सुश्रुतसंहिता निदानस्थान प्रथमो+अध्यायः/ SS2.1.1/ अथातो वातव्याधिनिदानं व्याख्यास्यामहः॥ SS2.1.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.1.3/ धन्वन्तरिं धर्मभृतां वरिष्ठममृतोद्भवम्/ चरणावुपसंगृह्य सुश्रुतः परिपृच्छति॥ SS2.1.4/ वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः/ स्थानं कर्म च रोगांश्च वद मे वदतां वर// SS2.1.5/ तस्य तद्वचनं &प्राब्रवीद्भिषजं वरः/ स्वयंभूरेष भगवान् वायुरित्यभिशब्दितः॥ SS2.1.6/ स्वातन्त्र्यान्नित्यभावाच्च सर्वगत्वात्तथैव च/ सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः॥ SS2.1.7/ स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम्/ अव्यक्तो व्यक्तकर्मा च रूक्षः& शीतो लघुः खरः॥ SS2.1.8/ तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च/ अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट्॥ SS2.1.9/ आशुकारी मुहुश्चारी पक्वाधानगुदालयः/ देहे विचरतस्तस्य लक्षणानि निबोध मे॥ SS2.1.10/ दोषधात्वग्निसमतां संप्राप्तिं विषयेषु च/ क्रियाणामानुलोम्यं च करोत्यकुपितो+अनिलः॥ &SS2.1.10/ इन्द्रियार्थोपसंप्राप्तिं दोषधात्वग्न्यवैकृतम्/ क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः॥) SS2.1.11/ यथा+अग्निः पञ्चधा भिन्नो नामस्थानक्रियामयैः/ भिन्नो+अनिलस्तस्था ह्येको नामस्थानक्रियामयैः॥ SS2.1.12/ प्राणोदानौ समानश्च व्यानश्चापान एव च/ स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम्॥ SS2.1.13/ यो वायुर्वक्त्रसंचारी स प्राणो नाम देहधृक्/ सो+अन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते॥ SS2.1.14/ प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान्॥ उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः॥ SS2.1.15/ तेन भाषितगीतादिविशेषो+अभिप्रवर्तते/ ऊर्ध्वजत्रुगतान् रोगान् करोति च विशेषतः॥ SS2.1.16/ आमपक्वाशयचरः समानो &वह्निसङ्गतः/ सो+अन्नं पचति तज्जांश्च &विशेषान्विविनक्ति हि॥ SS2.1.17/ गुल्माग्निसादातीसारप्रभृतीन्& कुरुते गदान्/ कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः॥ SS2.1.18/ स्वेदासृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि/ क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान्॥ SS2.1.19/ पक्वाधानालयो+अपानः काले कर्षति चाप्यधः/ &समीरणः शकृन्मूत्रं शुक्रगर्भार्तवानि च// SS2.1.20/ कुद्धश्च कुरुते रोगान् घोरान् बस्तिगुदाश्रयान्/ शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः॥ SS2.1.21/ युगपत् कुपिताश्चापि देहं भिन्द्युरसंशयम्/ अत ऊर्ध्वं प्रवक्ष्यामि नानास्थानान्तराश्रितः॥ SS2.1.22/ बहुशः कुपितो वायुर्विकारान् कुरुते हि यान्/ वायुरामाशये क्रुद्धश्छर्द्यादीन् कुरुते गदान्॥ SS2.1.23/ मोहं मूर्च्छां पिपासां च हृद्ग्रहं पार्श्ववेदनाम्/ पक्वाशयस्थो+अन्त्रकूजं &शूलं नाभौ करोति च// SS2.1.24/ कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम्/ श्रोत्रादिष्विन्द्रियवधं कुर्यात् क्रुद्धः समीरणः॥ SS2.1.25/ वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमुचुमायनम्/ त्वक्स्थो निस्तोदनं कुर्यात् त्वग्भेदं परिपोटनम्॥ SS2.1.26/ व्रणांश्च रक्तगो ग्रन्थीन् &सशूलान् मांससंश्रितः/ तथा मेदःश्रितः कुर्याद्ग्रन्धीन्मन्दरुजो+अव्रणान्॥ SS2.1.27/ कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम्/ स्नायुप्राप्तः &स्तम्भकम्पौ शूलमाक्षेपणं तथा॥ SS2.1.28/ हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च/ अस्थिशोषं प्रभेदं च कुर्याच्छूलं च तच्छ्रितः॥ SS2.1.29/ तथा मज्जगते रुक् च न कदाचित् प्रशाम्यति/ अप्रवृत्तिः प्रवृत्तिर्वा विकृता& शुक्रगे+अनिले॥ SS2.1.30/ हस्तपादशिरोधातूंस्तथा संचरति क्रमात्/ व्याप्नुयाद्वा+अखिलं देहं वायुः सर्वगतो नृणाम्॥ SS2.1.31/ स्तम्भनाक्षेपणस्वापशोफशूलानि सर्वगः&/ स्थानेषूक्तेषु संमिश्रः संमिश्राः कुरुते रुजः॥ SS2.1.32/ कुर्यादवयवप्राप्तो& मारुतस्त्वमितान् गदान्/ दाहसंतापमूर्च्छाः स्युर्वायौ पित्तसमन्विते॥ SS2.1.33/ शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते/ सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता॥ SS2.1.34/ शेषाः पित्तविकाराः स्युर्मारुते शोणितान्विते/ प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते॥ SS2.1.35/ दौर्बल्यं सदनं तन्द्रा वैवर्ण्यं& च कफावृते/ उदाने पित्तसंयुक्ते मूर्च्छादाहभ्रमक्लमाः॥ SS2.1.36/ अस्वेदहर्षौ मन्दो+अग्निः शीतस्तम्भौ कफावृते/ समाने पित्तसंयुक्ते स्वेददाहौष्ण्यमूर्च्छनम्॥ SS2.1.37/ &कफाधिकं च विण्मूत्रं रोमहर्षः कफावृते/ अपाने पित्तसंयुक्ते दाहौष्ण्ये स्यादसृग्दरः&॥ SS2.1.38/ अधःकायगुरुत्वं च तस्मिन्नेव& कफावृते/ व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः॥ SS2.1.39/ &गुरूणि सर्वगात्राणि स्तम्भनं चास्थिपर्वणाम्/ लिङ्गं कफावृते व्याने चेष्टास्तम्भस्तथैव च// SS2.1.40/ प्रायशः सुकुमाराणां मिथ्या++आहारविहारिणाम्/ &रोगाध्वप्रमदामद्यव्यायामैश्चातिपीडनात्॥ SS2.1.41/ ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात्/ अव्यवाये तथा स्थूले वातरक्तं प्रकुप्यति&॥) SS2.1.42/ हस्त्यश्वोष्ट्रैर्गच्छतो+अन्यैश्च वायुः कोपं यातः कारणैः सेवितैः स्वैः/ तीक्ष्णोष्णाम्लक्षारशाकादिभोज्यैः संतापाद्यैर्भूयसा सेवितैश्च// SS2.1.43/ क्षिप्रं रक्तं दुष्टिमायानि& तच्च वायोर्मार्गं संरुणद्ध्याशु यातः/ क्रुद्धो+अत्यर्थं मार्गरोधात् स &वायुरत्युद्रिक्तं दूषयेद्रक्तमाशु&॥ SS2.1.44/ तत् संपृक्तं वायुना दूषितेन तत्प्रावल्यादुच्यते वातरक्तम्/ तद्वत् पित्तं दूषितेनासृजा++आक्तं श्लेष्मा दुष्टो दूषितेनासृजा++आक्तः॥ SS2.1.45/ &स्पर्शोद्विग्नौ तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ/ पित्तासृग्भ्यामुग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोफौ मृदू च// SS2.1.46/ कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते/ &सर्वैर्दुष्टे शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर्दर्शयन्ति॥ SS2.1.47/ प्राग्रूपे शिथिलौ स्विन्नौ &शीतलौ सविपर्ययौ/ वैवर्ण्यतोदसुप्तत्वगुरुत्वौषसमन्वितौ॥ SS2.1.48/ पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि/ आस्वोर्विषमिव क्रुद्धं तद्देहमनुसर्पति॥ SS2.1.49/ आजानुस्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत्/ उपद्रवैश्च यज्युष्टं प्राणमांसक्षयादिभिः॥ SS2.1.50/ शोणितं तदसाध्यं स्याद्याप्यं संवत्सरोत्थितम्/ यदा तु धमनीः सर्वाः कुपितो+अभ्येति मारुतः॥ SS2.1.51/ तदाक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः/ मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः॥ SS2.1.52/ सो+अपतानकसंज्ञो यः पातयत्यन्तरा+अन्तरा/ कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति॥ SS2.1.53/ स दण्डवत् स्तम्भयति कृच्छ्रो दण्डापतानकः/ हनुग्रहस्तदा+अत्यर्थं कृच्छ्रान्निषेवते॥ SS2.1.54/ धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसंज्ञकः/ अङ्गुलीगुल्फजठरह्रद्वक्षोगलसंश्रितः॥ SS2.1.55/ स्नायुप्रतानमनिलो यदा++आक्षिपति वेगवान्/ विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन्॥ SS2.1.56/ अभ्यन्तरं धनुरिव यदा नमति मानवः/ तदा+अस्याभ्यन्तरायामं कुरुते मारुतो बली॥ SS2.1.57/ बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च/ तमसाध्यं बुधाः प्राहुर्वक्षःकठ्यूरुभञ्जनम्॥ SS2.1.58/ कफपित्तान्वितो वायुर्वायुरेव च केवलः/ कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम्॥ SS2.1.59/ गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः/ अभिघातनिमित्तश्च न सिध्यत्यपतानकः॥ SS2.1.60/ अधोगमाः सतिर्यग्गा धमनीरूर्ध्वदेहगाः/ यदा प्रकुपितो+अत्यर्थं मातरिश्वा प्रपद्यते॥ SS2.1.61/ तदा+अन्यतरपक्षस्य सन्धिबन्धान् विमोक्षयन्/ हन्ति पक्षं तमाहुर्हि पक्षाघातं भिषग्वराः॥ SS2.1.62/ यस्य कृत्स्नं शरीरार्धमकर्मण्यमचेतनम्/ &ततः पतस्यसून् वा+अपि &त्यजत्यनिलपीडितः॥ SS2.1.63/ शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः/ साध्यमन्येन संसृष्टमसाध्यं क्षयहेतुकम्॥ SS2.1.64/ वायुरूर्ध्वं व्रजेत् स्थानात् कुपितो हृदयं शिरः/ शङ्खौ च पीडयत्यङ्गान्याक्षिपेन्नमयेच्च सः॥ SS2.1.65/ निमीलिताक्षो निश्चेष्टः स्तब्धाक्षो वा+अपि कूजति/ निरुच्छ्वासो+अथवा कृच्छ्रादुच्छ्वस्यान्नष्टचेतनः॥ SS2.1.66/ स्वस्थः स्याद्धृदये मुक्ते ह्यावृते तु प्रमुह्यति/ कफान्वितेन वातेन ज्ञेय एषो+अपतन्त्रकः॥ SS2.1.67/ दिवास्वप्नासनस्थानविवृताध्वनिरीक्षणैः&/ मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणा++आवृतः॥ SS2.1.68/ (&गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये/) उच्चैर्व्याहरतो+अत्यर्थं स्वादतः कठिनानि वा/ हसतो &जृम्भतो भाराद्विषमाच्छयनादपि॥ SS2.1.69/ शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः/ अर्दयित्वा+अनिलो वक्त्रमर्दितं जनयत्यतः॥ SS2.1.70/ वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते/ शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम्॥ SS2.1.71/ ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे तु वेदना/ यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम्॥ SS2.1.72/ वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः/ तमर्दितमिति ग्राहुर्व्याधिं व्याधिविशारदाः॥ SS2.1.73/ क्षीणस्यानिमिषाक्षस्य प्रसक्तं& सक्तभाषिणः/ न सिध्यत्यर्दितं बाढं त्रिवर्षं वेपनस्य च// SS2.1.74/ &पार्ष्णिप्रत्यङ्गुलीनां तु कण्डरा या+अनिलार्दिताः/ &सक्थ्नः क्षेपं निगृह्णीयाद्गृध्रसीति हि सा स्मृता॥ SS2.1.75/ &तलप्रत्यङ्गुलीनां तु कण्डरा बाहुपृष्ठतः/ बाह्वोः कर्मक्षयकरी विश्वाचीति हि सा स्मृता॥ SS2.1.76/ वातशोणितजः शोफो जानुमध्ये महारुजः/ शिरः क्रोष्टुकपूर्वं तु स्थूलः क्रोष्टुकमूर्धवत्॥ SS2.1.77/ वायुः &कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा/ स्वञ्जस्तदा भवेज्जन्तुः, पङ्गुः सक्थ्नोर्द्वयोर्वधात्॥ SS2.1.78/ प्रक्रामन् वेपते यस्तु स्वञ्जन्निव च गच्छति/ कलायस्वञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्॥ SS2.1.79/ न्यस्ते तु विषमं(मे) पादे रुजः कुर्यात् समीरणः/ वातकण्टक इत्येष विज्ञेयः खडु(ल)काश्रितः॥ SS2.1.80/ पादयोः कुरुते दाहं पित्तासृक्सहितो+अनिलः/ विशेषतश्चङ्क्रमणात् पाददाहं तमादिशेत्॥ SS2.1.81/ हृष्यतश्चरणौ यस्य भवतश्च प्रसुप्तवत्&/ पादहर्षः स विज्ञेयः कफवातप्रकोपजः॥ SS2.1.82/ अंसदेशस्थितो वायुः शोषयित्वां+असबन्धनम्/ सिराश्चाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम्॥ SS2.1.83/ यदा शब्दवहं स्रोतो वायुरावृत्य तिष्ठति/ शुद्धः श्लेष्मान्वितो वा+अपि बाधिर्यं तेन जायते॥ SS2.1.84/ हनुशङ्खशिरोग्रीवं यस्य भिन्दन्निवानिलः/ कर्णयोः कुरुते शूलं कर्णशूलं तदुच्यते॥ SS2.1.85/ आवृत्य सकफो वायुर्धमनीः शब्दवाहीनीः/ नरान् करोत्यक्रियकान्मूकमिन्मिणगद्गदान्॥ SS2.1.86/ अधो या वेदनां याति वर्चोमूत्राशयोत्थिता/ भिन्दतीव गुदोपस्थं सा तूनीत्यभिधीयते॥ SS2.1.87/ गुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी/ वेगैः पक्वाशयं याति प्रतितूनीति सा स्मृता॥ SS2.1.88/ साटोपमत्युग्ररुजमाध्मातमुदरं भृशम्/ आध्मानमिति जानीयाद्घोरं वातनिरोधजम्॥ SS2.1.89/ विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम्/ प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम्॥ SS2.1.90/ अष्ठीलावद्घनं ग्रन्थिमूर्ध्वमायतमुन्नतम्/ वाताष्ठीलां विजानीयाद्बहिर्मार्गवरोधिनीम्&॥ SS2.1.91/ एनामेव रुजायुक्तां वातविण्मूत्ररोधिनीम्/ प्रत्यष्ठीलामिति वदेज्जाठरे तिर्यगुत्थिताम्॥ इति सुश्रुतसंहितायां निदानस्थाने वातव्याधिनिदानं नाम प्रथमो+अध्यायः//1॥ द्वितीयो+अध्यायः/ SS2.2.1/ अथातो+अर्शसां निदानं व्याख्यास्यामः॥ SS2.2.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.2.3/ षडर्शांसि भवन्ति वातपित्तकफशोणितसन्निपातैः सहजानि चेत्॥ SS2.2.4/ तत्रानात्मवतां यथोक्तैः प्रकोपणैर्विरुद्धाध्यशनस्त्रीप्रसङ्गोत्कटुकासनपृष्ठयानव्वेगविधारणादिभिर्विशेषैः प्रकुपिता दोषा एकशो द्विशः समस्ताः शोणितसहिता वा यथोक्तं प्रसृताः प्रधानधमनीरनुप्रपद्याधो गत्वा गुदमागम्य प्रदूष्य गुदवलीर्मांसप्ररोहाञ्जनयन्ति विशेषतो मन्दाग्नेः, तथा तृणकाष्ठोपललोष्ठवस्त्रादिभिः& शीतोदकसंस्पर्शनाद्वा कन्दाः परिवृद्धिमासादयन्ति, तान्यर्शांसीत्याचक्षते॥ SS2.2.5/ तत्र स्थूलान्त्रप्रतिबद्धमर्धपञ्चाङ्गुलं गुदमाहुः, तस्मिन् वलयस्तिस्रो+अध्याङ्गुलान्तरसंभूताः प्रवाहणी विसर्जनी संवरणी चेति चतुरङ्गुलायताः&; सर्वास्तिर्यगेकाङ्गुलोच्छ्रिताः॥ SS2.2.6/ शङ्खावर्तनिभाश्चापि उपर्युपरि संस्थिताः/ गजतालुनिभाश्चापि वर्णतः संप्रकीर्तिताः/ रोमान्तेभ्यो यवाध्यर्धो गुदौष्ठः परिकीर्तितः॥ SS2.2.7/ प्रथमा तु गुदौष्ठादङ्गुलमात्रे॥ SS2.2.8/ तेषां तु भविष्यतां पूर्वरूपाणि अन्ने+अश्रद्धा कृच्छ्रात् पक्तिरम्लीका परिदाहो विष्टम्भः पिपासा सक्थिसदनमाटोपः कार्श्यमुद्गारबाहुल्यमक्ष्णोः श्वयथुरन्त्रकूजनं गुदपरिकर्तनमाशङ्का पाण्डुरोगग्रहणीदोषशोषाणां कासश्वासौ बलहानिर्म्रमस्तन्द्रा निद्रेन्द्रियदौर्बल्यं च// SS2.2.9/ जातेष्वेतान्येव लक्षणानि प्रव्यक्ततराणि भवन्ति॥ SS2.2.10/ तत्र मारुतात् परिशुष्कारुणविवर्णानि विषममध्यानि &कदम्बपुष्पतुण्डिकेरीनाडीमुकुलसूचीमुखाकृतीनि च भवन्ति; तैरुपद्रुतः सशूलं संहतमुपवेश्यते, कटीपृष्ठपार्श्वमेढ्रगुदमाभिप्रदेशेषु चास्य वेदना भवन्ति, गुल्माष्ठीलाप्लीहोदराणि चास्य तन्निमित्तान्येव भवन्ति, कृष्णत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति॥ SS2.2.11/ पित्तान्नीलाग्राणि तनूनि विसर्पीणि पीतावभासानि यकृत्प्रकाशानि शुकजिह्वासंस्थानानि यवमध्यानि जलौकोवक्त्रसदृशानि प्रक्लिन्नानि च भवन्ति; तैरुपद्रुतः सदाहं सरुधिरमतिसार्यते, ज्वरदाहपिपासामूर्च्छाश्चास्योपद्रवा भवन्ति, पीतत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति॥ SS2.2.12/ श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानि स्निग्धानि पाण्डूनि करीरपनसास्थिगोस्तनाकाराणि, न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भवन्ति; तैरुपद्रुतः सश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्यते, शोफशीतज्वरारोचकाविपाकशिरोगौरवाणि चास्य तन्निमित्तान्येव भवन्ति, शुक्लत्वङ्गखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति॥ SS2.2.13/ रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृशानि& पित्तलक्षणानि च, यदा+अवगाढपुरीषपीडितानि भवन्ति तदा+अत्यर्थं दुष्टमनल्पमसृक् सहसा विसृजन्ति, तस्य चातिप्रवृत्तौ शोणिताति योगोपद्रवा भवन्ति॥ SS2.2.14/ सन्निपातजानि सर्वदोषलक्षणयुक्तानि&॥ SS2.2.15/ सहजानि दुष्टशोणितशुक्रनिमित्तानि, तेषां दोषत एव प्रसाधनं कर्तव्यं, विशेषतश्चैतानि दुर्दर्शनानि परुषाणि &पांसूनि दारुणान्यन्तर्मुखानि; तैरुपद्रुतः कृशो+अल्पभुक् सिरासन्ततगात्रो+अल्पप्रजः क्षीणरेताः क्षामस्वरः क्रोधनो+अल्पाग्निप्राणः& परमलसश्च, तथा घ्राणशिरो+अक्षिनासाश्रवणरोगी, सततमन्त्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते॥ SS2.2.16/ भवति चात्र--- बाह्यमध्यवलिस्थानां प्रतिकुर्याद्भिषग्वरः/ अन्तर्वलिसमुत्थानां प्रत्याख्यायाचरेत् क्रियाम्॥ SS2.2.17/ पर्कुपितास्तु दोषा मेढ्रमभिप्रपन्ना मांसशोणिते प्रदूष्य कण्डूं जनयन्ति, ततः कण्डूयनात् क्षतं समुपजायते, तस्मिंश्च क्षते दुष्टमांसजाः प्ररोहाः पिच्छिललरुधिरस्राविणो जायन्ते कूर्चकिनो+अभ्यन्तरमुपरिष्टाद्वा, ते तु शेफो विनाशयन्त्युपघ्नन्ति च पुंस्त्वं; योनिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलरुधिरस्राविणश्छत्राकारान् करीराञ्जनयन्ति, ते तु योनिमुपघ्नन्त्यार्तवं च; नाभिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलान् गण्डूपदमुखसदृशान् करीराञ्जनयन्ति; त एवोर्ध्वमागताः श्रोत्राक्षिघ्राणवदनेष्वर्शांस्युपनिर्वर्तयन्ति; तत्र कर्णजेषु बाधिर्यं शूलं पूतिकर्णता च, नेत्रजेषु वर्त्मा वरोधो वेदना स्रावो दर्शननाशश्च, घ्राणजेषु प्रतिश्यायो+अतिमात्रं क्षवथुः कृच्छ्रोच्छ्वासता पूतिनस्यं सानुनासिकवाक्यत्वं शिरोदुःखं च; वक्त्रजेषु कण्ठौष्ठतालूनामन्यतमस्मिंस्तैर्गद्गदवाक्यता रसाज्ञानं मुखरोगाश्च भवन्ति॥ SS2.2.18/ व्यानस्तु प्रकुपितः श्लेष्माणं परिगृह्य बहिः स्थिराणि कीलवदर्शांसि निर्वर्तयति, तानि चर्मकीलान्यर्शांसीत्याचक्षते॥ SS2.2.19/ भवन्ति चात्र--- तेषु कीलेषु निस्तोदो मारुतेनोपजायते/ श्लेष्मणा तु सवर्णत्वं ग्रन्थित्वं च विनिर्दिशेत्॥ SS2.2.20/ पित्तशोणितजं &रौक्ष्यं कृष्णत्वं श्लक्ष्णता तथा/ समुदीर्णखरत्वं च चर्मकीलस्य लक्षणम्॥ SS2.2.21/ अर्शसां लक्षणं व्यासादुक्तं सामान्यतस्तु& यत्/ तत्सर्वं प्राग्विनिर्दिष्टात्साधयेद्भिषजां वरः॥ SS2.2.22/ अर्शःसु दृश्यते रूपं यदा दोषद्वयस्य& तु/ संसर्गं तं विजानीयात् संसर्गः स च षड्विधिः॥ SS2.2.23/ त्रिदोषाण्यल्पलिङ्गानि याप्यानि तु विनिर्दिशेत्/ द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च// SS2.2.24/ कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च/ सन्निपातसमुत्थानि सहजानि तु वर्जयेत्॥ SS2.2.25/ सर्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः/ तैस्तु प्रतिहतो वायुरपानः सन्निवर्तते॥ SS2.2.26/ ततो व्यानेन सङ्गम्य &ज्योतिर्मृद्गाति देहिनाम्॥ इति सुश्रुतसंहितायां निदानस्थाने+अर्शोनिदानं नाम द्वितीयो+अध्यायः//2॥ तृतीयो+अध्यायः/ SS2.3.1/ अथातो+अश्मरीणां निदानं व्याख्यास्यामः॥ SS2.3.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.3.3/ चतस्रो+अश्मर्यो भवन्ति; श्लेष्माधिष्ठानाः; तद्यथा श्लेष्मणा, वातेन, पित्तेन, शुक्रेण चेत्॥ SS2.3.4/ &तत्रासंशोधनशीलस्यापथ्यकारिणः प्रकुपितः श्लेष्मा मूत्रसंपृक्तो+अनुप्रविश्य बस्तिमश्मरीं जनयति॥ SS2.3.5/ &तासां पूर्वरूपाणि ज्वरो वस्तिपीडारोचकौ मूत्रकृच्छ्रं बस्तिशिरोमुष्कशेफसां वेदना &कृच्छ्रावसादो बस्तगन्धित्वं मूत्रस्येति॥ SS2.3.6/ यथास्ववेदनावर्णं दुष्टं सान्द्रमथाविलम्/ पूर्वरूपे+अश्मनः कृच्छ्रान्मूत्रं सृजति मानवः&॥ SS2.3.7/ अथ जातासु नाभिबस्तिसेवनीमेहनेष्वन्यतमस्मिन् मेहतो वेदना मूत्रधारासङ्गः सरुधिरमूत्रता मूत्रविकिरणं गोमेदकप्रकाशमत्याविलं& ससिकतं विसृजति; धावनलङ्घनप्लवनपृष्ठयानोष्णाध्वगमनैश्चास्य वेदना भवन्ति&॥ SS2.3.8/ &तत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतो+अत्यर्थमुपलिप्याधः परिवृद्धिं परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतिघाताद्दाल्यते भिद्यते निस्तुद्यत इव च बस्तिर्गुरुः शीतश्च भवति; अश्मरी चात्र श्वेता स्निग्धा महती कुक्कुटाण्डप्रतीकाशा मधूकपुष्पवर्णा वा भवति, तां श्लैष्मिकीमिति विद्यात्॥ SS2.3.9/ पित्तयुतस्तु श्लेष्मा संघातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतीघातादूष्यते चूष्यते दह्यते पच्यत इव बस्तिरुष्णवातश्च भवति; अश्मरी चात्र सरक्ता पीतावभासा कृष्णा भल्लातकास्थिप्रतिमा मधुवर्णा वा भवति, तां पैत्तिकीमिति विद्यात्॥ SS2.3.10/ वातयुतस्तु श्लेष्मा संघातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतीघातात्तीव्रा वेदना भवति, तदा+अत्यर्थं पीड्यमानो दन्तान् खादति, नाभिं पीडयति, मेढ्रं प्रमृद्गाति, पायुं स्पृशति, विशर्धते, विदहति, वातमूत्रपुरीषाणि कृच्छ्रेण चास्य मेहतो निःसरन्ति; अश्मरी चात्र श्यावा परुषा विषमा खरा कदम्बपुष्पवत्कण्टकाचिता भवति, तां वातिकीमिति विद्यात्॥ SS2.3.11/ प्रायेणैतास्तिस्रो+अश्मर्यो दिवास्वप्नसमशनाध्यशनशीतस्निग्धगुरुमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति; तेषामेवाल्पबस्तिकायत्वादनुपचितमांसत्वाच्च बस्तेः सुखग्रहणाहरणा भवन्ति/ महतां तु शुक्राश्मरी शुक्रनिमित्ता भवति॥ SS2.3.12/ मैथुनविघातादतिमैथुनाद्वा &शुक्रं चलितमनिर्गच्छद्विमार्गगमनादनिलो&+अभितः संगृह्य मेढ्रवृषणयोरन्तरे संहरति, संहृत्य चोपशोषयति; सा &मूत्रमार्गमावृणोति, मूत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च श्वयथुमापादयति, पीडितमात्रे च तस्मिन्नेव प्रवेशे प्रविलयमापद्यते; तां शुक्राश्मरीमिति विद्यात्॥ SS2.3.13/ भवन्ति चात्र --- शर्करा सिकता मेहो भस्माख्यो+अश्मरिवैकृतम्/ अश्मर्या शर्करा ज्ञेया तुल्यव्यञ्जनवेदना॥ SS2.3.14/ पवने+अनुगुणे सा तु निरेत्यल्पा विशेषतः/ सा भिन्नमूर्तिर्वातेन शर्करेत्यभिधीयते॥ SS2.3.15/ हृत्पीडा सक्थिसदनं कुक्षिशूलं च वेपथुः/ तृष्णोर्ध्वगो+अनिलः कार्ष्ण्यं दौर्बल्यं पाण्डुगात्रता॥ SS2.3.16/ अरोचक्राविपाकौ तु शर्करार्ते भवन्ति च/ मूत्रमार्गप्रवृत्ता सा सक्ता कुर्यादुपद्रवान्॥ SS2.3.17/ दौर्बल्यं सदनं कार्श्यं कुक्षिशूलमरोचकम्/ पाण्डुत्वमुष्णवातं च तृष्णां हृत्पीडनं वमिम्॥ SS2.3.18/ नाभिपृष्ठकटूमुष्कगुदवङ्क्षणशेफसाम्/ एकवारस्तनुत्वक्को मध्ये बस्तिरधोमुखः॥ SS2.3.19/ बस्तिर्बस्तिशिरशैव पौरुषं वृषणौ गुदः/ एकसंबन्धिनो ह्येते गुदास्थिविवराश्रिताः॥ SS2.3.20/ &अलाब्वा इव रूपेण सिरास्नायुपरिग्रहः/ मूत्राशयो मलाधारः प्राणायतनमुत्तमम्॥ SS2.3.21/ पक्वाशयगतास्तत्र नाड्यो मूत्रवहास्तु याः/ तर्पयन्ति &सदा मूत्रं सरितः सागरं यथा॥ SS2.3.22/ सूक्ष्मत्वान्नोपलभ्यन्ते मुखान्यासां सहस्रशः/ नाडीभिरुपनीतस्य मूत्रस्यामाशयान्तरात्॥ SS2.3.23/ जाग्रतः स्वपतश्चैव स निःस्यन्देन पूर्यते/ आमुखात्सलिले न्यस्तः पार्श्वेभ्यः पूर्यते नवः॥ SS2.3.24/ घटो यथा तथा विद्धि बस्तिर्मूत्रेण पूर्यते/ एवमेव प्रवेशेन वातः पित्तं कफो+अपि वा॥ SS2.3.25/ मूत्रयुक्तमुपस्नेहात् प्रविश्य कुरुते+अश्मरीम्/ अप्सु स्वच्छा(स्था)स्वपि यथा निषिक्तासु नवे घटे॥ SS2.3.26/ कालान्तरेण पङ्कः स्यादश्मरीसंभवस्तथा/ संहन्त्यापो यथा दिव्या मारुतो+अग्निश्च वैद्युतः॥ SS2.3.27/ तद्वद्वलासं बस्तिस्थमूष्मा संहन्ति सानिलः/ मारुते प्रगुणे बस्तौ मूत्रं सम्यक् प्रवर्तते/ विकारा विविधाश्चापि प्रतिलोमे भवन्ति हि॥ SS2.3.28/ मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथैव च/ मूत्रदोषाश्च ये केचिद्वस्तावेव भवन्ति हि॥ इति सुश्रुतसंहितायां निदानस्थाने+अश्मरीनिदानं नाम तृतीयो+अध्यायः॥ चतुर्थो+अध्यायः/ SS2.4.1/ अथातो भगन्दराणां निदानं व्याख्यास्यामः॥ SS2.4.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.4.3/ वातपित्तश्लेष्मसन्निपातागन्तुनिमित्ताः शतपोनकोष्ट्रग्रीवपरिस्राविशम्बूकावर्तोन्मार्गिणो यथासंख्यं पञ्च भगन्दरा भवन्ति/ ते तु भगगुदबस्तिप्रदेशदारणाच्च भगन्दरा इत्युच्यन्ते/ अभिन्नाः पिडकाः, भिन्नास्तु भगन्दराः॥ SS2.4.5/ तत्रापथ्यसेविनां वायुः प्रकुपितः सन्निवृत्तः स्थिरीभूतो &गुदमभितो+अङ्गुले द्व्यङ्गुले वा मांसशोणिते प्रदूष्यारुणवर्णां पिडकां जनयति, सा+अस्य तोदादीन् वेदनाविशेषाञ्जनयति, अप्रतिक्रियमाणा च पाकमुपैति, मूत्राशयाभ्यासगतत्वाच्च व्रणः प्रक्लिन्नः शतपोनकवदणुमुखैश्छिद्रैरापूर्यते, तानि च छिद्राण्यजस्रमच्छं फेनानुविद्धमधिकमास्रावं &स्रवन्ति, व्रणश्च ताड्यते भिद्यते छिद्यते सूचीभिरिव निस्तुद्यते, गुदं चावदीर्यते, उपेक्षिते च वातमूत्रपुरीषरेतसामप्यागमश्च तैरेव छिद्रैर्भवति; तं भगन्दरं शतपोनकमित्याचक्षते॥ SS2.4.6/ पित्तं तु प्रकुपितमनिलेनाधः प्रेरितं पूर्ववदवस्थितं रक्तां &तन्वीमुच्छ्रितामुष्ट्रग्रीवाकाआं पिडकां जनयति; सा+अस्य चोषादीन् वेदनाविशेषाञ्जनयति; अप्रतिक्रियमाणा च पाकमुपैति; व्रणश्चाग्निक्षाराभ्यामिव दह्यते, दुर्गन्धमुष्णमास्रावं स्रवति, उपेक्षितश्च वातमूत्रपुरीषरेतांसि विसृजति; तं भगन्दरमुष्ट्रग्रीवमित्याचक्षते॥ SS2.4.7/ श्लेष्मा तु प्रकुपितः समीरणेनाधः प्रेरितः पूर्ववदवस्थितः शुक्लावभासां स्थिरां कण्डूमतीं पिडकां जनयति, सा+अस्य कण्ड्वादीन् वेदनाविशेषाञजनयति, अप्रतिक्रियमाणा च पाकमुपैति, व्रणश्च कठिनः संरम्भी कण्डूप्रायः पिच्छिलमजस्रमास्रावं स्रवति, उपेक्षितश्च वातमूत्रपुरीषरेतांसि विसृजति; तं भगन्दरं परीस्राविणमित्याचक्षते॥ SS2.4.8/ वायुः प्रकुपितः प्रकुपितौ पित्तश्लेष्माणौ परिगृह्याधो गत्वा पूर्ववदवस्थितः पादाङ्गुष्ठाग्रप्रमाणां सर्वलिङ्गां पिडकां जनयति, सा+अस्य तोददाहकण्ड्वादीन् वेदनाविशेषाञ्जनयति, अप्रतिक्रियमाणा च पाकमुअपैति, व्रणश्च नानाविधवर्णमास्रावं स्रवति, पूर्णनदीशम्बूकावर्तवच्चात्र समुत्तिष्ठन्ति वेदनाविशेषाः; तं भगन्दरं शम्बूकावर्तमित्याचक्षते॥ SS2.4.9/ मूढेन& मांसलुब्धेन यदस्थिशल्यमन्नेन सहाभ्यवहृतं यदा+अवगाढपुरीषोन्मिश्रमपानेनाधःप्रेरितमसम्यगागतं गुदमपक्षिणोति तदा क्षतनिमित्तः कोथ उपजायते, तस्मिंश्च क्षते पूयरुधिरावकीर्णमांसकोथे भूमाविव जलप्रक्लिन्नायां क्रिमयः संजायन्ते, ते भक्षयन्तो गुदमनेकधा पार्श्वतो दारयन्ति, तस्य तैर्मार्गैः कृमिकृतैर्वातमूत्रपुरीषरेतांस्यभिनिःसरन्तिः; तं भगन्दरमुन्मार्गिणमित्याचक्षते॥ SS2.4.10/ भवन्ति चात्र --- उत्पद्यते+अल्परुक् शोफात्& क्षिप्रं चाप्युपशामयति/ पाय्वन्तदेशे पिडका सा ज्ञेया+अन्या भगन्दरात्॥ SS2.4.11/ पायोः स्याद् द्व्यङ्गुले देशे गूडमूला सरुग्ज्वरा/ भागन्दरीति विज्ञेया पिडका+अतो विपर्ययात्॥ SS2.4.12/ यानयानान्मलोत्सर्गात् कण्डूरुग्दाहशोफवान्/ पायुर्भवेद्रुजः कट्यां पूर्वरूपं भगन्दरे॥ SS2.4.13/ घोराः साधयितुं दुःखाः सर्व एव भगन्दराः/ &तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च भगन्दरः॥ इति सुश्रुतसंहितायां निदानस्थाने भगन्दरनिदानं नाम चतुर्थो+अध्यायः//4॥ पञ्चमो+अध्यायः/ SS2.5.1/ अथातः कुष्ठनिदानं व्याख्यास्यामः॥ SS2.5.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.5.3/ &मिथ्याहाराचारस्य विशेषाद्गुरुविरुद्धासात्म्याजीर्णाहिताशिनः स्नेहपीतस्य वान्तस्य वा व्यायामग्राम्यधर्मसेविनो ग्राम्यानूपउदकमांसानि वा पयसा+अभीक्ष्णमश्नतो यो वा मज्जत्यप्सूष्माभितप्तः सहसाछर्दिं वा प्रतिहन्ति, तस्य पित्तश्लेष्माणौ प्रकुपितौ परिगृह्यानिलः प्रवृद्धस्तिर्यग्गाः सिराः सर्प्रपद्य समुद्धूय बाह्यं मार्गं प्रति समन्ताद्विक्षिपति, यत्र यत्र च दोषो विक्षिप्तो निश्चरति तत्र तत्र मण्डलानि प्रादुर्भवन्ति, एवं समुत्पन्नस्त्वचि दोषस्तत्र तत्र च परिवृद्धिं प्राप्याप्रतिक्रियमाणो+अभ्यन्तरं प्रतिपद्यते धातूनभिदूषयन्॥ SS2.5.4/ तस्य पूर्वरूपाणि त्वक्पारुष्यमकस्माद्रोमहर्षः कण्डूः स्वेदबाहुल्यमस्वेदनं वा+&अङ्गप्रदेशानां स्वापः क्षतविसर्पणमसृजः कृष्णता चेति॥ SS2.5.5/ तत्र सप्त महाकुष्ठानि, एकादश क्षुद्रकुष्ठानि, एवमष्टादश कुष्ठानि भवन्ति/ तत्र mahaakuSThaanyaruNodumbararSya(rkSa)jihvakapaalakaakaNaka@puNDariikadadrukuSThaaniiti/ क्षुद्रकुष्ठान्यपि स्थूलारुष्कं महाकुष्ठमेककुष्ठं चर्मदलं विसर्पः परिसर्पः सिध्मं विचर्चिका किटिभं(मं) पामा चकसा चेति॥ SS2.5.6/ सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सक्रिमीणि च भवन्ति, उत्सन्नतस्तु दोषग्रहणमभिभवात्॥ SS2.5.7/ तत्र वातेनारुणं, पित्तेनोदुम्बरर्ष्य(र्क्ष)जिह्वकपालकाकणकानि, स्लेष्मणा पुण्डरीकं दद्रुकुष्ठं चेति/ तेषां महत्त्वं क्रियागुरुत्वमुत्तरोत्तरं धात्वनुप्रवेशादसाध्यत्वं चेति॥ SS2.5.8/ तत्र, वातेनारुणाभानि तनूनि विसर्पीणि तोदभेदस्वापयुक्तान्यरुणानि/ पित्तेन &पक्वोदुम्बरफलाकृतिवर्णान्यौदुम्बराणि, &ऋष्य(क्ष)जिह्वाप्रकाशानि खराणि ऋष्य(क्ष)जिह्वानि, कृष्णकपालिकाप्रकाशानि कपालकुष्ठानि, काकणन्तिकाफलसदृशान्यतीव रक्तकृष्णानि काकणकानि&; तेषां चतुर्णामप्योषचोषपरिदाहधूमायनानि क्षिप्रोत्थानप्रपाकभेदित्वानि क्रिमिजन्म च सामान्यानि लिङ्गानि/ श्लेष्मणा पुण्डरीकपत्रप्रकाशानि पौण्डरीकाणि, अतसीपुष्पवर्णानि ताम्राणि वा विसर्पीणि पिडकावन्ति च दद्रुकुष्ठानि; तयोर्द्वयोरप्युत्सन्नता परिमण्डलता कण्डूश्चिरोत्थानत्वं चेति सामान्यानि रूपाणि॥ SS2.5.9/ क्षुद्रकुष्ठान्यत ऊर्ध्वं वक्ष्यामः --- &स्थूलानि सन्धिष्वतिदारुणानि &स्थूलारुषि स्युः कठिनान्यरूंषि/ त्वक्कोचभेदस्वपनाङ्गसादाः कुष्ठे महत्पूर्वयुते &भवन्ति॥ SS2.5.10/ कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्ति कुष्ठम्&/ स्युर्येन कण्डूव्यथनौषचोषास्तलेषु& तच्चर्मदलं वदन्ति॥ SS2.5.11/ विसर्पवत् सर्पति सर्वतो यस्त्वग्रक्तमांसान्यभिभूय शीघ्रम्/ मूर्च्छाविदाहारतितोदपाकाम् कृत्वा विसर्पः स भवेद्विकारः॥ SS2.5.12/ शनैः शरीरे पिडकाः &स्रवन्त्यः सर्पन्ति यास्तं परिसर्पमाहुः/ कण्ड्वन्वितं श्वेतमपायि सिध्म& विद्यात्तनु& प्रायश ऊर्ध्वकाये॥ SS2.5.13/ राज्यो+अतिकण्ड्वर्तिरुजः सरूक्षा भवन्ति गात्रेषु विचर्चिकायाम्/ कण्डूमती दाहरुजोपपन्ना विपादिका पादगतेयमेव// SS2.5.14/ यत् स्रावि वृत्तं घनमुग्रकण्डु तत् स्निग्धकृष्णं किटिभं(मं) वदन्ति/ &सास्रावकण्डूपरिदाहकाभिः पामा+अणुकाभिः पिडकाभिरूह्या॥ SS2.5.15/ स्फोटैः सदाहैरति सैव कच्छूः स्फिक्पाणिपादप्रभवैर्निरूप्या/ &कण्ड्वन्विता या पिडका शरीरे संस्रावहीना रकसोच्यते सा॥ SS2.5.16/ &अरुः ससिध्मं रकसा महच्च यच्चैककुष्ठं कफजान्यमूनि/ वायोः प्रकोपात् परिसर्पमेकं शेषाणि पित्तप्रभवाणि विद्यात्॥ SS2.5.17/ किलासमपि कुष्ठविकल्प& एव; तत्त्रिविधं वातेन, पित्तेन, श्लेष्मणा चेति/ कुष्ठकिलासयोरन्तरं त्वग्गतमेव किलासमपरिस्रावि च/ तद्वातेन मण्डलमरुणं परुषं परिध्वंसि च, पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहं च, श्लेष्मणा श्वेतं स्निग्धं बहलं कण्डूमच्च/ तेषु संबद्धमण्डलमन्तेजातं रक्तरोम चासाध्यमग्निदग्धं च// SS2.5.18/ कुष्ठेषु तु त्वक्संकोचस्वापस्वेदशोफभेदकौण्यस्वरोपघाता वातेन, पाकावदरणाङ्गुलिपतनकर्णनासाभङ्गाक्षिरागसत्त्वोत्पत्तयः& पित्तेन, कण्डूवर्णभेदशोफास्रावगौरवाणि श्लेष्मणा॥ SS2.5.19/ तत्रादिबलप्रवृत्तं पौण्डरीकं काकणं चासाध्यम्॥ SS2.5.20/ भवन्ति चात्र --- यथा बनस्पतिर्जातः प्राप्य &कालप्रकर्षणम्/ अन्तर्भूमिं विगाहेत मूलैर्वृष्टिविवर्धितैः॥ SS2.5.21/ एवं कुष्ठं समुत्पन्नं त्वचि कालप्रकर्षतः/ क्रमेण धातून् व्याप्नोति नरस्याप्रतिकारिणः॥ SS2.5.22/ स्पर्शहानिः स्वेदनत्वमीषत्कण्डूश्च जायते/ वैवर्ण्यं रूक्षभावश्च कुष्ठे त्वचि &समाश्रिते॥ SS2.5.23/ त्वक्स्वापो रोमहर्षश्च स्वेदस्याभिप्रवर्तनम्/ कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते॥ SS2.5.24/ बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः/ तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते॥ SS2.5.25/ दौर्गन्ध्यमुपदेहश्च पूयो+अथ क्रिमयस्तथा/ गात्राणां भेदनं चापि कुष्ठे मेदःसमाश्रिते॥ SS2.5.26/ नासाभङ्गो+अक्षिरागश्च क्षते च क्रिमिसंभवः/ भवेत् स्वरोपघातश्च ह्यस्थिमज्जसमाश्रिते॥ SS2.5.27/ कौण्यं गतिक्षयो+अङ्गानां संभेदः क्षतसर्पणम्/ शुक्रस्थानगते लिङ्गं प्रागुक्तानि तथैव च// SS2.5.28/ स्त्रीपुंसयोः कुष्ठदोषाद्दुष्टशोणितशुक्रयोः/ यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम्॥ SS2.5.29/ कुष्ठमात्मवतः साध्यं त्वग्रक्तपिशिताश्रितम्/ मेदोगतं भवेद्याप्यमसाध्यमत उत्तरम्॥ SS2.5.30/ ब्रह्मस्त्रीसज्जनवधपरस्वहरणादिभिः/ कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य संभवम्&॥ SS2.5.31/ म्रियते यदि कुष्ठेन पुनर्जाते+अपि गच्छति/ गातः कष्टरतो रोगो यथा कुष्ठं प्रकीर्तितम्॥ SS2.5.32/ आहाराचारयोः प्रोक्तामास्थाय महतीं क्रियाम्/ औषधीनां विशिष्टानां तपसश्च निषेवणात्/ यस्तेन मुच्यते जन्तुः स पुण्यां गतिमाप्नुयात्॥ SS2.5.33/ प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात् सहभोजनात्/ सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात्॥ SS2.5.34/ कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च/ औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम्॥ इति सुश्रुतसंहितायां निदानस्थाने कुष्ठनिदानं नाम पञ्चमो+अध्यायः//5॥ षष्ठो+अध्यायः/ SS2.6.1/ अथातः प्रमेहनिदानं व्याख्यास्यामः॥ SS2.6.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.6.3/ दिवास्वप्नाव्यायामालस्यप्रसक्तं शीतस्निग्धमधुरमेद्यद्रवान्नपानसेविनं पुरुषं जानीयात् प्रमेही भविष्यतीति॥ SS2.6.4/ तस्य &चैवंप्रवृत्तस्यापरिपक्वा एव वातपित्तश्लेष्माणो यदा मेदसा सहैकत्वमुपेत्य मूत्रवाहिस्रोतांस्यनुसृत्याधो गत्वा बस्तेर्मुखमाश्रित्य निर्भिद्यन्ते तदा प्रमेहाञ्जनयन्ति॥ SS2.6.5/ तेषां तु पूर्वरूपाणि हस्तपादतलदाहः स्निग्धपिच्छिलगुरुता गात्राणां मधुरशुक्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च श्वासस्तालुगलजिह्वादन्तेषु मलोत्पत्तिर्जटिलीभावः केशानां वृद्धिश्च नखानाम्॥ SS2.6.6/ तत्राविलप्रभूतमूत्रलक्षणाः सर्व एव प्रमेहा भवन्ति॥ SS2.6.7/ सर्व एव सर्वदोषसमुत्थाः सह पिडकाभिः॥ SS2.6.8/ तत्र, &कफादुदकेक्षुवालिकासुरासिकताशनैर्लवणपिष्टसान्द्रशुक्रफेनमेहा दश साध्याः, दोषदूष्याणां समक्रियत्वात्; पित्तान्नीलहरिद्राम्लक्षारमञ्जिष्ठाशोणितमेहाः षड् याप्याः, दोषदूष्याणां विषमक्रियत्वात्; वातात् सर्पिर्वसाक्षौद्रहस्तिमेहाश्चत्वारो+असाध्यतमाः, महात्ययिकत्वात्॥ SS2.6.9/ तत्र वातपित्तमेदोभिरन्वितः श्लेष्मा श्लेष्मप्रमेहाञ्जनयति, वातकफशोणितमेदोभिरन्वितं पित्तं पित्तप्रमेहान्, कफपित्तवसामज्जमेदोभिरन्वितो वायुर्वातप्रमेहान्॥ SS2.6.10/ तत्र, श्वेतमवेदनमुदकसदृशमुदकमेही मेहति; इक्षुरसतुल्यमिक्षुवालिकामेही; सुरातुल्यं सुरामेही; सरुजं सिकतानुविद्धं सिकतामेही; शनैः सकफं मृत्स्नं शनैर्मेही; विशदं लवणतुल्यं लवणमेही; हृष्टरोमा पिष्टरसतुल्यं पिष्टमेही; आविलं सान्द्रं सान्द्रमेही; शुक्रतुल्यं शुक्रमेही; स्तोकं स्तोकं सफेनमच्छं फेनमेही मेहति॥ SS2.6.11/ अत ऊर्ध्वं पित्तनिमित्तान् वक्ष्यामः सफेनमच्छं नीलं नीलमेही मेहति; सदाहं हरिद्राभं हरिद्रामेही; अम्लरसगन्धमम्लमेही; स्रुतक्षारप्रतिमं क्षारमेही; मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही; शोणितप्रकाशं शोणितमेही मेहति॥ SS2.6.12/ अत ऊर्ध्वं वातनिमित्तान् वक्ष्यामः सर्पिःप्रकाशं सर्पिर्मेही मेहति; वसाप्रकाशं वसामेही; क्षौद्ररसवर्णं क्षौद्रमेही; मत्तमातङ्गवदनुप्रबन्धं& हस्तिमेही मेहति॥ SS2.6.13/ &मक्षिकोपसर्पणमालस्यं मांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्रसेकच्छर्दिनिद्राकासश्वासाश्चेति श्लेष्मजानामुपद्रवाः; वृषणयोरवदरणं बस्तिभेदो मेढ्रतोदो हृदि शूलमम्लीकाज्वरातीसारारोचका वमथुः &परिधूपनं दाहो मूर्च्छा पिपासा निद्रानाशः पाण्डुरोगः पीतविण्मूत्रनेत्रत्वं चेति पैत्तिकानां; हृद्ग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्धपुरीषत्वं चेति& वातजानाम्/ एवमेते विंशति प्रमेहाः सोपद्रवा व्याख्याताः॥ SS2.6.14/ तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश& पिडका जायन्ते/ तद्यथा शराविका, सर्षपिका, कच्छपिका, जालिनी, विनता, पुत्रिणी, मसूरिका, अलजी, विदारिका, विद्रधिका चेति॥ SS2.6.15/ शरावमात्रा तद्रूपा निम्नमध्या शराविका/ गौरसर्षपसंस्थाना तत्प्रमाणा च सार्षपी॥ SS2.6.16/ सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः/ जालिनी तीव्रदाहा तु मांसजालसमावृता&॥ SS2.6.17/ महती पिडका नीला पिडका विनता स्मृता&/ महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्रिणी॥ SS2.6.18/ मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका/ रक्ता सिता स्फोटवती दारुणा त्वलजी भवेत्॥ SS2.6.19/ विदारीकन्दवद्वृत्ता कठिना च विदारिका/ विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका बुधैः॥ SS2.6.20/ गुदे हृदि शिरस्यंसे पृष्ठे मर्मणि चोत्थिताः/ सोपद्रवा &दुर्बलाग्रेः पिडकाः परिवर्जयेत्॥ SS2.6.21/ कृत्स्नं शरीरं निष्पीड्य मेदोमज्जवसायुतः/ अधः प्रक्रमते वयुस्तेनासाध्यास्तु वातजाः॥ SS2.6.22/ प्रमेहपूर्वरूपाणामाकृतिर्यत्र दृश्यते/ किंचिच्चाप्यधिकं मूत्रं तं &प्रमेहिणमादिशेत्॥ SS2.6.23/ कृत्स्नान्यर्धानि वा यस्मिन् पूर्वरूपाणि मानवे/ प्रवृत्तमूत्रमत्यर्थं तं प्रमेहिणमादिशेत्&॥ SS2.6.24/ पिडकापिडितं गाढमुपसृष्टमुपद्रवैः/ मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्तितः॥ SS2.6.25/ स चापि गमनात् स्थानं स्थानदासनमिच्छति/ आसनाद्वृणुते शय्यां शयनात् &स्वप्नमिच्छति॥ SS2.6.26/ यथा हि &वर्णानां पञ्चानामुत्कर्षापकर्षकृतेन संयोगविशेषेण शबलबभ्रुकपिलकपोतमेचकादीनां वर्णानामनेकेषामुत्पत्तिर्भवति, एवमेव दोषधातुमलाहारविशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण प्रमेहाणां नानाकरणं भवति॥ SS2.6.27/ भवति चात्र सर्व एव प्रमेहास्तु कालेनाप्रतिकुर्वतः&/ मधुमेहत्वमायान्ति तदा+असाध्या भवन्ति हि॥ इति सुश्रुतसंहितायां निदानस्थाने प्रमेहनिदानं नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः/ SS2.7.1/ अथात उदराणां निदानं व्याख्यास्यामः॥ SS2.7.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.7.3/ धन्वन्तरिर्धर्मभृतां वरिष्ठो राजर्षिरिन्द्रप्रतिमो+अभवद्यः&/ ब्रह्मर्षिपुत्रं विनयोपपन्नं शिष्यं शुभं सुश्रुतमन्वशात् सः॥ SS2.7.4/ पृथक् समस्तैरपि चेह दोषैः प्लीहोदरं बद्धगुदं तथैव/ आगन्तुकं सप्तममष्टमं च दकोदरं चेति वदन्ति तानि॥ SS2.7.5/ सुदुर्बलाग्नेरहिताशनस्य संशुष्कपूत्यन्ननिषेवणाद्वा/ स्नेहादिमिथ्याचरणाच्च जन्तोर्वृद्धिं गताः कोष्ठमभिप्रपन्नाः॥ SS2.7.6/ गुल्माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः/ कोष्ठादुपस्नेहवदन्नसारो निःसृत्य दुष्टो+अनिलवेगनुन्नः॥ SS2.7.7/ त्वचः समुन्नम्य शनैः समन्ताद्विवर्धमानो जठरं करोति/ तत्पूर्वरूपं बलवर्णकाङ्क्षावलीविनाशो जठरे हि राज्यः॥ SS2.7.8/ जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुजः पादगतश्च शोफः/ संगृह्य पार्श्वोदरपृष्ठनाभीर्यद्वर्धते कृष्णसिरावनद्धम्॥ SS2.7.9/ सशूलमानाहवदुग्रशब्दं सतोदभेदं पवनात्मकं तत्/ यच्चोषतृष्णाज्वरदाहयुक्तं पीतं सिरा भान्ति च यत्र पीताः॥ SS2.7.10/ पीताक्षिविण्मूत्रनखाननस्य पित्तोदरं तत्त्वचिराभिवृद्धि/ यच्छीतलं शुक्लसिरावनद्धं गुरु स्थिरं शुक्लनखाननस्य// SS2.7.11/ स्निग्धं महच्छोफयुतं ससादं कफोदरं तत्तु चिराभिवृद्धि/ स्त्रियो+अन्नपानं नखरोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः॥ SS2.7.12/ यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा/ तेनाशु रक्तं कुपिताश्च दोषाः कुर्वन्ति घोरं जठरं त्रिलिङ्गम्॥ SS2.7.13/ विशेषतः कुप्यति दह्यते च स चातुरो मूर्च्छति संप्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च// SS2.7.14/ &प्रकीर्तितं दूष्युदरं तु घोरं प्लीहोदरं कीर्तयतो निबोध/ विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च// SS2.7.15/ प्लीहाभिवृद्धिं सततं करोति प्लीहोदरं तत् प्रवदन्ति तज्ज्ञाः/ वामे च पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरो+अत्र// SS2.7.16/ मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलो+अतिपाण्डुः/ सव्येतरस्मिन् यकृति प्रदुष्टे ज्ञेयं यकृद्दाल्युदरं तदेव// SS2.7.17/ यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा &सहितैः पृथग्वा/ संचीयते तत्र मलः सदोषः क्रमेण नाड्यामिव संकरो हि॥ SS2.7.18/ निरुध्यते चास्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम्/ हृन्नाभिमध्ये परिवृद्धिमेति त(य)च्चोदरं विट्समगन्धिकं च// SS2.7.19/ प्रच्छर्दयन् बद्धगुदी विभाव्यः ततः परिस्राव्युदरं निबोध/ शल्यं यदन्नोपहितं तदन्त्रं भिनत्ति यस्यागतमन्यथा वा॥ SS2.7.20/ तस्मात् स्रुतो+अन्त्रात् सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः/नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते+अतीव विदह्यते च// SS2.7.21/ एतत् परिस्राव्युदरं प्रदिष्टं दकोदरं कीर्तयतो निबोध/ यः स्नेहपीतो+अप्यनुवासितो वा वान्तो विरिक्तो+अप्यथवा निरूढः॥ SS2.7.22/ पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि/ स्नेहोपलिप्तेष्वथवा+अपि तेषु दकोदरं पूर्ववदभ्युपैति॥ SS2.7.23/ स्निग्धं महत् संपरिवृत्तनाभि भृशोन्नतं पूर्णमिवाम्बुना च/ यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि &दकोदरं तत्॥ SS2.7.24/ आध्मानं गमने+अशक्तिर्दौर्बल्यं दुर्बलाग्निता/ शोफः सदनमङ्गानां सङ्गो वातपुरीषयोः/ दाहस्तृष्णा च सर्वेषु जठरेषु भवन्ति हि॥ SS2.7.25/ अन्ते सलिलभावं हि भजन्ते जठराणि तु/ सर्वाण्येव परीपाकात्तदा &तानि विवर्जयेत्॥ इति सुश्रुतसंहितायां निदानस्थाने उदरनिदानं नाम सप्तमो+अध्यायः//7॥ अष्टमो+अध्यायः/ SS2.8.1/ अथातो मूढगर्भनिदानं व्याख्यास्यामः॥ SS2.8.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.8.3/ ग्राम्यधर्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीडानधावनाभिघातविषमशयनासनोपवासवेगाभिघातातिरूक्षकटुतिक्तभोजनशोकातिक्षारसेवनातिसारवमनविरेचनप्रेङ्खोलनाजीर्णगर्भशातनप्रभृतिभिर्विशेषैर्बन्धानान्मुच्यते गर्भः, फलमिव वृन्तबन्धनादभिघातविशेषैः; स विमुक्तबन्धनो गर्भाशयमतिक्रम्य यकृत्प्लीहान्त्रविवरैरवस्रंसमानः कोष्ठसंक्षोभमापादयति, तस्या जठरसंक्षोमाद्वायुरपानो मूढः पार्श्वबस्तिशीर्षोदरयोनिशूलानाहमूत्रसङ्गानामन्यतममापाद्य गर्भं &च्यावयति तरुणं शोणितस्रावेण; तमेव कदाचिद्विवृद्धमसम्यगागतमपत्यपथमनुप्राप्तमनिरस्यमानं विगुणापानसंमोहितं गर्भं मूढगर्भमित्याचक्षते॥ SS2.8.4/ ततः कीलः& प्रतिखुरो बीजकः परिघ इति/ तत्र ऊर्ध्वबाहुशिरःपादो यो योनिमुखं निरुणद्धि कील इव स कीलः; निःसृतहस्तपादशिराः कायसङ्गी प्रतिखुरः; यो निर्गच्छत्येकशिरोभुजः स बीजकः; यस्तु परिघ इव योनिमुखमावृत्य तिष्ठति स परिघः; इति चतुर्विधो भवतीत्येके भाषन्ते/ तत्तु न सम्यक्; कस्मात् स यदा विगुणानिलप्रपीडितो+अपत्यपथमनेकधा प्रपद्यते तदा सङ्ख्या हीयते॥ SS2.8.5/ तत्र कश्चिद्द्वाभ्यां सक्थिभ्यां योनिमुखं प्रतिपद्यते; कश्चिदाभुग्नैकसक्थिरेकेन; कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्यगागतः; कश्चिदुरःपार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायावतिष्ठते; अन्तःपार्श्वापवृत्तशिराः कश्चिदेकेन बाहुना; कश्चिदाभुग्नशिरा बाहुद्वयेन; कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः; कश्चिदेकेन सक्थ्ना योनिमुखं प्रतिपद्यते+अपरेण पायुम्; इत्यष्टविधा मूढगर्भगतिरुद्दिष्टा समासेन// SS2.8.6/ तत्र द्वावन्त्यावसाध्यौ मूढगर्भौ, शेषानपि &विपरीतेन्द्रियार्थाक्षेपकयोनिभ्रंशस्ंवरणमक्कल्लश्वासकासभ्रमनिपीडितान् परिहरेत्॥ SS2.8.7/ &भवन्ति चात्र कालस्य परिणामेन मुक्तं वृन्ताद्यथा पहम्/ प्रपद्यते स्वभावेन नान्यथा पतितुं ध्रुवम्॥ SS2.8.8/ एवं कालप्रकर्षेण मुक्तो नाडीनिबन्धनात्/ गर्भाशयस्थो यो गर्भो जननाय प्रपद्यते॥ SS2.8.9/ कृमिवाताभिघातैस्तु तदेवोपद्रुतं फलम्/ पतत्यकाले+अपि यथा तथा स्याद्गर्भविच्युतिः॥ SS2.8.10/ आचतुर्थात्ततो मासात् प्रस्रवेद्गर्भविच्युतिः&/ ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः॥ SS2.8.11/ प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा/ नीलोद्धतसिरा हन्ति सा गर्भं स च तां तथा॥ SS2.8.12/ गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता/ भवत्युच्छ्वासपूतित्वं &शूलं चान्तर्भृते शिशौ॥ SS2.8.13/ मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः/ गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः॥ SS2.8.14/ &बस्तमारविपन्नायाः कुक्षिः प्रस्पन्दते यदि/ तत्क्षणाज्जन्मकाले तं पाटयित्वोद्धरेद्भिषक्॥ इति सुश्रुतसंहितायां निदानस्थाने मूढगर्भनिदानं नामाष्टमो+अध्यायः//8॥ नवमो+अध्यायः/ SS2.9.1/ अथातो विद्रधीनां निदानं व्याख्यास्यामः॥ SS2.9.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.9.3/ सर्वामरगुरुः श्रीमान्निमित्तान्तरभूमिपः/ शिष्यायोवाच निखिलमिदं विद्रधिलक्षणम्॥ SS2.9.4/ त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः/ दोषाः शोफं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम्॥ SS2.9.5/ महामूलं रुजावन्तं वृत्तं चा (वा)+अप्यथवा++आयतम्/ तमाहुर्विद्रधिं धीरा विज्ञेयः स च षङ्विधः॥ SS2.9.6/ पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा/ षण्णामपि हि तेषां तु लक्षणं संप्रवक्ष्यते॥ SS2.9.7/ कृष्णो+अरुणो वा परुषो भृशमत्यर्थवेदनः/ चित्रोत्थानप्रपाकश्च विद्रधिर्वातसंभवः॥ SS2.9.8/ पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान्/ क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसंभवः॥ SS2.9.9/ शरवसदृशः पाण्डुः शीतः स्तब्धो+अल्पवेदनः/ चिरोत्थानप्रपाकश्च सकण्डुश्च कफोत्थितः॥ SS2.9.10/ तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः/ नानावर्णरुजास्रावो घाटालो विषमो महान्॥ SS2.9.11/ विषमं पच्यते चापि विद्रधिः सान्निपातिकः/ तैस्तैर्भावैरभिहते क्षते वा+अपथ्यसेविनः॥ SS2.9.12/ क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत्/ ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः॥ SS2.9.13/ एष विद्रधिरागन्तुः पित्तविद्रधिलक्षणः/ कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः&॥ SS2.9.14/ पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते/ उक्ता विद्रधयो ह्येते तेष्वसाध्यस्तु सर्वजः॥ SS2.9.15/ आभ्यन्तरानतस्तूर्ध्वं विद्रधीन् परिचक्षते/ गुर्वसात्म्यविरुद्धान्नशुष्कसंसृष्टभोजनात्&॥ SS2.9.16/ अतिव्यवायव्यायामवेगाघातविदाहिभिः/ पृथक् संभूय वा दोषाः कुपिता गुल्मरूपिणम्॥ SS2.9.17/ वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम्/ गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा॥ SS2.9.18/ वृक्कयोर्यकृति प्लीह्नि हृदये क्लोम्नि वा तथा/ तेषां लिङ्गानि जानीयाद्बाह्यविद्रधिलक्षणैः॥ SS2.9.19/ &आमपक्वैषणीयाच्च पक्वापक्वं विनिर्दिशेत्/ अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः॥ SS2.9.20/ गुदे वातनिरोधस्तु बस्तौ कृच्छ्राल्पमूत्रता/ नाभ्यां हिक्का तथा++आटोपः कुक्षौ मारुतकोपनम्॥ SS2.9.21/ कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्रधौ/ वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम्॥ SS2.9.22/ सर्वाङ्गप्रग्रहस्तीव्रो हृदि शूलश्च दारुणः/ श्वासो यकृति तृष्णा च पिपासा क्लोमजे+अधिका॥ SS2.9.23/ आमो वा यदि वा पक्वो महान् वा यदि वेतरः/ सर्वो मर्मोत्थितश्चापि& विद्रधिः कष्ट उच्यते॥ SS2.9.24/ नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः/ जीवत्यधो निःस्रुतेषु स्रुतेषूर्ध्वं न जीवति॥ SS2.9.25/ हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः/ जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन// SS2.9.26/ स्त्रीणामपप्रजातानां प्रजातानां तथा+अहितैः/ दाहज्वरकरो घोरो जायते रक्तविद्रधिः॥ SS2.9.27/ अपि सम्यक्प्रजातानामसृक् कायादनिःसृतम्/ रक्तजं विद्रधिं कुर्यात् कुक्सौ मक्कल्लसंज्ञितम्॥ SS2.9.28/ सप्ताहान्नोपशान्तश्चेत्ततो+असौ संप्रपच्यते/ विशेषमथ वक्ष्यामि स्पष्टं विद्रधिगुल्मयोः॥ SS2.9.29/ गुल्मदोषसमुत्थानद्विद्रधेर्गुल्मकस्य च/ कस्मान्न पच्यते गुल्मो विद्रधिः पाकमेति च// SS2.9.30/ न निबन्धो+अस्ति गुल्मानां विद्रधिः सनिबन्धनः/ गुल्माकाराः स्वयं दोषा विद्रधिर्मांसशोणिते॥ SS2.9.31/ विवरानुचरो ग्रन्थिरप्सु बुद्बुदको यथा/ एवंप्रकारो गुल्मस्तु तस्मात् पाकं न गच्छति॥ SS2.9.32/ मांसशोणितवाहुल्यात् पाकं गच्छति विद्रधिः/ मांसशोणितहीनत्वाद्गुल्मः पाकं न गच्छति॥ SS2.9.33/ गुल्मस्तिष्ठति दोषे स्वे विद्रधिर्मांसशोणिते/ विद्रधिः पच्यते तस्माद् गुल्मश्चापि न पच्यते॥ SS2.9.34/ हृन्नाभिबस्तिजः पक्वो वर्ज्यो यश्च त्रिदोषजः/ अथ मज्जपरीपाको घोरः समुपजायते॥ SS2.9.35/ सो+अस्थिमांसनिरोधेन द्वारं न लभते यदा/ ततः स व्याधिना तेन ज्वलनेनेव दह्यते॥ SS2.9.36/ अस्थि(थ) मज्जोष्मणा तेन शीर्यते दह्यमानवत्/ विकारः शल्यभूतो+अयं क्लेशयेदातुरं चिरम्॥ SS2.9.37/ अथास्य कर्मणा व्याधिर्द्वारं तु लभते यदा/ ततो मेदःप्रमं स्निग्धं शुक्लं शीतमथो गुरु॥ SS2.9.38/ भिन्ने+अस्थ्नि निःस्रवेत्& पूयमेतदस्थिगतं विदुः/ विद्रधिं शास्त्रकुशलाः सर्वदोषरुजावहम्॥ इति सुश्रुतसंहितायां निदानस्थाने विद्रधिनिदानं नाम नवमो+अध्यायः//9॥ दशमो+अध्यायः/ SS2.10.1/ अथातो विसर्पनाडीस्तनरोगनिदानं व्याख्यास्यामः॥ SS2.10.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.10.3/ त्वङ्मांसशोणितगताः कुपितास्तु दोषाः सर्वाङ्गसारिणमिहास्थितमात्मलिङ्गम्/ कुर्वन्ति &विस्तृतमनुन्नतमाशु शोफं तं सर्वतो विसरणाच्च विसर्पमाहुः॥ SS2.10.4/ वातात्मको+असितमृदुः परुषो+अङ्गमर्दसंभेदतोदपवनज्वरलिङ्गयुक्तः/ गण्डैर्यदा तु विषमैरतिदूषितत्वाद्युक्तः स एव कथितः खलु वर्जनीयः॥ SS2.10.5/ पित्तात्मको द्रुतगतिर्ज्वरदाहपाकस्फोटप्रभेदबहुलः क्षतजप्रकाशः/ दोषप्रवृद्धिहतमांससिरो यदा स्यात् स्रोतोजकर्दमनिभो न तदा स सिध्येत्॥ SS2.10.6/ श्लेष्मात्मकः सरति मन्दमशीघ्रपाकः स्निग्धः सितश्वयथुरल्परुगुग्रहण्डुः/ सर्वात्मकस्त्रिविधवर्णरुजो+अवगाढः पक्वो न सिध्यति च मांससिराप्रशातात्&॥ SS2.10.7/ सद्यःक्षतव्रणमुपेत्य नरस्य पित्तं रक्तं च दोषबहुलस्य करोति शोहम्/ श्यावं सलोहितमतिज्वरदाहपाकं स्फोटैः कुलत्थसदृशैरसितैश्च कीर्णम्॥ SS2.10.8/ सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति/ पैत्तानिलावपि च दर्शितपूर्वलिङ्गौ सर्वे च मर्मसु भवन्ति हि कृच्छ्रसाध्याः॥ SS2.10.9/ शोफं न &पक्वमिति पक्वमुपेक्षते यो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः/ अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि& ततः स पूयः॥ SS2.10.10/ तस्यातिमात्रगमनाद्गतिरित्यतश्च नाडीव यद्वहति तेन मता तु नाडी/ दोषैस्त्रिबिर्भवति सा पृथगेकशश्च संमूर्च्छितैरपि च शल्यनिमित्ततो+अन्या॥ SS2.10.11/ तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपायाम्/ तृट्तापतोदसदनज्वरभेदहेतुः पीतं स्रवत्यधिकमुष्णमहःसु पित्तात्॥ SS2.10.12/ ज्ञेया कफाद्बहुघनार्जुनपिच्छिलास्रा रात्रिस्रुतिः स्तिमितरुक्कठिना सकण्डूः/ दोषद्वयाभिहितलक्षणदर्शनेन तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात्॥ SS2.10.13/ दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि/ तामादिशेत् पवनपित्तकफप्रकोपाद्घोरामसुक्षयकरीमिव कालरात्रिम्॥ SS2.10.14/ नष्टं &कथंचिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति/ सा फेनिलं मथितमच्छमसृग्विमिश्रमुष्णं स्रवेत सहसा सरुजा च नित्यम्॥ SS2.10.15/ यावत्यो गतयो यैश्च कारणैः संभवन्ति हि/ तावन्तः स्तनरोगाः स्युः स्त्रीणां तैरेव हेतुभिः॥ SS2.10.16/ धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः/ &दोषाविसरणात्तासां न भवन्ति स्तनामयाः॥ SS2.10.17/ तासामेव प्रजातानां गर्भिणीनां च ताः पुनः/ स्वभावादेव विवृता जायन्ते संभवन्त्यतः॥ SS2.10.18/ रसप्रसादो मधुरः पक्वाहारनिमित्तजः/ कृत्स्नदेहात् स्तनौ प्राप्तः स्तन्यमित्यभिधीयते॥ SS2.10.19/ विशस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते/ &सर्वदेहाश्रितत्वाच्च शुक्रलक्षणमुच्यते॥ SS2.10.20/ तदेव चेष्टयुवतेर्दर्शनात् स्मरणादपि/ शब्दसंश्रवणात् स्पर्शात् संहर्षाच्च प्रवर्तते॥ SS2.10.21/ सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते/ &आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियाः॥ SS2.10.22/ तदेवापत्यसंस्पर्शाद्दर्शनात् स्मरणादपि/ ग्रहणाच्च शरीरस्य शुक्रवत् संप्रवर्तते॥ SS2.10.23/ स्नेहो निरन्तरस्तत्र प्रस्रवे हेतुरुच्यते/ तत् कषायं भवेद्वातात् क्षिप्तं च प्लवते+अम्भसि॥ SS2.10.24/ पित्तादम्लं सकटुकं राज्यो+अम्भसि च पीतिकाः/ कफाद्घनं पिच्छिलं च जले चाप्यवसीदति/ सर्वैर्दुष्टैः सर्वलिङ्गमभिघाताच्च दुष्यति॥ SS2.10.25/ यत् क्षीरमुदके क्षिप्तमेकीभवति& पाण्डुरम्/ मधुरं चाविवर्णं च प्रसन्नं तद्विनिर्दिशेत्॥ SS2.10.26/ सक्षीरौ वा+अप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः/ रक्तं मांसं च सन्दूष्य स्तनरोगाय कल्पते॥ SS2.10.27/ पञ्चानामपि तेषां तु हित्वा शोणितविद्रधिम्/ लक्षणानि समानानि बाह्यविद्रधिलक्षणैः॥ इति सुश्रुतसंहितायां निदानस्थाने विसर्पनाडीस्तनरोगनिदानं नाम दशमो+अध्यायः//10॥ एकादशो+अध्यायः॥ SS2.11.1/ अथातो ग्रन्थपच्यर्बुदगलगण्डानां निदानं व्याख्यास्यामः॥ SS2.11.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.11.3/ वातादयो मांसमसृक् च दुष्टाः संदूष्य मेदश्च कफानुविद्धम्&/ वृत्तोन्नतं विग्रथितं तु शोफं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः॥ SS2.11.4/ आयम्यते व्यथ्यत& एति तोदं प्रत्यस्यते &कृत्यत एति भेदम्/ कृष्णो+अमृदुर्बस्तिरिवाततश्च बिन्नः स्रवेच्चानिलजो+अस्रमच्छम्॥ SS2.11.5/ दन्दह्यते धूप्यति &चूष्यते च पापच्यते प्रज्वलतीव चापि/ रक्तः सपीतो+अप्यथवा+अपि पित्ताद्भिन्नः स्रवेदुष्णमतीव चास्रम्॥ SS2.11.6/ शीतो+अविवर्णो+अल्परुजो+अतिकण्डूः पाषाणवत् संहननोपपन्नः/ चिराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनं च पूयम्॥ SS2.11.7/ शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महानल्परुजो+अतिकण्डूः/ मेदःकृतो गच्छति चात्र भिन्ने पिण्याकसर्पिःप्रतिमं तु मेदः॥ SS2.11.8/ व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुर्हि सिराप्रतानम्/ संपीड्य सङ्कोच्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम्॥ SS2.11.9/ ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात् सरुजश्चलश्च/ अरुक् स &एवाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः॥ SS2.11.10/ हन्वस्थिकक्षाक्षकबाहुसन्धिमन्यागलेषूपचितं तु मेदः/ ग्रन्थिं स्थिरं वृत्तमथायतं वा स्निग्धं कफश्चाल्परुजं करोति॥ SS2.11.11/ तं ग्रन्थिभिस्त्वामलकास्थिमात्रैर्मत्स्याण्डजालप्रतिमैस्तथा&+अन्यैः/ अनन्यवर्णैरुपचीयमानं चयप्रकर्षादपचीं वदन्ति॥ SS2.11.12/ कण्डूयुतास्ते+अल्परुजः प्रभिन्नाः स्रवन्ति नश्यन्ति भवन्ति चान्ये/ मेदःकफाभ्यां खलु रोग एष सुदुस्तरो वर्षगणानुबन्धी॥ SS2.11.13/ गात्रप्रदेशे क्वचिदेव दोषाः संमूर्च्छिता मांसमभिप्रदूष्य/ वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्यपाकम्॥ SS2.11.14/ कुर्वन्ति मांसोपचयं तु शोफं तमर्बुदं शास्त्रविदो वदन्ति/ वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च// SS2.11.15/ तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति/ दोषः प्रदुष्टो रुधिरं सिरास्तु संपीड्य सङ्कोच्य गतस्त्वपाकम्॥ SS2.11.16/ सास्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैराचितमाशुवृद्धिम्/ स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्यमेतद्रुधिरात्मकं स्यात्॥ SS2.11.17/ रक्तक्षयोपद्रवपीडितत्वात् पाण्डुर्भवेत् सो+अर्बुदपीडितस्तु/ मुष्टिप्रहारादिभिरर्दिते+अङ्गे मांसं प्रदुष्टं प्रकरोति शोफम्॥ SS2.11.18/ अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम्/ प्रदुष्टमांसस्य नरस्य बाढमेतद्भवेन्मांसपरायणस्य// SS2.11.19/ मांसार्बुदं त्वेतदसाध्यमुक्तं साध्येष्वपीमानि विवर्जयेत्तु/ संप्रस्रुतं मर्मणि यच्च जातं स्रोतःसु वा यच्च भवेदचाल्यम्॥ SS2.11.20/ &यज्जायते+अन्यत् खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञैः/ यद्द्वन्द्वजातं युगपत् क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम्॥ SS2.11.21/ न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु/ दोषस्थिरत्वाद्ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु॥ SS2.11.22/ वातः कफश्चैव &गले प्रवृद्धौ मन्ये तु संसृत्य तथैव मेदः/ कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः॥ SS2.11.23/ तोदान्वितः कृष्णसिरावनद्धः कृष्णो+अरुणो वा पवनात्मकस्तु/ मेदोन्वितश्चोपचितश्च कालाद्भवेदतिस्निग्धतरो&+अरुजश्च// SS2.11.24/ पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात् कदाचित् वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः॥ SS2.11.25/ स्थिरः सवर्णो+अल्परुगुग्रकण्डूः& शीतो महांश्चापि कफात्मकस्तु/ चिराभिवृद्धिं कुरुते चिराच्च प्रपच्यते मन्दरुजः कदाचित्॥ SS2.11.26/ माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः/ स्निग्धो मृदुः पाण्डुरनिष्टगन्धो &मेदःकृतो नीरुगथातिकण्डूः॥ SS2.11.27/ प्रलम्बते+अलाबुवदल्पमूलो &देहानुरूपक्षयवृद्धियुक्तः/ स्निग्धास्यता तस्य भवेच्च जन्तोर्गले+&अनुशब्दं कुरुते च नित्यम्॥ SS2.11.28/ कृच्छ्राच्छ्वसन्तं मृदुसर्वगात्रं संवत्सरातीतमरोचकार्तम्/ क्षीणं च वैद्यो गलगण्डिनं तु भिन्नस्वरं चैव विवर्जयेत्तु॥ SS2.11.29/ निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले/ महान् वा यदि वा ह्रस्वो &गलगण्डं तमादिशेत्॥ इति सुश्रुतसंहितायां निदानस्थाने गलगण्डगण्डमालापच्यर्बुदनिदानं नामैकादशो+अध्यायः//11॥ द्वादशो+अध्यायः/ SS2.12.1/ अथातो वृद्ध्युपदंशश्लीपदानां निदानं व्याख्यास्यामः॥ SS2.12.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.12.3/ वातपित्तश्लेष्मशोणितमेदोमूत्रान्त्रनिमित्ताः सप्त वृद्धयो भवन्ति/ तासां& मूत्रान्त्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः॥ SS2.12.4/ अधः प्रकुपितो+अन्यतमो हि दोषः फलकोशवाहिनीरभिप्रपद्य धमनीः फलकोषयोर्वृद्धिं जनयति तां वृद्धिमित्याचक्षते॥ SS2.12.5/ तासां भविष्यतीनां पूर्वरूपाणि बस्तिकटीमुष्कमेढ्रेषु वेदना मारुतनिग्रहः फलकोशशोफश्चेति॥ SS2.12.6/ तत्रानिलपरिपूर्णां बस्तिमिवाततां परुषामनिमित्तानिलरुजां वातवृद्धिमाचक्षते; पक्वोदुम्बरसङ्काशां ज्वरदाहोष्मवतीं चाशुसमुत्थानपाकां पित्तवृद्धिं; कठिनामल्पवेदनां &शीतां कण्डूमतीं श्लेष्मवृद्धिं; कृष्णस्फोटावृतां पित्तवृद्धिलिङ्गां रक्तवृद्धिं, मृदुस्निग्धां कण्डूमतीमल्पवेदनां तालफलप्रकाशां मेदोवृद्धिं; मूत्रसंधारणशीलस्य मूत्रवृद्धिर्भवति, सा गच्छतो+अम्बुपूर्णा दृतिरिव क्षुभ्यति मूत्रकृच्छ्रवेदनां वृषणयोः श्वयथुं कोशयोश्चापादयति, तां मूत्रवृद्धिं विद्यात्; भारहरणबलवद्विग्रहवृक्षप्रपतनादिभिरायासविशेषैर् &वायुरभिप्रवृद्धः प्रकुपितश्च स्थूलान्त्रस्येतरस्य& चैकदेशं &विगुणमादायाधो गत्वा वङ्क्षणसन्धिमुपेत्य ग्रन्थिरूपेण स्थित्वा+अप्रतिक्रियमाणे च कालान्तरेण फलकोशं प्रविश्य मुष्कशोफमापादयति, आध्मातो बस्तिरिवाततः प्रदीर्घः स शोफो भवति, सशब्दमवपीडितश्चोर्ध्वमुपैति, विमुक्तश्च &पुनराध्मायते, तामन्त्रवृद्धिमसाध्यामित्याचक्षते॥ SS2.12.7/ तत्रातिमैथुनादतिब्रह्मचर्याद्वा& तथा+अतिब्रह्मचारिणीं चिरोत्सृष्टां रजस्वलां दीर्घरोमां कर्कशरोमां सङ्कीर्णरोमां निगूढरोमामल्पद्वारां महाद्वारामप्रियामकामामचौक्षसलिलप्रक्षालितयोनिमप्रक्षालितयोनिं योनिरोगोपसृष्टां स्वभावतो वा दुष्टयोनिं वियोनिं वा नारीमत्यर्थमुपसेवमानस्य तथा करजदशनविषशूकनिपातनाद्बन्धनाद्धस्ताभिघाताच्चतुष्पदीगमनादचौक्षसलिलप्रक्षालनादवपीडनाच्छ्रुक्रवेगविघारणान्मैथुनान्ते वा+&अप्रक्षालनादिभिर्मेढ्रमागम्य प्रकुपिता दोषाः क्षते+अक्षते वा श्वयथुमुपजनयन्ति, तमुपदंशमित्याचक्षते॥ SS2.12.8/ स पञ्चविधस्त्रिभिर्दोषैः पृथक् समस्तैरसृजा &चेति॥ SS2.12.9/ तत्र वातिके पारुष्यं त्वक्परिपुटनं स्तब्धमेढ्रता परुषशोफता विविधाश्च& वातवेदनाः; पैत्तिके ज्वरः श्वयथुः पक्वोडुम्बरसङ्काशस्तीव्रदाहः क्षिप्रपाकः पित्तवेदनाश्च; श्लैष्मिके श्वयथुः कण्डूमान् कठिनः स्निग्धः श्लेष्मवेदनाश्च; रक्तजे कृष्णस्फोटप्रादुर्भावो+अत्यर्थमसृक्प्रवृत्तिः पित्तलिङ्गान्यत्यर्थं ज्वरदाहौ शोषश्च, याप्यश्चैव कदाचित्; सर्वजे सर्वलिङ्गदर्शनमवदरणं च शेफसः कृमिप्रादुर्भावो मरणं चेति॥ SS2.12.10/ कुपितास्तु दोषा वातपित्तश्लेष्माणो+अधःप्रपन्ना वङ्क्षणोरुजानुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शोफं जनयन्ति, तं &श्लीपदमित्याचक्षते/ तत्त्रिविधं वातपित्तकफनिमित्तमिति॥ SS2.12.11/ तत्र वातजं खरं कृष्णं परुषमनिमित्तानिलरुजं परिस्फुटति च बहुशः; पित्तजं तु पीतावभासमीषन्मृदु ज्वरदाहप्रायं च; श्लेष्मजं तु श्वेतं स्निग्धावभासं मन्दवेदानं भारिकं महाग्रन्थिकं कण्टकैरुपचितं च// SS2.12.12/ तत्र संवत्सरातीतमतिमहद्वल्मीकजातं प्रसृतमिति वर्जनीयानि॥ SS2.12.13/ भवन्ति चात्र त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात्/ गुरुत्वं च महत्त्वं च यस्मान्नास्ति विना कफात्॥ SS2.12.14/ पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः/ ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः॥ SS2.12.15/ पादवद्धस्तयोश्चापि श्लीपदं जायते नृणाम्/ कर्णाक्षिनासिकौष्ठेषु केचिदिच्छन्ति तद्विदः॥ इति सुश्रुतसंहितायां निदानस्थाने वृद्ध्युपदंशश्लीपदनिदानं नाम द्वादशो+अध्यायः//12॥ त्रयोदशो+अध्यायः/ SS2.13.1/ अथातः क्षुद्ररोगाणां निदानं व्याख्यास्यामः॥ SS2.13.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.13.3/ समासेन चतुश्चत्वारिंशत् क्षुद्ररोगा भवन्ति/ तद्यथा अजगल्लिका यवप्रख्या अन्धालजी विवृता कच्छपिका वल्मीअकं इन्द्रवृद्धा पनसिका पाषाणगर्दभः जालगर्दभः कक्षा विस्फोटकः अग्निरोहिणी चिप्पं कुनखः अनुशयी विदारिका शर्करार्बुदं पामा विचर्चिका रकसा पाददारिका कदरं अलसेन्द्रलुप्तौ दारुणकः अरुंषिका पलितं मसूरिका यौवनपिडका पद्मिनीकण्टकः जतुमणिः मशकः चर्मकीलः तिलकालकः न्यच्छं व्यङ्गः परिवर्तिका अवपाटिका निरुद्धप्रकशः संनिरुद्धगुदः अहिपूतनं वृषणकच्छ्रः गुदभ्रंशश्चेति॥ SS2.13.4/ स्निग्धा सवर्णा ग्रथिता नीरुजाअ मुद्रसन्निभा/ कफवातोत्थिता ज्ञेया बालानामजगल्लिका॥ SS2.13.5/ यवाकारा सुकठिना ग्रथिता मांससंश्रिता/ पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते॥ SS2.13.6/ घनमवक्त्रां पिडकामुन्नतां परिमण्डलाम्/ अन्धालजीमल्पपूयां तां विद्यात् कफवातजाम्॥ SS2.13.7/ विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम्/ विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम्॥ SS2.13.8/ ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छपोन्नताः/ कफानिलाभ्यां पिडका ज्ञेया कच्छपिका बुधैः॥ SS2.13.9/ पाणिपादतले सन्धौ ग्रीवायामूर्ध्वजत्रुणि/ ग्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते॥ SS2.13.10/ तोदक्लेदपरीदाहकण्डूमद्भिर्मुखैर्वृतः/ व्याधिर्वल्मीक इत्येष कफपित्तानिलिद्भवः॥ SS2.13.11/ &पद्मापुष्करवन्मध्ये पिडकाभिः समाचिताम्/ इन्द्रवृद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक्॥ SS2.13.12/ मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम्/ रुजाकरीं गदर्भिकां तां विद्याद्वातपित्तजाम्/ &कर्णौ परि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक्/ शालूकवत्पनसिकां तां विद्याच्छ्लेष्मवातजाम्॥ SS2.13.13/ हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम्/ &पाषाणगर्दभं विद्याद्बलासपवनात्मकम्॥ SS2.13.14/ विसर्पवत् सर्पति &यो दाहज्वरकरस्तनुः/ अपाकः श्वयथुः पित्तात् स ज्ञेयो जालगर्दभः॥ SS2.13.15/ पिडिकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम्/ सर्वात्मकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम्॥ SS2.13.16/ बाहुपार्श्वांसकक्षासु कृष्णस्फोटां सवेदनाम्/ पित्तप्रकोपसंभूतां कक्षामिति विनिर्दिशेत्॥ SS2.13.17/ एकामेवंविधां दृष्ट्वा पिटिकां स्फोटसन्निभाम्/ त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते॥ SS2.13.18/ अग्निदग्धनिभाः स्फोटाः सज्वराः पित्तरक्ततः/ क्वचित् सर्वत्र वा देहे स्मृता विस्फोटका इति॥ SS2.13.19/ कक्षाभागेषु ये स्फोटा जायन्ते मांसदारु(र)णाः/ अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः॥ SS2.13.20/ सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्/ तामग्निरोहिणीं विद्यादसाध्यां सन्निपाततः॥ SS2.13.21/ नखमांसमधिष्ठाय पित्तं वातश्च वेदनाम्&/ करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत्॥ SS2.13.22/ तदेवाक्षतरोगाख्यं तथोपनखमित्यपि&/ अभिघातात् प्रदुष्टो यो नखो रूक्षो+असितः खरः॥ SS2.13.23/ भवेत्तं कुनखं विद्यात् कुलीनमिति संज्ञितम्/ गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम्॥ SS2.13.24/ कफादन्तःप्रपाकां तां विद्यादनुशयीं &भिषक्/ विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु॥ SS2.13.25/ रक्तां विदारिकां विद्यात् सर्वजां सर्वलक्षणाम्&/ प्राप्य मांससिरास्नायु श्लेष्मा मेदस्तथा+अनिलः॥ SS2.13.26/ ग्रन्थिं कुर्वन्ति भिन्नो+असौ मधुसर्पिर्वसानिमम्/ &स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं &गतो+अनिलः॥ SS2.13.27/ मांसं विशोष्य ग्रथितां शर्करां &जनयेत् पुनः/ दुर्गन्धं क्लिन्नमत्य्र्थं नानावर्णं ततः सिराः॥ SS2.13.28/ स्रवन्ति सहसा रक्तं तद्विद्याच्छर्करार्बुदम्/ पामाविचर्च्यौ कुष्ठेषु रकसा च प्रकीर्तिता॥ SS2.13.29/ परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः/ पादयोः कुरुते दारीं सरुजां तलसंश्रितः॥ SS2.13.30/ शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः/ &मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम्॥ SS2.13.31/ सकीलकठिनो ग्रन्थिर्निम्नमध्योन्नतो+अपि वा/ कोलमात्रः सरुक् स्रावी जायते कदरस्तु सः॥ SS2.13.32/ क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुगन्वितौ/ दुष्टकर्दमसंस्पर्शादलसं तं विनिर्दिशेत्॥ SS2.13.33/ रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्/ प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः॥ SS2.13.34/ रुणद्धि रोमकूपांस्तु ततो+अन्येषामसंभवः/ तदिन्द्रलुप्तं खालित्यं रुज्येति च विभाव्यते॥ SS2.13.35/ दारुणा कण्डुरा रूक्षा केशभूमिः प्रपाट्यते/ कफवातप्रकोपेण विद्याद्दारुणकं तु तम्॥ SS2.13.36/ अरूंषि बहुवक्त्राणि बहुक्लेदीनि मूर्धनि/ कफासृक्कृमिकोपेन& नृणां विद्यादरुंषिकाम्॥ SS2.13.37/ क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः/ पित्तं च केशान् पचति पलितं तेन जायते॥ SS2.13.38/ दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः&/ गात्रेषु वदने चान्तर्विज्ञेयास्ता मसूरिकाः॥ SS2.13.39/ शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः/ जायन्ते पिडका यूनं वक्त्रे &या मुखदूषिकाः॥ SS2.13.40/ कण्टकैराचितं &वृत्तं कण्डूमत् पाण्डुमण्डलम्/ पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम्॥ SS2.13.41/ नीरुजं सममुत्सन्नं मण्डलं कफरक्तजम्/ सहजं &रक्तमीषच्च श्लक्ष्णं जतुमणिं विदुः॥ SS2.13.42/ अवेदनं स्थिरं चैव यस्य गात्रेषु दृश्यते/ माषवत्कृष्णमुत्सन्नमनिलान्मषकं वदेत्॥ SS2.13.43/ कृष्णानि तिलमात्राणि नीरुजानि समानि च/ वातपित्तकफोच्छोषात्तान्& विद्यात्तिलकालकान्॥ SS2.13.44/ मण्डलं महदल्पं वा यदि वा सितम्/ सहजं नीरुजं गात्रे न्यच्छमित्यभिधीयते॥ SS2.13.45/ समुत्थाननिदानाभ्यां चर्मकीलं प्रकीर्तितम्/ क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः॥ SS2.13.46/ सहसा मुखमागत्य मण्डलं विसृजत्यतः/ नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत्॥ SS2.13.47/ कृष्णमेवंगुणं गात्रे मुखे वा नीलिकां विदुः/ मर्दनात् पीडनाच्चाति तथैवाप्यभिघाततः/ मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरः॥ SS2.13.48/ तदा वातोपसृष्टं तु चर्म प्रतिनिवर्तते/ मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते॥ SS2.13.49/ सवेदनः सदाहश्च पाकं च व्रजति क्वचित्/ मारुतागन्तुसंभूतां विद्यात्तां &प्रिवर्तिकाम्॥ SS2.13.50/ सकण्डूः कठिना चापि सैव श्लेष्मसमुत्थिता/ &अल्पीयःखां यदा हर्षाद्बालां गच्छेत् स्त्रियं नरः॥ SS2.13.51/ हस्ताभिघातादथवा चर्मण्युद्वर्तिते बलात्/ मर्दनात्पीडनाद्वा+अपि शुक्रवेगविघाततः॥ SS2.13.52/ यस्यावपाठ्यते चर्म तां विद्यादवपाटिकाम्/ वातोपसृष्टमेवं तु चर्म संश्रयते मणिम्॥ SS2.13.53/ मणिश्चर्मोपनद्धस्तु& मूत्रस्रोतो रुणद्धि च/ निरुद्धप्रकशे तस्मिन्मन्दघारमवेदनम्&॥ SS2.13.54/ मूत्रं प्रवर्तते जन्तोर्मणिर्न& च विदीर्यते/ निरुद्धप्रकशं विद्याद्दुरूढां& चावपाटिकाम्॥ SS2.13.55/ वेगसंघारणाद्वायुर्विहतो गुदमाश्रितः/ निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च// SS2.13.56/ मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति/ सन्निरुद्धगुदं व्याधिमेनं विद्यात् सुदुस्तरम्॥ SS2.13.57/ शकृन्मूत्रसमायुक्ते+अधौते+अपाने शिशोर्भवेत्/ स्विन्नस्यास्नाप्यमानस्य कण्डू रक्तकफोद्भवा॥ SS2.13.58/ कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते/ एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम्॥ SS2.13.59/ स्नानोत्सादनहीनस्य मलो वृष्णसंश्रितः/ यदा प्रक्लिद्यते स्वेदात् कण्डूं संजनयेत्तदा॥ SS2.13.60/ तत्र कण्डूयनात् क्षिप्रं स्फोटाः स्रावश्च जायते/ प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम्॥ SS2.13.61/ प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहिः/ रूक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत्&॥ इति सुश्रुतसंहितायां निदानस्थाने क्षुद्ररोगनिदानं नाम त्रयोदशो+अध्यायः//13॥ चतुर्दशो+अध्यायः/ SS2.14.1/ अथातः शूकदोषनिदानं व्याख्यास्यामः॥ SS2.14.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.14.3/ लिङ्गवृद्धिमिच्छतामक्रमप्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्ते/ तद्यथा सर्षपिका अष्ठीलिका ग्रथितं कुम्भीका अलजी मृदितं संमूढपिडका अवमन्थः पुष्करिका स्पर्शहानिः उत्तमा शतपोनकः त्वक्पाकः शोणितार्बुदं मांसार्बुदं मांसपाकः विद्रधिः तिलकालकश्चेति॥ SS2.14.4/ गौरसर्षपतुल्या तु शूकदुर्भग्नहेतुका/ पिडका कफरक्ताभ्यां ज्ञेया सर्षपिका बुधैः॥ SS2.14.5/ कठिना विषमैरन्तैर्मारुतस्य प्रकोपतः/ शूकैस्तु &विषसंभुग्नैः पिडका+अष्ठीलिका भवेत्&॥ SS2.14.6/ शूकैर्यत् पूरितं शश्वद्ग्रथितं &तत् कफोत्थितम्/ कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभा+अशुभा॥ SS2.14.7/ &अलजीलक्षणैर्युक्तामलजीं च वितर्कयेत्/ मृदितं पीडितं यत्तु संरब्धं वायुकोपतः॥ SS2.14.8/ पाणिभ्यां भृशसंमूढे संमूढपिडका भवेत्/ दीर्घा बह्व्यश्च पिडका दीर्यन्ते मध्यतस्तु याः॥ SS2.14.9/ सो+अवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत्/ पित्तशोणितसंभूता पिडका पिडकाचिता॥ SS2.14.10/ &पद्मपुष्करस्ंस्थाना ज्ञेया पुष्करिकेति सा/ जनयेत् स्पर्शहानिं तु शोणितं शूकदूपितम्॥ SS2.14.11/ मुद्गमाषोपमा रक्ता पिडका रक्तपित्तजा/ &उत्तमैषा तु विज्ञेया शूकाजीर्णनिमित्तजा॥ SS2.14.12/ &छिद्रैरणुमुखैर्वस्तु चितं यस्य समन्ततः/ वातशोणितजो व्याधिर्विज्ञेयः शतपोनकः॥ SS2.14.13/ पित्तरक्तकृतो& ज्ञेयस्त्वक्पाको ज्वरदाहवान्/ कृष्णैः स्फोटैः सरक्तैश्च पिडकाभिश्च पीडितम्&/ यस्य वस्तु रुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम्॥ SS2.14.14/ मांसदोषेण जानीयादर्बुदं मांससंभवम्/ शीर्यन्ते यस्य मांसानि यत्र सर्वाश्च वेदनाः॥ SS2.14.15/ विद्यात्तं मांसपाकं तु सर्वदोषकृतं भिषक्/ विद्रधिं सन्निपातेन यथोक्तमभिनिर्दिशेत्॥ SS2.14.16/ कृष्णानि चित्राण्यथवा शूकानि सविषाणि च/ पातितानि पचन्त्याशु मेढ्रं निरवशेषतः॥ SS2.14.17/ कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः/ सन्निपातसमुत्थानं तं विद्यात्तिलकालकम्॥ SS2.14.18/ तत्र मांसार्बुदः यच्च मांसपाकश्च यः स्मृतः/ विद्रधिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः॥ इति सुश्रुतसंहितायां निदानस्थाने शूकदोषनिदानं नाम चतुर्दशो+अध्यायः//14॥ पञ्चदशो+अध्यायः/ SS2.15.1/ अथातो भग्नानां निदानं व्याख्यास्यामः॥ SS2.15.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.15.3/ पतनपीडनप्रहारक्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषैरनेकविधमस्थ्नां &भङ्गमुपदिशन्ति॥ SS2.15.4/ &तत्र भङ्ग(ग्न)जातमनेकविधमनुसार्यमाणं द्विविधमेवोपपद्यते सन्धिमुकतं काण्डभग्नं च/ तत्र षड्विधं सन्धिमुक्तं द्वादशविधं काण्डभग्नं भवति॥ SS2.15.5/ तत्र सन्धिमुक्तम् उत्पिष्टं विश्लिष्टं विवर्तितम् अवक्षिप्तम् अतिक्षिप्तं तिर्यक्क्षिप्तमिति षड्विधम्॥ SS2.15.6/ तत्र प्रसारणाकुञ्चनविवर्तनाक्षेपणाशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेति सामान्यं सन्धिमुक्तलक्षणमुक्तम्॥ SS2.15.7/ वैशेषिकं तूत्पिष्टे सन्धावुमयतः शोफो वेदनाप्रादुर्भावो विशेषतश्च नानाप्रकारा वेदना रात्रौ प्रादुर्भवन्ति; विश्लिष्टे+अल्पः शोफो वेदनासातत्यं सन्धिविक्रिया च; विवर्तिते तु सन्धिपार्श्वापगमनाद्विषमाङ्गता वेदना च; अवक्षिप्ते सन्धिविश्लेषस्तीव्ररुजत्वं च; अतिक्षिप्ते द्वयोः सन्ध्यस्थ्नोरतिक्रान्तता वेदना च; तिर्यक्क्षिप्ते त्वेकास्थिपार्श्वापगमनमत्यर्थं वेदना चेति॥ SS2.15.8/ काण्डभग्नमत ऊर्ध्वं वक्ष्यामः कर्कटकम् अश्वकर्णं चूर्णितं पिच्चितम् अस्थिच्छल्लितं काण्डभग्नं मज्जानुगतम् अतिपातितं वक्रं छिन्नं पाटितं स्फुटितमिति द्वादशविधम्॥ SS2.15.9/ &श्वयथुबाहुल्यं स्पन्दनविवर्तनस्पर्शासहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ताङ्गता विविधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्मलाभ इति समासेन काण्डभग्नलक्षणमुक्तम्॥ SS2.15.10/ विशेषस्तु संमूढमुभयतो+अस्थि मध्ये भ(ल)ग्नं ग्रन्थिरिवोन्नतं कर्कटकम् अश्वकर्णवदुद्गतमश्वकर्णकं, &स्पृश्यमानं शब्दवच्चूर्णितमवगच्छेत्, पिच्चितं पृथुतां गतमनल्पशोफं&, पार्श्वयोरस्थि हीनोद्गतमस्थिच्छलितं, वेल्लते प्रकम्पमानं काण्डभग्नम्, अस्थ्यवयवो+अस्थिमध्यमनुप्रविश्य मज्जानमुन्नह्यतीति मज्जानुगतम्, अस्थि निःशेषतश्छिन्नमतिपातितम्, आभुग्नमविमुक्तास्थि वक्रम्, अन्यतरपार्श्वावशिष्टं छिन्नं, पाटितमणुबहुविदारितं वेदनावच्च, शूकपूर्णमिवाध्मातं विपुलं विस्फुटितं स्फुटितमिति॥ SS2.15.11/ तेषु चूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानि &कृशवृद्धबालानां क्षतक्षीणकुष्ठिश्वासिनां &सन्ध्युपगतं चेति॥ SS2.15.12/ भवन्ति चात्र भिन्नं कपालं कठ्यां तु सन्धिमुक्तं तथा च्युतम्/ जघनं प्रति पिष्टं च वर्जयेत्तच्चिकित्सकः॥ SS2.15.13/ असंश्लिष्टं कपालं तु ललाटे चूर्णितं च यत्/ भग्नं स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च वर्जयेत्॥ SS2.15.14/ आदितो यच्च दुर्जातमस्थि सन्धिरथापि वा/ &सम्यग्यमितमप्यस्थि &दुर्न्यासाद्दुर्निबन्धनात्॥ SS2.15.15/ सङ्खोभाद्वा+अपि यद्गच्छेद्विक्रियां तच्च वर्जयेत्/ मध्यस्य वयसो+अवस्थास्तिस्रो याः परिकीर्तिताः॥ SS2.15.16/ तत्र स्थिरो भवेज्जन्तुरुपक्रान्तो विजानता&/ तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि तु॥ SS2.15.17/ कपालान् विभिद्यन्ते& स्फुटन्ति रुचकानि च// इति सुश्रुतसंहितायां निदानस्थाने भग्ननिदानं नाम पञ्चदशो+अध्यायः//15॥ षोडशो+अध्यायः/ SS2.16.1/ अथातो मुखरोगाणां निदानं व्याख्यास्यामः॥ SS2.16.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS2.16.3/ मुखरोगाः पञ्चषष्टिर्भवन्ति सप्तस्वायतनेषु/ तत्रायतनानि ओष्ठौ, दन्तमूलानि, दन्ताः, जिह्वा, तालु, कण्ठः, सर्वाणि चेति/ तत्राष्टावोष्ठयोः, पञ्चदश दन्तमूलेषु, अष्टौ दन्तेषु, पञ्च जिह्वायां, नव तालुनि, सप्तदश कण्ठे, त्रयः सर्वेष्वायतनेषु॥ SS2.16.4/ तत्रौष्ठप्रकोपा वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोभिघातनिमित्ताः॥ SS2.16.5/ कर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ&/ दाल्येते परिपाठ्येते ह्योष्ठौ मारुतकोपतः॥ SS2.16.6/ &आचितौ पिडाकाभिस्तु सर्षपाकृतिभिर्भृशम्/ सदाहपाकसंस्रावौ& नीलौ पीतौ च पित्ततः॥ SS2.16.7/ सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ/ &कण्डूमन्तौ कफाच्छूनौ पिच्छिलौ शीतलौ गुरू॥ SS2.16.8/ सकृत् कृष्णौ सकृत् पीतौ सकृच्छ्वेतौ तथैव च/ सन्निपातेन विज्ञेयावनेकपिडिकाचितौ॥ SS2.16.9/ खर्जूरफलवर्णाभिः &पिडकाभिः समाचितौ/ रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ॥ SS2.16.10/ मासदुष्टौ गुरू स्थूलौ मांसपिण्डवदुद्गतौ/ जन्तवश्चात्र मूर्च्छन्ति &सृक्कस्योभयतो मुखात्॥ SS2.16.11/ &मेदसा घृतमण्डाभौ कण्डूमन्तौ स्थिरौ मृदू॥ अच्छं स्फटिकसङ्काशमास्रावं स्रवयो &गुरू॥ SS2.16.12/ &क्षतजाभौ विदीर्येते पाठ्येते चाभिघाततः/ &ग्रथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ॥ SS2.16.13/ दन्तमूलगतास्तु शीतादो, दन्तपुप्पुटको, दन्तवेष्टकः, शौषिरो, महाशौषिरः, परिदर, उपकुशो, दन्तवैदर्भो, वर्धनः, अधिमांसो, नाड्यः पञ्चेति॥ SS2.16.14/ शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते/ दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च// SS2.16.15/ दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम्/ शीतादो नाम स व्याधिः कफशोणितसंभवः॥ SS2.16.16/ दन्तयोस्त्रिषु वा यस्य श्वयथुः &सरुजो महान्/ दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः॥ SS2.16.17/ स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च/ दन्तवेष्टः स विज्ञेयो दुष्टशोणितसंभवः॥ SS2.16.18/ श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः&/ लालास्रावी स विज्ञेयः कण्डूमाञ्& शौषिरो गदः॥ SS2.16.19/ दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते/ दन्तमांसानि पच्यन्ते मुखं च परिपीड्यते॥ SS2.16.20/ यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञकः/ दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक्&॥ SS2.16.21/ पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः/ चेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति &च// SS2.16.22/ आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः/ आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते॥ SS2.16.23/ यस्मिन्नुपकुशः स &स्यात् पित्तरक्तकृतो गदः/ घृष्टेषु दन्तमूलेषु संरम्भो जायते महान्॥ SS2.16.24/ भवन्ति च चला दन्ताः स वैदर्भो+अभिघातजः/ मारुतेनाधिको दन्तो जायते तीव्रवेदनः॥ SS2.16.25/ वर्धनः स मतो &व्याधिर्जाते रुक् च प्रशाम्यति/ हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः॥ SS2.16.26/ लालास्रावी कफकृतो विज्ञेयः सो+अधिमांसकः/ दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः॥ SS2.16.27/ दन्तगतास्तु दालनः, क्रिमिदन्तको, दन्तहर्षो, भञ्जनकः, दन्तशर्करा, कपालिका, श्यावदन्तको, हनुमोक्षश्चेति॥ SS2.16.28/ &दाल्यन्ते बहुधा दन्ता यस्मिंस्तीव्ररुगन्विताः/ दालनः स इति ज्ञेयः सदागतिनिमित्तजः॥ SS2.16.29/ कृष्णश्च्छिद्री चलः स्रावी सस्ंरम्भो महारुजः/ अनिमित्तरुजो वाताद्विज्ञेयः कृमिदन्तकः॥ SS2.16.30/ शीतमुष्णं च &दशनाः सहन्ते स्पर्शनं न च/ यस्य तं दन्तहर्षं तु व्याधिं विद्यात् समीरणात्॥ SS2.16.31/ वक्त्रं वक्रं &भवेद्यस्मिन् दन्तभङ्गश्च तीव्ररुक्/ कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः॥ SS2.16.32/ &शर्करेव स्थिरीभूतो मलो द्नतेषु यस्य वै/ सा दन्तानां गुणहरी विज्ञेया दन्तशर्करा॥ SS2.16.33/ दलन्ति दन्तवल्कानि यदा शर्करया सह/ ज्ञेया कपालिका सैव दशनानां &विनाशिनी॥ SS2.16.34/ यो+असृङ्निश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः/ श्यावतां नीलतां वा+अपि गतः स श्यावदन्तकः॥ SS2.16.35/ वातेन तैस्तैर्भावैस्तु हनुसन्धिर्विदंहतः&/ हनुमोक्ष इति ज्ञेयो व्याधिरर्दितलक्षणः॥ SS2.16.36/ जिह्वागतास्तु कण्टकास्त्रिविधास्त्रिभिर्दोषैः, अलास, उपजिह्विका चेति॥ SS2.16.37/ जिह्वा+अनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा/ पित्तेन& पीता परिदह्यते च चिता सरक्तैरपि कण्टकैश्च/ कफेन गुर्वी बहला चिता च मांसोद्गमैः शाल्मलिकण्टकाभैः॥ SS2.16.38/ जिह्वातले& यः श्वयथुः प्रगाढः सो+अलाससंज्ञः कफरक्तमूर्तिः/ जिह्वां स तु स्तम्भयति प्रवृद्धो मूले तु जिह्वा भृशमेति पाकम्॥ SS2.16.39/ जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नम्य जातः कफरक्तयोनिः&/ प्रसेककण्डूपरिदाहयुक्ता प्रकथ्यते+असावुपजिह्विकेति॥ SS2.16.40/ तालुगतास्तु गलशुण्डिका, तुण्डिकेरी, अध्रुषः, कच्छपः, अर्बुदं, मांससङ्घातः, तालुपुप्पुटः, तालुशोषः, तालुपाक इति॥ SS2.16.41/ श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो दीर्घः शोफो ध्मातबस्तिप्रकाशः/ तृष्णाकासश्वासकृत् संप्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना॥ SS2.16.42/ शोफः& स्तब्धो लोहिंतस्तालुदेशे रक्ताज्ञेयः सो+अध्रुषो रुग्ज्वराढ्यः॥ SS2.16.43/ कूर्मोत्सन्नो&+अवेदनो+अशीघ्रजन्मा+अरक्तो ज्ञेयः कच्छपः श्लेष्मणा स्यात्/ पद्माकारं तालुमध्ये तु शोफं विद्याद्रक्तादर्बुदं प्रोक्तलिङ्गम्॥ SS2.16.44/ दुष्टं मांसं श्लेष्मणा नीरुजं च ताल्वन्तःस्थं मांससङ्घातमाहुः/ &नीरुक् स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात्& पुप्पुटस्तालुदेशे॥ SS2.16.45/ शोसो+&अत्यर्थं दीर्यते चापि तालुः &श्वासो वातात्तालुशोषः सपित्तात्/ पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति॥ SS2.16.46/ कण्ठगतास्तु रोहिण्यः पञ्च, कण्ठशालूकम्, अधिजिह्वो, बलयो, बलास&, एकवृन्दो, वृन्दः, शतघ्नी, गिलायुः, गलविद्रधिः, गलौघः, स्वरघ्नो, मांसतानो, विदारी चेति॥ SS2.16.47/ गले+अनिलः पित्तकफौ च मूर्च्छितौ पृथक् समस्ताश्च तथैव शोणितम्&/ प्रदूष्य मांसं गलरोधिनो+अङ्कुरान् सृजन्ति यान् सा+असुहरा हि रोहिणी॥ SS2.16.48/ जिह्वां समन्ताद्भृशवेदना ये मांसाङ्कुराः कण्ठनिरोधिनः स्युः/ तां रोहिणीं वातकृतां वदन्ति वातात्मकोपद्रवगाढयुक्ताम्&॥ SS2.16.49/ क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा स्यात्/ स्रोतोनिरोधिन्यपि& मन्दपाका गुर्वी स्थिरा सा कफसंभवा वै॥ SS2.16.50/ गम्भीरपाका+अप्रतिवारवीर्या त्रिदोषलिङ्गा त्रयसंभवा स्यात्/ स्फोटाचिता पित्तसमानलिङ्गा+असाध्या प्रदिष्टा रुधिरात्मिकेयम्॥ SS2.16.51/ कोलास्थिमात्रः कफस्ंभवो यो ग्रन्थिर्गले कण्टकशूकभूतः/ खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति॥ SS2.16.52/ जिह्वाग्ररूपः श्वयथुः कफात्तु &जिह्वाप्रबन्धोपरि रक्तमिश्रात्/ ज्ञेयो+अधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम्॥ SS2.16.53/ बलास एवायतमुन्नतं च शोफं करोत्यन्नगतिं निवार्य/ तं सर्वथैवाप्रतिवारवीर्यं विवर्जनीयं वलयं वदन्ति॥ SS2.16.54/ गले तु शोफं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम्/ मर्मच्छिदं दुस्तरमेतदाहुर्बलासस्ंज्ञं& निपुणा विकारम्॥ SS2.16.55/ वृत्तोन्नतो यः श्वयथुः सदाहः कण्ड्वन्वितो+अपाक्यमृदुर्गुरुश्च/ नाम्नैकवृन्दः परिकीर्तितो+असौ व्याधिर्बलासक्षतजप्रसूतः॥ SS2.16.56/ समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति/ तं चापि पित्तक्षतजप्रकोपाद्विद्यात् सतोदं पवनास्रजं& तु॥ SS2.16.57/ वर्तिर्घना कण्ठनिरोधिनी या चिता+अतिमात्रं पिशितप्ररोहैः/ &नानारुजोच्छ्रायकरी त्रिदोषाज्ज्ञेया शतघ्नीव शतघ्न्यसाध्या॥ SS2.16.58/ ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरो+अल्परुक् स्यात् कफरक्तमूर्तिः&/ संलक्ष्यते सक्तमिवाशनं च स शस्त्रसाध्यस्तु गिलायुसंज्ञः॥ SS2.16.59/ सर्वं गलं व्याप्य समुत्थितो यः शोफो रुजो यत्र च सन्ति सर्वाः/ स सर्वदोषो गलविद्रधिस्तु तस्यैव तुल्यः खलु सर्वजस्य// SS2.16.60/ शोफो महानन्नजलावरोधी तीव्रज्वरो वातगतेर्निहन्ता/ कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यते+असौ॥ SS2.16.61/ यो+अतिप्रताम्यन् श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः/ कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः॥ SS2.16.62/ प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण/ स मांसतानः कथितो+अवलम्बी प्राणप्रणुत् सर्वकृतो विकारः॥ SS2.16.63/ सदाहतोदं श्वयथुं सरक्तमन्तर्गले पूतिविशीर्णमांसम्/ पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते॥ SS2.16.64/ सर्वसरास्तु वातपित्तकफशोणितनिमित्ताः॥ SS2.16.65/ स्फोटैः सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसरः स वातात्/ रक्तैः सदाहइस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात्॥ SS2.16.66/ &कण्डूयुतैरल्परुजैः सर्वणैर्यस्याचितं चापि स वै कफेन/ रक्तेन पित्तोदित एक एव कैश्चित् प्रदिष्टो मुखपाकस्ंज्ञः&॥ इति सुश्रुतसंहितायां निदानस्थाने मुखरोगनिदानं नाम षोडशो+अध्यायः//16॥ सुश्रुतसंहिता अथ शारीरस्थानम्/ प्रथमो+अध्यायः/ SS3.1.1/ अथातः सर्वभूतचिन्ताशारीरं व्याख्यास्यामः॥ SS3.1.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS3.1.3/ सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः संभवहेतुरव्यक्तं नाम/ तदेकं &बहूनां[&'anekeSaaM'iti पा+] क्षेत्रज्ञानामधिष्ठानं समुद्र इवौदकानां भावानाम्॥ SS3.1.4/ तस्मादव्यक्तान्महानुत्पद्यते तल्लिङ्ग एव; तल्लिङ्गाच्च महतस्तल्लक्षण एवाहङ्कार उत्पद्यते, स त्रिविधो वैकारिकस्तैजसो भूतादिरिति; तत्र वैकारिकादहङ्कारात्तैजससहायात्तल्लक्षणान्येनैकादशेन्द्रियाण्युत्पद्यन्ते, तद्यथा---श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्घस्तोपस्थपायुपादमनांसीति, तत्र पूर्वाणि पञ्च बुद्धीन्द्रियाणि, इतराणि पञ्च कर्मेन्द्रियाणि, उभयात्मकं मनः; भूतादेरपि तैजससहायात्तल्लक्षणान्येव पञ्चतन्मात्राण्युत्पद्यन्ते, तद्यथा---शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्धतन्मात्रमिति; तेषां विशेषां विशेषाः शब्दस्पर्शरूपरसगन्धाः; तेभ्यो भूतानि व्योमानिलानलजलोर्व्यः; एवमेषा तत्त्वचतुर्विशतिर्व्याख्याता॥ SS3.1.5/ तत्र, बुद्धीन्द्रियाणां शब्दादयो विषयाः; कर्मेन्द्रियाणां यथासङ्ख्यं वचनादानानन्दविसर्गविहरणानि॥ SS3.1.6/ अव्यक्तं महानहङ्कारः पञ्चतन्मात्राणि चेत्यष्टौ प्रकृतयः; शेषाः षोडश विकाराः॥ SS3.1.7/ स्वः स्वश्चैषां विषयो+अधिभूतं; स्वयमध्यात्मं; &अधिदैवतं[&'adhidaivatamatha'iti पा+] तु---बुधेर्ब्रह्या, अहङ्कारस्येश्वरः, मनसश्चन्द्रमाः, दिशः श्रोत्रस्य, त्वचो वायुः, सूर्यश्चक्षुषः, रसनस्यापः, पृथिवी घ्राणस्य, &वाचो+अग्निः[&'वचसो+agniH'iti पा+], हस्तयोरिन्द्रः, पादयोर्विष्णुः, पायोर्मित्रः, प्रजापतिरुपस्थस्येति॥ SS3.1.8/ तत्र सर्व एवाचेतन एष वर्गः, पुरुषः पञ्चविंशतितमः कार्यकारणसंयुक्तश्चेतयिता भवति/ सत्यप्यचैतन्ये प्रधानस्य पुरुषकैवल्यार्थं प्रवृत्तिमुपदिशन्ति क्षीरादींश्चात्र हेतूनुदाहरन्ति॥ SS3.1.9/ अत ऊर्ध्वं प्रकृतिपुरुषयोः साधर्म्यवैधर्म्ये व्याख्यास्यामः/ तद्यथा---उभावप्यनादी, उभावप्यनन्तौ, उभावप्यलिङ्गौ, उभावपि नित्यौ, &उभावप्यनपरौ[&'उभावप्यपरौऽइति पा+], उभौ च सर्वगताविति; एका तु प्रकृतिरचेतना त्रिगुणा बीजधर्मिणी प्रसवधर्मिण्यमध्यस्थधर्मिणी चेति, बहवस्तु पुरुषाश्चेतनावन्तो+अगुणा अबीजधर्माणो+अप्रसवधर्माणो मध्यस्थधर्माणश्चेति॥ SS3.1.10/ तत्र कारणानुरूपं कार्यमिति कृत्वा सर्व एवैते विशेषाः सत्त्वरजस्तमोमया भवन्ति; तदञ्जनत्वात्तन्मयत्वाच्च तद्गुणा एव पुरुषा भवन्तीत्येके भाषन्ते॥ SS3.1.11/ वैद्यके तु--- स्वभावमीश्वरं कालं यद्दच्छां नियतिं तथा॥ परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः॥ SS3.1.12/ तन्मयान्येव भूतानि तद्गुणान्येव चादिशेत्॥ तैश्च तल्लक्षणः कृत्स्नो भूतग्रामो व्यजन्यत// SS3.1.13/ तस्योपयोगो+अभिहितश्चिकित्सां प्रति सर्वदा॥ भूतेभ्यो हि परं यस्मान्नास्ति चिन्ता चिकित्सिते॥ SS3.1.14/ यतो+अभिहितं---तत्सम्भवद्रव्यसमूहो भूतादिरुक्तः; भौतिकानि चेन्द्रियाण्यायुर्वेदे वर्ण्यन्ते, तथेन्द्रियार्थः॥ SS3.1.15/ भवति चात्र--- इन्द्रियेणेन्दियार्थं तु स्वं स्वं गृह्णाति मानवः॥ नियतं तुल्ययोनित्वान्नान्येनान्यमिति स्थितिः॥ SS3.1.16/ न चायुर्वेदशास्त्रेषूपदिश्यन्ते सर्वगताः क्षेत्रज्ञा नित्याश्च; असर्वगतेषु च क्षेत्रज्ञेषु नित्यपुरुषख्यापकान् हेतूनुदाहरन्ति; &आयुर्वेदशास्त्रसिद्धान्तेष्वसर्वगताः क्षेत्रज्ञा नित्याश्च, तिर्यग्योनिमानुषदेवेषु संचरन्ति धर्माधर्मनिमित्तं; त एते+अनुमानग्राह्याः परमसूक्ष्माश्चेतनावन्तः शाश्वता लोहितरेतसोः सन्निपातेष्वभिव्यज्यन्ते, यतो+अभिहितं---पञ्चमहाभूतशरीरिसमवायः पुरुष इति; स एष(एव?) कर्मपुरुषश्चिकित्साधिकृतः॥ SS3.1.17/ तस्य सुखदुःखे इच्छाद्वेषौ प्रयत्नः प्राणापानावुन्मेषनिमेषौ बुद्धिर्मनः सङ्कल्पो विचारणा स्मृतिर्विज्ञानमध्यवसायो विषयोपलब्धिश्च गुणाः॥ SS3.1.18/ सात्त्विकास्तु---आनृशंस्यं संविभागरुचिता तितिक्षा सत्यं धर्म आस्तिक्यं ज्ञानं बुद्धिर्मेधा स्मृतिर्धृतिरनभिषङ्गश्च; राजसास्तु---दुःखबहुलता+अटनशीलता+अधृतिरहङ्कार आनृतिकत्वमकारुण्यं दम्भो मानो हर्षः क्रोधश्च; तामसास्तु---विषादित्वं नास्तिक्यमधर्मशीलता बुद्धेर्निधो+अज्ञानं दुर्मेधस्त्वमकर्मशीलता निद्रालुत्वं चेति॥ SS3.1.19/ आन्तरिक्षास्तु---शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता च; वायव्यास्तु---स्पर्शः स्पर्शोन्द्रियं सर्वचेष्टासमूहः सर्वशरीरस्पन्दनं लघुता च; तैजसास्तु---रूपं रूपेन्द्रियं वर्णः सन्तापो भ्राजिष्णुता पक्तिरमर्षस्तैक्ष्ण्यं शौर्यं च; आप्यास्तु---रसो रसनेन्द्रियं सर्वद्रवसमूहो गुरुता शैत्यं स्नेहो रेतश्च; पार्थिवास्तु---गन्धो गन्धेन्द्रियं सर्वमूर्तसमूहो गुरुता चेति॥ SS3.1.20/ तत्र सत्त्वबहुलमाकाशं, रजोबहुलो वायुः, सत्त्वरजोबहुलो+अग्निः, सत्त्वतमोबहुला आपः, तमोबहुला पृथिवीति॥ SS3.1.21/ श्लोकौ चात्र भवतः/ अन्योन्यानुप्रविष्टानि सर्वाण्येतानि निर्दिशेत्॥ स्वे स्वे द्रव्ये तु सर्वेषां व्यक्तं लक्षणमिष्यते॥ SS3.1.22/ अष्टौ प्रकृतयः प्रोक्ता विकाराः षोडशैव तु॥ क्षेत्रज्ञश्च समासेन &स्वतन्त्रपरतन्त्रयोः[&'svatantraparatantrataH'iti पा+]॥ इति सुश्रुतसंहितायां शारीरस्थाने सर्वभूतचिन्ताशारीरं नाम प्रथमो+अध्यायः//1॥ द्वितीयो+अध्यायः/ SS3.2.1/ अथातः &शुक्रशोणितशुद्धिं[&'zukrazoNitazuddhinaama'iti पा+] शारीरं व्याख्यास्यामः॥ SS3.2.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS3.2.3/ वातपित्तश्लेष्मशोणित-&कुणपग्रव्थिपूतिपूयक्षीणमूत्रपुरीषरेतसः[&'kuNapagandhi'iti पा+] प्रजोत्पादने न समर्था भवन्ति॥ SS3.2.4/ तेषु वातवर्णवेदनं वातेन, पित्तवर्णवेदनं पित्तेन, श्लेष्मवर्णवेदनं श्लेष्मणा, शोणितवर्णवेदनं कुणपगन्ध्यनल्पं च रक्तेन, ग्रन्थिभूतं श्लेष्मवाताभ्यां, पूतिपूयनिभं पित्तश्लेष्मभ्यां, क्षीणं प्रागुक्तं पित्तमारुताभ्यां, मूत्रपुरीषगन्धि सन्निपातेनेति/ तेषु कुणपग्रन्थिपूतिपूयक्षीणरेतसः कृच्छ्रसाध्याः, मूत्रपुरीषरेतसस्त्वसाध्याः (&साध्यमन्यच्च[&अयं पाठो हस्तलिखितपुस्तके नोपलभयते])इति॥ SS3.2.5/ आर्तवमपि त्रिभिर्दोषैः शोणितचतुर्थैः पृथग्द्वन्द्वैः समस्तैश्चोपसृष्टमबीजं भवति; तदपि दोषवर्णवेदनादिभिर्विज्ञेयम्/ तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं साध्यमन्यच्चेति॥ SS3.2.6/ भवन्ति चात्र/ तेष्वाद्यान् शुक्रदोषांस्त्रीन् स्नेहस्वेदादिभिर्जयेत्॥ क्रियाविशेषैर्मतिमांस्तथा चोत्तरव्(b?)अस्तिभिः॥ SS3.2.7/ पाययेत नरं सर्पिर्भिषक् कुणपरेतसि॥ धातकीपुष्पखदिरदाडिमार्जुनसाधितम्॥ SS3.2.8/ पायतेदथवा सर्पिः शालसारादिसाधितम्॥ ग्रन्थिभूते &शटीसैद्धं[&'+azmabhitsiddhaM'iti पा+] पालाशे वा+अपि भस्मनि॥ SS3.2.9/ परूषकवटादिभ्यां पूयप्रख्ये च साधितम्॥ प्रागुक्तं वक्ष्यते यच्च तत् कार्यं क्षीणरेतसि॥ SS3.2.10/ विट्प्रभे पाययेत् सिद्धं &चित्रकोशीरहिङ्गुभिः॥ [&अस्याग्रे+अस्नेहादिश्च क्रमः कार्यः षट्स्वेतासु विजानता' इत्यधिकः पाठः क्वचिदुपलभ्यते'] स्निग्धं वान्तं विरिक्तं च निरूढमनुवासितम्॥ SS3.2.11/ योजयेच्छुक्रदोषार्तं सम्यगुत्तरबस्तिना॥ स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च// SS3.2.12/ शुक्रमिच्छन्ति केचित्तु तैलक्षौद्रनिभं तथा॥ विधिमुत्तरबस्त्यन्तं कुर्यादार्तवशुद्धये॥ SS3.2.13/ स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्तवार्तिषु॥ कुर्यात्कल्कान् पिचूंश्चापि पथ्यान्याचमनानि च// SS3.2.14/ ग्रन्थिभूते पिबेत् पाठां त्र्यूषणं वृक्षकाणि च// &दुर्गन्धिपूयसङ्काशे मज्जतुल्ये तथा++आर्तवे॥ [&'दुर्गन्धे पूयसङ्काशेऽइति पा+] SS3.2.15/ पिबेद्भद्रश्रियः क्वाथं चन्दनक्वाथमेव च ॥ शुक्रदोषहराणां च यथास्वमवचारणम्॥ SS3.2.16/ &योगानां[&'doSaaNaaM'iti पा+] शुद्धिकरणं शेषास्वप्यार्तवार्तिषु//अन्ने(न्नं) शालियवं मद्यं हितं मांसं च पित्तलम्॥ SS3.2.17/ शशासृक्प्रतिमं यत्तुय् यद्वा लाक्षारसोपमम्॥ तदार्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत्॥ SS3.2.18/ तदेवातिप्रसङ्गेन प्रनृत्तमनृतावपि॥ असृग्दरं &विजानीयादयो+अन्यद्रक्तलक्षणात्[&'विजानीयादुक्तं lakSaNalakSitam'iti पा+]॥ SS3.2.19/ असृग्दरो भवेत् सर्वः साङ्गमर्दः सवेदनः॥ तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्च्छा तमस्तृषा॥ SS3.2.20/ दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः॥ तरुण्या हितसेविन्यास्तमल्पोपद्रवं भिषक्॥ SS3.2.21/ रक्तपित्तविधानेन यथावत् समुपाचरेत्॥ दोषैरावृतमार्गत्वादार्तवं नश्यति स्त्रियाः॥ SS3.2.22/ तत्र मत्स्यकुलत्थाम्लतिलमाषसुरा हिताः॥ पाने मूत्रमुदश्विच्च दधि शुक्तं च भोजने॥ SS3.2.23/ क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम्॥ &तथा+अप्यत्र[&'athaapyatra'iti पा+] विधातव्यं विधानं नष्टरक्तवत्॥ SS3.2.24/ एवमदुष्टशुक्रः शुद्धार्तवा च// SS3.2.25/ ऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी दिवास्वप्नाञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखच्छेदनप्रधावनहसनकथनातिशब्दश्रवणावलेखनानिलायासान् परिहरेत्/ किं कारणं? दिवा स्वपन्य्ताः स्वापशीलः, अञ्जनादन्धः, रोदनाद्धिकृतदृष्टिः, स्नानानुलेपनाहुःखशीलः, तैलाभ्यङ्गात् कुष्ठी, नखापकर्तनात् कुनखी प्रधावनाच्चञ्चलः, हसनाच्छ्यावदन्तौष्ठतालुजिह्वाः, प्रलापी चातिकथनात्, अतिशब्दश्रवणाद्बधिरः, अवलेखनात् खलतिः, मारुतायाससेवनादुन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत्/ दर्भसंस्तरशायिनीं करतलशरावपर्णान्यतमभोजिनीं हनिष्यं, त्र्यहं च भर्तुः संरक्षेत्/ ततः शुद्धस्नातां चतुर्थे+&अहन्यहतवासां[&'ahatavaasasamalaGkRtaaM'iti पा+] समलङ्कृतां कृतमङ्गलस्वस्तिवाचनां भर्तारं दर्शयेत्/ तत् कस्य हेतोः?॥ SS3.2.26/ पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना॥ तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदतः॥ SS3.2.27/ ततो विधानं पुर्तीयमुपाध्यायः समाचरेत्॥ कर्मान्ते च क्रमं ह्येनमारभेत विचक्षणः॥ SS3.2.28/ ततो+अपराह्णे पुमान् मासं ब्रह्मचारी सर्पिःस्निग्धः सर्पिःक्षीराभ्यां शाल्योदनं भुक्त्वा मासं ब्रह्मचारिणीं तैलस्निग्धां तैलमाषोत्तराहारां नारीमुपेयाद्रात्रौ सामादिभिर्-&अभिविश्वास्य[&'aasvaasya'iti पा+]; विकल्पयैवं चतुर्थ्यां षाष्ठ्यामष्टम्यां दशम्यां द्वादश्यां चोपेयादिति पुत्रकामः॥ SS3.2.29/ एषूत्तरोत्तरं विद्यादायुरारोग्यमेव च ॥ प्रजासौभाग्यमैश्वर्यं बलं च दिवसेषु वै॥ SS3.2.30/ अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्यां च स्त्रीकामः; त्रयोदशीप्रभृतयो निन्द्याः॥ SS3.2.31/ तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगम(नम?)नायुष्यं पुंसां भवति, यश्च तत्राधीयते गर्भः स प्रसवमानो &विमुच्यते[&'विमुच्यते praaNaiH'iti पा+]; द्वितीये+अप्येवं सूतिकागृहे वा; तृतीये+अप्येवमसंपूर्णाङ्गो+अल्पायुर्वा भवति; चतुर्थे तु संपूर्णाङ्गो दीर्घायुश्च भवति/ नच प्रवर्तमाने रक्ते बीजं प्रविष्टं गुणकरं भवति, यथा नद्यां प्रतिस्रोतः प्लाविद्रव्यं प्रक्षिप्तं प्रतिनिवर्तते नोर्ध्नं गच्छति &तद्वदेव[&'tadvadetat'iti पा+] द्रष्टव्यम्/ तस्मान्नियमवतीं त्रिरात्रं परिहरेत्/ अतः परं मासादुपेयात्॥ SS3.2.32/ लब्धगर्भायाश्चैतेष्वहःसु लक्ष्मणावटशुङ्गासहदेवाविश्वदेवानामन्यतमं क्षीरेणाभिषुत्य त्रींश्चतुरोवा बिन्दून् दद्याद्दक्षिणे नासापुटे &पुत्रकामायै[&अस्याग्रे+अवामे दुहितृकामायै' इत्यधिकं पथ्यते क्वचित्पुस्तके/], न च तान्निष्ठीवेत्॥ SS3.2.33/ ध्रुवं चतुर्णां सान्निध्याद्गर्भः स्याद्विधिपूर्वकः॥ ऋतुक्षेत्राम्बुबीजानां सामग्र्यादङ्कुरो यथा॥ SS3.2.34/ एवं जाता रूपवन्तः &सत्त्ववन्तश्चिरायुषः[&'महासत्त्वा+'इति पा+]॥ भवन्त्यृणस्य मोक्तारः सत्पुत्राः पुत्रिणे(णो) हिताः॥ SS3.2.35/ तत्र तेजोधातुः सर्ववर्णानां प्रभवः, स यदा गर्भोतोअत्तावब्धातुप्रायो भवति तदा गर्भं गौरं करोति, पृथिवीधातुप्रायः कृष्णं, पृथिव्याकाशधातुप्रायः कृष्णश्यामं, तोयाकाशधातुप्रायो गौरश्यामम्/ यादृग्वर्णमाहारमुपसेवते गर्भिणी तादृग्वर्णप्रसवा भव्तीत्येके भाषन्ते/ तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगतं शुक्लाक्षं, वातानुगतं विकृताक्षमिति॥ SS3.2.36/ भवन्ति चात्र/ घृतपिण्डो यथैवाग्निमाश्रितः प्रनिलीयते॥ विसर्पत्यार्तवं नार्यास्तथा पुंसांसमागमे॥ SS3.2.37/ बीजे+अन्तर्वायुना द्नौ जीवौ कुक्षिमागतौ॥ यमावित्यभिधीयेते धर्मेतरपुरःसरौ॥ SS3.2.38/ पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत्॥ स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम्॥ SS3.2.39/ यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः॥ स योनिशेफसोर्गन्धमाध्राय लभते बलम्॥ SS3.2.40/ स्वे गुदे+अब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते॥ कुम्भीकः स च विज्ञेय, ईर्ष्यकं शृणु चापरम्॥ SS3.2.41/ दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते॥ ईर्ष्यकः स च विज्ञेयः,षण्डकं शृणु पञ्चमम्॥ SS3.2.42/ यो भार्यायामृतौ मोहादङ्गनेव प्रवर्तते॥ ततः स्त्रीचेष्टिताकारो जायते षण्डसंज्ञितः॥ SS3.2.43/ ऋतौ पुरुषवद्वा+अपि प्रवर्तेताङ्गना यदि॥ तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता॥ SS3.2.44/ आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा॥ सरेतसस्त्वमी ज्ञेया अशुक्रः षण्ड(ण्ढ)संज्ञितः॥ SS3.2.45/ अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः॥ हर्षात् स्फुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत्॥ SS3.2.46/ आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ॥ स्त्रीपुंसौ समुपेयातां तयोः पुत्रो+अपि तादृशः॥ SS3.2.47/ यदा नार्यावुपेयातां वृषस्यन्त्यौ कथंचन// मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते॥ SS3.2.48/ ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत्॥ आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि॥ SS3.2.49/ मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम्॥ कललं जायते तस्या वर्जितं पैतृकैर्गुणैः॥ SS3.2.50/ सर्पवृश्चिककूष्माण्डविकृताकृतयश्च ये॥ गर्भास्त्वेते स्त्रियाश्चैव ज्ञेयाः पापकृता भृशम्॥ SS3.2.51/ गर्भो वातप्रकोपेण दौहृदे वावमानिते॥ भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिन एव वा॥ SS3.2.52/ मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः॥ वातादीनां च कोपेन गर्भो विकृतिमाप्नुयात्॥ SS3.2.53/ मलाल्पत्वादयोगाच्च वायोः प्क्वाशयस्य च ॥ वातमूत्रपुरीषाणि न गर्भस्थः करोति हि॥ SS3.2.54/ जरायुणा मुखे च्छन्ने कण्ठे च कल्हवेष्टिते॥ वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति॥ SS3.2.55/ निःश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भो+अधिगच्छति॥ मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसंभवान्॥ SS3.2.56/ सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ॥ तलेष्वसंभवो यश्च रोम्णामेतत् स्वभावतः॥ SS3.2.57/ भाविताः पूर्वदेहेषु सततं शास्त्रबुद्धयः॥ भवन्ति सत्त्वभूयिष्ठाः पूर्वजातिस्मरा नराः॥ SS3.2.58/ कर्मणा चोदितो येन तदाप्नोति पुनर्भवे ॥ अभ्यस्ताः पूर्वदेहे ये तानेव भजते गुणान्॥ इति सुश्रुतसंहितायां शारीरस्थाने शुक्रशोणितशुद्धिशारीरं नाम द्वितीयो+अध्यायः//2॥ तृतीयो+अध्यायः/ SS3.3.1/ अथातो गर्भावक्रान्ति शारीरं व्याख्यास्यामः॥ SS3.3.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS3.3.3/ सौम्यं शुक्रमार्तवमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्यणुना विशेषेण, परस्परोपकारात्परस्परानुग्रहात्परस्परानुप्रवेशाच्च// SS3.3.4/ तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरयति, ततस्तेजोनिलसन्निपातच्छुक्रं च्युतं योनिमभिप्रतिपद्यते संसृज्यते चार्तवेन, ततो+अग्नीषोमसंयोगात् (गर्भो?) संसृज्यमानो (गर्भो?) गर्भाशयमनुप्रतिपद्यते क्षेत्रज्ञो वेदयिता स्प्रष्टा घ्राता द्रष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता साक्षी धाता वक्ता यः को+असावित्येवमादिभिः पर्यायवाचकैर्नामभिरभिधीयते दैनसं(यो?)गादक्षयो+अचिन्त्यो भूतात्मना सहान्वक्षं सत्त्वरजस्तमोभिर्दैनासुरैरपरैश्च भावैर्वायुना+अभिप्रेर्यमाणः, गर्भाशयमनुप्रनिश्यावतिष्ठते॥ SS3.3.5/ तत्र शुक्रबाहुल्यात् पुमान्, आर्तवबाहुल्यात् स्त्री, साम्यादुभयोर्नपुंसकमिति॥ SS3.3.6/ ऋतुस्तु द्वादशरात्रं भवति दृष्टार्तवः; अदृष्टार्तवा+अप्यस्तीत्येके भाषन्ते॥ SS3.3.7/ भवन्ति चात्र/ पीनप्रसन्नवदनां प्रक्लिन्नात्ममुखद्विजाम्॥ नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्धजाम्॥ SS3.3.8/ स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचम्॥ हर्शउत्सुक्यपरां चापि विद्यादृतुमतीमिति॥ SS3.3.9/ नियतं दिवसे+अतीते सङ्कुचत्यम्बुजं यथा॥ ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा॥ SS3.3.10/ मासेनोपचितं काले धमनीभ्यां तदार्तवम्॥ ईषत्कृष्णं विगन्धं च वायुर्योनिमुखं नयेत्॥ SS3.3.11/ तद्वर्षाद्द्वादशात् काले वर्तमानमसृक् पुनः॥ जरापक्वशरीराणां याति पञ्चाशतः क्षयम्॥ SS3.3.12/ युग्मेषु तु पुमान् प्रोक्तो दिवसेष्वन्यथा+अबला॥ पुष्पकाले शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत्॥ SS3.3.13/ तत्र सद्योगृहीतगर्भाया लिङ्गानि---श्रमो ग्लानिः पिपासा सक्थिसदनं शुक्रशोणितयोरवबन्धः स्फुरणं च योनेः॥ SS3.3.14/ स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा॥ अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः॥ SS3.3.15/ अकामतश्छर्दयति गन्धादुद्विजते शुभात्॥ प्रसेकः सदनं चापि गर्भिण्या लिङ्गमुच्यते॥ SS3.3.16/ तदा &प्रभृति[&'prabhRtyeva'iti पा+] व्यवायं व्यायाममतितर्पणमतिकर्शनं दिवास्वप्नं रात्रिजागरणं शोकं &यानारोहणं[&'yaanaavarohaNaM'iti पा+] भयमुत्कटुकासनं चैकान्ततः स्नेहादिक्रियां शोणितमोक्षणं चाकाले वेगविधारणं च न सेवेत// SS3.3.17/ दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते॥ स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते॥ SS3.3.18/ तत्र प्रथमे मासि कललं जायते; द्वितीये शीतोष्मानिलैरभिप्रपच्यमानानां महाभूतानां संघातो घनः संजायते यदि पिण्डः पुमान्, स्त्री चेत् पेशी, नपुंसकं चेदर्बुदमिति; तृतीये हस्तपादशिरसां पञ्च पिण्डका निर्वर्तन्ते+अङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवति; चतुर्थे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्तो भवति, गर्भहृदयप्रव्यक्तिभावाच्चेतनाधातुरभिव्यक्तो भवति, कस्मात्? तत्स्थानत्वात्; तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु करोति, द्विहृदयां च नारीं दौहृदिनीमाचक्षते, दौहृदविमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति, तस्मात् सा यद्यदिच्छेत्तत्तत्तस्यै दापयेत्, लब्धदौहृदा हि वीर्यवन्तं चिरायुषं च पुत्रं जनयति॥ SS3.3.19/ भवति चात्र/ इन्द्रियार्थांस्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत्॥ SS3.3.20/ सा प्राप्तदौहृदा पुत्रं जनयेत गुणान्वितम्॥ अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम्॥ SS3.3.21/ येषु येष्विन्द्रियार्थेषु दौहृदे वै विमानना॥ प्रजायेत सुतस्यार्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये॥ SS3.3.22/ राजसन्दर्शने यस्या दौर्हृदं जायते स्त्रियाः॥ अर्थवन्तं महाभागं कुमारं सा प्रसूयते॥ SS3.3.23/ दुकूलपट्टकौशेयभूषणादिषु दौहृदात्॥ अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते॥ SS3.3.24/ आश्रमे संयतात्मानं धर्मशीलं प्रसूयते॥ देवताप्रतिमायां तु प्रसूते पार्षदोपमम्॥ दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते॥ SS3.3.25/ गोधामांसाशने पुत्रं सुषुप्सुं &धारणात्मकम्[&'dhaavanaatmakam'iti पा+]/ गवां मांसे तु बलिनं सर्वक्लेशसहं तथा॥ SS3.3.26/ माहिषे दौर्हृदाच्छूरं रक्ताक्षं &लोमसंयुतम्[&'nirvikaaratvaatprakRtibhaavaanupapatteH'iti पा+]॥ वराहमांसात् स्वप्नालुं शूरं संजनयेत् सुतम्॥ SS3.3.27/ मार्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम्॥ सृमराद्विग्निमनसं नित्यभीतं च तैत्तिरात्॥ SS3.3.28/ अतो+अनुक्तेषु या नारी समभिध्याति दौर्हृदम्॥ शरीराचारशीलैः सा समानं जनयिष्यति॥ SS3.3.29/ कर्मणा चोदितं जन्तोर्भवितव्यं पुनर्भवेत्॥ यथा तथा दैवयोगाद्दौर्हृदं जनयेद्धृदि॥ SS3.3.30/ पञ्चमे मनःप्रतिबुद्धतरं भवति, षष्ठे बुद्धिः, सप्तमे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्ततरः, अष्टमे+&अस्थिरीभवत्योजः[&'अस्थिरं bhavati'iti पा+], तत्र जातश्चेन्न जीवेन्निरोजस्त्वान्-&नैरृतभागत्वाच्च[&'nairRtabhaagadheyatvaat'iti पा+], ततो बलिं मांसौदनमस्मै दापयेत्? नवमदशमैकादशद्वादशानामन्यतमस्मिन् जायते, अतो+अन्यथा विकारी भवति॥ SS3.3.31/ मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडी प्रतिबद्धा, सा+अस्य मातुराहाररसवीर्यमभिवहति/ तेनोपस्नेहेनास्याभिवृद्धिर्भवति/ &असंजाताङ्गप्रत्यङ्गप्रविभागमानिषेकात्[&'असञ्जाताङ्गप्रत्यङ्गविभागं तु गर्भे निषेकात् prabhRti'iti पा+] प्रभृति सर्वशरीरावयवानुसारिणीनां रसवहानां तिर्यग्गतानां धमनीनामुपस्नेहो जीवयति॥ SS3.3.32/ गर्भस्य खलु संभवतः पूर्वं शिरः संभवतीत्याह शौनकः, शिरोमूलत्वात्-&प्रधानेन्द्रियाणां[&'dehendriyaaNaam'iti पा+]; हृदयमिति कृतवीर्यो, बुद्धेर्मनसश्च स्थानत्वात्; नाभिरिति पाराशर्यः, ततो हि वर्धते देहो देहिनः; पाणिपादमिति मार्कण्डेयः, तन्मूलत्वाच्चेष्टाया गर्भस्य; मध्यशरीरमिति सुभूतिर्गौतमः, तन्निबद्धत्वात् सर्वगात्रसंभवस्य/ तत्तु न सम्यक्, सर्वाण्यङ्गप्रत्यङ्गानि युगपत् संभवन्तीत्याह धन्वन्तरिः, गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च; तद्यथा---चूतफले परिपक्वे केशरमांसास्थिमज्जानः पृथक् पृथग् दृश्यन्ते, कालप्रकर्षात्; तान्येव तरुणे नोपलभ्यन्ते, सूक्ष्मत्वात्; तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति; एतेनैव वंशाङ्कुरो+अपि व्याख्यातः/ एवं गर्भस्य तारुण्ये सर्वेष्वङ्गप्रत्यङ्गेषु सत्स्वपि सौक्ष्म्यादनुपलब्धिः, तान्येव कालप्रकर्षात् प्रव्यक्तानि भवन्ति॥ SS3.3.33/ तत्र गर्भस्य पितृजमातृजरसजात्मजसत्त्वजसात्म्यजानि शरीरलक्षणानि व्याख्यास्यामः/ गर्भस्य, केशश्मश्रुलोमास्थिनखदन्तसिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृजानि, मांसशोणितमेदोमज्जहृन्नाभियकृत्प्लीहान्त्रगुदप्रभृतीनि मृदूनि मातृजानि, शरीरोपचयो बलं वर्णः स्थितिर्हानिश्च रसजानि, इन्द्रियाणि ज्ञानं विज्ञानमायुः सुखदुःखादिकं चात्मजानि, सत्त्वजान्युत्तरत्र वक्ष्यामः, वीर्यमारोग्यं बलवर्णौ मेधा च सात्म्यजानि॥ SS3.3.34/ तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति दक्षिणाक्षिमहत्त्वं च पूर्वं च दक्षिणं सक्थ्युत्कर्षति वाहुल्याच्च पुन्नामधेयेषु द्रव्येषु दौर्हृदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्पलकुमुदाम्रातकादीनि पुन्नामन्येव प्रसन्नमुखवर्णा च भवति तां &ब्रूयात्[&'विद्य्?aat'iti पा+] पुत्रमियं जनयिष्यतीति, तद्विपर्यये कन्यां, यस्याः पार्श्वद्वयमुन्नतं पुरस्तान्निर्गतमुदरं प्रागभिहितलक्षणं च तस्या नपुंसकमिति विद्यात्, यस्या मध्ये निम्नं द्रोणीभूतमुदरं सा युग्मं प्रसूयत इति॥ SS3.3.35/ भवन्ति चात्र देवताब्राह्मणपराः शौचाचारहिते रताः॥ महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान्॥ SS3.3.36/ अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते॥ अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्ति गुणागुणाः॥ ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः॥ इति सुश्रुतसंहितायां शारीरस्थाने गर्भावक्रान्तिशारीरं नाम तृतीयो+अध्यायः//3॥ चतुर्थो+अध्यायः/ SS3.4.1/ अथातो गर्भव्याकरणं (नाम) शारीरं व्याख्यास्यामः॥ SS3.4.2/ यथोवाच भगवान् धवन्तरिः॥ SS3.4.3/ अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः॥ SS3.4.4/ तस्य खल्वेवंप्रवृत्तस्य &शुक्रशोणितस्याभिपच्यमानस्य[&'zukrazoNitasya'iti केषुचिद्धस्तलिखितपुस्तकेषु नोपलभ्यते/] मानस्य क्षीरस्येव सन्तानिकाः सप्त &त्वचो भवन्ति/ तसां प्रथमा+अवभासिनी नाम, या सर्ववर्णानवभासयति पञ्चविधां च छायां प्रकाशयति, सा व्रीहेरष्टादशभागप्रमाणा, सिद्ध्मपद्मकंटकाधिष्ठाना; द्वितीया लोहिता नाम, व्रीहिषोडशभागप्रमाणा, तिलकलकन्यच्छव्यङ्गाधिष्ठाना; तृतीया श्वेता नाम,व्रीहिद्वादशभागप्रमाणा, चर्मदलाजगल्लीमशकाधिष्ठाना; चरुर्थी ताम्रा नाम व्रीहेरष्टभागप्रमाणा, विविधकिलासकुष्ठाधिष्ठाना; पञ्चमी वेदिनी नाम, व्रीहिपञ्चभागप्रमाणा, कुष्ठविसर्पाधिष्ठाना; षष्ठी रोहिणी नाम, व्रीहिप्रमाणा, ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठाना; सप्तमी मांसधरा नाम, व्रीहिद्वयप्रमाणा, भगन्दरविद्रध्यर्शो+अधिष्ठाना/ यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु, न ललाटे सूक्ष्माङ्गुल्यादिषु; यतो वक्ष्यत्युदरेषु---व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येदिति॥ [&'शरीरे षट् त्वचः;-----'(च.zaa.a.7.सू.5)/ 'षष्ठी तु प्राणधरा' इति आष्टाङ्गसंग्रहे पाठः/ 'त्वचो नाम---सर्वदेहावरणरूपा भूमिः स्पर्शनेव्द्रियस्य स्रोतसाञ्च स्वेदवहानां, रोम्णामपि सरोमकूपानाम्/ ताः स्थूलदष्ट्या स्तरद्वयविभक्ताः---बहिस्त्वग्भागो+अन्तरस्त्वग्भागश्चेति/ तत्र बहिस्त्वङ्नामातीव तन्वी कृष्णगौरादिवर्णाधारा वह्निस्पर्शेन प्लोषपिडकाव्यञ्जना च/ अन्तस्त्वड्नाम स्थूला शरीराभिरक्षणी स्नेहादिकर्षणी च/ सैव प्रधानायतनं स्पर्शभूमेः स्वेदस्रुताञ्च मार्गाणाम्'(प्रत्यक्षशारीर प्र. भा.पृ+ 5-6)/] SS3.4.5/ कलाः खल्वपि सप्त &संभवन्ति[&'bhavanti'iti पा+] धात्वाशयान्तरमर्यादाः॥ SS3.4.6/ &भवतश्चात्र/[&'भवन्ति caatra'iti पा+] यथा हि सारः काष्ठेषु छिद्यमानेषु दृश्यते॥ तथा धातुर्हि मांसेषु छिद्यमानेषु दृश्यते॥ SS3.4.7/ स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा॥ श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् &विदुः॥ [&'अस्याग्रे'+अधात्वाशयान्तरे+अन्नस्य यः क्लेदस्त्वधिष्ठति/ देहोष्मणा विपक्वस्तु सा कलेत्यभिधीयते' इत्यधिकं पठ्यते क्वचित्पुस्तके/] SS3.4.8/ तासं प्रथमा मांसधारा नाम; यस्यां &मांसे सिरास्नायुधमनीस्रोतसां प्रताना भवन्ति॥ [&'maaMsagataanaaM'iti हाराणचन्द्रसंमतः पाठः/ 'मांससिरास्नायुधमनीस्रोतसां' इति वै.पं.हरिप्रपन्नसंमतः पाठः/ विशेषविवरणं तु रसयोगसागरस्योपोद्धाते 164-165 पृष्ठयोर्द्रष्टव्यम्/] SS3.4.9/ भवति चात्र/ यथा बिसमृणालानि विवर्धन्ते समन्ततः॥ भूमौ पङ्कोदकस्थानि तथा मांसे सिरादयः॥ SS3.4.10/ द्वितीया रक्तधरा नाम मांसस्याभ्यन्तरतः, तस्यां शोणितं विशेषतश्च सिरासु यकृत्प्लीह्नोश्च &भवति[&'sravati'iti पा+]॥ SS3.4.11/ भवति चात्र/ वृक्षाद्यथाभिप्रहतात् क्षीरिणः &क्षीरमावहेत्[&'kSiiramaasravet'iti पा+]॥ मांसादेवं क्षतात् क्षिप्रं शोणितं &संप्रसिच्यते[&'प्रतिरिच्यतेऽइति पा+]॥ SS3.4.12/ तृतीया मेदोधरा नाम; मेदो हि सर्वभूतानामुदरस्थमण्वस्थिषु च, महत्सु च मज्जा &भवति॥ [&'तदेव च शिरसि कपालप्रतिच्छन्नं मस्तिष्काख्यं मस्तुलुङ्गाख्यं च' इत्यष्टाङ्गसंग्रहे+अधिकः पाठः/ 'मेदो नाम---सान्द्रसर्पिस्तुल्यः स्नेहधातुः शरीरस्य/ तस्य स्थानमुदरान्तः, त्वचामधश्च/ वसा तु मांसान्तरानुप्रविष्टः स्नेहस्तस्या मेदस्यनुप्रवेशस्तुल्योपादानत्वात्/ मज्जा नाम अस्थिमध्यगतः स्नेहः/ स द्विविधः पीतो रक्तश्च/ तत्र पीतो नलकास्थ्नामन्तः, रक्तस्त्नितरास्थिषु, प्रान्तभाहेषु च नलकास्थ्नाम्/ सो+अयं स्थूलस्वरूपेण मेदसो+अभिन्नो+अपिकर्मवैशेष्यात्पृथगेव धातुः,'(प्रत्यक्षाशारीर प्र. भा.पृ.10/] SS3.4.13/ भवति चात्र/ स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तराश्रितः॥ अथेतरेषु सर्वेषु सरक्तं मेद उच्यते॥ शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता॥ SS3.4.14/ चतुर्थी श्लेष्मधरा नाम; सर्वसन्धिषु प्राणभृतां भवति॥ SS3.4.15/ भवति चात्र/ स्नेहाभ्यक्ते यथा ह्यक्षे चक्रं साधु प्रवर्तते॥ सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा॥ SS3.4.16/ पञ्चमी पुरीषधरा नाम; या+अव्तःकोष्ठे मलमभिविभजते पक्वाशयस्था॥ SS3.4.17/ भवति चात्र/ यकृत्समन्तात् कोष्ठं च तथा+अन्त्राणि समाश्रिता॥ उण्डुकस्थं विभजते मलं मलधरा कला॥ SS3.4.18/ षष्ठी &पित्तधरा नाम; या चतुर्विधमन्नपानमुपभु(यु)क्तमामाशयात् प्रच्युतं पक्वाशयोपस्थितं धारयति॥ [&'षष्ठी पित्तधरा नाम पक्वामाशयमध्यस्था/ सा ह्यन्तरग्नेरधिष्ठानतया++आमाशयात् पक्वाशयोन्मुखमन्नं बलेन विधार्य पित्ततेजसा शोषयति पचति पक्वं च विमुञ्चति/ दोषाधिष्ठिता तु दौर्बल्यादाममेव/ ततो+असावन्नस्य ग्रहणात् पुनर्ग्रहणीसंज्ञा/ बलं च तस्याः पित्तमेवाग्न्यभिधानमतः सा+अग्निनोपस्तब्धोपबृंहितैकयोगक्षेमा शरीरं वर्तयति/' (अष्टाङ्गसंग्रह शा.sthaa.a.)] SS3.4.19/ भवति चात्र/ अशितं खादितं पीतं कोष्ठगतं नृणाम्॥ तज्जीर्यति यथाकालं शोषितं पित्ततेजसा॥ SS3.4.20/ सप्तमी शुक्रधरा नाम; या सर्वप्राणिनां सर्वशरीरव्यापिनी॥ SS3.4.21/ भवन्ति चात्र/ यथा पयसि सर्पिस्तु &गूढश्चेक्षौ[&'गुडश्चेक्षरसेऽइति पा+] रसो यथा॥ शरीरेषु तथा शुक्रं नृणां विद्याद्भिषग्वरः॥ SS3.4.22/ द्व्यङ्गुले दक्षिणे &पार्श्वे बस्तिद्वारस्य चाप्यधः॥ मूत्रस्रोतःपथाच्च्गुक्रं पुरुषस्य प्रवर्तते॥ [&'द्व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः/ मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्तत' इत्यत्र+अद्व्यङ्गुले दक्षिणे वाम' इत्येव साधीयान् पाठः, अन्यथा प्रत्यक्षविरोधात् स्वाक्तिविरोधाच्च/ क्षुयते हि+अशुक्रवहे द्वे शुक्रप्रादुर्भावाय, द्वे शुक्रविसर्गाय च' इति सुश्रुते एव' (प्रत्यक्षशारीर, उपोद्धात, पृष्ठ 72)/] SS3.4.23/ कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा॥ स्त्रीषु व्यायच्छतश्चापि हर्शात्तत् संप्रवर्तते॥ SS3.4.24/ गृहीतगर्भाणामार्तववहानां स्रोतसां वर्त्मान्यवरुध्यन्त गर्भेण, तस्माद्गृहीतगर्भाणामार्तवं न दृश्यते; ततस्तदधः प्रतिहतमूर्ध्वमागतमपरं copaciiyamaanamaparaa^ityabhidhiiyate; शेषं चोर्ध्वतरमागतं पयोधरावभिप्रतिपद्यते, तस्माद्गर्भिण्यः पीनोन्नतपयोधरा भवन्ति॥ SS3.4.25/ गर्भस्य यकृत्प्लीहानौ शोणितजौ, शोणितफेनप्रभभवः &फुप्फुसः, शोणितांकट्टप्रभभ्व उण्डुकः॥ [&'उदानवायोराधारः फुप्फुसः प्रोच्यते budhauH'iti शार्ङ्गधरः] SS3.4.26/ असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः॥ तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति॥ SS3.4.27/ ततो+अस्यान्त्राणि जायन्ते गुदं बस्तिश्च देहिनः॥ उदरे पच्यमानानामाध्मानाद्रुक्मसारवत्॥ SS3.4.28/ कफशोणितमांसानां सारो &जिह्वा प्रजायते॥ यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत्॥ [&'तत्रास्य मथ्यमानस्य ध्मायमानस्य रुक्मवत्/ जिह्वा संजायते सौमी यया वेदयते रसान्' इति पा+] SS3.4.29/ अनुप्रविश्य पिशितं पेशीर्विभजते तथा॥ &मेदसः स्नेहमादाय सिरास्नायुत्वमाप्नुयात्॥ [&वै+ पं+ हरिप्रपन्नशर्मणा तु अयं पाठो+अन्यथा पठितो व्याख्यातश्च,+अमेदः स स्नेहमादाय सिरास्नायुत्वमप्यथ/ सिराणां तु मृदुः पाकः स्नायूनां च ततः खरः॥ आशय्याभ्यासयोगेन करोत्याशयसंभवम्/ स वायुः कर्ता, अन्नरसात् स्नेहमादाय मेदो विभजते अर्थादुदरे मेदश्चिमोति; अथ एवं सिरास्नायुत्वं विभजते अर्थात् सिरात्वं सिरास्वरूपं, स्नायुत्वं स्नायुस्वरूपं च विभजते/ ननु समवायिकारणस्यैकत्वे+अपि कथमेतद्वेचित्र्यं संजायत इत्याह---सिराणां तु मृदुः पाक इत्यादि/ ---सिराणामशुद्धरक्तवाहिनानां, धमनीरसायनीनामप्युपलक्षणमेतत्; अत्र मृदुः पाका भवति निरन्तररससंमृतत्वात्; स्नायूनां च पेशीप्रान्तानां खरः पाको भवति अल्परसगमनात्/ ----स वायुः मांसपेशीषु आशय्य आसमन्तात् निवासं कृत्वा हृदयाद्याशयानां संभवमुत्पत्तिं करोति'(रसयोगसागर, उपोद्धात, पृ+ 113-114)/] SS3.4.30/ सिराणां तु मृदुः पाकः स्नायूनां च ततः खरः॥ आशय्याभ्यासयोगेन करोत्याशयसंभवम्॥ SS3.4.31/ रक्तमेदःप्रसादाद्वृक्कौ; मांसासृक्कल्हमेदःप्रसादाद्वृषणौ; शोणितकफप्रसादजं हृदयं, यदाश्रया हि धमन्यः प्राणवहाः; &तस्याधो[&'तस्य vaamataH'iti पा+] वामतः प्लीहा फुप्फुसश्च, दक्षिणतो यकृत् &क्लोम च; तद्धृदयं विशेषेण चेतनास्थानम्, अतस्तस्मिंस्तमसा++आवृते सर्वप्राणिनः स्वपन्ति॥ [&यत्तु+अहृदयस्याधो वामतः प्लीहा फुस्फुसश्च, दक्षिणतो यकृत् क्लोम च' इति सौश्रुतः पाठः तत्र प्रमाद एव दरीदृश्यते,+अहृदयस्याधो वामतः प्लीहा, दक्षिणतो यकृत्, उभयतः क्लोम फुस्फुसौ च' इति तु साधीयान् पाठः, अन्यथा न केनापि कथमपि शक्यं समाधातुम्,(प्रत्यक्षशारीर, उपोद्धात, पृ+ 68)/ क्लोम श्वासनलिका---'ट्रेकिया "त्रछेअ"' इति गणनाथसेनः (प्रत्यक्षशारीर, dvitiiyabhaaga, pR+ 178),+agaala blaDara "gall-bladder"' iti rasayogasaagarasyopoddhaate(pR+96-102) vai+ पं+ हरिप्रपन्नशर्मा/ विस्तरस्तु तत्रैव द्रष्टव्यः/] SS3.4.32/ भवति चात्र/ पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम्॥ जाग्रतस्तद्विकसति स्वपतश्च निमीलति॥ SS3.4.33/ निद्रां तु वैष्णवीं पाप्मानमुपदिशन्ति, सा स्वभावत एव सर्वप्राणिनो+अभिस्पृशति/ तत्र यदा संज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिपद्यते तदा तामसी नाम निद्रा &भवत्यनवबोधिनी[&'saMbhavati'iti पा+], सा प्रलयकाले; तमोभूयिष्ठानामहःसु निशासु च भवति, रजोभूयिष्ठानामनिमित्तं, सत्त्वभूयिष्ठानामर्धरात्रे; क्षीणश्लेष्मनिलबहुलानां मनःशरीराभितापवतां च नैव, सा वैकारिकी भवति॥ SS3.4.34/ भवन्ति चात्र/ हृदयं चेतनास्थानमुक्तं सुश्रुत! देहिनाम्॥ तमोभिभूते तस्मिंस्तु निद्रा विशति देहिनम्॥ SS3.4.35/ निद्राहेतुस्तमः, सत्त्वं बोधने हेतुरुच्यते॥ स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्यते॥ SS3.4.36/ पूर्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः॥ रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान्॥ SS3.4.37/ करणानां तु &वैकल्ये[&'वैगुण्येऽइति पा+] तमसा+अभिप्रवर्धिते॥ अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते॥ SS3.4.38/ सर्वर्तुषु दिवास्वापः प्रतिषिद्धो+अन्यत्र ग्रीष्मात्, प्रतिषिद्धेष्वपि तु बालवृद्धस्त्रीकर्शितक्षतक्षीणमद्यनित्ययानवाहनाध्वकर्मपरिश्रान्तानामभुक्तवतां मेदःस्वेदकफरसरक्तक्षीणानामजीर्णिनां च मुहूर्तं &दिवास्वपनमप्रतिषिद्धम्/ रात्रावपि जागरितवतां जागरितकालादर्धमिष्यते दिवास्वपनम्/ विकृतिर्हि दिवास्वप्नो नाम; तत्र स्वपतामधर्मः सर्वदोषप्रकोपश्च, तत्प्रकोपाच्च कासश्वासप्रतिश्यायशिरो-&गौरवाङ्गमर्दारोचकज्वराग्निदौर्बल्यानि[&'gauravajvaraagnidaurbalyaani'iti पा+] भवन्ति; रात्रावपि जागरितवतां वातपित्तनिमित्तास्त एवोपद्रवा भवन्ति॥ SS3.4.39/ भवन्ति चात्र/ तस्मान्न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत्॥ ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितं चरेत्॥ SS3.4.40/ अरोगः सुमना ह्येवं बलवर्णान्वितो वृषः॥ नातिस्थूलकृशः श्रीमान् नरो जीवेत् समाः शतम्॥ SS3.4.41/ &निद्रा सात्म्यीकृता यैस्तु रात्रौ च यदि वा दिवा॥ (दिवारात्रौ च ये नित्यं स्वप्नजागरणोचिताः/) न तेषां स्वपतां दोषो जाग्रतां वा+अपि जायते॥ [&अयमर्धश्लोकः केषुचित्पुस्तकेषु नोपलभ्यते/] SS3.4.42/ निद्रानाशो+अनिलात् पित्तान्मनस्तापात् क्षयादपि॥ संभवत्यभिघाताच्च प्रत्यनीकैः प्रशाम्यति॥ SS3.4.43/ निद्रानाशे+अभ्यङ्गयोगो मूर्ध्नि तैलनिषेवणम्॥ गात्रस्योद्वर्तनं चैव हितं संवाहनानि च ॥ SS3.4.44/ शालिगोधूमपिष्टान्नभक्ष्यैरैक्षवसंस्कृतैः॥ भोजनं मधुरं स्निग्धं क्षीरमांसरसादिभिः॥ SS3.4.45/ रसैर्बिलेशयानां च विष्किराणां तथैव च// द्राक्षासितेक्षुद्रव्याणामुपयोगो भवेन्निशि॥ SS3.4.46/ शयनासनयानानि मनोज्ञानि मृदुनि च// निद्रानाशे तु कुर्वीत तथा+अन्यान्यपि बुद्धिमान्॥ SS3.4.47/ निद्रातियोगे वमनं &हितं संशोधनानि च// लङ्घनं रक्तमोक्षश्च मनोव्याकुलनानि च// [&'वमेन्निद्रातियोगे तु kuryaat'iti पा+] SS3.4.48/ कफमेदोविषार्तानां रात्रौ जागरणं हितम्॥ दिवास्वप्नश्च तृट्शूलहिक्काजीर्णातिसारिणाम्॥ SS3.4.49/ इन्द्रियार्थेष्वसंप्राप्तिर्गौरवं जृम्भणं क्लमः॥ निद्रार्तस्येव &यस्येहा[&'यस्यैतेऽइति पा+/] तस्य तन्द्रां विनिर्दिशेत्॥ SS3.4.50/ पीत्वैकमनिलोच्छ्वासमुद्वेष्टन् विवृताननः॥ यं मुञ्चति सनेत्रास्रं स जृम्भ इति संज्ञितः॥ SS3.4.51/ यो+अनायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः॥ क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः॥ SS3.4.52/ सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता॥ शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते॥ SS3.4.53/ उत्क्लिश्यान्नं न निर्गच्छेत् &प्रसेकष्ठीवनेरितम्॥ हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत्॥ [&'praaNakoSThaanileritam'iti पा+] SS3.4.54/ वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः॥ न चान्नमभिकाङ्क्षेत ग्लानिं तस्य विनिर्दिशेत्॥ SS3.4.55/ आर्द्रचर्भावनद्धं वा(हि)यो &गात्रमभिमन्यते॥ तथा गुरु शिरो+अत्यर्थं गौरवं तद्विनिर्दिशेत्॥ [&'गात्रं मन्यते naraH'iti पा+] SS3.4.56/ मूर्च्छा पित्ततमःप्राया, रजःपित्तानिलाद्भ्रमः॥ तमोवातकफात्तन्द्रा, निद्रा श्लेष्मतमोभवा॥ SS3.4.57/ गर्भस्य खलु रसनिमित्ता मारुताध्माननिमित्ता च परिवृद्धिर्भवति॥ SS3.4.58/ भवन्ति चात्र/ तस्यान्तरेण नाभेस्तु ज्योतिःस्थानं ध्रुवं स्मृतम्॥ तदाधमति वातस्तु देहस्तेनास्य वर्धते॥ SS3.4.59/ ऊष्मणा सहितश्चापि दारयत्यस्य मारुतः॥ ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांस्यपि यथा तथा॥ SS3.4.60/ दृष्टिश्च रोमकूपाश्च न वर्धन्ते &कदाचन[&'कथं च na'iti पा+]॥ ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम्॥ SS3.4.61/ शरीरे क्षीयमाणे+अपि वर्धेते द्वाविमौ सदा॥ स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः॥ SS3.4.62/ सप्त प्रकृतयो भवन्ति---दोषैः पृथक्, द्विशः, समस्तैश्च// SS3.4.63/ शुक्रशोणितसंयोगे यो भवेद्दोष उत्कटः॥ प्रकृतिर्जायते तेन तस्या मे लक्षणं शृणु॥ SS3.4.64/ तत्र यः प्रजागरूकः शीतद्वेषी दुर्भगः स्तेनो मत्सर्यनार्यो गान्धर्वचित्तः स्फुटितकरचरणो+&अल्परूक्षश्मश्रुनखकेशः[&'atiruukSazmazrunakhakezaH'iti पा+] &क्राथी[&'krodhii'iti पा+] दन्तनखखादी च भवति॥ SS3.4.65/ अधृतिरदृढसौहृदः कृतघ्नः कृशपरुषो धमनीततः प्रलापी॥ द्रुतगतिरटनो+अनवस्थितात्मा &वियति च गच्छति संभ्रमेण सुप्तः॥[&'viyadapi'iti पा+] SS3.4.66/ अव्यवस्थितमतिश्चलदृष्टिर्मन्दरत्नधनसंचयमित्रः॥ किंचिदेव विलपत्यनिबद्धं &मारुतप्रकृतिरेष मनुष्यः॥ [&'maarutaprakRtirasthirasattvaH'iti पा+] SS3.4.67/ वातिकाश्चाजगोमायुशशाखूष्ट्रशुनां तथा॥ गृघ्रकाकखरादीनामनूकैः कीर्तिता नराः॥ SS3.4.68/ स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलो दुर्भगो वलिपलितखालित्यजुष्टो बहुभुगुष्णद्वेषी क्षिप्रकोपप्रसादो मध्यमषोलो मध्यमायुश्च भवति॥ SS3.4.69/ मेधावी निपुणमतिर्विगृह्य वक्ता तेजस्वी समितिषु दुर्निवारवीर्यः॥ सुप्तः सन् कनकपलाशकर्णिकारान् संपश्येदपि च हुताशविद्युदुल्काः॥ SS3.4.70/ न भयात् प्रणमेदनतेष्वमृदुः प्रणतेष्वपि सान्त्वनदानरुचिः॥ भवतीह सदा व्यथितास्यगतिः स भवेदिह पित्तकृतप्रकृतिः॥ SS3.4.71/ भुजङ्गोलूकगन्धर्वयक्षमार्जारवानरैः॥ व्याघ्रर्क्षनकुलानूकैः पैत्तिकास्तु नराः स्मृताः॥ SS3.4.72/ दूर्वेन्दीवरनिस्त्रिंशार्द्रारिष्टकशरकाण्डानामन्यतमवर्णः सुभगः प्रियदर्शनो मधुरप्रियः कृतज्ञो धृतिमान् सहिष्णुरलोलुपो बलवांश्चिरग्राही दृढवैरश्च भवति॥ SS3.4.73/ शुक्लाक्षः स्थिरकुटिलालि(ति)नीलकेशो लक्ष्मीवान् जलदमृदङ्गसिंहघोषः॥ सुप्तः सन् सकमलहंसचक्रवाकान् संपश्येदपि च जलाशयान् मनोज्ञान्॥ SS3.4.74/ रक्तान्तनेत्रः सुविभक्तगात्रः स्निग्धच्छविः सत्त्वगुणोपपन्नः॥ क्लेशक्षमो मानयिता गुरूणां ज्ञेयो बलासप्रकृतिर्मनुष्यः॥ SS3.4.75/ दृढशास्त्रमतिः स्थिरमित्रधनः परिगण्य चिरात् प्रददाति बहु॥ परिनिश्चितवाक्यपदः सततं गुरुमानकरश्च भवेत्स सदा॥ SS3.4.76/ ब्रह्मरुद्रेन्द्रवरुणैः सिंहाश्वगजगोवृषैः॥ तार्क्ष्यहंससमानूकाः श्लेष्मप्रकृतयो नराः॥ SS3.4.77/ द्वयोर्वा तिसृणां वा+अपि प्रकृतीनां तु लक्षणैः॥ ज्ञात्वा संसर्गजा वैद्यः प्रकृतीरभिनिर्दिशेत्॥ SS3.4.78/ प्रकोपो वा+अन्यभावो &वा क्षयो वा नोपजायते॥ प्रकृतीनां स्वभावेन जायते तु गतायुषः॥[&'वा+anyathaabhaavaH'iti पा+] SS3.4.79/ विषजातो यथा कीटो न विषेण विपद्यते॥ तद्वत्प्रकृतयो मर्त्यं शक्नुवन्ति न बाधितुम्॥ SS3.4.80/ प्रकृतिमिह नराणां भौतिकीं केचिदाहुः पवनदहनतोयैः कीर्तितास्तास्तु तिस्रः॥ स्थिरविपुलशरीरः पार्थिवश्च क्षमावान् शुचिरथ चिरजीवी नाभसः खैर्महद्भिः॥ SS3.4.81/ शौचमास्तिक्यमभ्यासो वेदेषु गुरुपूजनम्॥ प्रियातिथित्वमिज्या च ब्रह्मकायस्य लक्षणम्॥ SS3.4.82/ माहात्म्यं शौर्यमाज्ञा च सततं शास्त्रबुद्धिता॥ भृत्यानां भरणं चापि माहेन्द्रं कायलक्षणम्॥ SS3.4.83/ शीतसेवा सहिष्णुत्वं पैङ्गल्यं हरिकेशता॥ प्रियवादित्वमित्येतद्दारुणं कायलक्षणम्॥ SS3.4.84/ मध्यस्थता सहिष्णुत्वमर्थस्यागमसंचयौ॥ महाप्रसवशक्तित्वं कौबेरं कायलक्षणम्॥ SS3.4.85/ गन्धमाल्यप्रियत्वं च नृत्यवादित्रकामिता॥ विहारशीलता चैव गान्धर्वं कायलक्षणम्॥ SS3.4.86/ प्राप्तकारी दृढोत्थानो निर्भयः स्मृतिमान् शुचिः॥ रागमोहमदद्देषैर्वर्जितो &याम्यसत्त्ववान्॥[&'रागमोहभयद्वेषैर्वर्जितो यमसत्त्ववान्' पा+] SS3.4.87/जपव्रतब्रह्मचर्यहोमाध्ययनसेविनम्॥ ज्ञानविज्ञानसंपन्नमृषिसत्त्वं नरं विदुः॥ SS3.4.88/ सप्तैते सात्त्विकाः काया रजसांस्तु निबोधमे॥ ऐश्वर्यवन्तं रौद्रं च शूरं चण्डमसूयकम्॥ SS3.4.89/ एकाशिनं चौदरिकमासुरं सत्त्वमीदृशम्॥ तीक्ष्णमायासिनं भीरुं चण्डं मायान्वितं तथा॥ SS3.4.90/ विहाराचारचपलं सर्पसत्त्वं विदुर्नरम्॥ &प्रवृद्धकामसेवी चाप्यजस्राहार एव च ॥[&'abaddhakaamasevii'iti पा+] SS3.4.91/ अमर्षणो+अनवस्थायी शाकुनं कायलक्षणम्॥ एकान्तग्राहिता रौद्रमसूया धर्मबाह्यता॥ SS3.4.92/ &भृशमात्मस्तवश्चापि राक्षसं कायलक्षणम्॥ उच्छिष्टाहारता तैक्ष्ण्यं साहसप्रियता तथा॥[&'भृशमात्रं tamazcaapi'iti पा+] SS3.4.93/ स्त्रीलोलुपत्वं नैर्लज्ज्यं पैशाचं कायलक्षणम्॥ असंविभागमलसं दुःखशीलमसूयकम्॥ SS3.4.94/ लोलुपं चाप्यदातारं प्रेतसत्त्वं विदुर्नरम्॥ षडेते राजसाः कायाः, तामसांस्तु निबोध मे॥ SS3.4.95/ दुर्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता॥ निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः॥ SS3.4.96/ अनवस्थितता मौर्ख्यं भीरुत्वं सलिलार्थिता॥ परस्पराभिमर्दश्च मत्स्यसत्त्वस्य लक्षणम्॥ SS3.4.97/ एकस्थानरतिर्नित्यमाहारे केवले रतः॥ वानस्पत्यो नरः सत्त्वधर्मकामार्थवर्जितः॥ SS3.4.98/ इत्येते त्रिविधाः कायाः प्रोक्ता वै तामसास्तथा॥ कायानां प्रकृतीर्ज्ञात्वा त्वनुरूपां क्रियां चरेत्॥ SS3.4.99/ महाप्रकृतयस्त्वेता रजःसत्त्वतमःकृताः॥ प्रोक्ता लक्षणतः सम्यग्भिषक् ताश्च विभावयेत्॥ इति सुश्रुतसंहितायां शारीरस्थाने गर्भव्याकरणं शारीरं नाम चतुर्थो+अध्यायः//4॥ पञ्चमो+अध्यायः/ SS3.5.1/ अथातः शरीरसंख्याव्याकरणं शारीरं व्याख्यास्यामः॥ SS3.5.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS3.5.3/ शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसंमूर्च्छितं+agarbha'ityucyate/ तं चेतनावस्थितं वायुर्विभजति, तेज एनं पचति, आपः क्लेदयन्ति, पृथिवीसंहन्ति, आकाशं विवर्धयति; एवं विवर्धितः स यदा &हस्तपादजिह्वाघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा+azariiraM'iti संज्ञां लभते/[&'hastapaadajihvaaghraaNakarNaadibhiH'iti पा+] तच्च षडङ्गं---शाखाश्चतस्रो, मध्यं पञ्चमं, षष्ठं शिर इति॥ SS3.5.4/ अतः परं प्रत्यङ्गानि वक्ष्यन्ते---मस्तकोदरपृष्ठनाभिललाटनासाचिबुकबस्तिग्रीवा इत्येता एकैकाः, कर्णनेत्रभ्रूशङ्खांसगण्डकक्षस्तनवृषणपार्श्वस्फिग्जानुबाहूरुप्रभृतयो द्वे द्वे, विंशतिरङ्गुलयः, स्रोतांसि &वक्ष्यमाणानि[&'वक्ष्यन्तेऽइति पा+], एष प्रत्यङ्गविभाग उक्तः॥ SS3.5.5/ तस्य पुनः &संख्यानं[&'saMkhyeyaani'iti पा+]---त्वचः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयमाशया अन्त्राणि वृक्कौ स्रोतांसि कण्डरा जालानि कूर्चा रज्जवः सेवन्यः सङ्घाताः सीमन्ता अस्थीनि सन्धयः स्नायवः पेश्यो मर्माणि सैरा धमन्यो &योगवहानि[&'yogavaahiini'iti पा+] स्रोतांसि च// SS3.5.6/ त्वचः सप्त, कलाः सप्त, आशयाः सप्त, धातवः सप्त, सप्त सिराशतानि, पञ्च पेशीशतानि, नव स्नायुशतानि, त्रीण्यस्थिशतानि, द्वे दशोत्तरे संधिशते, सप्तोत्तरं मर्मशतं, चतुर्विंशतिर्धमन्यः, त्रयो दोषाः, त्रयो मलाः, नव स्रोतांसि,(&&षोडश कण्डराः, षोडश जालानि, षट् कूर्चाः, चतस्रो रज्जवः, सप्त सेवन्यः, चतुर्दश सङ्घाताः, चतुर्दश सीमन्ताः, द्वाविंशतिर्योगवहानि स्रोतांसि, &द्विकान्यन्त्राणि[&द्विकान्यन्त्राणीति सूक्ष्मस्थूलभेदेन/]) चेति समासः॥[&&अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते/ हाराणचन्द्रपठितत्वादस्माभिः पठितः/] SS3.5.7/ विस्तारो+अत ऊर्ध्वं---त्वचो+अभिहिताः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयं वृक्कौ च// SS3.5.8/ आशयास्तु-वाताशयः, पित्ताशयः, श्लेष्माशयो, रक्ताशय, आमाशयः, पक्वाशयो, मूत्राशयः, स्त्रीणां गर्भाशयो+अष्टम इति॥ SS3.5.9/ सार्धत्रिव्यामान्यन्त्राणि पुंसां, स्त्रीणामर्धव्यामहीनानि॥ SS3.5.10/ श्रवणनवदनघ्राणगुदमेढ्राणि नव स्रोतांसि नराणां बहिर्मुखानि, एतान्येव स्त्रीणामपराणि च त्रीणि द्वे स्तनयोरधस्ताद्रक्तवहं च// SS3.5.11/ षोडश कण्डराः---तासां चतस्रः पादयोः, तावत्यो हस्तग्रीवापृष्ठेषु; तत्र हस्तपादगतानां कण्डराणां नखा (अग्र)प्ररोहाः, ग्रीवाहृदय-&निबन्धिनीनामधोभागगतानां[&'saMbandhaniinaaM'iti पा+] मेढ्रं, श्रोणिपृष्ठनिबन्धिनीनामधोभागगतानां &बिम्बं[&'nitambaH'iti पा+/हाराणचन्द्रस्तु+abimbaH'iti पठित्वा+अबिम्बः सच्छिद्रं त्रिकास्थि उच्यतेऽइति व्याख्यानयति/], मूर्धोरुवक्षो+असपिण्डादीनां &च// [&'ऊरुवक्षो+अक्षपिण्डादिगतानां च मूर्धाऽइति हाराणचन्द्रः पठति/+अमूर्धोरुवक्षो+अक्षपिण्डादीनां ca'iti पा+] SS3.5.12/ मांससिरास्नाय्वस्थिजालानि प्रत्येकं चत्वारि चत्वारि, तानि मणिबन्धगुल्फसंश्रितानि परस्परनोबद्धानि परस्परसंश्लिष्टानि परस्परगवाक्षितानि चेति, यैर्गवाक्षितमिदं शरीरम्॥ SS3.5.13/ षट् कूर्चाः, ते हस्तपादग्रीवामेढेषु; हस्तयोर्द्वौ, पादयोर्द्वौ, ग्रीवामेढ्रयोरेकैकः॥ SS3.5.14/ महत्यो मांसरज्जवश्चतस्रः---पृष्ठवंशमुभयतः पेशीनिबन्धनार्थं द्वे बाह्ये, आभ्यन्तरे च द्वे॥ SS3.5.15/ सप्त &सेवन्यः[&'siivanyaH'iti पा+]; सिरसि विभक्ताः पञ्च, जिह्वाशेफसोरेकैका; ताः परिहर्तव्याः शस्त्रेण// SS3.5.16/ चतुर्दशास्थ्नां संघाताः; तेषां त्रयो गुल्फजानुवङ्क्षणेषु, एतेनेतरसक्थि बाहू च व्याख्यातौ, त्रिकशिरसोरेकैकः॥ SS3.5.17/ &&चतुर्दशैव सीमन्ताः; ते चास्थिसङ्घातवद्गणनीयाः, यतस्तैर्युक्ता अस्थिसंघाताः; &ये ह्युक्ताः संघातास्ते खल्वष्टादशैकेषाम्॥[&&वाग्भटस्तु "गुल्फजानुवंक्षणमणिबन्धकूर्परक्स्क्षासु एकैकः, त्रिके एकः, पञ्च शिरसि" इत्यष्टादश सीमन्तानाः; संघातांस्तु चतुर्दशैव//] [&'सीमन्तास्तु khalvaSTaadazakeSaam'iti पा+] SS3.5.18/ त्रीणि &सषष्टीन्यस्थिशतानि[&'षष्ट्यधि(?)kaani'iti पा+] वेदवादिनो भाषन्ते; शल्यतन्त्रे तु त्रीण्येव शतानि/ तेषां सविंशमस्थिशतं शाखासु, सप्तदशोत्तरं शतं श्रोणिपार्श्वपृष्ठोरःसु, ग्रीवां प्रत्यूर्ध्वं त्रिषष्टिः, एवमस्थ्नां त्रीणि शतानि पूर्यन्ते॥ SS3.5.19/ एकैकस्यां तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश, तलकूर्चगुल्फसंश्रितानि दश, पार्ष्ण्यामेकं, जङ्घायां द्वे, जानुन्येकं, एकमूराविति, त्रिंशदेवमेकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ; श्रोण्यां पञ्च, तेषां &गुदभगनितम्बेषु[&'bhagagudanitambeSu'iti पा+] चत्वारि, त्रिकसंश्रितमेकं, पार्श्वे &षट्त्रिंशदेकस्मिन्[&प्रतिपार्श्व द्वादश पशुकाः, द्वादश स्थालकानि, द्वादश स्थालकार्बुदानीति मिलित्वा षट्त्रिंशदस्थीनि ज्ञेयानि/], द्वितीये+अप्येवं, पृष्ठे त्रिंशत्, &अष्टावुरसि[&अष्टावुरसीति उरःफलके षट्, अक्षकसंज्ञे द्वे; इति मिलित्वा+अष्टावुरस्यस्थीनि ज्ञेयानि/], द्वे &अंशफलके[&'द्वे अक्षकसंज्ञे' इति पा+], &&ग्रीवायां नव, कण्ठनाड्यां चत्वारि, द्वे हन्वोः, दन्ता द्वात्रिंशत्, नासायां त्रीणि, एकं तालुनि, गण्डकर्णशङ्खेष्वेकैकं, षट् शिरसीति॥ [&&अत्र+अकण्ठनाड्यां त्रीणि, एकं हनौ, दन्ता द्वात्रिंशत्, नासायां नव, तालुनि द्वे, गण्डयोर्द्वे, शङ्खयोर्द्वे, कर्णयोः षट्, षट् शिरसि' इति पाठो रसयोगसागरस्योपोद्धाते वै. पं. हरिप्रपन्नशर्मणा संशोधितः/] SS3.5.20/ एतानि पञ्चविधानि भवन्ति; तद्यथा---कपालरुचकतरुणवलयनलकसंज्ञानि/ तेषां जानुनितन्बांसगण्डतालुशङ्खशिरःसु कपालानि, दशनास्तु रुचकानि, घ्राणकर्णग्रीवाक्षिकोषेषु तरुणानि, पार्श्वपृष्ठोरःसु &वलयानि, शेषाणि नलकसंज्ञानि॥ [&'पाणिपादपार्श्वपृष्ठोदरोरःसु वलयानि' इति पाठस्तु न समीचीनः, टीकायामुक्तेन भोजवचनेन सह विरोधात् प्रत्यक्षविरोधाच्च/] SS3.5.21/ भवन्ति चात्र/ अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः॥ अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवम्॥ SS3.5.22/ तस्माच्चिरविनष्टेषु त्वङ्गांसेषु शरीरिणाम्॥ अस्थीनि न विनश्यन्ति साराण्येतानि देहिनाम्॥ SS3.5.23/ मांसान्यत्र निबद्धानि सिराभिः स्नायुभिस्तथा॥ अस्थीन्यालम्बनं कृत्वा न शीर्यन्ते पतन्ति वा॥ SS3.5.24/ सन्धयस्तु &द्विविधाश्चेष्टावन्तः, स्थिराश्च// [&'चेष्टावन्तः सन्धयो द्विविधाः---बहुचेष्टा अल्पचेष्टाश्चेति कृत्वा/ तत्र शाखासु अधो हनुकोट्योश्च बहुचेष्टाः, पृष्ठवंशादिष्वल्पचेष्टाः, अन्यत्र पुनरचेष्टाः/ अथात्र चेष्टावत्सु सव्धिष्वस्थिद्वयमस्थित्रयं वा सम्बध्यते सान्द्रमसृणशणगुच्छसमाकाराभिः प्रतानवतीभिः स्वायुरज्जुभिः स्नायुकोषैश्च/ सन्धेयभागाश्च तत्रास्थ्नां तरुणास्थिसमावृताः सुसंश्लिष्टाश्च स्लेष्मधरकलापुटव्यवधानेन सम्यग्वर्तनाय/ अचेष्टाः पुनः सन्धयः प्रतनुस्नायुजालसंहता दन्तुरधारादिभिर्निरन्तरसंश्लिष्टाश्च, तेषु हि प्रयोजनाभावात् श्लेष्मधरकलाया अभावः/' प्रत्यक्षशारीर, भा. प्र. पृ. 115-116.] SS3.5.25/ शाखासु हन्वो कट्यां च चेष्टावन्तस्तु सन्धयः॥ शेषास्तु सन्धयः सर्वे विज्ञेया हि स्थिरा बुधैः॥ SS3.5.26/ सङ्ख्यातस्तु दशोत्तरे द्वे शते; तेषां शाखास्वष्टषष्टिः, एकोनषष्टिः कोष्ठे, ग्रीवां प्रत्यूर्ध्वं त्र्यशीतिः/ एकैकस्यां पादाङ्गुल्यां त्र्यस्त्रयः, द्वावङ्गुष्ठे, ते चतुर्दश; जानुगुल्फवङ्क्षणेष्वेकैकः, एवं सप्तदशैकस्मिन् सक्थ्नि भवन्ति; एतेनेतरसक्थि बाहू च व्याख्यातौ; त्रयः कटीकपालेषु, चतुर्विंशतिः पृष्ठवंशे, तावन्त एव पार्श्वयोः, उरस्याष्टौ; तावन्त एव ग्रीवायां, त्रयः कण्ठे, &नाडीषु हृदयक्लोमनिबद्धास्वष्टादश,[&केचित्त्वत्र+अनाडीषु phupphusaklomanibaddhaasu'iti पठन्ति/+अत्रयः कण्ठे, त्रयः कण्ठनाड्यां, हृदयक्लोमनिबद्धासु naaDiiSvaSTaadaza'iti पा+] दन्तपरिमाणा दन्तमूलेषु, एकः काकलके &नासायां च, [&'नासायां पञ्च, द्वौ द्वावेव द्वयोर्नेत्रयोर्भवतः, द्वौ वर्त्ममण्डलजौ नेत्राश्रयौऽइति पा+] द्वौ वर्त्ममण्डलजौ नेत्राश्रयौ, गण्डकर्णशङ्खेष्वेकैकः, द्वौ हनुसन्धी, द्वावुपरिष्टाद्भ्रुवोः शङ्खयोश्च, पञ्च शिरःकपालेषु, एको मूर्ध्नि॥ SS3.5.27/ त एते सन्धयो+अष्टविधाः---&&कोरोलूखलसामुद्गप्रतरतुन्नसेवनीवायसतुण्डमण्डलशङ्खावर्ताः/ तेषामङ्गुलिमणिबन्धगुल्फजानुकूर्परेषु कोराः सन्धयः, कक्षावङ्क्षणदशनेषूलूखलाः, &अंसपीठगुदभगनितम्बेषु सामुद्गाः[&'अंसपीठगुदपादनितम्बेषु' इति पा+], ग्रीवापृष्ठवंशयोः प्रतराः, शिरःकटीकपालेषु तुन्नसेवन्यः, &हनोरुभयतस्तु वायसतुण्डः[&'hanvoH'iti पा+], कण्ठहृदयनेत्रक्लोमनाडीषु मण्डलाः, श्रोत्रशृङ्गाटकेषु शङ्खावर्ताः/ तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः॥ [&&'तत्र कोरा नाम सन्धयो बहुवेष्टाः, उत्तानकोरगर्भेष्वस्थिप्रान्तेषु उत्सेधवतामस्थिभागानां सन्धानरूपाः/ उदूखला नाम सन्धयो+अपि बहुचेष्टाः, उदूखलवद्गभीरप्रायेष्वस्थिभागेषु इतरास्थिमुण्डसन्धानरूपाः/ तेषु हि स्वोदूखलानाश्रित्य अभितो विवर्तन्ते तानि तान्यस्थीनि, यथा---कक्षावङ्क्षणसन्धिषु/ दशनोदूखलास्तु स्थिराः सन्धयः पृथगेव मन्तव्याः/ सामुद्गा नाम समुद्गनिर्मापका इव सन्धयो+अल्पचेष्टाः/ ते च श्रोणिचक्रांसचक्रादिषु दृश्याः/ प्रतरा नाम प्रतरणशीलैरिव ईषच्चलैः समतलांशाभ्यां परस्परसंहितैरस्थिखण्डैर्निर्मिताः सन्धयः/ तुन्नसेवन्यो नाम---परस्परापीडनैर्दन्तुरधारादिभिर्निर्मिताः कपालान्तरालाः सन्धयः/ ते शिरःकपालेषु दृश्याः, कटिकपालेषु च प्राग्यौवनात्/ वायसतुण्डाख्यस्तु सन्धिः अधोहनुमुण्डयोः शङ्खास्थिगताभ्यां हनुसन्धिस्थालकाभ्यां सन्धानान्मुखव्यादानादिसम्पादकः, स तु कोरसन्धेरेव खल्लकोराख्यो भेदो युग्मरूपः, तस्य कोरग्रहणेनैव ग्रहणमिति सूक्ष्मदृशः/ मण्डलशङ्खावर्ताः पुनः क्रमात् श्वासपथकर्णशष्कुलीगतास्तरुणास्थिसन्धयः'(प्रत्यक्षशारीर प्र. भा. पृ. 114-117.)/)] SS3.5.28/ अस्थ्नां तु सन्धयो ह्येते केवलाः परिकीर्तिताः॥ पेशीस्नायुसिराणां तु सन्धिसङ्ख्या न विद्यते॥ SS3.5.29/ नव स्नायुशतानि/ तासां शाखासु षट्शतानि, द्वे शते त्रिंशच्च कोष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्ततिः/ एकैकस्यां तु पादाङ्गुल्यां &षट्[&'षट् षट्' इति पा+] निचिताः, तास्त्रिंशत्, तावत्य एव तलकूर्चगुल्फेषु, तावत्य एव जङ्घायां, दश जानुनि, चत्वारिंशदूरौ, दश वङ्क्षणे, शतमध्यर्धमेवमेकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ; षष्टिः कट्यां, पृष्टे+अशीतिः, पार्श्वयोः षष्टिः, उरसि त्रिंशत्; षट्त्रिंशद्ग्रीवायां, मूर्ध्नि चतुस्त्रिंशत्; एवं नव स्नायुशतानि व्याख्यातानि (&भवन्ति)[&अस्याग्रे+अमहास्नायोस्तु कण्डरेति संज्ञाऽइत्यधिकं पठ्यते क्वचित्पुस्तके]॥ SS3.5.30/ भवन्ति चात्र । स्नायूश्चतुर्विधा विद्यात्तास्तु सर्वा निबोध मे॥ प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा॥ SS3.5.31/ प्रतानवत्यः शाखासु सर्वसन्धिषु चाप्यथ// वृत्तास्तु कण्डराः सर्वा बिज्ञेयाः कुशलैरिह// SS3.5.32/ आमपक्वाशयान्तेषु बस्तौ च शुषिराः खलु॥ पार्श्वोरसि तथा पृथुलाश्च शिरस्यथ// SS3.5.33/ नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता॥ भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता॥ SS3.5.34/ एवमेव शरीरे+अस्मिन् यावन्तः सन्धयः स्मृताः/ स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः॥ SS3.5.35/ न ह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः॥ व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम्॥ SS3.5.36/ यः स्नायूः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा॥ स गूढं शल्यमाहर्तुं देहाच्छक्नोति देहिनाम्॥ SS3.5.37/ पञ्च पेशीशतानि भवन्ति/ तासां चत्वारि शतानि शाखासु, कोष्ठे षट्षष्टिः, ग्रीवां प्रत्यूर्ध्वं चतुस्त्रिंशत्/ एकैकस्यां तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश, दश प्रपदे, पादोपरि कूर्चसन्निविष्टास्तावत्य एव, दश गुल्फतलयोः, गुल्फजान्वन्तरे विंशतिः, वञ्च जानुनि, विंशतिरूरौ, दश वङ्क्षणे, शतमेवमेकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ; तिस्रः पायौ, एका मेढ्रे, सेवन्यां चापरा, द्वे वृषणयोः, स्फिचोः पञ्च पञ्च, द्वे बस्तिशिरसि, पञ्चोदरे, नाभ्यामेका, पृष्ठोर्ध्वसन्निविष्टाः पञ्च पञ्च दीर्घाः, षट् पार्श्वयोः, दश वक्षसि, अक्षकांसौ प्रति समन्तात् सप्त, द्वे हृदयामाशययोः, षट् यकृत्प्लीहोण्डुकेषु; ग्रीवायां चतस्रः, अष्टौ &हन्वोः[&'हनुसमाख्येऽइति हाराणचन्द्रसंमतः पाठः], एकैका काकलकगलयोः, द्वे तालुनि, &एका जिह्वायां[&'जिह्वायां द्वेऽइति पा+], ओष्ठयोर्द्वे, नासायां द्वे, द्वे &नेत्रयोः[&'चतस्रो netrayoH'iti पा+], गण्डयोश्चतस्रः, कर्णयोर्द्वे, चतस्रो ललाटे, एका &शिरसीति[&'षट् zirasi'iti पा+]; एवमेतानि पञ्च पेशीशतानि॥ SS3.5.38/ भवति चात्र/ सिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम्॥ पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः॥ SS3.5.39/ स्त्रीणां तु विंशतिरधिका/ दश तासां स्तनयोरेकैकस्मिन् पञ्च पञ्चेति, यौवने तासां परिवृद्धिः; &अपत्यपथे[&'भगापत्यपथेऽइति पा+] चतस्रः---तासां प्रसृते+अभ्यन्तरतो द्वे, मुखाश्रिते बाह्ये च वृत्ते द्वे, गर्भच्छिद्रसंश्रितास्तिस्रः, &शुक्रार्तवप्रवेशिन्यस्तिस्र एव[&'शुक्रार्तवप्रवेशिन्यो गर्भाशये तिस्र eva'iti पा+]/ &&पित्तक्वाशययोर्मध्ये गर्भशय्या, यत्र गर्भस्तिष्ठति॥ [&&'अत्र+अबस्तिपक्वाशयमध्ये garbhaazayaH'iti पाठे भवितुमर्हति,+अशरीरे तथैव दर्शनादन्यथा प्रत्यक्षविरोधाच्च' इति प्रत्यक्षशारीरोपोद्धाते(पृ. 72) गणनाथसेनः/] SS3.5.40/ तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घास्थिरमृदुश्लक्ष्णकर्कशभावाः सन्ध्यस्थिसिरास्नायुप्रच्छादका यथाप्रदेशं स्वभावत एव भवन्ति॥ SS3.5.41/ भवति चात्र/ पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता &लक्षणमुष्कजाः[&'लक्षणमुष्कयोः/ striiNaamaazritya'iti पा+]॥ स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः॥ SS3.5.42/ मर्मसिराधमनीस्रोतसामन्यत्र प्रविभागः॥ SS3.5.43/ शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ता सा प्रकीर्तिता॥ तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता॥ SS3.5.44/ यथा रोहितमत्स्यस्य मुखं भवति रूपतः॥ तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः॥ SS3.5.45/ आभुग्नो+अभिमुखः शेते गर्भो गर्भाशये स्त्रियाः॥ स योनिं शिरसा याति स्वभावात् प्रसवं प्रति॥ SS3.5.46/ त्वक्पर्यन्तस्य देहस्य यो+अयमङ्गविनिश्चयः॥ शल्यज्ञानादृते &नैश[&'naiva'iti पा+] वर्ण्यते+अङ्गेषु केषुचित्॥ SS3.5.47/ तस्मान्निःसंशयं &ज्ञानं[&'ज्ञानमिच्छता शल्यजीविनाऽइति पा+] हर्त्रा शल्यस्य वाञ्छता॥ शोधयित्वा मृतं &सम्यग्द्रष्टव्ययो+अङ्गविनिश्चयः[&'taavat'iti पा+]॥ SS3.5.48/ प्रत्यक्षतो हि यद्दृष्टं शास्त्रदृष्टं च यद्भवेत्॥ &समासतस्तदुभयं[&'समागतं द्वयं tattu'iti पा+] भूयो ज्ञानविवर्धनम्॥ SS3.5.49/ तस्मात् समस्तगात्रमविषोपहतमदीर्घव्याधिपीडितमवर्षशतिकं निःसृष्टान्त्रपुरीषं पुरुषमवहन्त्यामापगायां निबद्धं पञ्जरस्थं &मुञ्जवल्कलकुशशणादीनामन्यतमेनावेष्टिताङ्गप्रत्यङ्गमप्रकाशे[&'+बल्वज+'इति पा+] देशे कोथयेत्, सम्यक्प्रकुथितं चोद्धृत्य ततो देहं सप्तरात्रादुशीरबालवेणुवल्कलकूर्चानामन्यतमेन शनैः शनैरवघर्षयंस्त्वगादीन् सर्वानेव बाह्याभ्यन्तरानङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेच्चक्षुषा॥ SS3.5.50/ &(श्लोकौ चात्र भवतः/)[&अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते/] न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः॥ दृश्यते ज्ञानचक्षुर्भिस्तपश्चक्षुर्भिरेव च// SS3.5.51/ शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः॥ दृष्टश्रुताभयां सन्देहमवापोह्याचरेत् क्रियाः॥ इति सुश्रुतसंहितायां शारीरस्थाने शरीरसंख्याव्याकरणशारीरं नाम पञ्चमो+अध्यायः//5॥ षष्ठो+अध्यायः/ SS3.6.1/ अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः॥ SS3.6.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS3.6.3/ सप्तोत्तरं मर्मशतम्/ तानि मर्नाणि पञ्चात्मकानि भवन्ति, तद्यथा---मांसमर्माणि, सिरामर्माणि, स्नायुमर्माणि, अस्थिमर्माणि; सन्धिमर्माणि चेति; न खलु मांससिरास्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्माणि भवन्ति, यस्मान्नोपलभ्यन्ते॥ SS3.6.4/ तत्रैकादश मांसमर्माणि, एकचत्वारिंशत्सिरामर्माणि, सप्तविंशतिः स्नायुमर्माणि, अष्टावस्थिमर्माणि, विंशतिः सन्धिमर्माणि चेति/ तदेतत् सप्तोत्तरं मर्मशतम्॥ SS3.6.5/ तेषामेकादशैकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ, उदरोरसोर्द्वादश, चतुर्दश पृष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत्॥ SS3.6.6/ तत्र सक्थिमर्माणि क्षिप्रतलहृदयकूर्चकूर्चशिरोगुल्फेन्द्रबस्तिजान्वाण्यूर्वीलोहिताक्षाणि विटपं चेति, एतेनेतरत्सक्थि व्याख्यातम्/ उदरोरसोस्तु गुदबस्तिनाभिहृदयस्तनमूल-&स्तनरोहितापलापान्यपस्तम्भौ चेति[&'+स्तनरोहितापस्तम्भावपलापौ ceti'iti पा+]/ पृष्ठमर्माणि तु कटीकतरुणकुकुन्दरनितम्बपार्श्वसन्धिबृहत्यंसफलकान्यंसौ चेति/ बाहुमर्माणि तु क्षिप्रतलहृदयकूर्चकूर्चशिरोमणिबन्धेन्द्रबस्तिकूर्पराण्यूर्वीलोहिताक्षणि कक्षधरं चेति; एतेनेतरो बाहुर्व्याख्यातः/ जत्रुण ऊर्ध्वं (मर्माणि) चतस्रो धमन्यो+अष्टौ मातृका द्वे कृकाटिके द्वे विधुरे द्वे फणे द्वावपाङ्गौ द्वावावर्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येको+अधिपतिरिति॥ SS3.6.7/ तत्र तलहृदयेन्द्रबस्तिगुदस्तनरोहितानि मांसमर्माणि, नीलधमनीमातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापापस्तम्भहृदयनाभिपार्श्वसन्धिबृहतीलोहिताक्षोर्व्यः सिरामर्माणि, &&आणीविटपकक्षधरकूर्चकूर्चशिरोबस्तिक्षिप्रांसविधुरोत्क्षेपाः स्नायुमर्माणि, कटीकतरुणनितम्बांसफलकशङ्खास्त्वस्थिमर्माणि, जानुकूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरानर्तकृकाटिकाश्चेति सन्धिमर्माणि॥ [&&'इमे सिरामर्मणी,'ग्रीवायां षोडश अव्यध्याः' इत्यत्र डल्हणेनैव विधुरयोः षोडशसंख्यायामेव परिगणनं कृतं, स्नायुमर्मसु गणनं तु प्रतिसंस्कर्तृदोषकूषितं प्रतिभाति'(रसयोगसागर,उपोद्धात, पृ+ 156)/] SS3.6.8/ तान्येतानि पञ्चविकल्पानि मर्माणि भवन्ति/ तद्यथा---सद्यःप्राणहराणि, कालान्तरप्राणहराणि, विशल्यघ्नानि, वैकल्यकराणि, रुजाकराणीति/ तत्र सद्यःप्राणहराण्येकोनविंशतिः, कालान्तरप्राणहराणि त्रयस्त्रिंशत्, त्रीणि विशल्यघ्नानि, चतुश्चत्वारिंशद्वैकल्यकराणि, अष्टौ रुजाकराणीति॥ SS3.6.9/ भवन्ति चात्र/ शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरा गुदम्॥ हृदयं बस्तिनाभी च घ्नन्ति &सद्यो[&'sadyoharaaNi'iti पा+] हतानि तु॥ SS3.6.10/ वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्रबस्तयः॥ कटीकतरुणे सन्धी &पार्श्वजौ[&'पार्श्वगौऽइति+apaarzvayoH'iti च पा+] बृहती च या॥ SS3.6.11/ नितम्बाविति चैतानि कालान्तरहराणि तु॥ उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दिशेत्॥ SS3.6.12/ लोहिताक्षाणि जानूर्वीकूर्चनिटपकूर्पराः॥ कुकुन्दरे कक्षधरे विधुरे सकृकाटिके॥ SS3.6.13/ अंसांसफलकापाङ्गा नीले मन्ये फणे तथा॥ वैकल्यकरणान्याहुरावर्तौ द्वौ तथैव च// SS3.6.14/ गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च// रुजाकराणि जानीयादष्टावेतानि बुद्धिमान्॥ क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च// SS3.6.15/ मर्माणि नाम मांससिरास्नाय्वस्थिसन्धिसन्निपाताः; तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति; तस्मान्मर्मस्वभिहतास्तांस्तान् भावनापद्यन्ते॥ SS3.6.16/ तत्र सद्यःप्राणहराण्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्षपयन्ति; कालान्तरप्राणहराणि सौम्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति; विशल्यप्राणहराणि वाय्व्यानि, शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति तावज्जीवति, उद्धृतमात्रे तु शल्ये मर्मस्थानाश्रितो वायुर्निष्क्रामति, तस्मात् सशल्यो जीवत्युद्धृतशल्यो म्रियते (&पाकात्पतितशल्यो वा जीवति)[&अयं पाठः केषुचित्पुस्तकेषु नोपलभयते]; वैकल्यकराणि सौम्यानि, सोमो हि स्थिरत्वाच्छइत्याच्च त्राणावलम्बनं करोति; रुजाकराण्यग्निवायुगुणभूयिष्ठानि, &विशेषतश्च[&'vizeSeNa'iti पा+] तौ रुजाकरौ, पाञ्चभौतिकीं च रुजामाहुरेके॥ SS3.6.17/ केचिदाहुर्मांसादीनां पञ्चानामपि समस्तानां &विवृद्धानां[&'samavRddhaanaaM'iti पा+] च समवायात् सद्यःप्राणहराणि, एकहीनानामल्पानां &वा[&'ca'iti पा+] कालान्तरप्राणहराणि, द्विहीनानां &विशल्यप्राणहराणि[&'vizalyaghnaani'iti पा+], त्रिहीनानां वैकल्यकराणि, एकस्मिन्नेव रुजाकराणीति/ नैवं, &यतो+अस्थिमर्मस्वप्यभिहतेषु[&'यतश्चैवमतोऽइति पा+] शोणिताअमनं भवति॥ SS3.6.18/ भवन्ति चात्र/ चतुर्विधा यास्तु सिराः शरीरे प्रायेण ता मर्मसु सन्निविष्टाः॥ स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं &प्रतिपालयन्ति[&'pratiyaapayanti'iti पा+]॥ SS3.6.19/ ततः क्ष्ते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति//विवर्धमानस्तु स मातरिश्वा रुजः सुतीव्राः प्रतनोति काये॥ SS3.6.20/ रुजाभिभूतं तु ततः शरीरं प्रलीयते नश्यति चास्य संज्ञा॥ अतो हि शल्यं विनिहर्तुमिच्छन्मर्माणि यत्नेन परीक्ष्य कर्षेत्॥ SS3.6.21/ एतेनशेषं व्याख्यातम्॥ SS3.6.22/ तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति, कालान्तरप्राणहरमन्ते विद्धं वैकल्यमापादयति विशल्यप्राणहरं च, वैकल्यकरं कालान्तरं &क्लेशयति रुजां च करोति, रुजाकरमतीव्रवेदनं भवति॥[&'विशल्यप्राणहरमन्ते विद्धं क्लेशयति कालान्तरेण च रुजां करोति' इति पा+] SS3.6.23/ तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयति, कालान्तरप्राणहराणि पक्षान्मासाद्वा, तेष्वपि क्षिप्राणि कदाचिदाशु मारयन्ति, विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति॥ SS3.6.24/ उत ऊर्ध्वं प्रत्येकशो मर्मस्थानानि व्याख्यास्यामः---तत्र पादस्याङ्गुष्ठाङ्गुल्योर्मध्ये &क्षिप्रं[&'क्षिप्रमिति marma'iti पा+] नाम मर्म, तत्र विद्धस्याक्षेपकेण मरणं; मध्यमाङ्गुलीमनुपूर्वण मध्ये पादतलस्य तलहृदयं &नाम[&अत्र+amaama'iti हस्तलिखितपुस्तके नोपलभ्यते, एवमग्रे+अपि/], तत्रापि रुजाभिर्मरणं; क्षिप्रत्योपरिष्टादुभयतः कूर्चो नाम, तत्र पादस्य भ्रमणवेपने भवतः; गुल्फसन्धेरध उभयतः कूर्चशिरो नाम, तत्र रुजाशोफौ; पादजङ्घयोः सन्धाने गुल्फो नाम, तत्र रुजः स्तब्धपादता खञ्जता वा; पार्ष्णिं प्रति जङ्घामध्ये इन्द्रिबस्तिर्नाम, तत्र शोणितक्षयेण मरणं; &जङ्घोर्वोः[&'मध्यमाङ्गुलीमानुपूर्व्येण jaGghorvoH'iti पा+] सन्धाने जानु नाम, तत्र खञ्जता; &जानुन[&'जानुसन्धेरुभयतस्त्र्यङ्गुलेऽइति पा+] ऊर्ध्वमुभयतस्त्र्यङ्गुलमाणी नाम, तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च; ऊरुमध्ये ऊर्वी नाम, तत्र शोणितक्षयात् सक्थिशोषः; ऊर्व्या ऊर्ध्वमधो वङ्क्षणसंधेर्-&ऊरुमूले[&'ऊरुमध्ये lohitaakhyaM'iti पा+] लोहिताक्षं नाम, तत्र &लोहितक्षयेण[&'लोहितक्षयेण मरणं पक्षाघातो वाऽइति पा+] पक्षाघातः सक्थिशोषो वा; वङ्क्षणवृषणयोरन्तरे निटपं नाम, तत्र षाण्ढ्यमल्पशुक्रता वा भवति; एवमेतान्येकादश सक्थिमर्माणि व्याख्यातानि/ एतेनेतरसक्थि बाहू च व्याख्यातौ/ विशेषतस्तु यानि सक्थ्नि गुल्फजानुविटपानि तानि बाहौ मणिबव्धकूर्परकक्षधराणि; यथा वङ्क्षणवृषणयोरन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरं, तस्मिन् विद्धे त एवोपद्रवाः; विशेषतस्तु मणिबन्धे कुण्ठता, कूर्पराख्ये कुणिः, कक्षधरे पक्षाघातः/ एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि॥ SS3.6.25/ अत ऊर्ध्वमुदरोरसोर्-&मर्माण्यनुव्याख्यास्यामः[&'marmasdhaanaanyanuvyaakhyaasyaamaH'iti पा+]---तत्र वातवर्चोनिरसनं स्थूलान्त्रप्रतिवद्धं गुदं नाम मर्म, तत्र सद्योमरणं; अल्पमांसशोणितो+भ्यन्तरतः क्ट्यां मुत्राशयो बस्तिर्नाम, तत्रापि सद्योमरंअमश्मरीव्रणादृते, तत्राप्युभयतो भिन्ने न जावति, एकतो भिन्ने मूत्रस्रावी व्रणो भवति, स तु यत्नेनोपक्रान्तो रोहति; पक्वामाशययोर्मध्ये सिराप्रभावा नाभिर्नाम, तत्रापि सद्यो मरणं; &स्तनयोर्मध्यमधिष्ठायोरस्यामाशयद्वारं[&'स्तनचूचुकयोर्मध्ये स्तनरोहितौऽइति पा+] सत्त्वरजस्तमसामधिष्ठानं हृदयं नाम, तत्रापि सद्य एव मरणं; स्तनयोरधस्ताद् द्व्यङ्गुलमुभयतः स्तनमूले नाम (&मर्मणी)[&'marmaNii'iti हस्तलिखितपुस्तके नोपलभ्यते /], तत्र कफपूर्णकोष्ठतया कसश्वासाभ्यां म्रियते; स्तनचूचुकयोरूर्ध्वं द्वङ्गुलमुभयतः &&स्तनरोहितौ नाम, तत्र लोहितपूर्णकोष्ठतया कासश्वासाभ्यां च म्रियते; अंसकूटयोरधस्तात् पार्श्बोपरिभागयोरपलापौ नाम, तत्र रक्तेन पूयभावं गतेन मरणं; उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ नाम, तत्र वातपूर्णकोष्ठतया कासश्वासाभ्यां च मरणं; ए अमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि॥ [&&स्तनमूललक्षणे+astanayoruurdhvaM'iti / स्तनरोहितलक्षणे च+astanacuucukayoradhastaat'iti च रसयोगसागरस्योपोद्धाते(पृ.158) च संशोधितः पाठः/ विशेषविवरणं तु तत्रैव द्रष्टव्यम्/] SS3.6.26/ अत ऊर्ध्वं पृष्ठमर्माणि &व्याख्यास्यामः[&'anuvyaakhyaasyaamaH'iti पा+]---तत्र पृष्ठवंशमुभयतः प्रतिश्रोणिकाण्डमस्थिनी कटीकतरुणे &नाम[&'नाम marmaNii'iti हस्तलिखितपुस्तके न पठ्यते/] मर्माणी, तत्र शोणितक्षयात् पाण्डुर्विवर्णो &हीनरूपश्च[&'hiinadehazca'iti पा+] म्रियते, पार्श्वजघनबहिर्भागे पृष्ठवंशमुभयतो (नातिनिम्ने) कुकुन्दरे नाम &मर्माणि[&'नाम marmaNii'itihastalikhitapustake नोपलभ्यते/], तत्र स्पर्शाज्ञानमध्ःकाये चेष्टोपघातश्च; श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ नाम, तत्राधःकायशोषो दौर्बल्याच्च मरणं; अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोस्तिर्यगूर्ध्वं च जघनात् पार्श्वसन्धी नाम, तत्र लोहितपूर्णकोष्ठतया म्रियते; स्तनमूलादृजूभयतेः पृष्ठवंशस्य &बृहत्यौ[&'bRhatii'iti पा+] नाम, तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते; पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसंबद्धे अंसफलके नाम, तत्र बाह्वोः &स्वापशोषौ[&'स्वापः शोषो वाऽइति पा+]; बाहुमूर्धग्रीवामध्ये+असपीठसकन्धनिबन्धनावंसौ नाम, तत्र स्तब्धबाहुता; एवमेतानि चतुर्दश पृष्ठमर्माणि व्याख्यातानि॥ SS3.6.27/ अत ऊर्ध्वमूर्ध्वजत्रुगतानि व्याख्यास्यामः---तत्र कण्ठनाडीमुभयतश्चतस्रो धमन्यो द्वे नीले द्वे च मन्ये &व्यत्यासेन[&'नाम vyatyayena'iti पा+], तत्र मूकता स्वरवैकृतमरसग्राहिता च; ग्रीवायामुभयतश्-&चतस्रः[&'catasrazcatasraH'iti पा+] सिरा मातृकाः, तत्र सद्योमरणं; शिरोग्रीवयोः सन्धाने कृकाटिके नाम, तत्र चलमूर्धता; कर्णपृष्ठतो+अधःसंश्रिते विधुरे नाम, तत्र बाधिर्यं; घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्धे अभ्यन्तरतः फणे नाम, तत्र गन्धाज्ञानं; भ्रूपुच्छान्तयोरधो+अक्ष्णोर्बाह्यतो+अपाङ्गौ नाम, तत्रान्ध्यं दृष्ट्युपघातो वा; भ्रुवोरुपरि निम्नयोरावर्तौ नाम, तत्राप्यान्ध्यं दृष्ट्युपघातो वा; भ्रुवोः &पुच्छान्तयोरुपरि[&'bhruvorantopari'iti पा+] कर्णललाटयोर्मध्ये शङ्खौ नाम, तत्र सद्योमरणं; शङ्खयोरुपरि केशान्त उत्क्षेपौ नाम, तत्र सशल्यो जीवति पाकात् पतितशल्यो वा नोद्धृतशल्यः; भ्रुवोर्मध्ये स्थपनी नाम, तत्रोत्क्षेपवत्; पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम, तत्रोन्मादभयचित्तमाशैर्मरणं; घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः &शृङ्गाटकानि[&'शृङ्गाटकसंज्ञश्चतुर्धा, tatraapi'iti पा+], तानि चत्वारि मर्माणि, तत्रापि सद्यो मरणं; मस्तकाभ्यन्तरत उपरिष्टात् सिरासव्धिसन्निपातो रोमावर्तो+अधिपतिः, तत्रापि सद्य &एव[&'sadyomaraNaM'iti पा+] / एवमेतानि सप्तत्रिंशदूर्ध्वजत्रुगतानि मर्माणि व्याख्यातानि॥ SS3.6.28/ भवन्ति चात्र/ ऊर्ध्यः शिरांसि विटपे च सकक्षपार्श्वे एकैकमङ्गुलमितं स्तनपूर्वमूलम्॥ विद्ध्यङ्गुलद्वयमितं मणिबन्धगुल्फं त्रीण्येव जानु सपरं सह कूर्पराभ्याम्॥ SS3.6.29/ हृद्बस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि चत्वारि पञ्च च गले दश यानि च द्वे॥ तानि स्वपाणितलकुञ्चितसंमितानि शेषाण्यवेहि परिविस्तरतो+अङ्गुलार्धाम्॥ SS3.6.30/ एतत्प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहृत्य कार्यम्॥ पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम्॥ SS3.6.31/ च्छिन्नेषु पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति॥ प्राप्यामितव्यसनमुग्रमतो मनुष्याः संच्छिन्निशाखतरुवन्निधनं न यान्ति॥ SS3.6.32/ क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति॥ एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा &इवायुधविघातनिकृत्तमूलाः[&'ivaayudhanipaatanikRttamuulaaH'iti पा+]॥ SS3.6.33/ तस्मात्तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुल्फदेशे॥ मर्माणि शल्यविषयार्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः॥ SS3.6.34/ जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि॥ संभिन्नजर्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रवि(नि)हतैश्च शरीरदेशैः॥ SS3.6.35/ छिन्नैश्च सक्थिभुजपादकरैर्-&अशेषैर्येषां[&'azeSaM'iti पा+] न &मर्मपतिता[&'मर्मसु कृताऽइति पा+] विविधाः प्रहाराः॥ सोममारुततेजांसि रजःसत्त्वतमांसि च// मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते॥ SS3.6.36/ मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः॥ इन्द्रियार्थेष्वसंप्राप्तिर्मनोबुद्धिविपर्ययः॥ SS3.6.37/ रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते॥ हते कालान्तरघ्ने तु ध्रुवो धातुक्षयो नृणाम्॥ SS3.6.38/ ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति॥ हते वैकल्यजनने केवलं वैद्यनैपुणात्॥ SS3.6.39/ शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात्॥ विशल्यघ्नेषु विज्ञेयं पूर्वोक्तं यच्च कारणम्॥ SS3.6.40/ रुजाकराणि मर्माणि क्षतानि विविधा रुजः॥ कुर्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि॥ SS3.6.41/ छेदभेदाभिघातेभ्यो दहनाद्दारणादपि॥ उपघातं विजानीयान्मर्मणां तुल्यलक्षणम्॥ SS3.6.42/ मर्माभिघातस्तु च कश्चिदस्ति यो+अल्पात्ययो वा+अपि निरत्ययो वा॥ प्रायेण मर्मस्वभिताडितास्तु वैकल्यमृच्छन्त्यथवा म्रियन्ते॥ SS3.6.43/ मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम्॥ प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः॥ इति सुश्रुतसंहितायां शारीरस्थाने प्रत्येकमर्मनिर्देशशारीरं नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः/ SS3.7.1/ अथातः &सिरावर्णविभक्तिं[&'सिरावर्णविभक्तिशारीरं' इति पा+] नाम शारीरं व्याख्यास्यामः॥ SS3.7.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS3.7.3/ सप्त सिराशतानि भवन्ति; याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यते+अनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः; द्रुमपत्रसेवनीनामिव च तासां प्रतानाः; तासां नाभिर्मूलं, ततश्च प्रसरन्त्यूर्ध्वमधस्तिर्यक् च// SS3.7.4/ भवतश्चात्र यावत्यस्तु सिराः काये संभवन्ति शरीरिणाम्॥ नाभ्यां सर्वा निबद्धास्ताः &प्रतन्वन्ति[&'प्रवर्तन्ते' इति पा+] समन्ततः॥ SS3.7.5/ नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्युपाश्रिता॥ सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः॥ SS3.7.6/ तासां मूलसिराश्चत्वारिंशत्; तासां वातवाहिन्यो दश, पित्तवाहिन्यो दश, कफवाहिन्यो दश, दश रक्तवाहिन्यः/ तासां तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्ततिशतं भवति, तावत्य एव पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च कफस्थाने, रक्तवाहिन्यश्च यकृत्प्लीह्नोः, एवमेतानि सप्त सिराशतानि॥ SS3.7.7/ तत्र वातवाहिन्यः सिरा एकस्मिन् सक्थ्नि पञ्चविंशतिः, एतेनेतरसक्थि बाहू च व्याख्यातौ/ विशेषतस्तु कोष्ठे चतुर्स्त्रिंशत्; तासां गुदमेढ्राश्रिताः श्रोण्यामष्टौ, द्वे द्वे पार्श्वयोः, षट् पृष्ठे, तावत्य एव चोदरे, दश वक्षसि/ एकचत्वारिंशज्जत्रुण ऊर्ध्वं, तासां चतुर्दश ग्रीवायां, कर्णयोश्चतस्रः, नव जिह्वायां, षट् नासिकायां, अष्टौ नेत्रयोः, एवमेतत् पञ्चसप्ततिशतं &वातवहानां[&'वातवाहिनीनां' इति पा+] सिराणां व्याख्यातं भवति/ एष एव विभागः शेषाणामपि/ विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश, कर्णयोर्द्वे; एवं रक्तवाहाः कफवहाश्च/ एवमेतानि सप्त सिराशतानि सविभागानि व्याख्यातानि॥ SS3.7.8/ भवन्ति चात्र । क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम्॥ करोत्यन्यान् गुणांश्चापि सिराः पवनश्चरन्॥ SS3.7.9/ यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते॥ तदा+अस्य विविधा रोगा जायन्ते वातसंभवाः॥ SS3.7.10/ भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम्॥ संसर्पत्स्वाः सिराः पित्तं कुर्याच्चान्यान्गुणूनपि॥ SS3.7.11/ यदा प्रकुतितं पित्तं सेवते स्ववहाः सिराः॥ तदा+अस्य विविधा रोगा जायन्ते पित्तसंभवाः॥ SS3.7.12/ स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमुदीर्णताम्॥ करोत्यन्यान् गुणांश्चापि बलासः स्वाः सिराश्चरन्॥ SS3.7.13/ यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते॥ तदा+अस्य विविधा रोगा जायन्ते श्लेष्मसंभवाः॥ SS3.7.14/ धातूनां पूरणं स्पर्शज्ञानमसंशयम्॥ स्वाः सिराः संचरद्रक्तं कुर्याच्चान्यान् गुणानपि॥ SS3.7.15/ यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः॥ तदा+अस्य विविधा रोगा जायन्ते रक्तसंभवाः॥ SS3.7.16/ न हि वातं सिराः काश्चिन्न पित्तं केवलं तथा॥ श्लेष्माणां वा वहन्त्येता अतः सर्ववहाः स्मृताः॥ SS3.7.17/ प्रदुष्टानां हि &दोषाणां[&'doSaaNaamucchritaanaaM'iti पा+] मूर्च्छितानां प्रधावताम्॥ ध्रुवमुन्मारगगमनमतः सर्ववहाः स्मृताः॥ SS3.7.18/ तत्रारुणा वातवहाः पूर्यन्ते वायुना सिराः॥ पित्तादुष्णाश्च नीलाश्च, शीता गौर्यः स्थिराः कफात्॥ असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः॥ SS3.7.19/ अत ऊर्ध्वं प्रवक्ष्यामि न विध्येदाः सिरा भिषक्॥ वैक्स्ल्यं मरणं चापि व्यधात्तासां द्ज्रिवं भवेत्॥ SS3.7.20/ सिराशतानि चत्वारि विद्याच्छाखासु बुद्धिमान्॥ षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टिं च मूर्धनि॥ SS3.7.21/ शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु॥ पञ्चाशज्जत्रुणश्चोर्ध्वमव्यध्याः परिकीर्तिताः॥ SS3.7.22/ तत्र सिराशतमेकस्मिन् सक्थ्नि भवति; तासां जालधरा त्वेका, तिस्रश्चाभ्यन्तराः---तत्रोर्वीसंज्ञे द्वे, &लोहिताक्षसंज्ञा[&'लोहिताक्षसंज्ञैकाऽइति पा+] चैका, एतास्त्वव्यध्याः; एतेनेतरसक्थि बाहू च व्याख्यातौ; एवमशस्त्रकृत्याः षोडश शाखासु/ द्वात्रिंशच्छ्रोण्यां, तासामष्टावशस्त्रकृत्याः---द्वे द्वे विटपयोः, कटीकतरुणयोश्च; अष्टावष्टावेकैकस्मिन् पार्श्वे, तासामेकैकामूर्ध्वगां परिहरेत्, पार्श्वसन्धिगते च द्वे; चतस्रो विंशतिश्च &पृष्ठे[&'पृष्ठेऽइति न पठ्यते केषुचित्पुस्तकेषु] पृष्ठवंशमुभयतः, तासामूर्ध्वगामिन्यौ द्वे द्वे परिहरेद्बृहतीसिरे; तावत्य एवोदरे, तासां मेढोपरि रोमराजीमुभयतो द्वे द्वे परिहरेत्; चत्वारिंशद्वक्षसि, तासां चतुर्दशाशस्त्रकृत्याः---हृदये द्वे, द्वे द्वे स्तनमूले, स्तनरोहितापलापस्तम्भेषूभयतो+अष्टौ; एवं द्वात्रिंशदशस्त्रकृत्याः पृष्ठोदरोरःसु भवन्ति/ चतुःषष्टिसिराशतं जत्रुण ऊर्ध्वं भवति; तत्र &षट्पञ्चाशच्छिरोधरायां[&'tatraaSTapaJcaazat'iti पा+], तासामष्टौ चतस्रश्च मर्मसंज्ञाः परिहरेत्, द्वे कृकाटिकयोः, द्वे विधुरयोः, एवं ग्रीवायां षोडशाव्यध्याः; हन्वोरुभयतो+अष्टावष्टौ, तासां तु सन्धिधमन्यौ द्वे द्वे परिहरेत्; षट्त्रिंशज्जिह्वायां, तासामधः षोडशाशस्त्रकृत्याः, रसवहे द्वे, वाग्वहे च द्वे; द्विर्द्वादश नासायां, तासामौपनासिक्यश्चतस्रः परिहरेत्, तासामेव च तालुन्येकां मृदावुद्देशे; &अष्टत्रिंशदुभयोर्नेत्रयोः[&'SaTtriMzadubhayornetrayoH'iti पा+], तासामेकामपाङ्गयोः परिहरेत्; कर्णयोर्दश, तासां शब्दवाहिनीमेकैकां परिहरेत्; नासानेत्रगतास्तु ललाटे षष्टिः, तासां केशान्तानुगताश्चतस्रः (परिहरेत्), आवर्तयोरेकैका, स्थपन्यां चैका, परिहर्तव्या; शङ्खयोर्दश, तासां शङ्खसन्धिगतामेकैकां परिहरेत्; (इत्येता नासानेत्रगता बोद्धव्याः) द्वादश मूर्ध्नि, तासामुत्क्षेपयोर्द्वे परिहरेत्, सीमन्तेष्वेकैकां, एकामधिपताविति; एवमशस्त्रकृत्याः पञ्चाशज्जत्रुण ऊर्ध्वमिति॥ SS3.7.23/ भवति चात्र । व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः॥ प्रतानाः पद्मिनीकन्दाद्बिसादीनां यथा जलम्॥ इति सुश्रुतसंहितायां शारीरस्थाने सिराव्र्णविभक्तिशारीरं नाम सप्तमो+अध्यायः//7॥ अष्टमो+अध्यायः/ SS3.8.1/ अथातः सिराव्यधविधिशारीरं व्याख्यास्यामः॥ SS3.8.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS3.8.3/ बालस्थविररूक्षक्षतक्षीणभीरुपरिश्रान्तमद्याध्वस्त्रीकर्षितवमितविरिक्तास्थापितानुवासितजागरितक्लीबकृशगार्भिणीनां कासश्वासशोषप्रवृद्धज्वराक्षेपकपक्षाघातोपवासपिपासामूर्च्छाप्रपीडितानां च सिरां न विध्येत्, याश्चाव्यध्याः, व्यध्याश्चादृष्टाः, दृष्टाश्चायन्त्रिताः, यन्त्रिताश्चानुत्थिता इति॥ SS3.8.4/ शोणितावसेकसाध्याश्च ये विकाराः प्रागभिहितास्तेषु चापक्वेष्वन्येषु चानुक्तेषु यथाभ्यासं यथान्यायं च सिरां विध्येत्॥ SS3.8.5/ प्रतिषिद्धानामपि च विषोपसर्गात्ययिकेषु सिराव्यधनमप्रतिषिद्धम्॥ SS3.8.6/ तत्र स्निग्धस्विन्नमातुरं यथादोषप्रत्यनीकं द्रवप्रायमन्नं भुक्तवन्तं यवागूं &पीतवन्तं[&'प्रतिपीतं' इति पा+] वा यथाकालमुपस्थाप्यासीनं स्थितं चा प्राणानबाधमानो वस्त्रपट्टचर्मान्तर्वल्कललतानामन्यतमेन यन्त्रयित्वा नातिगाढं नातिशिथिलं शरीरप्रदेशमासाद्य प्राप्तं &शस्त्रमादाय[&'यथोक्तं शस्त्रं गृहीत्वा' इति पाठान्तरम्/] सिरां विध्येत्॥ SS3.8.7/ नैवातिशीते नात्युष्णे न प्रवाते न चाभ्रिते॥ सिराणां व्यधनं कार्यमरोगे वा कदाचन// SS3.8.8/ तत्र व्यध्यसिरं पुरुषं प्रत्यादित्यमुखमरत्निमात्रोच्छ्रिते उपवेश्यासने &सक्थ्नोराकुञ्चितयोर्निवेश्य[&'सक्थ्नोराकुञ्चितयोरुपरि कुर्परसन्धिद्वयं निवेश्य' इति पा+] कूर्परौ सन्धिद्वयस्योपरि हस्तावन्तर्गूढाङ्गुष्ठकृतमुष्टीमन्ययोः स्थापयित्वा यन्त्रणशाटकं ग्रीवामुष्ट्योरुपरि परिक्षिप्यान्येन पुरुषेण पश्चात्स्थितेन वामहस्तेनोत्तानेन शाटकान्तद्वयं ग्राहयित्वा ततो वैद्यो ब्रूयात्---दक्षिणहस्तेन सिरोत्थापनार्थं च &यन्त्रं[&'यन्त्रं पीडयोति'+अपृष्ठमध्ये च पीडयेत्' इति पा+] पृष्ठमध्ये पीडयेति, कर्मपुरुषं च वायुपूर्णमुखं &स्थापयेत्[&'कर्मपुरुषस्य मुखं वायुना पूरयेत्' इति पा+]; एषौत्तमाङ्गगतानामन्तर्मुखवर्जानां सिराणां न्यधने यन्त्रणविधिः/ तत्र पादमीषत्संकुचितमुच्चैः कृत्वा व्यध्यसिरपादं जानुसन्धेरधः शाटकेनावेष्ट्य &हस्ताभ्यां[&'हस्ताभ्यां वा प्रपीड्य गुल्फं' इति पा+] प्रपीड्यागुल्फं व्यध्यप्रदेशस्योपरि चतुरङ्गुले प्लोतादीनामन्यतमेन बद्ध्वा वा पादसिरां विध्येत्/ अथोपरिष्टाद्धस्तौ गूढाङ्गुष्ठकृतमुष्टी सम्यगासने स्थापयित्वा सुखोपविष्टस्य पूर्ववद्यन्त्रं बद्ध्वा हस्तसिरां विध्येत्/ गृध्रसीविश्वाच्योः सङ्कुचितजानुकूर्परस्य/ श्रोणीपृष्ठस्कन्धेषून्नामितपृष्ठस्यावाक्शिरस्कस्योपविष्टस्य विस्फूर्जितपृष्ठस्य विध्येत्/ उदरोरसोः प्रसारितोरस्कस्योन्नामितशिरस्कस्य विस्फूर्जितदेहस्य/ बाहुभ्यामवलम्बमानदेहस्य पार्श्वयोः/ अवनामितमेढ्रस्य मेढ्रे/ उन्नमितविदष्टजिह्वाग्रस्याधोजिह्वायाम्/ अतिव्याताननस्य तालुनि दन्तमूलेषु च/ एवं &यन्त्रोपायानन्यांश्च[&'बन्धोपायान्' इति पा+] सिरोत्थापनहेतून् बुद्ध्या+अवेक्ष्य शरीरवशेन व्याधिवशेन च विदध्यात्॥ SS3.8.9/ मांसलेष्ववकाशेषु यवमात्रं शस्त्रं निदध्यात्, अतो+&अन्येष्वर्धयवमात्रं[&'अतो+अन्यथा+अर्धयवमात्रं' इति पा+] व्रीहिमात्रं वा व्रीहिमुखेन, अस्थ्नामुपरि कुठारिकया विध्येदर्धयवमात्रम्॥ SS3.8.10/ भवन्ति चात्र/ व्यभ्रे वर्षासु विध्येत(त्तु) ग्रीष्मकाले तु शीतले॥ हेमन्तकाले मध्याह्ने शस्त्रकालास्त्रयः स्मृताः॥ SS3.8.11/ सम्यक्शस्त्रनिपातेन धारया या स्रवेदसृक्॥ मुहूर्तं रुद्धा तिष्ठेच्च सुविद्धां तां विनिर्दिशेत्॥ SS3.8.12/ यथा कुसुम्भपुष्पेभयः पूर्वं स्रवति पीतिका॥ तथा सिरासु विद्धासु दुष्टमग्रे प्रवर्तते॥ SS3.8.13/ मूर्च्छितस्यातिभीतस्य श्रान्तस्य तृषितस्य च ॥ न वहन्ति सिरा विद्धास्तथा+अनुत्थितयन्त्रिताः॥ SS3.8.14/ क्षीणस्य बहुदोषस्य मूर्च्छया+&अभिहतस्य[&'विहतस्य' इति पा+] च// भूयो+अपराह्णे विस्राव्या &सा+अपरेद्युस्त्र्यहे+अपि वा[&'ह्यपरेद्युः' इति पा+]॥ SS3.8.15/ रक्तं सशेषदोषं तु कुर्यादपि विचक्षणः॥ न &चातिप्रस्रूतं[&'निःस्रुतं' इति पा+] कुर्याच्छेषं संशमनैर्जयेत्॥ SS3.8.16/ बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः॥ परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे॥ SS3.8.17/ तत्र &पाददाहपादहर्षावबाहुकचिप्पविसर्पवातशोणितवातकण्टकविचर्चिकापाददारीप्रभृतिषु क्षिप्रमर्मण उपरिष्टाद् द्व्यङ्गुले व्रीहिमुखेन सिरां विध्येत्,[&'केनचिदत्रावबाहुको+अपि पठ्यते, तत्र समीचीनं, प्रतिकारविधावस्य व्यधेन jihaasitatvaat'iti हाराणचन्द्रः/+acippa'iti क्वचिन्न पठ्यते/], श्लीपदे तच्चिकित्सिते यथा वक्ष्यते, क्रोष्टुकशिरःखञ्जपङुलवातवेदनासु जङ्घायां गुल्फस्योपरि चतुरङ्गुले, अपच्यामिन्द्रबस्तेरधस्ताद् द्व्यङ्गुले, जानुसन्धेरुपर्यधो वा चतुरङ्गुले गृध्रस्यां, ऊरुमूलसंश्रितां गलगण्डे, एतेनेतरसक्थि बाहू च व्याख्यातौ; विशेषतस्तु वामबाहौ कूर्परसन्धेरभ्यन्तरतो बाहूमध्ये प्लीह्नि कनिष्ठिकानामिकयोर्मध्ये वा, एवं दक्षिणबाहौ &यकृदाख्ये[&'यकृद्दाल्येऽइति पा+](&कफोदरे च, [&'अत्र+अयकृद्दास्ये कफोदरे च' इत्यनाकरः पाठः, कफोदरे siraavyadhasyaanupayogaat'iti हाराणचन्द्रः]) एतामेव च कासश्वासयोरप्यादिशन्ति, गृध्रस्यामिव विश्वाच्यां, श्रोणिं प्रति समन्ताद् द्व्यङ्गुले प्रवाहिकायां शूलिन्यां, परिवर्तिकोपदंशशूकदोषशुक्रव्यापत्सु मेढ्रमध्ये, (वृषणयोः पार्श्वे मूत्रवृद्ध्यां, नाभेरधश्चतुरङ्गुले सेवन्यां वामपार्श्वे &दकोदरे, [&'अहो गुरोरश्रुतसुश्रुतः कश्चित् मूत्रवृद्ध्यां दकोदरे च दोषोदकावसेचनार्थं विधित्सिते व्यधने एव सिराव्यधौ मन्यमानो+अत्र+अवृषणयोः पार्श्वे मूत्रवृद्ध्यां' तथा+अनाभेश्चतुरङ्गुले सेवन्या वामपार्श्वे दकोदरेऽइत्यश्रुतपूर्वमसमञ्जसमाचक्षाणः स्वस्यैवाश्रुतत्वमदृष्टकर्मत्वमस्थानवादित्वेन पुर्व्यध्यसिरत्वं चाख्यापयतीति' इति हाराणचन्द्रः/]) वामपार्श्वे कक्षास्तनयोरन्तरे+अन्तर्विद्रधौ पार्श्वशूले &च[&अस्याग्र+अएतामेव कफोदरे वामपार्श्वेऽइत्यधिकं पठ्यते क्वचित्पुस्तके], बाहुशोषावबाहुकयोरप्येके वदन्त्यंसयोरन्तरे, त्रिकसन्धिमध्यगतां तृतीयके, अधःस्कन्धसन्धिगतामन्यतरपार्श्वसंस्थितां चतुर्थके, हनुसन्धिमध्यगतामपस्मारे, शङ्खकेशान्तसन्धिगतामुरो+अपाङ्गललाटेषु चोन्मादे, जिह्वारोगेष्वधोजिह्वायां दन्तव्याधिषु च, तालुनि ताल्व्येषु, कर्णयोरुपरि समन्तात् कर्णशूले तद्रोगेषु च, गन्धाग्रहणे वासारोगेषु च नासाग्रे, तिमिराक्षिपाकप्रभृतिष्वक्ष्यामयेषूपनासिके लालाट्यामपाङ्ग्यां वा, एता एव च शिरोरोगाधिमन्थप्रभृतिषु रोगेष्विति॥ SS3.8.18/ अत ऊर्ध्वं दुष्टव्यधनमनुव्याख्यास्यामः, तत्र दुर्विद्धा+अतिविधा कुञ्चिता पिच्चिता कुट्टिता+अप्रस्रुता+अत्युदीर्णा+&अन्ते+अभिहता[&'अन्तेविद्धाऽइति पा+] परिशुष्का कूणितावेपिता+अनुत्थितविद्धा शस्त्रहता तिर्यग्विद्धा+अपविद्धा+अव्यध्या विद्रुता धेनुका पुनः पुनर्विद्धा मांससिरास्नाय्वस्थिसन्धिमर्मसु चेति विंशतिर्दुष्टव्यधाः॥ SS3.8.19/ तत्र या सूक्ष्मशस्त्रविद्धा+&अव्यक्तमसृक्[&'न vyaktamasRk'iti पा+] स्रवतिरुजाशोफवती च सा दुर्विद्धा, प्रमाणातिरिक्तविद्धायामन्तः प्रविशति शोणितं &शोणितातिप्रवृत्तिर्वा[&'अतिप्रवृत्तशोणिताऽइति पा+] सा+अतिविद्धा, कुञ्चितायामप्येवं, कुण्ठशस्त्रप्रमथिता पृथुलीभावमापन्ना पिच्चिता, अनासादिता पुनः पुनरन्तयोश्च बहुशः शस्त्राभिहता कुट्टिता, शीतभयमूर्च्छाभिरप्रवृत्तशोणिता+अप्रस्रुता, तीक्ष्णमहामुखशस्त्रविद्धा+अत्युदीर्णा, अल्परक्तस्राविण्यन्तेविद्धा अन्ते+अभिहता क्षीणशोणितस्यानिलपूर्णा परिशुष्का, चतुर्भागा(च)सादिता किंचित्प्रवृत्तशोणिता कूणिता, दुःस्थानबन्धनाद्वेपमानायाः शोणितसंमोहो भवति सा वेपिता, अनुत्थितविद्धायामप्येवं, छिन्ना+अतिप्रवृत्तशोणिता क्रियासङ्गकरी शस्त्रहता, तिर्यक्प्रणिहितशस्त्रा किंचिच्छेषा तिर्यग्विद्धा, बहुशः क्षता हीनशस्त्रप्रणिधानेनापविद्धा, अशस्त्रकृत्या अव्यध्या, अनवस्थितविद्धा विद्रुता, प्रदेशस्य बहुशो+अवघट्टनादारोहद्व्यधा मुहुर्मुहुर्ः शोणितस्रावा धेनुका, सु क्ष्मशस्त्रव्यधनाद्बहुशो &भिन्ना[&'विच्छिन्नाऽइति पाठान्तरम्] पुनः पुनर्विद्धा, मांसस्नाय्वस्थिसिरासन्धिमर्मसु विद्धा रुजां शोफं वैकल्यं मरणं चापादयति॥ SS3.8.20/ भवन्ति चात्र । सिरासु शिक्षितो नास्ति चला ह्येताः स्वभावतः॥ मत्स्यवत् परिवर्तन्ते तस्माद्यत्नेन ताडयेत्॥ SS3.8.21/ अजानता गृहीते तु शस्त्रे कायनिपातिते॥ भवन्ति व्यापदश्चैता बहवश्चाप्युपद्रवाः॥ SS3.8.22/ स्नेहादिभिः क्रियायोगैर्न तथा लेपनैरपि॥ यान्त्याशु व्याधयः शान्तिं यथा सम्यक् सिराव्यधात्॥ SS3.8.23/ सिराव्यधश्चिकित्सार्धं शल्यतन्त्रे प्रकीर्तितः॥ यथा प्रणिहितः सम्यग्बस्तिः कायचिकित्सते॥ SS3.8.24/ तत्र स्निग्धस्विन्नवान्तविरिक्तास्थापितानुवासितसिराविद्धैः परिहर्तव्यानि---क्रोधायासमैथुन-&दिवास्वप्नवाग्व्यायामयानाध्ययवस्थानासनचङ्क्रमणशीतवातातपविरुद्धासात्म्याजीर्णान्याबललाभात्[&'+दिवास्वप्नव्यायाम+'इति पा+], मासमेके मन्यन्ते/ एतेशां विस्तरमुपरिष्टाद्वक्ष्यामः॥ SS3.8.25/ भवतश्चात्र/ सिराविषाणतुम्बैस्तु जलौकाभिः पदैस्तथा॥ अवगाढं यथापूर्वं निर्हरेद्दुष्टशोणितम्॥ SS3.8.26/ अवगाढे जलौकाः स्यात् प्रच्छानं पिण्डिते हितम्॥ सिरा+अङ्गव्यापके रक्ते शृङ्गालाबू त्वचि स्थिते॥ इति सुश्रुतसंहितायां शारीरस्थाने सिराव्यधविधिशारीरं नामाष्टमे+अध्यायः//8॥ नवमो+अध्यायः/ SS3.9.1/ अथातो धमनीव्याकरणं शारीरं व्याख्यास्यामः॥ SS3.9.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS3.9.3/ चतुर्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः/ तत्र केचिदाहुः---सिराधमनीस्रोतसामविभागः, सिराविकारा एव हि धमन्यः स्रोतांसि चेति/ तत्तु न सम्यक्, अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः; कस्मात्? व्यञ्जनान्यत्वान्मूलसन्नियमात् कर्मवैशेष्यादागमाच्च; केवलं तु परस्परसन्निकर्षात् सदृशागमकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव कर्मसु भवति॥ SS3.9.4/ तासां तु खलु नाभिप्रभवाणां धमनीनामूर्ध्वगा दश, दश चाधोगामिन्यः, चतस्रस्तिर्यग्गाः॥ SS3.9.5/ ऊर्ध्वगाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्वासजृम्भितक्षुद्धसितकथितरुदितादीन्विशेषानभिवहन्त्यः शरीरं धारयन्ति/तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते, तास्त्रिंशत्/ तासां तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, शब्दरूपरसगन्धानष्टाभिर्गृह्णीते, द्वाभ्यां भाषते, द्वाभ्यां घोषं करोति, द्वाभ्यां स्वपिति, द्वाभ्यां प्रतिबुध्यते, द्वे चाश्रुवाहिण्यौ, द्वे स्तन्यं स्त्रिया वहतः स्तनसंश्रिते, ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः, तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः/ एताभिरूर्ध्वं नाभेरुदरपार्श्वपृष्ठोरःस्कन्धग्रीवाबाहवो धार्यन्ते याप्यन्ते च ॥ SS3.9.6/ भवति चात्र । ऊर्ध्वंगमा(ता)स्तु कुर्वन्ति कर्माण्येतानि सर्वशः॥ अधोगमास्तु वक्ष्यामि कर्म तासां &यथायथम्[&'yathaatatham'iti पा+] ॥ SS3.9.7/ अधोगमास्तु वातमूत्रपुरीषशुक्रार्तवादीन्यधो वहन्ति/ तास्तु पित्ताशयमभिप्र(ति)पन्नास्तत्रस्थमेवान्नपानरसं विपक्वमौष्ण्याद्विवे(रे)चयन्त्यो+अभिवहन्त्यः शरीरं तर्पयन्ति, अर्पयन्ति चोर्ध्वगानां &तिर्यग्गाणां[&'चोर्ध्वंगतानां tiryaggataanaaM'iti पा+] च, रसस्थानं चाभिपूरयन्ति, मूत्रपुरीषस्वेदांश्च विवे(रे)चयन्ति; आमपक्वाशयान्तरे च &त्रिधा[&'त्रिविधाऽइति पाठान्तरम्] जायन्ते, तास्त्रिंशत्; तासां तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, द्वे+अन्नवाहिन्यावन्त्राश्रिते, तोयवहे द्वे, मूत्रबस्तिमभिप्रपन्ने मूत्रवहे द्वे, शुक्रवहे द्वे शुक्रप्रादुर्भावाय, द्वे विसर्गाय, &ते[&'ता एव raktamabhivahanti'iti पा+] एव रक्तमभिवहतो (&विसृजतश्च[&'visRjataH'iti केषुचित्पुस्तकेषु नोपलभ्यते]) नारीणामार्तवसंज्ञं, द्वे वर्चोनिरसन्यौ स्थूलान्त्रप्रतिबद्धे, अष्टावन्यास्तिर्यग्गाणां धमनीनां स्वेदमर्पयन्ति; तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः/ एताभिरधोवाभेः पक्वाशयकटीमूत्रपुरीषगुदबस्तिमेढ्रसक्थीनि धार्यन्ते याप्यन्ते च ॥ SS3.9.8/ भवति चात्र । अधोगमास्तु कुर्वन्ति कर्मण्येतानि सर्वशः॥ तिर्यग्गाः संप्रवक्ष्यामि कर्म चासां यथायथम्॥ SS3.9.9/ तिर्यग्गाणां तु चतसृणां धमनीनामेकैका शतधा सहस्रधा चोत्तरोत्तरं विभज्यन्ते, तास्त्वसङ्ख्येयाः, ताभिरिदं शरीरं गवाक्षितं विबद्धमाततं च, तासां मुखानि रोमकूपप्रतिबद्धानि, यैः स्वेदमभिवहन्ति रसं &चाभितर्पयन्त्यन्तर्बहिश्च[&'चापि saMtaparyanti'iti पा+], तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्याण्यन्तःशरीरमभिप्रतिपद्यन्ते त्वचि विपक्वानि, तैरेव च स्पर्शं सुखमसुखं वा गृह्णाति; तास्त्वेताश्चतस्रो धमन्यः सर्वाङ्गगताः सविभागा व्याख्याताः॥ SS3.9.10/ &भवतश्चात्र[&'bhavatazcaatra'iti हस्तलिखितपुस्तकेषु नोपलभ्यते/]/ यथा स्वभावतः खानि मृणालेषु बिसेषु च// धमनीनां तथा स्वानि रसो यैरुपचीयते॥ SS3.9.11/ पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रियं पञ्चसु भावयन्ति॥ पञ्चेन्द्रियं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले॥ SS3.9.12/ अत ऊर्ध्वं स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः/ तानि तु प्राणान्नोदकरसरक्तमांसमेदोमूत्रपुरीषशुक्रार्तववहानि, येष्वविकारः; एकेषां बहूनि; एतेषां विशेषा बहवः । तत्र प्राणवहे द्वे, तयोर्मूलं हृदयं &रसवाहिन्यश्च[&'प्राणवाहिन्यश्च' इति पा+] धमन्यः, तत्र विद्ध्यस्य क्रोशनविनमनमोहनभ्रमणवेपनानि मरणं वा भवति; अन्नवहे द्वे, तयोर्मूलमामाशयो+अन्नवाहिन्य्श्च धमन्यः, तत्र विद्धस्याध्मानं शूलान्नद्वेषौ छर्दिःपिपासा++आन्ध्यं मरणं च; उदकवहे द्वे, तयोर्मूलं तालु क्लोम च, तत्र विद्धस्य &पिपसा[&'पिपासा+असध्या श्यावाङ्गता' इति पा+] सद्योमरणं च; रसवहे द्वे, तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः, तत्र विद्धस्य शोषः प्राणवहविद्धवच्च मरणं तल्लिङ्गानि च; रक्तवहे द्वे, तयोर्मूलं यकृत्प्लीहानौ रक्तवाहिन्यश्च धमन्यः, तत्र विद्धस्य श्यावाङ्गता ज्वरो दाहः पाण्डुता &शोणितागमनं[&'शोणितातिगमनं' इति पा+] रक्तनेत्रता च; मांसवहे द्वे, तयोर्मूलं स्नायुत्वचं रक्तवहाश्च धमन्यः, तत्र विद्धस्य श्वयथुर्मांसशोषः सिराग्रन्थयो मरणं च; मेदोवहे द्वे, तयोर्मूलं कटी वृक्कौ च, तत्र विद्धस्य स्वेदागमनं स्निग्धाङ्गता तालुशोषः स्थूलशोफता पिपासा च; मूत्रवहे द्वे, तयोर्मूलं बस्तिर्मेढ्रं च, तत्र विद्धस्यानद्धबस्तिता मूत्रनिरोधः स्तब्धमिढ्रता च; पुरीषवहे द्वे, तयोर्मूलं पक्वाशयो गुदं च, तत्र विद्धस्यानाहो दुर्गन्धता ग्रथितान्त्रता च; शुक्रवहे द्वे, तयोर्मूलं स्तनौ वृषणौ च, तत्र विद्धस्य क्लीबता चिरात् प्रसेको रक्तशुक्रता &च[&'वा+अप्रसेकश्च' इति पा+]; आर्तववहे द्वे, तयोर्मूलं गर्भाशय आर्तववाहिन्यश्च धमन्यः, तत्र विद्धाया वन्ध्यात्वं मैथुनासहिष्णुत्वमार्तवनाशश्च; सेवनीच्छेदाद्रुजाप्रादुर्भावः; बस्तिगुदविद्धलक्षणं प्रागुक्तमिति/ स्रोतोविद्धं तु प्रत्याख्यायोपचरेत्, उद्धृतशल्यं तु क्षतविधानेनोपचरेत्॥ SS3.9.13/ भवति चात्र/ मूलात् खादन्तरं देहे प्रसृतं त्वभिवाहि यत्॥ स्रोतस्तदिति विज्ञेयं सिराधमनिवर्जितम्॥ इति सुश्रुतसंहितायां शारीरस्थाने धमनीव्याकरणशारीरं नाम नवमो+अध्यायः//9॥ दशमो+अध्यायः/ SS3.10.1/ अथातो गर्भिणीव्याकरणं शारीरं व्याख्यास्यामः॥ SS3.10.2/ यथोवाच भगवान् धन्वन्तरिः॥ SS3.10.3/ गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहृष्टा शुव्यलङ्कृता शुक्लवसना शान्तिमङ्गलदेवताब्राह्मणगुरुपरा च भवेत्, मलिनविकृतहीनगात्राणि न स्पृशेत्, दुर्गन्धदुर्दर्शनानि परिहरेत्, उद्वेजनीयाश्च कथाः, शुष्कं पर्युषितं कुथितं क्लिन्नं चान्नं नोपभुञ्जीत, बहिर्निष्क्रमणं शून्यागारचैत्यश्मशानवृक्षाश्रयान् &क्रोधभयसङ्करांश्च[&'क्रोधमयशस्करांश्च bhaavaan'iti पाठान्तरम्/] भावानुच्चैर्भाष्यादिकं च परिहरेद्यानि च गर्भं व्यापादयन्ति, न चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि निषेवेत, न चायासयेच्छरीरं, पूर्वोक्तानि च परिहरेत्, शयनासनं मृद्वास्तरणं नात्युच्चमपाश्रयोपेतमसंबाधं च विदध्यात्, हृद्यं द्रवए मधुरप्रायं स्निग्धं दीपनीयसंस्कृतं च भोजनं भोजयेत्, सामान्यमेतदाप्रसवात्॥ SS3.10.4/ विशेषतस्तु गर्भिणी प्रथमद्वितीयतृतीयमासेषु मधुरशीतद्रवप्रायमाहारमुपसेवेत, विशेषतस्तु तृतीये षष्टिकौदनं पयसा भोजयेच्चतुर्थे दध्ना पञ्चमे पयसा षष्ठे सर्पिषा चेत्येके, चतुर्थे पयोनवनीतसंसृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं भोजयेत्, पञ्चमे &क्षीरसर्पिःसंसृष्टं[&'balavatiimabalaaM'iti पा+], षष्ठे श्वश्वदंष्ट्रासिद्धस्य सर्पिषो मात्रां पाययेद् यवागूं वा, सप्तमे सर्पिः पृथक्पर्ण्यादिसैद्धम्, एवमाप्यायते गर्भः; अष्टमे बदरोदकेन बलातिबलाशतपुष्पापललपयोदधिमस्तुतैललवणमदनफलमधुघृतमिश्रेणास्थापयेत् पुराणपुरीषशुद्ध्यर्थमनुलोमनार्थं च वायोः, ततः &पयोमधुरकषायसिद्धेन[&'payomadhukakaSaayasiddena'iti पा+] तैलेनानुवासयेत्, अनुलोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च भवति, अत ऊर्ध्वं स्निग्धाभिर्यवाग्भिर्जाङ्गलरसैश्चोपक्रमेदाप्रसवकालात्; एवमुपक्रान्ता स्निग्धा बलवती सुखमनुपद्रवा प्रसूयते॥ SS3.10.5/ नवमे मासि सूतिकागारमेनां प्रवेशयेत् प्रशस्ततिथ्यादौ, &तत्रारिष्टं[&'tatraariSTamagaaraM'iti पा+] ब्राह्मणक्षत्रियवैश्यशूद्राणां श्वेतरक्तपीतकृष्णेषु भूमिप्रदेशेषु बिल्वन्यग्रोधतिन्दुकभल्लातक-&निर्मितं[&'-nirmitasarvaagaaraM'iti,+a-nirmitasarvaaGgaaraM'iti च पाठाव्तरद्वयमुपलभ्यते/] सर्वागारं यथासङ्ख्यं तन्मयपर्यङ्कमुपलिप्तभित्तिं सुविभक्तपरिच्छदं प्राग्द्वारं कक्षिणद्वारं वा+अष्टहस्तायतं चतुर्हस्तविस्तृतं रक्षामङ्गलसंपन्नं विधेयम्॥ SS3.10.6/ जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने॥ सशूले जघने वारी ज्ञेया सा तु प्रजायिनी॥ SS3.10.7/ तत्रोपस्थितप्रसवायाः कटीपृष्ठं प्रति समन्ताद्वेदना भवत्यभीक्ष्णं पुरीषप्रवृत्तिर्मूत्रं प्रसिच्यते योनिमुखाच्छ्लेष्मा च// SS3.10.8/ प्रजनयिष्यमाणां कृतमङ्गलस्वस्तिवाचनां कुमारपरिवृतां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनां &सम्भृतां[&'saghRtaaM'iti पाठान्तरम्] यवागूमाकण्ठात् पाययेत्, ततः कृतोपधाने &मृदुनि[&'मृदुविस्तीर्णेऽइति पा+] विस्तीर्णे शयने स्थितामाभुग्नसक्थीमुत्तानामशङ्कनीयाश्चतस्रः स्त्रियः परिणतवयसः प्रजननकुशलाः &कर्तितनखाः[&'kalpitanakhyaH'iti पा+] परिचरेयुरिति॥ SS3.10.9/ अथास्या विशिखान्तरमनुलोमम्-&असुनुखमभ्यज्यानुब्रूयाच्चैनामिका[&'anumukhaM'iti पा+]---सुभगे प्रवाहस्वेति, नचाप्राप्तावी प्रवाहस्व, ततो विमुक्ते गर्भनाडीप्रबन्धे सशूलेषु श्रोणिवङ्क्षणबस्तिशिरःसु च प्रवाहेथाः शनैः शनैः (&पूर्वं[&'puurvaM'iti क्वचित्पुस्तके नोपलभ्यते]), ततो गर्भनिर्गमे प्रगाढं, ततो गर्भे योनिमुखं प्रपन्ने गाढतरमाविशल्यभावात्; अकालप्रवाहणाद्बधिरं मूकं कुब्जं &व्यस्तहनुमूर्ध्वाभिघातिनं[&'व्यस्तहनुं muurdhaabhighaatinaM'iti पा+] कासश्वासशोषोपद्रुतं विकटं वा जनयति॥ SS3.10.10/ तत्र प्रतिलोममनुलोमयेत्॥ SS3.10.11/ गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्पनिर्मोकेण पिण्डीतकेन वा, बध्नीयाद्धिरण्यपुष्पीमूलं हस्तपादयोः, धारयेत् सुवर्चलां विशल्यां वा॥ SS3.10.12/ अथ &जातस्योल्बमपनीय[&'जातस्योल्बं मुखं ca'iti पा+], मुखं च सैन्धवसर्पिषा विशोध्य, घृताक्तं मूर्ध्नि पिचुं दद्यात्; ततो नाभिवाडीमष्टाङ्गुलमायम्य सूत्रेण बद्ध्वा छेदयेत्, तत्सूत्रैकदेशं च कुमारस्य ग्रीवायां सम्यग् बध्नीयात्॥ SS3.10.13/ अथ कुमारं शीताभिरद्भिराश्वास्य जातकर्मणि कृते मधुसर्पिरनन्तचूर्णमङ्गुल्या+अनामिकया लेहयेत्; ततो बलातैलेनाभ्यज्य, क्षीरवृक्षकषायेण सर्वगन्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनं kapitthapatrakaZaayeNa वा कोष्णेन यथाकालं यथादोषं यथाविभवं च// SS3.10.14/ धमनीनां हृदिस्थानां विवृतत्वादनन्तरम्॥ चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्तते॥ SS3.10.15/ तस्मात् प्रथमे+अह्नि मधुसर्पिर्-&अनन्तमिश्रं[&'anantaamizraM'iti पा+] मन्त्रपूतं त्रिकालं पाययेत्, द्वितीये लक्ष्मणासिद्धं सर्पिः, तृतीये च; ततः प्राङ्गिवारितस्तन्यं मधुसर्पिः स्वपाणितलसंमितं द्विकालं पाययेत्॥ SS3.10.16/ अथ सूतिकां बलातैलाभ्यक्तां वातहरौषधनिष्क्वाथेनोपचरेत्/ सशेषदोषां तु तदहः पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेरचूर्णं &गुडोदकेनोष्णेन[&'स्नेहविमिश्रं guDodakenoSNena'iti तथा+अगुडोदकेनोष्णोदकेन वाऽइति पा+] पाययेत्, एवं द्विरात्रं त्रिरात्रं वा कुर्यादादुष्टशोणितात्/ विशुद्धे ततो विदारिगन्धादिसिद्धां स्नेहयवागूं क्षीरयवागूं वा पाययेत्त्रिरात्रम्/ ततो यवकोलकुलत्थसिद्धेन शाल्योदनं भोजयेद्बलमग्निबलं चावेक्ष्य/ अनेन विधिना+अध्यर्धमासमुपसंस्कृता विमुक्ताहाराचारा विगतसूतिकाभिधाना स्यात्, पुनरार्तवदर्शनादित्येके॥ SS3.10.17/ धव्वभूमिजातां तु सूतिकां घृततैलयोरन्यतरस्य मात्रां पाययेत् पिप्पल्यादिकषायानुपानां, स्नेहनित्या च स्यात्त्रिरात्रं पञ्चरात्रं वा (&बलवती[&'balavatii'iti न पठ्यते केषुचित्पुस्तकेषु/];) &अबलां[&'balavatiimabalaaM'iti पा+] यवागूं पाययेत्त्रिरात्रं पञ्चरात्रं वा/ अत ऊर्ध्वं स्निग्धेनान्नसंसर्गेणोपचरेत्॥ SS3.10.18/ प्रायशश्चैनां प्रभूतेनोष्णोदकेन परिषिञ्चेत्, क्रोधायासमैथुनादीन् परिहरेत्॥ SS3.10.19/ भवतश्चात्र/ मिथ्याचारात् सूतिकाया यो व्याधिरुपजायते॥ स कृच्छ्रसाध्यो+असाध्यो वा भवेदत्यपतर्पणात्॥ SS3.10.20/ तस्मात्तां देशकालौ च व्याधिसात्म्येन कर्मणा॥ &परीक्ष्योपचरेन्नित्यमेवं नात्ययमाप्नुयात्॥[&'परीक्ष्योपचरेदेवं neyamatyayamaapnuyaat'iti पा+] SS3.10.21/ अथापरा+अपतन्त्यानाहाध्मानौ कुरुते, तस्मात् कण्ठमस्याः केशवेष्टितया+अङ्गुल्या प्रमृजेत्, कटुकालाबुकृतवेधनसर्षपसर्पनिर्मोकैर्वा कटुतैलविमिश्रैर्योनिमुखं धूपयेत्, लाङ्गलीमूलकल्केन वा+&अस्याः[&'caasyaaH'iti पा+] पाणिपादतलमालिम्पेत्, मूर्ध्नि वा+&अस्या[&'caasyaaH'iti पा+] महावृक्षक्षीरमनुसेचयेत्, कुष्ठलाङ्गलीमूलकल्कं वा मद्यमूत्रयोरन्यतरेण पाययेत्, &शालमूलकल्कं[&'zaalimuulakalkaM'iti पा+] वा पिप्पल्यादिं वा मद्येन, सिद्धार्थककुष्ठलाङ्गलीमहावृक्षक्षीरमिश्रेण सुरामण्डेन वा++आस्थापयेत्, एतैरेव सिद्धेन सिद्धार्थकतैलेनोत्तरबस्तिं दद्यात्, स्निग्धेन वा कृत्तनखेन हस्तेनापहरेत्॥ SS3.10.22/ प्रजातायाश्च नार्या रुक्षशरीरायास्तीक्ष्णैर्-&अविशोधितं[&'avazoSitaM'iti पा+] रक्तं वायुना तद्देशगतेनातिसंरुद्धं नाभेरधः पार्श्वयोर्बस्तौ बस्तिशिरसि वा ग्रन्थिं करोति; ततश्च नाभिबस्त्युदरशूलानि भवन्ति, सूचीभिरिव निस्तुद्यते भिद्यते &दीर्यत[&'दाल्यतेऽइति पा+] इव च पक्वाशयः, समन्तादाध्मानमुदरे मूत्रसङ्गश्च भवतीति मक्कल्ललक्षणम्/ तत्र (सर्पिषा &सुखोष्णेन[&'सुखोदकेन वाऽइति पा+] लवणचूर्णेन वा) वीरतर्वादिसिद्धं जलमुषकादिप्रतीवापं पाययेत्, यवक्षारचूर्णं वा पिप्पल्यादिक्वाथेन, पिप्पल्यादिचूर्णं वा सुरामण्डेन, वरुणादिक्वाथं वा पञ्चकोलैलाप्रतीवापं, पृथक्पर्ण्यादिक्वाथं वा भद्रदारुमरिचसंसृष्टं, पुराणगुडं वा त्रिकटुकचतुर्जातककुस्तुम्बुरुमुश्रं खादेत्, अच्छं वा पिबेदरिष्टमिति॥ SS3.10.23/ अथ बालं क्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायां शाययेत्, पीलुबदरीनिम्बपरूषकशाखाभिश्चैनं परिवीजयेत्, मूर्ध्नि चास्याहरहस्तैलपिचुमवचारयेत्, धूपयेच्चैनं रक्षोघ्नैर्धूपैः, रक्षोघ्नानि चास्य पाणिपादशिरोग्रीवास्ववसृजेत्, तिलातसीसर्षपकणांश्चात्र प्रकिरेत्, अधिष्ठाने चाग्निं प्रज्वालयेत्, व्रणितोपासनीयं चावेक्षेत// SS3.10.24/ ततो दशमे+अहनि मातापितरौ कृतमङ्गलकौतुकौ स्वस्तिवाचनं कृत्वा नाम कुर्यातां यदभिप्रेतं नक्षत्रनाम वा॥ SS3.10.25/ ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयस्कामरोगां शीलवतीमचपलामलोलुपामकृशामस्थूलां प्रसन्नक्षीरामलम्बौष्ठीमलम्बोर्ध्वस्तनीमव्यङ्गामव्यसनिनीं जीवद्वत्सां दोग्ध्रीं वत्सलामक्षुद्रकर्मिणीं कुले जातामतो भूयिष्ठैश्च गुणैरन्वितां श्यामामारोग्यबलवृद्धये बालस्य/ तत्रोर्ध्वस्तनी करालं कुर्यात्, लम्बस्तनी नासिकामुखं छादयित्वा मरशमापादयेत्/ ततः प्रशस्तायां तिथौ शिरःस्नातमहतवाससमुदङ्मुखं शिशुमुपवेश्य धात्रीं प्राङ्मुखीमुपवेश्य दक्षिणं स्तनं धौतमीषत्परिम्रुतमभिमन्त्र्य मन्त्रेणानेन पाययेत्॥ SS3.10.26/+अचत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिणः/ भवन्तु सुभगे नित्यं बालस्य बलवृद्धये॥ SS3.10.27/ पयो+अमृतरसं पीत्वा कुमारस्ते शुभानने/ दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा॥' SS3.10.28/ अतो+अन्यथा नानास्तन्योपयोगस्यासात्म्याद्व्याधिजन्म भवति॥ SS3.10.29/ अपरिस्रुते+अप्यतिस्तब्धस्तन्यपूर्णस्तनपानादुत्सुहितस्रोतसः शिशोः कासश्वासवमीप्रादुर्भावः/ &तस्मादेवंविधानां[&'tasmaadevaMvidhaM'iti पा+] स्तन्यं न पाययेत्॥ SS3.10.30/ क्रोधशोकावात्सल्यादिभिश्च स्त्रियाः स्तन्यनाशो भवति/ अथास्याः क्षीरजननार्थं सौमनस्यमुत्पाद्य यवगोधूमशालिषष्टिकमांसरससुरासौवीरकपिण्याकलशुनमत्स्यकशेरुकशृङ्गाटकबिसविदारिकन्दमधुकशतावरीनलिकालाबूकालशाकप्रभृतीनि विदध्यात्॥ SS3.10.31/ अथास्याः स्तन्यमप्सु परीक्षेत, तच्चेच्छीतलममलं तनु शङ्खावभासमप्सु न्यस्तमेकीभावं गच्छत्यफेनिलमतन्तुमन्नोत्प्लवते+&अवसीदति[&'न siidati'iti पा+] वा तच्छुद्धमिति विद्यात्, तेन कुमारस्यारोग्यं शरीरोपचयो बलवृद्धिश्च भवति/ न च क्षुधितशोकार्तश्रान्तप्रदुष्टधातुगर्भिणीज्वरितातिक्षीणातिस्थूल-&विदग्धभक्तविरुद्धाहारतर्पितायाः[&'+विदग्धभक्ष्य+'इति पा+] स्तन्यं पाययेत्; नाजीर्णौषधं च बालं, &दोषौषधमलानां[&'doSauSadhaazanaanaaM'iti पा+/ अयं पाठः केचित्पुस्तकेषु नोपलभ्यते/] तीव्रवेगोत्पत्तिभयात्॥ SS3.10.32/ भवन्ति चात्र/ धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा॥ दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति॥ SS3.10.33/ मुथ्याहारविहारिण्य दुष्टा वातादयः स्त्रियाः॥ दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः॥ भवन्ति कुशलस्तांश्च भिषक् सम्यग्विभावयेत्॥ SS3.10.34/ अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते॥ मुहुर्मुहुः स्पृशति तं स्पृश्यमाने च रोदिति॥ SS3.10.35/ निमीलिताक्षो मूर्धस्थे शिरो रोगे न धारयेत्॥ बस्तिस्थे मूत्रसङ्गार्तो रुजा तृष्यति मूर्च्छति॥ SS3.10.36/ विण्मूत्रसङ्गवैवर्ण्यच्छर्द्याध्मानान्त्रकूजनैः॥ कोष्ठे दोषान् विजानीयात् सर्वत्रस्थांश्च रोदनैः॥ SS3.10.37/ तेषु च यथाभिहितं मृद्वच्छेदनीयमौषधं मात्रया क्षीरपस्य क्षीरसर्पिषा धात्र्याश्च विदध्यात्, क्षीरान्नादस्यात्मनि धात्र्याश्च, अन्नादस्य कषायादीनात्मन्येव न धात्र्याः॥ SS3.10.38/ तत्र मासादूर्ध्वं क्षीरपायाङ्गुलिपर्वद्वयग्रह(ण)संमितामौषधमात्रां विदध्यात्, कोलास्थिसंमितां कल्कमात्रां क्षीरान्नादाय, कोलसंमितामन्नादायेति॥ SS3.10.39/ येषां गदानां ये योगाः प्रवक्ष्यन्ते+अगदङ्कराः॥ तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ॥ SS3.10.40/ एकं द्वे त्रीणि चाहानि वातपित्तकफज्वरे॥ स्तन्यपायाहितं सर्पिरितराभ्यां यथार्थतः॥ SS3.10.41/ न च तृष्णाभयादत्र पाययेत शिशुं स्तनौ॥ विरेकबस्तिवमनान्यृते कुर्याच्च नात्ययात्॥ SS3.10.42/मस्तुलुङ्गक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत्॥ तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतम्॥ SS3.10.43/ पानाभ्यञ्जनयोर्योज्यं शीताम्बूद्वेजनं तथा॥ वातेनाध्मापितां नाभिं सरुजां तुण्डिसंज्ञिताम्॥ SS3.10.44/ मारुतघ्नैः प्रशमयेत् स्नेहस्वेदोपनाहनैः॥ गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम्॥ रसाञ्जनं विशेषेण पानालेपनयोर्हितम्॥ SS3.10.45/ क्षीराहाराय सर्पिः पाययेत् सिद्धार्थकवचामांसीपयस्यापामार्गशतावरीसारिवाब्राह्मीपिप्पपीहरिद्राकुष्ठसैन्धवसिद्धं, क्षीरान्नादाय मधुकवचापिप्पलीचित्रकत्रिफलासिद्धम्, अन्नादाय द्विपञ्चमूलीक्षीरतगरभद्रदारुमरिचमधुकविडङ्ग-&द्राक्षाद्विब्राह्मीसिद्दं[&'द्राक्षार्धिब्राह्मीसिद्धं' इति पा+]; तेनारोग्यबलमेधायूंषि शिशोर्भवन्ति॥ SS3.10.46/ बालं पुनर्गात्रसुखं गृह्णीयात्, न चैनं तर्जयेत्, सहसा न प्रतिबोधयेद्वित्रासभयात्, सहसा नापहरेदुत्क्षिपेद्वा वातादिविघातभयात्, नोपवेशयेत् कौब्ज्यभयात्, नित्यं चैनमनुवर्तेत प्रिय्शतैरजिघांसुः; &एवमनभिहतमनास्त्वभिवर्धते[&'एवमविहतमना ह्यभिवर्धतेऽइति पा+] नित्यमुदग्रसत्त्वसंपन्नो नीरोगः सुप्रसन्नमनाश्च भवति/ वातातपविद्युत्प्रभापादपलताशून्यागारनिम्नस्थानग्र(गृ?)हच्छायादिभ्यो दुर्ग्रहोपसर्गतश्च बालं रक्षेत्॥ SS3.10.47/ नाशुचौ विसृजेद्बालं नाकाशे विषमे न च// नोष्ममारुतवर्षेषु रजोधूमोदकेषु च// SS3.10.48/ क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा॥ दद्यादास्तन्यपर्याप्तेर्बालानां वीक्ष्य मात्रया॥ SS3.10.49/ &षण्मासं[&'SaNmaasaat'iti पा+] चैनमन्नं प्राशयेल्लघु हितं च// SS3.10.50/ नित्यमवरोधरतश्च स्यात् कृतरक्ष उपसर्गभयात्; प्रयत्नतश्च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति॥ SS3.10.51/ अथ कुमार उद्विजते त्रस्यति रोदिति नष्टसंज्ञो भवति नखदशनैर्घात्रीमात्मानं च परिणुदति दन्तान् खादति कूजति जृम्भते भ्रुवौ विक्षिपत्यूर्ध्वं निरीक्षते फेनमुद्वमति सन्दष्टौष्ठः कूरो भिन्नामवर्चा दीनार्तस्वरो निशि जागर्ति दुर्बलो म्लानाङ्गो मत्स्यच्चहुच्छुन्दरिमत्कुणगन्धो यथा पुरा धात्र्याः स्तन्यमभिलषति तथा नाभिलषतीति सामान्येन ग्रहोपसृष्टलक्षणमुक्तं, विस्तरेणोत्तरे वक्ष्यामः॥ SS3.10.52/ शक्तिमन्तं चैनं ज्ञात्वा यथावर्णं विद्यां ग्राहयेत्॥ SS3.10.53/ अथास्मै पञ्चविंशतिवर्षाय द्वादशवर्षां &पत्नीमावहेत् पित्र्यधर्मार्थकामप्रजाः प्राप्स्यतीति॥[&'patniimaaharet'iti पा+/ वाग्भटे तु+अपूर्णषोडशवर्षा स्त्री पूर्णविंशेन संगता' इति पठ्यते/ वृद्धवारभटे तु+अपुमानेकविंशतिवर्षः कन्यां द्वादशवर्षदेशीयां---उद्वहेत्; तस्यां षोडशवर्षायां पञ्चविंशतिवर्षः पुरुषः पुत्रार्थं यतेत, तदा हि तौ प्राप्तवीर्यौ वीर्यान्वितमपत्यं जनयतः' इति पठ्यते/] SS3.10.54/ &ऊनषोडशवर्षायामप्राप्तः[&'unadvaadazavarSaayaaM'iti हस्तलिखितपुस्तकेषु पाठ उपलभ्यते/] पञ्चविंशतिम्॥ यद्याधत्ते उमान् गर्भं कुक्षिस्थः स विपद्यते॥ SS3.10.55/ जातो वा न चिरं जीवेज्जीवेद्वा दुर्षलेन्द्रियः॥ तस्मादत्यन्तबालायां गर्भाधानं न कारयेत्॥ SS3.10.56/ अतिवृद्धायां दीर्घरोगिण्यामन्येन वा विकारेणोपसृष्टायां गर्भाधानं नैव कुर्वीत/ पुरुषस्याप्येवंविधस्य त एव दोषाः संभवन्ति॥ SS3.10.57/ तत्र पूर्वोक्तैः पतिष्यति गर्भे गर्भाशयकटीवङ्क्षणबस्तिशूलानि रक्तदर्शनं च, तत्र शीतैः परिषेकावगाहप्रदेहादिभिरुपचरेज्जीवनीयशृतक्षीरपानैश्च; गर्भस्फुरणे मुहुर्मुहुस्तत्सन्धारणार्थं क्षीरमुत्पलादिसिद्धं पाययेत्; प्रस्रंसमाने सदाहपार्श्वपृष्ठशूलासृग्दरानाहमूत्रसङ्गाः, स्थानात् स्थानं &चोपक्रामति[&'caakraamati'iti पा+] गर्भे कोष्ठे संरम्भः, तत्र स्निग्धशीताः क्रियाः; वेदनायां महासहाक्षुद्रसहामधुकश्वदंष्ट्राकण्टकारिकासिद्धं पयः शर्कराक्षौद्रमिश्रं पाययेत्; मूत्रसङ्गे दर्भादिसिद्धं; आनाहे हिङ्गुसौवर्चललशुनवचासिद्धं; अत्यर्थं स्रवति रक्ते कोष्ठागारिकागारमृत्पिण्डसमङ्गाधातकीकुसुमनवमालिकागैरिकसर्जरसरसाञ्जनचूर्णं मधुना+अवलिह्यात्, यथालाभं न्यग्रोधादित्वक्प्रवालकल्कं वा पयसा पाययेत्, उत्पलादिकल्कं वा कशेरुशृङ्गाटकशालूककल्कं वा शृतेन पयसा, उदुम्बरफलौदककन्दक्वाथेन वा शर्कराभधुमधुरेण शालिपिष्टं, न्यग्रोधादिस्वरसपरिपीतं वा वस्त्रावयवं योन्यां धारयेत्; अथादृष्टशोणितवेदनायां मधुकदेवदारुमञ्जिष्ठापयस्यासिद्धं पयः पाययेत्, तदेवाश्मन्तकशतावरीपयस्यासिद्धं विदारिगन्धादिसिद्धं वा, बृहतीद्वयोत्पलशतावरीसारिवापयस्यामधुकसिद्धं वा, एवं &क्षिप्रमुपक्रान्ताया[&'evamupakraantaayaaH'iti पा+] उपावर्तन्ते रुजो गर्भश्चाप्यायते; व्यवस्थिते च गर्भे गव्येनोडुम्बरशलाटुसिद्धेन पयसा भोजयेत्; अतीते लवणस्नेहवर्ज्याभिर्यवागूभिरुद्दालकादीनां पाचनीयोपसंस्कृताभिरुपक्रमेत यावन्तो मासा गर्भस्य तावन्त्यहानि; बस्त्युदरशूलेषु पुराणगुडं दीपनीयसंयुक्तं पाययेदरिष्टं वा; वातोपद्रवगृहीतत्वात् स्रोतसां लीयते गर्भः, सो+अतिकालमवतिष्ठमानो व्यापद्यते, तां मृदुना स्नेहादिक्रमिणोपचरेत्, उत्क्रोशरससंश्सिद्धामनल्पस्नेहां यवागूं पाययेत्, माषतिलबिल्वशलाटुसिद्धान् वा कुल्माषान् भक्षयेन्मधुमाध्वीकं चानुपिबेत् सप्तरात्रं; कालातीतस्थायिनि गर्भे विशेषतः सधान्यमुदूखलं मुसलेनाभिहन्याद्विषमे वा यानासने सेवेत; वाताभ्पन्न एव शुष्यति गर्भः, स मातुः कुक्षिं न पूरयति मन्दं स्पन्दते च, तं बृंहणीयैः पयोभिर्मांसरसैश्चोपचरेत्; शुक्रशोणितं वायुना+अभिप्रपन्नमवक्रान्तजीवमाद् आपयत्युदरं, तं कदाचिद्यदृच्छयोपशान्तं नैगमेषापहृतमिति भाषन्ते, तमेव कदाचित् प्रलीयमानं नागोदरमित्याहुः; तत्रापि लीनवत् प्रतीकारः॥ SS3.10.58/ अत ऊर्ध्वं मासानुमासिकं वक्ष्यामः॥ SS3.10.59/ मधुकं शाकबीजं च पयस्या सुरदारु च// अश्मन्तकस्तिलाः कृष्णास्ताम्रवल्ली शतावरी॥ SS3.10.60/ वृक्षादनी पयस्या च लता सोत्पलसारिवा॥ अनन्ता सारिवा रास्ना पद्मा मधुकमेव च// SS3.10.61/ बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचो घृतम्॥ पृश्निपर्णी बला शिग्रु श्वदंष्ट्रा मधुपर्णिका॥ SS3.10.62/ शृङ्गाटकं बिसं द्राक्षा कशेरु मधुकं सिता॥ वत्सैते सप्त योगाः स्युरर्धश्लोकसमापनाः॥ यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुताः॥ SS3.10.63/ कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिका-॥ मूलानि क्षीरसिद्धानि पाययेद्भिषगष्टमे॥ SS3.10.64/ नवमे मधुकानन्तापयस्यासारिवाः पिबेत्॥ क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम्॥ SS3.10.65/ सक्षीरा वा हिता शुण्ठी मधुकं सुरदारु च// एवमाप्यायते गर्भस्तीव्रा रुक चोपशाम्यति॥ SS3.10.66/ निवृत्तप्रसवायास्तु पुनः षड्भ्यो वर्षेभ्य ऊर्ध्वं प्रसवमानाया नार्याः कुमारो+अल्पायुर्भवति॥ SS3.10.67/ अथ गर्भिणीं व्याध्युत्पत्तावत्यये छर्दयेन्मधुराम्लेनान्नोपहितेनानुलोमयेच्च, संशमनीयं च मृदुविदध्यादन्नपानयोः, अश्नीयाच्च मधुरप्रायं गर्भाविरुद्धं च, गर्भाविरुद्धाश्च यथायोगं विदधीत मृदुप्रायाः॥ SS3.10.68/ भवन्ति चात्र/ सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा॥ मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम्॥ SS3.10.69/ अर्कपुष्पी मधुघृतं चूर्णितं कनकं वचा॥ हेमचूर्णानि कैडर्यः श्वेता दूर्वा घृतं मधु॥ SS3.10.70/ चत्वारो+अभिहिताः प्राशाः श्लोकार्धेषु चतुर्ष्वपि॥ कुमाराणां वपुर्मेधाबलबुद्धिविवर्धनाः॥ इति सुश्रुतसंहितायां शारीरस्थाने गर्भिणीव्याकरणं शारीरं नाम दशमो+अध्यायः//10॥ इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां तृतीयं शारीरस्थानं समाप्तम्//3॥