तु कुर्यादामविदग्धयोः॥ SS4.1.24/ अविदग्धः शमं याति विदग्धः पाकमेति च/ निवर्तते न यः शोफो विरेकान्तैरुपक्रमैः॥ SS4.1.25/ तस्य संपाचनं कुर्यात् समाहृत्यौषधानि तु/ दधितक्रसुराशुक्तधान्याम्लैर्योजितानि तु॥ SS4.1.26/ स्निग्धानि लवणीकृत्य पचेदुत्कारिकां शुभाम्/ सैरण्डपत्रया शोफं नाहयेदुष्णया तया॥ SS4.1.27/ हितं सम्भोजनं चापि पाकायाभिमुखो यदि/ वेदनोपशमार्थाय तथा पाकशमाय च// SS4.1.28/ अचिरोत्पतिते शोफे कुर्याच्छोणितमोक्षणम्/ सशोफे कठिने &ध्यामे सरक्ते वेदनावति॥ SS4.1.29/ संरब्धे विषमे चापि व्रणे विस्रावणं हितम्/ सविषे च विशेषेण जलौकोभिः पदैस्तथा॥ SS4.1.30/ वेदनायाः प्रशान्त्यर्थं पाकस्याप्राप्तये तथा/ सोपद्रवाणां रूक्षाणां कृशानां व्रणशोषिणाम्॥ SS4.1.31/ यथास्वमौषधैः सिद्धं स्नेहपानं विधीयते/ उत्सन्नमांसशोफे तु कफजुष्टे विशेषतः॥ SS4.1.32/ संक्लिष्टश्या(ध्या)मरुधिरे व्रणे प्रच्छर्दनं हितम्/ वातपित्तप्रदुष्टेषु दीर्घकालानुबन्धिषु॥ SS4.1.33/ विरेचनं प्रशंसन्ति व्रणेषु व्रणकोविदाः/ अपाकेषु तु रोगेषु& कठिनेषु स्थिरेषु च// SS4.1.34/ स्नायुकोथादिषु तथा च्छेदनं &प्राप्तमुच्यते/ अन्तःपूयेष्ववक्त्रेषु तथैवोत्सङ्गवत्स्वपि॥ SS4.1.35/ गतिमत्सु च रोगेषु भेदनं प्राप्तमुच्यते/ &बालवृद्धासहक्षीणभीरूणां योषितामपि॥ SS4.1.36/ मर्मोपरि च जातेषु &रोगेषूक्तेषु दारणम्/ सुपक्वे &पिण्डिते शोफे पीडनैरुपपीडिते&॥ SS4.1.37/ पाकोद्वृत्तेषु दोषेषु तत्तु कार्यं विजानता/ सुपिष्टैर्दारणद्रव्यैर्युक्तैः& क्षारेण वा पुनः॥ SS4.1.38/ &कठिनान् स्थूलवृत्तौष्ठान् दीर्यमाणान् पुनः पुनः/ कठिनोत्सन्नमांसांश्च लेस्वनेनाचरेद्भिषक्॥ SS4.1.39/ समं लिखेत् सुलिखितं लिखेन्निरवशेषतः/ &वर्त्मनां तु प्रमाणेन समं शस्त्रेण निर्लिखेत्॥ SS4.1.40/ क्षौमं प्लोतं पिचुं फेनं यावशूकं ससैन्धवम्/ ककशानि च पत्राणि लेखनार्थे प्रदापयेत्॥ SS4.1.41/ नाडीव्रणाञ् शल्यगर्भानुन्मार्ग्युत्सङ्गिनः शनैः/ करीरबालाङ्गुलिभिरेषण्या वैषयेद्भिषक्॥ SS4.1.42/ नेत्रवर्त्मगुदाभ्यासनाड्यो+अवक्त्राः सशोणिताः/ चुच्चूपोदकजैः श्लक्ष्णैः करीरैरेषयेत्तु ताः॥ SS4.1.43/ &संवृतासंवृतास्येषु व्रणेषु मतिमान् भिषक्/ यथोक्तमाहरेच्छल्यं प्राप्तोद्धरणलक्षणम्॥ SS4.1.44/ रोगे व्यधनसाध्ये तु यथोद्देशं प्रमाणतः/ शस्त्रं निदध्याद्दोषं च स्रावयेत् कीर्तितं यथा॥ SS4.1.45/ अपाकोपद्रुता ये च मांसस्था विवृतांश्च ये/ यथोक्तं सीवनं तेषु कार्यं सन्धानमेव च// SS4.1.46/ पूयगर्भानणुद्वारान् व्रणान्मर्मगतानपि/ यथोक्तैः पीडनद्रव्यैः समन्तात् परिपीडयेत्॥ SS4.1.47/ शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति/ न चाभिमुखमालिम्पेत्तथा दोषः प्रसिच्यते॥ SS4.1.48/ तैस्तैर्निमित्तैर्बहुधा शोणिते प्रस्रुते भृशम्/ कार्यं यथोक्तं वैद्येन शोणितास्थापनं भवेत्॥ SS4.1.49/ दाहपाकज्वरवतां व्रणानां पित्तकोपतः/ रक्तेन चाभिभूतानां कार्यं निर्वापणं भवेत्॥ SS4.1.50/ यथोक्तैः शीतलद्रव्यैः क्षीरपिष्टैर्घृताप्लुतैः/ दिह्यादबहलान् &सेकान् सुशीतांश्चावचारयेत्॥ SS4.1.51/ व्रणेषु क्षीणमांसेषु तनुस्राविष्वपाकिषु/ तोदकाठिन्यपारुष्यशूलवेपथुमत्सु च// SS4.1.52/ वातघ्नवर्गे+अम्लगणे काकोल्यादिगणे तथा/ स्नैहिकेषु& च बीजेषु पचेदुत्कारिकां शुभाम्॥ SS4.1.53/ तेषां च स्वेदनं कार्यं स्थिराणां वेदनावताम्/ दुर्गन्धानां क्लेदवतां पिच्छिलानां विशेषतः॥ SS4.1.54/ कषायैः शोधनं कार्यं शोधनैः प्रागुदीरितैः/ अन्तःशल्यानणुमुखान्& गम्भीरान् मांससंश्रितान्/ SS4.1.55/ शोधनद्रव्ययुक्ताभिर्वर्तिभिस्तान् यथाक्रमम्॥ पूतिमांसप्रतिच्छन्नान् महादोषांश्च शोधयेत्॥ SS4.1.56/ कल्कीकृतैर्यथालाभं वर्तिद्रव्यैः पुरोदितैः/ पित्तप्रदुष्टान् गम्भीरान् दाहपाकप्रपीडितान्॥ SS4.1.57/ कार्पासीफलमिश्रेण जयेच्छोधनसर्पिषा/ उत्सन्नमांसानस्निग्धानल्पस्रावान् &व्रणांस्तथा॥ SS4.1.58/ सर्षपस्नेहयुक्तेन धीमांस्तैलेन शोधयेत्/ तैलेनाशुध्यमानानां शोधनीयां रसक्रियाम्॥ SS4.1.59/ व्रणानां स्थिरमांसानां &कुर्याद्द्रव्यैरुदीरितैः/ कषाये विधिवत्तेषां कृते चाधिश्रयेत्& पुनः॥ SS4.1.60/ सुराष्ट्रजां सकासीसां दद्याच्चापि मनःशिलाम्/ हरितालं च मतिमांस्ततस्तामवचारयेत्॥ SS4.1.61/ मातुलुङ्गरसोपेतां सक्षौद्रामतिमर्दिताम्/ व्रणेषु दत्त्वा तां तिष्ठेत्त्रींस्त्रींश्च दिवसान् परम्॥ SS4.1.62/ मेदोजुष्टानगम्भीरान् दुर्गन्धांश्चूर्णशोधनैः/ उपाचरेत् भिषक् प्राज्ञः &श्लक्ष्णैः शोधनवर्तिजैः॥ SS4.1.63/ शुद्धलक्षणयुक्तानां कषायं रोपणं हितम्/ &तत्र कार्यं यथोद्दिष्टैर्द्रव्यैर्वैद्येन जानता॥ SS4.1.64/ अवेदनानां शुद्धानां गम्भीराणां तथैव च/ हिता रोपणवर्त्यङ्गकृता रोपणवर्तयः॥ SS4.1.65/ अपेतपूतिमांसानां मांसस्थानामरोहताम्/ कल्कः संरोहणः& कार्यस्तिलजो मधुस्ंयुतः&॥ SS4.1.66/ स माधुर्यात्तथौष्ण्याच्च स्नेहाच्चानिलनाशनः/ कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तहृत्॥ SS4.1.67/ औष्ण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः/ शोधयेद्रोपयेच्चापि युक्तः शोधनरोपणैः॥ SS4.1.68/ निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः/ पूर्वाभ्यां सर्पिषा चापि युक्तश्चाप्युपरोपणः&॥ SS4.1.69/ तिलवद्यवकल्कं तु केचिदाहुर्मनीषिणः/ &शमयेदविदग्धं च विदग्धमपि पाचयेत्॥ SS4.1.70/ पक्वं भिनत्ति भिन्नं च शोधयेद्रोपयेत्तथा&/ पित्तरक्तविषागन्तून् गम्भीरानपि च व्रणान्॥ SS4.1.71/ रोपयेद्रोपणीयेन क्षीरसिद्धेन सर्पिषा/ कफवाताभिभूतानां व्रणानां मतिमान् भिषक्॥ SS4.1.72/ कारयेद्रोपणं तैलं भेषजैस्तद्यथोदितैः&/ अबन्ध्यानां चलस्थानां शुद्धानां &च प्रदुष्यताम्॥ SS4.1.73/ द्विहरिद्रायुतां कुर्याद्रोपणार्थां& रसक्रियाम्/ समानां स्थिरमांसानां त्वक्स्थानां रोपणं भिषक्॥ SS4.1.74/ चूर्णं विदध्यान्मतिमान् प्राक्स्थानोक्तो विधिर्यथा/ शोधनो रोपणश्चैव विधिर्यो+अयं प्रकीर्तितः॥ SS4.1.75/ सर्वव्रणानां सामान्येनोक्तो &दोषाविशेषतः/ एष आगमसिद्धत्वात्तथैव फलदर्शनात्॥ SS4.1.76/ मन्त्रवत् संप्रयोक्तव्यो न मीमांस्यः कथञ्चन/ स्वबुद्ध्या &चापि विभजेत् कषायादिषु सप्तसु&॥ SS4.1.77/ भेषजानि &यथायोगं यान्युक्तानि पुरा मया/ आद्ये द्वे पञ्चमूल्यौ तु गणो यश्चानिलापहः॥ SS4.1.78/ स वातदुष्टे दातव्यः कषायादिषु सप्तसु/ न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यः स्मृतः॥ SS4.1.79/ तौ पित्तदुष्टे दातव्यौ कषायादिषु सप्तसु/ आरग्वधादिस्तु गणो यश्चोष्णः परिकीर्तितः॥ SS4.1.80/ तौ देयौ कफदुष्टे तु संसृष्टे संयता गणाः/ वातात्मकानुगररुजान् सास्रावानपि च व्रणान्॥ SS4.1.81/ सक्षौमयवसर्पिर्भिर्धूपनाङ्गैश्च धूपयेत्/ परिशुष्काल्पमांसानां गम्भीराणां तथैव च// SS4.1.82/ कुर्यादुत्सादनीयानि सर्पींष्यालेपनानि च/ मांसाशिनां च मांसानि भक्षयेद्विधिवन्नरः॥ SS4.1.83/ विशुद्धमनसस्तस्य मांसं मांसेन वर्धते/ उत्सन्नमृदुमांसानां व्रणानामवसादनम्॥ SS4.1.84/ कुर्याद्द्रव्यैर्यथोद्दिष्टैश्चूर्णितैर्मधुना सह/ कठिनानाममांसानां दुष्टानां मतिरिश्वना॥ SS4.1.85/ मृद्वी क्रिया विधातव्या शोणितं चापि मोक्षयेत्/ वातघ्नौषधसंयुक्तान् स्नेहान् सेकांश्च& कारयेत्॥ SS4.1.86/ मृदुत्वमाशुरोहं च गाढो बन्धः करोति हि/ वर्णेषु मृदुमांसेषु दारुणीकरणं हितम्/ धवप्रियङ्ग्वशोकानां रोहिण्याश्च त्वचस्तथा॥ SS4.1.87/ त्रिफलाधातकीपुष्परोध्रसर्जरसान् समान्/ कृत्वा सूक्ष्माणि चूर्णानि व्रणं तैरवचूर्णयेत्॥ SS4.1.88/ उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान्/ तथैव खलु दुःशोध्याञ् शोधयेत् क्षारकर्मणा॥ SS4.1.89/ स्रवतो+अश्मभवान्मूत्रं ये चान्ये रक्तवाहिनः/ निःशेषच्छिन्नसन्धींश्च साधयेदग्निकर्मणा॥ SS4.1.90/ दुरूढत्वात्तु शुक्लानां कृष्णकर्म हितं भवेत्/ भल्लातकान् वासयेत्तु क्षीरे प्राङ्मूत्रभावितान्/ ततो द्विधा च्छेदयित्वा लौहे कुम्भे निधापयेत्॥ SS4.1.91/ कुम्भे+अन्यस्मिन् निखाते तु तं कुम्भमथ योजयेत्/ मुखं मुखेन सन्धाय गोमयैर्दाहयेत्ततः॥ SS4.1.92/ यः स्नेहश्च्यवते तस्माद्ग्राहयेत्तं शनैर्भिषक्/ ग्राम्यानूपशफान् दग्ध्वा सूक्ष्मचूर्णानि कारयेत्॥ SS4.1.93/ तैलेनानेन संसृष्टं शुक्लमालेपयेद्व्रणम्/ भल्लातकविधानेन सारस्नेहांस्तु कारयेत्॥ SS4.1.94/ ये च केचित् फलस्नेहा विधानं तेषु पूर्ववत्&/ दुरूढत्वात्तु कृष्णानां पाण्डुकर्म हितं भवेत्॥ SS4.1.95/ सप्तरात्रं स्थितं क्षीरे छागले रोहिणीफलम्/ तेनैव पिष्टं सुश्लक्ष्णं सवर्णकरणं हितम्॥ SS4.1.96/ नवं कपालिकाचूर्णं वैदुलं सर्जनाम च/ कासीसं मधुकं चैव क्षौद्रयुक्तं प्रलेपयेत्॥ SS4.1.97/ कपित्थिमुद्धृते मांसे मूत्रेणाजेन& पूरयेत्/ कासीसं रोचनां तुत्थं हरितालं मनःशिलाम्॥ SS4.1.98/ वेणुनिर्लेखनं चापि प्रपुन्नाडरसाञ्जनम्/ अधस्तादर्जुनस्यैतन्मासं भूमौ निधापयेत्॥ SS4.1.99/ मासादूर्ध्वं ततस्तेन कृष्णमालेपयेद्व्रणम्/ कुक्कुटाण्डकपालानि कतकं मधुकं समम्॥ SS4.1.100/ तथा समुद्रमण्डूकी मणिचूर्णं च दापयेत्/ गुटिका मूत्रपिष्टास्ता व्रणानां प्रतिसारणम्॥ SS4.1.101/ हस्तिदन्तमसीं कृत्वा मुख्यं चैव रसाञ्जनम्/ रोमाण्येतेन जायन्ते लेपात्पाणितलेष्वपि॥ SS4.1.102/ चतुष्पदानां त्वग्रोमखुरशृङ्गास्थिभस्मना/ तैलाक्ता चूर्णिता भूमिर्भवेद्रोमवती पुनः॥ SS4.1.103/ कासीसं नक्तमालस्य पल्लवांश्चैव संहरेत्/ कपित्थरसपिष्टानि रोमसञ्जननं परम्॥ SS4.1.104/ रोमाकीर्णो व्रणो यस्तु न सम्यगुपरोहति/ क्षुरकर्तरिसन्दंशौस्तस्य रोमाणि निर्हरेत्॥ SS4.1.105/ &शङ्खचूर्णस्य भागौ द्वौ हरितालं च भागिकम्/ शुक्तेन सह पिष्टानि लोमशातनमुत्तमम्॥) SS4.1.106/ तैलं भल्लातकस्याथ स्नुहीक्षीरं तथैव च/ प्रगृह्यैकत्र मतिमान् रोमशातनमुत्तमम्॥ SS4.1.107/ कदलीदीर्घवृन्ताभ्यां भस्मालं लवणं शमीबीजं शीतोदपिष्टं वा रोमशातनमाचरेत्॥ SS4.1.108/ आगारगोधिकापुच्छं &रम्भा++आलं बीजमैङ्गुदम्/ दग्ध्वा तद्भस्मतैलाम्बु सूर्यपक्वं कचान्तकृत्॥ SS4.1.109/ वातदुष्टो व्रणो यस्तु रूक्षश्चात्यर्थवेदनः/ अधःकाये विशेषेण तत्र बस्तिर्विधीयते॥ SS4.1.110/ मूत्राघाते मूत्रदोषे शुक्रदोषे+&अश्मरीव्रणे/ तथैवार्तवदोषे च बस्तिरप्युत्तरो हितः॥ SS4.1.111/ यस्माच्छुध्यति बन्धेन व्रणो याति च मार्दवम्/ रोहत्यपि च निःशङ्कस्तस्माद्बन्धो विधीयते॥ SS4.1.112/ स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम्/ पत्रदानं भवेत् कार्यं यथादोषं यथर्तु च// SS4.1.113/ एरण्डभूर्जपूतीकहरिद्राणां तु वातजे/ पत्रमाश्वबलं यच्च काश्मरीपत्रमेव च// SS4.1.114/ पत्राणि क्षीरवृक्षाणामौदकानि तथैव च/ दूषिते रक्तपित्ताभ्यां व्रणे दद्याद्विचक्षणः॥ SS4.1.115/ पाठामूर्वागुडूचीनां काकमाचीहरिद्रयोः/ पत्रं च शुकनासाया योजयेत् कफजे व्रणे॥ SS4.1.116/ अकर्कशमविच्छिन्नमजीर्णं सुकुमारकम्/ अजन्तुजग्धं मृदु च पत्रं गुणवदुच्यते॥ SS4.1.117/ स्नेहमौषधसारं च पट्टः पत्रान्तरीकृतः&/ गादत्ते यत्ततः &पत्रं लेपस्योपरि दापयेत्॥ SS4.1.118/ शैत्यौष्ण्यजननार्थाय स्नेहसंग्रहणाय च/ दत्तौषधेषु दातव्यं पत्रं वैद्येन जानता॥ SS4.1.119/ मक्षिका &व्रणमागत्य निःक्षिपन्ति यदा कृमीन्/ श्वयथुर्भक्षिते तैस्तु जायते भृशदारुणः॥ SS4.1.120/ तीव्रा रुजो विचित्राश्च रक्तास्रावश्च जायते/ सुरसादिर्हितस्तत्र धावने पूरणे तथा॥ SS4.1.121/ सप्तपर्णकरञ्जार्कनिम्बराजादनत्वचः/ हिता गोमूत्रपिष्टाश्च सेकः क्षारोदकेन वा॥ SS4.1.122/ प्रच्छाद्य मांसपेश्या वा कृमीतपहरेद्व्रणात्/ विंशतिं कृमिजातीस्तु वक्स्याम्युपरि भागशः॥ SS4.1.123/ दीर्घकालातुराणां तु कृशानां व्रणशोषिणाम्/ बृंहणीयो विधिः सर्वः &कायाग्निं परिरक्षता॥ SS4.1.124/ विषजुष्टस्य विज्ञानां विषनिश्चयमेव च/ चिकित्सितं च वक्ष्यामि कल्पेषु प्रतिभागशः॥ SS4.1.125/ कण्डूमन्तः सशोफाश्च ये च जत्रूपरि व्रणाः/ शिरोविरेचनं तेषु विदध्यात्कुशलो भिषक्॥ SS4.1.126/ रुजावन्तो+अनिलाविष्टा रूक्षा ये चोर्ध्वजत्रुजाः/ व्रणेषु तेषु कर्तव्यं नस्यं वैद्येन जानता॥ SS4.1.127/ दोषप्रच्यावनार्थाय रुजादाहक्षयाय च/ जिह्वादन्तसमुत्थस्य हरणार्थं मलस्य च// SS4.1.128/ शोधनो रोपणश्चैव व्रणस्य मुखजस्य वै/ उष्णो वा यदि वा शीतः कवलग्रह इष्यते॥ SS4.1.129/ ऊर्ध्वजत्रुगतान् रोगान् व्रणांश्च कफवातजान्/ शोफस्रावरुजायुक्तान् धूमपानैरुपाचरेत्॥ SS4.1.130/ क्षतोष्मणो निग्रहार्थं सन्धानार्थं तथैव च/ सद्योव्रणेष्वायतेषु क्षौद्रसर्पिर्विधीयते॥ SS4.1.131/ अवगाढास्त्वणुमुखा ये व्रणाः शल्यपीडिताः/ निवृत्तहस्तोद्धरणा यन्त्रं तेषु विधीयते॥ SS4.1.132/ लघुमात्रो लघुश्चैव स्निग्ध उष्णो+अग्निदीपनः/ सर्वव्रणिभ्यो देयस्तु सदा++आहारो विजानता॥ SS4.1.133/ निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः/ रक्षाविधानैरुद्दिष्टैर्यमैः सनियमैस्ततहा॥ SS4.1.134/ षण्मूलो+अष्टपरिग्राही पञ्चलक्षणलक्षितः/ षष्ट्या चिधानैर्निर्दिष्टैश्चतुर्भिः साध्यते व्रणः॥ SS4.1.135/ यो+अल्पौषधकृतो योगो बहुग्रन्थभयान्मया/ द्रव्याणां तत्समानानां तत्रावापो न दुष्यति॥ SS4.1.136/ प्रसङ्गाभिहितो यो वा बहुदुर्लभभेषजः/ यथोपपत्ति तत्रापि कार्यमेव चिकित्सितम्॥ SS4.1.137/ गोणोक्तमपि यद्द्रव्यं भवेद्व्याधावयौगिकम्/ तदुद्धरेद्यौगिकं तु प्रक्षिपेदप्यकीर्तितम्॥ SS4.1.138/ उपद्रवास्तु विविधा व्रणस्य व्रणितस्य च/ तत्र गन्धादयः पञ्च व्रणस्योपद्रवाः स्मृताः॥ SS4.1.139/ ज्वरातिसारौ मूर्च्छा च हिक्का च्छर्दिररोचकः/ श्वासकासाविपाकाश्च तृष्णा च व्रणितस्य तु॥ SS4.1.140/ व्रणक्रियास्वेवमासु व्यासेनोक्तास्वपि क्रियाम्/ भूयो+अप्युपरि वक्ष्यामि सद्योव्रणचिकित्सिते॥ इति सुश्रुतसंहितायां चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम प्रथमो+अध्यायः//1॥ द्वितीयो+अध्यायः/ SS4.2.1/ अथातः सद्योव्रणचिकित्सितं व्याख्यास्यामः॥ SS4.2.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.2.3/ धन्वन्तरिर्धर्मभृतां वरिष्ठो वाग्विशारदः/ &विश्वामित्रसुतं शिष्यमृष्टिं सुश्रुतमन्वशात्॥ SS4.2.4/ नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः/ नानारूपा व्रणा ये स्युस्तेषां वक्ष्यामि लक्षणम्॥ SS4.2.5/ आयताश्चतुरस्राश्च त्र्यस्रा मण्डलिनस्तथा/ अर्धचन्द्रप्रतीकाशा विशालाः कुटिलास्तथा॥ SS4.2.6/ &शरावनिम्नमध्याश्च यवमध्यास्तथा+अपरे/ एवंप्रकाराकृतयो भवन्त्यागन्तवो व्रणाः॥ SS4.2.7/ दोषजा वा स्वयं भिन्ना न तु वैद्यनिमित्तजाः/ भिषग्व्रणाकृतिज्ञो हि न मोहमधिगच्छति॥ SS4.2.8/ भृशं दुर्दर्शरूपेषु व्रणेषु विकृतेष्वपि/ &अनन्ताकृतिरागन्तुः स भिषग्भिः पुरातनैः॥ SS4.2.9/ समासतो लक्षणतः षङ्विधः परिकीर्तितः/ छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च// SS4.2.10/ घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम्/ तिरश्चीन ऋजुर्वा+अपि यो व्रणश्चायतो भवेत्॥ SS4.2.11/ गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते/ कुन्तशक्त्यृष्टिखङ्गाग्रविषाणादिभिराशयः॥ SS4.2.12/ &हतः किञ्चित् स्रवेत्तद्धि भिन्नलक्षणमुच्यते/ स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च// SS4.2.13/ हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते/ तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते॥ SS4.2.14/ मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति/ मूर्च्छाश्वासतृडाध्मानमभक्तच्छन्द एव च// SS4.2.15/ विण्मूत्रवातसङ्गश्च स्वेदास्रावो+अक्षिरक्तता/ लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च// SS4.2.16/ हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र मे शृणु/ आमाशयस्थे रुधिरे रुधिरं &छर्दयेत् पुनः॥ SS4.2.17/ आध्मानमतिमात्रं च शूलं च भृशदारुणम्/ पक्वाशयगते चापि रुजो गौरवमेव च// SS4.2.18/ शीतता चाप्यधो नामेः खेभ्यो रक्तस्य चागमः/ अभिन्ने+अप्याशये+अन्त्राणां खैः सूक्ष्मैरन्त्रपूरणम्॥ SS4.2.19/ पिहितास्ये घटे यद्वल्लक्ष्यते तस्य गौरवम्/ सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयाद्विना॥ SS4.2.20/ उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत्/ नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम्॥ SS4.2.21/ विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिनिर्दिशेत्/ प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम्॥ SS4.2.22/ सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम्/ विगतत्वग्यदङ्गं हि संघर्षादन्यथा+अपि वा॥ SS4.2.23/ उषास्रावान्वितं तत्तु घृष्टमित्युपदिश्यते/ छिन्ने भिन्ने तथा विद्धे क्षते वा+असृगतिस्रवेत्॥ SS4.2.24/ रक्तक्षयाद्रुजस्तत्र करोति पवनो भृशम्/ स्नेहपानं हितं तत्र तत्सेको विहितस्तथा॥ SS4.2.25/ वेशवारैः सकृशरैः सुस्निग्धैश्चोपनाहनम्/ धान्यस्वेदांश्च कुर्वीत स्निग्धान्यालेपनानि च// SS4.2.26/ वातघ्नौषधसिद्धैश्च स्नेहैर्बस्तिर्विधीयते/ पिच्चिते च विघृष्टे च नातिस्रवपि शोणितम्॥ SS4.2.27/ अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते/ तत्रोष्मणो निग्रहार्थं तथा दाहप्रपाकयोः॥ SS4.2.28/ शीतमालेपनं कार्यं परिषेकश्च शीतलः/ षट्स्वेतेषु यथोक्तेषु छिन्नादिषु समासतः॥ SS4.2.29/ ज्ञेयं समर्पितं सर्वं सद्योव्रणचिकित्सितम्/ अत ऊर्ध्वं प्रवक्ष्यामि छिन्नानां तु चिकित्सितम्॥ SS4.2.30/ ये व्रणा विवृताः केचिच्छिरःपार्श्वावलम्बिनः/ तान् सीव्येद्विधिनोक्तेन बध्नीयाद्गाढमेव च// SS4.2.31/ कर्णं स्थानादपहृतं स्थापयित्वा यथास्थितम्/ सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत्॥ SS4.2.32/ कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे/ सम्यङ्निवेश्य बध्नीयात् सीव्येच्चापि निरन्तरम्॥ SS4.2.33/ आजेन सपिषा चैवं परिषेकं तु कारयेत्/ उत्तानो+अन्नं समश्नीयाच्छयीत च सुयन्त्रितः॥ SS4.2.34/ शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम्/ सीव्येत् सम्यङ्निवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः॥ SS4.2.35/ बद्ध्वा वेल्लितकेनाशु ततस्तैलेन सेचयेत्/ चर्मणा गोफणाबन्धः कार्यो यो वा हितो भवेत्॥ SS4.2.36/ पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम्/ अतो+अन्यथा चोरसिजे शाययेत् पुरुषं व्रणे॥ SS4.2.37/ छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान्/ बध्नीयात् कोशबन्धेन प्राप्तं कार्यं च रोपणम्॥ SS4.2.38/ चन्दनं पद्मकं रोध्रमुत्पलानि प्रियङ्गवः/ हरिद्रा मधुकं चैव पयः स्यादत्र चाष्टमम्॥ SS4.2.39/ तैलमेभिर्विपक्वं तु प्रधानं व्रणरोपणम्/ चन्दनं कर्कटाख्या च सहे मांस्याह्वया+अमृता॥ SS4.2.40/ हरेणवो मृणालं च त्रिफला पद्मकोत्पले/ त्रयोदशाङ्गं त्रिवृतमेतद्वा पयसा+अन्वितम्॥ SS4.2.41/ तैलं विपक्वं सेकार्थे हितं तु व्रणरोपणे/ अत ऊर्ध्वं प्रवक्ष्यामि भिन्नानां तु चिकित्सितम्॥ SS4.2.42/ भिन्नं नेत्रमकर्मण्यमभिन्नं लम्बते तु यत्/ तन्निवेश्य यथास्थानमव्याविद्धसिरं शनैः॥ SS4.2.43/ पीडयेत् पाणिना सम्यक् पद्मपत्त्रान्तरेण तु/ ततो+अस्य तर्पणं कार्यं नस्यं चानेन सर्पिषा॥ SS4.2.44/ आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च/ जीवकर्षभकौ चैव पिष्ट्वा सर्पिर्विपाचयेत्॥ SS4.2.45/ सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते/ उदरान्मेदसो वर्तिर्निर्गता यस्य देहिनः॥ SS4.2.46/ कषायभस्ममृत्कीर्णां बद्ध्वा सूत्रेण सूत्रवित्/ अग्नितप्तेन शस्त्रेण छिन्द्यान्मधुसमायुतम्॥ SS4.2.47/ बद्ध्वा व्रणं सुजीर्णे+अन्ने सर्पिषः पानमिष्यते/ स्नेहपानादृते चापि पयःपानं विधीयते॥ SS4.2.48/ शर्करामधुयष्टिभ्यां लाक्षया वा श्वदंष्ट्रया/ चित्रासमन्वितं चैव रुजादाहविनाशनम्॥ SS4.2.49/ आटोपो मरणं वा स्याच्छूलो वा+अच्छिद्यमानया/ मेदोग्रन्थौ तु यत्तैलं वक्ष्यते तच्च योजयेत्॥ SS4.2.50/ त्वचो+अतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा/ कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान्॥ SS4.2.51/ तत्रान्तर्लोहितं पाण्डुं शीतपादकराननम्/ शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत्॥ SS4.2.52/ आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते/ पक्वाशयस्थे देयं च विरेचनमसंशयम्॥ SS4.2.53/ आस्थापनं च niHshehaM कार्यमुष्णैर्विशोधनैः/ यवकोलकुलत्थानां निःस्नेहेन रसेन च// SS4.2.54/ भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम्/ अतिनिःस्रुतरक्तो वा भिन्नकोष्ठः पिबेदसृक्॥ SS4.2.55/ स्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः/ व्युपद्रवः स भिन्ने+अपि कोष्ठे जीवति मानवः॥ SS4.2.56/ अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत्/ पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु॥ SS4.2.57/ प्रक्षाल्य पयसा दिग्धं तृण्शोणितपांशुभिः/ प्रवेशयेत् कृत्तनखो घृतेनाक्तं शनैः शनैः॥ SS4.2.58/ प्रवेशयेत् क्षीरसिक्तं शुष्कमत्रं घृताप्लुतम्/ अङ्गुल्या+अभिमृशेत् कण्ठं जलेनोद्वेजयेदपि॥ SS4.2.59/ हस्तपादेषु& संगृह्य समुत्थाप्य& महाबलाः/ भवत्यन्तःप्रवेशस्तु यथा निर्धुनुयुस्तथा॥ SS4.2.60/ तथा+अन्त्राणि विशन्त्यन्तः स्वां कलां पीडयन्ति च/ व्रणाल्पत्वाद्बहुत्वाद्वा दुष्प्रवेशं भवेत्तु यत्॥ SS4.2.61/ तदापाठ्य प्रमाणेन भिषगन्त्रं पर्वेशयेत्/ यथास्थानं निवेष्टे च व्रणं सीव्येदतन्द्रियः॥ SS4.2.62/ स्थानादपेतमादत्ते प्राणान् गुपितमेव वा/ वेष्टयित्वा तु पट्टेन घृतसेकं प्रदापयेत्॥ SS4.2.63/ घृतं पिबेत् सुखोष्णं च चित्रातैलसमन्वितम्/ मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये॥ SS4.2.64/ ततस्तैलमिदं कुर्याद्रोपणार्थं चिकित्सकः/ त्वचो+अश्वकर्णधवयोर्मोचकीमेषशृङ्गयोः॥ SS4.2.65/ शल्लक्यर्जुनयोश्चापि विदार्याः क्षीरिणां तथा/ बलामूलानि चाहृत्य तैलमेतैर्विपाचयेत्॥ SS4.2.66/ व्रणं संरोपयेत्तेन वर्षमात्रं यतेत च/ पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी॥ SS4.2.67/ प्रवेश्य तुन्नसेवन्या मुष्कौ सीव्येत्ततः परम्/ कार्यो गोफणिकाबन्धः कठ्यामावेश्य& यन्त्रकम्॥ SS4.2.68/ न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि व्रणः/ कालानुसार्यागुर्वेलाजातीचन्दनपद्मकैः॥ SS4.2.69/ शिलादार्व्यमृतातुत्थैस्तैलं कुर्वीत रोपणम्/ शिरसो+अपहृते शल्ये बालवर्तिं निवेशयेत्॥ SS4.2.70/ बालवर्त्यामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत्/ हन्यादेनं ततो वायुस्तस्मादेवमुपाचरेत्॥ SS4.2.71/ व्रणे रोहति चैकैकं शनैर्बालमपक्षिपेत्/ गात्रादपहृते+अन्यस्मात् स्नेहवर्तिं प्रवेशयेत्॥ SS4.2.72/ कृते निःशोणिते चापि विधिः सद्यःक्षते हितः/ दूराबगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान्॥ SS4.2.73/ कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत्/ समङ्गां रजनीं पद्मां त्रिवर्गं तुत्थमेव च// SS4.2.74/ विडङ्गं कटुकां पथ्यां गुडूचीं सकरञ्जिकाम्/ संहृत्य विपचेत् काले तैलं रोपणमुत्तमम्॥ SS4.2.75/ तालीशं पद्मकं मांसी हरेण्वगुरुचन्दनम्/ हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः॥ SS4.2.76/ पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम्/ क्षते क्षतविधिः कार्यः पिच्चिते भग्नवद्विधिः॥ SS4.2.77/ घृष्टे रुजो निगृह्याशु चूर्णैरुपचरेद्व्रणम्/ विश्लिष्टदेहं पतितं मथितं हतमेव च// SS4.2.78/ वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशनम्/ अयमेव विधिः कार्यः क्षीणे मर्महते तथा॥ SS4.2.79/ रोपणे सपरीषेके पाने च व्रणिनां सदा/ तैलं घृतं वा संयोज्यं शरीरर्तूनवेक्ष्य हि॥ SS4.2.80/ घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्रधौ/ सद्योव्रणेषु देयानि तानि वैद्येन जानता॥ SS4.2.81/ सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत्/ सर्पिषा नातिशीतेन बलातैलेन वा पुनः॥ SS4.2.82/ समङ्गां रजनीं पद्मां पथ्यां तुत्थं सुवर्चलाम्/ पद्मकं रोध्रमधुकं विडङ्गानि हरेणुकाम्॥ SS4.2.83/ तालीशपत्रं नलदं चन्दनं पद्मकेशरम्/ मञ्जिष्ठोशीरलाक्षाश्च क्षीरिणां चापि पल्लवान्॥ SS4.2.84/ प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च/ यथालाभं समाहृत्य तैलमेभिर्विपाचयेत्॥ SS4.2.85/ सद्योव्रणानां सर्वेषामदुष्टानां तु रोपणम्/ कषायमधुराः शीताः क्रियाः स्निग्धाश्च योजयेत्॥ SS4.2.86/ सद्योव्रणानां सप्ताहं पश्चात् पूर्वोक्तमाचरेत्/ दुष्टव्रणेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम्॥ SS4.2.87/ विशोषणं तथा++आहारः शोणितस्य च मोक्षणम्/ कषायं राजवृक्षादौ सुरसादौ च धावनम्॥ SS4.2.88/ तयोरेव कषायेण तैलं शोधनमिष्यते/ &क्षारकल्पेन वा तैलं क्षारद्रव्येषु साधितम्॥ SS4.2.89/ द्रवन्ती चिरबिल्वश्च दन्ती चित्रकमेव च/ पृथ्वीका निम्बपत्राणि कासीसं तुत्थमेव च// SS4.2.90/ त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः/ भूमिकदम्बः सुवहा शुकाख्या लाङ्गलाह्वया॥ SS4.2.91/ नैपाली जालिनी चैव मदयन्ती मृगादनी/ सुधामूर्वार्ककीटारिहरितालकरञ्जिकाः॥ SS4.2.92/ यथोपपत्ति कर्तव्यं तैलमेतैस्तु शोधनम्/ घृतं वा यदि वा प्राप्तं कल्काः संशोधनास्तथा॥ SS4.2.93/ सैन्धवत्रिवृदेरण्डपत्रकल्कस्तु वातिके/ त्रिवृद्धरिद्रामधुककल्कः पैत्ते तिलैर्युतः॥ SS4.2.94/ कफजे तिलतेजोह्वादन्तीस्वर्जिकचित्रकाः/ दुष्टव्रणविधिः कार्यो &मेहकुष्ठव्रणेष्वपि॥ SS4.2.95/ षड्विधः प्राक् प्रदिष्टो यः सद्योव्रणविनिश्चयः/ नातः शक्यं परं वक्तुमपि निश्चितवादिभिः॥ SS4.2.96/ उपसर्गैर्निपातैश्च तत्तु पण्डितमानिनः/ केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः॥ SS4.2.97/ बहु तद्भाषितं तेषां षट्स्वेष्वेवावतिष्ठते/ विशेषा इव सामान्ये षट्त्वं तु परमं मतम्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने सद्योच्रणचिकित्सितं नाम द्वितीयो+अध्यायः//2॥ तृतीयो+अध्यायः/ SS4.3.1/ अथातो भग्नानां चिकित्सितं व्याख्यास्यामः॥ SS4.3.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.3.3/ अल्पाशिनो+अनात्मवतो जन्तोर्वातात्मकस्य च/ उपद्रवैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति॥ SS4.3.4/ लवणं कटुकं क्षारमम्लं मैथुनमातपम्/ व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च// SS4.3.5/ शालिर्मांसरसः क्षीरं सर्पिर्यूषः सतीनजः/ बृंहणं चान्नपानं स्याद्देयं भग्नाय जानता॥ SS4.3.6/ मधूकोदुम्बराश्वत्थपलाशककुभत्वचः/ वंशसर्जवटानां च कुशार्थमुपसंहरेत्॥ SS4.3.7/ आलेपनार्थं मञ्जिष्ठां मधुकं रक्तचन्दनम्/ शतधौतघृतोन्मिश्रं शालिपिष्टं च संहरेत्॥ SS4.3.8/ सप्ताहादथ सप्ताहात् सौम्येष्वृतुषु बन्धनम्/ साधारणेषु कर्तव्यं पञ्चमे पञ्चमे+अहनि॥ SS4.3.9/ आग्नेयेषु त्र्यहातु कुर्याद्भग्नदोषवशेन वा/ तत्रातिशिथिलं बद्धे सन्धिस्थैर्यं न जायते॥ SS4.3.10/ गाढेनापि त्वगादीनां शोफो रुक् पाक एव च/ तस्मात् साधारणं बन्धं भग्ने शंसन्ति तद्विदः॥ SS4.3.11/ न्यग्रोधादिकषायं तु सुशीतं परिषेचने/ पञ्चमूलीविपक्वं तु क्षीरं कुर्यात् सवेदने॥ SS4.3.12/ सुखोष्णमवचार्यं वा चक्रतैलं विजानता/ विभज्य कालं दोषं च दोषघ्नौषधसंयुतम्॥ SS4.3.13/ परिषेकं प्रदेहं च विदध्याच्छीतमेव च/ गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्॥ SS4.3.14/ शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः/ सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः॥ SS4.3.15/ प्रतिसार्य कषायैस्तु शेषं भग्नवदाचरेत्/ प्रथमे वयसि त्वेवं भग्नं सुकरमादिशेत्॥ SS4.3.16/ अल्पदोषस्य जन्तोस्तु काले च शिशिरात्मके/ प्रथमे वयसि त्वेवं मासात् सन्धिः स्थिरो भवेत्॥ SS4.3.17/ मध्यमे द्विगुणात् कालादुत्तरे त्रिगुणात् स्मृतः/ अवनामितमुन्नह्येदुन्नतं चवपीडयेत्॥ SS4.3.18/ आञ्छेदतिक्षिप्तमधो गतं चोपरि वर्तयेत्/ आञ्छनैः पीडनैश्चैव सङ्गेपैर्बन्धनैस्तथा॥ SS4.3.19/ सन्धीञ्छरीरे सर्वांस्तु चलानप्यचलानपि/ एतैस्तु स्थापनोपायैः स्थापयेन्मतिमान् भिषक्॥ SS4.3.20/ उत्पिष्टमथ विश्लिष्टं सन्धिं वैद्यो न घट्टयेत्/ तस्य शीतान् परीषेकान् प्रदेहांश्चावचारयेत्॥ SS4.3.21/ अभिघाते हृते सन्धिः स्वां याति प्रकृतिं पुनः/ घृतदिग्धेन पट्टेन वेष्टयित्वा यथाविधि॥ SS4.3.22/ पट्टोपरि कुशान् दत्त्वा यथावद्वन्धमाचरेत्/ प्रत्यङ्गभग्नस्य विधिरत ऊर्ध्वं प्रवक्ष्यते॥ SS4.3.23/ नखसन्धिं समुत्पिष्टं रक्तानुगतमारया/ अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत्॥ SS4.3.24/ भग्नां वा सन्धिमुक्तां वा स्थापयित्वा+अङ्गुलीं समाम्/ अणुना++आवेष्ट्य पट्टेन घृतसेकं प्रदापयेत्॥ SS4.3.25/ अभ्यज्य सपिषा पादं तलभग्नं कुशोत्तरम्/ वस्त्रपट्टेन बध्नीयान्न च व्यायाममाचरेत्॥ SS4.3.26/ अभ्यज्यायामयेज्जङ्घामूरुं च सुसमाहितः/ दत्त्वा वृक्षत्वचः शीता वस्त्रपट्टेन वेष्टयेत्॥ SS4.3.27/ मतिमांश्चक्रयोगेन ह्याञ्छेदूर्वस्थि निर्गतम्/ स्फुटितं पिच्चितं चापि बध्नीयात् पूर्ववद्भिषक्॥ SS4.3.28/ आञ्छेदूर्ध्वमधो वा+अपि कटिभग्नं तु मानवम्/ ततः स्थानस्थिते संधौ बस्तिभिः समुपाचरेत्॥ SS4.3.29/ पर्शुकास्वथ भग्नासु घृताभ्यक्तस्य तिष्ठतः/ दक्षिणास्वथवा वामास्वनुमृज्य निबन्धनीः॥ SS4.3.30/ ततः कवलिकां दत्त्वा वेष्टयेत् सुसमाहितः/ तैलपूर्णे कटाहे वा द्रोण्यां वा शाययेन्नरम्॥ SS4.3.31/ मुसलेनोत्क्षिपेत् कक्षामंससन्धौ विसंहते/ स्थानस्थितं च बध्नीयात् स्वस्तिकेन विचक्षणः॥ SS4.3.32/ कौर्परं तु तथा सन्धिमङ्गुष्ठेनानुमार्जयेत्/ अनुमृज्य ततः सन्धिं पीडयेत् कूर्पराच्च्युतम्॥ SS4.3.33/ प्रसार्याकुञ्चयेच्चैनं स्नेहसेकं च दापयेत्/ एवं जानुनि गुल्फे च मणिबन्धे च कारयेत्॥ SS4.3.34/ उभे तले समे कृत्वा तलभग्नस्य देहिनः/ बध्नीयादामतैलेन परिषेकं च कारयेत्॥ SS4.3.35/ &मृत्पिण्डं धारयेत् पूर्वं लवणं च ततः परम्/ हस्ते जातबले चापि कुर्यात् पाषाणधारणम्॥ SS4.3.36/ सन्नमुन्नमयेत् स्विन्नमक्षकं मुसलेन तु/ तथोन्नतं पीडयेच्च बध्नीयाद्गाढमेव च// SS4.3.37/ ऊरुवच्चापि कर्तव्यं बाहुभग्नचिकित्सितम्/ ग्रीवायां तु विवृत्तायां प्रविष्टायामधो+अपि वा॥ SS4.3.38/ अवटावथ हन्वोश्च प्रगृह्योन्नमयेन्नरम्/ ततः कुशां समं दत्त्वा वस्त्रपट्टेन वेष्टयेत्॥ SS4.3.39/ उत्तानं शाययेच्चैनं सप्तरात्रमतन्द्रियः/ हन्वस्थिनी समानीय हनुसन्धौ विसंहते॥ SS4.3.40/ स्वेदयित्वा स्थितेन् सम्यक् पञ्चाङ्गीं वितरेद्भिषक्/ वातघ्नमधुरैः सर्पिः सिद्धं नस्ये च पूजितम्॥ SS4.3.41/ अभग्नांश्चलितान् दन्तान् सरक्तानवपीडयेत्/ तरुणस्य मनुष्यस्य शीतैरालेपयेद्वहिः॥ SS4.3.42/ सिक्त्वा+अम्बुभिस्ततः शीतैः सन्धानीयैरुपाचरेत्/ उत्पलस्य च नालेन क्षीरपानं विधीयते॥ SS4.3.43/ जीर्णस्य तु मनुष्यस्य वर्जयेच्चलितान् द्विजान्/ नासां सन्नां विवृत्तां वा ऋज्वीं कृत्वा शलाकया॥ SS4.3.44/ पृथङ्नसिकयोर्नाड्यौ द्विमुख्यौ संप्रवेशयेत्/ ततः पट्टेन संवेष्ट्य घृतसेकं प्रदापयेत्॥ SS4.3.45/ भग्नं कर्णं तु बध्नीयात् समं कृत्वा घृतप्लुतम्/ सद्यःक्षतविधानं च ततः पञ्चात् समाचरेत्॥ SS4.3.46/ मस्तुलुङ्गाद्विना& भिन्ने कपाले मधुसर्पिषी/ दत्त्वा ततो निबध्नीयात् सप्ताहं च पिबेद्घृतम्॥ SS4.3.47/ पतनादभिघाताद्वा शूनमङ्गं यदक्षतम्/ शीतान् प्रदेहान् सेकांश्च भिषक् तस्यावचारयेत्॥ SS4.3.48/ अथ जङ्घोरुभग्नानां कपाटशयनं हितम्/ कीलका बन्धनार्थं च पञ्च कार्या विजानता॥ SS4.3.49/ यथा न चलनं तस्य भग्नस्य क्रियते तथा/ सन्धेरुभयतो द्वौ द्वौ तले चैकश्च कीलकः॥ SS4.3.50/ श्रोण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा/ भग्नसन्धिविमोक्षेषु विधिमेनं समाचरेत्॥ SS4.3.51/ सन्धींश्चिरविमुक्तांस्तु स्निग्धान् स्विन्नान् मृदूकृतान्/ उक्तैर्विधानैर्बुद्ध्या च सम्यक् प्रकृतिमानयेत्॥ SS4.3.52/ काण्डभग्ने प्ररूढे तु विषमोल्बणसंहिते/ आपोथ्य समयेद्भग्नं ततो भग्नवदाचरेत्॥ SS4.3.53/ कल्पयेन्निर्गतं शुष्कं व्रणान्ते+अस्थि समाहितः/ सन्ध्यन्ते वा क्रियां कुर्यात् सव्रणे व्रणभग्नवत्॥ SS4.3.54/ ऊर्ध्वकाये तु भग्नानां मस्तिष्क्यं कर्णपूरणम्/ घृतपानं हितं नस्यं प्रशाखास्वनुवासनम्॥ SS4.3.55/ अत ऊर्ध्वं प्रवक्ष्यामि तैलं भग्नप्रसाधकम्/ रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले॥ SS4.3.56/ दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत्/ तृतीयं सप्तरात्रं तु भावयेन्मधुकाम्बुना॥ SS4.3.57/ ततः क्षीरं पुनः पीतान् सुशुष्कांश्चूर्णयेद्भिषक्/ काकोल्यादिं सयष्ट्याह्वं मञ्जिष्ठां सारिवां तथा॥ SS4.3.58/ कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम्/ शतपुष्पां च संचूर्ण्य तिलचूर्णेन योजयेत्॥ SS4.3.59/ पीडनार्थं च कर्तव्यं सर्वगन्धशृतं पयः/ चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषक्॥ SS4.3.60/ एलामंशुमतीं पत्रं जीवकं तगरं तथा/ रोध्रं प्रपौण्डरीकं च तथा कालानुसारि(वा)णम्॥ SS4.3.61/ सैरेयकं क्षीरशुक्लामनन्तां समधूलिकाम्/ पिष्ट्वा शृङ्गाटकं चैव पूर्वोक्तान्यौषधानि च// SS4.3.62/ एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुना+अग्निना/ एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु॥ SS4.3.63/ आक्षेपके पक्षघाते तालुशोषे तथा+अर्दिते/ मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे॥ SS4.3.64/ बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः/ पथ्यं पाने तथा+अभ्यङ्गे नस्ये बस्तिषु भोजने&॥ SS4.3.65/ ग्रीवास्कन्धोरसां वृद्धिरमुनैवोपजायते/ मुखं च पद्मप्रतिमं ससुगन्धिसमीरणम्॥ SS4.3.66/ गन्धतैलमिदं नाम्ना सर्ववातविकारनुत्/ राजार्हमेतत् कर्तव्यं राज्ञामेव विचक्षणैः॥ SS4.3.67/ त्रपुषाक्ष्प्रियालानां तैलानि मधुरैः सह/ वसां दत्त्वा यथालाभं क्षीरे दशगुणे पचेत्॥ SS4.3.68/ स्नेहोत्तममिदं चाशु कुर्याद्भग्नप्रसाधनम्/ पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने॥ SS4.3.69/ भग्नं नैति यथापाकं प्रयतेत तथा भिषक्/ पक्वमांससिरास्नायु तद्धि कृच्छ्रेण सिध्यति॥ SS4.3.70/ भग्नं सन्धिमनाविद्धमहीनाङ्गमनुल्बणम्/ सुखचेष्टाप्रचारं च संहितं सम्यगादिशेत्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने भग्नचिकित्सितं नाम तृतीयो+अध्यायः//3॥ चतुर्थो+अध्यायः/ SS4.4.1/ अथातो बातव्याधिचिकित्सितं व्याख्यास्यामः॥ SS4.4.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.4.3/ आमाशयगते वाते च्छर्दयित्वा यथाक्रमम्/ देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना॥ SS4.4.4/ चित्रकेन्द्रयवे पाठा कटुका+अतिविषा+अभया/ वातव्याधिप्रशमनो योगः षड्धरणः स्मृतः॥ SS4.4.5/ पक्वाशयगते चापि देयं स्नेहविरेचनम्/ बस्तयः शोधनीयाश्च प्राशाश्च लवणोत्तराः॥ SS4.4.6/ कार्यो बस्तिगते चापि विधिर्बस्तिविशोधनः/ श्रोत्रादिषु प्रकुपिते कार्यश्चानिलहा क्रमः॥ SS4.4.7/ स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च/ त्वङ्मांसासृक्सिराप्राप्ते कुर्यात् चासृग्विमोक्षणम्॥ SS4.4.8/ स्नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च/ स्नायुसन्ध्यस्थिसंप्राप्ते कुर्याद्वायावतन्द्रितः॥ SS4.4.9/ निरुद्धे+अस्थनि वा वायौ पाणिमन्थेन &दारिते/ नाडीं दत्त्वा+अस्थनि भिषक् चूषयेत्पवनं बली॥ SS4.4.10/ शुक्रप्राप्ते+अनिले कार्यं शुक्रदोषचिकित्सितम्/ अवगाहकुटीकर्षूप्रस्तराभ्यङ्गबस्तिभिः॥ SS4.4.11/ जयेत् सर्वाङ्गजं वातं सिरामोक्षैश्च बुद्धिमान्/ एकाङ्गगं च मतिमाञ्छृङ्गैश्चावस्थितं जयेत्॥ SS4.4.12/ बलासपित्तरक्तैस्तु संसृष्टमविरोधिभिः/ सुप्तिवाते त्वसृङ्मोक्षं कुर्यात्तु बहुशो भिषक्॥ SS4.4.13/ दिह्याच्च लवणागारधूमैस्तैलसमन्वितैः/ पञ्चमूलीशृतं क्षीरं फलाम्लो रस एव च// SS4.4.14/ सुस्निग्धो धन्ययूषो वा हितो वातविकारिणाम्/ काकोल्यादिः सवातघ्नः सर्वाम्लद्रव्यसंयुतः॥ SS4.4.15/ सानूपउदकमांसस्तु सर्वस्नेहसमन्वितः/ सुखोष्णः स्पष्टलवणः साल्वणः परिकीर्तितः॥ SS4.4.16/ तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम्/ कुञ्च्यमानं रुजार्तं वा गात्रं स्तब्धमथापि वा॥ SS4.4.17/ गाढं पट्टैर्निबध्नीयात् क्षौमकार्पासिकौर्णिकैः/ बिडालनकुलोन्द्राणां चर्मगोण्यां मृगस्य वा॥ SS4.4.18/ प्रवेशयेद्वा स्वभ्यक्तं साल्वणेनोपनाहितम्/ स्कन्धवक्षस्त्रिकप्राप्तं वायुं मन्यागतं तथा॥ SS4.4.19/ वमनं हन्ति नस्यं च कुशलेन प्रयोजितम्/ शिरोगतं शिरोबस्तिर्हन्ति वा+असृग्विमोक्षणम्॥ SS4.4.20/ स्नेहं मात्रासहस्रं तु धारयेत्तत्र योगतः/ सर्वाङ्गतमेकाङ्गस्थितं वा+अपि समीरणम्॥ SS4.4.21/ रुणद्धि केवलो बस्तिर्वायुवेगमिवाचलः/ स्नेहस्वेदस्तथा+अभ्यङ्गो बस्तिः स्नेहविरेचनम्॥ SS4.4.22/ शिरोबस्तिः शिरःस्नेहो धूमः स्नैहिक एव च/ सुखोष्णः स्नेहगण्डूषो नस्यं स्नैहिकमेव च// SS4.4.23/ रसाः क्षीराणि मांसानि स्नेहाः स्नेहान्वितं च यत्/ भोजनानि फलाम्लानि स्निग्धानि लवणानि च// SS4.4.24/ सुखोष्णाश्च परीषेकास्तथा संवाहनानि च/ कुङ्कुमागुरुपत्राणि कुष्ठैलातगराणि च// SS4.4.25/ कौशेयौर्णिकरौमाणि कार्पासानि गुरूणि च/ निवातातपयुक्तानि तथा गर्भगृहाणि च// SS4.4.26/ मृद्वी शय्या+अग्निसंतापो ब्रह्मचर्यं तथैव च/ समासेनैवमादीनि योज्यान्यनिलरोगिषु॥ SS4.4.27/ त्रिवृद्दन्तीसुवर्णक्षीरीसप्तलाशङ्खिनीत्रिफलाविडङ्गानामक्षसमाः &भागाः, बिल्वमात्रः कल्कस्तिल्वकमूलकम्पिल्लकयोः, त्रिफलारसदधिपात्रे द्वे द्वे, घृतपात्रमेकं, तदैकध्यं संसृज्य विपचेत्; तिल्वकसर्पिरेतत् स्नेहविरेचनमुपदिशन्ति वातरोगिषु/ तिल्वकविधिरेवाशोकरम्यकयोर्द्रष्टव्यः॥ SS4.4.28/ तिलपरिपीडनोपकरणकाष्ठान्याहृत्यानल्पकालं तैलपरिपीतान्यणूनि खण्डशः कल्पयित्वा+अवक्षुद्य महति कटाहे पानीयेनाभिप्लाव्य क्वाथयेत्, ततः स्नेहमम्बुपृष्ठाद्यदुदेति तत् सरकपाण्योरन्यतरेणादाय वातघ्नौषधप्रतीवापं स्नेहपाककल्पेन विपचेत्, एतदणुतैलमुपदिशन्ति वातरोगिषु; अणुभ्यस्तैलद्रव्येभ्यो निष्पाद्यत इत्यणुतैलम्॥ SS4.4.29/ अथ महापञ्चमूलकाष्ठैर्बहुभिरवदह्यावनिप्रदेशमसितमुषितमेकरात्रमुपशान्ते+अग्नावपोह्य भस्म निवृत्तां भूमिं विदारिगन्धादिसिद्धेन तैलघटशतेन तुल्यपयसा+अभिषिच्यैकरात्रमवस्थाप्य ततो यावती मृत्तिका स्निग्धा स्यात्तामादायोष्णोदकेन महति कटाहे+अभ्यासिञ्चेत्, तत्र यत्तैलमुत्तिष्ठेत्तत् पाणिभ्यां पर्यादाय स्वनुगुप्तं निदध्यात्; ततस्तैलं वातहरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं विपचेद्यावता कालेन शक्नुयात् पक्तुं, प्रतिवापश्चात्र हैमवता दक्षिणापथगाश्च गन्धा वातघ्नानि च, तस्मिन् सिध्यति शङ्खानाध्मापयेद्दुन्दुभीनाघातयेच्छत्रं धारयेद्बालव्यजनैश्च वीजयेद्ब्राह्मणसहस्रं भोजयेत्, तत् साधु सिद्धमवतार्य सौवर्णे राजते मृन्मये वा पात्रे स्वनुगुप्तं निदध्यात्, तदेतत् सहस्रपाकमप्रतिवारवीर्यं राजार्हं तैलम्; एवं भागशतविपक्वं शतपाकम्॥ SS4.4.30/ गन्धर्वहस्तमुष्ककनक्तमालाटरूषकपूतीकारग्वधचित्रकादीनां पत्राण्यार्द्राणि लवणेन सहोदूखले+अवक्षुद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत्; एतत्पत्रलवणमुपदिशन्ति वातरोगेषु॥ SS4.4.31/ एवं स्नुहीकाण्डवार्ताकुशिग्रुलवणानि संक्षुद्य घटं पूरयित्वा सर्पिस्तैलवसामज्जभिः प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत्; एतत् स्नेहलवणमुपदिशन्ति वातरोगेषु/(इति काण्डलवणम्)॥ SS4.4.32/ गण्डीरपलाशकुटजबिल्वार्कस्नुह्यपामार्गपाटलापारिभद्रकनादेयीकृष्णगन्धानीपनिम्बनिर्दहन्यटरूषकनक्तमालकपूतिकबृहतीकण्टकारिकाभल्लातकेङ्गुदीवैजयन्तीकदलीबाष्पद्वयेक्षुरकेन्द्रवारुणीश्वेतमोक्षकाशोका& इत्येवं वर्गं समूलपत्रशाखमार्द्रमाहृत्य लवणेन सह संसृज्य पूर्ववद्दग्ध्वा क्षारकल्पेन परिस्राव्य विपचेत्, प्रतिवापश्चात्र हिङ्ग्वादिभिः पिप्पल्यादिभिर्वा/ इत्येतत् कल्याणकलवणं वातरोगगुल्मप्लीहाग्निषङ्गाजीर्णार्शो+अरोचकार्तानां कासादिभिः कृमिभिरुपद्रुतानां चोपदिशन्ति पानभोजनेष्वपीति॥ SS4.4.33/ भवति चात्र विष्यन्दनादुष्णभावाद्दोषाणां च विपाचनात्/ संस्कारपाचनाच्चेदं वातरोगेषु शस्यते॥ इति श्रीसुश्रुतसंहितायां चिकित्सास्थाने वातव्याधिचिकित्सितं नाम चतुर्थो+अध्यायः//4॥ पञ्चमो+अध्यायः/ SS4.5.1/ अथातो महावातव्याधिचिकित्सितं व्याख्यास्यामः॥ SS4.5.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.5.3/ द्विविधं वातशोणितमुत्तानमवगाढं चेत्येके भाषन्ते; तत्तु न सम्यक्, तद्धि कुष्ठवदुत्तानं भूत्वा कालान्तरेणावगाढीभवति, तस्मान्न द्विविधम्॥ SS4.5.4/ तत्र बलवद्विग्रहादिभिः प्रकुपितस्य वायोर्गुरूष्णाध्यशनशीलस्य प्रदुष्टं शोणितं मार्गमावृत्य वातेन सहइकीभूतं युगपद्वातरक्तनिमित्तां वेदनां जनयतीति वातरक्तम्/ तत्तु पूर्वं हस्तपादयोरवस्थानं कृत्वा पश्चाद्देहं व्याप्नोति/ तस्य पूर्वरूपाणितोददाहकण्डूशोफस्तम्भत्वक्पारुष्यसिरास्नायुधमनीस्पन्दनसक्थिदौर्बल्यानि श्यावारुणमण्डलोत्पत्तिश्चाकस्मात् पाणिपादतलाङ्गुलिगुल्फमणिबन्धप्रभृतिषु, तत्राप्रतिकारिणो+अपचारिणश्च रोगो व्यक्ततरः, तस्य लक्षणमुक्तं; तत्राप्रतिकारिणो वैकल्यं भवति॥ SS4.5.5/ भवति चात्र प्रयशः सुकुमाराणां मिथ्याहारविहारिणाम्/ स्थूलानां सुखिनां चापि वातरक्तं प्रकुप्यति॥ SS4.5.6/ तत्र प्राणमांसक्षयपिपासाज्वरमूर्च्छाश्वासकासस्तम्भारोचकाविपाकविसरणसंकोचनैरनुपद्रुतं बलवन्तमात्मवन्तमुपकरणवन्तं चोपक्रमेत्॥ SS4.5.7/ तत्र आदावेव बहुवातरूक्षम्लानाङ्गादृते मार्गावरणाद्दुष्टशोणितमसकृदल्पाल्पमवसिञ्चेद्वातकोपभयात्/ ततो वमनादिभिरुपक्रमैरुपपाद्य प्रतिसंसृष्टभक्तं वातप्रबले पुराणघृतं पाययेत्/ अजाक्षीरं वा+अर्धतैलं मधुकाक्षययुक्तं, शृगालविन्नासिद्धं वा शर्करामधुमधुरं, शुण्ठीशृङ्गाटककशेरुकसिद्धं वा, श्यामारास्नासुषवीशृगालविन्नापीलुशतावरीश्वदंष्ट्राद्विपञ्चमूलीसिद्धं वा/ द्विपञ्चमूलीक्वाथाष्टगुणसिद्धेन पयसा मधुकमेषशृङ्गीश्वदंष्ट्रासरलभद्रदारुवचासुरभिकल्कप्रतीवापं तैलं पाचयित्वा पानादिषूपयुञ्जीत, शतावरीमयूरककिणिह्यजमोदामधुकक्षीरविदारीबलातिबलातृणपञ्चमूलीक्वाथसिद्धं वा काकोल्यादिप्रतिवापं, बलातैलं शतपाकं वेति/ वातहरमूलसिद्धेन च पयसा परिषेचनमम्लैर्वा कुर्वीत/ यवमधुकैरण्डतिलवर्षाभूभिर्वा प्रदेहः कार्यः/ तत्र चूर्णितेषु यवगोधूमतिलमुद्गमाषेषु प्रत्येकशः काकोलीक्षीरकाकोलीजीवकर्षभकबलातिबलाबिसमृणालशृगालविन्नामेषशृङ्गीप्रियालशर्कराकशेरुकसुरभिवचाकल्कमिश्रेषूपनाहार्थं सर्पिस्तैलवसामज्जदुग्धसिद्धाः पञ्च पायसा व्याख्याताः, स्नैहिकफलसारोत्कारिका वा, चूर्णितेषु यवगोधूमतिलमुद्गमाषेषु मत्स्यपिशितवेशवारो वा, बल्वपेशिकातगरदेवदारुसरलारास्नाहरेणुकुष्ठशतपुष्पैलासुरादधिमस्तुयुक्त उपनाहः, मातुलुङ्गाम्लसैन्धवघृतमिश्रं मधुशिग्रुमूलमालेपस्तिलकल्को वेति वातप्रबले॥ SS4.5.8/ पित्तप्रबले द्राक्षारेवतकट्फलपयस्यामधुकचन्दनकाश्मर्यकषायं शर्करामधुमधुरं पाययेत्, शतावरीमधुकपटोलत्रिफलाकटुरोहिणीकषायं&, गुडूचीकषायं वा, पित्तज्वरहरं वा चन्दनादिकषायं शर्करामधुमधुरं, मधुरतिक्तकषायसिद्धं वा सर्पिः; बिसमृणालभद्रश्रियपद्मककषायेणार्धक्षीरेण परिषेकः, क्षीरेक्षुरसैर्मधुकशर्करातण्डुलोदकैर्वा द्राक्षेक्षुकषायमिश्रैर्वा मस्तुमद्यधान्याम्लैः; जीवनीयसिद्धेन वा सर्पिषा+अभ्यङ्गः, शतधौतघृतेन वा, काकोल्यादिकल्ककषायविपक्वेन वा सर्पिषा; शालिषष्टिकनलवञ्जुलतालीसशृङ्गाटकगलोड्यगौरीगैरिकशैवलपद्मकपद्मपत्रप्रभृतिभिर्धान्याम्लपिष्टैः प्रदेहो घृतमिश्रः, वातप्रबले+अप्येष सुखोष्णः प्रदेहः कार्यः॥ SS4.5.9/ रक्तप्रबले+अप्येवं, बहुशश्च शोणितमवसेचयेत्, शीततमाश्च प्रदेहाः कार्या इति॥ SS4.5.10/ श्लेष्मप्रबले त्वामलकहरिद्राकषायं मधुमधुरं पाययेत्, त्रिफलाकषायं &vaa; मधुकशृङ्गवेरहरीतकीतिक्तरोहिणीकल्कं वा सक्षौद्रं, मूत्रतोययोरन्यतरेण गुडहरीतकीं वा भक्षयेत्; तैलमूत्रक्षारोदकसुराशुक्तकफघ्नौषधनिःक्वाथैश्च परिषेकः, आरग्वधादिकषायैर्वोष्णैः; मस्तुमूत्रसुराशुक्तमधुकसारिवापद्मकसिद्धं वा घृतमभ्यङ्गः; तिलसर्षपातसीयवचूर्णानि श्लेष्मातककपित्थमुधुशिग्रुमिश्राणि क्षारमूत्रपिष्टानि प्रदेहः; श्वेतसर्षपकल्कः, तिलाश्वगन्धाकल्कः, प्रियालसेलुकपित्थकल्कः, मधुशिग्रुपुनर्नवाकल्कः, व्योषतिक्तापृथक्पर्णीबृहतीकल्क इत्येतेषां पञ्च प्रदेहाः सुखोष्णाः क्षारोदकपिष्टाः, शालिपर्णी पृश्निपर्णी बृहत्यौ वा क्षीरपिष्टास्तर्पणमिश्राः॥ SS4.5.11/ संसर्गे सन्निपाते च क्रियापथमुक्तं मिश्रं कुर्यात्॥ SS4.5.12/ सर्वेषु च गुडहरीतकीमासेवेत; पिप्पलीर्वा क्षीरपिष्टा वारिपिष्टा वा पञ्चाभिवृद्ध्या दशाभिवृद्ध्या वा पिबेत् क्षीरौदनाहारो दशरात्रं, भूयश्चापकर्षयेत्, एवं यावत् पञ्च दश वेति; तदेतत् पिप्पलीवर्धमानकं वातशोणितविषमज्वरारोचकपाण्डुरोगप्लीहोदरार्शःकासश्वासशोफशोषाग्निसादहृद्रोगोदराण्यपहन्ति; जीवनीयप्रतीवापं सर्पिः पयसा पाचयित्वा+अभ्यज्यात्; सहासहदेवाचन्दनमूर्वामुस्ताप्रियालशतावरीकशेरुपद्मकमधुकशतपुष्पाविदारीकुष्ठानि क्षीरपिष्टः प्रदेहो घृतमण्डयुक्तः, सैरेयकाटरूषकबलातिबलाजीवन्तीसुषवीकल्को वा च्छागक्षीरपिष्टः, गोक्षीरपिष्टः काश्मर्यमधुकतर्पणकल्को वा; मधूच्छिष्टमञ्जिष्ठासर्जरससारिवाक्षीरसिद्धं पिण्डतैलमभ्यङ्गः; सर्वेषु च पुराणघृतमामलकरसविपक्वं वा पानार्थे; जीवनीयसिद्धं परिषेकार्थे, काकोल्यादिक्वाथकल्कसिद्धं वा; सुषवीक्वाथकल्कसिद्धं वा, कारवेल्लकक्वथमात्रसिद्धं वा; बलातैलं वा परिषेकावगाहबस्तिभोजनेषु; शालिषष्टिकयवगोधूमान्नमनवं भुञ्जीत पयसा जाङ्गलरसेन वा मुद्गयूषेण वा+अनम्लेन; शोणितमोक्षं चाभीक्ष्णं कुर्वीत; उच्छितदोषे च वमनविरेचनास्थापनानुवासनकर्म कर्तव्यम्॥ (SS4.5.13/ पटोलत्रिफलाभीरुगुडूचीकटुकाकृतम्/ क्वाथं पीत्वा जयत्याशु वातशोणितजां रुजम्&॥) SS4.5.14/ भवन्ति चात्र एवमाद्यैः क्रियायोगैरचिरोत्पतितं सुखम्/ वातासृक् साध्यते वैद्यैर्याप्यते तु चिरोत्थितम्॥ SS4.5.15/ उपनाहपरीषेकप्रदेहाभ्यञ्जनानि च/ शरणान्यप्रवातानि मनोज्ञानि महान्ति च// SS4.5.16/ मृदुगण्डोपधानानि शयनानि सुखानि च/ वातरक्ते प्रशस्यन्ते मृदुसंवाहनानि च// SS4.5.17/ व्यायामं मैथुनं कोपमुष्णाम्ललवणाशनम्/ दिवास्वप्नमभिष्यन्दि गुरु चान्नं विवर्जयेत्॥ SS4.5.18/ अपतानकिनमस्रस्ताक्षमवक्रभ्रुवमस्तब्धमेढ्रमस्वेदनमवेपनमप्रलापिनमखट्वापातिनमबहिरायामिनं चोपक्रमेत्/ तत्र प्रागेव स्नेहाभ्यक्तं स्विन्नशरीरमवपीडनेन तीक्ष्णेनोपक्रमेत शिरःशुद्ध्यर्थं; अनन्तरं विदारिगन्धादिक्वाथमांसरसक्षीरदधिपक्वं सर्पिरच्छं पाययेत्, तथा हि नातिमात्रं वायुः प्रसरति; ततो भद्रदार्वादिवातघ्नगणमाहृत्य सयवकोलकुलत्थं सानूपउदकमांसं पञ्चवर्गमेकतः प्रक्वाथ्य तमादाय कषायमम्लक्षीरैः सहोन्मिश्रच सर्पिस्तैलवसामज्जभिः सह विपचेन्मधुरकप्रतीवापं, तदेतत्त्रैवृतमपतानकिनां परिषेकावगाहाभ्यङ्गपानभोजनानुवासननस्येषु विदध्यात्; यथोक्तैश्च स्वेदविधानैः स्वेदयेत्, बलीयसि वाते सुखोष्णतुषबुसकरीषपूर्णे कूपे निदध्यादामुखात्, तप्तायां वा &रथकारचुल्ल्यां तप्तायां वा शिलायां सुरापरिषिक्तायां पलाशदलच्छन्नायां शाययेत्, कृशरावेशवारपायसैर्वा स्वेदयेत्/ मूलकोरुबूस्फूर्जार्जकार्कसप्तलाशङ्खिनीस्वरससिद्धं तैलमपतानकिनां परिषेकादिषूपयोज्यम्/ अभुक्तवता पीतमम्लं दधि मरिचवचायुक्तमपतानकं हन्ति; तैलसर्पिर्वसाक्षौद्राणि वा/ एतच्छुद्धावातापतानकविधानमुक्तं, संसृष्टे संसृष्टं कर्तव्यम्/ वेगान्तरेषु चावपीडं दद्यात्; ताम्रचूडकर्कटकृष्णमत्स्यशिशुमारवराहवसाश्चासेवेत, क्षीराणि वा वातहरसिद्धानि, यवकोलकुलत्थमूलकदधिघृततैलसिद्धा वा यवागूः; स्नेहविरेचनास्थापनानुवासनैश्चैनं &दशरात्राहृतवेगमुपक्रमेत; वातव्याधिचिकित्सितं चावेक्षेत; रक्षाकर्म च कुर्यादिति॥ SS4.5.19/ पक्षाघातोपद्रुतमम्लानगात्रं सरुजमात्मवन्तमुपकरणवन्तं चोपक्रमेत्/ तत्र प्रागेव स्नेहस्वेदोपपन्नं मृदुना शोधनेन संशोध्यानुवास्यास्थाप्य च यथाकालमाक्षेपकविधानेनोपचरेत्; वैशेषिकश्चात्र &मस्तिष्क्यः शिरोबस्तिः, अणुतैलमभ्यङ्गार्थे, साल्वणमुपनाहार्थे, बलातिअलमनुवासनार्थे; एवमतन्द्रितस्त्रींश्चतुरो वा मासान् क्रियापथमुपसेवेत// SS4.5.20/ मन्यास्तम्भे+अप्येतदेव विधानं, विशेषतो वातश्लेष्महरैर्नस्यै रूक्षस्वेदैश्चोपचरेत्॥ SS4.5.21/ अपतन्त्रकातुरं नापतर्पयेत्, वमनानुवासनास्थापनानि न निषेवेत, वातश्लेष्मोपरुद्धोच्छ्वासं तीक्ष्णैः प्रध्मापनैर्मोक्षयेत्, तुम्बुरुपुष्कराह्वहिङ्ग्वम्लवेतसपथ्यालवणत्रयं यवक्वाथेन पातुं प्रयच्छेत्, पथ्याशतार्धे सौवर्चलद्विपले चतुर्गुणे पयसि सर्पिःप्रस्थं सिद्धं; वातश्लेष्मापनुच्च कर्म कुर्यात्॥ SS4.5.22/ अर्दितातुरं बलवन्तमात्मवन्तमुपकरणवन्तं च वातव्याधिविधानेनोपचरेत्, वैशेषिकैश्च मस्तिष्क्यशिरोबस्तिनस्यधूमोपनाहस्नेहनाडीस्वेदादिभिः; ततः सतृणं महापञ्चमूलं काकोल्यादिं विदारिगन्धादिमौदकानूपमांसं तथैवौदककन्दांश्चाहृत्य द्विगुणोदके क्षीरद्रोणे निःक्वाथ्य &क्षीरावशिष्टमवतार्य परिस्राव्य तैलप्रस्थेनोन्मिश्र्य पुनरग्नावधिश्रगेत्, ततस्तैलं क्षीरानुगतमवतार्य शीतीभूतमभिमथ्नीयात्, तत्र यः स्नेह उत्तिष्ठेत्तमादाय मधुरौषधसहाक्षीरयुक्तं विपचेत्, एतत् क्षीरतैलमर्दितातुराणां पानाभ्यङ्गादिषूपयोज्यं; तैलहीनं वा क्षीरसर्पिरक्षितर्पणमिति॥ SS4.5.23/ घृध्रसीविश्वाचीक्रोष्टुकशिरःखञ्जपङ्गुलवातकण्टाकपाददाहपादहर्षवबाहुकबाधिर्यधमनीगतवातरोगेषु& यथोक्तं यथोद्देशं च सिराव्यधं कुर्यात्, अन्यत्रावबाहुकात्; वातव्याधिचिकित्सितं चावेक्षेत// SS4.5.24/ कर्णशूले तु शृङ्गवेररसं तैलम्धुसंसृष्टं सैधवोपहितं सुखोष्णं कर्णे दद्यात्, अजामूत्रमधुतैलानि वा, मातुलुङ्गदाडिमतिन्तिडीकस्वरसमूत्रसिद्धं तैलं, शुक्तसुरातक्रमूत्रलवणसिद्धं वा; नाडीस्वेदैश्द्च स्वेदयेत्, वातव्याधिचिकित्सां चावेक्षेत; भूयश्चोत्तरे वक्ष्यामः॥ SS4.5.25/ तूनीप्रतून्योः स्नेहलवणमुष्णोदकेन पाययेत्, पिप्पल्यादिचूर्णं वा, हिङ्गुयवक्षारप्रगाढं वा सर्पिः, बस्तिभिश्चैनमुपक्रमेत्॥ SS4.5.26/ आध्माने त्वपर्पणपाणिताप(&दीपनचूर्ण)फलवर्तिक्रियापाचनीयदीपनीयबस्तिभिरुपाचरेत्; लङ्घनानन्तरं चान्नकाले धान्यकजीरकादिदीपनसिद्धान्यन्नानि/ प्रत्याध्माने छर्दनापतर्पणदीपनानि कुर्यात्॥ SS4.5.27/ अष्ठीलाप्रत्यष्ठीलयोर्गुल्माभ्यन्तरविद्रधिवत् क्रियाविभाग इति॥ SS4.5.28/ हिङ्गुत्रिकटुवचाजमोदाधान्याजगन्धादाडिमतिन्तिडीकपाठाचित्रकयवक्षारसैन्धवविडसौर्वचलस्वर्जिकापिप्पलीमूलाम्लवेतसशटीपुष्करमूलहपुषाचव्याजाजीपथ्याश्चूर्णयित्वा मातुलुङ्गालेन बहुशः परिभाव्याक्षमात्रा गुटिकाः कारयेत्; ततः प्रातरेकैकां वातविकारी भक्षयेत्, एष योगः कासश्वासगुल्मोदरारोचकहृद्रोगाध्मानपार्श्वोदरबस्तिशूलानाहमूत्रकृच्छ्रप्लीहार्शस्तूनीप्रतूनीरपहन्ति॥ SS4.5.29/ भवन्ति चात्र केवलो दोषयुक्तो वा धातुभिर्वा++आवृतो+अनिलः/ विज्ञेयो लक्षणोहाभ्यां चिकित्स्यश्चाविरोधतः॥ SS4.5.30/ रुजावन्तं घनं शीतं शोफं मेदोयुतो+अनिलः/ करोति यस्य तं वैद्यः शोथवत् समुपाचरेत्॥ SS4.5.31/ कफमेदोवृतो वायुर्यदोरू प्रतिपद्यते/ तदा+अङ्गमर्दस्तैमित्यरोमहर्षरुजाज्वरैः&॥ SS4.5.32/ निद्रया चार्दितौ स्तब्धौ& शीतलावप्रचेतनौ/ गुरुकावस्थिरावूरू न स्वाविव च मन्यते॥ SS4.5.33/ तमूरुस्तम्भमित्याहुराढ्यवातमथापरे/ स्नेहवर्जं पिबेत्तत्र चूर्णं षड्धरणं नरः॥ SS4.5.34/ हितमुष्णाम्बुना तद्वत् पिप्पल्यादिगणैः कृतम्/ लिह्याद्वा त्रैफलं चूर्णं क्षौद्रेण कटुकान्वितम्॥ SS4.5.35/ मूत्रैर्वा गुग्गुलं श्रेष्ठं पिबेद्वा+अपि शिलाजतु/ ततो हन्ति कफाक्रान्तं समेदस्कं प्रभञ्जनम्॥ SS4.5.36/ हृद्रोगमरुचिं गुल्मं तथा+अभ्यन्तरविद्रधिम्/ सक्षारमूत्रस्वेदांश्च रूक्षाण्युत्सादनानि च// SS4.5.37/ कुर्याद्दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपैः/ भोज्याः पुराणश्यामाककोद्रवोहालशालयः॥ SS4.5.38/ शुष्कमूलकयूषेण पटोलस्य रसेन वा/ जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः॥ SS4.5.39/ यदा स्यातां परिक्षीणे भूयिष्ठे कफमेदसी/ तदा स्नेहादिकं कर्म पुनरत्रावचारयेत्॥ SS4.5.40/ सुगन्धिः सुलघुः सूक्ष्मस्तीक्ष्णोष्णः कटुको रसे/ कटुपाकः सरो हृद्यो गुग्गुलुः स्निग्धपिच्छिलः॥ SS4.5.41/ स नवो बृंहणो वृष्यः पुराणस्त्वपकर्षणः/ तैक्ष्ण्यौष्ण्यात्कफवातघ्नः सरत्वान्मलपित्तनुत्॥ SS4.5.42/ सौगन्ध्यात् पूतिकोष्ठघ्नः सौक्ष्म्याच्चानलदीपनः/ तं प्रातस्त्रिफलादार्वीपटोलकुशवारिभिः॥ SS4.5.43/ पिबेदावाप्य वा मूत्रैः क्षारैरुष्णोदकेन वा/ जीर्णे यूषरसैः क्षीरैर्भुञ्जानो हन्ति &मासतः॥ SS4.5.44/ गुल्मं मेहमुदावर्तमुदरं सभगन्दरम्/ कृमिक्ण्ड्वरुचिश्वित्राण्यर्बुदं ग्रन्थिमेव च// SS4.5.45/ नाड्याढ्यवातश्वयथून् कुष्ठदुष्टव्रणांश्च सः/ कोष्ठसन्ध्यस्थिगं वायुं वृक्षमिन्द्राशनिर्यथा॥ इति श्रीसुश्रुतसंहितायां चिकित्सास्थाने महावातव्याधिचिकित्सितं नाम पञ्चमो+अध्यायः//5॥ षष्ठो+अध्यायः/ SS4.6.1/ अथातो+अर्शसां चिकित्सितं व्याख्यास्यामः॥ SS4.6.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.6.3/ चतुर्विधो+अर्शसां साधनोपायः/ तद्यथा भेषजं क्षारो+अग्निः शस्त्रमिति/ तत्र अचिरकालजातान्यल्पदोषलिङ्गोपद्रवाणि भेषजसाध्यानि, मृदुप्रसृतावगाढान्युच्छ्रितानि क्षारेण, कर्कशस्थिरपृथुकठिनान्यग्निना, तनुमूलन्युच्छ्रितानि क्लेदवन्ति च शस्त्रेण/ तत्र भेषजसाध्यानामर्शसामदृश्यानां च भेषजं भवति, क्षाराग्निशस्त्रसाध्यानां तु विधानमुच्यमानमुपधारय// SS4.6.4/ तत्र बलवन्तमातुरमर्शोभिरुपद्रुतमुपस्निग्धं परिस्विन्नमनिलवेदनाभिवृद्धिप्रशमार्थं स्निग्धमुष्णमल्पमन्नं द्रवप्रायं भुक्तवन्तमुपवेश्य संवृ(भृ)ते शुचौ देशे साधारणे व्यभ्रे काले समे फलके शय्यायां वा प्रत्यादित्यगुदमन्यस्योत्सङ्गे निषण्णपूर्वकायमुत्तानं किञ्चिदुन्नतकटिकं &वस्त्रकम्बलकोपविष्टं यन्त्रणशाटकेन परिक्षिप्तग्रीवासक्थिं परिकर्मिभिः सुपरिगृहीतमस्पन्दनशरीरं कृत्वा ततो+अस्मै घृताभ्यक्तगुदाय घृताभ्यक्तं यन्त्रमृज्वनुमुखं पायौ शनैः शनैः प्रवाहमाणस्य प्रणिधाय, प्रविष्टे चार्शो वीक्ष्य, शलाकयोत्पीड्य, पिचुवस्त्रयोरन्यतरेण प्रमृज्य, क्षारं पातयेत्; पातयित्वा च पाणिना यन्त्रद्वारं पिधाय वाक्च्छतमात्रमुपेक्षेत, ततः पर्मृज्य क्षारबलं व्याधिबलं चावेक्ष्य पुनरालेपयेत्, अथार्शः पक्वजाम्बवप्रतीकाशमवसन्नमीषन्नतमभिसमीक्ष्योपावर्तयेत्, क्षारं प्रक्षालयेद्धान्याम्लेन दधिमस्तुशुक्तफलाम्लैर्वा, ततो यष्टीमधुकमिश्रेण सर्पिषा निर्वाप्य यन्त्रमपनीयोत्थाप्यातुरमुष्णोदकोपविष्टं शीताभिरद्भिः परिषिञ्चेत्, अशीताभिरित्येके, ततो निर्वातमागारं प्रवेश्याचारिकमादिशेत्; सावशेषं पुनर्दहेत्; एवं सप्तरात्रात् सप्तरात्रादेकैकमुपक्रमेत; तत्र बहुषु पूर्व्ंअ दक्षिणं साधयेत्, दक्षिणाद्वामं, वामात् पृष्ठजं, ततो+अग्रजमिति॥ SS4.6.5/ तत्र वातश्लेष्मनिमित्तान्यग्निक्षाराभ्यां साधयेत्, क्षारेणैव मृदुना पित्तरक्तनिमित्तानि॥ SS4.6.6/ तत्र वातानुलोम्यमन्नरुचिरग्निदीप्तिर्लाघवं बलवर्णोत्पत्तिर्मनस्तुष्टिरिति सम्यग्दग्धलिङ्गानि, अतिदग्धे तु गुदावदरणं दाहो मूर्च्छा ज्वरः पिपासा शोणितातिप्रवृत्तिस्तन्निमित्ताश्चोपद्रवा भवन्ति, ध्यामाल्पव्रणता कण्डूरनिलवैगुण्यमिन्दिर्याणामप्रसादो विकारस्य चाशान्तिर्हीनदग्धे॥ SS4.6.7/ महान्ति च प्राणवतच्छित्त्वा दहेत्, निर्गतानि चात्यर्थं दोषपूर्णानि यन्त्राद्विना स्वेदाभ्यङ्गस्नेहावगाहोपनाहविस्रावणालेपक्षाराग्निशस्त्रैरुपाचरेत्; प्रवृत्तरक्तानि च रक्तपित्तविधानेन, भिन्नपुरीषाणि चातीसारविधानेन, बद्धवर्चांसि स्नेहपानविधानेनोदावर्तविधानेन वा; एष सर्वस्थानगतानामर्शसां दहनकल्पः॥ SS4.6.8/ आसाद्य च दर्वीकूर्चकशलाकानामन्यतमेन क्षारं पातयेत्/ भ्रष्टगुदस्य तु विना यन्त्रेण क्षारादिकर्म प्रयुञ्जीत/ सर्वेषु च शालिषष्टिकयवगोधूमान्नं सर्पिःस्निग्धमुपसेवेत पयसा निम्बयूषेण पटोलयूषेण वा, यथादोषं शाकैर्वास्तूकतण्डुलीयकजीवन्त्युपोदिकाश्वबलाबलमूलकपालङ्क्यसनचिल्लीचुच्चूकलायवल्लीभिरन्यैर्वा/ यच्चान्यदपि स्निग्धमग्निदीपनमर्शोघ्नं सृष्टमूत्रपुरीषं च तदुपसेवेत// SS4.6.9/ दग्धेषु चार्शःस्वभ्यक्तो+अनलसन्धुक्षणार्थमनिलप्रकोपसंरक्षणार्थं च स्नेहादीनां सामान्यतः क्रियापथमुपसेवेत/ विशेषतस्तु वातार्शःसु सर्पीषि च वातहरदीपनीयसिद्धानि हिङ्ग्वादिभिश्चूर्णैः प्रतिसंसृज्य पिबेत्, पित्तार्शःसु पृथक्पर्ण्यादीनां कषायेण दीपनीयप्रतीवापं &सर्पिः, शोणितार्शःसुमञ्जिष्ठामुरुङ्ग्यादीनां कषाये पाचयेत्, श्लेष्मार्शःसु सुरसादीनां कषाये/ उपद्रवांश्च यथास्वमुपाचरेत्॥ SS4.6.10/ परं च यत्नमास्थाय गुदे क्षाराग्निशस्त्राण्यवचारयेत्, तद्विभ्रमाद्धि षाण्ढ्यशोफदाहमदमूर्छाटोपानाहातीसारप्रवाहणानि भवन्ति मरणं वा॥ SS4.6.11/ अत ऊर्ध्वं यन्त्रप्रमाणमुपदेक्ष्यामः तत्र यन्त्रं लौहं दान्तं शार्ङ्गं वार्क्षं वा गोस्तनाकारं चतुरङ्गुलायतं पञ्चाङ्गुलपरिणाहं पुंसां, षडङ्गुलपरिणाहं नारीणां तलायतं; तद् द्विच्छिद्रं दर्शनार्थं, एकच्छिद्रं तु कर्मणि; एकद्वारे हि शस्त्रक्षाराग्नीनामतिक्रमो न भवति; छिद्रप्रमाणं तु त्र्यङ्गुलायतमङ्गुष्ठोदरपरिणाहं, यदङ्गुलमवशिष्टं तस्यार्धाङ्गुलादधस्तादर्धाङ्गुलोच्छ्रितोपरिवृत्तकर्णिकम्; एष यन्त्राकृतिसमासः&॥ SS4.6.12/ अत ऊर्ध्वमर्शसामालेपान् वक्ष्यामः स्नुहीक्षीरयुक्तं हरिद्राचूर्णमालेपः प्रथमः, कुक्कुटपुरीषगुञ्जाहरिद्रापिप्पलीचूर्णमिति गोमूत्रपित्तपिष्टो द्वितीयः, दन्तीचित्रकसुवर्चिकालाङ्गलीकल्को वा गोपित्तपिष्टस्तृतीयः, पिप्पलीसैन्धवकुष्ठशिरीषफलकल्कः स्नुहीक्षीरपिष्टो+अर्कक्षीरपिष्टो वा चतुर्थः, कासीसहरितालसैन्धवाश्वमारकविडङ्गपूतीककृतवेधनजम्ब्वर्कोत्तमारणीदन्तीचित्रकालर्कस्नुहीपयःसु तैलं विपक्वमभ्यञ्जनेनार्शः शातयति॥ SS4.6.13/ अत &ऊर्ध्वं भेषजसाध्येष्वदृश्येष्वर्शःसु योगान् यापनार्थं वक्ष्यामः प्रातः प्रतर्गुडहरीतकीमासेवेत, ब्रह्मचारी गोमूत्रद्रोणसिद्धं वा हरीतकीशतं प्रातः प्रातर्यथाबलं क्षौद्रेण, अपामार्गमूलं वा तण्डुलोदकेन सक्षौद्रमहरहः, शतावरीमूलकल्कं वा क्षीरेण, चित्रकचूर्णयुक्तं वा सीधुं परार्ध्यं भल्लातचूर्णयुक्तं वा सक्तुमन्थमलवणं तक्रेण, कलशे वा+अन्तश्चित्रकमूलकल्कावलिप्ते निषिक्तं तक्रमम्लमनम्लं वा पानभोजनेषूपयुञ्जीत, एष एव भार्ग्यास्फोतायवान्यामलकगुडूचीषु तक्रकल्पः, पिप्पलीपिप्पलीमूलचव्यचित्रकविडङ्गशुण्ठीहरीतकीषु च पूर्ववदेव निरन्नो वा तक्रमहरहर्मासमुपसेवेत, शृङ्गवेरपुनर्नवाचित्रककषायसिद्धं वा पयः, कृटजमूलत्वक्फाणितं वा पिप्पल्यादिप्रतीवापं क्षौद्रेण, महावातव्याध्युक्तं हिङ्ग्वादिचूर्णमुपसेवेत तक्राहारः क्षीराहारो वा, क्षारलवणांश्चित्रकमूलक्षारोदकसिद्धं वा पयः पलाशतरुक्षारसिद्धं वा, पलाशतरुक्षारसिद्धान् वा कुल्माषान्, पाटलापामार्गबृंहतीपलाशक्षारं वा परिस्रुतमहरहर्घृतसंसृष्टं, कुटजबन्दाकमूलकल्कं वा तक्रेण, चित्रकपूतीकनागरकल्कं वा पूतीकक्षारेण, क्षारोदकसिद्धं वा सर्पिः पिप्पल्यादिप्रतीवापं, कृष्णतिलप्रसृतं प्रकुञ्चं वा प्रातः प्रातरुपसेवेत शीतोदकानुपानम्; एभिरभिवर्धते+अग्निरर्शांसि चोपशाम्यन्ति॥ SS4.6.14/ द्विपञ्चमूलीदन्तीचित्रकपथ्यानां तुलामाहृत्य जलचतुर्द्रोणे विपाचयेत्, ततः पादावशिष्टं कषायमादाय सुशीतं गुडतुलया सहोन्मिश्र्य घृतभाजने निःक्षिप्य मासमुपेक्षेत यवपल्ले, ततः प्रातः प्रातर्मात्रां पाययेत, तेनार्शोग्रहणीदोषपाण्डुरोगोदावर्तारोचका न भवन्ति दीप्तश्चाग्निर्भवति॥ SS4.6.15/ पिप्पलीमरिचविडङ्गैलवालुकलोध्राणां द्वे द्वे पले, इन्द्रवारुण्याः पञ्च पलानि, कपित्थमध्यस्य दश, पथ्याफलानामर्धप्रस्थः, प्रस्थो धात्रीफलानां, एतदैकध्यं जलचतुर्द्रोणे विपाच्य, पादावशेषं परिस्राव्य, सुशीतं गुडतुलाद्वयेनोन्मिश्र्य, घृतभाजने निःक्षिप्य, पक्षमुपेक्षेत यवपल्ले; ततः प्रातः प्रातर्यथाबलमुपयुञ्जीत/ एष खल्वरिष्टः प्लीहाग्निषङ्गार्शोग्रहणीहृत्पाण्डुरोगशोफकुष्ठगुल्मोदरकृमिहरो बलवर्णकरश्चेति॥ SS4.6.16/ तत्र वातप्रायेषु स्नेहस्वेदवमनविरेचनास्थापनानुवासनमप्रतिसिद्धं, पित्तजेषु विरेचनम्, एवं रक्तजेषु संशमनं, कफजेषु शृङ्गवेरकुलत्थोपयोगः, सर्वदोषहरं यथोक्तं सर्वजेषु, यथास्वौषधिसिद्धं च पयः सर्वेष्विति॥ SS4.6.17/ अत ऊर्ध्वं भल्लातकविधानमुपदेक्ष्यामः भल्लातकानि परिपक्वान्यनुपहतान्याहृत्य तत एकमादाय द्विधा त्रिधा चतुर्धा वा छेदयित्वा कषायकल्पेन विपाच्य तस्य कषायस्य शुक्तिमनुष्णां घृताभ्यक्ततालुजिह्वौष्ठः प्रातः प्रातरुपसेवेत, ततो+अपराह्णे क्षीरं सर्पिरोदन इत्याहारः; एवमेकैकं वर्धयेद्यावत् पञ्चति, ततः पञ्च पञ्चाभिवर्धयेद्यावत् सप्ततिरिति, प्राप्य च सप्ततिमपकर्षयेद्भूयः पञ्च पञ्च यावत् पञ्चेति, पञ्चभ्यस्त्वेकैकं यावदेकमिति/ एवं भल्लातकसहस्रामुपयुज्य सर्वकुष्ठार्शोभिर्विमुक्तो बलवानरोगः शतायुर्भवति॥ SS4.6.18/ द्विव्रणीयोक्तेन विधानेन भल्लातकनिश्च्युतितं स्नेहमादाय प्रातः प्रातः शुक्तिमात्रमुपयुञ्जीत, जीर्णे पूर्ववदाहारः फलप्रकर्षश्च/ भल्लातकमज्जभ्यो वा स्नेहमादायापकृष्टदोषः प्रतिसंसृष्टभक्तो निवातमागारं प्रविश्य यथाबलं प्रसृतिं प्रकुञ्चं वोपयुञ्जीत, तस्मिञ्जीर्णे क्षीरं सर्पिरोदन इत्याहारः, एवं मासमुपयुज्य मासत्रयमादिष्टाहारो रक्षेदात्मानं; ततः सर्वोपतापानपहृत्य वर्णवान् बलवाञ् श्रवणग्रहणधारणशक्तिसंपन्नो वर्षशतायुर्भवति, मासे मासे च प्रयोगे वर्षशतं वर्षशतमायुषो+अभिवृद्धिर्भवति, एवं दशमासानुपयुज्य वर्षसहस्रायुर्भवति॥ SS4.6.19/ भवन्ति चात्र यथा सर्वाणि कुष्ठानि हतः स्वदिरबीजकौ/ तथैवार्शांसि सर्वाणि वृक्षकारुष्करौ हतः॥ SS4.6.20/ हरिद्रायाः प्रयोगेण प्रमेहा इव षोडश/ क्षाराग्नी नातिवर्तन्ते तथा दृश्या गुदोद्भवाः॥ SS4.6.21/ घृतानि दीपनीयानि लेहायस्कृतयः सुराः&/ आसवाश्च प्रयोक्तव्या वीक्ष्य दोषसमुच्छ्रितम्॥ SS4.6.22/ वेगावरोधस्त्रीपृष्ठयानान्युत्कुटुकासनम्/ यथास्वं दोषलं चान्नमर्शःसु परिवर्जयेत्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने+अर्शश्चिकित्सितं नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः/ SS4.7.1/ अथातो+अश्मरीचिकित्सितं व्याख्यास्यामः॥ SS4.7.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.7.3/ अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः/ औषधैस्तरुणः साध्यः प्रवृद्धश्छेदमर्हति॥ SS4.7.4/ तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते/ तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः॥ SS4.7.5/ पाषाणमेदो वसुको वशिराश्मन्तकौ तथा/ शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका॥ SS4.7.6/ कपोतवङ्का++आर्तगलः कच्चकोशीरकुब्जकाः&॥ वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम्॥ SS4.7.7/ यवाः कुलत्थाः कोलानि कतकस्य फलानि च/ ऊषकादिप्रतीवापमेषां क्वाथैर्घृतं कृतम्॥ SS4.7.8/ भिनत्ति वातसंभूतामश्मरीं क्षिप्रमेव तु/ क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च// SS4.7.9/ भोजनानि च कुर्वीत वर्गे+अस्मिन् वातनाशने/ कुशः काशः सरो गुन्द्रा इत्कटो मोरटो+अश्मभित्॥ SS4.7.10/ वरी विदारी वाराही शालिमूलत्रिकण्टकम्/ भल्लूकः पाटला पाठा पत्तूरो+अथ कुरुष्टिका॥ SS4.7.11/ पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम्/ घृतं शिलाजमधुकबीजैरिन्दीवरस्य च// SS4.7.12/ त्रपुसैर्वारुकादीनां बीजैश्चावापितं शुभम्/ भिनत्ति पित्तसंभूतामश्मरीं क्षिप्रमेव तु॥ SS4.7.13/ क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च/ भोजनानि च कुर्वीत वर्गे+अस्मिन् पित्तनाशने॥ SS4.7.14/ गणो वरुणकादिस्तु गुग्गुल्वेलाहरेणवः/ कुष्ठभद्रादिमरिचचिक्त्रकैः ससुराह्वयैः॥ SS4.7.15/ एतैः सिद्धमजासर्पिरूषकादिगणेन च/ भिनत्ति कफसंभूतामश्मरीं क्षिप्रमेव तु॥ SS4.7.16/ क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च/ भोजनानि च कुर्वीत वर्गे+अस्मिन् कफनाशने॥ SS4.7.17/ पिचुकाङ्कोलकतकशाकेन्दीवरजैः फलैः/ चूर्णितैः सगुडं तोयं शर्कराशमनं पिबेत्॥ SS4.7.18/ क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा &तालमूलिका/ अजमोदा कदम्बरस्य मूलं नागरमेव च// SS4.7.19/ पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा/ त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम्॥ SS4.7.20/ अविक्षीरेण सप्ताहमश्मरीभेदनं पिबेत्/ द्रव्याणां तु घृतोक्तानां क्षारो+अविमूत्रगालितः॥ SS4.7.21/ ग्राम्यसत्त्वशकृत्क्षारैः संयुक्तः साधितः शनैः/ तत्रोषकादिरावापः कार्यस्त्रिकटुकान्वितः॥ SS4.7.22/ एष क्षारो+अश्मरीं गुल्मं शर्करां च भिनत्त्यपि/ तिलापामार्गकदलीपलाशयवकल्कजः॥ SS4.7.23/ क्षारः पेयो+अविमूत्रेण शर्करानाशनः परः/ पाटलाकरवीराणां क्षारमेवं समाचरेत्॥ SS4.7.24/ श्वदंष्ट्रायष्टिकाब्रह्मीकल्कं वा+अक्षसमं पिबेत्/ सहैडकाख्यौ पेयौ वा शोभाञ्जनकमार्कवौ॥ SS4.7.25/ कपोतवङ्कामूलं वा पिबेदम्लैः सुरादिभिः/ तत्सिद्धं वा पिबेत् क्षीरं वेदनाभिरुपद्रुतः॥ SS4.7.26/ हरीतक्यादिसिद्धं वा वर्षाभूसिद्धमेव वा/ सर्वथैवोपयोज्यः स्याद्गणो वीरतरादिकः॥ SS4.7.27/ घृतैः क्षारैः कषायैश्च क्षीरैः सोत्तरबस्तिभिः/ यदि नोपशमं &गच्छेच्छेदस्तत्रोत्तरो विधिः॥ SS4.7.28/ कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्रुवा/ उपक्रमो जघन्यो+अयमतः संपरिकीर्तितः॥ SS4.7.29/ अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्/ तस्मादापृच्छ्य कर्तव्यमीश्वरं साधुकारिणा॥ SS4.7.30/ अथ &रोगान्वितमुपस्निग्धमपकृष्टकोषमीषत्कर्शितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतबलिमङ्गलस्वस्तिवाचनमग्रोपहरणीयोक्तेन विधानेनोपकल्पितसम्भारमाश्वास्य, ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपविष्टान्यपुरुषस्योत्सङ्गे निषण्णपूर्वकायमुत्तानमुन्नतकटीकं वस्त्राधारकोपविष्टं सङ्कुचितजानुकूर्परमितरेण सहावबद्धं सूत्रेण शाटकैर्वा, ततः स्वभ्यक्तनाभिप्रदेशस्य वामपार्श्वं विमृद्य मुष्टिना+अवपीडयेदधोनाभेर्यावदश्मर्यधः प्रपन्नेति, ततः स्नेहाभ्यक्ते कॢप्तनखे वामहस्तप्रदेशिनीमध्यमे अङ्गुल्यौ पायौ प्रणिधायानुसेवनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीय, निर्व्यलीकमनायतमविषमं च बस्तिं सन्निवेश्य, भृशमुत्पीडयेदङ्गुलिभ्यां यथा ग्रन्थिरिवोन्नतं शल्यं भवति॥ SS4.7.31/ स चेद्गृहीतशल्ये तु विवृताक्षो विचेतनः/ हतवल्लम्बशीर्षश्च निर्विकारो मृतोपमः॥ SS4.7.32/ न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः/ विना त्वेतेषु रूपेषु निर्हर्तुं प्रयतेत& वै॥ SS4.7.33/ ततः सव्ये पार्श्वे सेवनीं यवमात्रेण मुक्त्वा+अवचारयेच्छस्त्रमश्मरीप्रमाणं, दक्षींअतो वा क्रियासौकर्यहेतोरित्येके, यथा सा न भिद्यते चूर्ण्यते वा तथा प्रयतेत, चूर्णमल्पमप्यवस्थितं हि पुनः परिवृद्धिमेति, तस्मात् समस्तामग्रवक्रेणाददीत; स्त्रीणां तु बस्तिपार्श्वगतो गर्भाशयः सन्निकृष्टः, तस्मात्तासामुत्सङ्गवच्छस्त्रं& पातयेत्, अतो+अन्यथा खल्वासां मूत्रस्रावी व्रणो भवेत्, पुरुषस्य वा मूत्रप्रसेकक्षणनान्मूत्रक्षरणम्; अश्मरीव्रणादृते& भिन्नबस्तिरेकधा+अपि न भवति, द्विधा भिन्नबस्तिराश्मरिको न सिध्यति, &अश्मरीव्रणनिमित्तमेकधाभिन्नबस्तिर्जीवति, क्रियाभ्यासाच्छास्त्रविहितच्छेदान्निःस्यन्दपरिवृद्धत्वाच्च शल्यस्येति/ उद्धृतशल्यं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत्, तथा हि बस्तिरसृजा न पूर्यते; पूर्णे वा क्षीरवृक्षकषायं पुष्पनेत्रेण विदध्यात्॥ SS4.7.34/ भवति चात्र क्षीरवृक्षकषायस्तु पुष्पनेत्रेण योजितः/ निर्हरेदश्मरीं तूर्णं रक्तं बस्तिगतं च यत्॥ SS4.7.35/ मूत्रमार्गविशोधनार्थं चास्मै गुडसौहित्यं वितरेत्; उद्धृत्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां सघृतां यवागूं पाययेतोभयकालं त्रिरात्रं; त्रिरात्रादूर्ध्वं गुडप्रगाढेन पयसा मृद्वोदनमल्पं भोजयेद्दशरात्रं (&मूत्रासृग्विशुद्ध्यर्थं व्रणक्लेदनार्थं च), दशरात्रादूर्ध्वं फलाम्लैर्जाङ्गलरसैरुपाचरेत्; ततो दशरात्रं चैनमप्रमत्तः स्वेदयेत् स्नेहेन द्रवस्वेदेन वा; क्षीरवृक्षकषायेण चास्य व्रणं प्रक्षालयेत्; रोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्कैर्व्रणं प्रतिग्राहयेत्; एतेष्वेव हरिद्रायुतेषु तैलं घृतं वा विपक्वं व्रणाभ्यञ्जनमिति; स्त्यानशोणितं चोत्तरबस्तिभिरुपाचरेत्; सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे व्रणं यथोक्तेन विधिना दहेदग्निना, स्वमार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैरुपाचरेन्मधुरकषायैरिति; यदृच्छया वा मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसा+अपहरेत्, एवं चाशक्ये विदार्य नाडीं शस्त्रेण बडिशेनोद्धरेत्/ रूढव्रणश्चाङ्गनाश्वनगनागरथद्रुमान् नारोहेत वर्षं, नाप्सु प्लवेत, भुञ्जीत वा गुरु॥ SS4.7.36/ मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तीनष्टौ परिहरेत्/ तत्र मूत्रवहच्छेदान्मरणं मूत्रपूर्णबस्तेः, शुक्रवहच्छेदान्मरणं क्लैब्यं वा, मुष्कस्रोतौपघाताद् ध्वजभङ्गः, मूत्र्प्रसेकक्षणनान्मूत्रप्रक्षरणं, सेवनीयोनिच्छेदाद्रुजः प्रादुर्भावः, बस्तिगुदविद्धलक्षणं प्रागुक्तमिति॥ SS4.7.37/ भवति चात्र मर्माण्यष्टावसंबुध्य स्रोतोजानि शरीरिणाम्/ व्यापादयेद्बहून्मर्त्यान् शस्त्रकर्मापटुर्भिषक्॥ SS4.7.38/ सेवनी शुक्रहरणी स्रोतसी फलयोर्गुदम्/ मूत्रसेकं मूत्रवहं योनिर्बस्तिस्तथा+अष्टमः॥ इति सुश्रुतसंहितायां चिकित्सास्थाने+अश्मरीचिकित्सितं नाम सप्तमो+अध्यायः//7॥ अष्टमो+अध्यायः/ SS4.8.1/ अथातो भगन्दराणां चिकित्सितं व्याख्यास्यामः॥ SS4.8.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.8.3/ पञ्च भगन्दरा व्याख्याताः&, तेष्वसाध्यः शम्बूकावर्तः शल्यनिमित्तश्च; शेषाः कृच्छ्रसाध्याः॥ SS4.8.4/ तत्र भगन्दरपिडकोपद्रुतमातुरमपतर्पणादिविरेचनान्तेनैकादशविधेनोपक्रमेणोपक्रमेतापक्वपिडकं, पक्वेषु चोपस्निग्धमवगाहस्विन्नं शय्यायां सन्निवेश्यार्शसमिव यन्त्रयित्वा, भगन्दरं समीक्ष्य पराचीनमवाचीनं वा, ततः प्रणिधायैषणीमुन्नम्य साशयमुद्धरेच्छस्त्रेण; अन्तर्मुखे चैवं सम्यग्यन्त्रं प्रणिधाय प्रवाहमाणस्य भगन्दरमुखमासाद्यैषणीं दत्त्वा शस्त्रं पातयेत्; आसाद्य वा+अग्निं क्षारं चेति; एतत् सामान्यं सर्वेषु॥ SS4.8.5/ विशेषतस्तु नाड्यन्तरे व्रणान् कुर्याद्भिषक् तु शतपोनके/ ततस्तेषूपरूढेषु शेषा नाडीरुपाचरेत्॥ SS4.8.6/ गतयो+अन्योन्यसंबद्धा बाह्याश्छेद्यास्त्वनेकधा/ नाडीरनभिसंबद्धा यश्छिनत्त्येकधा भिषक्॥ SS4.8.7/ स कुर्याद्विवृतं जन्तोर्व्रणं गुदविदारणम्/ तस्य तद्विवृतं मार्गं विण्मूत्रमनुगच्छति॥ SS4.8.8/ आटोपं गुदशूलं च करोति पवनो भृशम्/ तत्राधिगततन्त्रो+अपि भिषङ्गुह्येदसंशयम्॥ SS4.8.9/ तस्मान्न विवृतः कार्यो व्रणस्तु शतपोनके/ व्याधौ तत्र बहुच्छिद्रे भिषजा वै विजानता॥ SS4.8.10/ अर्धलाङ्गलकश्छेदः कार्यो लाङ्गलको+अपि वा/ सर्वतोभद्रको वा+अपि कार्यो गोतीर्थको+अपि वा॥ SS4.8.11/ सर्वतः स्नावमार्गास्तु दहेद्वैद्यस्तथा+अग्निना/ सुकुमारस्य भीरोर्हि दुष्करः शतपोनकः॥ SS4.8.12/ रुजास्नावापहं तत्र स्वेदमाशु प्रयोजयेत्/ स्वेदद्रव्यैर्यथोद्दिष्टैः कृशरापायसादिभिः॥ SS4.8.13/ ग्राम्यानूपौदकैर्मांसैर्लावाद्यैर्वा+अपि विष्किरैः/ वृक्षादनीमथैरण्डं बिल्वादिं च गणं तथा॥ SS4.8.14/ कषायं सुकृतं कृत्वा स्नेहकुम्भे निषेचयेत्/ नाडीस्वेदेन तेनास्य तं व्रणं स्वेदयेद्भिषक्॥ SS4.8.15/ तिलैरण्डातसीमाषयवगोधूमसर्षपान्/ लवणान्यम्लवर्गं च स्थाल्यामेवोपसाधयेत्॥ SS4.8.16/ आतुरं स्वेदयेत्तेन तथा सिध्यति कुर्वतः/ स्विन्नं च पाययेदेनं कुष्ठं च लवणानि च// SS4.8.17/ वचाहिङ्ग्वजमोदं च समभागानि सर्पिषा/ मार्द्वीकेनाथवा+अम्लेन सुरासौवीरकेण वा॥ SS4.8.18/ ततो मधुकतैलेन तस्य सिञ्चेद्भिषग्ब्रणम्/ परिषिञ्चेद्गुदं चास्य तैलैर्वातरुजापहैः॥ SS4.8.19/ विधिना+अनेन विण्मूत्रं स्वमार्गमधिगच्छति/ अन्ये चोपद्रवास्तीव्राः सिध्यन्त्यत्र न संशयः॥ SS4.8.20/ शतपोनक आख्यात उष्ट्रग्रीवे क्रियां शृणु/ अथोष्ट्रग्रीवमेषित्वा छित्त्वा क्षारं निपातयेत्॥ SS4.8.21/ पृतिमांसव्यपोहार्थमग्निरत्र न पूजितः/ अथैनं घृतसंसृष्टैस्तिलैः &पिष्टैः प्रपेपयेत्॥ SS4.8.22/ बन्धं ततो+अनुकुर्वीत परिषेकं तु सर्पिषा/ तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भिषक्&॥ SS4.8.23/ ततः शुद्धं विदित्वा च रोपयेत्तु यथाक्रमम्/ उत्कृत्यास्रावमार्गंस्तु परिस्राविणि बुद्धिमान्॥ SS4.8.24/ क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा/ सुखोष्णेनाणुतैलेन सेचयेद्गुदमण्डलम्॥ SS4.8.25/ उपनाहाः प्रदेहाश्च मूत्रक्षारसमन्विताः/ वामनीयौषधैः कार्याः परिषेकाश्च मात्रया॥ SS4.8.26/ मृदुभूतं विदित्वैनमल्पस्रावरुगन्वितम्/ गतिमन्विष्य शस्त्रेण छिन्द्यात् &खरुजूरपत्रकम्॥ SS4.8.27/ चन्द्रार्धं चन्द्रचक्रं च सूचीमुस्वमवाङ्मुखम्/ छित्त्वा+अग्निना दहेत् सम्यगेवं क्षारेण वा पुनः॥ SS4.8.28/ ततः संशोधनैरेव मृदुपूर्वैर्विशोधयेत्/ बहिरन्तर्मुखश्चापि शिशोर्यस्य भगन्दरः॥ SS4.8.29/ तस्याहितं विरेकाग्निशस्त्रक्षारावचारणम्/ यद्यन्मृदु च तीक्ष्णं च तत्तत्तस्यावचारयेत्॥ SS4.8.30/ आरग्वधनिशाकालाचूर्णं मधुघृताप्लुतम्/ अग्रवर्तिप्रणिहितं व्रणानां शोधनं हितम्॥ SS4.8.31/ योगो+अयं नाशयत्याशु गतिं मेघमिवानिलः/ आगन्तुजे भिषङ्नाडीं शस्त्रेणोत्कृत्य यत्नतः॥ SS4.8.32/ जम्ब्वोष्टेनाग्निवर्णेन तप्तया वा शलाकया/ दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः॥ SS4.8.33/ कृमिघ्नं च विधिं कुर्याच्छल्यानयनमेव च/ प्रत्याख्यायैष चारभ्यो वर्ज्यश्चापि त्रिदोषजः॥ SS4.8.34/ एतत् कर्म समाख्यातं सर्वेषामनुपूर्वशः/ एषां तु शस्त्रपतनाद्वेदना यत्र& जायते॥ SS4.8.35/ तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते/ वातघ्नौषधसंपूर्णां स्थालीं छिद्रशराविकाम्॥ SS4.8.36/ स्नेहाभ्यक्तगुदस्तप्तामध्यासीत सबाष्पिकाम्/ नाड्या वा+अस्याहरेत् स्वेदं शयानस्य रुजापहम्/ उष्णोदके+अवगाह्यो वा तथा शाम्यति वेदना॥ SS4.8.37/ कदलीमृगलोपाकप्रियकाजिनसंभृतान्/ कारयेदुपनाहांश्च साल्वणादीन विचक्षणः॥ SS4.8.38/ कटुत्रिकं वचाहिङ्गुलवणान्यथ दीप्यकम्/ पाययेच्चाम्लकौलत्थसुरासौवीरकादिभिः॥ SS4.8.39/ ज्योतिष्मतीलाङ्गलकीश्यामादन्तीत्रिवृत्तिलाः/ कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका॥ SS4.8.40/ कासीसं काञ्चनक्सीर्यौ वर्गः शोधन इष्यते/ त्रिवृत्तिला नागदन्ती मञ्जिष्ठा पयाअ सह// SS4.8.41/ उत्सादनं भवेदेतत् सैन्धवक्षौद्रसंयुतम्/ रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवाः॥ SS4.8.42/ त्रिवृत्तेजोवतीदन्तीकल्को& नाडीव्रणापहः/ कुष्ठं त्रिवृत्तिला दन्ती मागध्यः सैन्धवं मधु॥ SS4.8.43/ रजनी त्रिफला तुत्थं हितं स्याद्व्रणशोधनम्/ मागध्यो मधुकं रोध्रं कुष्ठमेला हरेणवः॥ SS4.8.44/ समङ्गा धातकी चैव सारिवा रजनीद्वयम्/ प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम्॥ SS4.8.45 &सुधा वचा लाङ्गलकी मधूच्छिष्टं ससैन्धवम्/ एतत् संभृत्य संभारं तैलं धीरो विपाचयेत्॥ SS4.8.46/ एतद्वै गण्डमालासु मण्डलेष्वथ मेहिषु/ रोपणार्थं हितं तैलं भगन्दरविनाशनम्॥ SS4.8.47/ न्यग्रोधादिगणश्चैव हितः शोधनरोपणे&/ तैलं घृतं वा तत्पक्वं भगन्दरविनाशनम्॥ SS4.8.48/ त्रिवृद्दन्तीहरिद्रार्कमूलं लोहाश्वमारकौ/ विडङ्गसारं त्रिफला स्नुह्यर्कपयसी मधु॥ SS4.8.49/ मधूच्छिष्टसमायुक्तैस्तैलमेतैर्विपाचयेत्/ भगन्दरविनाशार्थमेतद्योज्यं विशेषतः॥ SS4.8.50/ चित्रकार्कौ त्रिवृत्पाठे मलपूं हयमारकम्/ सुधां वचां लाङ्गलकीं सप्तपर्णं सुवर्चिकाम्॥ SS4.8.51/ ज्योतिष्मतीं च सम्भृत्य तैलं धीरो विपाचयेत्/ एतद्धि स्यन्दनं तैलं भृशं दद्याद्भगन्दरे॥ SS4.8.52/ शोधनं रोपणं चैव सर्वणकरणं तथा/ द्विव्रणीयमवेक्षेत व्रणावस्थासु बुद्धिमान्॥ SS4.8.53/ छिद्रादूर्ध्वं हरेदोष्ठमर्शोयन्त्रस्य यन्त्रवित्/ ततो भगन्दरे दद्यादेतदर्धेन्दुसन्निभम्॥ SS4.8.54/ व्यायामं मैथुनं कोपं पृष्ठयानं गुरूणि च/ संवत्सरं परिहरेदुपरूढव्रणो नरः॥ इति सुश्रुतसंहितायां चिकित्सास्थाने भगन्दरचिकित्सितं नामाष्टमो+अध्यायः//8॥ नवमो+अध्यायः/ SS4.9.1/ अथातः कुष्ठचिकित्सितं व्याख्यास्यामः॥ SS4.9.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.9.3/ विरुद्धाध्यशनासात्म्यवेगविघातैः स्नेहादीनं चायथारम्भैः पापक्रियया पुराकृतकर्मयोगाच्च त्वग्दोषा भवन्ति॥ SS4.9.4/ तत्र त्वग्दोषी मांसवसादुग्धदधितैलकुलत्थमाषनिष्पावेक्षुपिष्टविकाराम्लविरुद्धाध्यशनाजीर्णविदाह्यभिष्यन्दीनि दिवास्वप्नं &व्यवायं च परिहरेत्॥ SS4.9.5/ ततः शालिषष्टिकयवगोधूमकोरदूषश्यामाकोद्दालकादीननवान् भुञ्जीत मुद्गाढक्योरन्यतरस्य यूषेण सूपेन वा निम्बपत्रारुष्करव्यामिश्रेण, मण्डूकपर्ण्यवल्गुजाटरूपिकापुष्पैः सर्पिःसिद्धैः सर्षपतैलसिद्धैर्वा, तिक्तवर्गेण वा+अभिहितेन; मांससात्म्याय वा जाङ्गलमांसममेदस्कं वितरेत्; तैलं वज्रकमभ्यङ्गार्थे; आरग्वधादिकषायमुत्सादनार्थे; पानपरिषेकावगाहादिषु च खदिरकषायम्; इत्येष आहाराचारविभागः॥ SS4.9.6/ तत्र पूर्वरूपेषूभयतः संशोधनमासेवेत/ तत्र त्वक्संप्राप्ते शोधनालेपनानि, शोणितप्राप्ते संशोधनालेपनकषायपानशोणितावसेचनानि, मांसप्राप्ते शोधनालेपनकषायपानशोणितावसेचनारिष्टमन्थप्राशाः, चतुर्थकर्मगुणप्राप्तं याप्यमात्मवतः संविधानवतश्च, तत्र संशोधनाच्छोणितावसेचनाच्चोर्ध्वं भल्लातशिलाजतुधातुमाक्षीकगुग्गुल्वगुरुतुवरकखदिरासनायस्कृतिविधानमासेवेत; पञ्चमं नैवोपक्रमेत्॥ SS4.9.7/ तत्र प्रथममेव कुष्ठिनं स्नेहपानविधानेनोपपादयेत्/ मेषशृङ्गीश्वदंष्ट्राशार्ङ्गेष्टागुदूचीद्विपञ्चमूलीसिद्धं तैलं घृतं वा वातकुष्टिनां पानाभ्यङ्गयोर्विदध्यात्, धवाश्वकर्णककुभपलाशपिचुमर्दपर्पटकमधुकरोध्रसमङ्गासिद्धं सर्पिः पित्तकुष्ठिनां, प्रियालशालारग्वधनिम्बसप्तपर्णचित्रकमरिचवचाकुष्ठसिद्धं श्लेष्मकुष्ठिनां भल्लातकाभयाविडङ्गसिद्धं वा, सर्वेषां तुवरकतैलं भल्लातकतैलं वेति॥ SS4.9.8/ सप्तपर्णारग्वधातिविषेक्षुरपाठाकटुरोहिण्यमृतात्रिफलापटोलपिचुमर्दपर्पटकदुरालभात्रायमाणामुस्ताचन्दनपद्मकहरिद्रोपकुल्याविशालामूर्वाशतावरीसारिवेन्द्रयवाटरूषकषट्ग्रन्थामधुकभूनिम्बगृष्टिका इति समभागाः कल्कः स्यात्, कल्काच्चतुर्गुणं सर्पिः प्रक्षिप्य तद्द्विगुणो धात्रीफलरसस्तच्चतुर्गुणा आपास्तदैकध्यं समालोड्य विपचेत्, एतन्महातिक्तकं नाम सर्पिः कुष्ठविषमज्वररक्तपित्तहृद्रोगोन्मादापस्मारगुल्मपिडाकासृग्दरगलगण्डगण्डमालाश्लीपदपाण्डुरोगविसर्पार्शःषाण्ढ्यकण्डूपामादीञ्छमयेदिति॥ SS4.9.9/ त्रिफलापटोलपिचुमन्दाटरूषककटुरोहिणीदुरालभात्रायमाणाः पर्पटकश्चैतेषां द्विपलिकान् भागाञ्जलद्रोणे प्रक्षिप्य पादावशेषं कषायमादाय कल्कपेष्याणीमानि &भेषजान्यर्धपलिकानि त्रायमाणामुस्तेन्द्रयवचन्दनकिराततिक्तानि पिप्पल्यश्चैतानि घृतप्रस्थे समावाप्य विपचेत्, एतत्तिक्तकं नाम सर्पिः कुष्ठविषमज्वरगुल्मार्शोग्रहणीदोषशोफपाण्डुरोगविसर्पषाण्ढ्यशमनमूर्ध्वजत्रुगतरोगघ्नं चेति॥ SS4.9.10/ अतो+अन्यतमेन घृतेन स्निग्धस्विन्नस्यैकां द्वे तिस्रश्चतस्रः पञ्च वा सिरा विध्येत्; मण्डलानि चोत्सन्नान्यवलिखेदभीष्णं, प्रच्छयेद्वा, समुद्रफेनशाकगोजीकाकोदुम्बरिकापत्रैर्वा+अवघृष्यालेपयेल्लाक्षासर्जरसरसाञ्जनप्रपुन्नाडावल्गुजतेजोवत्यश्वमारकार्ककुटजारेवतमूलकल्कैर्मूत्रपिष्टैः पित्तपिष्टैर्वा, स्वर्जिकातुत्थकासीसविडङ्गागारधूमचित्रककटुकसुधाहरिद्रासैन्धवकल्कैर्वा, एतान्येवावाप्य क्षारकल्पेन निःस्रुते पालाशे क्षारे ततो विपाच्य फाणीतमिव संजातमवतार्य लेपयेत्, ज्योतिष्कफललाक्षामरिचप्पिलीसुमनःपत्रैर्वा, हरितालमनःशिलार्कक्षीरतिलशिग्रुमरिचकल्कैर्वा, स्वर्जिकाकुष्ठतुत्थकुटजचित्रकविडङ्गमरिचरोध्रमनःशिलाकलैर्वा, हरीतकीकरञ्जिकाविडङ्गसिद्धार्थकलवणरोचनावल्गुजहरिद्राकल्कैर्वा॥ SS4.9.11/ सर्वे कुष्ठापहाः सिद्धा लेपाः सप्त प्रकीर्तिताः/ वैशेषिकानतस्तूर्ध्वं दद्रूश्वित्रेषु मे शृणु॥ SS4.9.12/ लाक्षा कुष्ठं सर्षपाः श्रीनिकेतं रात्रिर्व्येषं चक्रमर्दस्य बीजम्/ कृत्वैकस्थं तक्रपिष्टः प्रलेपो दद्रूषूक्तो मूलकाद्बीजयुक्तः॥ SS4.9.13/ सिन्धूद्भूतं चक्रमर्दस्य बीजमिक्षूद्भूतं केशरं तार्क्ष्यशैलम्/ पिष्टो लेपो+अयं कपित्थाद्रसेन दद्रूस्तूर्णं नाशयत्येष योगः&॥ SS4.9.14/ हेमक्षीरी व्याधिघातः शिरीषो निम्बः सर्जो वत्सकः साजकर्णः/ शीघ्रं तीव्रा नाशयन्तीह दद्रूः स्नानालेपोद्घर्षणेषूपयुक्ताः॥ SS4.9.15/ भद्रासंज्ञोदुम्बरीमूलतुल्यं दत्त्वा मूलं क्षोदयित्वा मलप्वाः/ सिद्धं तोयं पीतमुष्णे सुखोष्णं स्फोटाञ्छ्वित्रे पुण्डरीके च कुर्यात्॥ SS4.9.16/ द्वैपं दग्धं चर्म मातङ्गजं वा भिन्ने स्फोटे तैलयुक्तं प्रलेपः/ पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेको निहन्ति॥ SS4.9.17/ कृष्णस्य सर्पस्य मसी सुदग्धा बैभीतकं तैलमथ द्वितीयम्/ एतत् समस्तं मृदितं प्रलेपाच्छ्वित्राणि सर्वाण्यपहन्ति शीघ्रम्॥ SS4.9.18/ अध्यर्धतोये &सुमतिस्रुतस्य क्षारस्य कल्पेन तु सप्तकृत्वः/ तैलं शृतं तेन चतुर्गुणेन श्वित्रापहं म्रक्षणमेतदग्र्यम्॥ SS4.9.19/ घृतेन युक्तं प्रपुनाडबीजं कुष्ठं च यष्टीमधुकं च पिष्ट्वा/ श्वेताय दद्याद्गृहकुक्कुटाय चतुर्थभक्ताय बुभुक्षिताय// SS4.9.20/ तस्योपसंगृह्य च तत् पुरीषमुत्पाचितं& सर्वत एव लोम्पेत्/ अभ्यन्तरं मासमिमं प्रयोगं प्रयोजयेच्छ्वित्रमथो निहन्ति॥ SS4.9.21/ क्षारे सुदग्धे जलगण्डजे& तु गजस्य मूत्रेण बहुस्रुते च/ द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजस्य// SS4.9.22/ एतद्यदा चिक्कणतामुपैति तदा समस्तं& गुटिका विदध्यात्/ श्वित्रं प्रलिम्पेदथ संप्रघृष्य& तया व्रजेदाशु सवर्णभावम्॥ SS4.9.23/ कषायकल्पेन सुभावितां तु &जलं त्वचा चूतहरीतकीनाम्/ तां ताम्रदीपे प्रणिधाय धीमान् वर्तिं वटक्षीरसुभावितां तु॥ SS4.9.24/ आदीप्य तज्जातमसीं गृहीत्वा तां चापि पथ्याम्भसि भग्वयित्वा/ &संप्रच्छितं तद्बहुशः किलासं तैलेन सिक्तं कटुना प्रयाति॥ SS4.9.25/ आवल्गुजं बीजमग्र्यं नदीजं काकाह्वानोदुम्बरी या च लाक्षा/ लौहं चूर्णं मागधी तार्क्ष्यशैलं तुल्याः कार्याः कृष्णवर्णास्तिलाश्च// SS4.9.26/ वर्तिं कृत्वा तां गवां पित्तपिष्टां लेपः कार्यः श्वित्रिणां श्वित्रहारी/ लेपात् पित्तं शैखिनं श्वित्रहारि ह्रीबेरं वा दग्धमेतेन युक्तम्॥ SS4.9.27/ तुत्थालकटुकाव्योषसिंहार्कहयमारकाः&/ कुष्ठावल्गुजभल्लातक्षीरिणीसर्षपाः स्रुही॥ SS4.9.28/ तिल्वकारिष्टपीलूनां पत्राण्यारग्वधस्य च/ बीजं विडङ्गाश्वहन्त्रोर्हरिद्रे बृहतीद्वयम्॥ SS4.9.29/ आभ्यां श्वित्राणि योगाभ्यां लेपान्नश्यन्त्यशेषतः/ वायसीफल्गुतिक्तानां शतं दत्त्वा पृथक् पृथक्॥ SS4.9.30/ द्वे लोहरजसः प्रस्थे त्रिफलात्र्याढकं तथा/ त्रिद्रोणे+अपां पचेद्यावद्भागौ द्वावसनादपि॥ SS4.9.31/ शिष्टौ च विपचेद्भूय एतैः श्लक्ष्णप्रपेषितैः/ कल्कैरिन्द्रयवब्योषत्वग्दारुचतुरङ्गुलैः॥ SS4.9.32/ पारावतपदीदम्तीबाकुचीकेशराह्वयैः/ कण्टकार्या च तत्प्क्वं घृतं कुष्ठिषु योजयेत्॥ SS4.9.33/ दोषधात्वाश्रितं पानादभ्यङ्गात्त्वग्गतं तथा/ अप्यसाध्यं नृणां कुष्ठं नाम्ना नीलं नियच्छति॥ SS4.9.34/ त्रिफलात्वक् त्रिकटुकं सुरसा मदयन्तिका/ वायस्यारग्वधश्चैषां तुलां कुर्यात् पृथक् पृथक्॥ SS4.9.35/ काकमाच्यर्कवरुणदन्तीकुटजचित्रकात्/ दार्वीनिदिग्धिकाभ्यां तु पृथग्दशपलं तथा॥ SS4.9.36/ त्रिद्रोणे+अपां पचेद्यावत् षट्प्रस्थं परिशेषितम्/ शकृद्रसदधिक्षीरमूत्राणां पृथगाढकम्॥ SS4.9.37/ तद्वद्घृतस्य तत्साध्यं भूनिम्बव्योषचित्रकैः/ करञ्जफलनीलिकाश्यामावल्गुजपीलुभिः॥ SS4.9.38/ नीलिनीनिम्बकुसुमैः सिद्धं कुष्ठापहं घृतम्/ म्रक्षणादङ्गसावर्ण्यं श्वित्रिणां जनयेन्नृणाम्/ भगन्दरं कृमीनर्शो महानीलं नियच्छति॥ SS4.9.39/ मूत्रं गव्यं चित्रकव्योषयुक्तं सर्पिःकुम्भे क्षौद्रयुक्तं स्थितं हि/ पक्षादूर्ध्वं श्वित्रिभिः पेयमेतत् कुर्याच्चास्मिन् कुष्ठदिष्टं विधानम्॥ SS4.9.40/ पूतीकार्कस्रुङ्नरेन्द्रद्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च/ लेपः श्वित्रं हन्ति दद्रूर्व्रणांश्च दुष्टान्यर्शांस्येष &नाडीव्रणांश्च// SS4.9.41/ &अस्मादूर्ध्वं निःस्रुते दुष्टरक्ते जातप्राणं सर्पिषा स्नेहयित्वा/ तीक्ष्णैर्योगैश्छर्दयित्वा प्रागाढं पश्चाद्दोषं निर्हरेच्चाप्रमत्तः॥ SS4.9.42/ दुर्वान्तो वा दुर्विरिक्तो+अपि वा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्तदेहः/ निःसन्दिग्धं यात्यसाध्यत्वमाशु तस्मात् कृत्स्नान्निर्हरेत्तस्य दोषान्॥ SS4.9.43/ पक्षात् पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासात् स्रंसनं चापि देयम्/ स्राव्यं रक्तं वत्सरे हि द्विरल्पं नस्यं दद्याच्च त्रिरात्रात्त्रिरात्रात्॥ SS4.9.44/ पथ्या व्योषं सेक्षुजातं सतैलं लीढ्वा शीघ्रं मुच्यते कुष्ठरोगात्/ धात्रीपथ्याक्षोपकुल्याविडङ्गान् क्षौद्राज्याभ्यामेकतो वा+अवलिह्यात्॥ SS4.9.45/ पीत्वा मासं वा पलांशां हरिद्रां मूत्रेणान्तं पापरोगस्य गच्छेत्/ एवं पेयश्चित्रकः श्लक्ष्णपिष्टः पिप्पल्यो वा पूर्ववन्मूत्रयुक्ताः॥ SS4.9.46/ तद्वत्तार्क्ष्यं मासमात्रं च पेयं तेनाजस्रं देहमालेपयेच्च/ आरिष्टीत्वक् साप्तपर्णी च तुल्या लाक्षा मुस्तं पञ्चमूल्यौ हरिद्रे॥ SS4.9.47/ मञ्जिष्ठाक्षौ वासको देवदारु पथ्यावह्नी व्योषधात्रीविडङ्गाः/ सामान्यांशं योजयित्वा विडङ्गैश्चूर्णं कृत्वा तत्पलोन्मानमश्नन्॥ SS4.9.48/ कुष्ठाज्जन्तुर्मुच्यते त्रैफलं वा सर्पिर्द्रोणं व्योषयुक्तं च युञ्जन्/ गोमूत्राम्बुद्रोणसिद्धे+अक्षपीडे सिद्धं सर्पिर्नाशयेच्चापि कुष्ठम्॥ SS4.9.49/ आरग्वधे सप्तपर्णे पटोले सवृक्षके नक्तमाले सनिम्बे जीर्णं पक्वं तद्धरिद्राद्वयेन हन्यात् कुष्ठं मुष्कके चापि सर्पिः॥ SS4.9.50/ रोध्रारिष्टं पद्मकं रक्तसारः सप्ताह्वाक्षौ वृक्षको बीजकश्च/ योज्याः स्नाने दह्यमानस्य जन्तोः पेया वा स्यात् क्षौद्रयुक्ता त्रिभण्डी॥ SS4.9.51/ खादेत् कुष्ठी मांसशा(पा)ते पुराणान् मुद्गान् सिद्धान्निम्बतोये सतैलान्/ निम्बक्वाथं जातसत्त्वः पिबेद्वा क्वाथं वा+अर्कालर्कसप्तच्छदानाम्॥ SS4.9.52/ जग्धेष्वङ्गेष्वश्वमारस्य मूलं लेपो युक्तः स्याद्विडङ्गैः समूत्रैः/ मूत्रैश्चैनं सेचयेद्भोजयेच्च सर्वाहारान् संप्रयुक्तान् विडङ्गैः॥ SS4.9.53/ कारञ्जं वा सार्षपं वा क्षतेषु क्षेप्यं तैलं शिग्रुकोशाम्रयोर्वा/ पक्वं सर्वैर्वा कटूष्णैः सतिकैः शेषं च स्याद्दुष्टवत् संविधानम्॥ SS4.9.54/ सप्तपर्णकरञ्जार्कमालतीकरवीरजम्/ स्नुहीशिरीषयोर्मूलं चित्रकास्फोतयोरपि॥ SS4.9.55/ विषलाङ्गलवज्राख्यकासीसालमनःशिलाः/ करञ्जबीजं त्रिकटु त्रिफलां रजनीद्वयम्॥ SS4.9.56/ सिद्धार्थकान् विडङ्गानि प्रपुन्नाडं च संहरेत्/ मूत्रपिष्टैः पचेदेतैस्तैलं कुष्ठविनाशनम्॥ SS4.9.57/ एतद्वज्रकमभ्यङ्गान्नाडीदुष्टव्रणापहम्/ सिद्धार्थकः करञ्जौ द्वौ द्वे हरिद्रे रसाञ्जनम्॥ SS4.9.58/ कुटजश्च प्रपुन्नाडसप्तपर्णौ मृगादनी/ लाक्षा सर्जरसो+अर्कश्च सास्फोतारग्वधौ स्नुही॥ SS4.9.59/ शिरीषस्तुवराख्यस्तु कुटजारुष्करौ वचा/ कुष्ठं कृमिघ्नं मञ्जिष्ठा लाङ्गली चित्रकं तथा॥ SS4.9.60/ मालती कटुतुम्बी च गन्धाह्वा मूलकं तथा/ सैन्धवं करवीरश्च गृहधूमं विषं तथा॥ SS4.9.61/ कम्पिल्लकं ससिन्दूरं तेजोह्वातुत्थकाह्वये/ समभागानि सर्वाणि कल्कपेष्याणि कारयेत्॥ SS4.9.62/ गोमूत्रं द्विगुणं दद्यात्तिलतैलाच्चतुर्गुणम्/ कारञ्जं या महावीर्यं सार्षपं वा महागुणम्॥ SS4.9.63/ अभ्यङ्गात् सर्वकुष्ठानि गण्डमालाभगन्दरान्/ नाडीदुष्टव्रणान् घोरान् नाशयेन्नात्र संशयः॥ SS4.9.64/ महावज्रकमित्येतन्नाम्ना तैलं महागुणम्/ पित्तावापैर्मूत्रपिष्टस्तैलं लाक्षादिकैः कृतम्॥ SS4.9.65/ सप्ताहं कटुकालाब्वां निदधीत चिकित्सकः/ पीतवन्तं ततो मात्रां तेनाभ्यक्तं च मानवम्॥ SS4.9.66/ शाययेदातपे तस्य दोषा गच्छन्ति सर्वशः/ स्रुतदोषं समुत्थाप्य स्नातं खदिरवारिणा॥ SS4.9.67/ यवागूं पाययेदेनं साधितां खदिराम्बुना/ एवं संशोधने वर्गे कुष्ठघ्नेष्वौषधेषु च// SS4.9.68/ कुर्यात्तैलानि सर्पीषि प्रदेहोद्घर्षणानि च/ प्रातः प्रातश्च सेवेत योगान् वैरेचनाञ् शुभान्/ पञ्च षट् सप्त चाष्टौ वा यैरुत्थानं न गच्छति॥ SS4.9.69/ कारभं वा पिबेन्मूत्रं जीर्णे तत्क्षीरभोजनम्/ जातसत्त्वानि कुष्ठानि मासैः षड्भिरपोहति॥ SS4.9.70/ दिदृक्षुरन्तं कुष्ठस्य खदिरं कुष्ठपीडितः/ सर्वथैव प्रयुञ्जीत स्नानपानाशनादिषु॥ SS4.9.71/ यथा हन्ति प्रवृद्धत्वात् कुष्ठमातुरमोजसा/ तथा हन्त्युपयुक्तस्तु खदिरः कुष्ठमोजसा॥ SS4.9.72/ &नीचरोमनखः श्रान्तो हिताश्यौषधतत्परः/ योषिन्मांससुरावर्जी कुष्ठी कुष्ठमपोहति॥ इति सुश्रुतसंहितायां चिकित्सास्थाने कुष्ठचिकित्सितं नाम नवमो+अध्यायः//9॥ दशमो+अध्यायः/ SS4.10.1/ अथातो महाकुष्ठचिकित्सितं व्याख्यास्यामः॥ SS4.10.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.10.3/ कुष्ठेषु मेहेषु कफामयेषु सर्वाङ्गशोफेषु च दारुणेषु/ कृशत्वमिच्छत्सु च मेदुरेषु योगानिमानग्र्यमतिर्विदध्यात्॥ SS4.10.4/ क्षुण्णान् यवान्निष्पूतान् रात्रौ गोमूत्रपर्युषितान् महति किलिञ्जे शोषयेत्, एवं सप्तरात्रं भावयेच्छोषयेच्च, ततस्तान् कपालभृष्टान् शक्तून् कारयित्वा, प्रातः प्रातरेव कुष्ठिनं प्रमेहिणं वा सालसारादिकषायेण कण्टकिवृक्षकषायेण वा पाययेद्भल्लातकप्रपुन्नाडावल्गुजार्कचित्रकविडङ्गमुस्तचूर्णचतुर्भागयुक्तान्; एवमेव सालसारादिकषायपरिपीतानामारग्वधादिकषायपरिपीतानां वा गवाश्वाशकृद्भूतानां वा यवानां शक्तून् कारयित्वा भल्लातकादीनां चूर्णान्यावाप्य खदिराशननिम्बराजवृक्षरोहीतकगुडूचीनामन्यतमस्य कषायेण शर्करामधुमधुरेण द्राक्षायुक्तेन दाडिमामलकवेतसाम्लेन सैन्धवलवणान्वितेन पाययेत्; एष सर्वमन्थकल्पः॥ SS4.10.5/ यावकांश्च भक्ष्यान् धानोलुम्बककुल्माषापूपपूर्णकोशोत्कारिकाशष्कुलिकाकुणावीप्रभृतीन् सेवेत; यवविधानेन गोधूमवेणुयवानुपयुञ्जीत// SS4.10.6/ अरिष्टानतो वक्ष्यामः पूतीकचव्यचित्रकसुरदारुसारिवादन्तीत्रिवृत्त्रिकटुकानां प्रत्येकं षट्पलिका भागा बदरकुडवस्त्रिफलाकुडव इत्येतेषां चूर्णानि, ततः पिप्पलीमधुघृतैरन्तःप्रलिप्ते घृतभाजने प्राक्कृतसंस्कारे सप्तोदककुडवानयोरजो+अर्धकुडवमर्धतुलां च गुडस्याभिहितानि चूर्णान्यावाप्य स्वनुगुप्तं कृत्वा यवपल्ले सप्तरात्रं वासयेत्, ततो यथाबलमुपयुञ्जीत, एषो+अरिष्टः कुष्ठमेहमेदःपाण्डुरोगश्वयथूनपहन्ति/ एवं शालसारादौ न्यग्रोधादावारग्वधादौ चारिष्टान् कुर्वीत// SS4.10.7/ आसवानतो वक्ष्यामः पलाशभस्मपरिस्रुतस्योष्णोदकस्य शीतीभूतस्य त्रयो भागा द्वौ फाणितस्यैकध्यमरिष्टकल्पेन विदध्यात्, एवं तिलादीनां क्षारेषु; शालसारादौ व्यग्रोधादावारग्वधादौ मूत्रेषु चासवान् विदध्यात्॥ SS4.10.8/ अथ सुरा वक्ष्यामः शिंशपाखदिरयोः सारमादायोत्पाठ्य चोत्तमारणीब्राह्मीकोशवतीस्तत्सर्वमकतः कषायकल्पेन विपाच्योदकमाददीत मण्डोदकार्थं, किण्वपिष्टमभिषुणुयाच्च यथोक्तम्/ एवं सुराः शालसारादौ न्यग्रोधादावारग्वधादौ च विदध्यात्॥ SS4.10.9/ प्रक्षिप्य विपचेत्, ततो नातिद्रवं नातिसान्द्रमवतार्य तस्य पाणितलं पूर्णमप्रातराशो मधुमिश्रं लिह्यात्; एवं शालसारादौ न्यग्रोधादावारग्वधादौ च लेहान् कारयेत्॥ SS4.10.10/ अतश्चूर्णक्रियां वक्ष्यामः शालसारादीनां सारचूर्णप्रस्थमाहृत्यारग्वधादिकषायपरिपीतमनेकशः शालसारादिकषायेणैव पाययेत्; एवं न्यग्रोधादीनां फलेषु, पुष्पेष्वारग्वधादीनां चूर्णक्रियां कारयेत्॥ SS4.10.11/ अत ऊर्ध्वमयस्कृतीर्वक्ष्यामः तीक्ष्णलोहपत्राणि तनूनि लवणवर्गप्रदिग्धानि गोमयाग्निप्रतप्तानि त्रिफलाशालसारादिकषायेण निर्वापयेत् षोडशवारान्, ततः खदिराङ्गारतप्तान्युपशान्ततापानि सूक्ष्मचूर्णानि कारयेद्घनतान्तवपरिस्रावितानि&, ततो यथाबलं मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्ञीत, जीर्णे यथाव्याध्यनम्लमलवणमाहारं कुर्वीत, एवं तुलमुपयुज्य कुष्ठमेदमेदःश्वयथुपाण्डुरोगोन्मादापस्मारानपहत्य वर्षशतं जीवति, तुलायां तुलायां वर्षशतमुत्कर्षः, एतेन सर्वलौहेष्वयस्कृतयो व्याख्याताः॥ SS4.10.12/ त्रिवृच्छ्यामाग्निमन्थसप्तलाकेवुकशङ्खिनीतिल्वकत्रिफलापलाशशिंशपानां स्वरसमादाय पालाश्यां द्रोण्यामभ्यासिच्य खदिराङ्गारतप्तमयःपिण्डं त्रिसप्तकृत्वो निर्वाप्य तमादाय पुनरासिच्य स्थाल्यां गोमयाग्निना विपचेत्, ततश्चतुर्थभागावशिष्टमवतार्य परिस्राव्य भूयो+अग्नितप्तान्ययःपत्राणि प्रक्षिपेत्, सिध्यति चास्मिन् पिप्पल्यादिचूर्णभागं द्वौ मधुनस्तावद्घृतस्येति दद्यात्, ततः प्रशान्तमायसे पात्रे स्वनुगुप्तं निदध्यात्, ततो यथायोगं शुक्तिं प्रकुञ्चं वोपयुञ्जीत, जीर्णे यथाव्याध्याहारमुपसेवेत/ एषौषधायस्कृतिरसाध्यं कुष्ठं प्रमेहं वा साधयति, स्थूलमपकर्षति, शोफमुपहन्ति, सन्न्मग्निमुद्धरति, विशेषेण चोपदिश्यते राजयक्ष्मिणां, वर्षशतायुश्चानया पुरुषो भवति/ शालसारादिक्वाथमासिच्य पालाश्यां द्रोण्यामयोघनांस्तप्तान्निर्वाप्य कृतसंस्कारे कलशे+अभ्यासिच्य पिप्पल्यादिचूर्णभागं क्षौद्रं गुडमिति च दत्त्वा स्वनुगुप्तं निदध्यात्, एतां महौषधायस्कृतिं मासमर्धमासं वा स्थितां यथाबलमुपयुञ्जीत/ एवं न्यग्रोधादावारेवतादिषु च विदध्यात्॥ SS4.10.13/ अतः खदिरविधानमुपदेक्ष्यामः प्रशस्तदेशजातमनुपहतं &मध्यमवयसं खदिरं परितः खानयित्वा तस्य मध्यमं मूलं छित्त्वा+अयोमयं कुम्भं तस्मिन्नन्तरे निदध्याद्यथा रसग्रहणसमर्थो भवति, ततस्तं गोमयमृदा+अवलिप्तमवकीर्येन्धनैर्गोमयमिश्रैरादीपयेद्यथा+अस्य दह्यमानस्य रसः स्रवत्यधस्तात्, तद्यदा जानीयात् पूर्णं भाजनमिति, अथैनमुद्धृत्य परिस्राव्य रसमन्यस्मिन् पात्रे निधायानुगुप्तं निदध्यात्, ततो यथायोगं मात्रामामलकरसमधुसर्पिर्भिः संसृज्योपयुञ्जीत, जीर्णे भल्लातकविधानवदाहारः परिहारश्च, प्रस्थे चोपयुक्ते शतं वर्षाणामायुषो+अभिवृद्धिर्भवति/ खदिरसारतुलामुदकद्रोणे विपाच्य षोडशांशावशिष्टमवतार्यानुगुप्तं निदध्यात्, तमामलकरसमधुसर्पिर्भिः संसृज्योपयुञ्जीत/ एष एव सर्ववृक्षासारेषु कल्पः/ खदिरसारचूर्णतुलां खदिरसारक्वाथमात्रां वा प्रातः प्रातरुपसेवेत, खदिरसारक्वाथसिद्धमाविकं वा सर्पिः॥ SS4.10.14/ अमृतवल्लीस्वरसं क्वाथं वा प्रातः प्रातरुपसेवेत, तत्सिद्धं वा सर्पिः, अपराह्णे ससर्पिष्कमोदनमामलकयूषेण भुञ्जीत; एवं मासमुपयुज्य सर्वकुष्ठैर्विमुच्यत इति॥ SS4.10.15/ कृष्णतिलभल्लातकतैलामलकरससर्पिषां द्रोणं शालसारादिकषायसय च, त्रिफलात्रिकटुकपरूषफलमज्जविडङ्गफलसारचित्रार्कावल्गुजहरिद्राद्वयत्रिवृद्दन्तीद्रवन्तीन्द्रयवयष्टीमधुकातिविषारसाञ्जनप्रियङ्गूणां पालिका भागास्तानैकध्यं स्नेहपाकविधानेन पचेत्, तत् साधुसिद्धमवतार्य परिस्राव्यानुगुप्तं निदध्यात्, तत उपसंस्कृतशरीरः प्रातः प्रातरुत्थाय पाणिशुक्तिमात्रं क्षौद्रेण प्रतिसंसृज्योपयुञ्जिआत, जीर्णे मुद्गामलकयूषेणालवणेन सर्पिष्मन्तं खदिरोदकसिद्धं मृद्वोदनमश्नीयात् खदिरोदकसेवी, इत्येवं द्रोणमुपयुज्य सर्वकुष्ठैर्विमुक्तः शुद्धतनुः स्मृतिमान् वर्षशतायुररोगो भवति॥ SS4.10.16/ भवति चात्र सुरामन्थासवारिष्टांल्लेहांश्चूर्णान्ययस्कृतीः/ सहस्रशो+अपि कुर्वीत बीजेनानेन बुद्धिमान्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने महाकुष्ठचिकित्सितं नाम दशमो+अध्यायः//10॥ एकादशो+अध्यायः/ SS4.11.1/ अथातः प्रमेहचिकित्सितं व्याख्यास्यामः॥ SS4.11.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.11.3/ द्वौ प्रमेहौ भवतः सहजो+अपथ्यनिमित्तश्च/ तत्र सहजो मातृपितृबीजदोषकृतः, अहिताहारजो+अपथ्यनिमित्तः/ तयोः पूर्वेणोपद्रुतः कृशो रूक्षो+अल्पाशी पिपासुर्भृशं परिसरणशीलश्च भवति; उत्तरेण स्थूलो बह्वाई स्निग्धः शय्यासनस्वप्नशीलः प्रायेणेति॥ SS4.11.4/ तत्र कृशमन्नपानप्रतिसंस्कृताभिः क्रियाभिश्चिकित्सेत, स्थूलमपतर्पणयुक्ताभिः॥ SS4.11.5/ सर्व एव च परिहरेयुः सौवीरकतुषोदकशुक्तमैरेयसुरासवतोयपयस्तैलघृतेक्षुविकारदधिपिष्टान्नाम्लयवागूणानकानि ग्राम्यानूपउदकमांसानि चेति॥ SS4.11.6/ ततः शालिषष्टिकयवगोधूमकोद्रवोद्दालकाननवान् भुञ्जीत चणकाढकीकुलत्थमुद्गविकल्पेन, तिक्तकषायाभ्यां च शाकगणाभ्यां निकुम्भेङ्गुदीसर्षपातसीतैलसिद्धाभ्यां, बद्धमूत्रैर्वा जाङ्गलैर्मांसैरपहृतमेदोभिरनम्लैरघृतैश्चेति॥ SS4.11.7/ तत्रादित एव प्रमेहिणं स्निग्धमन्यतमेन तैलेन प्रियङ्ग्वादिसिद्धेन वा घृतेन वामयेत् प्रगाढं विरेचयेच्च, विरेचनादनन्तरं सुरसादिकषायेणास्थापयेन्महौषधभद्रदारुमुस्तावापेन मधुसैन्धवयुक्तेन, दह्यमानं च न्यग्रोधादिकषायेण निस्तैलेन// SS4.11.8/ ततः शुद्धदेहमामलकरसेन हरिद्रां मधुसंयुक्तां पाययेत्, त्रिफलाविशालादेवदारुमुस्तकषायं वा, शालकम्पिल्लकमुष्कककल्कमक्षमात्रं वा मधुमधुरमामलकरसेन हरिद्रायुतं, कुटजकपित्थरोहीतकबिभीतकसप्तपर्णपुष्पकल्कं वा निम्बारग्वधसप्तपर्णमूर्वाकुटजसोमवृक्षपलाशानां वा त्वक्पत्रमूलफलपुष्पकषायाणि, एते पञ्च योगाः सर्वमेहानामपहन्तारो व्याख्याताः॥ SS4.11.9/ &विशेषश्चात ऊर्ध्वं तत्रोदकमेहिनं पारिजातकषायं पाययेत्, इक्षुमेहिनं चित्रककषायं, शनैर्मेहिनं खदिरकषायं, लवणमेहिनं &पाठा+अगुरुहरिद्राकषायं, पिष्टमेहिनं हरिद्रादारुहरिद्राकषायं, सान्द्रमेहिनं सप्तपर्णकषायं, शुक्रमेहिनं दूर्वाशैवलप्लवहठकरञ्जकसेरुककषायं ककुभचन्दनकषायं वा, फेनमेहिनं त्रिफलारग्वघमृद्वीकाकषायं, मधुमधुरमिति; पैत्तिकेषु नीलमेहिनं शालसारादिकषायमश्वत्थकषायं वा पाययेत्, हरिद्रामेहिनं राजवृक्षकषायं, अम्लमेहिनं न्यग्रोधादिकषायं, क्षारमेहिनं त्रिफलाकषायं, मञ्जिष्ठामेहिनं मञ्जिष्ठाचन्दनकषायं, शोणितमेहिनं गुडूचीतिन्दुकास्थिकाश्मर्यखर्जूरकषायं मधुमिश्रं; अत ऊर्ध्वमसाध्येष्वपि योगान् यापनार्थं वक्ष्यामः, तद्यथा सर्पिर्मेहिनं कुष्ठकुटजपाठाहिङ्गुकटुरोहिणीकल्कं गुडूचीचित्रककषायेण पाययेत्, वसामेहिनमग्निमन्थकषायं शिंशपाकषायं वा, क्षौद्रमेहिनं कदरक्रमुककषायं&, हस्तिमेहिनं तिन्दुककपित्थशिरीषपलाशपाठामूर्वादुःस्थिक्षारं चेति; दह्यमानमौदककन्दक्वाथसिद्धां यवागूं क्षीरेक्षुरसमधुरां पाययेत्॥ SS4.11.10/ ततः प्रियङ्ग्वनन्तायूथिकापद्मात्रायन्तिकालोहितिकाम्बष्ठादाडिमत्वक्शालपर्णीपद्मतुङ्गकेशरधातकीवकुलशाल्मलीश्रीवेष्टकमोचरसेष्वरिष्टानयस्कृतीर्लेहानासवांश्च कुर्वीत; शृङ्गाटकगिलोड्यविसमृणालकाशकसेरुकमधुकाम्रजम्ब्वसनतिनिशककुभकट्वङ्गरोध्रभल्लातकपलाशचर्मवृक्षगिरिकर्णिकाशीतशिवनिचुलदाडिमाजकर्णहरिवृक्षराजादनगोपघोण्टाविकङ्गतेषु वा; यवान्नविकारांश्च सेवेत; यथोक्तकषायसिद्धां यवागूं चास्मै प्रयच्छेत्, कषायाणि वा पातुम्॥ SS4.11.11/ महाधनमहिताहारमौषधद्वेषिणमीश्वरं वा पाठाभयाचित्रकप्रगाढमनल्पमाक्षिकमन्यतममासवं पाययेत्, अङ्गाअरशूल्योपदंशं वा माध्वीकमभीक्ष्णं, क्षौद्रकपित्थमरिचानुविद्धानि चास्मै पानभोजनान्युपहरेत्, उष्ट्राश्वतरखरपुरीषचूर्णानि चास्मै दद्यादशनेषु; हिङ्गुसैन्धवयुक्तैर्यूषैः सार्षपैश्च रागैर्भोजयेत्; अविरुद्धानि चास्मै पानभोजनान्युपहरेद्रसगन्धवन्ति च; प्रवृद्धमेहास्तु व्यायामनियुद्धक्रीडागजतुरगरथपदातिचर्यापरिक्रमणान्यस्त्रोपास्त्रे& वा सेवेरन्॥ SS4.11.12/ अधनस्त्वबान्धवो वा पादत्राणातपत्रविरहितो भैक्ष्याशी ग्रामैकरात्रवासी मुनिरिव संयतात्मा योजनशतमधिकं वा गच्छेत्, महाधनो वा श्यामाकनीवारवृत्तिरामलककपित्थतिन्दुकाश्मन्तकफलाहारो मृगैः सह वसेत्, तन्मूत्रशकृद्भक्षः सततमनुव्रजेद्गाः, ब्रह्मणो वा शिलोञ्छवृत्तिर्भूत्वा ब्रह्मरथमुद्धरेत्, कृषेत् सततमितरः खनेद्वा कूपं, कृशं तु सततं रक्षेत्॥ SS4.11.13/ भवति चात्र अधनो वैद्यसन्देशादेवं कुर्वन्नतन्द्रितः/ संवत्सरादन्तराद्वा प्रमेहात् प्रतिमुच्यते॥ इति सुश्रुतसंहितायां चिकित्सास्थाने प्रमेहचिकित्सितं नामैकदशो+अध्यायः//11॥ द्वादशो+अध्यायः/ SS4.12.1/ अथातः प्रमेहपिडकाचिकित्सितं व्याख्यास्यामः॥ SS4.12.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.12.3/ शराविकाद्या नव पिडकाः प्रागुक्ताः; ताः प्राणवतो+अल्पास्त्वङ्मांसप्राप्ता मृद्व्यो+अल्परुजः क्षिप्रपाकभेदिन्यश्च साध्याः॥ SS4.12.4/ ताभिरुपद्रुतं प्रमेहिणमुपचरेत्/ तत्र पूर्वरूपेष्वपतर्पणं वनस्पतिकषायं बस्तमूत्रं चोपदिशेत्; एवमकुर्वतस्तसय मधुराहारस्य मूत्रं स्वेदः श्लेष्मा च मधुरीभवति प्रमेहश्चाभिव्यक्तो भवति, तत्रोभयतः संशोधनमासेवेत; एवमकुर्वतस्तस्य दोषाः प्रवृद्धा मांसशोणिते प्रदूष्य शोफं जनयन्त्युपद्रवान् वा कांश्चित्, तत्रोक्तः प्रतीकारः सिरामोक्षश्च; एवमकुर्वतस्तस्य शोफो वृद्धो+अतिमात्रं रुजो विदाहमापद्यते, तत्र शस्त्रप्रणिधानमुक्तं व्रणक्रियोपसेवा च; एवमकुर्वतस्तस्य पूयो+अभ्यन्तरमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा प्रवृद्धो भवत्यसाध्यः; तस्मादादित एव प्रमेहिणमुपक्रमेत्॥ SS4.12.5/ भल्लातकबिल्वाम्बुपिप्पलीमूलोदकीर्यावर्षाभूपुनर्नवाचित्रकशटीस्नुहीवरुणकपुष्करदन्तीपथ्या दशपलोन्मिता यवकोलकुलत्थांश्च प्रास्थिकान् सलिलद्रोणे निष्क्वाथ्य चतुर्भागावशिष्टे+अवतार्य वचात्रिवृत्कम्पिल्लकभार्गीनिचुलशुण्ठीगजपिप्पलीविडङ्गरोध्रशिरीषाणां भागैरर्धपलिकैर्घृतप्रस्थं विपाचयेन्मेहश्वयथुकुष्ठगुल्मोदरार्शःप्लीहविद्रधिपिडकानां नाशनं नाम्ना धान्वन्तरम्॥ SS4.12.6/ दुर्विरेच्या हि मधुमेहिनो भवन्ति मेदो+अभिव्याप्तशरीरत्वात्, तस्मात्तीक्ष्णमेतेषां शोधनं कुर्वीत/ पिडकापीडिताः सोपद्रवाः सर्व एव प्रमेहा मूत्रादिमाधुर्ये मधुगन्धसामान्यात् पारिभाषिकीं मधुमेहाख्यां लभन्ते॥ SS4.12.7/ न चैतान् कथंचिदपि स्वेदयेत्, मेदोबहुत्वादेतेषां विशीर्यते देहः स्वेदेन// SS4.12.8/ रसायनीनां च दौर्बल्यान्नोर्ध्वमुत्तिष्ठन्ति प्रमेहिणां दोषाः, ततो मधुमेहिनामधःकाये पिडकाः प्रादुर्भवन्ति॥ SS4.12.9/ अपक्वानां तु पिडकानां शोफवत् प्रतीकारः, पक्वानां व्रणवदिति; तैलं तु व्रणरोपणमेवादौ कुर्वीत, आरग्वधादिकषायमुत्सादनार्थे, शालसारादिकषायं परिषेचने, पिप्पल्यादिकषायं पानभोजनेषु, पाठाचित्रकशार्ङ्गेष्टाक्षुद्राबृहतीसारिवासोमवल्कसप्तपर्णारग्वधकुटजमूलचूर्णानि मधुमिथाणि प्रश्नीयात्॥ SS4.12.10/ शालसारादिवर्गकषायं चतुर्भागावशिष्टमवतार्य परिस्राव्य पुनरुपनीय साधयेत्, सिध्यति चामलकरोध्रप्रियङ्गुदन्तीकृष्णायस्ताम्रचूर्णान्यावपेत्, एतदनुपदग्धं लेहीभूतमवतार्यानुगुप्तं निदध्यात्, ततो यथायोगमुपयुञ्जीत, एष लेहः सर्वमेहानां हन्ता॥ SS4.12.11/ त्रिफलानित्रकत्रिकटुकविडङ्गमुस्तानां नव भागास्तावन्त एव कृष्णायश्चूर्णस्य, तत्सर्वमैकध्यं कृत्वा यथायोगं मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्जीत, एतन्नवायसम्; एतेन जाठर्यं न भवति, सन्नो+अग्निराप्यायते, दुर्नामशोफपाण्डुकुष्ठरोगाविपाककासश्वासप्रमेहाश्च न भवन्ति॥ SS4.12.12/ शालसारादिनिर्यूहे चतुर्थांशावशेषिते/ परिस्रुते ततः शीते मधु माक्षिकमावपेत्॥ SS4.12.13/ फाणितीभावमापन्नं गुडं शोधितमेव च/ श्लक्ष्णपिष्टानि चूर्णानि पिप्पल्यादिगणस्य च// SS4.12.14/ ऐकध्यमावपेत् कुम्भे संस्कृते घृतभावैते/ पिप्पलीचूर्णमधुभिः प्रलिप्ते+अन्तःशुचौ दृढे॥ SS4.12.15/ श्लक्ष्णानि तीक्ष्णलोहस्य तत्र पत्राणि बुद्धिमान्/ खदिराङ्गारतप्तानि बहुशः सन्निपातयेत्॥ SS4.12.16/ सुपिधानं तु तं कृत्वा यवपल्ले निधापयेत्/ मासांस्त्रींश्चतुरो वा+अपि यावदालोहसंक्षयात्॥ SS4.12.17/ ततो जातरसं तं तु प्रातः प्रातर्यथाबलम्/ निषेवेत यथायोगमाहारं चास्य कल्पयेत्॥ SS4.12.18/ कार्श्यकृद्बलिनामेष सन्नस्याग्नेः प्रसाधकः/ शोफनुद्गुल्महृत् कुष्ठमेहपाण्ड्वामयापहः॥ SS4.12.19/ प्लीहोदरहरः शीघ्रं विषमज्वरनाशनः/ अभिष्यन्दापहरणो लोहारिष्टो महागुणः॥ SS4.12.20/ प्रमेहिणो यदा मूत्रमपिच्छिलमनाविलम्/ विशदं तिक्तकटुकं तदा++आरोग्यं प्रचक्षते॥ इति श्रीसुश्रुतसंहितायां चिकित्सास्थाने प्रमेहपिडकाचिकित्सितं नाम द्वादशो+अध्यायः//12॥ त्रयोदशो+अध्यायः/ SS4.13.1/ अथातो मधुमेहचिकित्सितं व्याख्यास्यामः॥ SS4.13.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.13.3/ मधुमेहित्वमापन्नं भिषग्भिः परिवर्जितम्/ योगेनानेन मतिमान् प्रमेहिणमुपाचरेत्॥ SS4.13.4/ मासे शुक्रे शुचौ चैव शैलाः सूर्यांशुतापिताः/ जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि॥ SS4.13.5/ शिलाजत्विति विख्यातं सर्वव्याधिविनाशनम्/ त्रप्वादीनां तु लोहानां षण्णामन्यतमान्वयम्॥ SS4.13.6/ ज्ञेयं स्वगन्धतश्चापि षड्योनि प्रथितं क्षितौ/ लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम्॥ SS4.13.7/ तस्य लोहस्य तद्वीर्यं रसं चापि बिभर्ति &तत्/ त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम्॥ SS4.13.8/ यथा तथा प्रयोगे+अपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः/ तत्सर्वं तिक्तकटुकं कषायानुरसं सरम्॥ SS4.13.9/ कटुपाक्युष्णवीर्यं च शोषणं छेदनं तथा/ तेषु यत् कृष्णमलघु स्निग्धं निःशर्करं च यत्॥ SS4.13.10/ गोमूत्रगन्धि यच्चापि तत् प्रधानं प्रचक्षते/ तद्भावितं सारगणैर्हृतदोषो दिनोदये॥ SS4.13.11/ पिबेत् सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम्/ जाङ्गलेन रसेनान्नं तस्मिञ्जीर्णे तु भोजयेत्॥ SS4.13.12/ उपयुज्य तुलामेवं गिरिजादमृतोपमात्/ वपुर्वर्णबलोपेतो मधुमेहविवर्जितः॥ SS4.13.13/ जीवेद्वर्षशतं पूर्णमजरो+अमरसन्निभः/ शतं शतं तुलायां तु सहस्रं दशतौलिके॥ SS4.13.14/ भल्लातकविधानेन परिहारविधिः स्मृतः/ मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम्॥ SS4.13.15/ शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम्/ अपोहत्यचिरात्कालाच्छिलाजतु निषेवितम्॥ SS4.13.16/ न सो+अस्ति रोगो यं चापि निहन्यान्न शिलाजतु/ शर्करां चिरसंभूतां भिनत्ति च तथा+अश्मरीम्॥ SS4.13.17/ भावनालोडने चास्य कर्तव्ये भेषजैर्हितैः/ एवं च माक्षिकं धातुं तापीजममृतोपमम्॥ SS4.13.18/ मधुरं काञ्चनाभासमम्लं वा रजतप्रभम्/ पिबन् हन्ति जराकुष्ठमेहपाण्ड्वामयक्षयान्॥ SS4.13.19/ तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत्/ पञ्चकर्मगुणातीतं श्रद्धावन्तं जिजीविषुम्॥ SS4.13.20/ योगेनानेन मतिमान् साधयेदपि कुष्ठनम्/ वृक्षास्तुवरका ये स्युः पश्चिमार्णवभूमिषु॥ SS4.13.21/ वीचीतरङ्गविक्षेपमारुतोद्धूतपल्लवाः/ तेषां फलानि गृह्णीयात् सुपक्वान्यम्बुदागमे॥ SS4.13.22/ &मज्जां तेभ्यो+अपि संहृत्य शोषयित्वा विचूर्ण्य च/ तिलवत् पीडयेद्द्रोण्यां स्रावयेद्वा कुसुम्भवत्॥ SS4.13.23/ तत्तैलं संहृतं भूयः पचेदातोयसंक्षयात्/ अवतार्य करीषे च पक्षमात्रं निधापयेत्॥ SS4.13.24/ स्निग्धः स्विन्नो हृतमलः पक्षादूर्ध्वं प्रयत्नवान्/ चतुर्थभक्तान्तरितः शुक्लादौ दिवसे शुभे॥ SS4.13.25/ मन्त्रपूतस्य तैलस्य पिबेन्मात्रां यथाबलम्/ तत्र मन्त्रं प्रवक्ष्यामि येनेदमभिमन्त्र्यते॥ SS4.13.26/ मज्जसार महावीर्य सर्वान् धातून् विशोधय/ शङ्खचक्रगदापाणिस्त्वामाज्ञापयते+अच्युतः॥ SS4.13.27/ तेनास्योर्ध्वमधश्चापि दोषा यान्त्यसकृत्ततः/ अस्नेहलवणां सायं यवागूं शीतलां पिबेत्॥ SS4.13.28/ पञ्चाहं प्रपिबेत्तैलमनेन विधिना नरः/ पक्षं परिहरेच्चापि मुद्गयूषौदनाशनः॥ SS4.13.29/ पञ्चभिर्दिवसैरेवं सर्वकुष्ठैर्विमुच्यते/ तदेव खदिरक्वाथे त्रिगुणे साधु साधितम्॥ SS4.13.30/ निहितं पूर्ववत् &पक्षात् पिबेन्मासमतन्द्रितः/ तेनाभ्यक्तशरीरश्च कुर्वीताहारमीरितम्॥ SS4.13.31/ भिन्नस्वरं रक्तनेत्रं विशीर्णं कृमिभक्षितम्/ अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम्॥ SS4.13.32/ सर्पिर्मधुयुतं पीतं तदेव खदिराम्बुना/ पक्षिमांसरसाहारं करोति द्विशतायुषम्॥ SS4.13.33/ तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्/ वपुष्मन्तं श्रुतिधरं करोति त्रिशतायुषम्॥ SS4.13.34/ शोधयन्ति नरं पीता मज्जानस्तस्य मात्रया/ महावीर्यस्तुवरकः कुष्ठमेहापहः परः॥ SS4.13.35/ सान्तर्धूमस्तस्य मज्जा तु दग्धः क्षिप्तस्तैले सैन्धवं चाञ्जनं च/ पइल्ल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन// इति सुश्रुतसंहितायां चिकित्सास्थाने मधुमेहचिकित्सितं नाम त्रयोदशो+अध्यायः//13॥ चतुर्दशो+अध्यायः/ SS4.14.1/ अथात उदराणां चिकित्सितं व्याख्यास्यामः॥ SS4.14.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.14.3/ अष्टावुदराणि पूर्वमुद्दिष्टानि/ तेष्वसाध्यं बद्धगुदं परिस्रावि च; अवशिष्टानि कृच्छ्रसाध्यानि; सर्वाण्येव प्रत्याख्यायोपक्रमेत/ तेष्वाद्यश्चतुर्वर्गो भेषजसाध्यः, उत्तरः शस्त्रसाध्यः, कालप्रकर्षात् सर्वाण्येव शस्त्रसाध्यानि वर्जयितव्यानि वा॥ SS4.14.4/ उदरी तु गुर्वभिष्यन्दिरूक्षविदाहिस्निग्धपिशितपरिषेकावगाहान् परिहरेत्; शालिषष्टिकयवगोधूमनीवारान् नित्यमश्नीयात्॥ SS4.14.5/ तत्र वातोदरिणं विदारिगन्धादिसिद्धेन सर्पिषा स्नेहयित्वा, तिल्वकविपक्वेनानुलोम्य, चित्राफलतैलप्रगाढेन विदारिगन्दादिकषायेणास्थापयेदनुवासयेच्च, साल्वणेन चोपनाहयेदुदरं, भोजयेच्चैनं विदारिगन्धादिसिद्धेन क्षीरेण जाङ्गलरसेन च, स्वेदयेच्चाभीक्ष्णम्॥ SS4.14.6/ पित्तोदरिणं तु मधुरगणविपक्वेन सर्पिषा स्नेहयित्वा, श्यामात्रिफलात्रिवृद्विपक्वेनानुलोम्य, शर्करामधुघृतप्रगाढेन न्यग्रोधादिकषायेणास्थापयेदनुवासयेच्च, पायसेनोपनाहयेदुदरं, भोजयेच्चैनं विदारिगन्धादिसिद्धेन पयसा॥ SS4.14.7/ श्लेष्मोदरिणं तु पिप्पल्यादिकषायसिद्धेन सर्पिषोपस्नेह्य, स्नुहीक्षीरविपक्वेनानुलोम्य, त्रिकटुकमूत्रक्षारतैलप्रगाढेन मुष्ककादिकषायेणास्थापयेदनुवासयेच्च, शणातसीधातकीकिण्वसर्षपमूलकबीजकल्कैश्चोपनाहयेदुदरं, भोजयेच्चैनं त्रिकटुकप्रगाढेन कुलत्थयूषेण पायसेन वा, स्वेदयेच्चाभीक्ष्णम्॥ SS4.14.8/ दूष्योदरिणं तु प्रत्याख्याय सप्तलाशङ्खिनीस्वरससिद्धेन सर्पिषा &विरचयेन्मासमर्धमासं वा, महावृक्षक्षीरसुरागोमूत्रसिद्धेन वा; शुद्धकोष्ठं तु मद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कं पाययेत्; इक्षुकाण्डानि वा कृष्णसर्पेण दंशयित्वा भक्षयेद्वल्लीफलानि वा, मूलजं कन्दजं वा विषमासेवयेत्, तेनागदो भवत्यन्यं वा भावमापद्यते॥ SS4.14.9/ भवति चात्र कुपितानिलमूलत्वात् &संचितत्वान्मलस्य च/ सर्वोदरेषु शंसन्ति बहुशस्त्वनुलोमनम्॥ SS4.14.10/ अत ऊर्ध्वं सामान्ययोगान् वक्ष्यामः/ तद्यथा एरण्डतैलमहरहर्मास्ं द्वौ वा केवलं मूत्रयुक्तं क्षीरयुक्तं वा सेवेतोदकवर्जी, माहिषं वा मूत्रं क्षीरेण निराहारः सप्तरात्रम्, उष्ट्रीक्षीराहारो वा+अन्नवारिवर्जी पक्षं, पिप्पलीं वा मासं पूर्वोक्तेन विधानेनासेवेत, सैन्धवाजमोदायुक्तं वा निकुम्भतैलम्, आर्द्रशृङ्गवेररसपात्रशतसिद्धं वा वातशूले+अवचार्यं, शृङ्गवेररसविपक्वं क्षीरमासेवेत, चव्यशृङ्गवेरकल्कं वा पयसा सरलदेवदारुचित्रकमेव वा, मुरङ्गीशालपर्णीश्यामापुनर्नवाकल्कं वा, ज्योतिष्कफलतैलं वा क्षीरेण स्वर्जिकाहिङ्गुमिश्रं पिबेत्, &गुडद्वितीयां वा हरीतकीं भक्षयेत्, स्रुतीक्षीरभावितानां वा पिप्पलीनां सहस्रं कालेन, पथ्याकृष्णाचूर्णं वा स्नुहीक्षीरभावितमुत्कारिकां पक्वां दापयेत्; हरीतकीचूर्णं प्रस्थमाढके घृतस्यावाप्याङ्गारेष्वभिविलाप्य खजेनाभिमथ्यानुगुप्तं कृत्वा+अर्धमासं यवपल्ले वासयेत्, ततश्चोद्धृत्य परिस्राव्य हरीतकीक्वाथाम्लदधीन्यावाप्य विपचेत्, तद्यथायोगं मासमर्धमासं वा पाययेत्; गव्ये पयसि महावृक्षक्षीरमावाप्य विपचेत्, विपक्वं चावतार्य शीतीभूतं मन्थानेनाभिमथ्य नवनीतमादाय भूयो महावृक्षक्षीरेणैव विपचेत्, तद्यथायोगं मासं मासार्धं वा पाययेत्; चव्यचित्रकदन्त्यतिविषाकुष्ठसारिवात्रिफलाजमोदहरिद्राशङ्खिनीत्रिवृत्त्रिकटुकानामर्धकार्षिका भागा, राजवृक्षफलमज्ज्ञामष्टौ कर्षाः, महावृक्षक्षीरपलेद्वे, गवां क्षीरमूत्रयोरष्टावष्टौ पलानि, एतत् सर्वं घृतप्रस्थे समावाप्य विपचेत्, तद्यथायोगं मासमर्धमास्ं वा पाययेत्; एतानि तिल्वकघृतचतुर्थानि सर्पीष्युदरगुल्मविद्रध्यष्ठीलानाहकुष्ठोन्मादापस्मारेषूपयोज्यानि विरेचनार्थं; मूत्रासवारिष्टसुराश्चाभीक्ष्णं महावृक्षक्षीरसंभृताः सेवेत; विरेचनद्रव्यकषायं वा शृङ्गवेरदेवदारुप्रगाढम्॥ SS4.14.11/ वमनविरेचनशिरोविरेचनद्रव्याणां पालिकाभागाः पिप्पल्यादिवचादिहरिद्रादिपरिपठितानां च द्रव्याणां श्लक्ष्णपिष्टानां यथोक्तानां च लवणानां तत्सर्वं मूत्रगणे प्रक्षिप्य महावृक्षक्षीरप्रस्थं च मृद्वग्निना+अवघट्टयन् विपचेदप्रदग्धकल्कं, तत्साधुसिद्धमवतार्य शीतीभूतमक्षमात्रा गुटिका वर्तयेत्, तासामेकां द्वे तिस्रो वा गुटिका बलापेक्षया मासांस्त्रींश्चतुरो वा सेवेत, एषा++&आनाहवर्तिक्रिया विशेषेण महाव्याधिषूपयुज्यते (विशेषेण) कोष्ठजांश्च कृमीनपहन्ति कासश्वासकृमिकुष्ठप्रतिश्यायारोचकाविपाकोदावर्तांश्च नाशयति॥ SS4.14.12/ मदनफलमज्जकुटजजीमूतकेक्ष्वाकुधामार्गवत्रिवृत्त्रिकटुकसर्षपलवणानि महावृक्षक्षीरमूत्रयोरन्यतरेण पिष्ट्वा+अङ्गुष्ठमात्रां वर्तिं कृत्वोदरिण आनाहे तैललवणाभ्यक्तगुदस्यैकां द्वे तिस्रो वा पायौ निदध्यात्, एषा++आनाहवर्तिक्रिया वातमूत्रपुरीषोदावर्ताध्मानानाहेषु विधेया॥ SS4.14.13/ प्लीहोदरिणः स्निग्धस्विन्नस्य दध्ना भुक्तवतो वामबाहौ कूर्पराभ्यन्तरतः सिरां विध्येत्, विमर्दयेच्च पाणिना प्लीहानं रुधिरस्यन्दनार्थं; ततः संशुद्धदेहं समुद्रशुक्तिकाक्षारं पयसा पाययेत, हिङ्गुसौवर्चिके वा क्षीरेण, स्रुतेन पलाशक्षारेण वा यवक्षारं, किंशुकक्षारोदकेन वा बहुशः स्रुतेन यवक्षारं, पारिजातकेक्षुरकापामार्गक्षारं वा, तैलस्ंसृष्टं शोभाञ्जनकयूषं पिप्पलीसैन्धवचित्रकयुक्तं, पूतिकरञ्जक्षारं वा+अम्लस्रुतं विड्लवणपिप्पलीप्रागाढम्॥ SS4.14.14/ पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरयवक्षारसैन्धवानां पालिका भागाः, घृतप्रस्थं तत्तुल्यं च क्षीरं तदैकध्यं विपाचयेत्, एतत् षट्पलकं नाम सर्पिः प्लीहाग्निसङ्गगुल्मोदरोदावर्तश्वयथुपाण्डुरोगकासश्वासप्रतिश्यायोर्ध्ववातविषमज्वरानपहन्ति/ मन्दाग्निर्वा हिङ्ग्वादिकं चूर्णमुपयुञ्जीत// SS4.14.15/ यकृद्दाल्ये+अप्येष एव क्रियाविभागः/ विशेषतस्तु दक्षिणबाहौ सिराव्यधः॥ SS4.14.16/ मणिबन्धं सकृन्नाम्य वामाङ्गुष्ठसमीरिताम्/ दहेत् सिरां शरेणाशु प्लीह्नो वैद्यः प्रशान्तये॥ SS4.14.17/ बद्धगुदे परिस्राविणि च स्निग्धस्विन्नस्याभ्यक्तस्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय रोमराज्या उदरं पाटयित्वा चतुरङ्गुलप्रमाणमन्त्राणि निष्कृष्य निरीक्ष्य बद्धगुदस्यान्त्रप्रतिरोधकरमश्मानं बालं वा+अपोह्य मलजातं वा ततो मधुसर्पिर्भ्यामभ्यज्यान्त्राणि यथास्थानं स्थापयित्वा &बाह्यं व्रणमुदरस्य सीव्येत्/ परिस्राविण्यप्येवमेव शल्यमुद्धृत्यान्त्रस्रावान् संशोध्य&, तच्छिद्रमान्त्रं समाधाय कालपिपीलिकाभिर्दंशयेत्, दष्टे च तासां कायानपहरेन्न शिरांसि, ततः पूर्ववत् सीव्येत्, संधानं च यथोक्तं कारयेत्, यष्टीमधुकमिश्रया च कृष्णमृदा+अवलिप्य बन्धेनोपचरेत्, ततो निवातमागारं प्रवेश्याचारिकमुपदिशेत्, वासयेच्चैनं तैलद्रोण्यां सर्पिर्द्रोण्यां वा पयोवृत्तिमिति॥ SS4.14.18/ &दकोदरिणस्तु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्य स्थितस्याप्तैः सुपरिगृहीतस्याकक्षात् परिवेष्टितस्याधोनाभेर्वामतश्चतुरङ्गुलमपहाय रोमराज्या व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत्, तत्र त्रप्वादीनामन्यतमस्य नाडीं द्विद्वारां पक्षनाडीं वा संयोज्य दोषोदकमवसिञ्चेत्, तोतो नाडीमपहृत्य तैललवणेनाभ्यज्य व्रणं बन्धेनोपचरेत्, न चैकस्मिन्नेव दिवसे सर्वं दोषोदकमपहरेत्, सहसा ह्यपहृते तृष्णाज्वराङ्गमर्दातीसारश्वासकासपाददाहा उत्पद्येरन्नापूर्यते वा भृशतरमुदरमसञ्जातप्राणस्य, तस्मात्तृतीयचतुर्थपञ्चमषष्ठाष्टमदशमद्वादशषोडशरात्राणामन्यतममन्तरीकृत्य दोषोदकमल्पाल्पमवसिञ्चेत्; निःसृते च दोषे गाढतरमाविककौशेयचर्मणामन्यतमेन परिवेष्टयेदुदरं, तथा नाध्मापयति वायुः; षण्मासांश्च पयसा भोजयेज्जाङ्गलरसेन वा, ततस्त्रीन्मासानर्धोदकेन पयसा फलाम्लेन जाङ्गलरसेन वा, अवशिष्टं मासत्रयमन्नं लघु हितं वा सेवेत, एवं संवत्सरेणागदो भवति॥ SS4.14.19/ भवति चात्र आस्थापने चैव विरेचने च पाने तथा++आहारविधिक्रियासु/ सर्वोदरिभ्यः कुशलैः प्रयोज्यं क्षीरं शृतं जाङ्गलजो रसो वा॥ इति सुश्रुतसंहितायां चिकित्सास्थाने उदरचिकित्सितं नाम चतुर्दशो+अध्यायः//14॥ पञ्चदशो+अध्यायः/ SS4.15.1/ अथातो मूढगर्भचिकित्सितं व्याख्यास्यामः॥ SS4.15.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.15.3/ नातो+अन्यत् कष्टतममस्ति यथा मूढगर्भशल्योद्धरणम्; अत्र हि योनियकृत्प्लीहान्त्रविवरगर्भाशयानां मध्ये कर्म कर्तव्यं स्पर्शेन, उत्कर्षणापकर्षणस्थानापवर्तनोत्कर्तनभेदनच्छेदनपीडनर्जूकरणदारणानि चैकहस्तेन गर्भं गर्भिणीं चाहिंसता, तस्मादधिपतिमापृच्छ्य परं च यत्नमास्थायोपक्रमेत// SS4.15.4/ तत्र समासेनाष्टविधा मूढगर्भगतिरुद्दिष्टा; स्वभावगता अपि त्रयः सङ्गा भवन्ति शिरसो वैगुण्यादंसयोर्जघनस्य वा॥ SS4.15.5/ जीवति तु गर्भे सूतिकागर्भनिर्हरणे प्रयतेत/ निर्हर्तुमशक्ये च्यावनान् मन्त्रानुपशृणुयात्; तान् वक्ष्यामः॥ SS4.15.6/ इहामृतं च सोमश्च चित्रभानुश्च भामिनि/ उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते॥ SS4.15.7/ इदममृतमपां समुद्धृतं वै तव लघु गर्भमिमं प्रमुञ्चतु स्त्रि/ तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम्॥ SS4.15.8/ मुक्ताः &पशोर्विपाशाश्च मुक्ताः सूर्येण रश्मयः/ मुक्तः सर्वभयाद्गर्भ एह्येहि विरमावितः॥ SS4.15.9/ औषधानि च विदध्याद्यथोक्तानि/ मृते चोत्तानाया आभुग्नसक्थ्या वस्त्राधारकोन्नमितकठ्या &धन्वननगवृत्तिकाशाल्मलीमृत्स्नघृताभ्यां म्रक्षयित्वा हस्तं योनौ प्रवेश्य गर्भमुपहरेत्/ तत्र सक्थिभ्यामागतमनुलोममेवाञ्छेत्, एकसक्थ्ना प्रतिपन्नस्येतरसक्थि प्रसार्यापहरेत्, स्फिग्देशेनागतस्य स्फिग्देशं प्रपीड्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्यापहरेत्, तिर्यगागतस्य परिघस्येव तिरश्चीनस्य पश्चादर्धमूर्ध्वमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जवमानीयापहरेत्, पार्श्वापवृत्तशिरसमंसं प्रपीड्योर्ध्वमुत्क्षिप्य शिरो+अपत्यपथमानीयापहरेत्, बाहुद्वयप्रतिपन्नस्योर्ध्वमुत्पीड्यांसौ शिरो+अनुलोममानीयापहरेत्, द्वावन्त्यावसाध्यौ मूढगर्भौ, एवमशक्ये शस्त्रमवचारयेत्॥ SS4.15.10/ सचेतनं च शस्त्रेण न कथञ्चन दारयेत्/ दार्यमाणो हि जननीमात्मानं चैव घातयेत्॥ SS4.15.11/ अविषह्ये विकारे तु श्रेयो गर्भस्य पातनम्/ न गर्भिण्या विपर्यासस्तस्मात्प्राप्तं न हापयेत्॥ SS4.15.12/ ततः स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलीशस्त्रेण वा शिरो विदार्य, शिरःकपालान्याहृत्य, शङ्कुना गृहीत्वोरसि कक्षायां वा+अपहरेत्; अभिन्नशिरसमक्षिकूटे गण्डे वा, अंससंसक्तस्यांसदेशे बाहू छित्त्वा, दृतिमिवाततं वातपूर्णोदरं वा विदार्य निरस्यान्त्राणि शिथिलीभूतमाहरेत्, जघनसक्तस्य वा जघनकपालानीति॥ SS4.15.13/ किंबहुना यद्यदङ्गं हि गर्भस्य तस्य सज्जति तद्भिषक्/ सम्यग्विनिर्हरेच्छित्त्वा रक्षेन्नारीं च यत्नतः॥ SS4.15.14/ गर्भस्य गतयश्चित्रा जायन्ते+अनिलकोपतः/ तत्रानल्पमतिर्वैद्यो वर्तेत विधिपूर्वकम्॥ SS4.15.15/ नोपेक्षेत मृतं गर्भं मुहूर्तमपि पण्डितः/ स ह्याशु जननीं हन्ति निरुच्छ्वासं पशुं यथा॥ SS4.15.16/ मण्डलाग्रेण कर्तव्यं छेद्यमन्तर्विजानता/ वृद्धिपत्रं हि तीक्ष्णाग्रं नारीं हिंस्यात् कदाचन// SS4.15.17/ अथापतन्तीमपरां पातयेत् पूर्ववद्भिषक्/ हस्तेनापहरेद्वा+अपि पार्श्वभ्यां परिपीड्य वा॥ SS4.15.18/ धुनुयाच्च मुहुर्नारीं पीडयेद्वा+अंसपिण्डिकाम्&/ तैलाक्तयोनेरेवं तां पातयेन्मतिमान् भिषक्॥ SS4.15.19/ एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा/ ततो+अभ्यक्तशरीराया योनौ स्नेहं निधापयेत्॥ SS4.15.20/ एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति/ कृष्णातन्मूलशुण्ठ्येलाहिङ्गुभार्गीः सदीप्यकाः॥ SS4.15.21/ वचामतिविषां रास्नां चव्यं संचूर्ण्य पाययेत्/ स्नेहेन दोषस्यन्दार्थं वेदनोपशमाय च// SS4.15.22/ क्वाथं चैषां तथा कल्कं चूर्णं वा स्नेहवर्जितम्/ शाकत्वग्घिङ्ग्वतिविषापाठाकटुकरोहिणीः॥ SS4.15.23/ तथा तेजोवतीं चापि पाययेत् पूर्ववद्भिषक्/ त्रिरात्रं पञ्चसप्ताहं& ततः स्नेहं पुनः पिबेत्॥ SS4.15.24/ पाययेतासवं नक्तमरिष्टं वा सुसंस्कृतम्/ शिरीषककुभाभ्यां च तोयमाचमने हितम्॥ SS4.15.25/ उपद्रवाश्च ये+अन्ये स्युस्तान् यथास्वमुपाचरेत्/ सर्वतः परिशुद्धा च स्निग्धपथ्याल्पभोजना॥ SS4.15.26/ स्वेदाभ्यङ्गपरा नित्यं भवेत् क्रोधविवर्जिता/ पयो वातहरैः सिद्धं दशाहं भोजने हितम्॥ SS4.15.27/ रसं दशाहं शेषे तु यथायोगमुपाचरेत्/ व्युपद्रवां विशुद्धां च ज्ञात्वा च वरवर्णिनीम्॥ SS4.15.28/ ऊर्ध्वं चतुर्भ्यो मासेभ्यो विसृजेत् परिहारतः/ योनिसन्तर्पणे+अभ्यङ्गे पाने बस्तिषु भोजने॥ SS4.15.29/ बलातैलमिदं चास्यै दद्यादनिलवारणम्/ बलामूलकषायस्य दशमूलीशृतस्य च// SS4.15.30/ यवकोलकुलत्थानां क्वाथस्य पयसस्तथा/ अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः॥ SS4.15.31/ पचेदावाप्य मधुरं गणं सैन्धवसंयुतम्/ तथा+अगुरुं सर्जरसं सरलं देवदारु च// SS4.15.32/ मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम्/ मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम्॥ SS4.15.33/ शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम्/ तत् साधुसिद्धं सौवर्णे राजते मृन्मये+अपि वा॥ SS4.15.34/ प्रक्षिप्य कलशे सम्यक् स्वनुगुप्तं निधापयेत्/ बलातैलमिदं ख्यातं सर्ववातविकारनुत्॥ SS4.15.35/ यथाबलमतो मात्रां सूतिकायै प्रदापयेत्/ या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान्॥ SS4.15.36/ वातक्षीणे मर्महते मथिते+अभिहते तथा/ भग्ने श्रमाभिपन्ने च सर्वथैवोपयुज्यते॥ SS4.15.37/ एतदाक्षेपकादीन् वै वातव्याधीनपोहति/ हिक्कां कासमधीमन्थं गुल्मं श्वासं च दुस्तरम्॥ SS4.15.38/ षण्मासानुपयुज्यैतदन्त्रवृद्धिमपोहति/ प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः॥ SS4.15.39/ राज्ञामेतद्धि कर्तव्यं राजमात्राश्च ये नराः/ सुखिनः सुकुमाराश्च धनिनश्चापि ये नराः॥ SS4.15.40/ बलाकषायपीतेभ्यस्तिलेभ्यो वा+अप्यनेकशः/ तैलमुत्पाद्य &तत्क्वाथशतपाकं कृतं शुभम्॥ SS4.15.41/ निवाते निभृतागारे प्रयुञ्जीत यथाबलम्/ जीर्णे+अस्मिन् पयसा स्निग्धमश्नीयात् षष्टिकौदनम्॥ SS4.15.42/ अनेन विधिना द्रोणमुपयुज्यान्नमीरितम्/ भुञ्जीत द्विगुणं कालं बलवर्णान्वितस्ततः॥ SS4.15.43/ सर्वपापैर्विनिर्मुक्तः शतायुः पुरुषो भवेत्/ शतं शतं तथोत्कर्षो द्रोणे द्रोणे प्रकीर्तितः॥ SS4.15.44/ बलाकल्पेनातिबलागुडूच्यादित्यपर्णिषु/ सैरेयके वीरतरौ शतावर्यां त्रिकण्टके॥ SS4.15.45/ तैलानि मधुके कुर्यात् प्रसारिण्यां च बुद्धिमान्/ नीलोत्पलं वरीमूलं गव्ये क्षीरे विपाचयेत्॥ SS4.15.46/ शतपाकं ततस्तेन तिलतैलं पचेद्भिषक्/ बलातैलस्य कल्कांस्तु सुपिष्टांस्तत्र दापयेत्॥ SS4.15.47/ सर्वेषामेव जानीयादुपयोगं चिकित्सकः/ बलातैलवदेतेषां गुणांश्चैव विशेषतः॥ इति सुश्रुतसंहितायां चिकित्सास्थाने मूढगर्भचिकित्सितं नाम पञ्चदशो+अध्यायः//15॥ षोडशो+अध्यायः/ SS4.16.1/ अथातो विद्रधीतां चिकित्सितं व्याख्यास्यामः॥ SS4.16.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.16.3/ उक्त विद्रधयः षड्ये तेष्वसाध्यस्तु सर्वजः/ शेषेष्वामेषु कर्तव्या त्वरितं शोफवत् क्रिया॥ SS4.16.4/ वातघ्नमूलकल्कैस्तु घृततैलवसायुतैः/ सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्रधौ॥ SS4.16.5/ सानूपउदकमांसस्तु काकोल्यादिः सतर्पणः/ स्नेहाम्लसिद्धो लवणः प्रयोज्यश्चोपनाहने॥ SS4.16.6/ वेशवारैः सकृशरैः पयोभिः पायसैस्तथा/ स्वेदयेत् सततं चापि निर्हरेच्चापि शोणितम्॥ SS4.16.7/ स चेदेवमुपक्रान्तः पाकायाभिमुखो यदि/ तं पाचयित्वा शस्त्रेण भिन्द्याद्भिन्नं च शोधयेत्&॥ SS4.16.8/ पञ्चमूलकषायेण प्रक्षाल्य लवणोत्तरैः/ तैलैर्भद्रादिमधुकसंयुक्तैः प्रतिपूरयेत्॥ SS4.16.9/ वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च/ पृथक्पर्ण्यादिसिद्धेन त्रैवृतेन च रोपयेत्॥ SS4.16.10/ पैत्तिकं शर्करालाजामधुकैः सारिवायुतैः/ प्रदिह्यात् क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः॥ SS4.16.11/ पाक्यैः शीतकषायैर्वा क्षीरैरिक्षुरसैस्तथा/ जीवनीयघृतैर्वा+अपि सेचयेच्छर्करायुतैः॥ SS4.16.12/ त्रिवृद्धरीतकीनां च चूर्णं लिह्यान्मधुद्रवम्/ जलौकोभिर्हरेच्चासृक् पक्वं चापठ्य बुद्धिमान्॥ SS4.16.13/ क्षीरवृक्षकषायेण प्रक्षाल्यौदकजेन वा/ तिलैः सयष्टीमधुकैः सक्षौद्रैः सर्पिषा युतैः॥ SS4.16.14/ उपदिह्य प्रतनुना वाससा वेष्टयेद्व्रणम्/ प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः॥ SS4.16.15/ सहरिद्रैः कृतं सर्पिः सक्षीरं व्रणरोपणम्/ क्षीरशुक्लापृथक्पर्णीसमङ्गारोध्रचन्दनैः॥ SS4.16.16/ न्यग्रोधादिप्रवालेषु तेषां त्वक्ष्वथवा कृतम्/ नक्तमालस्य पत्राणि तरुणानि फलानि च// SS4.16.17/ सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा/ द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी॥ SS4.16.18/ प्रियङ्गुः कुशमूलं च निचुलस्य त्वगेव च/ मञ्जिष्ठाचन्दनोशीरमुत्पलं सारिवे त्रिवृत्॥ SS4.16.19/ एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत्/ दुष्टव्रणप्रशमनं नाडीव्रणविशोधनम्॥ SS4.16.20/ सद्यश्छिन्नव्रणानां च करञ्जाद्यमिदं शुभम्/ दुष्टव्रणाश्च ये केचिद्ये चोत्सृष्टक्रिया व्रणाः॥ SS4.16.21/ नाड्यो गम्भीरिका याश्च सद्यश्च्छिन्नास्तथैव च/ अग्निक्षारकृताश्चैव ये व्रणा दारुणा अपि॥ SS4.16.22/ करञ्जाद्येन हविषा &प्रशाम्यन्ति न संशयः/ इष्टकासिकतालोष्टगोशकृत्तुषपांशुभिः॥ SS4.16.23/ मूत्रैरुष्णैश्च सततं स्वेदयेच्छ्लष्मविद्रधिम्/ कषायपानैर्वमनैरालेपैरुपनाहनैः॥ SS4.16.24/ हरेद्दोषानभीक्ष्णं चाप्यलाब्वा+असृक् तथैव च/ आरग्वधकषायेण पक्वं चापाठ्य धावयेत्॥ SS4.16.25/ हरिद्रात्रिवृताशक्तुतिलैर्मधुसमायुतैः/ पूरयित्वा व्रणं सम्यग्बध्नीयात् कीर्तितं यथा॥ SS4.16.26/ ततः कुलत्थिकादन्तीत्रिवृच्छ्यामार्कतिल्वकैः/ कुर्यात्तैलं सगोमूत्रं हितं तत्र ससैन्धवम्॥ SS4.16.27/ पित्तविद्रधिवत् सर्वाः क्रिया निरवशेषतः/ विद्रध्योः कुशलः कुर्याद्रक्तागन्तुनिमित्तयोः॥ SS4.16.28/ वरुणादिगणक्वाथमपक्वे+अभ्यन्तरोत्थिते/ ऊषकादिप्रतीवापं पिबेत् सुखकरं नरः॥ SS4.16.29/ अनयोर्वर्गयोः सिद्धं सर्पिर्वैरेचनेन च/ अचिराद्विद्रधिं हन्ति प्रातः प्रातर्निषेवितम्॥ SS4.16.30/ एभिरेव गणैश्चापि संसिद्धं स्नेहसंयुतम्/ कार्यमास्थापनं क्षिप्रं तथैवाप्यनुवासनम्॥ SS4.16.31/ पानालेपनभोज्येषु मधुशिग्रुद्रुमो+अपि वा/ दत्तावापो यथादोषमपक्वं हन्ति विद्रधिम्॥ SS4.16.32/ तोयधान्याम्लमूत्रैस्तु पेयो वा+अपि सुरादिभिः/ यथादोषगणक्वाथैः पिबेद्वा+अपि शिलाजतु॥ SS4.16.33/ प्रधानं गुग्गुलं चापि शुण्ठीं च सुरदारु च/ स्नेहोपनाहौ कुर्याच्च सदा चाप्यनुलोमनम्॥ SS4.16.34/ यथोद्दिष्टां सिरां विध्येत् कफजे विद्रधौ भिषक्/ रक्तपित्तानिलोत्थेषु केचिद्बाहौ वदन्ति तु॥ SS4.16.35/ पक्वं वा बहिरुन्नद्धं भित्त्वा व्रणवदाचरेत्/ स्रुतेषूर्ध्वमधो वा+अपि मैरेयाम्लसुरासवैः॥ SS4.16.36/ पेयो वरुणकादिस्तु मधुशिग्रुद्रुमो+अपि वा/ शिग्रुमूलजले सिद्धं ससिद्धार्थकमोदनम्॥ SS4.16.37/ यवकोलकुलत्थानां यूषैर्भुञ्जीत मानवः/ प्रातः प्रातश्च सेवेत मात्रया तैल्वकं घृतम्॥ SS4.16.38/ त्रिवृतादिगणक्वाथसिद्धं वा+अप्युपशान्तये/ नोपगच्छेद्यथापाकं प्रयतेत तथा भिषक्॥ SS4.16.39/ पर्यागते विद्रधौ तु सिद्धिर्नैकान्तिकी स्मृता/ प्रत्याख्याय तु कुर्वीत मज्जजाते तु विद्रधौ॥ SS4.16.40/ स्नेहस्वेदोपपन्नानां कुर्याद्रक्तावसेचन/ विद्रध्युक्तां क्रियां कुर्यात् पक्वे वा+अस्थि तु भेदयेत्॥ SS4.16.41/ निःशल्यमथ विज्ञाय कर्तव्यं व्रणशोधनम्/ धावेत्तिक्तकषायेण तिक्तं सर्पिस्तथा हितम्॥ SS4.16.42/ यदि मज्जपरिस्रावो न निवर्तेत देहिनः/ कुर्यात् संशोधनीयानि कषायादीनि बुद्धिमान्॥ SS4.16.43/ प्रियङ्गुधातकीरोध्रकट्फलं तिनिसैन्धवम्/ एतैस्तैलं विपक्तव्यं विद्रधिव्रणरोपणम्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने विद्रधिचिकित्सितं नाम षोडशो+अध्यायः//16॥ सप्तदशो+अध्यायः/ SS4.17.1/ अथातो विसर्पनाडीस्तनरोगचिकित्सितं व्याख्यास्यामः॥ SS4.17.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.17.3/ साध्या विसर्पास्त्रय आदितो ये न सन्निपातक्षतजौ हि साध्यौ/ साध्येषु तत्पथ्यगणैर्विदध्याद्घृतानि सेकांश्च तथोपदेहान्॥ SS4.17.4/ मुस्ताशताह्वासुरदारुकुष्ठवाराहिकुस्तुम्बुरुकृष्णगन्धाः/ वातात्मको चोष्णगणाः प्रयोज्याः सेकेषु लेपेषु तथा &शृतेषु॥ SS4.17.5/ यत् पञ्चमूलं खलु कण्टकाख्यमल्पं महच्चाप्यथ वल्लिजं च/ तच्चोपयोज्यं भिषजा पर्देहे सेके घृते चापि तथैव तैले॥ SS4.17.6/ कसेरुशृङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकर्दमाश्च/ वस्त्रान्तराः पित्तकृते विसर्पे लेपा विधेयाः सघृताः सुशीताः॥ SS4.17.7/ ह्रीवेरलामज्जकचन्दनानि स्रोतोजमुक्तामणिगैरिकाश्च/ क्षीरेण पिष्टाः सघृताः सुशीता लेपाः प्रयोज्यास्तनवः सुखाय// SS4.17.8/ प्रपौण्डरीकं मधुकं पयस्या मञ्जिष्ठिका पद्मकचन्दने च/ सुगन्धिका चेति सुखाय लेपः पैत्ते विसर्पे भिषजा प्रयोज्यः॥ SS4.17.9/ न्यग्रोधवर्गैः परिषेचनं च घृतं च कुर्यात् स्वरसेन तस्य/ शीतैः पयोभिश्च मधूदकैश्च सशर्करैरिक्षुरसैश्च सेकान्॥ SS4.17.10/ घृतस्य गौरीमधुकारविन्दरोध्राम्बुराजादनगैरिकेषु/ तथर्षभे पद्मकसारिवासु काकोलिमेदाकुमुदोत्पलेषु&॥ SS4.17.11/ सचन्दनायां मधुशर्करायां द्राक्षास्थिरापृश्निशताह्वयासु/ कल्कीकृतासूदकमत्र दत्त्वा न्यग्रोधवर्गस्य तथा स्थिरादेः॥ SS4.17.12/ गणस्य बिल्वादिकपञ्चमूल्याश्चतुर्गुणं क्षीरमथापि तद्वत्/ प्रस्थं विपक्वं परिषेचनेन पैत्तीर्निहन्यात्तु विसर्पनाडीः॥ SS4.17.13/ विस्फोटदुष्टव्रणशीर्षरोगान् पाकं तथा++आस्यस्य निहन्ति पानात्/ ग्रहार्दिते शोषिणि चापि बाले घृतं हि गौर्यादिकमेतदिष्टम्॥ SS4.17.14/ अजा+अश्वगन्धा सरला सकाला सैकैषिका चाप्यथवा+अजशृङ्गी/ गोमूत्रपिष्टो विहितः प्रदेहो हन्याद्विसर्पं कफजं स शीघ्रम्॥ SS4.17.15/ कालानुसार्यागुरुचोचगुञ्जारास्नावचाशीतशिवेद्रपर्ण्यः/ पालिन्दिमुञ्जातमहीकदम्बा हिता विसर्पेषु कफात्मकेषु॥ SS4.17.16/ गणस्तु योज्यो वरुणप्रवृत्तः क्रियासु सर्वासु विचक्षणेन/ संशोधनं शोणितमोक्षणं च श्रेष्ठं विसर्पेषु चिकित्सितं हि॥ SS4.17.17/ सर्वांश्च पक्वान् परिशोध्य धीमान् व्रणक्रमेणोपचरेद्यथोक्तम्/ नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्रः खलु& यत्नसाध्याः॥ SS4.17.18/ तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य/ तिलैरपामार्गफलैश्च पिष्ट्वा ससैन्धवैर्बन्धनमत्र कुर्यात्॥ SS4.17.19/ प्रक्षालने चापि सदा वरणस्य योज्यं महद्यत् खलु पञ्चमूलम्/ हिंस्रां हरिद्रां कटुकां बलां च गोजिह्विकां चापि सबिल्वमूलाम्॥ SS4.17.20/ संहृत्य तैलं विपचेद्व्रणस्य संशोधनं पूरणरोपणं च/ पित्तात्मिकां प्रागुपनाह्य धीमानुत्कारिकाभिः सपयोघृताभिः॥ SS4.17.21/ निपात्य शस्त्रं तिलनागदन्तीयष्ट्याह्वकल्कैः परिपूरयेत्ताम्/ प्रक्षालने चापि ससोमनिम्बा निशा प्रयोज्या कुशलेन नित्यम्॥ SS4.17.22/ श्यामात्रिभण्डीत्रिफलासु सिद्धं हरिद्रयो रोध्रकवृक्षयोश्च/ घृतं सदुग्धं व्रणतर्पणेन हन्याद्गतिं कोष्ठगता+अपि या स्यात्॥ SS4.17.23/ नाडीं कफोत्थामुपनाह्य सम्यक् कुलत्थसिद्धार्थकशक्तुकिण्वैः/ मृदूकृतामेष्य गतिं विदित्वा निपातयेच्छस्त्रमशेषकारी॥ SS4.17.24/ दद्याद्व्रणे निम्बतिलान् &सदन्तीन् सुराष्ट्रजासैन्धवसंप्रयुक्तान्/ प्रक्षालने चापि करञ्जनिम्बजात्यक्षपीलुस्वरसाः प्रयोज्याः॥ SS4.17.25/ सुवर्चिकासैन्धवचित्रकेषु निकुम्भतालीतलरूपिकासु/ फलेष्वपामार्गभवेषु चैव कुर्यात् समूत्रेषु हिताय तैलम्॥ SS4.17.26/ नाडीं तु शल्यप्रभवां विदार्य निर्हृत्य शल्यं प्रविशोध्य मार्गम्/ संशोधयेत् क्षौद्रघृतप्रगाढैस्तिलैस्ततो रोपणमाशु कुर्यात्॥ SS4.17.27/ कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनां च शलाटुवर्गैः/ कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तासरलाप्रियङ्गूः॥ SS4.17.28/ सुगन्धिकामोचरसाहिपुषोअं रोध्रं विदध्यादपि धातकीं च/ एतेन शल्यप्रभवा तु नाडी रोहेद्व्रणो वा सुखभाशु चैव// SS4.17.29/ कृशदुर्बलभीरूणां नाडी मर्माश्रिता च या/ क्षारसूत्रेण तां च्छिन्द्यान्न तु शस्त्रेण बुद्धिमान्॥ SS4.17.30/ एषण्या गतिमन्विष्य आरसूत्रानुसारिणीम्/ सूचीं निदध्याद्गत्यन्ते तहोन्नम्याशु निर्हरेत्॥ SS4.17.31/ सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत्/ ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत्॥ SS4.17.32/ क्षाराक्तं मतिमान् वैद्यो यावन्न &छिद्यते गतिः/ भगन्दरे+अप्येष विधिः कार्यो वैद्येन जानता॥ SS4.17.33/ सूचीभिर्यववक्त्राभिराचितान् वा समन्ततः/ मूले सूत्रेण बध्नीयाच्छिन्ने चोपवरेद्व्रणम्॥ SS4.17.34/ या द्विव्रणीये+अभिहितास्तु वर्त्यस्ताः सर्वनाडीषु भिषग्विदध्यात्/ घोण्टाफलत्वग्लवणानि लाक्षापूगीफलं चालवणं च पत्रम्॥ SS4.17.35/ स्रुह्यर्कदुग्धेन तु कल्क एष वर्तीकृतो हन्त्यचिरेण नाडीः/ बिभीतकाम्रास्थिवटप्रवाला हरेणुकाशङ्खिनिबीजमस्यः॥ SS4.17.36/ वाराहिकन्दश्च तथा प्रदेयो नाडीषु तैलेन च मिश्रयित्वा॥ SS4.17.37/ धत्तूरजं मदनकोद्रवजं च बीजं कोशातकी शुकनसा मृगभोजिनी च/ अङ्कोटबीजकुसुमं गतिषु प्रयोज्यं लाक्षोदकाहृतमलासु विकृत्य& चूर्णम्॥ SS4.17.38/ तथा च गोमांसमसीं हिताय कोष्ठाश्रितस्यादरतो दिशन्ति/ वरीकृतं माक्षिकसंप्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा॥ SS4.17.39/ दुष्टव्रणे यद्विहितं च तैलं तत् सर्वनाडीषु भिषग्विदध्यात्/ चूर्णीकृतैरथ विमिश्रितमेभिरेव तैलं प्रयुक्तमचिरेण गतिं निहन्ति॥ SS4.17.40/ एष्वेव मूत्रसहितेषु विधाय तैलं तत् साधितं गतिमपोहति सप्तरात्रात्/ पिण्डीतकस्य तु वराहविभावितस्य मूलेषु कन्दशकलेषु च सौवहेषु॥ SS4.17.41/ तैलं कृतं गतिमपोहति शीघ्रमेतत् कन्देषु चामरवरायुधसाह्वयेषु/ भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च// SS4.17.42/ स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च/ स्तन्ये गते विकृतिमाशु भिषक् तु धात्रीं पीतां घृतं परिणते+अहनि वामयेत्तु॥ SS4.17.43/ निम्बोदकेन मधुमागधिकायुतेन वान्तागते+अहनि च मुद्गरसाशना स्यात्/ एवं त्र्यहं चतुरहं षडहं वमेद्वा सर्पिः पिबेत्त्रिफलया सह संयुतं वा॥ SS4.17.44/ भार्गीं पिबेत्तु पयसः परिशोधनार्थमारग्वधादिषु वरं मधुना कषायम्॥ SS4.17.45/ सामान्यमेतदुपदिष्टमतो विशेषाद्दोषान् पयोनिपतितान् शमयेद्यथास्वम्/ रोगं स्तनोत्थितमवेक्ष्य भिषग्विदध्याद्यद्विद्रधावभिहितं बहुशो विधानम्॥ SS4.17.46/ संपच्यमानमपि तं तु विनोपनाहैः संभोजनेन खलु पाचयितुं यतेत/ शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः सर्वं प्रकोथमुपयात्यवदीर्यते च// SS4.17.47/ पक्वे तु दुग्धहरिणीः परिहृत्य नाडीः कृष्णं च चूचुकयुगं विदधीत शस्त्रम्/ आमे विदाहिनि तथैव गते च पाकं धात्र्याः स्तनौ सततमेव च निर्दुहीत// इति सुश्रुतसंहितायां चिकित्सास्थाने विसर्पनाडीस्तनरोगचिकित्सितं नाम सप्तदशो+अध्यायः//17॥ अष्टादशो+अध्यायः/ SS4.18.1/ अथातो ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं व्याख्यास्यामः॥ SS4.18.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.18.3/ ग्रन्थिष्वथामेषु भिषग्विदध्याच्छोफक्रियां विस्तरशो& विधिज्ञः/ रक्षेद्बलं चापि नरस्य नित्यं तद्रक्षितं व्याधिबलं निहन्ति॥ SS4.18.4/ तैलं पिबेत् सर्पिरथो द्वयं वा दत्त्वा वसां वा त्रिवृतं विदध्यात्/ अपेहिवातादशमूलसिद्धं वैद्यश्चतुःस्नेहमथो द्वयं वा॥ SS4.18.5/ हिंस्रा+अथ रोहिण्यमृता+अथ भर्गी श्योनाकबिल्वागुरुकृष्णगन्धाः/ गोजी च पिष्टा सह तालपत्र्या ग्रन्थौ विधेयो+अनिलजे प्रलेपः॥ SS4.18.6/ स्वेदोपनाहान् विविधांश्च कुर्यात्तथा प्रसिद्धानपरांश्च लेपान्/ विदार्य वा पक्वमपोह्य पूयं प्रक्षाल्य बिल्वार्कनरेन्द्रतोयैः॥ SS4.18.7/ तिलैः सपञ्चाङ्गुलपत्रमिश्रैः संशोधयेत् सैन्धवसंप्रयुक्तैः/ शुद्धं व्रणं वा+अप्युपरोपयेत्तु तैलेन रास्नासरलान्वितेन// SS4.18.8/ विडङ्गयष्टीमधुकामृताभिः सिद्धेन वा क्षीरसमन्वितेन/ जलौकसः पित्तकृते हितास्तु क्षीरोदकाभ्यां परिबेचनं च// SS4.18.9/ काकोलिवर्गस्य च शीतलानि पिबेत् कषायाणि सशर्कराणि/ द्राक्षारसेनेक्षुरसेन वा+अपि चूर्णं पिबेच्चापि हरीतकीनाम्॥ SS4.18.10/ मधूकजम्ब्वर्जुनवेतसानां त्वग्भिः प्रदेहानवचारयेत/ सशर्करैर्वा तृणशून्यकन्दैर्दिह्यादभीक्ष्णं मुचुलुन्दजैर्वा॥ SS4.18.11/ विदार्य वा पक्वमपोह्य पूयं धावेत् कषायेण वनस्पतीनाम्/ तिलैः सयष्टीमधुकैर्विशोध्य सर्पिः प्रयोज्यं मधुरैर्विपक्वम्॥ SS4.18.12/ हृतेषु दोषेषु यथानुपूर्व्या ग्रन्थौ भिषक् श्लेष्मसमुत्थिते तु/ स्विन्नस्य विम्लापनमेव कुर्यादङ्गुष्ठलोहोपलवेणुदण्डैः॥ SS4.18.13/ विकङ्कतारग्वधकाकणन्तीकाकादनीतापसवृक्षमूलैः/ आलेपयेत् पिण्डफलार्कभार्गीकरञ्जकालामदनैश्च विद्वान्॥ SS4.18.14/ अमर्मजातं शममप्रयान्तमपक्वमेवापहरेद्विदार्य/ दहेत् स्थिते चासृजि सिद्धकर्मा सद्यःक्षतोक्तं च विधिं विदध्यात्॥ SS4.18.15/ या मांसकन्द्यः कठिना बृहत्यस्तास्वेष योज्यश्च विधिर्विधिज्ञैः/ शस्त्रेण वा++आपाठ्य सुपक्वमाशु प्रक्षालयेत् पथ्यतमैः कषायैः॥ SS4.18.16/ संशोधनैस्तं च विशोधयेत्तु क्षारोत्तरैः क्षौद्रगुडप्रगाढैः/ शुद्धे च तैलं त्ववचारणीयं विडङ्गपाठारजनीविपक्वम्॥ SS4.18.17/ मेदःसमुत्थे तिलकल्कदिग्धं दत्त्वोपरिष्टाद्विगुणं पटान्तम्/ हुताशतप्तेन मुहुः प्रमृज्याल्लोहेन धीमानदहन् हिताय// SS4.18.18/ प्रलिप्य दार्वीमथ लाक्षया वा प्रतप्तया स्वेदनमस्य कार्यम्/ निपात्य वा शस्त्रमपोह्य मेदो दहेत् सुपक्वं त्वथवा विदार्य// SS4.18.19/ प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः सुवर्चिकाद्यैर्हरितालमिश्रैः/ ससैन्धवैः क्षौद्रघृतप्रगाढैः क्षारोत्तरैरेनमभिप्रशोध्य// SS4.18.20/ तैलं विदद्याद्द्विकरञ्जगुञ्जावंशावलेखेङ्गुदमूत्रसिद्धम्/ जीमूतकैः कोशवतीफलैश्च दन्तीद्रवन्तीत्रिवृतासु चैव// SS4.18.21/ सर्पिः कृतं हन्त्यपचीं प्रवृद्धां द्विधा प्रवृत्तं तदुदारवीर्यम्/ निर्गुण्डिजातीबरिहिष्ठयुक्तं जीमूतकं माक्षिकसैन्धवाढ्यम्॥ SS4.18.22/ अभिप्रतप्तं वमनं प्रगाढं दुष्टापचीषूत्तममादिशन्ति/ कैडर्यबिम्बीकरवीरसिद्धं तैलं हितं मूर्धविरेचनं च// SS4.18.23/ शास्वोटकस्य स्वरसेन सिद्धं तैलं हितं नस्यविरेचनेषु/ मधूकसारश्च हितो+अवपीडे फलानि शिग्रोः खरमञ्जरेर्वा॥ SS4.18.24/ ग्रन्थीनमर्मप्रभवानपक्वानुद्धृत्य चाग्निं विदधीत पश्चात्/ क्षारेण वा+अपि प्रतिसारयेत्तु संलिख्य शस्त्रेण यथोपदेशम्॥ SS4.18.25/ पार्ष्णि प्रति द्वे दश चाङ्गुलानि मित्वेन्द्रबस्तिं परिवर्ज्य धीमान्/ विदार्य मत्स्याण्डनिभानि वैद्यो निष्कृष्य जालान्यनलं विदध्यात्॥ SS4.18.26/ आ गुल्फकर्णात् सुमितस्य जन्तोस्तस्याष्टभागं खुडकाद्विभज्य/ घोणर्जुवेधः सुरराजबस्तेर्हित्वा+अक्षिमात्रं त्वपरे वदन्ति॥ SS4.18.27/ मणिबन्धोपरिष्टाद्वा कुर्याद्रेखात्रयं भिषक्/ अङ्गुल्यन्तरितं सम्यगपचीनां निवृत्तये॥ SS4.18.28/ चूर्णस्य काले पर्चलाककाकगोधाहिकूर्मप्रभवां मसीं तु/ दद्याच्च तैलेन सहेङ्गुदीनां यद्वक्ष्यते श्लीपदिनां च तैलम्॥ SS4.18.29/ विरेचनं धूममुपाददीत भवेच्च नित्यं यवमुद्गभोजी/ कर्कारुकैर्वारुकनासिर्केलप्रियालपञ्चाङ्गुलबीजचूर्णैः॥ SS4.18.30/ वातार्बुदं क्षीरघृताम्बुसिद्धैरुष्णैः सतैलैरुपनाहयेत्तु/ कुर्याच्च मुख्यान्युपनाहनानि सिद्धैश्च मांसैरथ वेसवारैः॥ SS4.18.31/ स्वेदं विदध्यात् कुशलस्तु नाड्या शृङ्गेण रक्तं बहुशो हरेच्च/ वातघ्ननिर्यूहपयोम्लभागैः सिद्धं शताख्यं त्रिवृतं पिबेद्वा॥ SS4.18.32/ स्वेदोपनाहा मृदवस्तु &कार्याः पित्तार्बुदे कायविरेचनं च/ विघृष्य चोदुम्बरशाकगोजीपत्रैर्भृशं क्षौद्रयुतैः प्रलिम्पेत्॥ SS4.18.33/ श्लक्ष्णीकृतैः सर्जरसप्रियङ्गुपत्तङ्गरोध्राञ्जनयष्टिकाह्वैः/ विस्राव्य चारग्वधागोजिसोमाः श्यामा च योज्या कुशलेन लेपे॥ SS4.18.34/ श्यामागिरिह्वाञ्जनकीरसेषु द्राक्षारसे सप्तलिकारसे च/ घृतं पिबेत् क्लीतकसंप्रसिद्धं पित्तार्बुदी तज्जठरी च जन्तुः॥ SS4.18.35/ शुद्धस्य जन्तोः कफजे+अर्बुदे तु रक्ते+अवसिक्ते तु ततो+अर्बुदं तत्/ द्रव्याणि यान्यूर्ध्वमधश्च दोषान् हरन्ति तैः कल्ककृतैः प्रदिह्यात्॥ SS4.18.36/ कपोतपारावतविङ्विमिश्रैः सकांस्यनीलैः शुकलाङ्गलाख्यैः/ मूत्रैस्तु काकादनिमूलमिश्रैः क्षारप्रदिग्धैरथवा प्रदिह्यात्॥ SS4.18.37/ निष्पावपिण्याककुलत्थकल्कैर्मांसप्रगाढैर्दधिमस्तुयुक्तैः/ लेपं विदध्यात् कृमयो यथा+अत्र मूर्च्छन्ति मुञ्चन्त्यथ मक्षिकाश्च// SS4.18.38/ अल्पावशिष्टे कृमिभक्षिते& च लिखेत्ततो+अग्निं विदधीत पश्चात्/ यदल्पमूलं त्रपुताम्रसीसपट्टैः समावेष्ट्य तदायसैर्वा॥ SS4.18.39/ क्षाराग्निशस्त्राण्यसकृद्विदध्यात् प्राणानहिंसन् भिषग्प्रमत्तः/ आस्फोतजातीकरवीरपत्रैः कषायमिष्टं व्रणशोधनार्थम्॥ SS4.18.40/ शुद्धे च तैलं विदधीत भार्गीविडङ्गपाठात्रिफलाविपक्वम्/ यदृच्छया चोपगतानि पाकं पाकक्रमेणोपचरेद्विधिज्ञः॥ SS4.18.41/ मेदोर्बुदं स्विन्नमथो विदार्य विशोध्य सीव्येद्गतरक्तमाशु/ ततो हरिद्रागृहधूमरोध्रपतङ्गचूर्णैः समनः शिलालैः॥ SS4.18.42/ व्रणं प्रतिग्राह्य मधुप्रगाढैः करञ्जतैलं विदधीत शुद्धे/ सशेषदोषाणि हि यो+अर्बुदानि करोति तस्याशु पुनर्भवन्ति॥ SS4.18.43/ तस्मादशेषाणि समुद्धरेत्तु हन्युः सशेषाणि यथा हि वह्निः/ संस्वेद्य गण्डं पवनोत्थमादौ नाड्या+अनिलघ्नौषधपत्रभङ्गैः॥ SS4.18.44/ अम्लैः समूत्रैर्विविधैः पयोभिरुष्णैः सतैलैः पिशितैश्च विद्वान्/ विस्रावयेत् स्विन्नमतन्द्रियश्च शुद्धं व्रणं चाप्युपनाहयेत्तु॥ SS4.18.45/ शणातसीमूलकशिग्रुकिण्वप्रियालमज्जानुयुतैस्तिलैस्तु/ कालामृताशिग्रुपुनर्नवार्कगजादिनामाकरहाटकुष्ठैः॥ SS4.18.46/ एकैषिकावृक्षकतिल्वकैश्च सुराम्लपिष्टैरसकृत् प्रदिह्यात्॥ SS4.18.47/ तैलं पिबेच्चामृतवल्लिनिम्बहंसाह्वयावृक्षकपिप्पलीभिः/ सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे॥ SS4.18.48/ स्वेदोपनाहैः कफसंभवं तु संस्वेदय विस्रावणमेव कुर्यात्/ ततो+अजगन्धातिविषाविशल्याविषाणिकाकुष्ठशुकाह्वयाभिः॥ SS4.18.49/ पलाशभस्मोदकपेषिताभिर्दिह्यात् सुगुञ्जाभिरशीतलाभिः/ दशार्धसङ्ख्यैर्लवणैश्च युक्तं तैलं पिबेन्मागधिकादिसिद्धम्॥ SS4.18.50/ प्रच्छर्दनं मूर्धविरेचनं च धूमश्च वैरेचनिको हितस्तु/ पाकक्रमो वा+अपि सदा विधेयो वैद्येन पाकङ्गतयोः कथञ्चित्॥ SS4.18.51/ कटुत्रिकक्षौद्रयुताः समूत्रा भक्ष्या यवान्नानि रसाश्च मौद्गाः/ सशृङ्गवेराः सपटोलनिम्बा हिताय देया गलगण्डरोगे॥ SS4.18.52/ मेदःसमुत्थे तु यथोपदिष्टां विध्येत् सिरां स्निग्धतनोर्नरस्य/ श्यामासुधालोहपुरीषदन्तीरसाञ्जनैश्चापि हितः प्रदेहः॥ SS4.18.53/ मूत्रेण वा+आलोड्य हिताय सारं प्रातः पिबेत् सालमहीरुहाणाम्/ शस्त्रेण वा++आपाट्य विदार्य चैनं मेदः समुद्धृत्य हिताय सीव्येत्॥ SS4.18.54/ मज्जाज्यमेदोमधुभिर्दहेद्वा दग्धे च सर्पिर्मधु चावचार्यम्/ कासीसतुत्थे च ततो+अत्र देये चूर्णीकृते रोचनया समेते॥ SS4.18.55/ तैलेन चाभ्यज्य हिताय दद्यात् सारोद्भवं गोमयजं च भस्म/ हितश्च नित्यं त्रिफलाकषायो गाढश्च बन्धो यवभोजनं च// इति सुश्रुतसंहितायां चिकित्सास्थाने ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं नामाष्टादशो+अध्यायः//18॥ एकोनविंशो+अध्यायः/ SS4.19.1/ अथातो वृद्ध्युपदंशश्लीपदचिकित्सितं व्याख्यास्यामः॥ SS4.19.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.19.3/ अन्त्रवृद्ध्या विना षड्या वृद्धयस्तासु वर्जयेत्/ अश्वादियानं व्यायामं मैथुनं वेगनिग्रहम्॥ SS4.19.4/ अत्यासनं चङ्क्रमणमुपवासं गुरूणि च/ तत्रादितो वातवृद्धौ त्रैवृतस्निग्धमातुरम्॥ SS4.19.5/ स्विन्नं चैनं यथान्यायं पाययेत विरेचनम्/ कोशाम्रतिल्वकैरण्डफलतैलानि वा नरम्॥ SS4.19.6/ सक्षीरं वा पिबेन्मासं तैलमेरण्डसंभवम्/ ततः काले+अनिलघ्नानां क्वाथैः कल्कैश्च बुद्धिमान्॥ SS4.19.7/ निरूहयेन्निरूढं च भुक्तवन्तं रसौदनम्/ यष्टीमधुकसिद्धेन ततस्तैलेन योजयेत्॥ SS4.19.8/ स्नेहोपनाहौ कुर्याच्च प्रदेहांश्चानिलापहान्/ विदग्धां पाचयित्वा वा सेवनीं परिवर्जयेत्॥ SS4.19.9/ भिन्द्यात्ततः प्रभिन्नायां यथोक्तं क्रममाचरेत्/ पित्तजायामपक्वायां पित्तग्रन्थिक्रमो हितः॥ SS4.19.10/ पक्वां वा भेदयेद्भिन्नां शोधयेत् क्षौद्रसर्पिषा/ शुद्धायां च भिषग्दद्यात्तैलं कल्कं च रोपणम्॥ SS4.19.11/ रक्तजायां जलौकोभिः &शोणितं निर्हरेद्भिषक्/ पिबेद्विरेचनं वा+अपि शर्कराक्षौद्रसंयुतम्॥ SS4.19.12/ पित्तग्रन्थिक्रमं कुर्यादामे पक्वे च सर्वदा/ वृद्धिं कफात्मिकामुष्णैर्मूत्रपिष्टैः प्रलेपयेत्॥ SS4.19.13/ पीतदारुकषायं च पिबेन्मूत्रेण संयुतम्/ विम्लापनादृते वा+अपि श्लेष्मग्रन्थिक्रमो हितः॥ SS4.19.14/ पक्वायां च विभिन्नायां तैलं शोधनमिष्यते/ सुमनारुष्कराङ्कोठसप्तपर्णेषु साधितम्॥ SS4.19.15/ मेदःसमुत्थां संस्वेद्य लेपयेत् सुरसादिना/ शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः॥ SS4.19.16/ स्विन्नां चावेष्ट्य पट्टेन समाश्वास्य तु मानवम्/ रक्षन् फले सेवनीं च वृद्धिपत्रेण दारयेत्॥ SS4.19.17/ मेदस्ततः समुद्धृत्य दद्यात् कासीससैन्धवे/ बध्नीयाच्च यथोद्दिष्टं शुद्धे तैलं च दापयेत्॥ SS4.19.18/ मनःशिलाललवणैः सिद्धमारुष्करेषु च/ मूत्रजां स्वेदयित्वा तु वस्त्रपट्टेन वेष्टयेत्॥ SS4.19.19/ सेवन्याः पार्श्वतो+अधस्ताद्विध्येद् व्रीहिमुखेन तु/ अथात्र द्विमुखां नाडीं दत्त्वा विस्रावयेद्भिषक्॥ SS4.19.20/ मूत्रं नाडीमथोद्धृत्य स्थगिकाबन्धमाचरेत्/ शुद्धायां रोपणं दद्याद्वर्जयेदन्त्रहइतुकीम्॥ SS4.19.21/ अप्राप्तफलकोषायां वातवृद्धिक्रमो हितः/ तत्र या वङ्खणस्था &तां दहेदर्धेन्दुवत्त्रया॥ SS4.19.22/ सम्यङ्मार्गावरोधार्थं कोशप्राप्तां तु वर्जयेत्/ त्वचं भित्त्वा+अङ्गुष्ठमध्ये दहेच्चाङ्गविपर्ययात्॥ SS4.19.23/ अनेनैव विधानेन वृद्धी वातकफात्मिके/ प्रदहेत् प्रयतः किंतु स्नायुच्छेदो+अधिकस्तयोः॥ SS4.19.24/ शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम्/ व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये॥ SS4.19.25/ उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः/ सिरां विध्येन्मेढ्रमध्ये पातयेद्वा जलौकसः॥ SS4.19.26/ हरेदुभयतश्चापि दोषानत्यर्थमुच्छ्रितान्/ सद्यो+अपहृतदोषस्य रुक्शोफावुपशाम्यतः॥ SS4.19.27/ यदि वा दुर्बलो जन्तुर्न वा प्राप्तं विरेचनम्/ निरूहेण हरेत्तस्य दोषानत्यर्थमुच्छ्रितान्॥ SS4.19.28/ प्रपौण्डरीकयष्ट्याह्ववर्षाभूकुष्ठदारुभिः/ सरलागुरुरास्नाभिर्वातजं संप्रलेपयेत्॥ SS4.19.29/ निचुलैरण्डबीजानि यवगोधूमसक्तवः/ एतैश्च वातजं स्निग्धैः सुखोष्णैः संप्रलेपयेत्॥ SS4.19.30/ प्रपौण्डरीकपूर्वैश्च द्रव्यैः सेकः प्रशस्यते/ गौरिकाञ्जनयष्ट्याह्वारिवोशीरपद्मकैः॥ SS4.19.31/ सचन्दनोत्पलैः स्निग्धैः पैत्तिकं संप्रलेपयेत्/ पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैः॥ SS4.19.32/ सर्पिःस्निग्धैः समधुकैः पैत्तिकं संप्रलेपयेत्/ सेचयेच्च घृतक्षीरशर्करेक्षुअधूदकैः॥ SS4.19.33/ अथवा+अपि सुशीतेन कषायेण वटादिना/ सालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम्॥ SS4.19.34/ सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत्/ रजन्यतिविषामुस्तासुरासुरदारुभिः&॥ SS4.19.35/ सप्त्रपाठापत्तूरैरथवा संप्रलेपयेत्/ सुरसारग्वधाद्योश्च क्वाथाभ्यां परिबेचयेत्॥ SS4.19.36/ एवं संशोधनालेपसेकशोणितमोक्षणैः/ प्रतिकुर्यात् क्रियायोगैः प्राक्स्थानोक्तैर्हितैरपि॥ SS4.19.37/ न याति च यथा पाकं प्रयतेत तथा भिषक्/ विदग्धैस्तु सिरास्नायुत्वङ्मांसैः क्षीयते ध्वजः॥ SS4.19.38/ शस्त्रेणोपचरेच्चापि पाकमागतमाशु वै/ तदा+अपोह्य तिलैः सर्पिःक्षौद्रयुक्तैः प्रलेपयेत्॥ SS4.19.39/ करवीरस्य पत्राणि जात्यारग्वधयोस्तथा/ प्रक्षालने प्रयोज्यानि वैजयन्त्यर्कयोरपि॥ SS4.19.40/ सौराष्ट्रीं गैरिकं तुत्थं पुष्पकासीससैन्धवम्/ रोध्रं रसाञ्जनं दार्वीं हरितालं मनःशिलाम्॥ SS4.19.41/ हरेणुकैले च तथा सूक्ष्मचूर्णानि कारयेत्/ तच्चूर्णं क्षौद्रसंयुक्तमुपदंशेषु पूजितम्॥ SS4.19.42/ जम्ब्वाम्रसुमनानिम्बश्वेतकाम्बोजिपल्लवाः/ शल्लकीबदरीबिल्वपलाशतिनिशत्वचः॥ SS4.19.43/ क्षीरिणां च त्वचो योज्याः क्वाथे त्रिफलया सह/ तेन क्वाथेन नियतं व्रणं प्राक्षालयेद्भिषक्॥ SS4.19.44/ अस्मिन्नेव कषाये तु तैलं धीरो विपाचयेत्/ गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम्॥ SS4.19.45/ एतत् सर्वोपदंशेषु श्रेष्ठं रोपणमिष्यते/ स्वर्जिकातुत्थकासीसं शैलेयं च रसाञ्जनम्॥ SS4.19.46/ मनःशिलासमैश्चूर्णं व्रणवीस्शर्पनाशनम्/ गुन्द्रां दग्ध्वा कृतं भस्म हरितालं मनःशिला॥ SS4.19.47/ उपदंशबिसर्पाणामेतच्छन्तिकरं परम्/ मार्कवस्त्रिफला दन्ती ताम्रचूर्णमयोरजः॥ SS4.19.48/ उपदंशं निहन्त्येष वृक्षमिन्द्राशनिर्यथा/ उपदंशद्वये+अप्येतां प्रत्याख्यायाचरेत् क्रियाम्॥ SS4.19.49/ तयोरेव च या योग्या वीक्ष्य दोषबलाबलम्/ उपदंशे विशेषेण शृणु भूयस्त्रिदोषजे॥ SS4.19.50/ दुष्टव्रणविधिं कुर्यात् कुथितं मेहनं त्यजेत्/ जम्ब्वोष्ठेनाग्निवर्णेन पश्चाच्छेषं दहेद्भिषक्॥ SS4.19.51/ सम्यग्दग्धं च विज्ञाय मधुसर्पिः प्रयोजयेत्/ शुद्धे च रोपणं दद्यात् कल्कं तैलं हितं च यत्॥ SS4.19.52/ स्नेहस्वेदोपपन्ने तु श्लीपदे+अनिलने भिषक्/ कृत्वा गुल्फोपरि सिरां विध्येत्तु चतुरङ्गुले॥ SS4.19.53/ समाप्यायितदेहं च बस्तिभिः समुपाचरेत्/ मासमेरण्डजं तैलं पिबेन्मूत्रेण संयुतम्॥ SS4.19.54/ पयसौदनमश्नीयान्नागरक्वथितेन च/ तैवृतं चोपयुञ्जीत शस्तो दाहस्तथा+अग्निना॥ SS4.19.55/ गुल्फस्याधः सिरां विध्येच्छ्लीपदे पित्तसंभवे/ पीतघ्नीं च क्रियां कुर्यात् पित्तार्बुदविसर्पवत्॥ SS4.19.56/ सिरां सुविदितां विध्येदङ्गुष्ठे श्लैष्मिके भिषक्/ मधुयुक्तानि चाभीक्ष्णं कषायाणि पिबेन्नरः॥ SS4.19.57/ पिबेद्वा+अप्यभयाकल्कं मूत्रेणान्यतमेन च/ कटुकाममृतां शुण्ठीं विडङ्गं दारु चित्रकम्॥ SS4.19.58/ हितं वा लेपने नित्यं भद्रदारु सचित्रकम्/ विडङ्गमरिचार्केषु नागरे चित्रके+अथवा॥ SS4.19.59/ भद्रदार्वेलुकाख्ये च सर्वेषु लवणेषु च/ तैलं पक्वं पिबेद्वा+अपि यवान्नं च हितं सदा॥ SS4.19.60/ पिबेत् सर्षपतैलं वा श्लीपदानां निवृत्तये/ पूतीकरञ्जपत्राणां रसं वा+अपि यथाबलम्॥ SS4.19.61/ अनेनैव विधानेन पुत्रञ्जीवकजं रसम्/ प्रयुञ्जीत भिषक् प्राज्ञः कालसात्म्यविभागवित्॥ SS4.19.62/ केवुकाकन्दनिर्यासं लवणं त्वथ पाकिमम्/ रसं दत्त्वा+अथ पूर्वोक्तं पेयमेतद्भिषग्जितम्॥ SS4.19.63/ काकादनीं काकजङ्घां बृहतीं कण्टकारिकाम्/ कदम्बपुष्पीं मन्दारीं लम्बां शुकनसां तथा॥ SS4.19.64/ दग्ध्वा मूत्रेण तद्भस्म स्रावयेत् क्षारकल्पवत्/ तत्र दद्यात् प्रतीवापं काकोदुम्बरिकारसम्॥ SS4.19.65/ मदनाच्च फलात् क्वाथं शुकाख्यस्वरसं तथा/ एष क्षारस्तु पानीयः श्लीपदं हन्ति सेवितः॥ SS4.19.66/ अपचीं गलगण्डं च ग्रहणीदोषमेव च/ भक्तस्यानशनं चैव हन्यात् सर्वविषाणि च// SS4.19.67/ एष्वेव तैलं संसिद्धं नस्याभ्यङ्गेषु पूजितम्/ एतानेवामयान् हन्ति ये च दुष्टव्रणा नृणाम्॥ SS4.19.68/ द्रवन्तीं त्रिवृतां दन्तीं नीलीं श्यामां तथैव च/ सप्तलां शङ्खिनीं चैव दग्ध्वा मूत्रेण गालयेत्॥ SS4.19.69/ दद्याच्च त्रिफलाक्वाथमेष क्षारस्तु साधितः/ अधो गच्छति पीतस्तु पूर्वैश्चाप्याशिषः समाः॥ इति सुश्रुतसंहितायां चिकित्सितस्थाने वृद्ध्युपदंशश्लीपः चिकित्सितं नामैकोनविंशो+अध्यायः//19॥ विंशतितमो+अध्यायः/ SS4.20.1/ अथातः क्षुद्ररोगचिकित्सितं व्याख्यास्यामः॥ SS4.20.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.20.3/ तत्राजगल्लिकामामां जलौकोभिरुपाचरेत्/ शुक्तिश्रुघ्नीयवक्षारकल्कैश्चालेपयेद्भिषक्॥ SS4.20.4/ श्यामालाङ्गलकिपाठाकल्कैर्वा+अपि विचक्षणः/ पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत्॥ SS4.20.5/ अन्धालजीं यवप्रख्यां पनसीं कच्छपीं तथा/ पाषाणगर्दभं चैव पूर्वं स्वेदेन योजयेत्॥ SS4.20.6/ मनःशिलातालकुष्ठदारुकल्कैः प्रलेपयेत्/ परिपाकगतान् भित्त्वा व्रणवत् समुपाचरेत्॥ SS4.20.7/ विवृतामिन्द्रवृद्धां च गर्दभीं जालगर्दभम्/ इरिवेल्लीं गन्धनाम्नीं कक्षां विस्फोटकांस्तथा॥ SS4.20.8/ पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक्/ रोपयेत् सर्पिषा पक्वान् सिद्धेन मधुरौषधैः॥ SS4.20.9/ चिप्य(प्प)मुष्णाम्बुना सिक्तमुत्कृत्य स्रावयेद्भिषक्/ चक्रतैलेन चाभ्यज्य सर्जचूर्णेन चूर्णयेत्॥ SS4.20.10/ बन्धेनोपचरेच्चैनमशक्यं चाग्निना दहेत्/ मधुरौषधसिद्धेन ततस्तैलेन रोपयेत्॥ SS4.20.11/ कुनखे विधिरप्येष कार्यो हि भिषजा भवेत्/ उपाचरेदनुशयीं श्लेष्मविद्रधिवद्भिषक्॥ SS4.20.12/ विदारिकां समभ्यज्य स्विन्नां विम्लाप्य लेपयेत्/ नगवृत्तिकवर्षाभूबिल्वमूलैः सुपेषितैः॥ SS4.20.13/ व्रणभावगतायां वा कृत्वा संशोधनक्रियाम्&/ रोपणार्थं हितं तैलं कषायमधुरैः शृतम्॥ SS4.20.14/ प्रच्छानैर्वा जलौकोभिः स्राव्या+अपक्वा विदारिका/ अजकर्णैः सपालाशमूलकल्कैः प्रलेपयेत्॥ SS4.20.15/ पक्वां विदार्य शस्त्रेण पटोलपिचुमर्दयोः/ कल्केन तिलयुक्तेन सर्पिर्मिश्रेण लेपयेत्॥ SS4.20.16/ वद्ध्वा च क्षीरवृक्षस्य कषायैः खदिरस्य च/ व्रणं प्रक्षालयेच्छुद्धां ततस्तां रोपयेत् पुनः॥ SS4.20.17/ मेदो+अर्बुदविधानेन साधयेच्छर्करार्बुदम्/ कच्छूं विचर्चिकां पामां कुष्ठवत् समुपाचरेत्॥ SS4.20.18/ लेपश्च शस्यते सिक्थशताह्वागौरसर्षपैः/ वचादार्वीसर्षपैर्वा तैलं वा नक्तमालजम्॥ SS4.20.19/ सारतैलमथाभ्यङ्गे कुर्वीत कटुकैः शृतम्/ पाददार्यां सिरां विद्ध्वा स्वेदाभ्यङ्गौ प्रयोजयेत्॥ SS4.20.20/ मधूच्छिष्टवसामज्जसर्जचूर्णघृतैः कृतः/ यवाह्वगैरिकोन्मिश्रैः पादलेपः प्रशस्यते॥ SS4.20.21/ पादौ सिक्त्वा++आरनालेन लेपनं ह्यलसे हितम्/ कल्कीकृतैर्निम्बतिलकासीसालैः ससैन्धवैः॥ SS4.20.22/ लाक्षारसो+अभया वा+अपि कार्यं स्याद्रक्तमोक्षणम्/ सिद्धं रसे कण्टकार्यास्तैलं वा सार्षपं हितम्॥ SS4.20.23/ कासीसरोचनशिलाचूर्णैर्वा प्रतिसारणम्/ उत्कृत्य& दग्ध्वा स्नेहेन जयेत् कदरसंज्ञकम्॥ SS4.20.24/ इन्द्रलुप्ते सिरां मूर्ध्नि स्निग्धस्विन्नस्य मोक्षयेत्/ कल्कैः समरिचैर्दिह्याच्छिलाकासीसतुत्थकैः॥ SS4.20.25/ कटन्नटदारुकल्कैर्लेपनं वा प्रशस्यते/ प्रच्छयित्वा+अवगाढं वा गुञ्जाकल्कैर्मुहुर्मुहुः॥ SS4.20.26/ लेपयेदुपशान्त्यर्थं कुर्याद्वा+अपि रसायनम्/ मालतीकरवीराग्निनक्तमालविपाचितम्॥ SS4.20.27/ तैलमभ्यञ्जने शस्तमिन्द्रलुप्तापहं परम्/ अरूंषिकां हृते रक्ते सेचयेन्निम्बवारिणा॥ SS4.20.28/ दिह्यात् सैन्धवयुक्तेन वाजिविष्ठारसेन तु/ हरितालनिशानिम्बकल्कैर्वा सपटोलजैः॥ SS4.20.29/ यष्टीनीलोत्पलैरण्डमार्कवैर्वा प्रलेपयेत्/ इन्द्रलुप्तापहं तैलमभ्यङ्गे च प्रशस्यते/ सिरां दारुणके विद्ध्वा स्निग्धस्विन्नस्य मूर्धनि॥ SS4.20.30/ अवपीडं शिरोबस्तिमभ्यङ्गं च प्रयोजयेत्/ क्षालने कोद्रवतृणक्षारतोयं प्रशस्यते॥ SS4.20.31/ उपरिष्टात् र्पवक्ष्यामि विधिं पलितनाशनम्/ मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता॥ SS4.20.32/ पित्तश्लेष्मविसर्पोक्ता क्रिया वा संप्रशस्यते/ जतुमणिं समुत्कृत्य मषकं तिलकालकम्॥ SS4.20.33/ क्षारेण प्रदहेद्युक्त्या वह्निना वा शनैः &शनैः/ न्यच्छे व्यङ्गे सिरामोक्षो नीलिकायां च शस्यते॥ SS4.20.34/ यथान्यायं यथाभ्यासं लालाट्यादिसिराव्यधः/ घृष्ट्वा दिह्यात्त्वचं पिष्ट्वा क्षीरिणां क्षीरसंयुताम्॥ SS4.20.35/ बलतिबलयष्ट्याह्वरजनीर्वा प्रलेपनम्/ पयस्यागुरुकालीयलेपनं वा सगैरिकम्॥ SS4.20.36/ क्षौद्राज्ययुक्तया लिम्पेद्दंष्ट्रया शूकरस्य च/ कपित्थराजादनयोः कल्कं वा हितमुच्यते॥ SS4.20.37/ यौवने पिडकास्वेष विशेषाच्छर्दनं हितम्/ लेपनं च वचारोध्रसैन्धवैः सर्षपान्वितैः॥ SS4.20.38/ कुस्तुम्बुरुवचालोध्रकुष्ठर्वा लेपनं हितम्/ पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा॥ SS4.20.39/ तेनैव सिद्धं सक्षौद्रं सर्पिःपानं प्रदापयेत्/ निम्बारग्वधयोः कल्को हित उत्सादने भवेत्॥ SS4.20.40/ परिवृत्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत्/ ततो+अभ्यज्य शनैश्चर्म चानयेत् पीडयेन्मणिम्॥ SS4.20.41/ प्रविष्टे च मणौ चर्म स्वेदयेदुपनाहनैः/ त्रिरात्रं पञ्चरात्रं वा वातघ्नैः साल्वणादिभिः॥ SS4.20.42/ दद्याद्वातहरान् बस्तीन् स्निग्धान्यन्नानि भोजयेत्/ वपाटिकां जयेदेवं यथादोषं चिकित्सकः॥ SS4.20.43/ निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम्/ दारवीं वा जतुकृतां घृताभ्यक्तां प्रवेशयेत्॥ SS4.20.44/ परिषेके वसामज्जशिशुमारवराहयोः/ चक्रतैलं तथा योज्यं वातघ्नद्रव्यसंयुतम्॥ SS4.20.45/ त्र्यहात्त्र्यहात् स्थूलतरां सम्यङ्नाडीं प्रवेशयेत्/ स्रोतो विवर्धयेदेवं स्निग्धमन्नं च भोजयेत्॥ SS4.20.46/ भित्त्वा वा सेवनीं मुक्त्वा सद्यःक्षतवदाचरेत्/ सन्निरुद्धगुदं रोगं वल्मीकं वह्निरोहिणीम्॥ SS4.20.47/ प्रत्याख्याय यथायोगं चिकित्सितमथाचरेत्/ विसर्पोक्तेन विधिना साधयेदग्निरोहिणीम्॥ SS4.20.48/ सन्निरुद्धगुदे योज्या निरुद्धप्रकशक्रिया/ शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत्॥ SS4.20.49/ विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत्/ वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम्॥ SS4.20.50/ तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक्/ कुलत्थिकाया मूलैश्च गुडूच्या लवणेन च// SS4.20.51/ आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च/ श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत्॥ SS4.20.52/ सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपनाहयेत्/ पक्वं &वा तद्विजानीयाद्गतीः सर्वा यथाक्रमम्॥ SS4.20.53/ अभिज्ञाय ततश्छित्त्वा प्रदहेन्मतिमान् भिषक्/ संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत्॥ SS4.20.54/ व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक्/ सुमना ग्रन्थयश्चैव भल्लातकमनःशिले॥ SS4.20.55/ कालानुसारी सूक्ष्मैला चन्दनागुरुणी तथा/ एतैः सिद्धं निम्बतैलं वल्मीके रोपणं हितम्॥ SS4.20.56/ पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम्/ वल्मीकं यत् सशोफं स्याद्वर्ज्यं तत्तु विजानता॥ SS4.20.57/ धात्र्याः स्तन्यं शोधयित्वा बाले साध्या+अहिपूतना/ पटोलपत्रत्रिफलारसाञ्जनविपाचितम्॥ SS4.20.58/ पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम्/ त्रिफलाकोलखदिरकषायं व्रणरोपणम्॥ SS4.20.59/ कासीसरोचनातुत्थहरितालरसाञ्जनैः/ लेपो+अम्लपिष्टो बदरीत्वग्वा सैन्धवसंयुता॥ SS4.20.60/ कपालतुत्थजं चूर्णं चूर्णकाले प्रयोजयेत्/ चिकित्सेन्मुष्ककच्छूं चाप्यहिपूतनपामवत्॥ SS4.20.61/ गुदभ्रंशे गुदं स्विन्नं स्नेहाभ्यक्तं प्रवेशयेत्/ कारयेद्गोफणाबन्धं मध्यच्छिद्रेण चर्मणा॥ SS4.20.62/ विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः/ क्षीरे महत्पञ्चमूलं मूषिकां चान्त्रवर्जिताम्॥ SS4.20.63/ पक्त्वा तस्मिन् पचेतैलं वातघ्नौषधसंयुतम्/ गुदभ्रंशमिदं कृच्छ्रं पानाभ्यङ्गात् प्रसाधयेत्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने क्षुद्ररोगचिकित्सितं नाम विंशो+अध्यायः//20॥ एकविंशतितमो+अध्यायः/ SS4.21.1/ अथातः शूकदोषचिकित्सितं व्याख्यास्यामः॥ SS4.21.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.21.3/ संलिख्य सर्षपीं सम्यक् कषायैरवचूर्णयेत्/ कषायेष्वेव तैलं च कुर्वीत व्रणरोपणम्॥ SS4.21.4/ अष्ठीलिकां जलौकोभिर्ग्राहयेच्च& पुनः पुनः/ तथा चानुपशाम्यन्तीं कफग्रन्थिवदुद्धरेत्॥ SS4.21.5/ स्वेदयेद्ग्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान्/ सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत्॥ SS4.21.6/ कुम्भीकां पाकमापन्नां भिन्द्याच्छुद्धां तु रोपयेत्/ तैलेन त्रिफलालोध्रतिन्दुकाम्रातकेन तु॥ SS4.21.7/ ग्राहयित्वा जलौकोभिरलजीं सेचयेत्ततः/ कषायैस्तेषु सिद्धं च तैलं रोपणमिष्यते॥ SS4.21.8/ बलातैलेन कोष्णेन मृदितं परिषेचयेत्/ भधुरैः सर्पिषा स्निग्धैः सुखोष्णैरुपनाहयेत्॥ SS4.21.9/ संमूढपिडकां क्षिप्रं जलौकोभिरुपाचरेत्/ भित्त्वा पर्यागतां चापि लेपयेत् क्षौद्रसर्पिषा॥ SS4.21.10/ अवमन्थे गते पाकं भिन्ने तैलं विधीयते/ धवाश्वकर्णपत्तङ्गसल्लकीतिन्दुकीकृतम्॥ SS4.21.11/ क्रियां पुष्करिकायां तु शीतां सर्वां प्रयोजयेत्/ जलौकोभिर्हरेच्चासृक् सर्पिषा चावसेचयेत्॥ SS4.21.12/ स्पर्शहान्यां हरेद्रक्तं प्रदिह्यान्मधुरैरपि/ क्षीरेक्षुरसर्पिर्भिर् सेचयेच्च सुशीतलैः॥ SS4.21.13/ पिडकामुत्तमाख्यां च बडिशेनोद्धरेद्भिषक्/ उद्धृत्य मधुसंयुक्तैः कषायैरवचूर्णयेत्॥ SS4.21.14/ रसक्रिया विधातव्या लिखिते शतपोनके/ पृथक्पर्ण्यादिसिद्धं च देयं तैलमनन्तरम्॥ SS4.21.15/ क्रियां कुर्याद्भिषक् प्राज्ञस्त्वक्पाकस्य विसर्पवत्/ रक्तविद्रधिवच्चापि क्रिया शोणितजे+अर्बुदे॥ SS4.21.16/ कषायकल्कसर्पींषि तैलं चूर्णं रसक्रियाम्/ शोधनं रोपणं चैव वीक्ष्य वीक्ष्यावचारयेत्॥ SS4.21.17/ हितं च सर्पिषः पानं पथ्यं चापि चिरेचनम्/ हितः शोणितमोक्षश्च यच्चापि लघु भोजनम्॥ SS4.21.18/ अर्बुदं मांसपाकं च विद्रधिं तिलकालकम्/ प्रत्याख्याय प्रकुर्वीत भिषक् सम्यक् प्रतिक्रियाम्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने शूकरोगचिकित्सितं नामैकविंशो+अध्यायः//21॥ द्वाविंशतितमो+अध्यायः/ SS4.22.1/ अथातो मुखरोगचिकित्सितं व्याख्यास्यामः॥ SS4.22.2/ यथोवच भगवान् धन्वन्तरिः॥ SS4.22.3/ चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च/ वातजे+अभ्यञ्जनं &कुर्यान्नाडीस्वेदं च बुद्धिमान्॥ SS4.22.4/ विदध्यादोष्ठकोपे तु साल्वणं चोपनाहने/ मस्तिष्के चैव नस्ये च तैलं वातहरं हितम्॥ SS4.22.5/ श्रीवेष्टकं सर्जरसं सुरदारु सगुग्गुलु/ यष्टीमधुकचूर्णं तु विदध्यात् प्रतिसारणम्॥ SS4.22.6/ पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत्/ पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः॥ SS4.22.7/ शिरोविरेचनं धूमः स्वेदः कवल एव च/ हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके॥ SS4.22.8/ त्र्यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा/ क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम्॥ SS4.22.9/ मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः/ प्रियङ्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम्॥ SS4.22.10/ एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्तितम्/ दन्तमूलगतानां तु रोगाणां& कर्म वक्ष्यते॥ SS4.22.11/ शीतादे हृतरक्ते तु तोये नागरसर्षपान्/ निष्क्वाथ्य त्रिफलां मुस्तं गण्डूषः सरसाञ्जनः॥ SS4.22.12/ प्रियङ्गवश्च मुस्तं च त्रिफला च प्रलेपनम्/ नस्यं च त्रिफलासिद्धं मधुकोत्पलपद्मकैः॥ SS4.22.13/ दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम्/ सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम्॥ SS4.22.14/ हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम्/ विस्राविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत्॥ SS4.22.15/ रोध्रपत्तङ्गयष्ट्याह्वलाक्षाचूर्णैर्मधूत्तरैः/ गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः॥ SS4.22.16/ काकोल्यादौ दशक्षीरसिद्धं सर्पिश्च नस्यतः/ शौषिरे हृतरक्ते तु रोध्रमुस्तरसाञ्जनैः॥ SS4.22.17/ सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः/ &सारिवोत्पलयष्ट्याह्वसावरागुरुचन्दनैः॥ SS4.22.18/ क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम्/ क्रियां परिदरे कुयाच्छीताकोक्तां विचक्षणः॥ SS4.22.19/ संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा/ काकोदुम्बरिकागोजीपत्रैर्विस्रावयेदसृक्॥ SS4.22.20/ क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसारयेत्/ पिप्पलीः सर्षपाञ् श्वेतान्नागरं नैचुलं फलम्॥ SS4.22.21/ सुखोदकेन संसृज्य कवलं चापि धारयेत्/ घृतं मधुरकैः सिद्धं हितं कवलनस्ययोः॥ SS4.22.22/ शस्त्रेण& दन्तवैदर्भे दन्तमूलानि शोधयेत्/ ततः क्सारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः॥ SS4.22.23/ उद्धृत्याधिकदन्तं तु ततो+अग्निमवचारयेत्/ कृमिदन्तकवच्चापि विधिः कार्यो विजानता॥ SS4.22.24/ छित्त्वा+अधिमांसं सक्षौद्रैरेभिश्चूर्णैरुपाचरेत्/ वचातेजोवतीपाठास्वर्जिकायावशूकजैः॥ SS4.22.25/ क्षौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः/ पटोलत्रिफलानिम्बकषायश्चात्र धावने/ हितः शिरोविरेकश्च धूमो वैरेचनश्च यः॥ SS4.22.26/ सामान्यं कर्म नाडीनां विशेषं चात्र मे शृणु/ नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत्॥ SS4.22.27/ यं &दन्तमभिजायेत नाडी तं दन्तमुद्धरेत्/ छित्त्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत्॥ SS4.22.28/ शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा/ भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम्॥ SS4.22.29/ समूलं दशनं तस्मादुद्धरेद्भग्नमस्थिरम्/ उद्धृते तूत्तरे दन्ते &समूले स्थिरबन्धने॥ SS4.22.30/ रक्तातियोगात् पूर्वेक्ता रोगा घोरा भवन्ति हि/ काणः संजायते जन्तुरर्दितं चास्य जायते॥ SS4.22.31/ चलमप्युत्तरं दन्तमतो नापहरेद्भिषक्/ धावने जातिमदनस्वादुकण्टकखादिरम्॥ SS4.22.32/ कषायं जातिमदनकटुकस्वादुकण्टकैः/ यष्ट्याह्वरोध्रमञ्जिष्ठाखदिरैश्चापि यत् कृतम्॥ SS4.22.33/ तैलं संशोधनं तद्धि हन्याद्दन्तगतां गतिम्/ कीर्तिता दन्तमूले तु क्रिया दन्तेषु वक्ष्यते॥ SS4.22.34/ स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य वा/ निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः॥ SS4.22.35/ स्नैहिकश्च हितो धूमो नस्यं स्निग्धं च भोजनम्/ रसो रसयवाग्वश्च क्षीरं सन्तानिका घृतम्॥ SS4.22.36/ शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापहः/ अहिंसन् दन्तमूलानि शर्करामुद्धरेद्भिषक्॥ SS4.22.37/ लाक्षाचूर्णैर्मधुयुतैस्ततस्ताः प्रतिसारयेत्/ दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः॥ SS4.22.38/ कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता/ जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम्॥ SS4.22.39/ तथा+अवपीडैर्वातघ्नैः स्नेहगण्डूषधारणैः/ भद्रदार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः॥ SS4.22.40/ चलमुद्धृत्य& च स्थानं विदहेत् सुषिरस्य च/ ततो विदारीयष्ट्याह्वशृङ्गाटककसेरुकैः॥ SS4.22.41/ तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत्/ हनोमोक्षे समुद्दिष्टां कुर्याच्चार्दितवत् क्रियाम्॥ SS4.22.42/ फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम्/ तथा+अतिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत्॥ SS4.22.43/ साध्यानां दन्तरोगाणां चिकित्सितमुदीरितम्/ जिह्वागतानां साध्यानां कर्म वक्ष्यामि सिद्धये॥ SS4.22.44/ औष्ठप्रकोपे+अनिलजे यदुक्तं प्राक् चिकित्सितम्/ कण्टकेष्वनिलोत्थेषु तत् कार्यं भिषजा भवेत्॥ SS4.22.45/ पित्तजेषु विघृष्टेषु निःसृते दुष्टशोणिते/ प्रतिसारणगण्डूषं नस्यं च मधुरं हितम्॥ SS4.22.46/ कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये/ पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे॥ SS4.22.47/ गृह्णीयात् कवलांश्चापि गौरसर्षपसैन्धवैः/ पटोलनिम्बवार्ताकुक्षारयूषैश्च भोजयेत्॥ SS4.22.48/ उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत्/ शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत्॥ SS4.22.49/ जिह्वागतानां कर्मोक्तं तालव्यानां प्रवक्ष्यते/ अङ्गुष्ठाङ्गुलिसंदंशेनाकृष्य गलशुण्डिकाम्॥ SS4.22.50/ छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम्/ नोत्कृष्टं चैव हीनं च त्रिभागं छेदयेद्भिषक्॥ SS4.22.51/ अत्यादानात् स्रवेद्रक्तं तन्निमित्तं म्रियेत च/ हीनच्छेदाद्भवेच्छोफो लाला निद्रा भ्रमस्तमः॥ SS4.22.52/ तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः/ गलशुण्डीं तु सञ्छिद्य कुर्यात् प्राप्तमिमं क्रमम्॥ SS4.22.53/ मरिचातिविषापाठावचाकुष्ठकुटन्नटैः/ क्षौद्रयुक्तैः सलवणैस्ततस्तां प्रतिसारयेत्॥ SS4.22.54/ वचामतिविषां पाठां रास्नां कटुकरोहिणीम्/ निष्क्वाथ्य पिचुमन्दं च कवलं तत्र योजयेत्॥ SS4.22.55/ इङ्गुदीकिणिहीदन्तीसरलासुरदारुभिः/ पञ्चाङ्गीं कारयेत् पिष्टैर्वर्तिं गन्धोत्तरां शुभाम्॥ SS4.22.56/ ततो धूमं पिबेज्जन्तुर्द्विरह्नः कफनाशनम्/ क्षारसिद्धेषु मुद्गेषु यूषश्चाप्यशने हितः॥ SS4.22.57/ तुण्डिकेर्यध्रुषे कूर्मे सङ्घाते तालुपुप्पुटे/ एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ॥ SS4.22.58/ तालुपाके तु कर्तव्यं विधानं पित्तनाशनम्/ स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः॥ SS4.22.59/ कीर्तितं तालुजानां तु कण्ठ्यानां कर्म वक्ष्यते/ साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम्॥ SS4.22.60/ छर्दनं धूमपानं च गण्डूषो नस्यकर्म च/ वातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत्॥ SS4.22.61/ सुखोष्णान् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः/ पतङ्गशर्कराक्षौद्रैः पैत्तिकीं प्रतिसारयेत्॥ SS4.22.62/ द्राक्षापरूषकक्वाथो हितश्च कवलग्रहे/ अगारधूमकटुकैः श्लैष्मिकीं प्रतिसारयेत्॥ SS4.22.63/ श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम्/ नस्यकर्मणि योक्तव्यं तथा कवलधारणे॥ SS4.22.64/ पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसंभवाम्/ विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत्॥ SS4.22.65/ एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः/ उपजिह्विकवच्चापि साधयेदधिजिह्विकाम्॥ SS4.22.66/ एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत्/ गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत्॥ SS4.22.67/ अमर्मस्थं सुपक्वं च भेदयेद्गलविद्रधिम्/ वातात् सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत्॥ SS4.22.68/ तैलं वातहरैः सिद्धं हितं कवलनस्ययोः/ ततो+अस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः॥ SS4.22.69/ शालराजादनैरण्डसारैङ्गुदमधूकजाः/ मज्जानो गुग्गुलुध्याममांसीकालानुसारिवाः/ श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत्॥ SS4.22.70/ तत्सर्वं सुकृतं चूर्णं स्नेहेनालोड्य युक्तितः/ टिण्डूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत्॥ SS4.22.71/ एष सर्वसरे धूमः प्रशस्तः स्नैहिको मतः/ कफघ्नो मारुतघ्नश्च मुखरोगविनाशनः॥ SS4.22.72/ पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः/ सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः॥ SS4.22.73/ प्रतिसारणगण्डूषौ धूमः संशोधनानि च/ कफात्मके सर्वसरे विधिं कुर्यात् कफापहम्॥ SS4.22.74/ पिबेदतिविषां पाठां मुस्तं च सुरदारु च/ रोहिणीं कटुकाख्यां च कुटजस्य फलानि च// SS4.22.75/ गवां मूत्रेण मनुजो भागैर्धरणसंमितैः/ एष सर्वान् कफकृतान् रोगान् योगो+अपकर्षति॥ SS4.22.76/ क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः/ विदध्यात् कवलान् वीक्ष्य दोषं तैलघृतैरपि॥ SS4.22.77/ रोगाणां मुखजातानां साध्यानां कर्म कीर्तितम्/ असाध्या अपि वक्ष्यन्ते रोगा ये तत्र कीर्तिताः॥ SS4.22.78/ औष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः/ दन्तमूलेषु वर्ज्यौ तु त्रिलिङ्गगतिसौषिरौ॥ SS4.22.79/ दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः/ जिह्वागतेष्वलासस्तु तालव्येष्वर्बुदं तथा॥ SS4.22.80/ स्वरघ्नो वलयो वृन्दो विदार्यलस एव च/ गलौष्ठो मांसतानश्च शतघ्नी रोहिणी च या॥ SS4.22.81/ असाध्याः कीर्तिता ह्येते रोगा नव दशैव च/ तेषां चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने मुखरोगचिकित्सितं नाम द्वाविंशो+अध्यायः//22॥ त्रयोविंशतितमो+अध्यायः/ SS4.23.1/ अथातः शोफानां चिकित्सितं व्याख्यास्यामः॥ SS4.23.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.23.3/ षड्विधो+अवयवसमुत्थः शोफो+अभिहितो लक्षणतः प्रतीकारतश्च; सर्वसरस्तु पञ्चविधः, तद्यथा वातपित्तश्लेष्मसन्निपातविषनिमित्तः॥ SS4.23.4/ तत्रापतर्पितस्याध्वगमनादतिमात्रमभ्यवहरतो वा पिष्टान्नहरितकशाकलवणानि क्षीणस्य वा+अतिमात्रमम्लमुपसेवमानस्य मृत्पक्वलोष्टकटशर्करानूपउदकमांससेवनादजीर्णिनो वा ग्राम्यधर्मसेवनाद्विरुद्धाहारसेवनात् वा हस्त्यश्वोष्ट्ररथपदातिसङ्क्षोभणादयो सितस्य दोषा धातून् प्रदूष्य श्वयथुमापादयन्त्यखिले शरीरे॥ SS4.23.5/ तत्र वातश्वयथुररुणः कृष्णो वा मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषाः; पित्तश्वयथुः पीतः सरक्तो वा मृदुः शीघ्रानुसार्यूषादयश्चात्र वेदनाविशेषाः; श्लेष्मश्वयथुः पाण्डुः शुक्लो वा स्निग्धः कठिनः शीतो मन्दानुसारी, कण्ड्वादयश्चात्र वेदनाविशेषाः; सन्निपातश्वयथुः सर्ववर्णवेदनः; विषनिमित्तस्तु गरोपयोगाद्दुष्टतोयसेवनात् प्रकुथितोदकावगाहनात् सविषसत्त्वदिग्धचूर्णावचूर्णनाद्वा सविषमूत्रपुरीषशुक्रस्पृष्टानां वा तृणकाष्ठादीनां संस्पर्शनात्, स तु मृदुः क्सिप्रोत्थानो+अवलम्बी चलो+अचलो वा दाहपाकरागप्रायश्च भवति॥ SS4.23.6/ भवन्ति चात्र दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिताः/ पक्वाशयस्था मध्ये च वर्चःस्थानगतास्त्वधः॥ SS4.23.7/ कृत्स्नं देहमनुप्राप्ताः कुर्युः सर्वसरं तथा/ श्वयथुर्मध्यदेशे यः स कष्टः सर्वगश्च यः॥ SS4.23.8/ अर्धाङ्गे+अरिष्टभूतश्च यश्चोर्ध्वं परिसर्पति/ श्वासः पिपासा दौर्बल्यं ज्वरश्च्छर्दिररोचकः॥ SS4.23.9/ हिक्कातीसारकासाश्च शूनं सङ्क्षपयन्ति हि/ सामान्यतो विशेषाच्च तेषां वक्ष्यामि भेषजम्॥ SS4.23.10/ शोफिनः सर्व एव परिहरेयुरम्ललवणदधिगुडवसापयस्तैलघृतपिष्टमयगुरूणि॥ SS4.23.11/ तत्र वातश्वयथौ त्रैवृतमेरण्डतैलं वा मासमर्धमासं वा पाययेत्, न्यग्रोधादिककषायसिद्धं सर्पिः पित्तश्वयथौ, आरग्वधादिसिद्धं सर्पिः श्लेष्मश्वयथौ, सन्निपातश्वयथौ स्नुहीक्षीरपात्रं द्वादशभिरम्लपात्रैः प्रतिसंसृज्य दन्तीद्रवन्तीप्रतीवापं सर्पिः पाचयित्वा पाययेत्, विषनिमित्तेषु कल्पेषु प्रतीकारः॥ SS4.23.12/ अत ऊर्ध्वं सामान्यचिकित्सितमुपदेक्ष्यामः तिल्वकघृतचतुर्थानि यान्युक्तान्युदरेषु ततो+अन्यतमनुपयुज्यमानं श्वयथुमपहन्ति, मूत्रवर्तिक्रियां वा सेवेत, नवायसं वा+अहरहर्मधुना, विडङ्गातिविषाकुटजफलभद्रदारुनागरमरिचचूर्णं वा धरणमुष्णाम्बुना, त्रिकटुक्षारायश्चूर्णानि वा त्रिफलाकषायेण, मूत्रं वा तुल्यक्षीरं, हरीतकीं वा तुल्यगुडामुपयुञ्जीत, देवदारुशुण्ठीं वा, गुग्गुलुं वा मूत्रेण वर्षभूकषायानुपानं वा, तुल्यगुडं वा मूत्रेण वर्षभूकषायानुपानं वा, तुल्यगुडं शृङ्गवेरं वा, वर्षाभूकषायं मूलकल्कं वा सशृङ्गवेरं पयो+अनुपानमहरहर्मासं, व्योषवर्षाभूकषायसिद्धेन वा सर्पिषा मुद्गोलुम्बान् भक्षयेत्, पिप्पलीपिप्पलीमूलचव्यचित्रकमयूरकवर्षाभूसिद्धं वा क्षीरं पिबेत्, सहौषधमुरङ्गीमूलसिद्धं वा, त्रिकटुकैरण्डश्यामामूलसिद्धं वा, वर्षाभूशृङ्गवेरसहादेवदारुसिद्धं वा, तथा+अलाबुबिभीतकफलकल्कं वा तण्डुलाम्बुना; क्षीरपिप्पलीमरिचशृङ्गवेरानुसिद्धेन च मुद्गयूषेणालवणेनाल्पस्नेहेन भोजयेद्यवान्नं गोधूमान्नं वा; वृक्षकार्कनक्तमालनिम्बवर्षाभूक्वाथैश्च परिषेकः; सर्षपसुवर्चलासैन्धवशार्ङ्गेष्टाभिश्च प्रदेहः कार्यः; यथादोषं च वमनविरेचनास्थापनानि तीक्ष्णान्यजस्रमुपसेवेत, स्नेहस्वेदोपनाहांश्च; सिराभिश्चाभीक्ष्णं शोणितमवसेचयेदन्यत्रोपद्रवशोफादिति॥ SS4.23.13/ भवति चात्र पिष्टान्नमम्लं लवणानि मद्यं मृदं दिवास्वप्नमजाङ्गलं च/ स्त्रियो घृतं तैलपयोगुरूणि शोफं जिघांसुः परिवर्जयेत्तु॥ इति सुश्रुतसंहितायां चिकित्सास्थाने सोथचिकित्सितं नाम त्रयोविंशो+अध्यायः//23॥ चतुर्विंशतितमो+अध्यायः/ SS4.24.1/ अथातो+अनागताबाधाप्रतिषेधं व्याख्यास्यामः॥ SS4.24.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.24.3/ उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छता/ धीमता यदनुष्ठेयं तत् सर्वं संप्रवक्ष्यते॥ SS4.24.4/ तत्रादौ &दन्तपवनं द्वादशाङ्गुलमायतम्/ कनिष्ठिकापरीणाहमृज्वग्रन्थितमव्रणम्&॥ SS4.24.5/ अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम्/ अवेक्ष्यर्तुं च दोषं च रसं वीर्यं च योजयेत्॥ SS4.24.6/ कषायं मधुरं तिक्तं कटुकं प्रातरुत्थितः/ निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा॥ SS4.24.7/ मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा/ क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च// SS4.24.8/ चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत्/ एकैकं घ्र्षयेद्दन्तं मृदुना कूर्चकेन च// SS4.24.9/ दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन्/ तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति॥ SS4.24.10/ &वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च/ न खादेद्गलताल्वोष्ठजिह्वारोगसमुद्भवे॥ SS4.24.11/ &अथास्यपाके श्वासे च कासहिक्कावमीषु च/ दुर्बलो+अजीर्णभक्तश्च मूर्च्छार्तो मदपीषितः॥ SS4.24.12/ शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः/ अर्दिती कर्णशूली च दन्तरोगी च मानवः॥ SS4.24.13/ जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव च/ तन्मलापहरं शस्तं मृदु श्लक्ष्णं दशाङ्गुलम्॥ SS4.24.14/ मुखवैरस्यदौर्गन्ध्यशोफजाड्यहरं सुखम्/ दन्तदार्ढ्यकरं रुच्यं स्नेहगण्डूषधारणम्॥ SS4.24.15/ क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः/ &भिल्लोटककषायेण तथैवामलकस्य वा॥ SS4.24.16/ प्रक्षालयेन्मुखं नेन्त्रे स्वस्थः शीतोदकेन वा/ नीलिकां मुखशोषं च पिडकां व्यङ्गमेव च// SS4.24.17/ रक्तपित्तकृतान् रोगान् सद्य एव विनाशयेत्/ सुखं लघु निरीक्षेत दृढं पश्यति चक्षुषा॥ SS4.24.18/ मतं स्रोतोञ्जनं श्रेष्ठं विशुद्धं सिन्धुसंभवम्/ दाहकण्डूमलघ्नं च दृष्टिक्लेदरुजापहम्॥ SS4.24.19/ तेजोरूपावहं चैव सहते मारुतातपौ/ न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत्॥ SS4.24.20/ भुक्तवाञ्छिरसा स्नातः श्रान्तश्छर्दनवाहनैः/ रात्रौ जागरितश्चापि नाञ्ज्याज्ज्वरित एव च// SS4.24.21/ कर्पूरजातीकक्कोललवङ्गकटुकाह्वयैः/ सचूर्णपूगैः सहितं पत्रं ताम्बुलजं &शुभम्॥ SS4.24.22/ मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्/ हनुदन्तस्वरमलजिह्वेन्द्रियविशोधनम्॥ SS4.24.23/ प्रसेकशमनं हृद्यं गलामयविनाशनम्/ पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे॥ SS4.24.24/ रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम्/ रूक्षदुर्बलमर्त्यानां न हितं चास्यशोषिणाम्॥ SS4.24.25/ शिरोगतांस्तथा रोगाञ्छिरोभङ्गो+अपकर्षति/ केशानां मार्दवं दैर्घ्यं बहुत्वं स्निग्धकृष्णताम्॥ SS4.24.26/ करोति शिरसस्तृप्तिं सुत्वक्कमपि चाननम्/ सन्तर्पणं चेन्द्रियाणां शिरसः प्रतिपूरणम्॥ SS4.24.27/ मधुकं क्षीरशुक्ला च सरलं देवदारु च/ क्षुद्रकं पञ्चनामानं समभागानि संहरेत्॥ SS4.24.28/ तेषां कल्ककषायाभ्यां चक्रतेइलं विपाचयेत्/ सदैव शीतलं जन्तोर्मूर्ध्नि तैलं प्रदापयेत्॥ SS4.24.29/ केशप्रसाधनी केश्या रजोजन्तुमलापहा/ हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम्॥ SS4.24.30/ अभ्यङ्गो मार्दवकरः कफवातनिरोधनः/ धातूनां पुष्टिजननो मृजावर्णबलप्रदः॥ SS4.24.31/ सेकः श्रमघ्नो+अनिलहृद्भग्नसन्धिप्रसाधकः/ क्षताग्निदग्धाभिहतविघृष्टानां रुजापहः॥ SS4.24.32/ जलसिक्तस्य वर्धन्ते यथा मूले+अङ्कुरास्तरोः/ तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते॥ SS4.24.33/ सिरामुखै रोमकूपैर्धमनीभिश्च तर्पयम्/ शरीरबलमाधत्ते युक्तः स्नेहो+अवगाहने॥ SS4.24.34/ तत्र प्रकृतिसात्म्यर्तुदेशदोषविकारवित्/ तैलं घृतं वा मतिमान् युञ्ज्यादभ्यङ्गसेकयोः॥ SS4.24.35/ केवलं सामदोषेषु न कथञ्चन योजयेत्/ तरुणज्वर्यजीर्णी च नाभ्यक्तव्यौ कथञ्चन// SS4.24.36/ तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः/ पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा॥ SS4.24.37/ शेषाणां तदहः प्रोक्ता अग्निमान्द्यादयो गदाः/ सन्तर्पणसमुत्थानां रोगाणां नैव कारयेत्॥ SS4.24.38/ शरीरायासजननं कर्म व्यायामसंज्ञितम्/ तत् &कृत्वा तु सुखं देहं विमृद्गीयात् समन्ततः॥ SS4.24.39/ शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता/ दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा॥ SS4.24.40/ श्रमक्लमपिपासेष्णशीतादीनां सहिष्णुता/ आरोग्यं चापि परमं व्यायामादुपजायते॥ SS4.24.41/ न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्/ न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्&॥ SS4.24.42/ न चैनं सहसा++आक्रम्य जरा समधिरोहति/ स्थिरीभवति मांसं च व्यायामाभिरतस्य च// SS4.24.43/ व्यायामस्विन्नगात्रस्य& पद्भ्यामुद्वर्तितस्य& च/ व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा एव// SS4.24.44/ वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम्/ व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम्॥ SS4.24.45/ विदग्धमविदग्धं वा निर्दोषं परिपच्यते/ व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम्॥ SS4.24.46/ स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः/ सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः॥ SS4.24.47/ बलस्यार्धेन कर्तव्यो व्यायामो हन्त्यतो+अन्यथा/ हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते॥ SS4.24.48/ व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम्/ वयोबलशरीराणि देशकालाशनानि च// SS4.24.49/ समीक्ष्य कुर्याद्व्यायाममन्यथा रोगमाप्नुयात्/ क्षयतृष्णारुचिच्छर्दिरक्तपित्तभ्रमक्लमाः॥ SS4.24.50/ कासशोषज्वरश्वासा अतिव्यायामसंभवाः/ रक्तपित्ती कृशः शोषी श्वासकासक्षतातुरः॥ SS4.24.51/ भुक्तवान् स्त्रीषु च क्षीणस्तृड्भ्रमार्तश्च वर्जयेत्/ उद्वर्तनं वातहरं कफमेदोविलापनम्॥ SS4.24.52/ स्थिरीकरणमङ्गानां त्वक्प्रस्थादकरं परम्/ सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम्॥ SS4.24.53/ उद्घर्षणोत्सादनाभ्यां जायेयातामसंशयम्/ उत्सादनाद्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः॥ SS4.24.54/ प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम्/ उद्घर्षणं तु विज्ञेयं कण्डूकोष्ठानिलापहम्॥ SS4.24.55/ ऊर्वोः संजनयत्याशु फेनकः स्थैर्यलाघवे/ कण्डूकोठानिलस्तम्भमलरोगापहश्च सः॥ SS4.24.56/ तेजनं त्वग्गतस्याग्नेः सिरामुखविवेचनम्/ उद्घर्षणं त्विष्टिकया कण्डूकोठविनाशनम्॥ SS4.24.57/ निद्रादाहश्रमहरं स्वेदकण्डूतृषापहम्/ हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविबोधनम्&॥ SS4.24.58/ तन्द्रापाप्मोपशमनं तुष्टिदं पुंस्त्ववर्धनम्/ रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम्॥ SS4.24.59/ उष्णेन शिरसः स्नानमहितं चक्षुषः सदा/ शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत्॥ SS4.24.60/ श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम्/ काममुष्णं शिरःस्नानं भैषज्यार्थं& समाचरेत्॥ SS4.24.61/ अतिशीताम्बु शीते च श्लेष्ममारुतकोपनम्/ अत्युष्णमुष्णकाले च पित्तशोणितकोपनम्॥ SS4.24.62/ तच्चातिसारज्वरितकर्णशूलानिलार्तिषु/ आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम्॥ SS4.24.63/ सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्धनम्/ स्वेददौर्गन्ध्यवैवर्ण्यश्रमघ्नमनुलेपनम्॥ SS4.24.64/ स्नानं येषां निषिद्धं तु तेषामप्यनुलेपनम्/ रक्षोघ्नमथ चौजस्यं सौभाग्यकरमुत्तमम्॥ SS4.24.65/ सुमनोम्बररत्नानां धारणं प्रीतिवर्धनम्/ मुखालेपाद्दृढं चक्षुः पीनगण्डं तथा++आननम्॥ SS4.24.66/ अव्यङ्गपिडकं कान्तं भवत्यम्बुजसन्निभम्/ पक्स्मलं विशदं कान्तममलोज्ज्वलमण्डलम्॥ SS4.24.67/ नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम्/ यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्धनम्॥ SS4.24.68/ देवतातिथिविप्राणां पूजनं गोत्रवर्धनम्/ आहारः प्रीणनः सद्यो बलकृद्देहधारकः॥ SS4.24.69/ आयुस्तेजःसमुत्साहस्मृत्योजोग्निविवर्धनः/ पादप्रक्षालनं पादमलरोगश्रमापहम्॥ SS4.24.70/ चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्धनम्/ निद्राकरो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत्॥ SS4.24.71/ पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः/ पादरोगहरं &वृष्यं रक्षोघ्नं प्रीतिवर्धनम्॥ SS4.24.72/ सुखप्रचारमोजस्यं सदा पादत्रधारणम्/ अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत्॥ SS4.24.73/ पादाभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम्/ पाप्मोपशमनं केशनखरोमापमार्जनम्॥ SS4.24.74/ हर्षलाघवसौभाग्यकरमुत्साहवर्धनम्/ &बाणवारं मृजावर्णतेजोबलविवर्धनम्॥ SS4.24.75/ पवित्रं केश्यमुष्णीषं वातातपरजोपहम्/ वर्षानिलरजोघर्महिमादीनां निवारणम्॥ SS4.24.76/ वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम्/ शुनः सरीसृपव्यालविषाणिभ्यो भयापहम्॥ SS4.24.77/ श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते/ सत्त्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम्॥ SS4.24.78/ अवष्टम्भकरं चापि &भयघ्नं दण्डधारणम्/ आस्या वर्णकफस्थौल्यसौकुमार्यकरी सुखा॥ SS4.24.79/ अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः/ अत्यध्वा विपरीतो+आस्माज्जरादौर्बल्यकृच्च सः॥ SS4.24.80/ यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत्/ तदायुर्बलमेधाग्निप्रदमिन्द्रियबोधनम्॥ SS4.24.81/ श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम्/ सुखं शय्यासनं दुःखं विपरीतगुणं मतम्॥ SS4.24.82/ बालव्यजनमौजस्यं मक्षिकादीनपोहति/ शोषदाहश्रमस्वेदमूर्च्छाघ्नो व्यजनानिलः॥ SS4.24.83/ प्रीतिनिद्राकरं वृष्यं कफवातश्रमापहम्/ संवाहनं मांसरक्तत्वक्प्रसादकरं सुखम्॥ SS4.24.84/ प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत्/ स्वेदमूर्च्छापिपासाघ्नमप्रवातमतो+अन्यथा॥ SS4.24.85/ सुखं वातं प्रसेवेत ग्रीष्मे शरदि मानवः/ निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा॥ SS4.24.86/ आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत्/ दाहवैवर्ण्यकारी च छाया चैतानपोहति॥ SS4.24.87/ अग्निर्वातकफस्तम्भशीतवेपथुनाशनः/ आमाभिष्यन्दजरशो रक्तपित्तप्रदूषणः॥ SS4.24.88/ पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्द्रिताम्/ करोति धातुसाम्यं च निद्रा काले निषेविता॥ SS4.24.89/ तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्वाभिभाषिणा बन्धुभूतेन भूतानां गुरुवृद्धानुमतेन सुसहायेनानन्यमनसा खलूपचरितव्यं, तदपि न रात्रौ, न केशास्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्नानबलिभूमिषु, न विषमेन्द्रकीलचतुष्पथश्वभ्राणामुपरिष्टात्॥ SS4.24.90/ न राजद्विष्टपरुषपैशुन्यानृतानि वदेत्, न देवब्राह्मणपितृपरिवादांश्च; न नरेन्द्रद्विष्टोन्मत्तपतितक्षुद्रनीचानुपासीत// SS4.24.91/ वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि परिहरेत्, पूर्णनदीसमुद्राविदितपल्वलश्वभ्रकूपावतरणानि, भिन्नशून्यागारश्मशानविजनारण्यवासाग्निसंभ्रमव्यालभुजङ्गकीटसेवाश्च, ग्रामाघातकलहशस्त्रसन्निपातव्यालसरीसृपशृङ्गिसन्निकर्षांश्च// SS4.24.92/ नाग्निगोगुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेण यायात्/ न शवमनुयायात्/ देवगोब्राह्मणचैत्यध्वजरोगिपतितपापकारिणां च छायां नाक्रमेत/ नास्तं गच्छन्तमुद्यन्तं वा++आदित्यं वीक्षेत/ गां धापयन्तीं धयन्तीं परशस्यं वा चरन्तीं न कस्मैचिदाचक्षीत, न चोल्कापातोत्पातेन्द्रधनूंषि/ नाग्निं मुखेनोपधमेत्/ नापो भूमिं वा पाणिपादेनाभिहन्यात्॥ SS4.24.93/ न वेगान् धारयेद् वातमूत्रपुरीषादीनाम्/ न बहिर्वेगान् ग्रामनगरदेवतायतनश्मशानचतुष्पथसलिलाशयपथिसन्निकृष्टावुत्सृजेन्न प्रकाशं न वाय्वग्निसलिलसोमार्कगोगुरुप्रतिमुखम्॥ SS4.24.94/ न भूमिं विलिखेत्, नासंवृतमुखः सदसि जृम्भोदगारकासश्वासक्षवथूनुत्सृजेत्, न पर्यङ्किकावष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्यात्॥ SS4.24.95/ न बालकर्णनासास्रोतोदशनाक्षिविवराण्यभिकुष्णीयात्&, न वीजयेत् केशमुखनखवस्त्रगात्राणि, न गात्रनखवक्त्रवादित्रं कुर्यात्, न काष्ठलोष्टतृणादीनभिहन्याच्छिन्द्याद्भिन्द्याद्वा॥ SS4.24.96/ न प्रतिवातातपं सेवेत, न भुक्तमात्रो+अग्निमुपासीत, नोत्कटकाल्पकाष्ठासनमध्यासीत, न ग्रीवां विषमं धारयेत्, न विषमकायः क्रियां भजेत भुञ्जीत वा, न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्करसूक्ष्मचलभ्रान्तानि, न भारं शिरसा वहेत्, न स्वप्नजागरणशयनासनस्थानचङ्क्रमणयानवाहनप्रधावनलङ्घनप्लवनप्रतरणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत// SS4.24.97/ उचितादप्यहितात् क्रमशो विरमेत्, हितमनुचितमप्यसेवेत क्रमशः, न चैकान्ततः पादहीनात्॥ SS4.24.98/ नावाक्शिराः शयीत, न भिन्नपात्रे भुञ्जीत, न विना पात्रेण, नाञ्जलिपुटेनापः पिबेत्, काले हितमितस्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात्, ग्रामगणगणिकापणिकशत्रुसत्रशठपतितभोजनानि परिकरेत्, शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्दमानसानि, अन्यान्येवंगुणान्यपि संभ्रमदत्तानि, (तान्यपि) &मक्षिकाबालोपहतानि, नाप्रक्षालितपादो भुञ्जीत न मूत्रोच्चारपीडितो न सन्ध्ययोर्नानुपाश्रितो नातीतकालं हीनमतिमात्रं (नोद्धृतस्नेहं) चेति॥ SS4.24.99/ न भुञ्जीतोद्धृतस्नेहं नष्टं पर्युषितं पयः/ न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम्॥ SS4.24.100/ नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना/ अन्यथा जनयेत् कुष्ठविसर्पादीन् गदान् बहून्/ नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम्॥ SS4.24.101/ द्यूतमद्यातिसेवाप्रतिभुत्वसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत, स्रजं छत्रोपानकौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत्, ब्राह्मणमग्निं गां च नोच्छिष्टः स्पृशेत्॥ SS4.24.102/ भवन्ति चात्र यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्/ तेषु तेषु प्रदातव्या रसास्ते ते विजानता॥ SS4.24.103/ वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया/ वर्षसु चतुरो मासान् मात्रावदुदकं पिबेत्॥ SS4.24.104/ उष्णं हैमे वसन्ते च कामं श्रीष्मे तु शीतलम्/ हेमन्ते च वसन्ते च सीध्वरिष्टौ पिबेन्नरः॥ SS4.24.105/ शृतशीतं पयो ग्रीष्मे प्रावृट्काले रसं पिबेत्/ यूषं वर्षति, तस्यान्ते प्रपिच्छीतलं जलम्॥ SS4.24.106/ स्वस्थ एवमतो+अन्यस्तु दोषाहारगतानुगः/ स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम्॥ SS4.24.107/ पिबेदग्निविवृद्ध्यर्थं न च वेगान् विधारयेत्/ अग्निदीप्तिकरं नॄणां रोगाणां शमनं प्रति॥ SS4.24.108/ प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत्/ कफे प्रच्छर्दनं पित्ते विरेको बस्तिरीरने॥ SS4.24.109/ शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः/ भुक्तं विरुद्धमप्यन्नं व्यायामान्न प्रदुष्यति॥ SS4.24.110/ उत्सर्गमैथुनहारशोधने स्यात्तु तन्मनाः/ नेच्छेद्दोषचयात्& प्राज्ञः पीडां वा कायमानसीम्॥ SS4.24.111/ अतिस्त्रीसंप्रयोगाच्च रक्षेदात्मानमात्मवान्/ शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः&॥ SS4.24.112/ अतिव्यवाजाज्जायन्ते रोगाश्चाक्षेपकादयः/ आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः॥ SS4.24.113/ स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः/ त्रिभिस्त्रिभिरहोभिर्वा समीयात् प्रमदां नरः॥ SS4.24.114/ सर्वेष्वृतुषु, घर्मेषु पक्षात् पक्षाद्व्रजेद्बुधः/ रजस्वलामकामां च मलिनामप्रियां तथा॥ SS4.24.115/ वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्/ हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम्॥ SS4.24.116/ सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि/ सन्ध्यापर्वस्वगम्यां च नोपेयात् प्रमदां नरः॥ SS4.24.117/ गोसर्गे चार्धरात्रे च तथा मध्यन्दिनेषु च/ लज्जासमावहे देशे विवृते+अशुद्ध एव च// SS4.24.118/ क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः/ वातविण्मूत्रवेगी च पिपासरतिदुर्बलः॥ SS4.24.119/ तिर्यग्योनावयोनौ च प्राप्तशुक्रविधारणम्/ दुष्टयोनौ विसर्गं तु बलवानपि वर्जयेत्॥ SS4.24.120/ रेतसश्चातिमात्रं तु मूर्धावरणमेव च/ स्थितावुत्तानशयने विशेषेणैव गर्हितम्॥ SS4.24.121/ क्रीडायामपि मेधावी हितार्थी परिवर्जयेत्/ रजस्वलां प्राप्तवतो नरस्यानियतात्मनः॥ SS4.24.122/ दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत्/ लिङ्गिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु॥ SS4.24.123/ वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः/ गर्भिण्या गर्भपीडा स्याद् व्याधितायां बलक्षयः॥ SS4.24.124/ हीनाङ्गीं मलिनां द्वेष्यां कामं वन्ध्यामसंवृते/ देशे+अशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत्॥ SS4.24.125/ क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितो+अबलः/ स्थितश्च हानिं शुक्रस्य वायोः कोपं च विन्दति॥ SS4.24.126/ अतिप्रसङ्गाद्भवति शोषः शुक्रक्षयावहः/ व्याधितस्य रुजा प्लीह्नि मृत्युर्मूर्च्छा च जायते॥ SS4.24.127/ प्रयूषस्यर्धरात्रे च वातपित्ते प्रकुप्यतः/ तिर्यग्योनावयनौ च दुष्टयोनौ तथैव च// SS4.24.128/ उपदंशस्तथा वायोः कोपः शुक्रस्य च क्षयः/ उच्चारिते मूत्रिते च &रेतसश्च विधारणे॥ SS4.24.129/ उत्ताने च भवेच्छीघ्रं शुक्राश्मर्यास्तु संभवः/ सर्वं परिहरेत्तस्मादेतल्लोकद्वये+अहितम्॥ SS4.24.130/ शुक्रं चोपस्थितं मोहान्न सन्धार्यं कथंचन/ वयोरूपगुणोपेतां तुल्यशीलां कुलान्विताम्&॥ SS4.24.131/ अभिकामो+अभिकामां तु हृष्टो हृष्टामलङ्कृताम्/ सेवेत प्रमदां युक्त्या वाजीकरणबृंहितः॥ SS4.24.132/ भक्ष्याः सशर्कराः क्षीरं ससितं रस एव च/ स्नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु&॥ SS4.24.133/ मुखमात्रं समासेन सद्वृत्तस्यैतदीरितम्/ आरोग्यमायुरर्थो वा गासद्भिः प्राप्यते &नृभिः॥ इति सुश्रुतसंहितायां चिकित्सास्थाने+अनागताबाधचिकित्सितं नाम चतुर्विंशो+अध्यायः//24॥ पञ्चविंशतितमो+अध्यायः/ SS4.25.1/ अथातो मिश्रकचिकित्सितं व्याख्यास्यामः॥ SS4.25.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.25.3/ पाल्यामयास्तु विस्राव्या इत्युक्तं प्राङ्गिबोध तान्/ परिपोटस्तथोत्पात उन्मन्थो दुःखवर्धनः॥ SS4.25.4/ पञ्चमः परिलेही च कर्णपाल्यां गदाः स्मृताः/ सौकुमार्याच्चिरोत्सृष्टे सहसा+अभिप्रवर्धिते॥ SS4.25.5/ कर्णशोफो भवेत् पाल्यां सरुजः परिपोटवान्/ कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः॥ SS4.25.6/ गुर्वाभरणसंयोगात्ताडनाद्घर्षणादपि/ शोफः पाल्यां भवेच्छ्यावो दाहपाकरुगन्वितः॥ SS4.25.7/ रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः/ बलाद्वर्धयतः कर्णं पाल्यां वायुः प्रकुप्यति॥ SS4.25.8/ गृहीत्वा सकफं कुर्याच्छोफं &तद्वर्णवेदनम्/ उन्मन्थकः सकण्डूको विकारः कफवातजः॥ SS4.25.9/ वर्धमाने यदा कर्णे कण्डूदाहरुगन्वितः/ शोफो भवति पाकश्च त्वक्स्थो+असौ दुःखवर्धनः॥ SS4.25.10/ कफासृक्कृमयः कुर्युः सर्षपाभा विकारिणीः/ स्राविणीः पिडकाः पाल्यां कण्डूदाहरुगन्विताः॥ SS4.25.11/ कफासृक्कृमिसंभूतः स विसर्पन्नितस्ततः/ लिह्यात् सशष्कुलीं पालीं परिलेहीति स स्मृतः॥ SS4.25.12/ पाल्यामया ह्यमी घोरा नरस्याप्रतिकारिणः/ मिथ्याहारविहारस्य पालिं हिंस्युरुपेक्षिताः॥ SS4.25.13/ तस्मादाशु भिषक् तेषु स्नेहादिक्रममाचरेत्/ तथा+अभ्यङ्गपरीषेकप्रदेहासृग्विमोक्षणम्॥ SS4.25.14/ सामान्यतो विशेषाच्च वक्ष्याम्यभ्यञ्जनं प्रति/ खरमञ्जरियष्ट्याह्वसैन्धवामरदारुभिः॥ SS4.25.15/ सुपिष्टैः साश्वगन्धैश्च मूलकावल्गुजैः फलैः/ सर्पिस्तैलवसामज्जमधूच्छिष्टानि पाचयेत्॥ SS4.25.16/ सक्षीराण्यथ तैः पालिं प्रदिह्यात् परिपोटके/ मञ्जिष्ठातिलयष्ट्याह्वसारिवोत्पलपद्मकैः॥ SS4.25.17/ सरोध्रैः सकदम्बैश्च बलाजम्ब्वाम्रपल्लवैः/ सिद्धं धान्याम्लसंयुक्तं तैलमुत्पातनाशनम्॥ SS4.25.18/ तालपत्र्यश्वगन्धार्कबाकुचीफलसैन्धवैः/ तैलं कुलीरगोधाभ्यां वसया सह पाचितम्॥ SS4.25.19/ सरलालाङ्गलीभ्यां च हितमुन्मन्थनाशनम्/ तथा+अश्मन्तकजम्ब्वाम्रपत्रक्वाथेन सेचनम्॥ SS4.25.20/ प्रपौण्डरीकमधुकमञ्जिष्ठारजनीद्वयैः/ चूर्णैरुद्वर्तनैः पालीं तैलाक्तामवचूणयेत्॥ SS4.25.21/ लाक्षाविडङ्गकल्केन तैलं पक्त्वा+अवचारयेत्/ स्विन्नां गोमयपिण्डेन प्रदिह्यात् परिलेहिके॥ SS4.25.22/ पिष्टैर्विडङ्गैरथवा त्रिवृच्छ्यामार्कसंयुतैः/ करञ्जेङ्गुदिबीजैर्वा कुटजारग्वधायुतैः॥ SS4.25.23/ सर्वैर्वा सार्षपं तैलं सिद्धं मरिचसंयुतम्/ सनिम्बपत्रैरभ्यङ्गे मधूच्छिष्टान्वितं हितम्॥ SS4.25.24/ पालीषु व्याधियुक्तासु तन्वीषु कठिनासु च/ पुष्ट्यार्थं मार्दवार्थं च कुर्यादभ्यञ्जनं त्विदम्॥ SS4.25.25/ लोपाकानूपमज्जानं वसां तैलं नवं घृतम्/ पचेद्दशगुणं क्षीरमावाप्य मधुरं गणम्॥ SS4.25.26/ अपामार्गाश्वगन्धे च तथा लाक्षारसं शुभम्/ तत्सिद्धं परिपूतं च स्वनुगुप्तं निधापयेत्॥ SS4.25.27/ तेनाभ्यञ्ज्यात् सदा पालीं सुस्विन्नाम्तिमर्दिताम्/ एतेन पाल्यो वर्धन्ते निरुजो निरुपद्रवाः॥ SS4.25.28/ मृद्व्यः पुष्टाः समाः स्निग्धा जायन्ते भूषणक्षमाः/ नीलीदलं भृङ्गरजो+अर्जुनत्वक् पिण्डीतकं कृष्णमयोरजश्च/ बीजोद्भवं साहचरं च पुष्पं पथ्याक्षधात्रीसहितं विचूर्ण्य// SS4.25.29/ एकीकृतं सर्वमिदं प्रमाय पङ्केन तुल्यं नलिनीभवेन/ संयोज्य पक्षं कलशे निधाय लौहे &घटे सद्मनि सापिधाने॥ SS4.25.30/ अनेन तैलं &विपचेद्विमिश्रं रसेन भृङ्गत्रिफलाभवेन/ आसन्नपाके च परीक्षणार्थं पत्रं बलाकाभवमाक्षिपेच्च// SS4.25.31/ भवेद्यदा तद्भ्रमराङ्गनीलं तदा विपक्वं विनिधाय पात्रे/ कृष्णायसे मासमवस्थितं तदभ्यङ्गयोगात् पलितानि हन्यात्॥ SS4.25.32/ सैरीयजम्ब्वर्जुनकाश्मरीजं पुष्पं तिलान्मार्कवचूतबीजे/ पुनर्नवे कर्दमकण्टकार्यौ कासीसपिण्डीतकबीजसारम्॥ SS4.25.33/ फलत्रयं लोहरजो+अञ्जनं च यष्ट्याह्वयं नीरजसारिवे च/ पिष्ट्वा+अथ सर्वं सह मोदयन्त्या साराम्भसा बीजकसंभवेन// SS4.25.34/ साराम्भसः सप्तभिरेव पश्चात् प्रस्थैः समालोड्य दशाहगुप्तम्/ लौहे सुपात्रे विनिधाय तैलमक्षोद्भवं तच्च पचेत् प्रयत्नात्॥ SS4.25.35/ पक्वं च लौहे+अभिनवे निधाय नस्यं विदध्यात् परिशुद्धकायः/ अभ्यङ्गयोगैश्च नियुज्यमानं भुञ्जीत माषान् कृशरामथो वा॥ SS4.25.36/ मासोपरिष्टाद्घनकुञ्जिताग्राः केशा भवन्ति भ्रमराञ्जनाभाः/ केशास्तथा+अन्ये खलतौ भवेयुर्जरा न चैनं सहसा+अभ्युपैति॥ SS4.25.37/ बलं परं संभवतीन्दिर्याणां भवेच्च वक्त्रं वलिभिर्विमुक्तम्/ नाकामिने+अनार्थिनि नाकृताय नैवारये तैलमिदं प्रदेयम्॥ SS4.25.38/ लाक्षा& रोध्रं द्वे हरिद्रे शिलाले कुष्ठं नागं गैरिका वर्णकाश्च/ मञ्जिष्ठोग्रा स्यात् सुराष्ट्रोद्भवा च पत्तङ्गं वै रोचना चाञ्जनं च// SS4.25.39/ हेमाङ्गत्वक् पाण्डुपत्रं वटस्य कालीयं स्यात् पद्मकं पद्ममध्यम्/ रक्तं श्वेतं चन्दनं पारदं च काकोल्यादिः क्षीरपिष्टश्च वर्गः॥ SS4.25.40/ मेदो मज्जा सिक्थकं गोघृतं च दुग्धं क्वाथः क्षीरिणां च द्रुमाणाम्/ एतत् सर्वं पक्वमैकध्यतस्तु वक्त्राभ्यङ्गे सर्पिरुक्तं प्रधानम्॥ SS4.25.41/ हन्याद् व्यङ्गं नीलिकां चातिवृद्धां वक्त्रे जाताः स्फोटिकाश्चापि काश्चित्/ पद्माकारं निर्वलीकं च वक्त्रं कुर्यादेतत् पीनगण्डं मनोज्ञम्॥ SS4.25.42/ राज्ञामेतद्योषितां चापि नित्यं कुर्याद्वैद्यस्तत्समानां नृणां च/ कुष्ठघ्नं वै सर्पिरेतत् प्रधानं येषां पादे सन्ति वैपादिकाश्च// SS4.25.43/ हरीककीचूर्णमरिष्टपत्रं चूतत्वचं दाडिमपुष्पवृन्तम्/ पत्रं च दद्यान्मदयन्तिकाया लेपो+अङ्गरागो नरदेवयोग्यः॥ इति सुश्रुतसंहितायां चिकित्सास्थाने मिश्रकचिकित्सितं नाम पञ्चविंशो+अध्यायः//25॥ षड्विंशतितमो+अध्यायः/ SS4.26.1/ अथातः क्षीणबलीयं वाजीकरणचिकित्सितं व्याख्यास्यामः॥ SS4.26.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.26.3/ कल्यस्योदग्रवयसो वाजीकरणसेविनः/ सर्वेष्वृतुष्वहरहर्व्यवायो न निवारितः॥ SS4.26.4/ स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम्/ योषित्प्रसङ्गात् क्षीणानां क्लीबानामल्परेतसाम्॥ SS4.26.5/ विलासिनामर्थवतां रूपयौवनशालिनाम्/ नृणां च बहुभार्याणां योगा वाजीकरा हिताः॥ SS4.26.6/ सेवमानो यदौचित्याद्वाजीवात्यर्ह्तवेगवान्/ नारीस्तर्पयते तेन वाजीकरणमुच्यते॥ SS4.26.7/ भोजनानि विचित्राणि पानानि विविधानि च/ वाचः श्रोत्रानुगामिन्यस्त्वचः स्पर्शसुखास्तथा॥ SS4.26.8/ यामिनी सेन्दुतिलका कामिनी नवयौवना/ गीतं श्रोत्रमनोहारि ताम्बूलं मदिराः स्रजः॥ SS4.26.9/ गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च/ मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम्/ तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते॥ SS4.26.10/ द्वेष्यस्त्रीसंप्रयोगाच्च क्लैब्यं तन्मानसं स्मृतम्/ कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः॥ SS4.26.11/ सौम्यधातुक्षयो दृष्टः क्लैब्यं तदपरं स्मृतम्/ अतिव्यवायशीलो यो न च वाजीक्रियारतः॥ SS4.26.12/ ध्वजभङ्गमवाप्नोति तच्छुक्रक्षयहेतुकम्/ महता मेढ्ररोगेण मर्मच्छेदेन वा पुनः॥ SS4.26.13/ क्लैब्यमेतच्चतुर्थं स्यान्नॄणां पुंस्त्वोपघातजम्/ जन्मप्रभृति यः क्लीबः क्लैब्यं तत् सहजं स्मृतम्॥ SS4.26.14/ बलिनः क्षुब्धमनसो निरोधाद् ब्रह्मचर्यतः/ षष्ठं क्लैब्यं मतं तत्तु खरशुक्रनिमित्तजम्&॥ SS4.26.15/ असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत्/ साध्यानामितरेषां तु कार्यो हेतुविपर्ययः॥ SS4.26.16/ विधिर्वाजीकरो यस्तु तं प्रवक्ष्याम्यतः परम्/ तिलमाषविदारीणां शालीनां चूर्णमेव वा॥ SS4.26.17/ पौण्ड्रकेक्षुरसैरार्द्रं मर्दितं सैन्धवान्वितम्/ वराहमेदसा युक्तां घृतेनोत्कारिकां पचेत्॥ SS4.26.18/ तां भक्षयित्वा &पुरुषो गच्छेत्तु प्रमदाशतम्/ बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान्॥ SS4.26.19/ शिशुमारवसापक्वाः शष्कुल्यस्तिस्तैलैः कृताः/ यः स्वादेत् स पुमान् गच्छेत् स्त्रीणां शतमपूर्ववत्॥ SS4.26.20/ पिप्पलीलवणोपेते बस्ताण्डे क्षीरसर्पिषि/ साधिते भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम्॥ SS4.26.21/ पिप्पलीमाषशालीनां यवगोधूमयोस्तथा/ चूर्णभागैः समैस्तैस्तु घृते पूपलिकां पचेत्॥ SS4.26.22/ तां भक्षयित्वा पीत्वा तु शर्करामधुरं पयः/ नरश्चटकवद्गच्छेद्दशवारान्निरन्तरम्॥ SS4.26.23/ विदार्याः सुकृतं चूर्णं स्वरसेनैव भावितम्/ सर्पिर्मधुयुतं लीढ्वा दश स्त्रीरधिगच्छति&॥ SS4.26.24/ एवमामलकं चूर्णं स्वरसेनैव भावितम्/ शर्करामधुसर्पिभिर्युक्तं लीढ्वा पयः पिबेत्॥ SS4.26.25/ एतेनाशीतिवर्षो+अपि युवेव परिहृष्यति/ पिप्पलीलवणोपेते बस्ताण्डे घृतसाधिते॥ SS4.26.26/ शिशुमारस्य वा खादेत्ते तु वाजीकरे भृशम्/ कुलीरकूर्मनक्राणामण्डान्येवं तु भक्षयेत्॥ SS4.26.27/ महिषर्षभबस्तानां पिबेच्छुक्राणि वा नरः/ अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः॥ SS4.26.28/ पीत्वा सशर्कराक्षौद्रं कुलिङ्ग इव हृष्यति/ विदारिमूलकल्कं तु शृतेन& पयसा नरः॥ SS4.26.29/ उडुम्बरसमं पीत्वा वृद्धो+अपि तरुणायते/ माषाणां पलमेकं तु संयुक्तं क्षौद्रसर्पिषा॥ SS4.26.30/ अवलिह्य पयः पीत्वा तेन वाजी भवेन्नरः/ क्षीरपक्वांस्तु गोधूमानात्मगुप्ताफलैः सह// SS4.26.31/ शीतान् घृतयुतान् खादेत्ततः पश्चात् पयः पिबेत्/ नक्रमूषिकमण्डूकचटकाण्डकृतं घृतम्॥ SS4.26.32/ पादाभ्यङ्गेन कुरुते बलं भूमिं तु न स्पृशेत्/ यावत् स्पृशति नो भूमिं तावद्गच्छेन्निरन्तरम्॥ SS4.26.33/ स्वय्ंगुप्तेक्षुरकयोः फलचूर्णं सशर्करम्/ धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत्॥ SS4.26.34/ उच्चटाचूर्णं पेयमेवं बलार्थिना/ स्वयंगुप्ताफलैर्युक्तं माषसूपं& पिबेन्नरः॥ SS4.26.35/ गुप्ताफलं गोक्षुरकाच्च बीजं तथोच्चटां गोपयसा विपाच्य/ खजाहतं शर्करया च युक्तं पीत्वा नरो हृष्यति सर्वरात्रम्॥ SS4.26.36/ माषान् विदारीमपि सोच्चटां च क्षीरे गवां क्षौद्रघृतोपपन्नाम्/ पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम्॥ SS4.26.37/ गृष्टीनां वृद्धवत्सानां माषपर्णभृतां गवाम्/ यत् क्षीरं तत् प्रशंसन्ति बलकामेषु जन्तुषु॥ SS4.26.38/ क्षीरमांसगणाः सर्वे काकोल्यादिश्च पूजितः/ वाजीकरणहेतोर्हि तस्मात्तुत्तु प्रयोजयेत्॥ SS4.26.39/ एते वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः/ सेव्या विशुद्धोपचितदेहैः कालाद्यपेक्षया॥ इति सुश्रुतसंहितायां क्षीणबलीयवाजीकरणचिकित्सितं नाम षड्विंशो+अध्यायः//26॥ सप्तविंशतितमो+अध्यायः/ SS4.27.1/ अथातः सर्वोपघातशमनीयं& रसायनं व्याख्यास्यामः॥ SS4.27.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.27.3/ पूर्वे वयसि मध्ये वा मनुष्यस्य रसायनम्/ प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा॥ SS4.27.4/ नाविशुद्धशरीरस्य युक्तो रासायनो विधिः/ न भाति वाससि क्लिष्टे रङ्गयोग इवाहितः॥ SS4.27.5/ शरीरस्योपघाता ये दोषजा मानसास्तथा/ उपदिष्टाः प्रदेशेषु तेषां वक्ष्यामि वारणम्॥ SS4.27.6/ शीतोदकं पयः क्षौद्रं सर्पिरित्येकशो द्विशः/ त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः॥ SS4.27.7/ तत्र विडङ्गतण्डुलचूर्णमाहृत्य यष्टीमधुकमधुयुक्तं यथाबलं शीततोयेनोपयुञ्जीत शीततोयं चानुपिबेदेवमहरहर्मासं, तदेव मधुयुक्तं भल्लातकक्वाथेन वा, मधुद्राक्षाक्वाथयुक्तं वा, मध्वामलकरसाभ्यां वा, गुडूचीक्वाथेन वा, एवमेते पञ्च प्रयोगा भवन्ति; जीर्णे मुद्गामलकयूषेणालवणेनाल्पस्नेहेन घृतवन्तमोदनमश्नीयात्; एते स्वल्वर्शांसि क्षपयन्ति, कृमीनुपघ्नन्ति, ग्रहणधारणशक्तिं जनयन्ति, मासे मासे च प्रयोगे वर्षशतं वर्षशतमायुषो+अभिवृद्धिर्भवति॥ SS4.27.8/ विडङ्गतण्डुलानां द्रोणं पिष्टपचने &पिष्टवदुपस्वेद्य विगतकषायं स्विन्नमवतार्य दृषदि पिष्टमायसे दृढे कुम्भे मधूदकोत्तरं प्रावृषि भस्मराशावन्तर्गृहे चतुरो मासान्निदध्यात्, वर्षाविगमे चोद्धृत्योपसंस्कृतशरीरः सहस्रसंपाताभिहुतं कृत्वा प्रातःप्रातर्यथाबलमुपयुञ्जीत, जीर्णे मुद्गामलकयूषेणालवणेन& घृतवन्तमोदनमश्नीयात्, पांशुशय्यायां शयीत, तस्य मासादूर्ध्वं सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति, तानणुतैलेनाभ्यक्तस्य वंशविदलेनापहरेत्, द्वितीये पिपीलिकास्तृतीये यूकास्तथैवापहरेत्, चतुर्थे दन्तनखरोमाण्यवशीर्यन्ते; पञ्चमे प्रशस्तगुणलक्षणानि जायन्ते, अमानुषं चादित्यप्रकाशं वपुरधिगच्छति, दूराच्छ्रवणानि दर्शना निचास्य भवन्ति, रजस्तमसी चापोह्य सत्त्वमधितिष्ठति, श्रुतनिगाद्यपूर्वोत्पादी गजबलो+अश्वजवः पुनर्युवा+अष्टौ वर्षशतान्यायुरवाप्नोति; तस्याणुतैलमभ्यङ्गार्थे, चन्दनमुपलेपनार्थे, भल्लातकविधानवदाहारः परिहारश्च// SS4.27.9/ काश्मर्याणां निष्कुलीकृतानामेष एव कल्पः पांशुशय्याभोजनवर्जं; अत्र हि पयसा शृतेन भोक्तव्यं, समानमन्यत् पूर्वेणाशिषश्च/ शोणितपित्तनिमित्तेषु विकारेष्वेतेषामुपयोगः॥ SS4.27.10/ यथोक्तमागारं प्रविश्य बलामूलार्धपलं पलं वा पयसा++आलोड्य पिबेत्, जीर्णे पयः सर्पिरोदन इत्याहारः, एवं द्वादशरात्रमुपयुज्य द्वादश वर्षाणि वयस्तिष्ठति; एवं दिवसशतमुपयुज्य वर्षशतं वयस्तिष्ठति/ एवमेवातिबलानागबलाविदारीशतावरीणामुपयोगः/ विशेषतस्त्वतिबलामुदकेन, नागबलाचूर्णं मधुना, विदारीचूर्णं क्षीरेण, शतावरीमप्येवं, पूर्वेणान्यत् समानमाशिषश्च समाः/ एतास्त्वौषधयो बलकामानां शोषिणां रक्तपित्तोपसृष्टानां शोणितं छर्दयतां विरिच्यमानानां चोपदिश्यन्ते॥ SS4.27.11/ वाराहीमूलतुलाचूर्णं कृत्वा ततो मात्रां मधुयुक्तां पयसा++आलोड्य पिबेत्, जीर्णे पयः सर्पिरोदन इत्याहारः, प्रतिबेधो+अत्र &पूर्ववत्; प्रयोगमिममुपसेवमानो वर्षशतमायुरवाप्नोति स्त्रीषु चाक्षयताम्, एतेनैव चूर्णेन पयो+अवचूर्ण्य शृतशीतमभिमथ्याज्यमुत्पाद्य मधुयुतमुपयुञ्जीत सायंप्रातरेककालं वा, जीर्णे पयः सर्पिरोदन इत्याहारः, एवं मासमुपयुज्य &वर्षशतायुर्भवति॥ SS4.27.12/ चक्षुःकामः प्राणकामो वा बीजकसाराग्निमन्थमूलं निष्क्वाथ्य माषप्रस्थं साधयेत्, तस्मिन् सिध्यति चित्रकमूलानामक्षमात्रं कल्कं दद्यादामलकरसचतुर्थभागं, ततः स्विन्नमवतार्य सहस्रस्ंपाताभिहुतं कृत्वा शीतीभूतं मधुसर्पिर्भ्यां संसृज्योपयुञ्जीत यथाबलं, यथासात्म्यं च लवणं परिहरन् भक्षयेत्/ जीर्णे मुद्गामलकयूषेणालवणेन घृतवन्तमोदनमश्नीयात् पयसा वा मासत्रयम्; एवमाभ्यां प्रयोगाभ्यां चक्षुः &सौपर्णं भवत्यनल्पबलः स्त्रीषु चाक्षयो वर्षशतायुर्भवतीति॥ SS4.27.13/ भवति चात्र पयसा सह सिद्धानि नरः शणफलानि यः/ भक्षयेत् पयसा सार्धं वयस्तस्य न शीर्यते॥ इति सुश्रुतसंहितायां चिकित्सास्थाने सर्वोपघातशमनीयं रसायनचिकित्सितं नाम सप्तविंशो+अध्यायः//27॥ अष्टविंशतितमो+अध्यायः/ SS4.28.1/ अथातो &मेधायुष्कामीयं रसायनचिकित्सितं& व्याख्यास्यामः॥ SS4.28.2/ यथोवाच भगवान् धन्वनतरिः॥ SS4.28.3/ मेधायुःकामः श्वेतावल्गुजफलान्यातपपरिशुष्काण्यादाय सूक्ष्मचूर्णानि कृत्वा गुडेन सहालोड्य स्नेहकुम्भे सप्तरात्रं धान्यराशौ निदध्यात्, सप्तरात्रादुद्धृत्य हृतदोषस्य यथाबलं पिण्डं प्रयच्छेदनुदिते सूर्ये, उष्णोदकं चानुपिबेत्; भल्लातकविधानवच्चागारप्रवेशः, जीर्णौषधश्चापराह्णे हिमाभिरद्भिः परिषिक्तगात्रः शालीनां षष्टिकानां च पयसा शर्करामधुरेणउदनमश्नीयात्; एवं षण्मासानुपयुज्य विगतपाप्मा बलवर्णोपेतः श्रुतनिगादी स्मृतिमानरोगो वर्षशतायुर्भवति/ कुष्ठिनं पाण्डुरोगिणमुदरिणं वा कृष्णाया गोर्मूत्रेणालोड्यार्धपलिकं पिण्डं विगतलौहित्ये सवितरि पाययेत्, पराह्णे चालवणेनामलकयूषेण सर्पिष्मन्तमोदनमश्नीयात्, एवं मासमुपयुज्य स्मृतिमानरोगो वर्षशतायुर्भवति/ एषएवोपयोगश्चित्रकमूलानां रजन्याश्च; चित्रकमूले विशेषो द्विपलिकं पिण्डं परं प्रमाणं, शेषं पूर्ववत्॥ SS4.28.4/ हृतदोष एव प्रतिसंसृष्टभक्तो यथाक्रममागारं प्रविश्य मण्डूकपर्णीस्वरसमादाय सहस्रसंपाताभिहुतं कृत्वा यथाबलं पयसा++आलोड्य पिबेत् पयो+अनुपानं वा, तस्यां जीर्णायां यवान्नं पयसोपयुञ्जीत; तिलैर्वा सह भक्षयेत्त्रीन् मासान् पयो+अनुपानं, जीर्णे पयः सर्पिरोदन इत्याहारः; एवमुपयुञ्जानो ब्रह्मवर्चसी श्रुतनिगादी भवति वर्षशतमायुरवाप्नोति/ त्रिरात्रोपोषितश्च त्रिरात्रमेनां भक्षयेत्, त्रिरात्रादूर्ध्वं पयः सर्पिरिति चोपयुञ्जीत/ बिल्वमात्रं पिण्डं वा पयसा++आलोड्य पिबेत्, एवं द्वादशरात्रमुपयुज्य मेधावी वर्षशतायुर्भवति॥ SS4.28.5/ हृतदोष एवागारं प्रविश्य प्रतिसंसृष्टभक्तो ब्राह्मीस्वरसमादाय सहस्रसंपाताभिहुतं कृत्वा यथाबलम्पयुञ्जीत, जीर्णौषधश्चापराह्णे यवागूमलवणं पिबेत्, क्षीरसात्म्यो वा पयसा भुञ्जीत, एवं सप्तरात्रमुपयुज्य ब्रह्मवर्चसी मेधावी भवति, द्वितीयं सप्तरात्रमुपयुज्य ग्रन्थमीप्सितमुत्पादयति नष्टं चास्य प्रादुर्भवति, तृतीयं सप्तरात्रमुपयुज्य द्विरुच्चारितं शतमप्यवधारयति, एवमेकविंशतिरात्रमुपयुज्यालक्ष्मीरपक्रामति; मूर्तिमती चैनं वाग्देव्यनुप्रविशति, सर्वाश्चैनं श्रुतय उपतिष्ठन्ति, श्रुतधरः पञ्चवर्षशतायुर्भवति॥ SS4.28.6/ ब्राह्मीस्वरसप्रस्थद्वये घृतप्रस्थं विडङ्गतण्डुलानां कुडवं द्वे द्वे पले वचामृतयोर्द्वादश हरीतक्यामलकबिभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकध्यं साधयित्वा स्वनुगुप्तं निदध्यात्, ततः पूर्वविधानेन मात्रां यथाबलमुपयुञ्जीत, जीर्णे पयः सर्पिरोदन इत्याहारः, पूर्ववच्चात्र परीहारः, एतेनोर्ध्वमधस्तिर्यक् कृमयो निष्क्रामन्ति, अलक्ष्मीरपक्रामति, पुष्करवर्णः स्थिरवयाः श्रुतनिगादी त्रिवर्षशतायुर्भवति; एतदेव कुष्ठविषमज्वरापस्मारोन्मादविषभूतग्रहेष्वन्येषु च महाव्याधिषु संशोधनमादिशन्ति॥ SS4.28.7/ हृतदोष एवागारं प्रविश्य हैमवत्या वचायाः पिण्डमामलकमात्रमभिहुतं पयसा++आलोड्य पिबेत्, जीर्णे पयः सर्पिरोदन इत्याहारः, एवं द्वादशरात्रमुपयुञ्जीत, ततो+अस्य श्रोत्रं विव्रियते, द्विरभ्यासात् स्मृतिमान् भवति, त्रिरभ्यासाच्छ्रुतमादत्ते, चतुर्द्वादशरात्रमुपयुज्य सर्वं तरति किल्बिषं, तार्क्ष्यदर्शनमुत्पद्यते, शतायुश्च भवति/ द्वे द्वे पले इतरस्या वचाया विष्क्वाथ्य पिबेत् पयसा, समानं भोजनं, समाः पूर्वेणाशिषश्च// SS4.28.8/ वचाशतपाकं वा सर्पिर्द्रोणमुपयुज्य पञ्चवर्षशतायुर्भवति, गलगण्डापचीश्लीपदस्वरमेदांश्चापहन्तीति॥ SS4.28.9/ अत ऊर्ध्वं प्रवक्ष्यामि आयुष्कामरसायनम्/ मन्त्रौषधसमायुक्तं संवत्सरफलप्रदम्॥ SS4.28.10/ बिल्वस्य चूर्णं पुष्ये तु हुतं वारान् सहस्रशः/ श्रीसूक्तेन नरः कल्ये ससुवर्णं दिने दिने॥ SS4.28.11/ सर्पिर्म्धुयुतं लिह्यादलक्ष्मीनाशनं परम्/ त्वचं विहाय बिल्वस्य मूलक्वाथं दिने दिने॥ SS4.28.12/ प्राश्नीयात् पयसा सार्धं स्नात्वा हुत्वा समाहितः/ दशसाहस्स्रमायुष्यं स्मृतं युक्तरथं भवेत्॥ SS4.28.13/ हुत्वा बिसानां क्वाथं तु मधुलाजैश्च संयुतम्/ अमोघं शतसाहस्रं युक्तं युक्तरथं स्मृतम्॥ SS4.28.14/ सुवर्णं पद्मबीजानि मधु लाजाः प्रियङ्गवः/ गव्येन पयसा पीतमलक्ष्मीं प्रतिबेधयेत्॥ SS4.28.15/ नीलोत्पलदलक्वाथो गव्येन पयसा शृतः/ ससुवर्णस्तिलैः सार्धमलक्ष्मीनाशनः स्मृतः॥ SS4.28.16/ गव्यं पयः सुवर्णं च मधूच्छिष्टं च माक्षिकम्/ पीतं शतसहस्राभिहुतं युक्तरथं स्मृतम्॥ SS4.28.17/ वचाघृतसुवर्णं च बिल्वचूर्णमिति त्रयम्/ मेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्धनम्॥ SS4.28.18/ वासामूलतुलाक्वाथे तैलमावाप्य साधितम्/ हुत्वा सहस्रमश्नीयान्मेध्यमायुष्यमुच्यते॥ SS4.28.19/ यावकांस्तावकान् खादेदभिभूय यवांस्तथा/ पिप्पलीमधुसंयुक्तान् शिक्षा चरणवद्भवेत्॥ SS4.28.20/ मध्वामलकचूर्णानि सुवर्णमिति च त्रयम्/ प्राश्यारिष्टगृहीतो+अपि मुच्यते प्राणसंशयात्॥ SS4.28.21/ शतावरीघृतं सम्यगुपयुक्तं दिने दिने/ सक्षौद्रं ससुवर्णं च नरेन्द्रं स्थापयेद्वशे॥ SS4.28.22/ गोचन्दना मोहनिका मधुकं माक्षिकं मधु/ सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता॥ SS4.28.23/ &पद्मनीलोत्पलक्वाथे यष्टीमधुकसंयुते/ सर्पिरासादितं गव्यं ससुवर्णं सदा पैबेत्॥ SS4.28.24/ पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे/ अलक्ष्मीघ्नं सदा++आयुष्यं राज्याय सुभगाय च// SS4.28.25/ यत्र नोदीरितो मन्त्रो योगेष्वेतेषु साधने/ शब्दिता तत्र सर्वत्र गायत्री त्रिपदा भवेत्॥ SS4.28.26/ पाप्मानं नाशयन्त्येता दद्युश्चौषधयः श्रियम्/ कुर्युर्नागबलं चापि मनुष्यममरोपमम्॥ SS4.28.27/ सतताध्ययनं वादः परतन्त्रावलोकनम्/ तद्विद्याचार्यसेवा च बुद्धिमेधाकरो गुणः(गणः)॥ SS4.28.28/ आयुष्यं भोजनं जीर्णे वेगानां चाविधारणम्/ ब्रह्मचर्यमहिंसा च साहसानां च वर्जनम्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने मेधायुष्कामीयं रसायनं नामाष्टाविंशो+अध्यायः//28॥ एकोनत्रिंशत्तमो+अध्यायः/ SS4.29.1/ अथातः स्वभावव्याधिप्रतिषेधनीयं रसायनं व्याख्यास्यामः॥ SS4.29.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.29.3/ ब्रह्मादयो+असृजन् पूर्वममृतं सोमसंज्ञितम्/ जरामृत्युविनाशाय विधानं तस्य वक्ष्यते॥ SS4.29.4/ एक एव खलु भगवान् सोमः स्थाननामाकृतिवीर्यविशेषैश्चतुर्विंशतिधा भिद्यते॥ SS4.29.5/ अंशुमान् मुञ्जवांश्चैव चन्द्रमा रजतप्रभः/ दूर्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः॥ SS4.29.6/ प्रतानवांस्तालवृन्तः करवीरो+अंशवानपि/ स्वयंप्रभो महासोमो यश्चापि गरुडाहृतः॥ SS4.29.7/ गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा/ अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः॥ SS4.29.8/ गायत्र्या त्रिपदा युक्तो यश्चोडुपतिरुच्यते/ एते सोमाः समाख्याता वेदोक्तैर्नामभिः शुभैः॥ SS4.29.9/ सर्वेषामेव चैतेषामेको विधिरुपासने/ सर्वे तुल्यगुणाश्चैव विधानं तेषु वक्ष्यते॥ SS4.29.10/ अतो+अन्यतमं सोममुपयुयुक्षुः सर्वोपकरणपरिचारकोपेतः प्रशस्ते देशे त्रिवृतमागारं कारयित्वा हृतदोषः प्रतिसंसृष्टभक्तः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु अंशुमन्तमादायाध्वरकल्पेनाहृतमभिषुतमभिहुतं चान्तरागारे कृतमङ्गलस्वस्तिवाचनः सोमकन्दं सुवर्णसूच्या विदार्य पयो गृह्णीयात् सौवर्णे (&राजते वा) पात्रे+अञ्जलिमात्रं, ततः सकृदेवोपयुञ्जीत नास्वादयन्, तत उपस्पृश्य शेषमप्स्ववसाद्य यमनियमाभ्यामात्मानं संयोज्य वाग्यतो+अभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत्॥ SS4.29.11/ रसायनं पीतवांस्तु निवाते तन्मनाः शुचिः/ आसीत तिष्ठेत् क्रामेच्च न कथंचन संविशेत्॥ SS4.29.12/ सायं वा भुक्तवानुपश्रुतशान्तिः कुशशय्यायां कृष्णाजिनोत्तरायां सुहृद्भिरुपास्यमानः शयीत, तृषितो वा शीतोदकमात्रां पिबेत् (&अशनायितो वा क्षीरं); ततः प्रातरुत्थायोपश्रुतशान्तिः कृतमङ्गलो गां स्पृष्ट्वा ततहैवासीत, तस्य जीर्णे सोमे छर्दिरुत्पद्यते, ततः शोणिताक्तं कृमिव्यामिश्रं छर्दितवते सायं शृतशीतं क्षीरं वितरेत्; ततस्तृतीये+अहनि कृमिव्यामिश्रमतिसार्यते, स तेनानिष्टप्रतिग्रहभुक्तप्रभृतिभिर्विशेषैर्विनिर्मुक्तः शुद्धतनुर्भवति, ततः सायं स्नाताय पूर्ववदेव क्षीरं वितरेत्, क्षौमवस्त्रास्तृतायां चैनं शय्यायां शाययेत्; ततश्चतुर्थे+अहनि तस्य श्वयथुरुत्पद्यते, ततः सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति, तदहश्च &शय्यायां पांशुभिरवकीर्यमाणः शयीत, ततः सायं पूर्ववदेव क्षीरं वितरेत्; एवं पञ्चमषष्ठयोर्दिवसयोर्वर्तेत, केवलमुभयकालमस्मै क्षीरं वितरेत्; ततः सप्तमे+अहनि निर्मांसस्त्वगस्थिभूतः केवलं सोमपरिग्रहादेवोच्छ्वसिति, तदहश्च क्षीरेण सुखोष्णेन परिषिच्य तिलमधुकचन्दनानुलिप्तदेहं पयः पाययेत्; ततो+अष्टमे+अहनि प्रातरेव क्षीरपरिषिक्तं चन्दनप्रदिग्धागात्रं पयः पाययित्वा पांशुशय्यां समुत्सृज्य क्षौमवस्त्रास्तृतायां शय्यायां शाययेत्, ततो+अस्य मांसमाप्याय्यते, त्वक् चावदलति, दन्तनखरोमाणि चास्य पतन्ति; तस्य नवमदिवसात् प्रभृत्यणुतैलाभ्यङ्गः सोमवल्ककषायपरिषेकः; ततो दशमे+अहन्येतदेव वितरेत्, ततो+अस्य त्वक् स्थिरतामुपैति; एवमेकादशद्वादशयोर्वर्तेत; ततस्त्रयोदशात् प्रभृति सोमवल्ककषायपरिषेकः, एवमाषोडशाद्वर्तेत; ततः सप्तदशाष्टादशयोर्दिवसयोर्दशना जायन्ते शिखरिणः स्निग्धवज्रवैदूर्यस्फटिकप्रकाशाः समाः स्थिराः सहिष्णवः, तदा प्रभृति चानवैः शालितण्डुलैः क्षीरयवागूमुपसेवेत यावत् पञ्चविंशतिरिति; ततो+अस्मै दद्याच्छाल्योदनं मृदूभयकालं पयसा, ततो+अस्य नखा जायन्ते विद्रुमेन्द्रगोपकतरुणादित्यप्रकाशाः, स्थिराः स्निग्धा लक्षणसंपन्नाः केशाश्च सूक्ष्मा जायन्ते, त्वक् च नीलोत्पलातसीपुष्पवैदूर्यप्रकाशा; ऊर्ध्वं च मासात् केशान् वापयेत्, वापयित्वा चोशीरचन्दनकृष्णतिलकल्कैः शिरः प्रदिह्यात् पयसा वा स्नापयेत्; ततो+अस्यानन्तरं सप्तरात्रात् केशा जायन्ते भ्रमराञ्जननिभाः कुञ्चिताः स्थिराः स्निग्धाः; ततस्त्रिरात्रात्& प्रथमावसथपरिसरान्निष्क्रम्य मुहूर्तं स्थित्वा पुनरेवान्तः प्रविशेत्, ततो+अस्य बलातैलमभ्यङ्गार्थे+अवचार्यं, यवपिष्टमुद्वर्तनार्थे, सुखोष्णं च पयः परिषेकार्थे, अजकर्णकषायमुत्सादनार्थे, सोशीरं कूपोदकं स्नानार्थे, चन्दनमनुलेपार्थे, आमलकरसविमिश्राश्चास्य यूषसूपविकल्पाः, क्षीरमधुकसिद्धं च कृष्णतिलमवचारणार्थे, एवं दशरात्रं; ततो+अन्यद्दशरात्रं द्वितीये परिसरे वर्तेत; ततस्तृतीये परिसरे स्थिरीकुर्वन्नात्मानमन्यद्दशरात्रमासीत, किञ्चिदातपपवनान् वा सेवेत, पुनश्चान्तः प्रविशेत्, न चात्मानमादर्शे+अप्सु वा निरीक्षेत रूपशालित्वात्; ततो+अन्यद्दशरात्रं क्रोधादीन् &परिहरेत्, एवं सर्वेषामुपयोगविकल्पः/ विशेषतस्तु वल्लीप्रतानक्षुपकादयः सोमा ब्राह्मणक्षत्रियवैश्यैर्भक्षयितव्याः/ तेषां तु प्रमाणमर्धचतुष्कमुष्टयः॥ SS4.29.13/ अंशुमन्तं सौवर्णे पात्रे+अभिषुणुयात्, चन्द्रमसं राजते; तावुपयुज्याष्टगुणमैश्वर्यमवाप्येशानं देवमनुप्रविशति, शेषांस्तु ताम्रमये मृन्मये वा रोहिते वा चर्मणि वितते; शूद्रवर्जं त्रिभिर्वर्णैः सोमा उपयोक्तव्याः/ ततश्चतुर्थे मासे पौर्णमास्यां शुचौ देशे ब्राह्मणानर्चयित्वा कृतमङ्गलो निष्क्रम्य यथोक्तं व्रजेदिति॥ SS4.29.14/ ओषधीनां पतिं सोममुपयुज्य विचक्षणः/ दशवर्षसहस्राणि नवां धारयते तनुम्॥ SS4.29.15/ नाग्निर्न तोयं न विषं न शस्त्रं नास्त्रमेव च/ तस्यालमायुःक्षपणे समर्थानि भवन्ति॥ SS4.29.16/ भद्राणां षष्टिवर्षाणां प्रस्रुतानामनेकधा/ कुञ्जराणां सहस्रस्य बलं समधिगच्छति॥ SS4.29.17/ क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि/ यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः॥ SS4.29.18/ कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः/ प्रह्लादयति भूतानां मनांसि स महाद्युतिः॥ SS4.29.19/ साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दति तत्त्वतः/ चरत्यमोघसङ्कल्पो देववच्चाखिलं जगत्॥ SS4.29.20/ सर्वेषामेव सोमानां पत्राणि दश पञ्च च/ तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च// SS4.29.21/ एकैकं जायते पत्रं सोमस्याहरहस्तदा/ शुक्लस्य पौर्णमास्यां तु भवेत् पञ्चदशच्छदः॥ SS4.29.22/ शीर्यते पत्रमेकैकं दिवसे दिवसे पुनः/ कृष्णपक्षक्षये चापि लता भवति केवला॥ SS4.29.23/ अंशुमानाज्यगन्धस्तु कन्दवान् रजतप्रभः/ कदल्याकारकन्दस्तु मुञ्जवांल्लशुनच्छदः॥ SS4.29.24/ चन्द्रमाः कनकाभासो जले चरति सर्वदा/ गरुडाहृतनामा च श्वेताक्षश्चापि पाण्डुरौ॥ SS4.29.25/ सर्पनिर्मोकसदृशौ तौ वृक्षाग्रावलम्बिनौ/ &तथा+अन्ये मण्डलैश्चित्रैश्चित्रिता इव भान्ति ते॥ SS4.29.26/ सर्व एव तु विज्ञेयाः सोमाः पञ्चदशच्छदाः/ क्षीरकन्दलतावन्तः पत्रैर्नानाविधैः स्मृताः॥ SS4.29.27/ हिमवत्यर्बुदे सह्ये महेन्द्रे मलये तथा/ श्रीपर्वते देवगिरौ गिरौ देवसहे तथा॥ SS4.29.28/ पारियात्रे च विन्ध्ये च देवसुन्दे ह्रदे तथा/ उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः॥ SS4.29.29/ हष्ठवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः/ तस्योद्देशेषु चाप्यन्ति मुञ्जवानंशुमानपि॥ SS4.29.30/ तस्योद्देशेषु चाप्यस्ति मुञ्जवानंशुमानपि/ काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम्॥ SS4.29.31/ गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः &शाक्वरस्तथा/ अत्र सन्त्यपरे चापि सोमाः सोमसमप्रभाः॥ SS4.29.32/ यैश्चात्र मन्दभाग्यैस्ते भिषजश्चापमानिताः/ न तान् पश्यन्त्यधर्मिष्ठाः कृतघ्नाश्चापि मानवाः/ भेषजद्वेषिणश्चापि ब्राह्मणद्वेषिणस्तथा॥ इति सुश्रुतसंहितायां चिकित्सास्थाने स्वभावव्याधिप्रतिषेधनीयं रसायनचिकित्सितं नामैकोनत्रिंशो+अध्यायः//29॥ त्रिंशत्तमो+अध्यायः/ SS4.30.1/ अथातो निवृत्तसन्तापीयं &रसायनं व्याख्यास्यामः॥ SS4.30.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.30.3/ यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः/ तथौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः॥ SS4.30.4/ अथ खलु सप्त पुरुषा रसायनं नोपयुञ्जीरन्; तद्यथा अनात्मवानलसो दरिद्रः प्रमादी व्यसनीपापकृद् भेषजापमानी चेति/ सप्तभिरेव कारणैर्न संपद्यते; तद्यथा अज्ञानादनारम्भादस्थिरचित्तत्वाद्दारिद्व्यादनायत्तत्वादधर्मादौषधालाभाच्चेति&॥ SS4.30.5/ अथौषधीव्याख्यास्यामः तत्राजगरी, श्वेतकापोती, कृष्णकापोती, गोनसी, वाराही, कन्या, छत्रा, अतिच्छत्रा, करेणुः, अजा, चक्रका, आदित्यपर्णी, ब्रह्मसुवर्चला, श्रावणी, महाश्रावणी, गोलोमी, अजलोमी, महावेगवती, चेत्यष्टादश सोमसमवीर्या महौषधयो व्याख्याताः/ तासां सोमवत् क्रियाशीःस्तुतयः शास्त्रे+अभिहिताः/ तासामागारे+अभिहुतानां याः क्षीरवत्यस्तासां क्षीरकुडवं &सकृदेवोपयुञ्जीत, यास्त्वक्षीरा मूलवत्यस्तासां प्रदेशिनीप्रमाणानि त्रीणि काण्डानि प्रमाणमुपयोगे, श्वेतकापोती समूलपत्रा& भक्षयितव्या, गोनस्यजगरीकृष्णकापोतीनां सनखमुष्टिं खण्डशः कल्पयित्वा क्षीरेण विपाच्य परिस्राव्याभिघारितमभिहुतं च सकृदेवोपयुञ्जीत, चक्रकायाः पयः सकृदेव, ब्रह्मसुवर्चला सप्तरात्रमुपयोक्तव्या भक्ष्यकल्पेन, शेषाणां पञ्च पञ्च पलानि क्षीराढकक्वथितानि प्रस्थे+अवशिष्टे+अवतार्य परिस्राव्य सकृदेवोपयुञ्जीत/ सोमवदाहारविहारौ व्याख्यातौ, केवलं नवनीतमभ्यङ्गार्थे, शेषं सोमवदानिर्गमादिति॥ SS4.30.6/ भवन्ति चात्र युवानं सिंहविक्रान्तं कान्तं श्रुतनिगादिनम्/ कुर्युरेताः क्रमेणैव द्विसहस्रायुषं नरम्॥ SS4.30.7/ अङ्गदी कुण्डली मौली दिव्यस्रक्चन्दनाम्बरः/ चरत्यमोघसङ्कल्पो नभस्यम्बुददुर्गमे॥ SS4.30.8/ व्रजन्ति पक्षिणो येन जललम्बाश्च तोयदाः/ गतिः सौषधिसिद्धस्य सोमसिद्धे &गतिः परा॥ SS4.30.9/ अथ वक्ष्यामि विज्ञानमौषधीनां पृथक् पृथक्/ मण्डलैः कपिलैश्चित्रैः सर्पाभा पञ्चपर्णिनी॥ SS4.30.10/ पञ्चारत्निप्रमाणा च विज्ञेया+अजगरी बुधैः/ निष्पत्रा कनकाभासा मूले द्व्यङ्गुलसंमिता॥ SS4.30.11/ सर्पाकारा लोहितान्ता श्वेतकापोतिरुच्यते/ द्विपर्णिनीं मूलभवामरुणां कृष्णमण्डलाम्॥ SS4.30.12/ द्व्यरत्निमात्रां जानीयाद्गोनसीं गोनसाकृतिम्/ सक्षीरां रोमशां मृद्वीं रसेनेक्षुरसोपमाम्॥ SS4.30.13/ एवंरूपरसां चापि कृष्णकापोतिमादिशेत्/ कृष्णसर्पस्वरूपेण वाराही कन्दसंभवा॥ SS4.30.14/ एकपत्रा महावीर्या भिन्नाञ्जनसमप्रभा/ छत्रातिच्छत्रके विद्याद्रक्षोघ्ने कन्दसंभवे॥ SS4.30.15/ जरामृत्युनिवारिण्यौ श्वेतकापोतिसंस्थिते/ कान्तैर्द्वादशभिः पत्रैर्मयूराङ्गरुहोपमैः॥ SS4.30.16/ कन्दजा काञ्चनक्षीरी कन्या नाम महौषधी/ करेणुः सुबहुक्षीरा कन्देन गजरूपिणी॥ SS4.30.17/ हस्तिकर्णपलाशस्य तुल्यपर्णा द्विपर्णिनी/ अजास्तनाभकन्दा तु सक्षीरा श्रुपरूपिणी॥ SS4.30.18/ अजा महौषधी ज्ञेया शङ्खकुन्देन्दुपाण्डुरा/ श्वेतां विचित्रकुसुमां काकादन्या समां क्षुपाम्॥ SS4.30.19/ &चक्रकामोषधीं विद्याज्जरामृत्युनिवारिणीम्/ मूलिनी पञ्चभिः पत्रैः सुरक्तांशुककोमलैः॥ SS4.30.20/ आदित्यपर्णिनी ज्ञेया सदा++आदित्यानुवर्तिनी/ कनकाभा जलान्तेषु सर्वतः परिसर्पति॥ SS4.30.21/ सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला/ अरत्निमात्रक्षुपका पत्रैर्द्व्यङ्गुलसंमितैः॥ SS4.30.22/ पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसन्निभैः/ श्रावणी महती ज्ञेया कनकाभा पयस्विनी॥ SS4.30.23/ श्रावणी पाण्डुराभासा महाश्रावणिलक्षणा/ गोलोमी चाजलोमी च रोमशे कन्दसंभवे॥ SS4.30.24/ हंसपादीव विच्छिन्नैः पत्रैर्मूलसमुद्भवैः/ अथवा शङ्खपुष्प्या च समाना सर्वरूपतः॥ SS4.30.25/ वेतेन महता++आविष्टा सर्पनिर्मोकसन्निभा/ एषा वेगवती नाम जायते ह्यम्बुदक्षये॥ SS4.30.26/ सप्तादौ सर्परूपिण्यो ह्यौषध्यो याः प्रकीर्तिताः/ तासामुद्धरणं कार्यं मन्त्रेणानेन सर्वदा॥ SS4.30.27/ महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि/ तपसा तेजसा वा+अपि प्रशाम्यध्वं शिवाय वै॥ SS4.30.28/ नत्रेणानेन मतिमान् सर्वा एवाभिमन्त्रयेत्/ अश्रद्दधानैरलसैः कृतघ्नैः पापकर्मभिः॥ SS4.30.29/ नैवासादयितुं शक्याः सोमाः सोमसमास्तथा/ पीतावशेषममृतं देवैर्ब्रह्मपुरोगमैः॥ SS4.30.30/ निहितं सोमवीर्यासु सोमे चाप्योषधीपतौ/ देवसुन्दे ह्रदवरे तथा सिन्धौ महानदे॥ SS4.30.31/ दृश्यते च जलान्तेषु मेध्या ब्रह्मसुवर्चला/ आदित्यपर्णिनी ज्ञेया तथैव हिमसंक्षये॥ SS4.30.32/ दृश्यते+अजगरी नित्यं गोनसी चाम्बुदागमे/ काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम्॥ SS4.30.33/ करेणुस्तत्र कन्या च छत्रातिच्छत्रके तथा/ गोलोमी चाजलोमी च महती श्रावणी तथा॥ SS4.30.34/ वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते/ कौशिकीं सरितं तीर्त्वा सञ्जयन्त्यास्तु पूर्वतः॥ SS4.30.35/ क्षितिप्रदेशो वल्मीकैराचितो योजनत्रयम्/ विज्ञेया तत्र कापोती श्वेता वल्मीकमूर्धसु॥ SS4.30.36/ मलये नलसेतौ च वेगवत्यौषधी ध्रुवा/ कार्तिक्यां पौर्णमास्यां च भक्षयेत्तामुपोषितः&॥ SS4.30.37/ सोमवच्चात्र वर्तेत फलं तावच्च कीर्तितम्/ सर्वा विचेयास्त्वोपध्यः सोमाश्चाप्यर्बुदे गिरौ॥ SS4.30.38/ स शृङ्गैर्देवचरितैरम्बुदानीकभेदिभिः/ व्याप्तस्तीर्थैश्च विख्यातैः सिद्धर्षिसुरसेवितैः॥ SS4.30.39/ गुहाभिर्भीमरूपाभिः सिंहोन्नादितकुक्षिभिः/ विविधैर्धातुभिश्चित्रैः सर्वत्रैवोपशोभितः॥ SS4.30.40/ नदीषु शैलेषु सरःसु चापि पुण्येष्वरण्येषु तथा++आश्रमेषु/ सर्वत्र सर्वाः परिमार्गितव्याः सर्वत्र भूमिर्हि वसूनि धत्ते॥ इति सुश्रुतसंहितायां चिकित्सास्थाने निवृत्तसंतापीयं रसायनं नाम त्रिंशो+अध्यायः//30॥ एकत्रिंशत्तमो+अध्यायः/ SS4.31.1/ अथातः स्नेहोपयौगिकचिकित्सितं व्याख्यास्यामः॥ SS4.31.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.31.3/ स्नेहसारो+अयं पुरुषः, प्राणाश्च स्नेहभूयिष्टाः स्नेहसाध्याश्च भवन्ति/ स्नेहो हि पानानुवासनमस्तिष्कशिरोवस्त्युत्तरबस्तिनस्यकर्णपूरणगात्राभ्यङ्गभोजनेषूपयोज्यः॥ SS4.31.4/ तत्र द्वियोनिश्चतुर्विकल्पो+अभिहितः स्नेहः स्नेहगुणाश्च/ तत्र जङ्गमेभ्यो गव्यं घृतं प्रधानं, स्थावरेभ्यस्तिलतैलं प्रधानमिति॥ SS4.31.5/ अत ऊर्ध्वं यथाप्रयोजनं &यथाप्रधानं च स्थावरस्नेहानुपदेक्ष्यामः तत्र तिल्वकैरण्डकोशाम्रदन्तीद्रवन्तीसप्तलाशङ्खिनीपलाशविषाणिकागवाक्षीकम्पिल्लकशम्पाकनीलिनीस्नेहा विरेचयन्ति, जीमूतककुटजकृतवेधनेक्ष्वाकुधामार्गवमदनस्नेहा वामयन्ति, विडङ्गखरमञ्जरीमधुशिग्रुसूर्यवल्लीपीलुसिद्धार्थकज्योतिष्मतीस्नेहाः शिरो विरेचयन्ति, करञ्जपूतीककृतमालमातुलुङ्गेङ्गुदीकिराततिक्तकस्नेहा दुष्टव्रणेषूपयुज्यन्ते, तुवरककपित्थकम्पिल्लकभल्लातकपटोलस्नेहा महाव्याधिषु, त्रपुसैर्वारुककर्कारुकतुम्बीकूष्माण्डस्नेहा मूत्रसङ्गेषु, कपोतवङ्कावल्गुजहरीतकीस्नेहाः शर्कराश्मरीषु, कुसुम्भसर्षपातसीपिचुमर्दातिमुक्तकभाण्डीकटुतुम्बीकटभीस्नेहाः प्रमेहेषु, तालनारिकेलपनसमोचप्रियालबिल्वमधूकश्लेष्मातकाम्रातकफलस्नेहाः पित्तसंसृष्टे वायौ, बिभीतकभल्लातकपिण्डीतकस्नेहाः कृष्णीकरणे, श्रवणकङ्गुकटुण्टुकस्नेहाः पाण्डूकरणे, सरलपीतदारुशिंशपागुरुसारस्नेहा दद्रुकुष्ठकिटिमेषु, सर्व एव स्नेहा वातमुपघ्नन्ति, तैलगुणाश्च समासेन व्याख्याताः॥ SS4.31.6/ अत ऊर्ध्वं कषायस्नेहपाकक्रममुपदेक्ष्यामः/ तत्र केचिदाहुः त्वक्पत्रफलमूलादीनां भागस्तच्चतुर्गुणं जलं चतुर्भागावशेषं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः; स्नेहप्रसृतेषु षट्सु चतुर्गुणं द्रवमावप्य चतुरश्चाक्षसमान् &भेषजपिण्डानित्येष स्नेहपाककल्पः/ एतत्तु न सम्यक्; कस्मात् आगमासिद्धत्वात्॥ SS4.31.7/ पलकुडवादीनामतो मानं तु व्याख्यास्यामः तत्र द्वादश धान्यमाषा मध्यमाः सुवर्णमाषकः, ते षोडश सुवर्णम्; अथवा मध्यमनिष्पावा एकोनविंशतिर्धरणं, ताव्यर्धतृतीयानि कर्षः; ततश्चोर्ध्वं चतुर्गुणमभिवर्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभिनिष्पद्यन्ते, तुला पुनः पलशतं, ताः पुनर्विंशतिर्भारः; शुष्काणामिदं मानम्, &आर्द्रद्रवाणां च द्विगुणमिति॥ SS4.31.8/ तत्रान्यतमपरिमाणसंमितानां यथायोगं त्वक्पत्रफलमूलादीनामातपपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा भेद्यान्यणुशो भेदयित्वा+अवकुट्याष्टगुणेन षोडशगुणेन वा+अम्भसा+अभिषिच्यस्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वा+अपहरेदित्येष कषाययाककल्पः/ स्नेहाच्चतुर्भागावशिष्टं क्वाथयित्वा+अपहरेदित्येष कषायपाककल्पः/ स्नेहाच्चतुर्गुणो द्रवः, स्नेहचतुर्थंशो भेषजकल्कः, तदैकध्यं संऋज्य विपचेदित्येष स्नेहपाककल्पः/ अथवा तत्रोदकद्रोणे त्वक्पत्रफलमूलादीनां तुलामावाप्य चतुर्भागावशिष्टं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः; स्नेहकुडवे भेषजपलं पिष्टं कल्कं चतुर्गुणं द्रवमावाप्य विपचेदित्येष स्नेहपाककल्पः॥ SS4.31.9/ भवतश्चात्र स्नेहभेषजतोयानां प्रमाणं यत्र नेरितम्/ तत्रायं विधिरास्थेयो निर्दिष्टे तद्वदेव तु॥ SS4.31.10/ अनुक्ते द्रवकार्ये तु सर्वत्र सलिलं मतम्/ कल्कक्वाथावनिर्देशे गणात्तस्मात् प्रयोजयेत्॥ SS4.31.11/ अत ऊर्ध्वं स्नेहपाकक्रममुपदेक्ष्यामः/ स तु त्रिविधः; तद्यथा मृदुः, मध्यमः, खर इति/ तत्र स्नेहौषधिविवेकमात्रं यत्र भेषजं स मृदुरिति, मधूच्छिष्टमिव विशदमविलेपि यत्र भेषजं स मध्यमः, कृष्णमवसन्नमीषद्विशदं चिक्कणं च यत्र भेषजं स खर इति; अत ऊर्ध्वं दग्धस्नेहो भवति, तं पुनः साधु साधयेत्/ तत्र पानाभ्यवहारयोर्मृदुः, नस्याभ्यङ्गयोर्मध्यमः, बस्तिकर्णपूरणयोस्तु खर इति॥ SS4.31.12/ भवतश्चात्र शब्दस्योपरमे प्राप्ते फेनस्योपशमे तथा/ गन्धवर्णरसादीनां संपत्तौ सिद्धिमादिशेत्॥ SS4.31.13/ घृतस्यैवं विपक्वस्य जानीयात् कुशलो भिषक्/ फेनो+अतिमात्रं तैलस्य शेषं घृतवदादिशेत्॥ SS4.31.14/ अत ऊर्ध्वं स्नेहपानक्रममुपदेक्ष्यामः अथ खलु लघुकोष्ठायातुराय कृतमङ्गलस्वस्तिवाचनायोदयगिरिशिखरसंस्थिते प्रतप्तकनकनिकरपीतलोहिते सवितरि यथाबलं तैलस्य घृतस्य वा मात्रां पातुं प्रयच्छेत्/ पीतमात्रे चोष्णोदकेनोपस्पृश्य सोपानत्को यथासुखं विहरेत्॥ SS4.31.15/ रूक्षक्षतविषार्तानां वातपित्तविकारिणाम्/ हीनमेधास्मृतीनां च सर्पिःपानं प्रशस्यते॥ SS4.31.16/ कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः/ पिबेयुस्तैलसात्म्याश्च तैलं दार्ढ्यार्थिनश्च ये॥ SS4.31.17/ व्यायामकर्शिताः शुष्करेतोरक्ता महारुजः/ महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः॥ SS4.31.18/ क्रूराशयाः क्लेशसहा वातार्ता दीप्तवह्नयः/ मज्जानमाप्नुयुः सर्वे सर्पिर्वा स्वौषधान्वितम्॥ SS4.31.19/ केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्/ देयं बहुकफे चापि व्योषक्षारसमायुतम्॥ SS4.31.20/ दोषाणामल्पभूयस्त्वं संसर्गं समवेक्ष्य च/ युञ्ज्यात्त्रिषष्टिधाभिन्नैः समासव्यासतो रसैः॥ SS4.31.21/ स्नेहसात्म्यः क्लेशसहः काले नात्युष्णशीतले/ अच्छमेव पिबेत् स्नेहमच्छपानं हि पूजितम्॥ SS4.31.22/ शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि/ वातपित्ताधिको रात्रौ वातश्लेष्माधिको दिवा॥ SS4.31.23/ वातपित्ताधिकस्योष्णे तृणमूर्च्छोन्मादकारकः/ शीते वातकफार्तस्य गौरवारुचिशूलकृत्॥ SS4.31.24/ स्नेहपीतस्य चेत्तृष्णा पिबेदुष्णोदकं नरः/ एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुना वमेत्॥ SS4.31.25/ दिह्याच्छीतैः शिरः शीतं तोयं चाप्यवगाहयेत्/ या मात्रा परिजीर्येत चतुर्भागगते+अहनि॥ SS4.31.26/ सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता/ या मात्रा परिजीर्येत तथा+अर्धदिवसे गते॥ SS4.31.27/ सा वृष्या बृंहणी या च मध्यदोषे च पूजिता/ या मात्रा परिजीर्येत चतुर्भागावशेषिते॥ SS4.31.28/ स्नेहनीया च सा मात्रा बहुदोषे च पूजिता/ या मात्रा परिजीर्येत्तु तथा परिणते+अहनि॥ SS4.31.29/ ग्लानिमूर्च्छामदान् हित्वा सा मात्रा पूजिता भवेत्/ अहोरात्रादसंदुष्टा या मात्रा परिजीर्यति॥ SS4.31.30/ सा तु कुष्ठवोषोन्मादग्रहापस्मारनाशिनी/ यथाग्नि प्रथमां मात्रां पाययेत विचक्षणः॥ SS4.31.31/ पीतो ह्यतिबहुः स्नेहो जनयेत् प्राणसंशयम्/ मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति॥ SS4.31.32/ विष्टभ्य चापि जीर्येत्तं वारिणोष्णेन वामयेत्/ ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने/ जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं पिबेत्॥ SS4.31.33/ तेनोद्गारो भवेच्छुद्धो भक्तं रुचिस्तथा/ स्युः पच्यमाने तृड्दाहभ्रमसादारतिक्लमाः॥ SS4.31.34/ परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम्/ यवागूं पाययेच्चोष्णां कामं क्लिन्नाल्पतण्डुलाम्॥ SS4.31.35/ देयौ यूषरसौ वा+अपि सुगन्धी स्नेहवर्जितौ/ कृतौ वा+अत्यल्पसर्पिष्कौ विलेपी वा& विधीयते॥ SS4.31.36/ पिबेत्त्र्यहं चतुरहं पञ्चाहं षडहं तथा/ सप्तरात्रात् परं स्नेहः सात्म्यीभवति सेवितः॥ SS4.31.37/ सुकुमारं कृशं वृद्धं शिशुं स्नेहद्विषं तथा/ तृष्णार्तमुष्णकाले च सह भक्तेन पाययेत्॥ SS4.31.38/ पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तुकः/ पीतमैकध्यमेतद्धि सद्यःस्नेहनमुच्यते॥ SS4.31.39/ भृष्टा मांसरसे स्निग्धा यवागूः सूपकल्पिता/ &प्रक्षुद्रा पीयमाना तु सद्यःस्नेहनमुच्यते॥ SS4.31.40/ सर्पिष्मती पयःसिद्धा यवागूः स्वल्पतण्डुला/ सस्वोष्णा सेव्यमाना तु सद्यःस्नेहनमुच्यते॥ SS4.31.41/ पिप्पल्यो लवणं सर्पिस्तिलपिष्टं वराहजा/ वसा च पीतमैकध्यं सद्यःस्नेहनमुच्यते॥ SS4.31.42/ शर्कराचूर्णसंसृष्टे दोहनस्थे घृते तु गाम्/ दुग्ध्वा क्षीरं पिबेद्रूक्षः सद्यःस्नेहनमुच्यते॥ SS4.31.43/ यवकोलकुलत्थानां क्वाथो मागधिकान्वितः/ पयो दधि सुरा चेति घृतमप्यष्टमं भवेत्&॥ SS4.31.44/ सिद्धमेतैर्घृतं पीतं सद्यःस्नेहनमुत्तमम्/ राज्ञे राजसमेभ्यो वा देयमेतद्घृतोत्तमम्॥ SS4.31.45/ बलहीनेषु वृद्धेषु मृद्वग्निस्त्रीहतात्मसु/ अल्पदोषेषु योज्याः स्युर्ये योगाः सम्यगीरिताः॥ SS4.31.46/ विवर्जयेत् स्नेहपानमजीर्णी तरुणज्वरी&/ दुर्बलो+अरोचकी स्थूलो मूर्च्छार्तो मदपीडितः॥ SS4.31.47/ छर्द्यर्दितः पिपासार्तः श्रान्तः पानक्लमान्वितः/ दत्तबस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः॥ SS4.31.48/ अकाले दुर्दिने चैव न च स्नेहं पिबेन्नरः/ अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत्॥ SS4.31.49/ स्नेहपानाद्भवन्त्येषां नॄणां नानाविधा गदाः/ गदा वा कृच्छ्रतां यान्ति न सिध्यन्त्यथवा पुनः॥ SS4.31.50/ गर्भाशये+अवशेषाः स्यू रक्तक्लेदमलास्ततः/ स्नेहं जह्यान्निषेवेत पाचनं रूक्षमेव च// SS4.31.51/ दशरात्रात्ततः स्नेहं यथावदवचारयेत्/ पुरीषं ग्रथितं रूक्षं कृच्छ्रादन्नं विपच्यते॥ SS4.31.52/ उरो विदहते वायुः कोष्ठादुपरि धावति/ दुर्वर्णो दुर्बलश्चैव रूक्षो भवति मानवः॥ SS4.31.53/ सुस्निग्धा त्वग्विट्शैथिल्यं दीप्तो+अग्निर्मृदुगात्रता/ ग्लानिर्लाघवमङ्गानामधस्तात् स्नेहदर्शनम्/ सम्यक्स्निग्धस्य लिङ्गानि स्नेहोद्वेगस्तथैव च// SS4.31.54/ भक्तद्वेषो मुखस्रावो गुददाहः प्रवाहिका/ पुरीषातिप्रवृत्तिश्च भृशस्निग्धस्य लक्षणम्॥ SS4.31.55/ रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्/ श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः॥ SS4.31.56/ दीप्तान्तरग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः/ दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी& पुरुषो भवेत्तु॥ SS4.31.57/ स्नेहो हितो दुर्बलह्निदेहसन्धुक्षणे व्याधिनिपीडितस्य/ बलान्वितौ भोजनदोषजातैः प्रमर्दितुं तौ सहसा न साध्यौ॥ इति सुश्रुतसंहितायां चिकित्सास्थाने स्नेहोपयौगिकचिकित्सितं नामैकत्रिंशत्तमो+अध्यायः//31॥ द्वात्रिंशत्तमो+अध्यायः/ SS4.32.1/ अथातः स्वेदावचारणीयं चिकित्सितं व्याख्यास्यामः॥ SS4.32.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.32.3/ चतुर्विधः स्वेदः तद्यथा तापस्वेद, ऊष्मस्वेद, उपनाहस्वेदो, द्रवस्वेद इति अत्र सर्वस्वेदविकल्पावरोधः॥ SS4.32.4/ तत्र तापस्वेदः पाणिकांस्यकन्दुककपालवालुकावस्त्रैः प्रयुज्यते, शयानस्य चाङ्गतापो बहुशः खादिराङ्गारैरिति&॥ SS4.32.5/ ऊष्मस्वेदस्तु कपालपाषाशेष्टकालोहपिण्डानग्निवर्णानद्भिरासिञ्चेदम्लद्रव्यैर्वा, तैरार्द्रालक्तकपरिवेष्टितैरङ्गप्रदेशं& स्वेदयेत्/ मांसरसपयोदधिस्नेहधान्याम्लवातहरपत्रभङ्गक्वाथपूर्णां वा कुम्भीमनुतप्तां प्रावृत्योष्माणं गृह्णीयात्/ पार्श्वच्छिद्रेण वा कुम्भेनाधोमुखेन तस्या मुखमभिसन्धाय तस्मिञ्छिद्रेहस्तिशुण्डाकारां नाडीं प्रणिधाय तं स्वेदयेत्॥ SS4.32.6/ सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम्/ हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम्/ सुखा सर्वाङ्गगा ह्येषा न च क्लिश्नाति मानवम्॥ SS4.32.7/ व्यामार्धमात्रा त्रिर्वक्रा हस्तिहस्तसमाकृतिः/ स्वेदनार्थे हिता नाडी कैलिञ्जी हस्तिशुण्डिका॥ SS4.32.8/ पुरुषायाममात्रां च भूमिमुत्कीर्य खादिरैः/ काष्ठैर्दग्ध्वा तथा+अभ्युक्ष्य क्षीरधान्याम्लवारिभिः॥ SS4.32.9/ पत्रभङ्गैरवच्छाद्य शयानं स्वेदयेत्ततः/ पूर्ववत् स्वेदयेद्दग्ध्वा भस्मापोह्यापि वा शिलाम्॥ SS4.32.10/ पूर्ववत् कुटीं वा चतुर्द्वारां कृत्वा तस्यामुपविष्टस्यान्तश्चतुर्द्वारे+अङ्गारानुपसन्धाय तं स्वेदयेत्॥ SS4.32.11/ &कोशधान्यानि वा सम्यगुपस्वेद्यास्तीर्य किलिञ्जे+अन्यस्मिन् वा तत्प्रतिरूपके शयानं प्रावृत्य स्वेदयेत्; एवं पांशुगोशकृत्तुषबुसपलालोष्मभिः स्वेदयेत्॥ SS4.32.12/ उपनाहस्वेदस्तु वातहरमूलकल्कैरम्लपिष्टैर्लवणप्रगाढैः सुस्निग्धैः सुखोष्णैः प्रदिह्य स्वेदयेत्/ एवं काकोल्यादिभिरेलादिभिः सुरसादिभिस्तिलातसीसर्षपकल्कैः कृशरापायसोत्कारिकाभिर्वेशवारैः साल्वणैर्वा तनुवस्त्रावनद्धैः स्वेदयेत्॥ SS4.32.13/ द्रवस्वेदस्तु वातहरद्रव्यक्वाथपूर्णे कोष्णकटाहे& द्रोण्यां वा+अवगाह्य स्वेदयेत्, एवं पयोमांसरसयूषतैलधान्याम्लघृतवसामूत्रेष्ववगाहेत; एतैरेव &सुखोष्णैः कषायैश्च परिषिञ्चेदिति॥ SS4.32.14/ तत्र तापोष्मस्वेदौ विशेषतः श्लेष्मघ्नौ, उपनाहस्वेदो वातघ्नः, अन्यतरस्मिन् पित्तसंसृष्टे द्रवस्वेद इति॥ SS4.32.15/ कफमेदोन्विते वायौ निवातातपगुरुप्रावरणनियुद्धाध्वव्यायामभारहरणामर्षैः स्वेदमुत्पादयेदिति॥ SS4.32.16/ भवन्ति चात्र चतुर्विधो यो+अभिहितो द्विधा स्वेदः प्रयुज्यते/ सर्वस्मिन्नेव देहे तु देहस्यावयवे तथा॥ SS4.32.17/ येषां नस्यं विधातव्यं बस्तिश्चैव हि देहिनाम्/ शोधनीयाश्च ये केचित् पूर्वं स्वेद्यास्तु ते मताः॥ SS4.32.18/ पश्चात् स्वेद्या हृते शल्ये मूढगर्भा+अनुपद्रवा/ सम्यक् प्रजाता काले या पश्चात् स्वेद्या विजानता॥ SS4.32.19/ स्वेद्यः पूर्वं च पश्चाच्च भगन्दर्यर्शसस्तथा/ अश्मर्या चातुरो जन्तुः शेषाञ्छास्त्रे प्रचक्ष्महे॥ SS4.32.20/ नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविद्भिः कथञ्चित्/ दृष्टं लोके काष्ठमस्निग्धमाशु गच्छेद्भङ्गं स्वेदयोगैर्गृहीतम्॥ SS4.32.21/ स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः स्वस्थानस्था ये च मार्गेषु लीनाः/ सम्यक् स्वेदैर्योजितैस्ते द्रवत्वं प्राप्ताः कोष्ठं &शोधनैर्यान्त्यशेषम्॥ SS4.32.22/ अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम्/ कुर्यात् स्वेदो हन्ति निद्रां सतन्द्रां सन्धीन् स्तब्धांश्चेष्टयेदाशु युक्तः॥ SS4.32.23/ स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वं मार्दवं चातुरस्य/ सम्यक्स्विन्ने लक्षणं प्राहुरेतन्मिथ्यास्विन्ने व्यत्ययेनैतदेव// SS4.32.24/ स्विन्ने+अत्यर्थं सन्धिपीडा विदाहः स्फोटोत्पत्तिः पित्तरक्तप्रकोपः/ मूर्च्छा भ्रान्तिर्दाहतृष्णे क्लमश्च कुर्यात्तूर्णं तत्र शीतं विधानम्॥ SS4.32.25/ पाण्डुर्मेही पित्तरक्ती क्षयार्तः क्षामो+अजीर्णी &चोदरार्तो विषार्तः/ तृड्च्छर्द्यार्तो गर्भिणी पीतमद्यो &नैते स्वेद्या यश्च मर्त्यो&अतिसारी/ स्वेदादेषां यान्ति देहा विनाशं नोसाध्यत्वं यान्ति चैषां विकाराः॥ SS4.32.26/ स्वेदैः साध्यो दुर्बलो+अजीर्णभक्तः स्यातां चेद्द्वौ स्वेदनीयौ ततस्तौ/ एतेषां स्वेदसाध्या ये व्याधयस्तेषु बुद्धिमान्/ मृदून् स्वेदान् प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु॥ SS4.32.27/ सर्वान् स्वेदान्निवाते च जीर्णान्नस्यावचारयेत्/ स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी॥ SS4.32.28/ स्विद्यमानस्य च मुहुर्हृदयं शीतलैः स्पृशेत्/ सम्यक्स्विन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः॥ SS4.32.29/ स्वभ्यक्तं प्रावृताङ्गं च निवातशरणस्थितम्/ भोजयेदनभिष्यन्दि सर्वं चाचारमादिशेत्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने स्वेदावचारणीयं चिकित्सितं नाम द्वात्रिंशो+अध्यायः//32॥ त्रयस्त्रिंशत्तमो+अध्यायः/ SS4.33.1/ अथातो वमनविरेचनसाध्योपद्रवचिकित्सितं व्याख्यास्यामः॥ SS4.33.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.33.3/ दोषाः क्षीणा बृंहयितव्याः, कुपिताः प्रशमयितव्याः, वृद्धा निर्हर्तव्याः, समाः परिपाल्या इति सिद्धान्तः॥ SS4.33.4/ प्राधान्येन वमनविरेचने वर्तते निर्हरणे दोषाणाम्/ तस्मात्तयोर्विधानमुच्यमानमुपधारय// SS4.33.5/ अथातुरं स्निग्धं स्विन्नमभिष्यन्दिभिराहारैरनवबद्धदोषमवलोक्य श्वो वमनं पाययिता+अस्मीति संभोजयेत्तीक्ष्णाग्निं बलवन्तं बहुदोषं महाव्याधिपरीतं वमनसात्म्यं च// SS4.33.6/ भवति चात्र पेशलैर्विविधैरन्नैर्दोषानुत्क्लेश्य देहिनः/ स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्तते॥ SS4.33.7/ अथापरेद्युः पूर्वाह्णे साधारणे काले वमनद्रव्यकषायकल्कचूर्णस्नेहानामन्यतमस्य मात्रां पाययित्वा वामयेद्यथायोगं कोष्ठविशेषमवेक्ष्य; असात्म्यबीभत्सदुर्गन्धदुर्दर्शनानि च वमनानि विदध्यात्, अतो विपरीतानि विरेचनानि; तत्र सुकुमारं कृशं बालं वृद्धं भीरुं वा वमनसाध्येषु विकारेषु क्षीरदधितक्रयवागूनामन्यतममाकण्ठं पाययेत्, पीतौषधं च पाणिभिरग्नितप्तैः प्रताप्यमानं मुहूर्तमुपेक्षेत; तस्य च स्वेदप्रादुर्भावेण शिथिलतामापन्नं स्वेभ्यः स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं जानीयात्, ततः प्रवृत्तहृल्लासं ज्ञात्वा जानुमात्रासनोपविष्टमाप्तैर्ललाटे पृष्ठे पार्श्वयोः कण्ठे च पाणिभिः सुपरिगृहीतमङ्गुलीगन्धर्वहस्तोत्पलनालानामन्यतमेन कण्ठमभिस्पृशन्तं वामयेत्तावद्यावत् सम्यग्वान्तलिङ्गानीति॥ SS4.33.8/ भवतश्चात्र कफप्रसेकं हृद्याविशुद्धिं कण्डूं च दुश्छर्दितलिङ्गमाहुः/ पित्तातियोगं च चिसंज्ञतां च हृत्कण्ठपीडामपि चातिवान्ते॥ SS4.33.9/ पित्ते कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि/ लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत्॥ SS4.33.10/ सम्यग्वान्तं चैनमभिसमीक्ष्य स्नेहनविरेचनशमनानां धूमानामन्यतमं सामर्थ्यतः पाययित्वा++आचारिकमादिशेत्॥ SS4.33.11/ भवन्ति चात्र ततो+अपराह्णे शुचिशुद्धदेहमुष्णाभिरद्द्भिः परिषिक्तगात्रम्/ कुलत्थमुद्गाढकिजाङ्गलानां यूषै रसैर्वा+अप्युपभोजयेत्तु॥ SS4.33.12/ कासोपलेपस्वरभेदनिद्रातन्द्रास्यदौर्गन्ध्यविषोपसर्गाः/ कफप्रसेकग्रहणीप्रदोषा न सन्ति जन्तोर्वमतः कदाचित्॥ SS4.33.13/ छिन्ने तरौ पुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति/ तथा हृते श्लेष्मणि शोधनेन तज्जा विकाराः प्रशमं प्रयान्ति॥ SS4.33.14/ न वामयेत्तैमिरिकोर्ध्ववातगुल्मोदरप्लीहकृमिश्रमार्तान्&/ स्थूलक्षतक्षीणकृशातिवृद्धमूत्रातुरान् केवलवातरोगान्॥ SS4.33.15/ स्वरोपघाताध्ययनप्रसक्तदुश्छर्दिदुःकोष्ठतृडार्तबालाम्/ ऊर्ध्वास्रपित्तिक्षुधितातिरूक्षगर्भिण्युदावर्तिरूहितांश्च// SS4.33.16/ अवम्यवमनाद्रोगाः कृच्छ्रतां यान्ति देहिनाम्/ असाध्यतां वा गच्छन्ति नैते वाम्यास्ततः स्मृताः॥ SS4.33.17/ एते+अप्यजीर्णव्यथिता वाम्या ये च विषातुराः/ अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना॥ SS4.33.18/ वाम्यास्तु विषशोषस्तन्यदोषमन्दाग्न्युन्मादापस्मारश्लीपदार्बुदविदारिकामेदोमेहगरज्वरारुच्यपच्यामातीसारहृद्रोगचित्तविभ्रमविसर्पविद्रध्यजीर्णमुखप्रसेकहृल्लासश्वासकासपीनसपूतीनासकण्ठौष्ठवक्त्रपाककर्णस्रावाधिजिह्वोपजिह्विकागलशुण्डिकाधःशोणितपित्तिनः कफस्थानजेषु विकारेष्वन्ये च कफव्याधिपरीता इति॥ SS4.33.19/ विरेचनमपि स्निग्धस्विन्नाय वान्ताय च देयम्; अवान्तस्य हि सम्यग्विरिक्तस्यापि सतो+अधः स्रस्तः श्लेष्मा ग्रहणीं छादयति, गौरवमापादयति, प्रवाहिकां वा जनयति॥ SS4.33.20/ अथातुरं श्वो विरेचनं पाययिता+अस्मीति पूर्वाह्णे लघु भोजयेत्, फलाम्लमुष्णोदकं चैनमनुपाययेत्/ अथापरे+अहनि विगतश्लेष्मधातुमातुरोपक्रमणीयादवेक्ष्यातुरमथास्मै औषधमात्रां पातुं प्रयच्छेत्॥ SS4.33.21/ तत्र मृदुः, क्रूरो, मध्यम इति त्रिविधः कोष्ठो भवति/ तत्र बहुपित्तो मृदुः, स दुग्धेनापि विरिच्यते; बहुवातश्लेष्मा क्रूरः, स दुर्विरेच्यः; समदोषो मध्यमः, स साधारण इति/ तत्र मृदौ मात्रा मृद्वी, तीक्ष्णा क्रूरे, मध्ये मध्या कर्तव्येति/ पीतौषधश्च तन्मनाः शय्याभ्याशे विरेच्यते॥ SS4.33.22/ विरेचनं पीतवांस्तु न वेगान् धारयेद्बुधः/ निवातशायी शीताम्बु न स्पृशेन्न प्रवाहयेत्॥ SS4.33.23/ यथा च वमने प्रसेकौषधकफपित्तानिलाः क्रमेण गच्छन्ति, एवं विरेचने मूत्रपुरीषपित्तौषधकफा इति॥ SS4.33.24/ भवन्ति चात्र हृत्कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते/ मूर्च्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम्॥ SS4.33.25/ गतेषु दोषेषु कफान्वितेषु नाभ्या& लघुत्वे मनसश्च तुष्टौ/ गते+अनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्यवस्येत्॥ SS4.33.26/ मन्दाग्निमक्षीणमसद्विरिक्तं न पाययेताहनि तत्र पेयाम्/ क्षीणं तृषार्तं सुविरेचितं च तन्वीं सुखोष्णां लघु पाययेच्च// SS4.33.27/ बुद्धेः प्रसादं बलमिन्दिर्याणां धातुस्थिरत्वं बलमग्निदीप्तिम्/ चिराच्च पाकं वयसः करोति विरेचनं सम्यगुपास्यमानम्॥ SS4.33.28/ यथौदकानामुदके+अपनीते चरस्थिराणां भवति प्रणाशः/ पित्ते हृते त्वेवमुपद्रवाणां पित्तात्मकानां भवति प्रणाशः॥ SS4.33.29/ मन्दाग्न्यतिस्नेहितबालवृद्धस्थूलाः क्षतक्षीणभयोपतप्ताः/ श्रान्तस्तृषार्तो+अपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक्॥ SS4.33.30/ नवप्रविश्यायमदात्ययी च नवज्रवी या च नवप्रसूता/ शल्यार्दिताश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च// SS4.33.31/ विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः॥ SS4.33.32/ विरेच्यास्तु ज्वरगरारुच्यर्शो+अर्बुदोदरग्रन्थिविद्रधिपाण्डुरोगापस्मारहृद्रोगवातरक्तभगन्दरच्छर्दियोनिरोगविसर्पगुल्मपक्वाशयरुग्विबन्धविसूचिकालसकमूत्राघातकुष्ठविस्फोटकप्रमेहानाहप्लीहशोफवृद्धिशस्त्रक्षतक्षाराग्निदग्धदुष्टव्रणाक्षिपाककाचतिमिराभिष्यन्दशिरःकर्णाक्षिनासास्यगुदमेढ्रदाहोर्ध्वरक्तपित्तकृमिकोष्ठिनः पित्तस्थानजेष्वन्येषु च विकारेष्वन्ये च पैत्तिकव्याधिपरीता इति॥ SS4.33.33/ सरत्वसौक्ष्म्यतैक्ष्ण्यौष्ण्यविकाशित्वैर्विरेचनम्/ वमनं तु हरेद्दोषं प्रकृत्या गतमन्यथा॥ SS4.33.34/ यात्यधो दोषमादाय पच्यमानं विरेचनम्/ गुणोत्कर्षाह्व्रजत्यूर्ध्वमपक्वं वमनं पुनः॥ SS4.33.35/ मृदुकोष्ठस्य दीप्ताग्नेरतितीक्ष्णं विरेचनम्/ न सम्यङ्निर्हरेद्दोषानतिवेगप्रधावितम्&॥ SS4.33.36/ पीतं यदौषधं प्रातर्भुक्तपाकसमे क्षणे/ पक्तिं गच्छति दोषांश्च निर्हरेत्तत् प्रशस्यते॥ SS4.33.37/ दुर्बलस्य चलान् दोषानल्पानल्पान् पुनः पुनः/ हरेत् प्रभूतानक्पांस्तु शमयेत् प्रच्युतानपि॥ SS4.33.38/ हरेद्दोषांश्चलान् पक्वान् बलिनो दुर्बलस्य वा/ चला ह्युपेक्षिता दोषाः क्लेशयेयुश्चिरं नरम्॥ SS4.33.39/ मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः/ सन्धुक्षिताग्निं स्निग्धं च स्विन्नं चैव विरेचयेत्॥ SS4.33.40/ स्निग्धस्विन्नस्य भैषज्यैर्दोषस्तूत्क्लेशितो बलात्/ निलीयते न मार्गेषु स्निग्धे भाण्ड इवोदकम्॥ SS4.33.41/ न चातिस्नेहपीतस्तु पिबेत् स्नेहविरेचनम्/ दोषाः प्रचलिताः& स्थानाद्भूयः श्लिष्यन्ति वर्त्मसु॥ SS4.33.42/ विषाभिघातपिडकाशोफपाण्डुविसर्पिणः/ नातिस्निग्धा विशोध्याः स्युस्तथा कुष्ठिप्रमेहिणः॥ SS4.33.43/ विरूक्ष्य स्नेहसात्म्यं तु भूयः संस्नेह्य शोधयेत्/ तेन दोषा हृतास्तस्य भवन्ति बलवर्धनाः॥ SS4.33.44/ प्रागपीतं नरं शोध्यं पाययेतौषधं मृदु/ ततो विज्ञातकोष्ठस्य कार्यं संशोधनं पुनः॥ SS4.33.45/ सुखं दृष्टफलं हृद्यमल्पमात्रं महागुणम्/ व्यापत्स्वल्पात्ययं चापि पिबेन्नृपतिरौषधम्॥ SS4.33.46/ स्नेहस्वेदावनभ्यस्य यस्तु संशोधनं पिबेत्/ दारु शुष्कमिवानामे देहस्तस्य विशीर्यते॥ SS4.33.47/ स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः/ दोषाः कोष्ठगता जन्तोः सुखा हर्तुं विशोधनैः॥ इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनसाध्योपद्रवचिकित्सितं नाम त्रयस्त्रिंशो+अध्यायः//33॥ चतुस्त्रिंशत्तमो+अध्यायः/ SS4.34.1/ अथातो वमनविरेचनव्यापच्चिकित्सितं व्याख्यास्यामः॥ SS4.34.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.34.3/ वैद्यातुरनिमित्तं वमनं विरेचनं च पञ्चदशधा व्यापद्यते/ तत्र वमनस्याधो गतिरूर्ध्वं विरेचनस्येति पृथक्; सामान्यमुभयोः सावशेषौधत्वं, जीर्णौषधत्वं, हीनदोषापहृतत्वं, वातशूलम्, अयोगो, अतियोगो, जीवादानम्, आध्मानं, परिकर्तिका, परिस्रावः, प्रवाहिका, हृदयोपसरणं, विबन्ध, अङ्गप्रग्रह इति॥ SS4.34.4/ तत्र बुभुक्षापीडितस्यातितीक्ष्णाग्नेर्मृदुकोष्ठस्य चावतिष्ठमानं दुर्वमस्य वा गुणसामान्यभावाद्वमनमधो गच्छति, तत्रेप्सितानवाप्तिर्दोषोत्क्लेशश्च&; तमाशु स्नेहयित्वा भूयस्तीक्ष्णतरैर्वामयेत्॥ SS4.34.5/ अपरिशुद्धामाशयस्योत्क्लिष्टश्लेष्मणः सशेषान्नस्य वा+अहृद्यमतिप्रभूतं वा विरेचनं पीतमूर्ध्वं गच्छति, तत्रेप्सितानवाप्तिर्दोषोक्लेशश्च&; तत्राशुद्धामाशयमुल्बणश्लेष्माणमाशु वामयित्वा भूयस्तीक्ष्णतरैर्विरेचयेत्, आमान्वये त्वामवत् संविधानम्, अहृद्ये+अतिप्रभूते च हृद्यं प्रमाणयुक्तं च; अत ऊर्ध्वमुत्तिष्ठत्यौषधे न तृतीयं पाययेत्, ततस्त्वेनं मधुघृतफाणितयुक्तैर्लेहैर्विरेचयेत्॥ SS4.34.6/ दोषविग्रथितमल्पमौषधमवस्थितमूर्ध्वभागिकमधोभागिकं वा न स्रंसयति दोषान्, तत्र तृष्णा पार्श्वशूलं छर्दिर्मूर्च्छा पर्वभेदो हृल्लासो+अरतिरुद्गाराविशुद्धिश्च भवति; तमुष्णाभिरद्भिराशु वामयेदूर्ध्वभागिके, अधोभागिके+अपि च सावशेषौषधमतिप्रधावितदोषमतिबलमसम्यग्विरिक्तलक्षणमप्येवं वामयेत्॥ SS4.34.7/ क्रूरकोष्ठस्यातितीक्ष्णाग्नेरल्पमौषधमल्पगुणं वा भक्तवत् पाकमुपैति, तत्र समुदीर्णा दोषा यथाकालमनिर्ह्रीयमाणा व्याधिविभ्रमं बलविभ्रंशं चापादयन्ति, तमनल्पममन्दमौषधं च पाययेत्॥ SS4.34.8/ अस्निग्धस्विन्नेनाल्पगुणं वा भेषजमुपयुक्तमल्पान् दोषान् हन्ति; तत्र वमने दोषशेषो गौरवमुत्क्लेशं हृदयाविशुद्धिं व्याधिवृद्धिं च करोति, तत्र तं यथायोगं पाययित्वा वामयेद्दृढतरं; विरेचने तु गुदपरिकर्तनमाध्मानं शिरोगौरवमनिःसरणं वा वायोर्व्याधिवृद्धिं च करोति; तमुपपाद्य भूयः स्नेहस्वेदाभ्यां विरेचयेद्दृढतरं, दृढं बहुप्रचलितदोषं वा तृतीये दिवसे+अल्पगुणं चेति॥ SS4.34.9/ अस्निग्धस्विन्नेन रूक्षौषधमुपयुक्तमब्रह्मचारिणा वा वायुं कोपयति, तत्र वायुः प्रकुपितः पार्श्वपृष्ठश्रोणिमन्यामर्मशूलं मूर्च्छां भ्रमं मदं संज्ञानाशं च करोति, तं वातशूलमित्याचक्षते; तमभ्यज्य धाव्यस्वेदेन स्वेदयित्वा यष्टीमधुकविपक्वेन तैलेनानुवासयेत्॥ SS4.34.10/ स्नेहस्वेदाभ्यामविभावितशरीरेणाल्पमौषधमल्पगुणं वा पीतमूर्ध्वमधो वा नाभ्येति दोषांश्चोत्क्लेश्य तैः सह बलक्षयमापादयति, तत्राध्मानं हृदयग्रहस्तृष्णा मूर्च्छा दाहश्च भवति, तमयोगमित्याचक्षते; तमाशु वामयेन्मदनफललवणाम्बुभिर्विरेचयेत्तीक्ष्णतरैः कषायैश्च/ दुर्वान्तस्य तु समुत्क्लिष्टादोषा व्याप्य शरीरं कण्डूश्वयथुकुष्ठपिडकाज्वराङ्गमर्दनिस्तोदनानि कुर्वन्ति, ततस्तानशेषान्मदौषधेनापहरेत्/ अस्निग्धस्विन्नस्य दुर्विरिक्तस्याधोनाभेः स्तब्धपूर्णोदरता शूलं वातपुरीषसङ्गः कण्डूमण्डलप्रादुर्भावो वा भवति, तमास्थाप्य पुनः संस्रेह्य विरेचयेत्तीक्ष्णेन/ नातिप्रवर्तमाने तिष्ठति वा दुष्टसंशोधने तत्सन्तेजनार्थमुष्णोदकं पाययेत्, पाणितापैश्च पार्श्वोदरमुपस्वेदयेत्, ततः प्रवर्तन्ते दोषाः/ अनुप्रवृत्ते चाल्पदोषे जीर्णौषधं बहुदोषमहःशेषं दशरात्रादूर्ध्वमुपसंस्कृतदेहं स्नेहस्वेदाभ्यां भूयः शोधयेत्/ दुर्विरेच्यमास्थाप्य पुनः संस्नेह्य विरेचयेत्/ ह्रीभयलोभैर्वेगाघातशीलाः प्रायशः स्त्रियो राजसमीपस्था वणिजः श्रोत्रियाश्च भवन्ति, तस्मादेते दुर्विरेच्याः, बहुवातत्वात्; अत एव तानतिस्निग्धान् स्वेदोपपन्नाञ् शोधयेत्॥ SS4.34.11/ स्न्गिधस्विन्नस्यातिमात्रमतिमृदुकोष्ठस्य वा+अतितीक्ष्णमधिकं वा दत्तमौषधमतियोगं कुर्यात्/ तत्र वमनातियोगे पित्तातिप्रवृत्तिर्बलविस्रंसो वातकोपश्च बलवान् भवति, तं घृतेनाभ्यज्यावगाह्य शीतास्वप्सु शर्करामधुमिश्रैर्लेहैरुपचरेद्यथास्वं; विरेचनातियोगे कफस्यातिप्रवृत्तिरुत्तरकालं च सरक्तस्य, तत्रापि बलविस्रंसो वातकोपश्च बलवान् भवति, &तमतिशीताम्बुभिः परिषिच्यावगाह्य वा शीतैस्तण्डुलाम्बुभिर्मधुमिश्रैश्छर्दयेत्, पिच्छाबस्तिं चास्मै दद्यात्, क्षीरसर्पिषा चैनमनुवासयेत्, प्रियङ्ग्वादिं चास्मै तण्डुलाम्बुना पातुं प्रयच्छेत्, क्षीररसयोश्चान्यतरेण भोजयेत्॥ SS4.34.12/ तसिमिन्नेव वमनातियोगे प्रवृद्धे शोणितं ष्ठीवति छर्दयति वा, तत्र जिह्वानिःसरणमपसरणमक्ष्णोर्व्यावृत्तिर्हनुसंहननं तृष्णा हिक्का ज्वरो वैसंज्ञ्यमित्यौपद्रवा भवन्ति; तमजासृक्चन्दनोशीराञ्जनलाजचूर्णैः सशर्करोदकैर्मन्थं पाययेत्, फलरसैर्वा सघृतक्षौद्रशर्करैः शुङ्गाभिर्वा वटादीनां पेयां सिद्धां सक्षौद्रां वर्चोग्राहिभिर्वा, पयसा जाङ्गलरसेन वा भोजयेत्, अतिस्रुतशोणितविधानेनोपचरेत्; जिह्वामतिसर्पितां कटुकलवणचूर्णप्रघृष्टां तिलद्राक्षाप्रलिप्तां वा+अन्तः पीडयेत्, अन्तः प्रविष्टायामम्लमन्ये तस्य पुरस्तात् खादयेयुः; व्यावृत्ते चाक्षिणी घृताभ्यक्ते पीडयेत्, तृष्णादिषु च यथास्वं प्रतिकुर्वीत, विसंज्ञे वेणुवीणागीतस्वनं श्रावयेत्॥ SS4.34.13/ विरेचनातियोगे च सचन्द्रकं सलिलमधः स्रवति ततो मांसधावनप्रकाशमुत्तरकालं जीवशोणितं च, ततो गुदनिःसरणं वेपथुर्वमनातियोगोपद्रवाश्चास्य भवन्ति; तमपि निःस्रुतशोणितविधानेनोपचरेत्, निःसर्पितगुदस्य गुदमभ्यज्य परिस्वेद्यान्तः पीडयेत् क्षुद्ररोगचिकित्सितं वा वीक्षेत, वेपथौ वातव्याधिविधानं कुर्वीत, जिह्वानिःसरणादिषूक्तः प्रतीकारः, अतिप्रवृत्ते वा जीवशोणिते काश्मरीफलबदरीदूर्वोशीरैः शृतेन पयसा घृतमण्डाञ्जनयुक्तेन सुशीतेनास्थापयेत्, न्यग्रोधादिकषायेक्षुरसघृतशोणितसंसृष्टैश्चैनं बस्तिभिरुपाचरेत्, शोणितष्ठीवने रक्तपित्तरक्तातीसारक्रियाश्चास्य विधध्यात्, न्यग्रोधादिं चास्य विदध्यात् पानभोजनेषु॥ SS4.34.14/ जीवशोणितरक्तपित्तयोश्च जिज्ञासार्थं तस्मिन् पिचुं प्लोतं वा क्षिपेत्, यद्युष्णोदकप्रक्षालितमपि वस्त्रं रञ्जयति तज्जीवशोणितमवगन्तव्यं; सभक्तं च शुने दद्याच्छक्तुसंमिश्रं वा, स यद्युपभुञ्जीत तज्जीवशोणितमवगन्तव्यम्; अन्यथा रक्तपित्तमिति॥ SS4.34.15/ सशेषान्नेन बहुदोषेण रूक्षेणानिलप्रायकोष्ठेनानुष्णमस्निग्धं वा पीतमौषधमाध्मापयति, तत्रानिलमूत्रपुरीषसङ्गः समुन्नद्धोदरता पार्श्वभङ्गो गुदबस्तिनिस्तोदनं भक्तारुचिश्च भवति, तं चाध्मानमित्याचक्षते; तमुपस्वेद्यानाहवर्तिदीपनबस्तिक्रियाभिरुपचरेत्॥ SS4.34.16/ क्षामेणातिमृदुकोष्ठेन मन्दाग्निना रूक्षेण वा+अतितीक्ष्णोष्णातिलवणमतिरूक्षं वा पीतमौषधं पित्तानिलौ प्रदूष्य परिकर्तिकामापादयति, तत्र गुदनाभिमेढ्रेबस्तिशिरःसु सदाहं परिकर्तनमनिलसङ्गो वायुविष्टम्भो भक्तारुचिश्च भवति; तत्र पिच्छाबस्तिर्यष्टीमधुककृष्णतिलकल्कमधुघृतयुक्तः, शीताम्बुपरिषिक्तं चैनं पयसा भुक्तवन्तं घृतमण्डेन यष्टीमधुकसिद्धेन तैलेन वा+अनुवासयेत्॥ SS4.34.17/ क्रूरकोष्ठस्यातिप्रभूतदोपस्य मृद्वौषधमवचारितं समुत्क्लिश्य दोषान्न निःशेषानपहरति, ततस्ते दोषाः परिस्रावमापादयन्ति, तत्र दौर्बल्योदरविष्टम्भारुचिगात्रसदनानि भवन्ति, सवेदनौ चास्य पित्तश्लेष्माणौ परिस्रवतः, तं परिस्रावमित्याचक्षते; तमजकर्णधवतिनिशपलाशबलाकषायैर्मधुसंयुक्तैरास्थापयेत्, उपशान्तदोषं स्निग्धं च भूयः संशोधयेत्॥ SS4.34.18/ अतिरूक्षे+अतिस्निग्धे वा &भेषजमवचारितमप्राप्तं वातवर्च उदीरयति वेगाघातेन वा, तदा प्रवाहिका भवति; तत्र सवातं सदाहं सशूलं गुरु पिच्छिलं श्वेतं कृष्णं सरक्तं वा भृशं प्रवाहमाणः कफमुपविशति; तां परिस्रावविधानेनोपचरेत्॥ SS4.34.19/ यस्तूर्ध्वमधो वा भेषजवेगं प्रवृत्तमज्ञत्वाद्विनिहन्ति तस्योपसरणं हृदि कुर्वन्ति दोषाः, तत्र प्रधानमर्मसन्तापाद्वेदनाभिरत्यर्थं पीड्यमानो दन्तान् किटकिटायते &उद्गताक्षो जिह्वां स्वादति प्रताम्यत्यचेताश्च भवति, तं परिवर्जयन्ति मूर्खाः; तमभ्यज्य धान्यस्वेदेन स्वेदयेत्, यष्टिमधुकसिद्धेन च तैलेनानुवासयेत्, शिरोविरेचनं चास्मै तीक्ष्णं विदध्यात्, ततो यष्टिमधुकमिश्रेण तण्डुलाम्बुना छर्दयेत्, यथादोषोच्छ्रायेण चैनं बस्तिभिरुपाचरेत्॥ SS4.34.20/ यस्तूर्ध्वमधो वा प्रवृत्तदोषः शीतागारमुदकमनिलमन्यद्वा सेवेत, तस्य दोषाः स्रोतःस्ववलीयमाना &घानीभावमापन्ना वातमूत्रशकृद्ग्रहमापाद्य विबध्यन्ते&, तस्याटोपो दाहो ज्वरो वेदनाश्च तीव्रा भवन्ति; तमाशु वामयित्वा प्राप्तकालां क्रियां कुर्वीत; अधोभागे त्वधोभागदोषहरद्रव्यं सैन्धवाम्लमूत्रसंसृष्टं विरेचनाय पाययेत्, आस्थापनमनुवासनं च यथादोषं विदध्यात्, यथादोषमाहारक्रमं च; उभयतोभागे तूपद्रवविशेषान् यथास्वं प्रतिकुर्वीत// SS4.34.21/ या तु विरेचने गुदपरिकर्तिका तद्वमने कण्ठक्षणनं, यदधः परिस्रवणं स ऊर्ध्वभागे श्लेष्मप्रसेकः, या त्वधाः प्रवाहिका सा तूर्ध्वं शुष्कोद्गारा इति॥ SS4.34.22/ भवति चात्र यास्त्वेता व्यापदः प्रोक्ता दश पञ्च च तत्त्वतः/ एता विरेकातियोगदुर्योगायोगजाः स्मृताः॥ इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनव्यापच्चिकित्सितं नाम चतुस्त्रिंशो+अध्यायः//34॥ पञ्चत्रिंशत्तमो+अध्यायः/ SS4.35.1/ अथातो नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः॥ SS4.35.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.35.3/ तत्र स्नेहादीनां कर्मणां बस्तिकर्म प्रधानतममाहुराचार्याः/ कस्मात् अनेककर्मकरत्वाद्बस्तेः; इह खलु बस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणां संशोधनसंशमनसंग्रहणानि करोति, क्षीणशुक्रं वाजीकरोति, कृशं बृंहयति, स्थूलं कर्शयति, चक्षुः प्रीणयति, वलीपलितमपहन्ति, वयः स्थापयति॥ SS4.35.4/ शरीरोपचयं वर्णं बलमारोग्यमायुषः/ कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः॥ SS4.35.5/ तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाधिमन्थार्दिताक्षेपकपक्षाघातैकाङ्गसर्वाङ्गरोगाध्मानोदरयोनिशूलशर्कराशूलवृद्ध्युपदंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवातमूत्रपुरीषोदावर्तशुक्रार्तवस्तन्यनाशहृद्धनुमन्याग्रहशर्कराश्मरीमूढगर्भप्रभृतिषु& चास्यर्थमुपयुज्यते॥ SS4.35.6/ भवति चात्र बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते/ संसर्गे सन्निपाते च बस्तिरेव हितः सदा॥ SS4.35.7/ तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि कनिष्ठिकानामिकामध्यमाङ्गुलिपरिणाहान्यग्रे+अध्यर्धाङ्गुलद्व्यङ्गुलार्धतृतीयाङ्गुलसन्निविष्टकर्णिकानि कङ्कश्येनबर्हिणपक्षनाडीतुल्यप्रवेशानि मुद्गमाषकलायमात्रस्रोतांसि विदध्यान्नेत्राणि/ तेषु चास्थापनद्रव्यप्रमाणमातुरहस्तसंमितेन प्रसृतेन संमितौ प्रसृतौ द्वौ चत्वारो+अष्टौ च विधेयाः॥ SS4.35.8/ वर्षान्तरेषु& नेत्राणां बस्तिमानस्य चैव हि/ वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम्&॥ SS4.35.9/ पञ्चविंशतेरूर्ध्वं द्वादशाङ्गुलं, मूले+अङ्गुष्ठोदरपरीणाहम्, अग्रे कनिष्ठिकोदरपरीणाहम्, अग्रे त्र्यङ्गुलसन्निविष्टकर्णिकं, गृध्रपक्षनाडींतुल्यप्रवेशं, कोलास्थिमात्रछिद्रं, क्लिन्नकलायमात्रछिद्रमित्येके; सर्वाणि मूले बस्तिनिबन्धनार्थं द्विकर्णिकानि/ आस्थापनद्रव्यप्रणाणं तु विहितं द्वादशप्रसृताः/ सप्ततेस्तूर्ध्वं नेत्रप्रमाणमेतदेव, द्रव्यप्रमाणं तु द्विरष्टवर्षवत्॥ SS4.35.10/ मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्बालवृद्धयोः/ तयोस्तीक्ष्णः प्रयुक्तस्तु बस्तिर्हिंस्याद् बलायुषी॥ SS4.35.11/ (&व्रणनेत्रमष्टाङ्गुलं मुद्गवाहिस्रोतः; व्रणमवेक्ष्य यथास्वं स्नेहकषाये विदधीत//) SS4.35.12/ तत्र नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारमयानि श्लक्ष्णानि दृढानि गोपुच्छाकृतीन्यृजूनि गुटिकामुखानि च// SS4.35.13/ बस्तयश्च &बन्ध्या मृदवो नातिवहला दृढाः प्रमाणवन्तो गोमहिषवराहाजोरभ्राणाम्॥ SS4.35.14/ नेत्रालाभे हिता नाडी नलवंशास्थिसंभवा/ बस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम्॥ SS4.35.15/ बस्तिं निरुपदिग्धं तु शुद्धं सुपरिमार्जितम्/ मृद्वनुद्धतहीनं च मुहुः स्नेहविमर्दितम्॥ SS4.35.16/ नेत्रामूले प्रतिष्ठाप्य न्युब्जं तु विवृताननम्/ बद्ध्वा लोहेन तप्तेन चर्मस्रोतसि निर्दहेत्॥ SS4.35.17/ परिवर्त्य ततो बस्तिं बद्ध्वा गुप्तं निधापयेत्/ आस्थापनं च तैलं च यथावत्तेन दापयेत्॥ SS4.35.18/ तत्र द्विविधो बस्तिः नैरूहिकः, स्नैहिकश्च/ आस्थापनं, निरूह इत्यनर्थान्तरं; तस्य विकल्पो माधुतैलिकः; तस्य प्रयायशब्दो यापनो, युक्तरथः, सिद्धबस्तिरिति/ स दोषनिर्हरणाच्छरीरनीरोहणाद्वा निरूहः, बयःस्थापनादायुःस्थापनाद्वा आस्थापनम्/ माधुतैलिकविधानं च निरूहोपक्रमचिकित्सिते वक्ष्यामः/ यथाप्रमाणगुणविहितः& स्नेहबस्तिविकल्पो+अनुवासनः पादाव(पादाप)कृष्टः/ अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः/ तस्यापि विकल्पो+&अर्धार्धमात्रावकृष्टो+अपरिहार्यो मात्राबस्तिरिति॥ SS4.35.19/ निरूहः शोधनो लेखी स्नैहिको बृंहणो मतः/ निरूहशोधितान्मार्गान् सम्यक् स्नेहो+अनुगच्छति/ अपेतसर्वदोषासु नाडीष्विव वहज्जलम्॥ SS4.35.20/ सर्वदोषहरश्चासौ शरीरस्य च जीवनः/ तस्माद्विशुद्धदेहस्य स्नेहबस्तिर्विधीयते॥ SS4.35.21/ तत्रोन्मादभयशोकपिपासारोचकाजीर्णार्शःपाण्डुरोगभ्रममदमूर्च्छाच्छर्दिकुष्ठमेहोदरस्थौल्यश्वासकासकण्ठशोषशोफोपसृष्टक्षतक्षीणचतुस्त्रिमासगर्भिणीदुर्बलाग्न्यसहा बालवृद्धौ च वातरोगादृते क्षीणा नानुवास्या नास्थापयितव्याः॥ SS4.35.22/ उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः/ अवश्यं स्थापनीयास्ते नानुवास्याः कथञ्चन// SS4.35.23/ असाध्यता विकाराणां स्यादेषामनुवासनात्/ असाध्यत्वे+अपि भूयिष्ठं गात्राणां सदनं भवेत्॥ SS4.35.24/ पक्वाशये तथा श्रोण्यां नाभ्यधस्ताच्च सर्वतः/ सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति॥ SS4.35.25/ पक्वाशयाद्बस्तिवीर्यं खैर्देहमनुसर्पति/ वृक्षमूले निषिक्तानामपां वीर्यमिव द्रुमम्॥ SS4.35.26/ स चापि सहसा बस्तिः केवलः समलो+अपि वा/ प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते॥ SS4.35.27/ वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्(n)/ पक्वाशयस्थो+अम्बरगो भूमेरर्को रसानिव// SS4.35.28/ स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य संचयान्/ उत्खातमूलान् हरति दोषाणां साधुयोजितः॥ SS4.35.29/ दोषत्रयस्य यस्माच्च प्रकोपे वायुरीश्वरः/ तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः॥ SS4.35.30/ वायोर्विषहते वेगं नान्या बस्तेरृते क्रिया/ पवनाविद्धतोयस्य वेला वेगमिवोदधेः॥ SS4.35.31/ शरीरोपचयं वर्णं बलमारोग्यमायुषः/ कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः॥ SS4.35.32/ अत ऊर्ध्वं व्यापदो वक्ष्यामः/ तत्र नेत्रं विचलितं, विवर्तितं, पार्श्वावपीडितम्, अत्युत्क्षिप्तम्, अवसन्नं, तिर्यक्प्रक्षिप्तमिति षट् प्रणिधानदोषाः; अतिस्थूलं, कर्कशम्, अवनतं, &अणुभिन्नं, सन्निकृष्टविप्रकृष्टकर्णिकं, सूक्ष्मातिच्छिद्रम्, अतिदीर्घम्, &अतिह्रस्वम्, अस्रिमदित्येकादश नेत्रदोषाः; बहलता, अल्पता, &सच्छिद्रता, प्रस्तीर्णता, दुर्बद्धतेति पञ्च बस्तिदोषाः; अतिपीडितता, शिथिलपीडितता, भूयो भूयो+अवपीडनं, कालातिक्रम इति चत्वारः पीडनदोषाः; आमता, हीनता, अतिमात्रता, अतिशीतता, अत्युष्णता, अतितीक्ष्णता, अतिमृदुता, अतिस्निग्धता, अतिरूक्षता, अतिसान्द्रता, अतिद्रवता, इत्येकादश द्रव्यदोषाः; अवाक्शीर्षोच्छीर्षन्युब्जोत्तानसङ्कुचितदेहस्थितदक्षिणपार्श्वशायिनः प्रदानमिति सप्त शय्यादोषाः; एवमेताश्चतुश्चत्वारिंशद्व्यापदो वैद्यनिमित्ताः/ आतुरनिमित्ताः पञ्चदश आतुरोपद्रवचिकित्सिते वक्ष्यन्ते/ स्नेहस्त्वष्टभिः कारणैः प्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः, अशनाभिभूतो, मलव्यामिश्रो, दूरानुप्रविष्टो, अस्विन्नस्य, अनुष्णो, अल्पम्भुक्तवतो, अल्पश्चेति वैद्यातुरनिमित्ता भवन्ति/ अयोगस्तूभयोः, आध्मानं, परिकर्तिका, परिस्रावः, प्रवाहिका, हृदयोपसरणम्, अङ्गप्रग्रहो, अतियोगो, जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्ति॥ SS4.35.33/ भवति चात्र षट्सप्ततिः समासेन व्यापदः परिकीर्तिताः/ तासां वक्ष्यामि विज्ञानं सिद्धिं च तदनन्तरम्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिप्रमाणप्रविभागचिकित्स्तितं नाम पञ्चत्रिंशो+अध्यायः//35॥ षट्त्रिंशत्तमो+अध्यायः/ SS4.36.1/ अथातो नेत्रबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः॥ SS4.36.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.36.3/ अथ नेत्रे विचलिते तथा चैव विवर्तिते/ गुदे क्षतं रुजा वा स्यात्तत्र सद्यःक्षतक्रियाः॥ SS4.36.4/ अत्युत्क्षिप्ते+अवसन्ने च नेत्रे पायौ भवेद्रुजा/ विधिरत्रापि पित्तघ्नः कार्यः स्नेहैश्च सेचनम्॥ SS4.36.5/ तिर्यक्प्रणिहिते नेत्रे तथा पार्श्वावपीडिते/ मुखस्यावरणाद्बस्तिर्न सम्यक् प्रतिपद्यते/ ऋजु नेत्रं विधेयं स्यात्तत्र सम्यग्विजानता॥ SS4.36.6/ अतिस्थूले कर्कशे च नेत्रे+अस्त्रिमति& घर्षणात्/ गुदे भवेत् क्षतं रुक् च साधनं तस्य पूर्ववत्॥ SS4.36.7/ &आसन्नकर्णिके नेत्रे भिन्ने+अणौ वा+अप्यपार्थकः/ अवसेको भवेद्बस्तेस्तस्माद्दोषान् विवर्जयेत्॥ SS4.36.8/ प्रकृष्टकर्णिके रक्तं गुदमर्मप्रपीडनात्/ क्षरत्यत्रापि पित्तघ्नो विधिर्बस्तिश्च पिच्छिलः॥ SS4.36.9/ ह्रस्वे त्वणुस्रोतसि च क्लेशो बस्तिश्च पूर्ववत्/ प्रत्यागच्छंस्ततः कुर्याद्रोगान् बस्तिविघातजान्॥ SS4.36.10/ दीर्घे महास्रोतसि च ज्ञेयमत्यवपीडवत्/ प्रस्तीर्णे बहले चापि बस्तौ दुर्बद्धदोषवत्॥ SS4.36.11/ बस्तावल्पे+अल्पता वा+अपि द्रव्यस्याल्पा गुणा मताः/ दुर्बद्धे &चाणुभिन्ने च विज्ञेयं भिन्ननेत्रवत्॥ SS4.36.12/ अतिप्रपीडितो बस्तिः प्रयात्यामाशयं& ततः/ वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते॥ SS4.36.13/ तत्र तूर्णं गलापीडं कुर्याच्चाप्यवधूननम्/ शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान्॥ SS4.36.14/ शनैः प्रपीडितो बस्तिः पक्वाधानं च गच्छति/ न च संपादयत्यर्थं तस्माद्युक्तं प्रपीडयेत्॥ SS4.36.15/ भूयो भूयो+अवपीडेन वायुरन्तः प्रपीड्यते/ तेनाध्मानं रुजश्चोग्रा यथास्वं तत्र बस्तयः॥ SS4.36.16/ कालातिक्रमणात् क्लेशो व्याधिश्चाभिप्रवर्धते/ तत्र व्याधिबलघ्नं तु भूयो बस्तिं निधापयेत्॥ SS4.36.17/ गोदोपदेहशोफौ तु स्नेहो+अपक्वः करोति हि/ तत्र संशोधनो बस्तिर्हितं चापि विरेचनम्॥ SS4.36.18/ हीनमात्रावुभौ बस्ती नातिकार्यकरौ मतौ/ अतिमात्रौ तथा++आनाहक्लमातीसारकारकौ॥ SS4.36.19/ मूर्च्छां &दाहमतीसारं पित्तं चात्युष्णतीक्ष्णकौ/ मृदुशीतावुभौ वातविबन्धाध्मानकारकौ॥ SS4.36.20/ तत्र हीनादिषु हितः प्रत्यनीकः क्रियाविधिः/ गुदबस्त्युपदेहं तु कुर्यात् सान्द्रो निरूहणः॥ SS4.36.21/ प्रवाहिकां वा जनयेत्तनुरल्पगुणावहः/ तत्र सान्द्रे तनुं बस्तिं तनौ सान्द्रं च दापयेत्॥ SS4.36.22/ स्निग्धो+अतिजाड्यकृद्रूक्षः स्तम्भाध्मानकृदुच्यते/ बस्तिं रूक्षमतिस्निग्धे स्निग्धं रूक्षे च दापयेत्॥ SS4.36.23/ अतिपीडितवद्दोषान् विद्धि& चाप्यवशीर्षके/ उच्छीर्षके समुन्नाहं बस्तिः कुर्याच्च मेहनम्॥ SS4.36.24/ तत्रोत्तरो हितो बस्तिः सुस्विन्नस्य& सुखावहः/ न्युब्जस्य बस्तिर्नाप्नोति पक्वाधानं विमार्गगः॥ SS4.36.25/ हृद्गुदं बाधते चात्र वायुः कोष्ठमथापि च/ उत्तानस्यावृते मार्गे बस्तिर्नान्तः प्रपद्यते॥ SS4.36.26/ नेत्रसंवेजनभ्रान्तो वायुश्चान्तः प्रकुप्यति/ देहे सङ्कुचिते दत्तः सक्थ्नोरप्युभयोस्तथा॥ SS4.36.27/ न सम्यगनिलाविष्टो बस्तिः प्रत्येति देहिनः/ स्थितस्य बस्तिर्दत्तस्तु क्षिप्रमायात्यवाङ्मुखः॥ SS4.36.28/ न चाशयं तर्पयति तस्मान्नार्थकरो हि सः/ नाप्नोति बस्तिर्दत्तस्तु कृत्स्नं पक्वाशयं पुनः॥ SS4.36.29/ दक्षिणाश्रितपार्श्वस्य वामपार्श्वानुगो यतः&/ न्युब्जादीनां प्रदानं च बस्तेर्नैव प्रशस्यते॥ SS4.36.30/ &पश्चादनिलकोपो+अत्र यथास्वं तत्र कारयेत्/ व्यापदः स्नेहबस्तेस्तु वक्ष्यन्ते &तच्चिकित्सिते॥ SS4.36.31/ अयोगाद्यास्तु वक्ष्यामि व्यापदः सचिकित्सिताः/ अनुष्णो+अल्पौषधो हीनो बस्तिर्नैति प्रयोजितः॥ SS4.36.32/ विष्टम्भाध्मानशूलैश्च तमयोगं प्रचक्षते/ तत्र तीक्ष्णो हितो बस्तिस्तीक्ष्णं चापि विरेचनम्॥ SS4.36.33/ सशेषान्ने+अथवा भुक्ते बहुदोषे च योजितः/ अत्याशितस्यातिबहुर्बस्तिर्मन्दोष्ण एव च// SS4.36.34/ अनुष्णलवणस्नेहो ह्यतिमात्रो+अथवा पुनः/ तथा बहुपुरीषं च क्षिप्रमाध्मापयेन्नरम्॥ SS4.36.35/ हृत्कटीपार्श्वपृष्ठेषु शूलं तत्रातिदारुणम्/ तत्र तीक्ष्णतरो बस्तिर्हितं चाप्यनुवासनम्॥ SS4.36.36/ अतितीक्ष्णोतिलवणो रूक्षो बस्तिः प्रयोजितः/ सपित्तं कोपयेद्वायुं कुर्याच्च परिकर्तिकाम्॥ SS4.36.37/ नाभिबस्तिगुदं तत्र छिनत्तीवातिदेहिनः/ पिच्छाबस्तिर्हितस्तस्य स्नेहश्च मधुरैः शृतः॥ SS4.36.38/ अत्यम्ललवणस्तीक्ष्णः परिस्रावाय कल्पते/ दौर्बल्यमङ्गसादश्च जायते तत्र देहिनः॥ SS4.36.39/ परिस्रवेत्ततः पित्तं दाहं सञ्जनयेद्गुदे/ पिच्छाबस्तिर्हितस्तत्र बस्तिः क्षीरघृतेन च// SS4.36.40/ प्रवाहिका भवेत्तीक्ष्णान्निरूहात् सानुवासनात्/ सदाहशूलं कृच्छ्रेण कफासृगुपवेश्यते॥ SS4.36.41/ पिच्छाबस्तिर्हितस्तत्र पयसा चैव भोजनम्/ सर्पिर्मधुरकैः सिद्धं तैलं चाप्यनुवासनम्॥ SS4.36.42/ अतितीक्ष्णो निरूहो वा सवाते चानुवासनः/ हृदयस्योपसरणं कुरुते वा सवाते चानुवासनः॥ SS4.36.43/ दोषैस्तत्र रुजस्तास्ता मदो मूर्च्छा+अङ्गगौरवम्/ सर्वदोषहरं बस्तिं शोधनं तत्र दापयेत्॥ SS4.36.44/ रूक्सस्य बहुवातस्य तथा दुःशायितस्य च/ बस्तिरङ्गग्रहं कुर्याद्रूक्सो मृद्वल्पभेषजः॥ SS4.36.45/ तत्राङ्गसादः प्रस्तम्भो जृम्भोद्वेष्टनवेपकाः/ पर्वभेदश्च तत्रेष्टाः स्वेदाभ्यञ्जनबस्तयः॥ SS4.36.46/ अत्युष्णतीक्ष्णो+अतिबहुर्दत्तो+अतिस्वेदितस्य च/ अल्पदोषस्य वा बस्तिरतियोगाय कल्पते॥ SS4.36.47/ विरेचनातियोगेन समानं तस्य लक्षणम्/ पिच्छाबस्तिप्रयोगश्च तत्र शीतः सुखावहः॥ SS4.36.48/ अतियोगात् परं यत्र जीवादानं विरिक्तवत्/ देयस्तत्र हितश्चाप्सु पिच्छाबस्तिः सशोणितः॥ SS4.36.49/ नवैता व्यापदो यास्तु निरूहं प्रत्युदाहृताः/ स्नेहबस्तिष्वपि हि ता विज्ञेयाः कुशलैरिह// SS4.36.50/ इत्युक्ता व्यापदः सर्वाः सलक्षणचिकित्सिताः/ भिषजा च तथा कार्यं यथैता न भवन्ति हि॥ SS4.36.51/ पक्साद्विरेको वान्तस्य &ततश्चापि निरूहणम्/ सद्यो निरूढो+अनुवास्यः सप्तरात्राद्विरेचितः॥ इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिव्यापच्चिकित्सितं नाम षट्त्रिंशो+अध्यायः//36॥ सप्तत्रिंशत्तमो+अध्यायः/ SS4.37.1/ अथातो+अनुवासनोत्तरबस्तिचिकित्सितं व्याख्यास्यामः॥ SS4.37.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.37.3/ विरेचनात् सप्तरात्रे गते जातबलाय वै/ कृतान्नायानुवास्याय सम्यग्देयो+अनुवासनः॥ SS4.37.4/ यथावयो निरूहाणां या मात्राः परिकीर्तिताः/ पादावकृष्टास्ताः कार्याः स्नेहबस्तिषु देहिनाम्॥ SS4.37.5/ उत्सृष्टानिलविण्मूत्रे नरे बस्तिं विधापयेत्/ एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते॥ SS4.37.6/ स्नेहवस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः/ स्नेहवीर्यं तथा दत्ते देहं चानुविसर्पति॥ SS4.37.7/ अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम्/ पानान्वासननस्येषु यानि हन्युर्गदान् बहून्॥ SS4.37.8/ शटीपुष्करकृप्णाह्वामदनामरदारुभिः/ शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः॥ SS4.37.9/ सुपिष्टैर्द्विगुणक्षीरं तैलं तोयचतुर्गुणम्/ पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम्॥ SS4.37.10/ अर्शांसि ग्रहणीदोषमानाहं विषमज्वरम्/ कठ्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत्॥ SS4.37.11/ वचापुष्करकुष्ठैलामदनामरसिन्धुजैः/ काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः॥ SS4.37.12/ पाठाजीवकजीवन्तीभार्गीचन्दनकटोफलैः/ सरलागुरुबिल्वाम्बुवाजिगन्धाग्निवृद्धिभिः॥ SS4.37.13/ विडङ्गारग्वधश्यामात्रिवृन्मागधिकर्धिभिः/ पिष्टैस्तैलं पचेत् क्षीरपञ्चमूलरसान्वितम्॥ SS4.37.14/ गुल्मानाहाग्निषङ्गार्शोग्रहणीमूत्रसङ्गिनाम्/ अन्वासस्नविधौ युक्तं शस्यते+अनिलरोगिणाम्॥ SS4.37.15/ चित्रकातिविषापाठादन्तीबिल्ववचामिपैः/ सरलांशुमतीरास्नानीलिनीचतुरङ्गुलैः॥ SS4.37.16/ चव्याजमोदकाकोलीमेदायुग्मसुरद्रुमैः/ जीवकर्षभवर्षाभूवस्तगन्धाशताह्वयैः॥ SS4.37.17/ रेण्वश्वगन्धामञ्जिष्ठाशटीपुष्करतस्करैः/ सक्षीरं विपचेत्तैलं मारुतामयनाशनम्॥ SS4.37.18/ गृध्रसीखञ्जकुब्जाठ्यमूत्रोदावर्तरोगिणाम्/ शस्यते+अल्पबलाग्नीनां बस्तावाशु नियोजितम्॥ SS4.37.19/ भूतिकैरण्डवर्षाभूरास्नावृषकरोहिषैः/ दशमूलसहाभार्गीषड्ग्रन्थामरदारुभिः॥ SS4.37.20/ बलानागबलामूर्वावाजिगन्धामृताद्वयैः/ सहाचरवरीविश्वाकाकनासाविदारिभिः॥ SS4.37.21/ यवमाषातसीकोलकुलत्थैः क्वथितैः शृतम्/ जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम्/ SS4.37.22/ जङ्घोरुत्रिकपार्श्वांसबाहुमन्याशिरःस्थितान्/ हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम्॥ SS4.37.23/ जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः/ ऋषभातिविषाकृष्णाकाकनासावचामरैः॥ SS4.37.24/ रास्नामदनयष्ट्याह्वसरलाभीरुचन्दनैः/ स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः॥ SS4.37.25/ पिष्टैस्तैलघृतं पक्वं क्षीरेणाष्टगुणेन तु/ तच्चानुवासने देयं शुक्राग्निबलवर्धनम्॥ SS4.37.26/ बृंहणं वातपित्तघ्नं गुल्मानाहहरं परम्/ नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम्॥ SS4.37.27/ मधुकोशीरकाश्मर्यकटुकोत्पलचन्दनैः/ श्यामापद्मकजीमूतशक्राह्वातिविषाम्बुभिः॥ SS4.37.28/ तैलपादं पचेत् सर्पिः पयसा+अष्टगुणेन च/ न्यग्रोधादिगणक्वाथयुक्तं बस्तिषु योजितम्॥ SS4.37.29/ दाहासृग्दरवीसर्पवातशोणितविद्रधीन्/ पित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान्॥ SS4.37.30/ मृणालोत्पलशालूकसारिवाद्वयकेशरैः/ चन्दनद्वयभूनिम्बपद्मबीजकसेरुकैः॥ SS4.37.31/ पटोलकटुकारक्तागुन्द्रापर्पटवासकैः/ पिष्टैस्तैलघृतं& पक्वं तृणमूलरसेन च// SS4.37.32/ क्षीरद्विगुणस्ंयुक्तं बस्तिकर्मणि योजितम्/ नस्ये+अभ्यञ्जनपाने वा हन्यात् पित्तगदान् बहून्॥ SS4.37.33/ त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः/ निम्बारग्वधषट्ग्रन्थासप्तपर्णनिशाद्वयैः॥ SS4.37.34/ गुडूचीन्द्रसुराकृष्णाकुष्ठसर्षपनागरैः/ तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम्॥ SS4.37.35/ पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम्/ स्थूलतालस्यकण्ड्वादीन् जयेत्कफकृतान् गदान्॥ SS4.37.36/ पाठाजमोदाशार्ङ्गेष्टापिप्पलीद्वयनागरैः/ सरलागुरुकालीयभार्गीचव्यामरद्रुमैः॥ SS4.37.37/ मरिचैलाभयाकट्वीशटीग्रन्थिककट्फलैः/ तैलमेरण्डतैलं वा पक्वमेभिः &समायुतम्॥ SS4.37.38/ वल्लीकण्टकमूलाभ्यां क्वाथेन द्विगुणेन च/ हन्यादन्वासनैर्दत्तं सर्वान् कफकृतान् गदान्॥ SS4.37.39/ विडङ्गोदीच्यसिन्धूत्थशटीपुष्करचित्रकैः/ कट्फलातिविषाभार्गीवचाकुष्ठसुराह्वयैः॥ SS4.37.40/ मेदामदनयष्ट्याह्वश्यामानिचुलनागरैः/ शताह्वानीलिनीरास्नाकलसीवृषरेणुभिः॥ SS4.37.41/ बिल्वाजमोदकृष्णाह्वादन्तीचव्यनराधिपैः/ तैलमेरण्डतैलं वा मुष्ककादिरसाप्लुतम्॥ SS4.37.42/ प्लीहोदावर्तवातासृग्गुल्मानाहकफामयान्/ प्रमेहशर्करार्शांसि हन्यादाश्वनुवासनैः॥ SS4.37.43/ अशुद्धमपि वातेन केवलेनातिपीडितम्/ अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत्॥ SS4.37.44/ रूक्षस्य बहूवातस्य द्वौ त्रीनप्यनुवासनान्/ दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत्॥ SS4.37.45/ अस्निग्धमपि वातेन केवलेनातिपीडितम्/ स्नेहप्रगाढैर्मतिमान्निरूहैः समुपाचरेत्॥ SS4.37.46/ अथ सम्यङ्गिरूढं तु वातादिष्वनुवासयेत्/ बिल्वयष्ट्याह्वमदनफलतैलैर्यथाक्रमम्॥ SS4.37.47/ रात्रौ बस्तिं न दद्यात्तु दोषोत्क्लेशो हि रात्रिजः/ स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम्॥ SS4.37.48/ अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते/ स्फुटस्रोतोमुखे देहे स्नेहौजः परिसर्पति॥ SS4.37.49/ पित्ते+अधिके कफे क्षीणे रूक्षे वातरुगर्दिते/ नरे रात्रौ तु दातव्यं काले चोष्णे+अनुवासनम्॥ SS4.37.50/ उष्णे पित्ताधिके वा+अपि दिवा दाहादयो गदाः/ संभवन्ति &यतस्तस्मात् प्रदोषे योजयेद्भिषक्॥ SS4.37.51/ शीते वसन्ते च दिवा ग्रीष्मप्रावृङ्घनात्यये/ स्नेह्यो दिनान्ते पानोक्तान् दोषान् परिजिहीर्षता॥ SS4.37.52/ अहोरात्रस्य कालेषु सर्वेष्वेवानिलाधिकम्/ तीव्रायां रुजि जीर्णान्नं भोजयित्वा+अनुवासयेत्॥ SS4.37.53/ न चाभुक्तवतः स्नेहः प्रणिधेयः कथञ्चन/ शुद्धत्वाच्छून्यकोष्ठस्य स्नेह ऊर्ध्वं समुत्पतेत्॥ SS4.37.54/ सदा+अनुवासयेच्चापि भोजयित्वा++आर्द्रपाणिनम्/ ज्वरं विदग्धभुक्तस्य कुर्यात् स्नेहः प्रयोजितः॥ SS4.37.55/ न चातिस्निग्धमशनं भोजयित्वा+अनुवासयेत्/ मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः॥ SS4.37.56/ रूक्षं भुक्तवतो ह्यन्नं बलं वर्णं च हापयेत्/ युक्तस्नेहमतो जन्तुं भोजयित्वा+अनुवासयेत्॥ SS4.37.57/ यूषक्षीररसैस्तस्माद्यथाव्याधि समीक्ष्य वा/ यथोचितात् पादहीनं भोजयित्वा+अनुवासयेत्॥ SS4.37.58/ अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः/ भोजयित्वा यथाशास्त्रं कृतचङ्क्रम्णं ततः॥ SS4.37.59/ विसृज्य च शकृन्मूत्रं योजयेत् स्नेहबस्तिना/ प्रणिधानविधानं तु निरूहे संप्रवक्ष्यते॥ SS4.37.60/ ततः प्रणिहितस्नेह उत्तानो वाक्शतं भवेत्/ प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति॥ SS4.37.61/ ताडयेत्तलयोरेनं त्रींस्त्रीन् वाराञ्छनैः शनैः/ स्फिचोश्चैनं ततः शय्यां त्रीन् वारानुत्क्षिपेत्ततः॥ SS4.37.62/ एवं प्रणिहिते बस्तौ मन्दायासो+अथ मन्दवाक्/ स्वास्तीर्णे शयने काममासीताचारिके रतः॥ SS4.37.63/ स तु सैन्धवचूर्णेन &शताह्वेन च योजितः/ देयः सुखोष्णश्च तथा निरेति सहसा सुखम्॥ SS4.37.64/ यस्यानुवासनो दत्तः सकृदन्वक्षमाव्रजेत्/ अत्यौष्ण्यादतितैक्ष्ण्याद्वा वायुना वा प्रपीडितः॥ SS4.37.65/ सवातो+अधिकमात्रो वा गुरुत्वाद्वा सभेषजः/ तस्यान्यो+अल्पतरो देयो न हि स्निह्यत्यतिष्ठति॥ SS4.37.66/ विष्टब्धानिलविण्मूत्रः स्नेहहीने+अनुवासने&/ दाहक्लमप्रवाहार्तिकरश्चात्यनुवासनः॥ SS4.37.67/ सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु/ ओषचोषौ विना शीघ्रं स सम्यगनुवासितः॥ SS4.37.68/ जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः/ लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि॥ SS4.37.69/ प्रातरुष्णोदकं &देयं धान्यनागरसाधितम्/ तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते॥ SS4.37.70/ स्नेहबस्तिक्रमेष्वेवं विधिमाहुर्मनीषिणः/ अनेन विधिना षड् वा सप्त वा+अष्टौ नवैव वा॥ SS4.37.71/ विधेया बस्तयस्तेषामन्तरा तु निरूहणम्/ दत्तस्तु प्रथमो बस्तिः स्नेहयेद्बस्तिवङ्क्षणौ॥ SS4.37.72/ सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत्/ जनयेद्बलवर्णौ च तृतीयस्तु प्रयोजितः॥ SS4.37.73/ रसं चतुर्थो रक्तं तु पञ्चमः स्नेहयेत्तथा/ षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च// SS4.37.74/ अष्टमो नवमश्चास्थि मज्जानं च यथाक्रमम्/ एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत्॥ SS4.37.75/ अष्टादशाष्टादशकान् बस्तीनां यो निषेवते/ यथोकेन विधानेन परिहारक्रमेण च// SS4.37.76/ स कुञ्जरबलो+अश्वस्य जवैस्तुल्यो+अमरप्रभः/ वीतपाप्मा श्रुतधरः सहस्रायुर्नरो भवेत्॥ SS4.37.77/ स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्/ स्नेहादग्निवधोत्क्लेशौ निरूहात् पवनाद्भयम्॥ SS4.37.78/ तस्मान्निरूढो+अनुवास्यो निरूह्यश्चानुवासितः/ नैवं पित्तकफोत्क्लेशौ स्यातां न पवनाद्भयम्॥ SS4.37.79/ रूक्षाय बहुवाताय स्नेहवस्तिं दिने दिने/ दद्याद्वैद्यस्ततो+अन्येषामग्न्याबाधभयात्त्र्यहात्॥ SS4.37.80/ स्नेहो+अल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः/ तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते॥ SS4.37.81/ अत ऊर्ध्वं प्रवक्ष्यामि व्यापदः स्नेहबस्तिजाः/ बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः॥ SS4.37.82/ अल्पवीर्यं तदा स्नेहमभिभूय पृथग्विधान्/ कुर्वन्त्युपद्रवान् स्नेहः स चापि न निवर्तते॥ SS4.37.83/ तत्र वाताभिभूते तु स्नेहे मुखकषायता/ जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वरः॥ SS4.37.84/ पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत्/ &दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता॥ SS4.37.85/ श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता/ गौरवं छर्दिरुच्छ्वासः कृच्छ्राच्छीतज्वरो+अरुचिः॥ SS4.37.86/ तत्र दोषाभिभूते तु स्नेहे बस्तिं निधापयेत्/ यथास्वं दोषशमनान्युपयोज्यानि यानि च// SS4.37.87/ अत्याशिते+अन्नाभिभवात् स्नेहो नैति यदा तदा/ गुरुरामाशयः शूलं वायोश्चाप्रतिसंचरः॥ SS4.37.88/ हृत्पीडा mukhavairasyMa zvaaso muurcchaa bhramo+अरुचिः/ तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते॥ SS4.37.89/ अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः/ तदा+अङ्गसदनाध्माने श्वासः शूलं च जायते॥ SS4.37.90/ पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम्/ तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम्॥ SS4.37.91/ शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम्/ गात्रेषु सर्वेन्द्रियाणामुपलेपो+अवसादनम्॥ SS4.37.92/ स्नेहगन्धि मुखं चापि कासश्वासावरोचकः/ अतिपीडितवत्तत्र सिद्धिरास्थापनं तथा॥ SS4.37.93/ अस्विन्नस्याविशुद्धस्य स्नेहो+अल्पः संप्रयोजितः/ शीतो मृदुश्च नाभ्येति ततो मन्दं &प्रवाहते॥ SS4.37.94/ विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति/ तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम्॥ SS4.37.95/ अल्पं भुक्तवतो+अल्पो हि स्नेहो मन्दगुणस्तथा/ दत्तो नैति क्लमोत्क्लेशौ भृशं चारतिमावहेत्॥ SS4.37.96/ तत्राप्यास्थापनं कार्यं शोधनीयेन बस्तिना/ (अन्वासनं च स्नेहेन शोधनीयेन शस्यते&)॥ SS4.37.97/ अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति/ कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत्॥ SS4.37.98/ यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः/ सर्वो+अल्पो वा++आवृतो रौक्ष्यादुपेक्ष्यः स विजानता॥ SS4.37.99/ अनायान्तं त्वहोरात्रात् स्नेहं संशोधनैर्हरेत्/ स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते॥ SS4.37.100/ इत्युक्ता व्यापदः सर्वा सलक्षणचिकित्सिताः/ बस्तेरुत्तरसंज्ञस्य विधिं वक्ष्याम्यतः परम्॥ SS4.37.101/ चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलसंमितम्/ &मालतीपुष्पवृन्ताग्रं छिद्रं सर्षपनिर्गमम्॥ SS4.37.102/ स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः/ पञ्चविंशादधो मात्रां विदध्याद्बुद्धिकल्पितम्॥ SS4.37.103/ निविष्टकर्णिकं मध्ये नारीणां चतुरङ्गुले/ मूत्रस्रोतःपरीणाहं मुद्गवाहि दशाङ्गुलम्॥ SS4.37.104/ मेढ्रायामसमं केचिदिच्छन्ति खलु तद्विदः/ तासामपत्यमार्गे तु निदध्याच्चतुरङ्गुलम्॥ SS4.37.105/ द्व्यङ्गुलं मूत्रमार्गे तु कन्यानां त्वेकमङ्गुलम्/ विधेयं चाङ्गुलं तासां विधिवद्वक्ष्यते यथा॥ SS4.37.106/ स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसंमितम्/ देयं प्रमाणं परममर्वाग् बुद्धिविकल्पितम्॥ SS4.37.107/ औरभ्रः शौकरो वा+अपि बस्तिराजश्च पूजितः/ तदलाभे प्रयुञ्जीत गलचर्म तु पक्षिणाम्॥ SS4.37.108/ (तस्यालाभे दृतेः पादो मृदुचर्म ततो+अपि वा&)/ अथातुरमुपस्निग्धं स्विन्नं प्रशिथिलाशयम्॥ SS4.37.109/ यवागूं सघृतक्षीरां पीतवन्तं यथाबलम्/ निषण्णमाजानुसमे पीठे सोपाश्रये समम्॥ SS4.37.110/ स्वभ्यक्तबस्तिमूर्धानं तैलेनोष्णेन मानवम्/ ततः समं स्थापयित्वा नालमस्य प्रहर्षितम्॥ SS4.37.111/ पूर्वं शलाकया+अन्विष्य ततो नेत्रमनन्तरम्/ शनैः शनैर्घृताभ्यक्तं विदध्यादङ्गुलानि षट्॥ SS4.37.112/ मेढ्रयामसमं केचिदिच्छन्ति प्रणिधानकम्/ ततो+अवपीडयेद्बस्तिं शनैर्नेत्रं च निर्हरेत्॥ SS4.37.113/ ततः प्रत्यागतस्नेहमपराह्णे विचक्षणः/ भोजयेत् पयसा &मात्रां यूषेणाथ रसेन वा॥ SS4.37.114/ अनेन विधिना दद्याद्बस्तींस्त्रींश्चतुरो+अपि वा/ ऊर्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः॥ SS4.37.115/ सम्यक् प्रपीडयेद्योनिं दद्यात् सुमृदुपीडितम्/ त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति॥ SS4.37.116/ गर्भाशयविशुद्ध्यर्थं स्नेहेन द्विगुणेन तु/ &क्वाथप्रमाणं प्रसृतं स्त्रिया द्विप्रसृतं भवेत्॥ SS4.37.117/ कन्येतरस्याः कन्यायास्तद्वद्बस्तिप्रमाणकम्/ अप्रत्यागच्छति भिषग् बस्तावुत्तरसंज्ञिते॥ SS4.37.118/ भूयो बस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः/ गुदे वर्तिं निदध्याद्वा शोधनद्रव्यसंभृताम्॥ SS4.37.119/ प्रवेशयेद्वा मतिमान् बस्तिद्वारमथैषणीम्/ पीडयेद्वा+अप्यधो नाभेर्बलेनोत्तरमुष्टिना॥ SS4.37.120/ आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च/ कुर्याद्गोमूत्रपिष्टेषु वर्तीर्वा+अपि ससैन्धवाः॥ SS4.37.121/ मुद्गैलासर्षपसमाः प्रविभज्य वयांसि तु/ बस्तेरागमनार्थाय ता निदध्याछलाकया॥ SS4.37.122/ आगारधूमबृहतीपिप्पलीफलसैन्धवैः/ कृता वा शुक्तगोमूत्रसुरापिष्टैः सनागरैः॥ SS4.37.123/ अनुवासनसिद्धिं च वीक्ष्य कर्म प्रयोजयेत्/ शर्करामधुमिश्रेण शीतेन मधुकाम्बुना॥ SS4.37.124/ दह्यमाने तदा बस्तौ दद्याद्बस्तिं विचक्षणः/ क्षीरवृक्षकषायेण पयसा शीतलेन च// SS4.37.125/ शुक्रं दुष्टं शोणितं चाङ्गनानां पुष्पोद्रेकं तस्य नाणं च कष्टम्/ मूत्राघातान्मूत्रदोषान् प्रवृद्धान् योनिव्याधिं संस्थितिं चापरायाः॥ SS4.37.126/ शुक्रोत्सेकं शर्करामश्मरीं च शूलं बस्तौ वङ्क्षणे मेहने च/ घोरानन्यान् बस्तिजांश्चापि रोगान् हित्वा मेहानुत्तरो हन्ति बस्तिः॥ SS4.37.127/ सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च/ बस्तेरुत्तरसंज्ञस्य समानं स्नेहबस्तिना॥ इति सुश्रुतसंहितायां चिकित्सास्थाने+अनुवासनोत्तरबस्तिचिकित्सितं नाम सप्तविंशो+अध्यायः//37॥ अष्टत्रिंशत्तमो+अध्यायः/ SS4.38.1/ अथातो निरूहक्रमचिकित्सितं व्याख्यास्यामः॥ SS4.38.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.38.3/ अथानुवासितमास्थापयेत्; स्वभ्यक्तस्विन्नशरीरमुत्सृष्टबहिर्वेगमवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्यायामधःसुपरिग्रहायां श्रोणिप्रदेशप्रतिव्यूढायामनुपधानायां वामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितरप्रसारितसक्थिं सुमनसं जीर्णान्नं वाग्यतं सुनिषण्णदेहं विदित्वा, ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यां कर्णिकामुपरि निष्पीड्य, सव्यपाणिकनिष्ठिकानामिकाभ्यां बस्तेर्मुखार्धं सङ्कोच्य, मध्यमाप्रदेशिन्यङ्गुष्ठैरर्धं& तु विवृतास्यं कृत्वा, बस्तावौषधं प्रक्षिप्य, दक्षिणहस्ताङ्गुष्ठेन प्रदेशिनीमध्यमाभ्यां चानुसिक्तमनायतमबुद्बुदमसङ्कुचितमवातमौषधासन्नमुपसंगृह्य&, पुनरुपरि तदितरेण गृहीत्वा दक्षिणेनावसिञ्चेत्, ततः सूत्रेणैवौषधान्ते द्विस्त्रिर्वा++आवेष्ट्य बध्नीयात्, अथ दक्षिणेनोत्तानेन पाणिना बस्तिं गृहीत्वा वामहस्तमध्यमाङ्गुलिप्रदेशिनीभ्यां नेत्रमुपसंगृह्याङ्गुष्टेन नेत्रद्वारं पिधाय, घृताभ्यक्ताग्रनेत्रं घृताक्तमुपादाय प्रयच्छेदनुपृष्ठवंशं सममुन्मुखमाकर्णिकं नेत्रं प्रणिधत्स्वेति ब्रूयात्॥ SS4.38.4/ बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत्/ एकेनैवावपीडेन न द्रुतं न विलम्बितम्॥ SS4.38.5/ ततो नेत्रमपनीय त्रिंशन्मात्राः &पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं ब्रूयात्/ अथातुरमुपवेशयेदुत्कुटुकं& बस्त्यागमनार्थम्/ निरूहप्रत्यागमनकालस्तु मुहूर्तो भवति॥ SS4.38.6/ अनेन विधिना बस्तिं दद्याद्बस्तिविशारदः/ द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः॥ SS4.38.7/ सम्यङ्निरूढलिङ्गे तु प्राओते बस्तिं निवारयेत्/ विशेषात् सुकुमाराणां हीन एव क्रमो हितः॥ SS4.38.8/ अपि हीनक्रमं कुर्यान्न तु कुर्यादतिक्रमम्/ यस्य &स्याद्बस्तिरल्पो+अल्पवेगो हीनमलानिलः॥ SS4.38.9/ दुर्निरूढः स विज्ञेयो मूत्रार्त्यरुचिजाड्यवान्/ यान्येव प्राङ्मयोक्तानि लिङ्गान्यतिविरेचिते॥ SS4.38.10/ तान्येवातिनिरूढे+अपि विज्ञेयानि विपश्चिता/ यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः॥ SS4.38.11/ लाघवं चोपजायेत सुनिरूढं तमादिशेत्/ सुनिरूढं ततो जन्तुं स्नातवन्तं तु भोजयेत्&॥ SS4.38.12/ पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात्/ सर्वं वा जाङ्गलरसैर्भोजयेदविकारिभिः॥ SS4.38.13/ त्रिभागहीनमर्धं वा हीनमात्रमथापि वा/ यथाग्निदोषं मात्रेयं भोजनस्य विधीयते॥ SS4.38.14/ अनन्तरं ततो युञ्ज्याद्यथास्वं स्नेहबस्तिना/ विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः॥ SS4.38.15/ आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम्/ तदहस्तस्य पवनाद्भयं बलवदिष्यते॥ SS4.38.16/ रसौदनस्तेन शस्तस्तदहश्चानुवासनम्/ पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम्॥ SS4.38.17/ अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते/ अनायान्तं मुहूर्तात्तु निरूहं शोधनैर्हरेत्॥ SS4.38.18/ तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः/ विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम्॥ SS4.38.19/ शूलारतिज्वरानाहान्मरणं वा प्रवर्तयेत्/ नतु भुक्तवतो देयमास्थापनमिति स्थितिः॥ SS4.38.20/ विसूचिकां वा जनयेच्छदिं वा+अपि सुदारुणाम्/ कोपयेत् सर्वदोषान् वा तस्माद्दद्यादभोजिने॥ SS4.38.21/ जीर्णान्नस्याशये दोषाः पुंसः प्रव्यक्तिमागताः/ निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः॥ SS4.38.22/ नवा++आस्थापनविक्षिप्तमन्नमग्निः प्रधावति/ तस्मादास्थापनं देयं निराहाराय जानता॥ SS4.38.23/ आवस्थिकं क्रमं चापि बुद्ध्वा कार्यं निरूहणम्/ मले+अपकृष्टे दोषाणां बलवत्त्वं न विद्यते॥ SS4.38.24/ क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा/ लवणानि फलं क्षौद्रं शताह्वा सर्षपं वचा॥ SS4.38.25/ एला त्रिकटुकं रास्ना सरलो देवदारु च/ रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च// SS4.38.26/ कटुका शर्करा मुस्तमुशीरं चन्दनं शटी/ मञ्जिष्ठा मदनं चण्डा त्रायमाणा रसाञ्जनम्॥ SS4.38.27/ बिल्वमध्यं यवानी च फलिनी शक्रजा यवाः/ काकोली क्षीरकाकोली जीवकर्षभकावुभौ॥ SS4.38.28/ तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका/ निरूहेषु यथालाभमेष वर्गो विधीयते॥ SS4.38.29/ स्वस्थे क्वाथस्य &चत्वारो भागाः स्नेहस्य पञ्चमः/ कुद्धे+अनिले चतुर्थस्तु षष्ठः पित्ते कफे+अष्टमः॥ SS4.38.30/ सर्वेषु चाष्टमो भागः कल्कानां लवणं पुनः/ क्षौद्रं मूत्रं फलं क्षीरमम्लं मांसरसं तथा॥ SS4.38.31/ युक्त्या प्रकल्पयेद्धीमान् निरूः कल्पना त्वियम्॥ SS4.38.32/ कल्कस्नेहकषायाणामविवेकाद्भिषग्वरैः/ &बस्तेः सुकल्पना प्रोक्ता तस्य दानं यथार्थकृत्॥ SS4.38.33/ दत्त्वा++आदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम्/ पात्रे तलेन मथ्नीयात्तद्वत् &स्नेहं शनैः शनैः॥ SS4.38.34/ सम्यक् सुमथिते दद्यात् फलकल्कमतः परम्/ ततो यथोचितान् कल्कान् भागैः स्वैः श्लक्ष्णपेषितान्॥ SS4.38.35/ गम्भीरे भाजने+अन्यस्मिन्मश्नीयात्तं खजेन च/ यथा वा साधु मन्येत न सान्द्रो न तनुः समः॥ SS4.38.36/ रसक्षीराम्लमूत्राणां दोषावस्थामवेक्ष्य तु/ कषायप्रसृतान् पञ्च सुपूतांस्तत्र दापयेत्॥ SS4.38.37/ अत ऊर्ध्वं द्वादशप्रसृतान्& वक्ष्यामः/ दत्त्वा++आदौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्/ विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम्॥ SS4.38.38/ एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्/ संमूर्च्छिते कषायं तु चतुःप्रसृतिसंमितम्॥ SS4.38.39/ वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम्/ एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत्॥ SS4.38.40/ ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम्/ अपह्रासे भिषक्कुर्यात्तद्वत् प्रसृतिहापनम्॥ SS4.38.41/ यथावयो निरूहाणां कल्पनेयमुदाहृता/ सैन्धवादिद्रवान्तानां सिद्धिकामैर्भिषग्वरैः॥ SS4.38.42/ अत ऊर्ध्वं प्रवक्ष्यन्ते बस्तयो+अत्र विभागशः/ यथादोषं प्रयुक्ता ये हन्युर्नानाविधान् गदान्॥ SS4.38.43/ शम्पाकोरुबुवर्षाभूवाजिगन्धानिशाच्छदैः/ पञ्चमूलीबलारास्नागुडूचीसुरदारुभिः॥ SS4.38.44/ क्वथितैः पालिकैरेभिर्मदनाष्टकसंयुतैः/ कल्कैर्मागधिकाम्भोदहपुषामिसिसैन्धवैः॥ SS4.38.45/ वत्साह्वयप्रियङ्गूग्रायष्ट्याह्वयरसाञ्जनैः/ दद्यादास्थापनं कोष्णं क्षौद्राद्यैरभिसंस्कृतम्॥ SS4.38.46/ पृष्ठोरुत्रिकशूलाश्मविण्मूत्रानिलसङ्गिनाम्/ ग्रहणीमारुतार्शोघ्नं रक्तमांसबलप्रदम्॥ SS4.38.47/ गुडूचीत्रिफलारास्नादशमूलबलापलैः/ क्वथितैः श्लक्ष्णपिष्टस्तु प्रियङ्गुघनसैन्धवैः&॥ SS4.38.48/ शतपुष्पावचाकृष्णायवानीकुष्ठबिल्वजैः/ सगुडैरक्षमात्रैस्तु मदनार्धपलान्वितैः॥ SS4.38.49/ क्षौद्रतैलघृतक्षीरशुक्तकाञ्जिकमस्तुभिः/ समालोड्य च मूत्रेण दद्यादास्थापनं परम्॥ SS4.38.50/ तेजोवर्णबलोत्साहवीर्याग्निप्राणवर्धनम्/ सर्वमारुतरोगघ्नं वयःस्थापनमुत्तमम्॥ SS4.38.51/ कुशादिपञ्चमूलाब्दत्रिफलोत्पलवासकैः/ सारिवोशीरमञ्जिष्ठारास्नारेणुपरूषकैः॥ SS4.38.52/ पालिकैः क्वथितैः सम्यग् द्रव्यैरेभिश्च पेषितैः/ शृङ्गाटकात्मगुप्तेभकेसरागुरुचन्दनैः॥ SS4.38.53/ विदारीमिसिमञ्जिष्ठाश्यामेन्द्रयवसिन्धुजैः/ फलपद्मकयष्ट्याह्वैः क्षौद्रक्षीरघृताप्लुतैः॥ SS4.38.54/ दत्तमास्थापनं शीतमम्लहीनैस्तथा द्रवैः/ दाहासृग्दरपित्तासृक्पित्तगुल्मज्वराञ्जयेत्॥ SS4.38.55/ रोध्रचन्दनमञ्जिष्ठारास्नानन्ताबलर्धिभिः/ सारिवावृषकाश्मर्यमेदामधुकपद्मकैः॥ SS4.38.56/ स्थिरादितृणमूलैश्च क्वाथः कर्षत्रयोन्मितैः/ पिष्टैर्जीवककाकोलीयुगर्धिमधुकोत्पलैः॥ SS4.38.57/ प्रपौण्डरीकजीवन्तीमेदारेणुपरूषकैः/ अभीरुमिसिसिन्धूत्थवत्सकोशीरपद्मकैः॥ SS4.38.58/ कसेरुशर्करायुक्तैः सर्पिर्मधुपयःप्लुतैः/ द्रवैस्तीक्ष्णाम्लवर्ज्यैश्च दत्तो बस्तिः सुशीतलः॥ SS4.38.59/ गुल्मासृग्दरहृत्पाण्डुरोगान् सविषमज्वरान्/ असृक्पित्तातिसारौ च हन्यात्पित्तकृतान् गदान्॥ SS4.38.60/ भद्रानिम्बकुलत्थार्ककोशातक्यमृतामरैः/ सारिवाबृहतीपाठामूर्वारग्वधवत्सकैः॥ SS4.38.61/ क्वाथः कल्कस्तु कर्तव्यो &वचामदनसर्षपैः/ सैन्धवामरकुष्ठैलापिप्पलीबिल्वनागरैः॥ SS4.38.62/ कटुतैलमधुक्षारमूत्रतैलाम्लसंयुतैः/ कार्यमास्थापनं तूर्णं कामलापाण्डुमेहिनाम्॥ SS4.38.63/ मेदस्विनामनग्नीनां कफरोगाशनद्विषाम्/ गलगण्डगरग्लानिश्लीपदोदररोगिणाम्॥ SS4.38.64/ दशमूलीनिशाबिल्वपटोलत्रिफलामरैः/ क्वथितैः कल्कपिष्टैस्तु मुस्तसैन्धवदारुभिः॥ SS4.38.65/ पाठामागधिकेन्द्राह्वैस्तैलक्षारमधुप्लुतैः/ कुर्यादास्थापनं सम्यङ्मूत्राम्लफलयोजितैः॥ SS4.38.66/ कफपाण्डुगदालस्यमूत्रमारुतसंगिनाम्/ आमाटोपापचीश्लेष्मगुल्मक्रिमिविकारिणाम्॥ SS4.38.67/ वृषाश्मभेदवर्षाभूधान्यगन्धर्वहस्तकैः/ दशमूलबलामूर्वायवकोलनिशाच्छदैः॥ SS4.38.68/ कुलत्थबिल्वभूनिम्बैः क्वाथितैः पलसंमितैः/ कल्कैर्मदनयष्ट्याह्वषड्ग्रन्थामरसर्षपैः॥ SS4.38.69/ पिप्पलीमूलसिन्धूत्थयवानीमिसिवत्सकैः/ क्षौद्रेक्षुक्षीरगोमूत्रसर्पिस्तैलरसाप्लुतैः॥ SS4.38.70/ तूर्णमास्थापनं कार्यं संसृष्टबहुरोगिणाम्/ गृध्रसीशर्कराष्ठीलातूनीगुल्मगदापहम्॥ SS4.38.71/ रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः/ त्रायमाणामृतारक्तापञ्चमूलीबिभीतकैः॥ SS4.38.72/ सबलैः पालिकैः क्वाथः कल्कस्तु मदनान्वितैः/ यष्ट्याह्वमिसिसिन्धूत्थफलिनीन्द्रयवाह्वयैः॥ SS4.38.73/ रसाञ्जनरसक्षौद्रद्राक्षासौवीरसंयुतैः/ युक्तो बस्तिः सुखोष्णो+अयं मांसशुक्रबलौजसाम्॥ SS4.38.74/ आयुषो+अग्नेश्च संस्कर्ता हन्ति चाशु गदानिमान्/ गुल्मासृग्दरवीसर्पमूत्रकृच्छ्रक्षतक्षयान्॥ SS4.38.75/ &विषमज्वरमर्शासि ग्रहणीं वातकुण्डलीम्/ जानुजङ्घाशिरोबस्तिग्रहोदावर्तमारुतान्॥ SS4.38.76/ वातासृक्शर्कराष्ठीलाकुक्षिशूलोदरारुचीः/ रक्तपित्तकफोन्मादप्रमेहाध्मानहृद्ग्रहान्॥ SS4.38.77/ वातघ्नौषधनिष्क्वाथाः सैन्धवत्रिवृतायुताः/ साम्लाः सुखोष्णा योज्याः स्युर्बस्तयः कुपिते+अनिले॥ SS4.38.78/ न्यग्रोधादिगणक्वाथाः काकोल्यादिसमायुताः/ विधेया बस्तयः पित्ते ससर्पिष्काः सशर्कराः॥ SS4.38.79/ आरग्वधादिनिष्क्वाथाः पिप्पल्यादिसमायुताः/ सक्षौद्रमूत्रा देयाः स्युर्बस्तयः कुपिते कफे॥ SS4.38.80/ शर्करेक्षुरसक्षीरघृतयुक्ताः सुशीतलाः/ क्षीरवृक्षकषायाढ्या बस्तयः शोणिते हिताः॥ SS4.38.81/ शोधनद्रव्यनिष्क्वाथास्तत्कल्कस्नेहसैन्धवैः/ युक्ताः खजेन मथितबस्तयः शोधनाः स्मृताः॥ SS4.38.82/ त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमायुताः/ ऊषकादिप्रतीवापा बस्तयो लेखनाः स्मृताः॥ SS4.38.83/ बृंहणद्रव्यनिष्क्वाथाः कल्कैर्मधुरकैर्युताः/ सर्पिर्मांसरसोपेता बस्तयो बृंहणाः स्मृताः॥ SS4.38.84/ चटकाण्डोच्चटाक्वाथाः सक्षीरघृतशर्कराः/ आत्मगुप्ताफलावापाः स्मृता वाजीकरा नृणाम्॥ SS4.38.85/ बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः/ क्षीरसिद्धाः क्षौद्रयुताः सास्राः पिच्छिलसंज्ञिताः॥ SS4.38.86/ वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम्/ &सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु॥ SS4.38.87/ प्रियङ्ग्वादिगणक्वाथा अम्बष्ठाद्येन संयुताः/ सक्षौद्राः सघृताश्चैव ग्राहिणो बस्तयः स्मृताः॥ SS4.38.88/ एतेष्वेव च योगेषु स्नेहाः सिद्धाः पृथक् पृथक्/ समस्तेष्वथवा सम्यग्विधेयाः स्नेहबस्तयः॥ SS4.38.89/ वन्ध्यानां शतपाकेन शोधितानां यथाक्रमम्/ बलातैलेन देयाः स्युर्बस्तयस्त्रैवृतेन च// SS4.38.90/ नरस्योत्तमसत्त्वस्य तीक्ष्णं बस्तिं निधापयेत्/ मध्यमं मध्यसत्त्वस्य विपरीतस्य वै मृदुम्॥ SS4.38.91/ एवं कालं बलं दोषं विकारं च विकारवित्/ बस्तिद्रव्यबलं चैव वीक्ष्य बस्तीन् प्रयोजयेत्॥ SS4.38.92/ दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं पुनः/ पश्चात् संशमनीयं च दद्याद्बस्तिं विचक्षणः॥ SS4.38.93/ एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा/ हपुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः॥ SS4.38.94/ शताह्वा मधुकं बीजं कौटजं फलमेव च/ सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः॥ SS4.38.95/ प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम्/ सक्षीरः शस्यते बस्तिर्दोषाणां शमनः परः॥ SS4.38.96/ नृपाणां तत्समानानां तथा सुमहतामपि/ नारीणां सुकुमाराणां शिशुस्थविरयोरपि॥ SS4.38.97/ दोषनिर्हरणार्थाय बलवर्णोदयाय च/ समासेनोपदेक्ष्यामि विधानं माधुतैलिकम्॥ SS4.38.98/ यानस्त्रीभोज्यपानेषु नियमश्चात्र नोच्यते/ फलं च विपुलं दृष्टं व्यापदां चाप्यसंभवः॥ SS4.38.99/ योज्यस्त्वतः सुखेनैव निरूहक्रममिच्छता/ यदेच्छति तदैवैष प्रयोक्तव्यो विपश्चिता॥ SS4.38.100/ मधुतैले समे स्यातां क्वाथश्चैरण्डमूलजः/ पलार्धं शतपुष्पायास्ततो+अर्धं सैन्धवस्य च// SS4.38.101/ फलेनैकेन संयुक्तः खजेन च विलोडितः/ देयः सुखोष्णो भिषजा माधुतैलिकसंज्ञितः॥ SS4.38.102/ वचामधुकतैलं च क्वाथः सरससैन्धवः/ पिप्पलीफलसंयुक्तो बस्तिर्युक्तरथः स्मृतः॥ SS4.38.103/ सुरदारु वरा रास्ना शतपुष्पा वचा मधु/ हिङ्गुसैन्धवसंयुक्तो बस्तिर्दोषहरः स्मृतः॥ SS4.38.104/ पञ्चमूलीकषायं च तैलं मागधिका मधु/ बस्तिरेष विधातव्यः सशताह्वः ससैन्धवः॥ SS4.38.105/ यवकोलकुलत्थानां क्वाथो मागधिका मधु/ ससैन्धवः सयष्ट्याह्वः सिद्धबस्तिरिति स्मृतः॥ SS4.38.106/ मुस्तापाठामृतातिक्ताबलारास्नापुनर्नवाः/ मञ्जिष्ठारग्वधोशीरत्रायमाणाख्यगोक्षुरान्॥ SS4.38.107/ पालिकान् पञ्चमूलाल्पसहितान्मदनाष्टकम्/ जलाढके पचेत् क्वाथं पादशेषं पुनः पचेत्॥ SS4.38.108/ &क्षीरार्धाढकसंयुक्तमाक्षीरात् सुपरिस्रुतम्/ अपदेन जाङ्गलरसस्ततहा मधुघृतं समम्॥ SS4.38.109/ शताह्वाफलिनीयष्टीवत्सकैः सरसाञ्जनैः/ कार्षिकैः सैन्धवोन्मिश्रैः कल्कैर्बस्तिः प्रयोजितः॥ SS4.38.110/ वातासृङ्मेहशोफार्शोगुल्ममूत्रविबन्धनुत्/ विसर्पज्वरविड्भङ्गरक्तपित्तविनाशनः॥ SS4.38.111/ बल्यः संजीवनो वृष्यश्चक्षुष्यः शूलनाशनः/ यापनानामयं राजा बस्तिर्मुस्तादिको मतः॥ SS4.38.112/ अवेक्ष्य भेषजं बुद्ध्या विकारं च विकारवित्/ बीजेनानेन शास्त्रज्ञः कुर्याद्बस्तिशतान्यपि॥ SS4.38.113/ अजीर्णे न प्रयुञ्जीत दिवास्वप्नं च वर्जयेत्/ आहाराचारिकं &शेषमन्यत् कामं समाचरेत्॥ SS4.38.114/ यस्मान्मधु च तैलं च प्राधान्येन& प्रदीयते/ माधुतैलिक इत्येवं भिषग्भिर्बस्तिरुच्यते॥ SS4.38.115/ रथेष्वपि च युक्तेषु हस्त्यश्वे चापि कल्पिते/ यस्मान्न प्रतिषिद्धो+अयमतो युक्तरथः स्मृतः॥ SS4.38.116/ बलोपचयवर्णानां यस्माद् व्याधिशतस्य च/ भवत्येतेन सिद्धिस्तु सिद्धबस्तिरतो मतः॥ SS4.38.117/ सुखिनामल्पदोषाणां नित्यं स्निग्धाश्च ये नराः/ मृदुकोष्ठाश्च ये तेषां विधेया माधुतैलिकाः॥ SS4.38.118/ मृदुत्वात् पादहीनत्वादकृत्स्नविधिसेवनात्/ एकबस्तिप्रदानाच्च सिद्धबस्तिष्वयन्त्रणा॥ इति सुश्रुतसंहितायां चिकित्सास्थाने निरूहक्रमचिकित्सितं नामाष्टत्रिंशो+अध्यायः//38॥ एकोनचत्वारिंशत्तमो+अध्यायः/ SS4.39.1/ अथात आतुरोपद्रवचिकित्सितं व्याख्यास्यामः॥ SS4.39.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.39.3/ स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः/ निरूढस्य च कायाग्निर्मन्दो भवति देहिनः॥ SS4.39.4/ सो+अग्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति/ अल्पो महद्भिर्बहुभिश्छादितो+अग्निरिवेन्धनैः॥ SS4.39.5/ स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते/ काष्ठैरणुभिरल्पैश्च सन्धुक्षित इवानलः॥ SS4.39.6/ हृतदोषप्रमाणेन सदा++आहारविधिः स्मृतः/ त्रीणि चात्र प्रमाणानि प्रस्थो+अर्धाढकमाढकम्॥ SS4.39.7/ तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे/ प्रस्थे परिस्रुते देया यवागूः खल्पतण्डुला॥ SS4.39.8/ द्वे चैवार्धाढके देये तिस्रश्चाप्याढके गते/ विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः॥ SS4.39.9/ दद्यादुक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम्/ &अग्निग्धलवणं स्वच्छमुद्गयूषयुतं ततः॥ SS4.39.10/ अंशद्वयप्रमाणेन दद्यात् सुस्विन्नमोदनम्/ ततस्तु कृतसंज्ञेन हृद्येनेन्द्रियबोधिना॥ SS4.39.11/ त्रीनंशान् वितरेद्भोक्तुमातुरायौदनं मृदु/ ततो यथोचितं भक्तं भोक्तुमस्मै विचक्षणः॥ SS4.39.12/ लावइणहरिणादीनां रसैर्दद्यात् सुसंस्कृतैः/ हीनमध्योत्तमेष्वेषु विरेकेषु प्रकीर्तितः॥ SS4.39.13/ एकद्वित्रिगुणः सम्यगाहारस्य क्रमस्त्वयम्/ कफपित्ताधिकान्मद्यनित्यान् हीनविशोधितान्॥ SS4.39.14/ पेया+अभिष्यन्दयेत्तेषां तर्पणादिक्रमो हितः/ वेदनालाभनियमशोकवैचित्त्यहेतुभिः॥ SS4.39.15/ नरानुपोषितांश्चापि विरिक्तवदुपाचरेत्/ आढकार्धाढकप्रस्थसंख्या ह्येषा विरेचने॥ SS4.39.16/ श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छति तद्विदः/ एको विरेकः श्लेष्मान्तो न द्वितीयो+अस्ति कश्चन// SS4.39.17/ बलं यत्त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा/ तत्रानुक्रममेकं तु बलस्थः सकृदाचरेत्॥ SS4.39.18/ द्विराचरेन्मध्यबलस्त्रीन् वारान् दुर्बलस्तथा/ केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु॥ SS4.39.19/ संसर्गेण विवृद्धे+अग्नौ दोषकोपभयाद्भजेत्/ प्राक् स्वादुतिक्तौ स्निग्धाम्ललवणान् कटुकं ततः॥ SS4.39.20/ स्वाद्वम्ललवणान् भूयः स्वादुतिक्तावतः परम्/ स्निग्धरूक्षान् रसांश्चैव व्यत्यासात् स्वस्थवत्ततः॥ SS4.39.21/ केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम्/ स सप्तरात्रं मनुजो भुञ्जीत लघु भोजनम्॥ SS4.39.22/ कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम्/ स ना परिहरेन्मासं यावद्वा बलवान् भवेत्॥ SS4.39.23/ त्र्यहं त्र्यहं परिहरेदेकैकं बस्तिमातुरः&॥ तृतीये तु परीहारे यथायोगं समाचरेत्॥ SS4.39.24/ तैलपूर्णामृद्भाण्डसधर्माणो व्रणातुराः/ स्निग्धशुद्धाक्षिरोगार्ता ज्वरातीसारिणश्च ये॥ SS4.39.25/ क्रुध्यतः कुपितं पित्तं कुर्यात्तांस्तानुपद्रवान्/ आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति॥ SS4.39.26/ मैथुनोपगमाद्घोरान् व्याधीनाप्नोति दुर्मतिः/ आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च// SS4.39.27/ गुह्यप्रदेशे श्वयथुं कासश्वासौ च दारुणौ/ रुधिरं शुक्रवच्चापि सरजस्कं प्रवर्तते॥ SS4.39.28/ लभते च दिवास्वप्नात्तांस्तान् व्याधीन् कफात्मकान्/ प्लीहोदरं प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम्॥ SS4.39.29/ मोहं सदनमङ्गानामविपाकं तथा+अरुचिम्/ तमसा चाभिभूतस्तु स्वप्नमेवाभिनन्दति॥ SS4.39.30/ उच्चैः संभाषणाद्वायुः शिरस्यापादयेद्रुजम्/ &आन्ध्यं जाड्यमजिघ्रत्वं बाधिर्यं मूकतां तथा॥ SS4.39.31/ हनुमोक्षमधीमन्थमर्दितं च सुदारुणम्/ नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम्॥ SS4.39.32/ लभते दन्तचालं च तांस्तांश्चान्यानुपद्रवान्/ यानयानेन लभते छर्दिमूर्च्छाभ्रमक्लमान्॥ SS4.39.33/ तथैवाङ्गग्रहं घोरमिन्द्रियाणां च विभ्रमम्/ चिरासनात्तथा स्थानाच्छ्रोण्यां भवति वेदना॥ SS4.39.34/ अतिचङ्क्रमणाद्वायुर्जङ्घयोः कुरुते रुजः/ सक्थिप्रशोषं शोफं वा पादहर्षमथापि वा॥ SS4.39.35/ शीतसंभोगतोयानां सेवा मारुतवृद्धये/ ततो+अङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः॥ SS4.39.36/ वातातपाभ्यां वैवर्ण्यं ज्वरं चापि समाप्नुयात्/ विरुद्धाध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति॥ SS4.39.37/ असात्म्यभोजनं हन्याद्बलवर्णमसंशयम्/ अनात्मवन्तः पशुवद्भुञ्जते ये+अप्रमाणतः/ रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि॥ SS4.39.38/ व्यापदां कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान्/ प्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना॥ SS4.39.39/ विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरिः/ सषष्टिकाश्चैव पुराणशालयस्तथैव मुद्गा लघु यच्च कीर्तितम्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने आतुरोपद्रवचिकित्सितं नामैकोनचत्वारिंशो+अध्यायः//39॥ चत्वारिंशत्तमो+अध्यायः/ SS4.40.1/ अथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्यास्यामः॥ SS4.40.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS4.40.3/ धूमः पञ्चविधो भवति तद्यथा प्रायोगिकः, स्नैहिको, वैरेनिकः, कासघ्नो, वामनीयश्चेति॥ SS4.40.4/ तत्रैलादिना कुष्ठतगरवर्ज्येन श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्डमङ्गुलिपरिणाहं क्षौमेणाष्टाङ्गुलं वेष्टयित्वा लेपयेदेषा वर्तिः &प्रायोगिके, स्नेहफलसारमधूच्छिष्टसर्जरसगुग्गुलुप्रभृतिभिः स्नेहमिश्रैः स्नैहिके, शिरोविरेचनद्रव्यैर्वैरेचने, बृहतीकण्टकारिकात्रिकटुकासमर्दहिङ्ग्विङ्गुदीत्वङ्मनःशिलाच्छिन्नरुहाकर्कटशृङ्गीप्रभृतिभिः कासहरैश्च कासघ्ने, स्नायुचर्मखुरशृङ्गकर्कटकास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृतिभिर्वामनीयैश्च वामनीये॥ SS4.40.5/ तत्र बस्तिनेत्रद्रव्यैर्धूमनेत्रद्रव्याणि व्याख्यातानि भवन्ति/ धूमनेत्रं तु कनिष्ठिकापरिणाहमग्रे कलायमात्रस्रोतो मूले+अङ्गुष्ठपरिणाहं धूमवर्तिप्रवेशस्रोतो+अङ्गुलान्यष्टचत्वारिंशत् प्रायोगिके, द्वात्रिंशत् स्नेहने, चतुर्विंशतिर्वैरेचने, षोडशाङ्गुलं कासघ्ने वामनीये च/ एते+अपि कोलास्थिमात्रच्छिद्रे भवतः/ व्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्थं कलायपरिमण्डलं कुलत्थवाहिस्रोत इति॥ SS4.40.6/ अथ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रितः &स्नेहाक्तदीपताग्रां वर्तिं नेत्रस्रोतसि प्रणिधाय धूमं पिबेत्॥ SS4.40.7/ मुखेन तं पिबेत् पूर्वं नासिकाभ्यां ततः पिबेत्/ मुखपीतं मुखेनैव वमेत् पीतं च नासया॥ SS4.40.8/ मुखेन धूममादाय नासिकाभ्यां न निर्हरेत्/ तेन हि प्रतिलोमेन दृष्टिस्तत्र निहन्यते॥ SS4.40.9/ विशेषतस्तु प्रायोगिकं घ्राणेनाददीत, स्नैहिकं मुखनासाभ्यां, नासिकया वैरेचनिकं, मुखेनैवेतरौ॥ SS4.40.10/ तत्र प्रायोगिके वर्तिं व्यपगतशरकाण्डां निवातातपशुष्कामङ्गारेष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्यधूममाहरेति ब्रूयात्; एवं स्नेहनं वैरेचनिकं च कुर्यादिति/ इतरयोर्व्यपेतधूमाङ्गारे& स्थिरे समाहिते शरावे प्रक्षिप्य वर्तिं मूलच्छिद्रेणान्येन शरावेण पिधाय तस्मिन् छिद्रे नेत्रमूलं संयोज्य धूममासेवेत, प्रशान्ते धूमे वर्तिमवशिष्टां प्रक्षिप्य पुनरपि धूमं पाययेदादोषविशुद्धेः; एष धूमपानोपायविधिः॥ SS4.40.11/ तत्र शोकश्रमभयामर्षौष्ण्यविषरक्तपित्तमदमूर्च्छादाहपिपासापाण्डुरोगतालुशोषच्छर्दिशिरो+अभिघातोद्गारापतर्पिततिमिरप्रमेहोदराध्मानोर्ध्ववातार्ता बालवृद्धदुर्बलविरिक्तास्थापितजागरितगर्भिणीरूक्षक्षीणक्षतोरस्कमधुघृतदधिदुग्धमत्स्यमद्ययवागूपीताल्पकफाश्च न धूममासेवेरन्॥ SS4.40.12/ अकालपीतः कुरुते भ्रमं मूर्च्छां शिरोरुजम्/ घ्राणश्रोत्राक्षिजिह्वानामुपघातं च दारुणम्॥ SS4.40.13/ आद्यास्तु त्रयो धूमा द्वादशसु कालेषूपादेयाः/ तद्यथा क्षुतदन्तप्रक्षालननस्यस्नानभोजनदिवास्वप्नमैथुनच्छर्दिमूत्रोच्चारहसितरुषितशस्त्रकर्मान्तेष्विति/ तत्र विभागो मूत्रोच्चारक्षवथुहसितरुषितमैथुनान्तेषु स्नैहिकः, स्नानच्छर्दिवास्वप्नान्तेषु वैरेचनिकः, दन्तप्रक्षालनस्य स्नानभोजनशस्त्रकर्मान्तेषु प्रायोगिक इति॥ SS4.40.14/ तत्र स्नैहिको वातं शमयति, स्नेहादुपलेपाच्च; वैरेचनः श्लेष्माणमुत्क्लेश्यापकर्षति, रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च; प्रायोगिकः श्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति शमयति वातं साधारणत्वात् पूर्वाभ्यामिति॥ SS4.40.15/ भवति चात्र नरो धूमोपयोगाच्च प्रसन्नेन्द्रियवाङ्मनाः/ दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः॥ SS4.40.16/ तथा कासश्वासारोचकास्योपलेपस्वरभेदमुखास्रावक्षवथुवमथुक्रथतन्द्रानिद्राहनुमन्यास्तम्भाः पीनसशिरोरोगकर्णाक्षिशूला वातकफनिमित्ताश्चास्य मुखरोगा न भवन्ति॥ SS4.40.17/ तस्य योगायोगातियोगा विज्ञातव्याः/ तत्र योगो रोगप्रशमनः, अयोगो रोगाप्रशमनः, तालुगलशोषपरिदाहपिपासामूर्च्छाभ्रममदकर्णक्ष्वेडदृष्टिनासारोगदौर्बल्यान्यतियोगो& जनयति॥ SS4.40.18/ प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत मुखनासिकाभ्यां च पर्यायांस्त्रींश्चतुरो वेति, स्नैहिकं यावदश्रुप्रवृत्तिः, वैरेचनिकमादोषदर्शनात्, तिलतण्डुलयवागूपीतेन पातव्यो वामनीयः, ग्रासान्तरेषु कासघ्न इति॥ SS4.40.19/ व्रणधूमं शरावसंपुटोपनीतेन नेत्रेण व्रणमानयेत्, धूमपानाद्वेदनोपशमो व्रणवैशद्यमास्रावोपशमश्च भवति॥ SS4.40.20/ विधिरेष समासेन धूमस्याभिहितो मया/ नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः॥ SS4.40.21/ औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यम्/ तद्द्विविधं शिरोविरेचनं, स्नेहनं च/ तद्द्विविधमपि पञ्चधा/ तद्यथा नस्यं, शिरोविरेचनं, प्रतिमर्शो, अवपीडः, प्रधमनं च/ तेषु नस्यं प्रधानं शिरोविरेचनं च; नस्यविकल्पः प्रतिमर्शः, शिरोविरेचनविकल्पो+अवपीडः प्रधमनं च; ततो नस्यशब्दः पञ्चधा नियमितः॥ SS4.40.22/ तत्र यः स्नेहनार्थं शून्यशिरसां ग्रीवास्कन्धोरसां च बलजननार्थं दृष्टिप्रसादजननार्थं वा स्नेहो विधीयते तस्मिन् वैशेषिको नस्यशब्दः/ तत्तु देयं वाताभिभूते शिरसि दन्तकेशश्मश्रुप्रपातदारुणकर्णशूलकर्णक्ष्वेडतिमिरस्वरोपघातनासारोगास्यशोषावबाहुकाकालजवलीपलितप्रादुर्भावदारुणप्रबोधेषु वातपैत्तिकेषु मुखरोगेष्वन्येषु च वातपित्तहरद्रव्यसिद्धेन स्नेहेनेति॥ SS4.40.23/ शिरोविरेचनं श्लेष्मणा+अभिव्याप्ततालुकण्ठशिरसामरोचकशिरोगौरवशूलपीनसार्धावभेदककृमिप्रतिश्यायापस्मारगन्धाज्ञानेष्वन्येषु चोर्ध्वजत्रुगतेषु कफजेषु विकारेषु शिरोविरेचनद्रव्यैस्तत्सिद्धेन वा स्नेहेनेति॥ SS4.40.24/ तत्रैतद्द्विविधमप्यभुक्तवतो+अन्नकाले पूर्वाह्णे श्लेष्मरोगिणां, मध्याह्ने पित्तरोगिणां, अपराह्णे वातरोगिणाम्॥ SS4.40.25/ अथ पुरुषाय शिरोविरेचनीयाय त्यक्तमूत्रपुरीषाय भुक्तवते व्यभ्रे काले दन्तकाष्ठधूमपानाभ्यां विशुद्धवक्त्रस्रोतसे पाणितापपरिस्विन्नमृदितगलकपोलललाटप्रदेशाय वातातपरजोहीने वेश्मन्युत्तानशायिने प्रसारितकरचरणाय किञ्चित् प्रविलम्बितशिरसे वस्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय विशुद्धस्रोतसि दक्षिणहस्तेन स्नेहमुष्णाम्बुना प्रतप्तं रजतसुवर्णताम्रमणिमृत्पात्रशुक्तीनामन्यतमस्थं शुक्त्या& पिचुना वा सुखोष्णं स्नेहमद्रुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे न प्राप्नोति॥ SS4.40.26/ स्नेहे+अवसिच्यमाने तु शिरो नैव प्रकम्पयेत्/ न कुप्येन्न प्रभाषेच्च न क्षुयान्न हसेत्तथा॥ SS4.40.27/ एतैर्हि विहतः स्नेहो न सम्यक् प्रतिपद्यते/ ततः कासप्रतिश्यायशिरो+अक्षिगदसंभवः॥ SS4.40.28/ तस्य प्रमाणमष्तौ बिन्दवः प्रदेशिनीपर्वद्वयनिःसृताः प्रथमा मात्रा, द्वितीया शुक्तिः, तृतीया पाणिशुक्तिः, इत्येतास्तिस्रो मात्रा यथाबलं प्रयोज्याः॥ SS4.40.29/ स्नेहनस्यं नोपगिलेत्कथंचिदपि बुद्धिमान्॥ SS4.40.30/ शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा/ कफोत्क्लेशभयाच्चैनं निष्ठीवेदविधारयन्॥ SS4.40.31/ दत्ते च पुनरपि संस्वेद्य गलकपोलादीन् धूममासेवेत, भोजयेच्चैनमभिष्यन्दि, ततो+अस्याचारिकमादिशेत्; रजोधूमस्नेहातपमद्यद्रवपानशिरःस्नानातियानक्रोधादीनि च परिहरेत्॥ SS4.40.32/ तस्य योगातियोगायोगानामिदं विज्ञानं भवति॥ SS4.40.33/ लाघवं शिरसो योगे सुखस्वप्नप्रबोधनम्/ विकारोपशमः शुद्धिरिन्दिर्याणां मनःसुखम्॥ SS4.40.34/ कफप्रसेकः शिरसो गुरुतेन्द्रियविभ्रमः/ लक्षणं मूर्ध्नयतिस्निग्धे रूक्षं तत्रावचारयेत्॥ SS4.40.35/ अयोगे वातवैगुण्यमिन्द्रियाणां च रूक्षता/ रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत्॥ SS4.40.36/ चत्वारो बिन्दवः षड् वा तथा+अष्टौ वा यथाबलम्/ शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत्॥ SS4.40.37/ नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः/ शुद्ध(शुद्धि)हीनातिसंज्ञानि विशेषाच्छास्त्रचिन्तकैः॥ SS4.40.38/ लाघवं शिरसः सुद्धिः स्रोतसां व्याधिनिर्जयः/ चित्तेन्द्रियप्रसादश्च शिरसः शुद्धिलक्षणम्॥ SS4.40.39/ कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः/ मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्तितम्॥ SS4.40.40/ मस्तुलुङ्गागमो वातवृद्धिरिन्द्रियविभ्रमः/ शून्यता शिरसश्चापि मूर्ध्नि गाढविरेचिते॥ SS4.40.41/ हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत्/ सम्यग्विशुद्धे शिरसि सर्पिर्नस्यं निषेचयेत्॥ SS4.40.42/ (एकान्तरं द्व्यनतरं वा सप्ताहं वा पुनः पुनः/ एकविंशतिरात्रं वा यावद्वा साधु मन्यते॥) SS4.40.43/ मारुतेनाभिभूतस्य वा+अत्यन्तं यस्य देहिनः/ द्विकालं चापि दातव्यं नस्यं तस्य विजानता&॥) SS4.40.44/ अवपीडस्तु शिरोविरेचनवदभिष्यण्णसर्पदष्टविसंज्ञेभ्यो दद्याच्छिरोचिरेचनद्रव्याणामन्यतममवपिष्यावपीड्य& च, शर्करेक्षुरसक्षीरघृतमांसरसानामन्यतमं क्षीणानां शोणितपित्ते च विदध्यात्॥ SS4.40.45/ कृशदुर्बलभीरूणां सुकुमारस्य योषिताम्/ शृताः स्नेहाः शिरःशुद्ध्यै कल्कस्तेभ्यो& यथा हितः॥ SS4.40.46/ चेतोविकारकृमिविषाभिपन्नानां चूर्णं प्रधमेत्॥ SS4.40.47/ नस्येन परिहर्तव्यो भुतवानपतर्पितो+अत्यर्थतरुणप्रतिश्यायी गर्भिणी पीतस्नेहोदकमद्यद्रवो+अजीर्णी दत्तबस्तिः क्रुद्धो गरार्तस्तृषितः शोकाभिभूतः आन्तो बालो वृद्धो वेगावरोधितः& शिरःस्नातुकामश्चेति; अनार्तवे चाभ्रे नस्यधूमौ परिहरेत्॥ SS4.40.48/ तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानादतिप्रविलम्बितशिरस उच्छिङ्घतो विचलतो+अभ्यवहरतो वा प्रतिषिद्धप्रदानाच्च व्यापदो भवन्ति तृष्णोद्गारादयो दोषनिमित्ताः क्षयजाश्च// SS4.40.49/ भवतश्चात्र नस्ये शिरोविरेके च व्यापदो द्विविधाः स्मृताः/ दोषोत्क्लेशात् क्षयाच्चैव विज्ञेयास्ता यथाक्रमम्॥ SS4.40.50/ दोषोक्लेशनिमित्तास्तु जयेच्छमनशोधनैः/ अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम्॥ SS4.40.51/ प्रतिमर्शश्चतुर्दशसु कालेषूपादेयः; तद्यथा तल्पोत्थितेन, प्रक्षालितदन्तेन, गृहान्निर्गच्छता, व्यायामव्यवायाध्वपरिश्रान्तेन, मूत्रोच्चारकवलाञ्जनान्ते, भुक्तवता, छर्दितवता, दिवास्वप्नोत्थितेन, सायं चेति॥ SS4.40.52/ तत्र तल्पोत्थितेनासेवितः प्रतिमर्शो रात्रावुपचितं नासास्रोतोगतं मलमुपहन्ति मनःप्रसादं च करोति, प्रक्षालितदन्तेनासेवितो दन्तानां दृढतां वदनसौगन्ध्यं चापादयति, गृहान्निर्गच्छता सेवितो नासासेओतसः क्लिन्नतया रजोधूमो वा न बाधते, व्यायाममैथुनाध्वपरिश्रान्तेनासेवितः श्रममुपहन्ति, मूत्रोच्चारान्ते सेवितो दृष्टेर्गुरुत्वमपनयति, कवलाञ्जनान्ते सेवितो दृष्टिं प्रसादयति, भुक्तवता सेवितः स्रोतसां विशुद्धिं लघुतां चापादयति, वान्तेनासेवितः स्रोतोविलग्नं श्लेष्माणमपोह्य भक्ताकाङ्क्षामापादयति, दिवास्वप्नोत्थितेनासेवितो निद्राशेषं गुरुत्वं मलं चापोह्य चित्तैकाग्र्यं जनयति, सायं चासेवितः सुखनिद्राप्रबोधं चेति॥ SS4.40.53/ ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते/ नस्ये निषिक्तं तं विद्यात् प्रतिमर्शं प्रमाणतः॥ SS4.40.54/ नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः/ इन्द्रियाणां च वैमल्यं कुर्यादास्यं सुगन्धि च// SS4.40.55/ हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम्/ वलीपलितखालित्यव्यङ्गानां चाप्यसंभवम्॥ SS4.40.56/ तैलं कफे सवाते स्यात् केवले पवने वसाम्/ दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते॥ SS4.40.57/ चतुर्विधस्य स्नेहस्य विधिरेवं प्रकीर्तितः/ श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विधीयते॥ SS4.40.58/ अतः परं प्रवक्ष्यामि कवलग्रहणे विधिम्/ चतुर्धा कवलः स्नेही प्रसादी शोधिरोपणौ॥ SS4.40.59/ स्न्गिधोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः/ पित्ते कट्वम्ललवणइ रूक्षोष्णैः शोधनः कफे॥ SS4.40.60/ कषायतिक्तमधुरैः कटूष्णइ रोपणो व्रणे/ चतुर्विधस्य चैवास्य विशेषो+अयं प्रकीर्तितः॥ SS4.40.61/ तत्र त्रिकटुकवचासर्षपहरीतकीकल्कमालोड्य तैलशुक्तसुरामूत्रक्षारमधूनामन्यतमेन सलवणमभिप्रतप्तमुपस्विन्नमृदितगलकपोलललाटप्रदेशो धारयेत्॥ SS4.40.62/ सुखं संचार्यते या तु मात्रा स (सा) कवलः स्मृतः/ असंचार्या तु या मात्रा गण्डूषः स प्रकीर्तितः॥ SS4.40.63/ तावच्च धारयितव्यो+अनन्यमनसोन्नतदेहेन यावद्दोषपरिपूर्णकपोलत्वं नासास्रोतोनयनपरिप्लावश्च भवति तदा विमोक्तव्यः, पुनश्चान्यो ग्रहीतव्य इति॥ SS4.40.64/ एवं स्नेहपयःक्षौद्ररसमूत्राम्लसंभृताः/ कसायोष्णोदकाभ्यां च कवला दोषतो हिताः॥ SS4.40.65/ व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम्/ इन्दिर्याणां प्रसादश्च कवले शुद्धिलक्षणम्॥ SS4.40.66/ हीने जाड्यकफोत्क्लेशावरसज्ञानमेव च/ अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमाः॥ SS4.40.67/ शोधनीये विशेषेण भवन्त्येव न संशयः/ तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च// SS4.40.68/ सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहनाशनः/ कवलस्य विधिर्ह्येष समासेन प्रकीर्तितः॥ SS4.40.69/ विभज्य भेषजं बुद्ध्या कुर्वीत प्रतिसारणम्/ कल्को रसक्रिया क्षौद्रं चूर्णं चेति चतुर्विधम्॥ SS4.40.70/ अङ्गुल्यग्रप्रणीतं तु यथास्वं मुखरोगिणाम्/ तस्मिन् योगमयोगं च कवलोक्तं विभावयेत्॥ SS4.40.71/ तानेव शमयेद् व्याधीन् कवलो यानपोहति/ दोषघ्नमनभिष्यन्दि भोजयेच्च तथा नरम्॥ इति सुश्रुतसंहितायां चिकित्सास्थाने धूमनस्यकवलग्रहचिकित्सितं नाम चत्वारिंशो+अध्यायः॥ इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां चिकित्सास्थानं समाप्तम्॥