suzrutasaMhitaa (Ver.1. August 2009) digitalized by Tsutomu Yamashita and Yasutaka Muroya. The suutrasthaana (SS1) and zaariirasthaana (SS3) are mainly based on the edition of The SuzrutasaMhitaa of Suzruta, with the Nibandhsangraha Commentary of Zrii DalhaNaacaarya. Edited by Vaidya Jaadavji Trikamji aacaaryaa, revised second edition, Bombay: Paandurang JaaMajii, 1931. The nidaanasthaana (SS2), cikitsaasthaana (SS4) , kalpasthaana (SS5) and uttaratantra (SS6) are based on the edition of Suzrutasamhitaa of Suzruta with the NibandhasaGgraha Commemtary of Zrii Dalhanaachaarya and the Nyaayacandrikaa PaJjikaa of Zrii Gayadaasaachaarya on Nidaanasthaana, edited from the begining to the 9th Adhyaaya of Cikitsaasthaana by Vaidya Jaadavji Trikamji AAchaarya and the rest by NaaraayaN Raam AAchaarya ``Kaavyatiirtha'', Bombay:NirNaya Saagar Press, 1938. Reprint ed., Varanasi/Delhi: Chaukhambha Orientalia, 1992. Text Input System vowels: a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h अनुस्वार: M विसर्ग: H --------------------------------------------------------------------------------------------- सुश्रुतसंहिता (SS) सूत्रस्थानम् । SS1.1.0 प्रथमो+अध्यायः । SS1.1.1 अथातो वेदोत्पत्तिमध्यायं व्याख्यास्यामः ॥ SS1.1.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.1.3 अथ खलु भगवन्तममरवरमृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावत-&करवीर्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः ॥ [& करवीर] SS1.1.4 भगवन् शारीरमानसागन्तुव्याधिभिर्विविधवेदनाभिघातोपद्रुतान् सनाथानप्यनाथवद्विचेष्टमानान् विक्रोशतश्च मानवानभिसमीक्ष्य मनसि नः पीडा भवति तेषां सुखैषिणां रोगोपशमार्थमात्मनश्च प्राणयात्रार्थं प्रगाहितहेतोरायुर्वेदं श्रोतुमिच्छाम इहोपदिश्यमानं अत्रा+आयत्तमैहिकमामुष्मिकं च श्रेयः तद्भगवन्तमुपपन्नाः स्मः शिष्यत्वेनेति ॥ SS1.1.5 तानुवाच भगवान् स्वागतं वः सर्व एवामीमांस्या अध्याप्याश्च भवन्तो वत्साः ॥ SS1.1.6 इह खल्वायुर्वेदो नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैवप्रजाः श्लोकशतसहस्रमध्यायसहस्रं च कृतवान् स्वयम्भूः ततो+अल्पायुष्ट्वमल्पमेधस्त्वं चालोक्य नराणां भूयो+अष्टधा प्रणीतवान् ॥ SS1.1.7 तद्यथा शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यं अगदतन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रमिति ॥ SS1.1.8.0 अथास्य प्रत्यङ्गलक्षणसमासः । SS1.1.8.1 तत्र शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोहलोष्टास्थिबालनखपूयास्रावदुष्टव्रणान्तर्गर्भशल्योद्धरणार्थं यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थं च ॥ SS1.1.8.2 शालाक्यं नामोर्ध्वजत्रुगतानां श्रवणनयनवदनघ्राणादिसंश्रितानां व्याधीनामुपशमनार्थं ॥ SS1.1.8.3 कायचिकीत्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां ज्वर{O.atiisaara}रक्तपित्तशोषोन्मादापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् ॥ SS1.1.8.4 भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्मबलोहरणादिग्रहोपशमनार्थम् ॥ SS1.1.8.5 कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थं दुष्टस्तन्यग्रहसमुत्थानां च व्याधीनामुपशमनार्थम् ॥ SS1.1.8.6 अगदतन्त्रं नाम सर्पकीटलूतामूशिकादिदष्टविषव्यञ्जनार्थं विविधविषसंयोगोपशमनार्थं च ॥ SS1.1.8.7 रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधाबलकरं रोगापहरणसमर्थं च ॥ SS1.1.8.8 वाजीकरणतन्त्रं नामाल्पदुष्टक्षीणविशुष्करेतसामाप्यायनप्रसादोपचयजनननिमित्तं प्रहर्षजननार्थं च ॥ SS1.1.9 एवमयमायुर्वेदो+अष्टाङ्ग उपदिश्यते अत्र कस्मै किमुच्यतामिति ॥ SS1.1.10 त ऊचुः अस्माकं सर्वेषामेव शल्यज्ञानं मूलं कृत्वोपदिशतु भगवानिति ॥ SS1.1.11 स उवाचैवमस्त्विति ॥ SS1.1.12 त ऊचुर्भूयो+अपि भगवन्तम् अस्माकमेकमतीनां मतमभिसमीक्ष्य सुश्रुतो भगवन्तं प्रक्ष्यति अस्मै चोपदिश्यमानं वयमप्युपधारयिष्यामः ॥ SS1.1.13 स होवाचैवमस्त्विति ॥ SS1.1.14 वत्स सुश्रुत इह खल्वायुर्वेदप्रयोजनं व्याध्युपसृष्टानां व्याधिपरिमोकषः स्वस्थस्य रक्षणं च ॥ SS1.1.15 आयुरस्मिन् विद्यते+अनेन वा+आयुर्विन्दतीत्यायुर्वेदः ॥ SS1.1.16 तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुपधरय ॥ SS1.1.17 एतद्ध्यङ्गं प्रथमं प्रागभिघातव्रणसंरोहात् यज्ञशिरःसन्धानाच्च । श्रूयते हि यथा रुद्रेण यज्ञस्य शिरश्छिन्नमिति ततो देवा अश्विनावभिगम्योचुः भगवन्तौ नः श्रेष्ठतमौ युवां भविष्यथः भवद्भ्यां यज्ञस्यशेरः सन्धातव्यमिति । तावूचतुरेवमस्त्विति । अथ तयोरर्थे देवा इन्द्रं यज्ञभगेन प्रासादयन् । ताभ्यां यज्ञस्य शिरः संहितम् इति ॥ SS1.1.18 अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतं आमाशुक्रियाकरणाद्यन्त्रशस्त्रक्षाराग्निप्रणिधानात् सर्वतन्त्रसामान्याच्च ॥ SS1.1.19 तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरं चेति ॥ SS1.1.20 ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे तस्मादश्विनौ अश्विभ्यामिन्द्रः इन्द्रादःअं मया त्विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः ॥ SS1.1.21 भवति चात्र SS1.1.21ab अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरो+अमराणाम् । SS1.1.21cd शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तो+अस्मि गां भूय इहोपदेष्टुम् ॥ SS1.1.22 अस्मिन् शास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष इत्युच्यते । तस्मिन् क्रिया सो+अधिष्ठानं कस्मात् लोकस्य द्वैविध्यात् लोको हि द्विविधः स्थावरो जङ्गमश्च द्विविधात्मक एवाग्नेयः सौम्यश्च तद्भूयस्त्वात् पञ्चात्मको वा तत्र चतुर्विधो भूतग्रामः संस्वेदजरायुजाण्डजोद्भिज्जसंज्ञः तत्र पुरुषः प्रधानं तस्योपकरणमन्यत् तस्मात् पुरुषो+अधिष्ठानम् ॥ SS1.1.23 तद्दुःखसंयोगा व्याधय उच्यन्ते ॥ SS1.1.24 ते चतुर्विधाः आगन्तवः शारीराः मानसाः स्वाभाविकाश्चेति ॥ SS1.1.25.1 तेषामागन्तवो+अभिघातनिमित्ताः ॥ SS1.1.25.2 शारीरास्त्वन्नपानमूला वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः ॥ SS1.1.25.3 मानसास्तु क्रोधशोकभयहर्षविषादेर्ष्याभ्यसूयादैन्यमात्सर्यकामलोभप्रभृतय इच्छाद्वेषभेदैर्भवन्ति ॥ SS1.1.25.4 स्वाभाविकास्तु क्षुत्पिपासाजरामृत्युनिद्राप्रकृतयः ॥ SS1.1.26 त एते मनःशरीराधिष्ठानाः ॥ SS1.1.27 तेषां संशोधनसंशमनाहाराचाराः सम्यक्प्रयुक्ता निग्रहहेतवः ॥ SS1.1.28 प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च स षट्सु रसेष्वायत्तः रसाः पुनर्द्रव्याश्रयाः द्रव्याणि पुनरोषधयः । तास्तु द्विविधाः स्थावरा जङ्गमाश्च ॥ SS1.1.29 तासां स्थावराश्चतुर्विधाः वनस्पतयो वृक्षा वीरुध ओषधय इति । तासु अपुष्पाः फलवन्तो वनस्पतयः पुष्पफलवन्तो वृक्षाः प्रतानवत्यः स्तम्बिन्यश्च वीरुधः फलपाकनिष्ठा ओषधय इति ॥ SS1.1.30 जङ्गमाः खल्वपि चतुविधाः जरायुजाण्डजस्वेदजोद्भिज्जाः । तत्र पशुमनुष्यव्यालादयो जरायुजाः खगसर्पसरीसृपप्रभृतयो+अण्डजाः कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः ॥ SS1.1.31 तत्र स्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः प्रयोजनवन्तः जङ्गमेभ्यश्चर्मनखरोमरुधिरादयः ॥ SS1.1.32 पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः ॥ SS1.1.33 कालकृताः प्रवातनिवातातपच्छायाज्योत्स्नातमःशीतोष्णवर्षाहोरात्रपक्षमासर्त्वयनादयः संवत्सरविशेषाः ॥ SS1.1.34 त एते स्वभावत एव दोषाणां सञ्चयप्रकोपप्रशमप्रतीकारहेतवः प्रयोजनवन्तश्च ॥ SS1.1.35 भवन्ति चात्र श्लोकाः SS1.1.35ab शारीराणां विकाराणामेष वर्गश्चतुविधः । SS1.1.35cd प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः ॥ SS1.1.36ab आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि । SS1.1.36cd मनस्यन्ये शरीरे+अन्ये तेषां तु द्विविधा क्रिया ॥ SS1.1.37ab शरीरपतितानां तु शारीरवदुपक्रमः । SS1.1.37cd मानसानां तु शब्दादिरिष्टो वर्गः सुखावहः ॥ SS1.1.38 एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम् । तत्र पुरुषग्रहणात्तत्संभवद्रव्यसमूहो भूतादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्नांसास्थिसिरास्नायुप्रभृतयः व्याधिग्रहणाद्वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः सर्व एव व्याधयो व्याख्याताः ओषधग्रहणाद्द्रव्यरसगुणवीर्यविपाकानामादेशः क्रियाग्रहणाच्छेद्यादीनि स्नेहादीनि च कर्माणि व्याख्यातानि कालग्रहणात् सवक्रियाकालानामादेशः ॥ SS1.1.39 भवति चात्र । SS1.1.39ab बीजं चिकित्सितस्यैतत्समासेन प्रकीर्तितम् । SS1.1.39cd सविंशमध्यायशतमस्य व्याख्या भविष्यति ॥ SS1.1.40 तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु सूत्रनिदानशारीरचिकित्सितकल्पेष्वर्थवशात् संविभज्य उत्तरे तन्त्रे शेषानर्थान् व्याख्यास्यामः ॥ SS1.1.41 भवति चात्र । SS1.1.41ab स्वयम्भुवा प्रोक्तमिदं सनातनं पठेद्धि यः काशिपतिप्रकाशितम् । SS1.1.41cd स पुण्यकर्मा भुवि पूजितो नृपैरसुक्षये शक्रसलोकतां व्रजेत् ॥ SS1.1 इति सुश्रुतसंहितायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमो+अध्यायः ॥ SS1.2.0 द्वितीयो+अध्यायः । SS1.2.1 अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः ॥ SS1.2.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.2.3 ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयःशीलशौर्यशौचाचारविनयशक्तिबलमेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताक्रमृजुवक्त्राक्षिनासंप्रसन्नचित्तवाक्चेष्टं क्लेशसःअं च भिषक् शिष्यमुपनयेत् अतो विपरीतगुणं नोअपनयेत् ॥ SS1.2.4 उपनयनीयं तु ब्राह्मणं प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु प्रशस्तायां दिशि शुचौ समे देशे चतुर्हस्तं चतुरस्रं स्थण्डिलमुपलिप्य गोमयेन दर्भैः संस्तीर्य पुष्पैर्लाजभक्तै रत्नैश्च देवताः पूजयित्वा विप्रान् भिषजश्च तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो ब्रह्माणं स्थापयित्वा+अग्निमुपसमाधाय खदिरपलाशदेवदारुबिल्वानां समिद्भिश्चतुर्णां वा क्षीरवृक्षाणां (? न्यग्रोधोदुम्बराश्वत्थमधूकानां ) दधिमधुघृताक्ताभिर्दार्वीहौमिकेन विधिना स्रुवेणाज्याहुतीर्जुहुयात् सप्रणवाभिर्महाव्यहृतिभिः ततः प्रतिदैवतमृषींश्च स्वाहाकारं कुर्यात् शिष्यमपि कारयेत् ॥ SS1.2.5 ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्तुमर्हति राजन्यो द्वयस्य वैश्यो वैश्यस्यैवेति शूद्रमपि कुलगुणसंपन्नं मन्त्रवर्जमनुपनीतमध्यापयेदित्येके ॥ SS1.2.6 ततो+अग्निं त्रिः परिणीयाग्निसाक्षिकं शिष्यं ब्रूयात् कामक्रोधलोभमोहमानाहण्कारेर्ष्यापारुष्यपैशुन्यानृतालस्यायशस्यानि हित्वा नीचनखरोम्णा शुचिना कषायवाससा सत्यव्रतब्रह्मचर्याभिवादनतत्परेणा+अवश्यं भवितव्यं मदनुमतस्थानगमनशयनासनभोजनाध्ययनपरेण भूत्वा मत्प्रियहितेषु वर्तितव्यं अतो+अन्यथा ते वर्तमानस्याधर्मो भवति अफला च विद्या न च प्राकाश्यं प्राप्नोति ॥ SS1.2.7 अहं वा त्वयि सम्यग्वर्तमाने यद्यन्यथादर्शी स्यामेनोभाग्भवेयमफलविद्यश्च ॥ SS1.2.8 द्विजगुरुदरिद्रमित्रप्रव्रजितोपनतसाध्वनाथाभ्युपगतानां चात्मबान्धवानामिव स्वभैषजैः प्रतिकर्तव्यमेवं साधु भवति व्याधशाकुनिकपतितपापकारिणां च न प्रतिकर्तव्यं एवं विद्या प्रकाशते मित्रयशोधर्मार्थकामांश्च प्राप्नोति ॥ SS1.2.9 भवतश्चात्र । SS1.2.9ab कृष्णे+अष्टमी तन्निधने+अहनी द्वे शुक्ले तथा+अप्येवमहर्द्विसन्ध्यम् । SS1.2.9cd अकालविद्युत्स्तनयित्नुघोषे स्वतन्त्रराष्ट्रक्षितिपव्यथासु ॥ SS1.2.10ab श्मशानयानाद्यतनाहवेषु महोत्सवउत्पातिकदर्शनेषु । SS1.2.10cd नाध्येयमन्येषु च येषु वप्रा नाधीयते नाशुचिना च नित्यम् ॥ SS1.2 इति सुश्रुतसंहितायां सूत्रस्थाने शिष्योपनयनीयो नाम द्वितीयो+अध्यायः ॥ SS1.3.0 तृतीयो+अध्यायः । SS1.3.1 अथातो+अध्ययनसंप्रदानीयमध्यायं व्याख्यास्यामः ॥ SS1.3.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.3.3 प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु । तत्र सूत्रस्थानमध्यायाः षट्चत्वारिंशत् षोड्श निदानानि दश शारीराणि चत्वारिंशच्चिकित्सितानि अष्टौ कल्पाः तदुत्तरं षट्साष्टिः ॥ SS1.3.4ab वेदोत्पत्तिः शिष्यनयस्तथा+अध्ययनदानिकः । SS1.3.4cd प्रभाषणाग्रहरणावृतुचर्याथ यान्त्रिकः ॥ SS1.3.5ab शस्त्रावचाअरणं योग्या विशिखा क्षारकल्पनम् । SS1.3.5cd अग्निकर्मजलौकाख्यावध्यायौ रक्तवर्णनम् ॥ SS1.3.6ab दोषधातुमलाद्यानां विज्ञानाध्याय एव च । SS1.3.6cd कर्णव्यधामपक्वैषावालेपो व्रण्युपासनम् ॥ SS1.3.7ab हिताहितो व्रणप्रश्नो व्रणास्रावश्च यः पृथक् । SS1.3.7cd कृत्याकृत्यविधिर्व्याधिसमुद्देशीय एव च ॥ SS1.3.8ab विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा । SS1.3.8cd शल्योद्धृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम् ॥ SS1.3.9ab पञ्चेन्द्रियं तथा छाया स्वभावाद्वैकृतं तथा । SS1.3.9cd वारणो युक्तसेनीय आतुरक्रमभूनिकौ ॥ SS1.3.10ab मिश्रकाख्यो द्रव्यगणः संशुद्धौ शमने च यः । SS1.3.10cd द्रव्यादीनां च विज्ञानं विशेषो द्रव्यगो+अपरः ॥ SS1.3.11ab रसज्ञानं वमनार्थमध्यायो रेचनाय च । SS1.3.11cd द्रवद्द्रव्यविधिस्तद्वदन्नपानविधिस्तथा ॥ SS1.3.12ab सूचनात् सूत्रणाच्चैव सवनाच्चार्थसन्ततेः । SS1.3.12cd षट्चत्वारिंशदध्यायं सूत्रस्थानं प्रचक्षते ॥ SS1.3.13ab वातव्याधिकमर्शांसि साश्मरिश्च भगन्दरः । SS1.3.13cd कुष्ठमेहोदरा मूढो विद्रधिः परिसर्पणम् ॥ SS1.3.14ab ग्रन्थिवृद्धिक्षुद्रशूकभक्नाश्च मुखरोगिकम् । SS1.3.14cd हेतुलक्षणनिर्देशान्निदानानीति षोडश ॥ SS1.3.15ab भूतचिन्ता रजःशुद्धिर्गर्भावक्रान्तिरेव च । SS1.3.15cd व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम् ॥ SS1.3.16ab प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च । SS1.3.16cd सिराव्यधो धमनीनां गर्भिण्या व्याकृतिस्तथा ॥ SS1.3.17ab निर्दिष्टानि दशैतानि शारीराणि महर्षिणा । SS1.3.17cd विज्ञानार्थं शरीरस्य भिषजां योगिनामपि ॥ SS1.3.18ab द्विव्रणीयो व्रणः सद्यो भग्नानां वातरोगिकम् । SS1.3.18cd महावातिकमर्शांसि साश्मरिश्च भगन्दरः ॥ SS1.3.19ab कुष्ठानां महतां चापि मैहिकं पैडकं तथा । SS1.3.19cd मखुमेहचिकित्सा च तथा चोदरिणामपि ॥ SS1.3.20ab मूढगर्भचिकित्सा च विद्रधीनां विसर्पिणाम् । SS1.3.20cd ग्रन्थिवृद्ध्युपदंशानां तथा च क्षुद्ररोगिकम् ॥ SS1.3.21ab शूकदोषचिकित्सा च तथा च मुखरोगिणाम् । SS1.3.21cd शोफस्यानागतानां च निषेधो मिश्रकं तथा ॥ SS1.3.22ab वाजीकरं च यत् क्षीणे सर्वाबाधशमो+अपि च । SS1.3.22cd मेधायुष्करणं चापि स्वभावव्याधिवारणम् ॥ SS1.3.23ab निवृत्तसंतापकरं कीर्तितं च रसायनम् । SS1.3.23cd स्नेहोपयौगिकः स्वेदो वमने च विरेचने ॥ SS1.3.24ab तयोर्व्यापच्चिकित्सा च नेत्रबस्तिविभागिकः । SS1.3.24cd नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरबस्तिकः ॥ SS1.3.25ab निरूहक्रमसंज्ञश्च तथैवातुरसंज्ञकः । SS1.3.25cd धूमनस्यविधिश्चान्त्यश्चत्वारिंशदिति स्मृताः ॥ SS1.3.26ab प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च । SS1.3.26cd पर्यायास्तस्य निर्देशाच्चिकित्सास्थानमुच्यते ॥ SS1.3.27ab अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च । SS1.3.27cd सर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् ॥ SS1.3.28ab दुन्दुभेर्मूषिकाणां च कीटानां कल्प एव च । SS1.3.28cd अष्टौ कल्पाः समाख्याता विषभेषजकल्पनात् ॥ SS1.3.29ab अध्यायानां शतं विंशमेवमेतदुदीरितम् । SS1.3.29cd अतः परं स्वनाम्नैव तन्त्रमुत्तरमुच्यते ॥ SS1.3.30ab अधिकृत्य कृतं यस्मात्तन्त्रमेतदुपद्रवान् । SS1.3.30cd ओपद्रविक इत्येष तस्याग्र्यत्वान्निरुच्यते ॥ SS1.3.31ab सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु । SS1.3.31cd संविज्ञानार्थमध्याया गदानां तु प्रति प्रति ॥ SS1.3.32ab चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः । SS1.3.32cd पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च । SS1.3.33ab लेख्यभेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु । SS1.3.33cd क्रियाकल्पो+अभिघातश्च कर्णोत्थास्तच्चिकित्सितम् ॥ SS1.3.34ab घ्राणोत्थानां च विज्ञानं तद्गदप्रतिषेधनम् । SS1.3.34cd प्रतिश्यायनिषेधश्च शिरोगदविवेचनम् ॥ SS1.3.35ab चिकित्सा तद्गदानां च शालाक्यं तन्त्रमुच्यते । SS1.3.35cd नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ॥ SS1.3.36ab अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् । SS1.3.36cd पूतनायास्तथा+अन्धाया मण्डिका शीतपूतना ॥ SS1.3.37ab नैगमेशचिकित्सा च ग्रहोत्पत्तिः सयोनिजा । SS1.3.37cd कौमारतन्त्रमित्येतच्छारीरेषु च कीर्तितम् ॥ SS1.3.38ab ज्वरातिसारशोषाणां गुल्महृद्रोगिणामपि । SS1.3.38cd पाण्डूनां रक्तपित्तस्य मूर्च्छायाः पानजाश्च ये ॥ SS1.3.39ab तृष्णायाश्छर्दिहिक्कानां निषेधः श्वासकासयोः । SS1.3.39cd स्वरभेदचिकित्सा च कृम्युदावर्तिनोः प्र्थक् ॥ SS1.3.40ab विसूचिकारोचकयोर्मूत्राघातविकृच्छ्रयोः । SS1.3.40cd इति कायचिकित्सायाः शेषमत्र प्रकीर्तितम् ॥ SS1.3.41ab अमानुषनिषेधश्च तथा+आपस्मारिको+अपरः । SS1.3.41cd उन्मादप्रतिषेधश्च भूतविद्या निरुच्यते ॥ SS1.3.42ab रसभेदाः स्वस्थवृत्तिर्युक्तयस्तान्त्रिकाश्च याः । SS1.3.42cd दोषभेदा इति ज्ञेया अध्यायास्तन्त्रभूषणाः ॥ SS1.3.43ab श्रेष्ठत्वादुत्तरं ह्येतत्तन्त्रमाहुर्महर्षयः । SS1.3.43cd बह्वर्थसंग्रहाच्छ्रेष्ठमुत्तरं चापि पश्चिमम् ॥ SS1.3.44ab शालाक्यतन्त्रं कौमारं चिकित्सा कायिकी च या । SS1.3.44cd भूतविद्येति चत्वारि तन्त्रे तूत्तरसंज्ञिते ॥ SS1.3.45ab वाजीकरं चकित्सासु रसायनविधिस्तथा । SS1.3.45cd विषतन्त्रं पुनः कल्पाः शल्यज्ञानं समन्ततः ॥ SS1.3.46ab इत्यष्टाङ्गमिदं तन्त्रमादिदेवप्रकाशितम् । SS1.3.46cd विधिना+अधीत्य युञ्जाना भवन्ति प्राणदा भुवि ॥ SS1.3.47 एतद्ध्यवश्यमध्येयं अधीत्य च कर्माप्यवश्यमुपासितव्यं उभयज्ञो हि भिषक् राजार्हो भवति ॥ SS1.3.48 भवन्ति चात्र । SS1.3.48ab यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः । SS1.3.48cd स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ॥ SS1.3.49ab यस्तु कर्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः । SS1.3.49cd स सत्सु पूजां नाप्नोति वधं चार्हति राजतः ॥ SS1.3.50ab उभावेतावनिपुणावसमर्थौ स्वकर्मणि । SS1.3.50cd अर्धवेदधरावेतावेकपक्षाविव द्विजौ ॥ SS1.3.51ab ओषध्यो+अमृतकल्पास्तु शस्त्राशनिविषोपमाः । SS1.3.51cd भवन्त्यज्ञैरुपहृतास्तस्मादेतान् विवर्जयेत् ॥ SS1.3.52ab स्नेहादिष्वनभिज्ञा ये छेद्यादिषु च कर्मसु । SS1.3.52cd ते निहन्ति जनं लोभात् कुवैद्या नृपदोषतः ॥ SS1.3.53ab यस्तूभयज्ञो मतिमान् स समर्थो+अर्थसाधने । SS1.3.53cd आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनो यथा ॥ SS1.3.54 अथ वत्स तदेतदध्येयं तथा तथोपधारय मया प्रोच्यमानं अथ शुचये कृतोत्तरासङ्गायाव्याकुलयोपस्थितायाध्ययनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा ते च पदपादश्लोकाभूयः क्रमेणानुसंधेयाः एवमेकैकशो घटयेदात्मना चानुपठेत् अद्रुतमविलम्बितमविशण्कितमननुनासिकं व्यक्ताक्ष्रमपीडितवर्णमक्षिभ्रुवौष्ठहस्तैरनभिनीतं सुसंस्कृतं नात्युच्चैर्नातिनीचैश्च स्वरैः पठेत् । न चान्तरेण कश्चिद्व्रजेत् तयोरधीयानयोः ॥ SS1.3.55 भवतश्चात्र । SS1.3.55ab शुचिर्गुरुपरो दक्षस्तन्द्रानिद्राविवर्जितः । SS1.3.55cd पठन्नेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् ॥ SS1.3.56ab वाक्सौष्ठवे+अर्थविज्ञाने प्रागल्भ्ये कर्मनैपुणे । SS1.3.56cd तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः ॥ SS1.3 इति सुश्रुतसंहिताहं सूत्रस्थाने+अध्ययनसंप्रदानीयो नाम तृतीयो+अध्यायः ॥ SS1.4.0 चतुर्थो+अध्यायः । SS1.4.1 अथातः प्रभाषणीयमध्यायं व्याख्यास्यामः ॥ SS1.4.2 याथोवाच भगवान् धन्वन्तरिः ॥ SS1.4.3 अधिगतमप्यध्ययनमप्रभाषितमर्थतः खरस्य चन्दनभार इव केवलं परिश्रमकरं भवति ॥ SS1.4.4 भवति चात्र । SS1.4.4ab यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य । SS1.4.4cd एवं हि शास्त्राणि बःऊन्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ॥ SS1.4.5 तस्मात् सविंशमध्यायशतमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च कस्मात् सूक्ष्मा हि द्रव्यरसगुणवीर्यविपाकदोषधातुमलाशयमर्मसिरास्नायुसन्ध्यस्थिगर्भसंभवद्रव्यसमूहविभागास्तथा प्रनष्टशल्योद्धरणव्रणविनिश्चयभग्नविकल्पाः साध्ययाप्यप्रत्याख्येयता च विकाराणामेवमादयश्चान्ये सहस्रशो विशेषा ये विचिन्त्यमाना विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किं पुनरल्पबुद्धेः तस्मादवश्यमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च ॥ SS1.4.6 अन्यशास्त्रोपपन्नानां चार्थानामिहोपनीतानामर्थवशात्तेषां तद्विद्येभ्य एव व्याख्यानमनुश्रोतव्यं कस्मात् नह्येकस्मिन् शास्त्रे शक्यः सर्वशास्त्राणामवरोधः कर्तुम् ॥ SS1.4.7 भवन्ति चात्र । SS1.4.7ab एकं शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम् । SS1.4.7cd तस्माद्बहुश्रुतः शास्त्रं विजानीयाच्चिकित्सकः ॥ SS1.4.8ab शास्त्रं गुरुमुखोद्बीर्णमादायोपास्य चासकृत् । SS1.4.8cd यः कर्मकुरुते वैयः स वैद्यो+अन्ये तु तस्कराः ॥ SS1.4.9ab औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम् । SS1.4.9cd शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ॥ SS1.4 इति सुश्रुतसंहितायां सूत्रस्थाने प्रभाषनीयो नाम चतुर्थो+अध्यायः ॥ SS1.5.0 पञ्चमो+अध्यायः । SS1.5.1 अथातो+अग्रोपहरणीयमध्यायं व्याख्यास्यामः ॥ SS1.5.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.5.3 त्रिविधं कर्म पूर्वकर्म प्रधानकर्म पश्चात्कर्मेति तद्व्याधीं प्रति प्रत्युपदेक्ष्यामः ॥ SS1.5.4 अस्मिन् शास्त्रे शास्त्रकर्मप्राखान्याच्छस्त्रकर्मैव तावत् पूर्वमुपदेक्ष्यामस्तत्सम्भारांश्च ॥ SS1.5.5 तच्च शस्त्रकर्मा+अष्टविधं तद्यथा छेद्यं भेद्यं लेख्यं वेध्यं एष्यं आहार्यं विस्राव्यं सीव्यमिति ॥ SS1.5.6 अतो+अन्यतं कर्म चिकीर्शता वैद्येन पूर्वमेवोपकल्पयितव्यानि यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालाबूजाम्बवौष्ठपिचुप्रोतसूत्रपत्रपट्टमधुघृतवसापयस्तैलतर्पणकषायालेपनकल्कव्यजनशीतोष्णोदककटाहादीनि परिकर्मिणश्च स्निग्धाः स्थिरा बलवन्तः ॥ SS1.5.7 ततः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान् मिषजश्चार्चयित्वा कृतबलिमङ्गलस्वस्तिवाचनं लघुभुक्तवन्तं प्राङ्नुखमातुरमुपवेश्य यन्त्रयित्वा प्रत्य्ङ्नुखो वैद्यो मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन् अनुलोमं शस्त्रं निदध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु च महत्स्वपि च पाकेषु द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वा शस्त्रपदमुक्तम् ॥ SS1.5.8 तत्रायतो विषालः समः सुविभक्तो निराश्रय इति व्रणगुणाः SS1.5.9 भवत्श्चात्र । SS1.5.9ab आयतश्च विशालश्च सुविभक्तो निराश्रयः । SS1.5.9cd प्राप्तकालकृतश्चापि व्रणः कर्मणि शस्यते ॥ SS1.5.10ab शौर्यमाशुक्रिया शस्त्रतैक्ष्ण्यमस्वेदवेपथु । SS1.5.10cd असंमोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते ॥ SS1.5.11 एकेन वा व्रणेना+अषुध्यमाने ना+अन्तरा बुद्ध्या+अवेक्ष्यापरान् व्रणान् कुर्यात् ॥ SS1.5.12 भवति चात्र । SS1.5.12ab यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च । SS1.5.12cd तत्र तत्र व्रणं कुर्याद्यथा दोषो न निष्ठति ॥ SS1.5.13 तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षाकुक्षिवङ्क्षणेषु तियक् छेद उक्तः ॥ (?SS1.5.14ab चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् । SS1.5.14cd अर्धचन्द्राकृतींश्चापि गुदे मेढ्रे च बुद्धिमान् ॥) SS1.5.15 अन्यथा तु सिरास्नायुच्छेदनं अतिमात्रं वेदना चिराद्व्रणसंरोहो मांसकन्दीप्रादुर्भावश्चेति ॥ SS1.5.16 मूढगर्भोदरार्शो+अश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ॥ SS1.5.17 ततः शस्त्रमवचार्य शीताभिरद्भिरातुरमाश्वास्य समन्तात् परिपीड्याङ्गुल्या व्रणमभिमृद्य(आ.ज्य) प्रक्षाल्य कषायेण प्रोतेनोदकमादाय तिलकल्कमधुसर्पिःप्रगाढामौषधयुक्तां नातिस्निग्धां नातिरूक्षां वर्तिं प्रणिदध्यात् ततः कल्केनाच्छाद्य घनां कवलिकां दत्त्वा वस्त्रपट्टेन बध्नीयात् वेदनारक्षोघ्नैर्धूपैर्धूपयेत् रक्षोघ्नैश्च मन्त्न्रै रक्षां कुर्वीत ॥ SS1.5.18 ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रविमिश्रैराज्ययुक्तैर्धूपयेत् आज्यशेषेण चास्य प्राणान् समालभेत ॥ SS1.5.19 उदकुम्भाच्चापो गृहीत्वाप्रोक्षयन् रक्षाकर्म कुयात् //तद्वक्ष्यामः SS1.5.20ab कृत्यानांप्रतिघातार्थं तथा रक्षोभयस्य च । SS1.5.20cd रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम् ॥ SS1.5.21ab नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः । SS1.5.21cd अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा ॥ SS1.5.22ab पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः । SS1.5.22cd दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः ॥ SS1.5.23ab पान्तु त्वां मुनयो ब्राहया दिव्या राजर्षयस्तथा । SS1.5.23cd पर्वताश्चैव नद्यश्च सर्वाः सर्वे च सागराः ॥ SS1.5.24ab स्ग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च । SS1.5.24cd सोमो व्यानमपान ते पर्जन्यः परिरक्षतु ॥ SS1.5.25ab उदानं विद्युतः पान्तु समानं स्तनयित्नवः । SS1.5.25cd बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ॥ SS1.5.26ab कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रो+अभिरक्षतु । SS1.5.26cd प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥ SS1.5.27ab चक्षुः सूर्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः । SS1.5.27cd नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥ SS1.5.28ab रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा । SS1.5.28cd आकाशं खानि ते पातु देहां तव वसुन्धरा ॥ SS1.5.29ab वैष्वानरः शिरः पातु विष्णुस्तव पराक्रमम् । SS1.5.29cd पौरुशं पुरुषश्रेष्ठो ब्रह्मा+आत्मानं ध्रुवो भ्रुवौ ॥ SS1.5.30ab एता देहे विशेषेण तव नित्या हि देवताः । SS1.5.30cd एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥ SS1.5.31ab स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम् । [SS1.5.31cd स्वस्ति ते चन्द्रसूर्यौ च स्वस्ति नारदपर्वतौ /] SS1.5.31ef स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः ॥ SS1.5.32ab पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव । SS1.5.32cd ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥ SS1.5.33 इति स्वाहा ॥ SS1.5.33ab एतैर्वेदात्मकैर्मन्त्रैः इऋत्याव्याधिविनाशनैः । SS1.5.33cd मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ॥ SS1.5.34 ततः कृतरक्षमातुरमागारं प्रवेश्य आचारिकमादिशेत् ॥ SS1.5.35 ततस्तृतीये+अहनि विमुच्यैवमेव बध्नीयाद्वस्त्रपट्टेन न चैनं त्वरमाणो+अपरेद्युर्मोक्षयेत् ॥ SS1.5.36 द्वितीयदिवसपरिमोक्षणाद्विग्रथितो व्रणश्चिरादुपसंरोहति तीव्ररुजश्च भवति ॥ SS1.5.37 अत ऊर्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धाहाराचारान् वेदध्यात् ॥ SS1.5.38 न चैनं त्वरमाणः सान्तर्दोषं रोपयेत् स ह्यल्पेनाप्यपचारेणाभ्यन्तरमुत्सङ्गं कृत्वा भूयो+अपि विकरोति । SS1.5.39 भवन्ति चात्र ॥ SS1.5.39ab तस्मादन्तर्बहिश्चैव सुशुद्धं रोपयेद्व्रणम् । SS1.5.39cd रूढे+अप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् । SS1.5.39ef हर्षं क्रोधं भयं चापि यावत् स्थैर्योपसंभवात् ॥ SS1.5.40ab हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् । SS1.5.40cd त्र्यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ॥ SS1.5.41ab अतिपातिषु रोगेषु नेच्छेद्विधिमिमं भिषक् । SS1.5.41cd प्रदीप्तागारवच्छीघ्रं तत्र कुर्यात् प्रतिक्रियाम् ॥ SS1.5.42ab यावेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः । SS1.5.42cd घृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ॥ SS1.5 इति सुश्रुतसंहितायां सूत्र्स्थाने+अग्रोपहरणीयो नाम पञ्चमो+अध्यायः ॥ SS1.6.0 शष्ठो+अध्यायः । SS1.6.1 अथात ऋतुचर्यमध्यायं व्याख्यास्यामः ॥ SS1.6.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.6.3 कालो हि नाम भगवान् स्वयम्भुरनादिमध्यनिधनो+अत्र रसव्यापत्सम्पत्ती जीवितमरणे च मनुष्याणामायत्ते । स सूक्ष्मामपि कलां न लीयत इति कालः संकलयति कालयति वा भूतानीति कालः ॥ SS1.6.4 तस्य संवत्सरात्मनो भगवानादित्यो गतिविशेषेण निमेषकाष्ठाकलामुहूर्ताहोरात्रपक्षमासर्त्वयनसंवत्सरयुगप्रविभागं करोति ॥ SS1.6.5 तत्र लघ्वक्षरोच्चारणमात्रो+अक्षिनिमेषः पञ्चदशा+अक्षिनिमेषाः काष्ठा त्रिंशत्काष्ठाः कला विंशतिकलो मुहूर्तः कलादशभागश्च त्रिंशन्मुहूर्तमहोरात्रं पञ्चदशाहोरात्राणि पक्षः स च द्विविधः शुक्लः कृष्णश्च तौ मासः ॥ SS1.6.6 तत्र माघादयो द्वादश मासाः संवत्सरः द्विमासिकमृतुं कृत्व षडृतवो भवन्ति ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः तेषं तपस्तप्स्यौ शिशिरः मधुमाधवौ वसन्तः शुचिशुक्रौ ग्रीष्मः नभोनभस्यौ वर्शाः इषोर्जौ शरत् सहःसहस्यौ हेमन्त इति ॥ SS1.6.7 त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः कालविभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरं च । तयोर्दक्षिणं वर्षाशरद्धेमन्ताः तेषु भगनानाप्यायते सोमः अम्ललवणमधुराश्च रसा बलवन्तो भवन्ति उत्तरोत्तरं च सर्वप्राणिनां बलमभिवर्धते । उत्तरं च शिशिरवसन्तग्रीष्माः तेषु भगवानाप्यायते+अर्कः तिक्तकषायकटुकाश्च रसा बलवन्तो भवन्ति उत्तरोत्तरं च सर्वप्राणिनां बलमपहीयते ॥ SS1.6.8 भवति चात्र । SS1.6.8ab शीतांशुः क्लेदयत्युर्वीं विवस्वान् शोषयत्यपि । SS1.6.8cd तावुभावपि संश्रित्य वायुः पालयति प्रजाः ॥ SS1.6.9 अथ खल्वयने द्वे युगपत् संवत्सरो भवति ते तु पञ्च युगमिति संज्ञां लभन्ते स एष निमेषादिर्युगपर्यन्तः कालश्चक्रवत् परिवर्तमानः कालचक्रमुच्यत इत्येके ॥ SS1.6.10 इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः षडृतवो भवन्ति दोषोपचयप्रकोपोपशमनिमित्तं ते तु भाद्रपदाद्येन द्विमासिकेन व्याख्याताः तद्यथा भाद्रपदाश्वयुजौ वर्षाः कार्तिकमार्गशीर्षौ शरत् पौषमाघौ हेमन्तः फाल्गुनचैत्रौ वसन्तः वैशाखज्येष्ठौ ग्रीष्मः आषाढश्रावणौ प्रावृडिति ॥ SS1.6.11 तत्र वर्षास्वोषधयस्तरुण्यो+अल्पवीर्या आपश्चाप्रसन्नाः क्षितिमलप्रायाः ता उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टम्भिताग्नीनां विदह्यन्ते विदाहात् पित्तसंचयमापादयन्ति स संचयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्के+अर्ककिरणप्रविलायितः पैत्तिकान् व्याधीन् जनयति । ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रसन्नाः स्निग्धा अत्यर्थं गुर्व्यश्च ता उपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिनामविदग्धाः स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मसंचयमापादयन्ति स संचयो वसन्ते+अरक्रश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीन् जनयति । ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो भवन्त्यापश्च ता उपयुज्यमानाः सूर्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुत्वाद्वैशद्याच्च वायोः संचयमापाद्यन्ति स संचयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातवर्षेरितो वातिकान् व्याधीन् जनयति । एवमेष दोषाणां संचयप्रकोपहेतुरुक्तः ॥ SS1.6.12! SS1.6.13 तत्र वर्शाहेमन्तग्रीष्मेषु संचितानां दोषाणां शरद्वसन्तप्रावृट्सु च प्रकुपितानां निर्हरणं कर्तव्यम् ॥ SS1.6.14 तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते श्लैष्मिकाणां निदाघे वातिकानां शरदि स्वभावत एव त एते संचयप्रकोपोपशमा व्याख्याताः ॥ SS1.6.15 तत्र पूर्वाह्णे वसन्तस्य लिङ्गं मध्याह्ने ग्रीष्मस्य अपराह्णे प्रावृषः प्रदोषे वार्षिकां शारदमर्धरात्रे प्रत्युषसि हैमन्तमुपलक्षयेत् एवमहोरात्रमपि वर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपशमैर्जानीयात् ॥ SS1.6.16 तत्र अव्यापन्नेष्वृतुष्वव्यापन्ना ओषधयो भवन्त्यापश्च ता उपयुज्यमानाः प्राणायुर्बलवीर्यौजस्कर्यो भवन्ति ॥ SS1.6.17 तेषां पुनर्व्यापदो+अदृष्टकारिताः षीतोष्णवातवर्षाणि खलु विपरीतान्योषधीर्व्यापादयन्त्यपश्च ॥ SS1.6.18 तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति ॥ SS1.6.19 तत्र अव्यापन्नानामोषधीनामपां चोपयोगः ॥ SS1.6.20 कदाचिदव्यापन्नेष्वप्यृतुषु कृत्याभिशापरक्षःक्रोधाधर्मैरुपध्वस्यन्ते जनपदाः विषौषधिपुष्पगन्धेन वायुनोपनीतेनाक्रम्यते तो देशस्तत्र दोषप्रकृत्यविशेषेण कासश्चासवमथुप्रतिश्यायशिरोरुग्ज्वरैरुपतप्यन्ते ग्रहनक्षत्रचरितैर्वा गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावैर्वा ॥ SS1.6.21 तत्र स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमङ्गलजपहोमोपहारेज्याञ्जलिनमस्कारतपोनियमदयादानदीक्षाभ्युपगमदेवताब्राह्मणगुरुपरैर्भवितव्यं एवं साधु भवति ॥ SS1.6.22 अत ऊर्ध्वमव्यापन्नानामृतूनां लक्षणान्युपदेक्ष्यामः ॥ SS1.6.23ab वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः । SS1.6.23cd छन्नस्तुषारैः सविया हिमानद्धा जलाशयाः ॥ SS1.6.24ab दर्पिता ध्वाङ्क्षखङ्गाह्वमहिषोरभ्रकुञ्जराः । SS1.6.24cd रोध्रप्रियङ्गुपुन्नागाः पुष्पिता हिमसाह्वये ॥ SS1.6.25ab शिशिरे शीतमधिकं वातवृष्ट्याकुला दिशः । SS1.6.25cd शेषं हेमन्तवत् सर्वं विज्ञेयं लक्षणं बुधैः ॥ SS1.6.26ab सिद्धविद्याधरवधूचरणालक्तकाङ्किते । SS1.6.26cd मलये चन्दनलतापरिष्वङ्गाधिवासिते ॥ SS1.6.27ab वाति कामिजनानन्दजननो+अनङ्गदीपनः । SS1.6.27cd दम्पत्योर्मानभिदुरो वसन्ते दक्षिणो+अनिलः ॥ SS1.6.28ab दिशो वसन्ते विमलाः काननैरुपशोभिताः । SS1.6.28cd किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः ॥ SS1.6.29ab कोकिलाषट्पदगणैरुपगीता मनोहराः । SS1.6.29cd दक्षिणानिलसंवीताः सुमुखाः पल्लवोज्ज्वलाः ॥ SS1.6.30ab ग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैरृतो+असुखः । SS1.6.30cd भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव ॥ SS1.6.31ab भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः । SS1.6.31cd ध्वस्तवीरुत्तृणलता विपर्णाङ्कितपादपाः ॥ SS1.6.32ab प्रावृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः । SS1.6.32cd अम्बुदैर्विद्युदुद्द्योतप्रस्रुतैस्तुमुलस्वनैः ॥ SS1.6.33ab कोमलश्यामशष्पाढ्या शक्रगोपोज्ज्वला मही । SS1.6.33cd कदम्बनीपकुटजसर्जकेतकिभूषिता ॥ SS1.6.34ab तत्र वर्षसु नद्यो+अम्भश्छन्नो{O.-t}खाततटद्रुमाः । SS1.6.34cd वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः ॥ SS1.6.35ab भूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता । SS1.6.35cd नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः ॥ SS1.6.36ab बभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः । SS1.6.36cd तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः ॥ SS1.6.37ab पङ्कशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषु भूः । SS1.6.37cd बाणसप्ताह्वबन्धूककाशासनविराजिता ॥ SS1.6.38ab स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः । SS1.6.38cd विषमेष्वपि वा दोषाः कुप्यन्त्यृतुषु देहिनाम् ॥ SS1.6.39ab हरेद्वसन्ते श्लेष्माणं पित्तं शरदि निर्हरेत् । SS1.6.39cd वर्षासु शमयेद्वायुं प्राग्विकारसमुच्छ्रयात् ॥ SS1.6 इति सुश्रुतसंहितायां सूत्रस्थाने ऋतुचर्या नाम षस्ठो+अध्यायः ॥ SS1.7.0 सप्तमो+अध्यायः । SS1.7.1 अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः ॥ SS1.7.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.7.3 यन्त्रशतमेकोत्तरं अत्रहस्तमेव प्रधानतमं यन्त्राणामवगच्छ (?.किं कारणं यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव ) तदधीनत्वाद्यन्त्रकर्मणाम् ॥ SS1.7.4 तत्र मनःशरीराबाधकराणि शल्यानि तेषामाहरणोपायो यन्त्राणि ॥ SS1.7.5 तानि षट्प्रकाराणि तद्यथा स्वस्तिकयन्त्राणि संदंशयन्त्राणि तालयन्त्राणि नाडीयन्त्राणि शलाकायन्त्राणि उपयन्त्राणि चेति ॥ SS1.7.6 तत्र चतुर्विंशतिः स्वस्तिकयन्त्राणि द्वे संदंशयन्त्रे द्वे एव तालयन्त्रे विंशतिर्नाड्यः अष्टाविंशतिः शलाकाः पन्ञ्चविंशतिरुपयन्त्राणि ॥ SS1.7.7 तानि प्रायशो लौहानि भवन्ति तत्प्रतिरूपकाणि वा तदलाभे ॥ SS1.7.8 तत्र नानाप्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां प्रायशः सदृशानि तस्मात्तत्सारूप्यादागमादुपदेशादन्ययन्त्रदर्शनाद्युक्तितश्च कारयेत् ॥ SS1.7.9ab समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च । SS1.7.9cd सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ॥ SS1.7.10 तत्र स्वस्तिकयन्त्राणि अष्टादशाङ्गुलप्रमाणानि सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगैरिवारुककाककङ्ककुररचासभासशशघात्युलूकचिल्लिश्येनगृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्णावभञ्जननन्दि(आ.न्दी)मुखमुखानि मसूराकृतिभिः कीलैरवबद्धानि मूले+अङ्कुशवदावृत्तवारङ्गाणि अस्थिविदष्टशल्योद्धरणार्थमुपदिश्यन्ते ॥ SS1.7.11 सनिग्रहो+अनिग्रहश्च संदंशौ षोडशाङ्गुलौ भ्वतः तौ स्वङ्नांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ॥ SS1.7.12 तालयन्त्रे द्वादशाङ्गुले मत्स्यतालवदेकतालद्वितालके कर्णनासानाडीशल्यानामाहरणार्थम् ॥ SS1.7.13 नाडीयन्त्राणि अप्यनेकप्रकाराणि अनेकप्रयोजनानि एकतोमुखान्युभयतोमुखानि च तानि स्रोतोगतशल्योद्धरणार्थं रोगदर्शनार्थं आचूषणार्थं क्रियासौकर्यार्थं चेति तानि स्रोतोद्वारपरिणाहानि यथायोगदीर्घाणि च । तत्र भगन्दरार्शोव्रणबस्त्युत्तरबस्तिमूत्रवृद्धिदकोदरधूमनिरुद्धप्रकशसन्निरुद्धगुदयन्त्राण्यलाबूशृङ्गयन्त्राणि चोप्ररिष्टाद्वक्ष्यामः ॥ SS1.7.14 शलाकायन्त्राण्यपि नानाप्रकाराणि नानाप्रयोजनानि यथायोगपरिणाहदीर्घाणि च तेषां गण्डूपदसर्पफणशरपुङ्खबडिशमुखे द्वे द्वे एषणव्यूहनचालनाहरणार्थमुपदिश्येते मसूरदलमात्रमुखे द्वे किंचिदानताग्रे स्रोतोगतशल्योद्धरणार्थं षट् कार्पासकृतोष्णीषाणि प्रमार्जनक्रियासु त्रीणि दर्व्याकृतीनि खल्लमुखानि क्षारौषधप्रणिधानार्थं त्रीण्यन्यानि जाम्बववदनानि त्रीण्यङ्कुशवदनानि षडेवाग्निकर्मस्वभिप्रेतानि नासार्बुदहरणार्थमेकं कोलास्थिदलमात्रमुखं खल्लतीक्ष्णोष्ठं अञ्जनार्थमेकं कलायपरिमण्डलमुभुयतो मुकुलाग्रं मूत्रमार्गविशोधनार्थमेकं मालतीपुष्पवृन्ताग्रप्रमाणपरिमण्डलमिति ॥ SS1.7.15 उपयन्त्राण्यपि-रज्जुवेणिकापट्टचर्मान्तवल्कललतावस्त्राष्ठीलाश्ममुद्गरपाणिपादतलाङ्गुलिजिह्वादन्तनखमुखबालाश्वकटकशाखाष्ठीवनप्रवाहणहर्षायस्कान्तमयानि क्षाराग्निभेषजानि चेति ॥ SS1.7.16ab एतानि देहे सर्वस्मिन् देहस्यावयवे तथा । SS1.7.16cd संधौ कोष्ठे धमन्यां च यथायोगं प्रयोजयेत् ॥ SS1.7.17 यन्त्रकर्माणि तु निर्घातनपूरणबन्धनव्यूहनवर्तनचालनविवर्तनविवरणपीडनमार्गविशोधनविकर्षणाहरणाञ्छनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषणदारणर्जूकरणप्रक्षालनप्रधमनप्रमार्जनानि चतुर्विंशतिः ॥ SS1.7.18ab स्वबुद्ध्या चापि विभजेद्यन्त्रकर्माणि बुद्धिमान् । SS1.7.18cd असंख्येयविकल्पत्वाच्छल्यानामिति निश्चयः ॥ SS1.7.19 तत्र अतिस्थूलं असारं अतिदीर्घं अतिह्रस्वं अग्राहि विषमग्राहि वक्रं शिथिलं अत्युन्नतं मृदुकीलं मृदुमुखं मृदुपाशमिति द्वादश यन्त्रदोषाः ॥ SS1.7.20ab एतैर्दोषैर्विनिर्मुक्तं यन्त्रमष्टादशाङ्गुलम् । SS1.7.20cd प्रशस्तं भिषजा ज्ञेयं तद्धि कर्मसु योजयेत् ॥ SS1.7.21ab दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः । SS1.7.21cd निर्हरेत्तु शनैः शल्यं श(आ.शा)स्त्रयुक्तिव्यपेक्षया ॥ SS1.7.22ab नि(आ.वि)वर्तते साध्ववगाहते च शल्यं निगृह्योद्धरते च यस्मात् ॥ SS1.7.22cd यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधि(आ.वि)कारि चैव ॥ SS1.7 इति सुश्रुतसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम सप्तमो+अध्यायः ॥ SS1.8.0 अष्टमो+अध्यायः । SS1.8.1 अथातः शस्त्रावचारणीयमध्यायं व्याख्यास्यामः ॥ SS1.8.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.8.3 विंशतिः शास्त्राणि तद्यथा मण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्धधारसूचीकुशपत्राटीमुखशरारिमौखान्तर्मुखत्रिकूर्चककुठारिकाव्रीहिमुखारावेतसपत्रकबडिशदन्तशङ्क्वेषण्य इति ॥ SS1.8.4 तत्र मण्डलाग्रकरपत्रे स्यातां छेदने लेखने च वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्धधाराणि छेदने भेदने च सूचीकुशपत्राटीमुखशरारिमुखान्तर्मुखत्रिकूर्चकानि विस्रावणे कुठारिकाव्रीहिमुखारावेतसपत्रकाणि व्यधने सूची च बडिशं दन्तशङ्कुश्चाहरणे एषण्येषणे आनुलोभ्ये च सूच्यः सीवने इत्यष्टविधे कर्मण्युपयोगः शस्त्राणां व्याक्ख्यातः ॥ SS1.8.5 तेषमथ यथायोगं ग्रहणसमासोपायः कर्मसुवक्ष्यते तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे गृह्णीयाद्भेदनान्येवं सर्वाणि वृद्धिपत्रं मण्डलाग्रं च किंचिदुत्तानेन पाणिना लेखने बहुशो+अवचार्यं वृन्ताग्रे विस्रावणानि विशेषेण तु बालवृद्धसुकुमारभीरुनारीणां राज्ञां राजपुत्राणां च त्रिकूर्चकेन विस्रावयेत् तलप्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखं कुठारिकां वामहस्तन्यस्तामितरहस्तमध्यमाङ्गुल्या+अङ्गुष्ठविष्टब्धया+अभिहन्यात् आराकरपत्रैषण्यो मूले शेषाणि तु यथायोगं कृह्णीयात् ॥ SS1.8.6 तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ॥ SS1.8.7 तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्ते (? प्रदेशिन्यग्रपर्वप्रदेशप्रमाणा मुद्रिका दशाङ्गुला शरारिमुखी सा च कर्तरीति कथ्यते /) शेषाणि तु षडङ्गुलानि ॥ SS1.8.8 तानि सुग्रहाणि सुलोहानि सुधाराणि सुरूपाणि सुसमाहितमुखाग्राणि अकरालानि चेति शस्त्रसंपत् ॥ SS1.8.9 तत्र वक्रं कुण्ठं खण्डं खरधारं अतिस्थूलं अतितुच्छं अतिदीर्घं अतिह्रस्वं इत्यष्टौ शस्त्रदोषाः । अतो विपरीतगुणमाददीत अन्यत्र करपत्रात् तद्धि खरधारमस्थिच्छेदनार्थम्॥ SS1.8.10 तत्र धारा भेदनानां मासूरी लेखनानामर्धमासूरी व्यधनानां विस्रावणानां च कैशिकी छेदनानामर्धकैशिकीति ॥ SS1.8.11 बडिशं दन्तशङ्कुश्चानताग्रे । तीक्ष्णकण्टकप्रथमयवपत्रमुख्येषणी (? गण्डूपदाकारमुखी च ) ॥ SS1.8.12 तेषां पायना त्रिविधा क्शारोदकतैलेषु । तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु उदकपायितं मांसच्छेदनभेदनपाटनेषु तैलपायितं सिराव्यधनस्नायुच्छेदनेषु ॥ SS1.8.13 तेषां निशानार्थं श्लक्ष्णशिला माषवर्णा धारासंस्थापनार्थं शाल्मलीफलकमिति ॥ SS1.8.14 भवति चात्र । SS1.8.14ab यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् । SS1.8.14cd सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत् ॥ SS1.8.15 अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकोग्निक्षारनखगोजीशेफालिकाशाकपत्रकरीरबालाङ्गुलय इति ॥ SS1.8.16ab शिषूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत् । SS1.8.16cd त्वक्सारादिचतुर्वर्गं छेद्ये च बुद्धिमान् ॥ SS1.8.17ab आहार्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत् । SS1.8.17cd विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम् ॥ SS1.8.18ab ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्च ये । SS1.8.18cd गोजीशेफालिकाशाकपत्रैर्विस्रावयेत्तु तान् ॥ SS1.8.19ab एष्येष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः । SS1.8.19cd शस्त्राण्येतानि मतिमान् शुद्धशैक्यायसानि तु । SS1.8.19ef कारयेत् करणप्राप्तं कर्मारं कर्मकोविदम् ॥ SS1.8.20ab प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः । SS1.8.20cd तस्मात् परिचयं कुर्याच्छस्त्राणां ग्रहणे सदा ॥ SS1.8 इति सुश्रुतसंहितायां सूत्रस्थाने शस्त्रावचारणीयो नामाष्टमो+अध्यायः ॥ SS1.9.0 नवमो+अध्यायः । SS1.9.1 अथातो योग्यासूत्रीयमध्यायं व्याख्यास्यामः ॥ SS1.9.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.9.3 अधिगतसर्वशास्त्रार्थमपि शिष्यं योग्यां कारयेत् । स्नेहादिषु छेद्यादीषु च कर्मपथमुपदिशेत् । सुबहुश्रुतो+अप्यकृतयोग्यः कर्मस्वयोग्यो भवति ॥ SS1.9.4 तत्र पुष्पफलालाबूकालिन्दकत्रपुसइ(आ.सो)र्वारुकर्कारुकप्रभृतिषु छेद्यविशेषान् दर्शयेत् उत्कर्तनपरिकर्तनानि चोपदिशेत् दृतिबस्तिप्रसेवकप्रभृतिषूदकपङ्कपूर्णेषु भेद्ययोग्यां सरोम्णि चर्मण्यातते लेख्यस्य मृतपशुसिरासूत्पलनालेषु च वेध्यस्य घुणोपहतकाष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य पनसबिम्बीबिल्वफलमज्जमृतपशुदन्तेष्वाहार्यस्य मधूच्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्यस्य सूक्ष्मघनवस्त्रान्तयोर्मृदुचर्मान्तयोश्च सीव्यस्य पुस्तमयपुरुशाङ्गप्रत्यङ्गविशेषेषु बन्धनयोग्यां मृदुचर्ममांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्यां मृदुषु मांसखण्डेष्वग्निक्षारयोग्यां उदकपूणघटपार्श्वस्रोतस्यलाबूमुखादिषु च नेत्रप्रणिधानबस्तिव्रणबस्तिपीडनयोग्यामिति ॥ SS1.9.5 भवतश्चात्र । SS1.9.5ab एवमादिषु मेधावी योग्यार्हेषु यथाविधि । SS1.9.5cd द्रव्येषु योग्यां कुर्वाणो न प्रमुह्यति कर्मसु ॥ SS1.9.6ab तस्मात् कौशलमन्विच्छन् शस्त्रक्षाराग्निकर्मसु । SS1.9.6cd यस्य यत्रेह साधर्म्यं तत्र योग्यां समाचरेत् ॥ SS1.9 इति सुश्रुतसंहितायां सूत्रस्थाने योग्यासूत्रीयो नाम नवमो+अध्यायः ॥ SS1.10.0 दशमो+अध्यायः । SS1.10.1 अथातो विशिखानुप्रवेशनीयमध्यायं व्याख्यास्यामः ॥ SS1.10.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.10.3 अधिगततन्त्रेणोपासिततन्त्रार्थेन दृष्टकर्मणा कृतयोग्येन शास्त्रं निगदता राजानुज्ञातेन नीचनखरोम्णा षुचिना शुक्लवस्त्रपरिहितेन छत्रवता दण्डहस्तेन सोपानत्केनानुद्धतवेशेन सुमनसा कल्याणाभिव्याहारेणाकुहकेन बन्धुभूतेन भूतानां सुसहायवता वैद्येन निशिखा+अनुप्रवेष्टव्या ॥ SS1.10.4 ततो दूतनिमित्तशकुनमङ्गलानुलोम्येनातुरगृहमभिगम्य उपविश्य आतुरमभिपश्येत् स्पृशेत् पृच्छेच्च त्रिभिरेतैर्विज्ञानोपायै रोगाः प्रायशो वेदितव्या इत्येके तत्तु न सम्यक् षड्विधो हि रोगाणां विज्ञानोपायः तद्यथा पञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति ॥ SS1.10.5 तत्र श्रोत्रेन्द्रियविज्ञेया विशेषा रोगेषु व्रणास्रावनिज्ञानीयादिषु वक्ष्यन्ते तत्र सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छति इत्येवमादयः स्पर्शनेन्द्रियविज्ञेयाः शीतोष्णश्लक्ष्णकर्कशमृदुकठिनत्वादयः स्पर्शविशेषा ज्वरशोफादेषु चक्षुरिन्द्रियविज्ञेयाः शरीरोपचयापचयायुर्लक्षणबलवर्णविकारादयः रसनेन्द्रियविज्ञेयाः प्रमेहादिषु रसविशेषाः घ्राणेन्द्रियविज्ञेया अरिष्टलिङ्गादिषु व्रणानामव्रणानां च गन्धविशेषाः प्रश्नेन च विजानीयाद्देशं कालं जातिं सात्म्यमातङ्कसमुत्पत्तिं वेदनासमुच्छ्रायं बलमन्तरग्निं वातमूत्रपुरीषाणां प्रवृत्त्यप्रवृत्ती कालप्रकर्षादींश्च विशेषान् । आत्मसदृशेषु विज्ञानाभ्युपायेषु तत्स्थानीयैर्जानीयात् ॥ SS1.10.6 भवति चात्र । SS1.10.6ab मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च । SS1.10.6cd तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ॥ SS1.10.7 यापयेत् असाध्यान्नोपक्रमेत् परिसंवत्सरोत्थितांश्च विकारान् प्रायशो वर्जयेत् ॥ SS1.10.8 तत्र साध्या अपि व्याधयः प्रायेणैषां दुश्चिकित्स्यतमा भवन्ति । तद्यथा श्रोत्रियनृपतिस्त्रीबालवृद्धभीरुराजसेवककितवद्रुबलवैद्यविदग्धव्याधिगोपकदरिद्रकृपणक्रोधनानामनात्मवतामनाथानां च एवं निरूप्य चिकित्सां कुर्वन् धर्मार्थकामयशांसि प्राप्नोति ॥ SS1.10.9 भवति चात्र । SS1.10.9ab स्त्रीभिः सहास्यां संवासं परिहासं च वर्जयेत् । SS1.10.9cd दत्तं च ताभ्यो नादेयमन्नादन्यद्भिषग्वरैः ॥ SS1.10 इति सुश्रुतसंहितायां सूत्रस्थाने विशिखानुप्रवेशनीयो नाम दशमो+अध्यायः ॥ SS1.11.0 एकादशो+अध्यायः । SS1.11.1 अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः ॥ SS1.11.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.11.3 शस्त्रानुशस्त्रेभ्यः क्षारः प्रधानतमः छेद्यभेद्यलेख्यकरणात्त्रिदोषघ्नवाद्विशेषक्रियावचारणाच्च ॥ SS1.11.4 तत्र क्षरणात् क्षणनाद्वा क्षारः ॥ SS1.11.5 नानौषधिसमवायात्त्रिदोषघ्नः शुक्लत्वात् सौम्यः तस्य सौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा स खल्वाग्नेयौषधिगुणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्णः प(आ.पा)चनो विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनः कृम्यामकफकुष्ठविषमेदसामुपहन्ता पुंस्त्वस्य चातिसेवितः ॥ SS1.11.6 स द्विविधः प्रतिसारणीयः पानीयश्च ॥ SS1.11.7 तत्र प्रतिसारणीयः कुष्ठकिटिभदद्रुमण्डलकिलासभगन्दरार्बुदार्शोदुष्टव्रणनाडीचर्मकीलतिलकालकन्यच्छव्यङ्गमशकबाह्यविद्रधिकृमिविषादिषूपदिश्यते सप्तसु च मुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्तवैदर्भेषु तिसृषु च रोहिणीषु एतेष्वेवानुशस्त्रप्रणिधानमुक्तम् ॥ SS1.11.8 पानीयस्तु गरगुल्मोदराग्निसङ्गाजीर्णारोचकानाहशर्कराश्मर्याभ्यन्तरविद्रधिकृमिविषार्शःसूपयुज्यते ॥ SS1.11.9 अहितस्तु रक्तपित्त(आ.त्ति)ज्वरितपित्तप्रकृतिबालवृद्धदुर्बलभ्रममदमूर्च्छातिमिरपरीतेभ्यो+अन्येभ्यश्चैवंविधेभ्यः ॥ SS1.11.10 तं चेतरक्षारवद्दग्ध्वा परिस्रावयेत् तस्य विस्तरो+अन्यत्र ॥ SS1.11.11 अथेतरस्त्रिविधो मृदुर्मध्यस्तीक्ष्णश्च । तं चिकीर्षुः शरदि गिरिसानुजं शुचिरुपोष्य प्रशस्ते+अहनि प्रशस्तदेशजातमनुपहतं मध्यमवयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाटयित्वा स्वण्डशः प्रकल्प्यावपाट्य निर्वाते देशे निचितिं कृत्वा सुधाशर्कराश्च प्रक्षिप्य निलनालैरादीपयेत् । अथोपशान्ते+अग्नौ तद्भस्म पृथग्गृह्णीयाद्भस्मशर्कराश्च । अथानेनैव विधानेन कुटजपलाशाश्वकर्णपारिभद्रकबिभीतकारग्वधतिल्वकार्कस्नुह्यपामार्गपाटलानक्तमालवृषकदलीचित्रकपूतीकेन्द्रवृक्षास्फोताश्वमारकसप्तच्छदाग्निमन्थगुञ्जाश्चतस्रश्च कोशातकीः समूलफलपत्रशाखा दहेत् । ततः क्षारद्रोणमुदकद्रोणैः षड्भिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिकृत्वः परिस्राव्य महति कटाहे शनैर्दर्व्या+अवघट्टयन् विपचेत् । स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रे परिस्राव्येतरं विभज्य पुनरग्नाविधिश्रयेत् । तत एव चक्षारोदकात् कुडवमध्यर्धं वा+अपनयेत् । ततः कटशर्कराभस्मशर्कराक्षीरपाकशङ्खनाभीरग्निवर्णाः कृत्वा+आयसे पात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रोणे+अष्टपलसंमितं शङ्खानाभ्यादीनां प्रमाणं प्रतिवाप्य सततमप्र्मत्तश्चैनमवघट्टयन् विपचेत् । स यथा नातिसान्द्रो नातिद्रवश्च भवति तथा प्रयतेत । अथैनमागतपाकमवतार्यानुगुप्तमायसे कुम्भे संवृतमुखे निदध्यादेष मध्यमः ॥ SS1.11.12 एष एवाप्रतीवापः पक्वः संव्यूहिमो सृदुः ॥ SS1.11.13 प्रतीवापे यथालाभं दन्तीद्रवन्तीचित्रकलाङ्गलकीपूतिकप्रवालतालपत्रीविडसुवर्चिकाकनकक्षीरीहिङ्गुवचातिविषाः समाः श्लक्ष्णचूर्णाः शुक्तिप्रमाणाः प्रतीवापः । स एव सप्रतीवापः पक्वः पाक्यस्तीक्ष्णः ॥ SS1.11.14 तेषां यथाव्याधिबलमुपयोगः ॥ SS1.11.15 क्षीणबले तु क्षारोदकमावपेद्बलकरणार्थम् ॥ SS1.11.16 भवतश्चात्र । SS1.11.16ab नैवातितीक्ष्णो न मृदुः शुक्लः श्लक्ष्णो+अथ पिच्छिलः । SS1.11.16cd अविष्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः ॥ SS1.11.17ab अतिमार्दवश्वैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्यसर्पिताः । SS1.11.17cd सान्द्रता+अपक्वता हीनद्रव्यता दोष उच्यते ॥ SS1.11.18 तत्र क्षारसाध्यव्याधिव्याधितमुपवेश्य निवातातपे देशे+असंबाधे+अग्रोपहरणीयोक्तेन विधानेनोपसंभृतसंभारं ततो+अस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्य प्रच्छयित्वा शलाकया क्षारं प्रतिसारयेत् दत्त्वा वाक्शतमात्रमुपेक्षेत ॥ SS1.11.19ab तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम् । SS1.11.19cd तत्राम्लवर्गः शमनः सर्पिर्मधुकसंयुतः ॥ SS1.11.20ab अथ चेत् स्थिरमूलत्वात् क्षारदग्धं च शीर्यते । SS1.11.20cd इदमालेपनं तत्र समग्रमवचारयेत् ॥ SS1.11.21ab अम्लकाञ्जिकबीजानि तिलान् मधुकमेव च । SS1.11.21cd प्रपेष्य समभागानि तेनैनमनुलेपयेत् ॥ SS1.11.22ab तिलकल्कः समधुको घृताक्तो व्रणरोपणः । SS1.11.22cd रसेनाम्लेन तीक्ष्णेन वीर्योष्णेन च योजितः ॥ SS1.11.23ab आग्नेयेनाग्निना तुल्यः कथं क्षारः प्रशाम्यति । SS1.11.23cd एवं चेन्मन्यसे वत्स प्रोच्यमानं निबोध मे ॥ SS1.11.24ab कटुकस्तत्र भूयिष्ठो लवणो+अनुरसस्तथा । SS1.11.24cd अम्लेन सह संयुक्तः सतीक्ष्णलवणो रसः ॥ SS1.11.25ab माधुयं भजते+अत्यर्थं तीक्ष्णभावं विमुञ्चति । SS1.11.25cd माधुर्याच्छममाप्नोति वह्निरद्भिरिवाप्लुतः ॥ SS1.11.26 तत्र सम्यग्दग्धे विकारोपशमो लाघवमनास्रावश्च ॥ हीनदग्धे तोदकण्डुजाड्यानि व्याधिवृद्धिश्च ॥ अतिदग्धे दाहपाकरागस्रावाङ्गमर्दक्लमपिपासामूर्च्छाः स्युर्मरणं वा ॥ SS1.11.27 क्षारदग्धव्रणं तु यथादोषं यथादोषं यथाव्याधि चोपक्रमेत् ॥ SS1.11.28 अथ नैते क्षारकृत्याः तद्यथा दुर्बलबालस्थविरभीरुसर्वाङ्गशूनोदरिरक्तपित्तिगर्भिण्यृतुमतीप्रवृद्धज्वरिप्रमेहिरूक्षक्षतक्षीणतृष्णामूर्च्छोपद्रुतक्लीबापवृत्तोद्वृत्तफलयोनयः ॥ SS1.11.29 तथा मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तःशेफःस्रोतःस्वल्पमांसेषु च प्रदेशेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात् ॥ SS1.11.30 तत्र क्षारसाध्येष्वपि व्याधिषु शूनगात्रमस्थिशूलिनमन्नद्वेषिणं हृदयसन्धिपीडोपद्रुतं च क्षारो न साधयति ॥ SS1.11.31 भवति चात्र । SS1.11.31ab विषाग्निशस्त्राशनिमृत्युकल्पः क्षारो भवत्यल्पमतिप्रयुक्तः । SS1.11.31cd स धीमता सम्यगनुप्रयुक्तो रोगान्निहन्यादचिरेण घोरान् ॥ SS1.11 इति श्रीसुश्रुतसंहितायां सूत्रस्थाने क्षारपाकविधिर्नामैकादशो+अध्यायः ॥ SS1.12.0 द्वादशो+अध्यायः । SS1.12.1 अथातो+अग्निकर्मविधिमध्यायं व्याख्यास्यामः ॥ SS1.12.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.12.3 क्षारादग्निर्गरीयान् क्रियासु व्याख्यातः तद्दग्धानां रोगाणामपुनर्भावाद्भेषजशस्त्रक्षारैरसाध्यानां सत्साध्यत्वाच्च ॥ SS1.12.4 अथेमानि दहनोपकरणानि तद्यथा पिप्पल्यजाशकृद्गोदन्तशरशलाकाजाम्बवौष्ठेतरलौहाः क्षौद्रगुडस्नेहाश्च । तत्र पिप्पल्यजाशकृद्गोदन्तशरशलाकास्त्वग्गतानां जाम्बवौष्ठेतरलौहा मांसगतानां क्षौद्रगुडस्नेहाः सिरास्नायुसन्ध्यस्थिगतानाम् ॥ SS1.12.5 तत्राग्निकर्म सर्वर्तुषु कुर्यादन्यत्र शरद्ग्रीष्माभ्यां तत्राप्यात्ययिके+अग्निकर्मसाध्ये व्याधौ तत्प्रत्यनीकं विधिं कृत्वा ॥ SS1.12.6 सर्वव्याधिष्वृतुषु च पिच्छिलमन्नं भुक्तवतः (? कर्म कुर्वीत) अश्मरीभगन्दरार्शोमुखरोगेष्वभुक्तवतः ॥ SS1.12.7 तत्र द्विविधमग्निकर्माहुरेके त्वग्दग्धं मांसदग्धं च इह तु सिरास्नायुसन्ध्यस्थिष्वपि व प्रतिषिद्धो+अग्निः ॥ SS1.12.8 तत्र शब्दप्रादुर्भावो दुर्गन्धता त्वक्संकोचश्च त्वग्दग्धे कपोतवर्णता+अल्पश्वयथुवेदना शुष्कसंकुचितव्रणता च मांसदग्धे कृष्णोन्नतव्रणता स्रावसन्निरोधश्च सिरास्नायुदग्धे रूक्षारुणता कर्कशस्थिरव्रणता च सन्ध्यस्थिदग्धे ॥ SS1.12.9 तत्र शिरोरोगाधिमन्थयोर्भ्रूललाटशङ्खप्रदेशेषु दहेत् वर्त्मरोगेष्वार्द्रालक्तकप्रतिच्छन्नां दृष्टिं कृवा वर्त्मरोमकूपान् (? दहेत् ) ॥ SS1.12.10 त्वङ्नांससिरास्नायुसन्ध्यस्थिस्थिते+अत्युग्ररुजि वायावुच्छ्रितकठिनसुप्रमांसे व्रणे ग्रन्थ्यर्शो+अर्बुदभगन्दरापचीश्लीपदचर्मकीलतिलकालकान्त्रवृद्धिसन्धिसिराच्छेदनादिषु नाडीशोणितातिप्रवृत्तिषु चाग्निकर्म कुर्यात् ॥ SS1.12.11 तत्र वलय-बिन्दु-विलेखा-प्रतिसारणानीति दहनविशेषाः ॥ SS1.12.12 भवति चात्र । SS1.12.12ab रोगस्य संस्थानमवेक्ष्य सम्यङ्गरस्य मर्माणि बलाबलं च । SS1.12.12cd व्याधिं तथर्तुं च समीक्ष्य सम्यक् ततो व्यवस्येद्भिषगग्निकर्म ॥ SS1.12.13 तत्र सम्यग्दग्धे मधुसर्पिर्भ्यामभ्यङ्गः ॥ SS1.12.14 अथेमानग्निना परिहरेत् पित्तप्रकृतिमन्तःशोणितं भिन्नकोष्ठमनुद्धृतशल्यं दुर्बलं बालं वृद्धं भीरुमनेकव्रणपीडितमस्वेद्यांश्चेति ॥ SS1.12.15 अत ऊर्ध्वमितरथादग्धलक्षणं वक्ष्यामः । तत्र स्निग्धं रूक्षं व+आश्रित्य द्रव्यमग्निर्दहति अग्निसंतप्तो हि स्नेहः सूक्ष्मसिरानुसारित्वात्त्वगादीननुप्रविश्याशु दहति तस्मात् स्नेहदग्धे+अधिका रुजो भवन्ति ॥ SS1.12.16 तत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धं चेति चतुर्विधमग्निदग्धम् । तत्र यद्विवर्णं प्लुष्यते+अतिमात्रं तत् प्लुष्टं यत्रोत्तिष्ठन्ति स्फोटास्तीव्राश्चोषदाहरागपाकवेदनाश्चिराच्चोपशाम्यन्ति तद्द्रुदग्धं सम्यग्द्ग्धमनवगाढं तालफलवर्णं सुसंस्थितं पूर्वलक्षणयुक्तं च अतिदग्धे मांसावलम्बनं गात्रविश्लेषः सिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं ज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति व्रणश्चास्य चिरेण रोहति रूढश्च विवर्णो भवति । तदेतच्चतुर्विधमग्निदग्धलक्षणमात्मकर्मप्रसाधकं(आ.नं)भवति ॥ SS1.12.17 भवति चात्र । SS1.12.17ab अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति । SS1.12.17cd ततस्तेनैव वेगेन पित्तमस्याभ्युदीर्यते ॥ SS1.12.18ab तुल्यवीर्ये उभे ह्येते रसतो द्रव्यतस्तथा । SS1.12.18cd तेनास्य वेदनास्तीव्राः प्रकृत्या च विदह्यते । SS1.12.19ab स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च वर्धते ॥ SS1.12.19cd दग्धस्योपशमार्थाय चिकित्सा संप्रवक्ष्यते ॥ SS1.12.20ab प्लुष्टस्याग्निप्रतपनं कार्यमुष्णं तथौषधम् । SS1.12.20cd शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् ॥ SS1.12.21ab प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम् । SS1.12.21cd तस्मात् सुखयति ह्युष्णं नतु शीतं कथंचन ॥ SS1.12.22ab शीतामुष्णां च दुर्दग्धे क्रियां कुर्याद्भिषक् पुनः । SS1.12.22cd घृतालेपनसेकांस्तु शीतानेवास्य कारयेत् ॥ SS1.12.23ab सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः । SS1.12.23cd सामृतैः सर्पिषा स्निग्धैरालेपं कारयेद्भिषक् ॥ SS1.12.24ab ग्राम्यानूपौदकैश्चैनं पिष्टैर्मांसैः प्रलेपयेत् । SS1.12.24cd पित्तविद्रधिवच्चैनं सन्ततोष्माणमाचरेत् ॥ SS1.12.25ab अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम् । SS1.12.25cd क्रियां कुर्याद्भिषक् पश्चाच्छालितण्डुलकण्डनैः ॥ SS1.12.26ab तिन्दुकीत्वक्कपालैर्वा घृतमिश्रैः प्रलेपयेत् । SS1.12.26cd व्रणं गुडूचीपत्रैर्वा छादयेदथवौदकैः ॥ SS1.12.27ab क्रियां च निखिलां कुर्याद्भिषक् पित्तविसर्पवत् । SS1.12.27cd मधूच्छिष्टं समधुकं रोध्रं सर्जरसं तथा ॥ SS1.12.28ab मञ्जिष्ठां चदनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत् । SS1.12.28cd सर्वेषामग्निदग्धानामेतद्रोपणमुत्तमम् ॥ SS1.12.29ab स्नेहदग्धे क्रियां रूक्षां विशेषेणावचारयेत् । SS1.12.29cd अत ऊर्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम् ॥ SS1.12.30ab श्वसिति क्षौति चात्यर्थमत्याधमति कासते । SS1.12.30cd चक्षुषोः परिदाहश्च रागश्चैवोपजायते ॥ SS1.12.31ab सधूमकं निश्वसिति घ्रेयमन्यन्न वेत्ति च । SS1.12.31cd तथैव च रसान् सर्वान् श्रुतिश्चास्योपहन्यते ॥ SS1.12.32ab तृष्णादाहज्वरयुतः सीदत्यथ च मूर्च्छति । SS1.12.32cd धूमोपहत इत्येवं शृणु तस्य चिकित्सितम् ॥ SS1.12.33ab सर्पिरिक्षुरसं द्राक्षां पयो वा शर्कराम्बु वा । SS1.12.33cd मधुराम्लौ रसौ वा+अपि वमनाय प्रदापयेत् ॥ SS1.12.34ab वमतः कोष्ठशुद्धिः स्याद्धूमगन्धश्च नश्यति । SS1.12.34cd विधिना+अनेन शाम्यन्ति सदनक्षवथुज्वराः ॥ SS1.12.35ab दाहमूर्च्छातृडाध्मानश्वासकासाश्च दारुणाः । SS1.12.35cd मधुरैर्लवणाम्लैश्च कटुकैः कवलग्रहैः ॥ SS1.12.36ab सम्यग्गृह्णातीन्द्रियार्थान् मनश्चास्य प्रसीदति । SS1.12.36cd शिरोविरेचनं चास्मै दद्याद्योगेन शास्त्रवित् ॥ SS1.12.37ab दृष्टिर्विशुध्यते चास्य शिरोग्रीवं च देहिनः । SS1.12.37cd अविदाहि लघु स्निग्धमाहारं चास्य कल्पयेत् ॥ SS1.12.38ab उष्णवातातपैर्दग्धे शीतः कार्यो विधिः सदा । SS1.12.38cd शीतवर्षानिलैर्दग्धे स्निग्धमुष्णं च शस्यते ॥ SS1.12.39ab तथा+अतितेजसा दग्धे सिद्धिर्नास्ति कथंचन् । SS1.12.39cd इन्द्रवज्राग्निदघे+अपि जीवति प्रतिकारयेत् ॥ SS1.12 इति श्रीसुश्रुतसंहितायां सूत्रस्थाने+अग्निकर्मविधैर्नाम द्वादशो+अध्यायः ॥ SS1.13.0 त्रयोदशो+अध्यायः । SS1.13.1 अथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः ॥ SS1.13.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.13.3 नृपाढ्यबालस्थविरभीरुदुर्बलनारीसुकुमाराणामनुग्रहार्थं परमसुकुमारो+अयं शोणितावसेचनोपायो+अभिहितो जलौकसः ॥ SS1.13.4 तत्र वातपित्तकफदुष्टशोणितं यथासंख्यं शृङ्गजलौकोलाबुभिरवसेचयेत् (? स्निग्धशीतरूक्षत्वात् ) सर्वाणि सर्वैर्वा ॥ SS1.13.5 भवन्ति चात्र । SS1.13.5ab उष्णं समधुरस्निग्धं गवां शृङ्गं प्रकीर्तितम् । SS1.13.5cd तस्माद्वातोपसृष्टे तु हितं तदवसेचने ॥ SS1.13.6ab शीताधिवासा मधुरा जलौका वारिसंभवा । SS1.13.6cd तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने ॥ SS1.13.7ab अलाबु कटुकं रूक्षं तीक्ष्णं च परिकीर्तितम् । SS1.13.7cd तस्माच्च्लेष्मोपसृष्टे तु हितं तदवसेचने ॥ SS1.13.8 तत्र प्रच्छिते तनुबस्तिपटलावनद्धेन श्र्ङ्गेण शोणितमवसेचयेदाचूषणात् सान्तर्दीपया+अलाब्वा ॥ SS1.13.9 जलमासामायुरिति जलायुकाः जलमासामोक इति जलौकसः ॥ SS1.13.10 ता द्वादश तासां सविषाः षट् तावत्य एव निर्विषाः ॥ SS1.13.11 तत्र सविषाः कृष्णा कर्बुरा अलगर्दा इन्द्रायुधा सामुद्रिका गोचन्दना चेति । तासु अञ्जनचूर्णवर्णा पृथुशिराः कृष्णा वर्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्बुरा रोमशा महापार्श्वाकृष्णमुखी अलगर्दा इन्द्रायुधवदूर्ध्वराजिभिश्चित्रिता इन्द्रायुधा ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिकाः गोवृषणवदधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति । ताभिर्दष्टे पुरुषे दशे श्वयथुरतिमात्रं कण्डूर्मूर्च्छा ज्वरो दाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति । तत्र महागदः पानालेपननस्यकर्मादिषूपयोज्यः । इन्द्रायुधादष्टमसाध्यम् । इत्येताः सविषाः सचिकित्सिता व्याख्याताः ॥ SS1.13.12 अथ निर्विषाः कपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीकमुखी सावरिका चेति । तत्र मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां pRTShe स्निग्धमुद्गवर्णा कपिला यकृद्वर्णा शीघ्रपायिनी दिर्घतीक्ष्णमुखी शङ्कुमुखी मूषिकाकृतिवर्णा+अनिष्टगन्धा च मूषिका मुद्गवर्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी स्निग्धा पद्मपत्रवर्णा+अष्टादशाङ्गुलप्रमाणा सावरिका सा च पश्वर्थे इत्येता अविषा व्याख्याताः ॥ SS1.13.13 तासां यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि तेषु महाशरीरा बलवत्यः शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भ्वन्ति । तत्र सविषमत्स्यकीटदर्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भःसु च सबिषाः पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्डरीकशैवलकोथजाता विमलेष्वम्भःसु च निर्विषाः ॥ SS1.13.14 भवति चात्र । SS1.13.14ab क्षेत्रेषु विचरन्त्येताः सलिलाढ्यसुगन्धिषु । SS1.13.14cd न च संकीर्णचारिण्यो न च पङ्केशयाः सुखाः ॥ SS1.13.15 तासां ग्रहणमार्द्रचर्मणा अन्यैर्वा प्रयोगैर्गृह्णीयात् ॥ SS1.13.16 अथैनां नवे महति घटे सरस्तडागोदकपङ्कमावाप्य निदध्यात् भक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्य शय्यार्थं तृणमौदकानि च पत्राणि त्र्यहात्त्र्यहाच्चाभ्यो+अन्यज्जलं भक्ष्यं च दद्यात् सप्तरात्रात् सप्तरात्राच्च घटमन्यं संक्रामयेत् ॥ SS1.13.17 भवति चात्र । SS1.13.17ab स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः । SS1.13.17cd अग्राहिण्यो+अल्पपायिन्यः सविषाश्च न पूजिताः ॥ SS1.13.18 अथ जलौकोवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा विरूक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् । गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राहयेत् । श्लक्ष्णशुक्लार्द्रपिचुप्रोतावच्छन्नां कृत्वा मुखमपावृणुयात् अगृह्णन्त्यै क्षीरबिन्दुं शोणितबिन्दुं वा दद्याच्छस्त्रपदानि वा कुर्वीत यद्येवमपि न गृह्णीयात्तदा+अन्यां ग्राहयेत् ॥ SS1.13.19 यदा च निविशते+अश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाद्गृह्णातीति चार्द्रवस्त्रावच्छन्नां धारयेत् सेचयेच्च ॥ SS1.13.20 दंशे तोदकण्डुप्रादुर्भावैर्जानीयाच्छुद्धमियमादत्त इति शुद्धमाददानामपनयेत् अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् ॥ SS1.13.21 अथ पतिअतां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनैः शनैरनुलोममनुमार्जयेदामुखात् वामयेत् तावद्यावत् सम्यग्वान्तलिङ्गानीति । सम्यग्वान्ता सलिलसरकन्यस्ता भोक्तुकामा सती चरेत् । या सीदती न चेष्टते सा दुर्वान्ता तां पुनः सम्यग्वामयेत् । दुर्वान्ताया व्याधिरसाध्य इन्द्रमदो (आ.रक्तमदो) नाम भवति । अथ सुवान्तां पूर्ववत् सन्निदध्यात् ॥ SS1.13.22 शोणितस्य च योगायोगानवेक्ष्य शतधौतघृताभ्यङ्गस्तत्पिचुधारणं वा जलौकोव्रणान् मधुना+अवघट्टयेत् शिताभिरद्भिश्च परिषेचयेद्बध्नीत वा कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादित् ॥ SS1.13.23 भवति चात्र । SS1.13.23ab क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् । SS1.13.23cd जलौकसां च यो वेत्ति तत्साध्यान् स जयेद्गदान् ॥ SS1.13 इति सुश्रुतसंहितायां सूत्रस्थाने जलौकावचारणीयो नाम त्रयोदशो+अध्यायः ॥ SS1.14.0 चतुर्दशो+अध्यायः । SS1.14.1 अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः ॥ SS1.14.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.14.3 तत्र पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्यस्याष्टविधावीर्यस्य वा+अनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स रस इत्युच्यते तस्य च हृदयं स्थानं स हृदयाच्चतुर्विंश्तिंधमनीरनुप्रविश्योर्ध्वगा दश दश चाधोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति यापयति चादृष्टहेतुकेन कर्मणा । तस्य शरीरमनुसरतो+अनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः । तस्मिन् सर्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासा किमयं सौम्यस्तैजस इति । अत्रोच्यते स खलु द्रवानुसारी स्नेहनजीवनतर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते ॥ SS1.14.4 स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति ॥ SS1.14.5 भवतश्चात्र । SS1.14.5ab रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् । SS1.14.5cd अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ॥ SS1.14.6ab रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्तते । SS1.14.6cd तद्वर्षाद्द्व्यादशादूर्ध्वं याति पञ्चाशतः क्षयम् ॥ SS1.14.7 आर्तवं शोणितं त्वाग्नेयं अग्नीषोमीयत्वाद्गर्भस्य ॥ SS1.14.8 पाञ्चभौतिकं त्वपरे जीवरक्तमाहुराचार्याः ॥ SS1.14.9ab वेस्रता द्रवता रागः स्पन्दनं लघुता तथा । SS1.14.9cd भूम्यादीनां गुणा ह्येते दृश्यन्ते चात्र शोणिते ॥ SS1.14.10ab रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते । SS1.14.10cd मेदसो+अस्थि ततो मज्जा मज्ज्ञः शुक्रं तु जायते ॥ SS1.14.11 तत्रैषां (? सर्व ) धातूनामन्नपानरसः प्रीणयिता ॥ SS1.14.12ab रसजं पुरुषं विद्याद्रसं रक्षेत्प्रयत्नः । SS1.14.12cd अन्नात्पानाच्च मतिमानाचाराच्चाप्यतन्द्रितः ॥ SS1.14.13 तत्र रस गतौ धातुः अहरहर्गच्छतीत्यतो रसः ॥ SS1.14.14 स खलु त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला एकैकस्मिन् धाताववतिष्ठते एवं मासेन रसः शुक्रीभवति स्त्रीणां चार्तवम् ॥ SS1.14.15 भवति चात्र । SS1.14.15ab अष्टादशसहस्राणि सङ्ख्या ह्यस्मिन् समुच्चये । SS1.14.15cd कलानां नवतिः प्रोक्ता स्वतन्त्रपरतन्त्रयोः ॥ SS1.14.16 स शब्दार्चिर्जलसन्तानवदणुना विशेषेणानुधावत्येवं शरीरं केवलम् ॥ SS1.14.17 वाजीकरण्यस्त्वोषधयः स्वबलगुणोत्कर्षाद्विरेचनवदुपयुक्ताः शुक्रं विरेचयन्ति ॥ SS1.14.18 यथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तुमथो नैवा(आ.नैव चा)स्तीति अथवा+a(? च)स्ति सतां भावानामभिव्यक्तिरिति कृ(आ.ज्ञा)त्वा केवलं सौक्ष्म्यान्नाभिव्यज्यते स एव पुष्पे विवृतपत्रकेशरे कालान्तरेणाभिव्यक्तिं गच्छति एवं बालानामपि वयःपरिणामाच्छुक्रप्रादुर्भावो भवति रोमराज्यादयश्च विशेषा नारीणाम् । (? रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिवृद्धिर्भवति ॥ SS1.14.19 स एवान्नरसो वृद्धानां (? जरा)परिपक्वशरीरत्वादप्रीणनो भवति ॥ SS1.14.20 त एते श्रीरधारणाद्धातव इत्युच्यन्ते ॥ SS1.14.21 तेषां क्षयवृद्धी शोणितनिमित्ते तस्मात्तदधिकृत्य वक्ष्यामः । तत्र फनिलमरुणं कृष्णं परूषं तनु शीघ्रगमस्कन्दि च वातेन दुष्टं नीलं पीतं हरितं श्यावं विस्रमनिष्टं पिपीलिकामक्षिकाणामस्कन्दि च पित्तदुष्टं गैरिकोदकप्रतीकाशं स्निग्धं शीतलं बहलं पिच्छिलं चिरस्रावि मांसपेशीप्रभं च श्लेष्मदुष्टं सर्वलक्षणसंयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्निपातदुष्टं (? पित्तवद्रक्तेनातिकृष्णं च) द्विदोषलिङ्गं संसृष्टं । (? जीवशोणितमन्यत्र वक्ष्यामः )॥ SS1.14.22 इन्द्रगोपकप्रतीकाशमसंहतमविवर्णं च प्रकृतिस्थं जानीयात् ॥ SS1.14.23 विस्राव्याण्यन्यत्र वक्ष्यामः ॥ SS1.14.24 अथाविस्राव्याः सर्वाङ्गशोफः क्षीणस्य चाम्लभोजननिमित्तः पाण्दुरोग्यर्शसोदरिशोषिगर्भिणीनां च श्वयथवः ॥ SS1.14.25 तत्र शस्त्रविस्रावणं द्विविधं प्रच्छानं सिराव्यधनं च ॥ SS1.14.26 तत्र ऋज्वसंकीर्णं सूक्ष्मं सममनवगाढमनुत्तानमाशु च शस्त्रं पातयेन्मर्मसिरास्नायुसन्धीनां चानुपघाति ॥ SS1.14.27 तत्र दुर्विने दुर्विद्धे शीतवातयोरस्विन्ने भुक्तमात्रे स्कन्दत्वाच्छोणितं न स्रवत्यल्पं वा स्रवति ॥ SS1.14.28ab मदमूर्च्छाश्रमार्तानां वातविण्मूत्रसंगिनाम् । SS1.14.28cd निद्राभिभूतभीतानां नृणां नासृक् प्रवर्तते ॥ SS1.14.29 तद्दुष्टं शोणितमनिर्ह्रियमाणं कण्डूशोफरागदाहपाकवेदना जनयेत् ॥ SS1.14.30 अत्युष्णे+अतिस्विन्ने+अतिविद्धे+अज्ञैर्वस्रावितमतिप्रवर्तते तदतिप्रवृत्तं शिरो+अभितापमान्ध्यमधिमन्थतिमिरप्रादुर्भावं धातुक्षयमाक्षेपकं पक्षाघातमेकाङ्गविकारं तृष्णादाहौ हिक्कां कासं श्वासं पाण्डुरोगं मरणं चापादयति ॥ SS1.14.31 भवन्ति चात्र । SS1.14.31ab तस्मान्न शिते नात्युष्णे नास्विन्ने नातितापिते । SS1.14.31cd यवागूं प्रतिपीतस्य शोणितं मोक्षयेद्भिषक् ॥ SS1.14.32ab सम्यग्गत्वा यदा रक्तं स्वयमेवावतिष्ठते । SS1.14.32cd शुद्धं तदा विजानीयात् सम्यग्विस्रावितं च तत् ॥ SS1.14.33ab लाघवं वेदनाशान्तिर्व्याधेर्वेगपरिक्षयः । SS1.14.33cd सम्यग्विस्राविते लिङ्गं प्रसादो मनसस्तथा ॥ SS1.14.34ab त्वग्दोषा ग्रन्थयः शोफा रोगाः शोणितजाश्च ये । SS1.14.34cd रक्तमोक्षणशीलानां न भवन्ति कदाचन ॥ SS1.14.35 अथ खल्वप्रवर्तमाने रक्ते एलाशीतशिवकुष्ठतगरपाठाभद्रदारुविडङ्गचित्रकत्रिकटुकागारधूमहरिद्रार्काङ्कुरनक्तमालफलैर्यथालाभं त्रिभिश्चतुर्भिः समस्तैर्वा चूर्णीकृतैर्लवनातैलप्रगाढैर्व्रणमुखमवघर्षयेदेवं सम्यक् प्रवर्तते ॥ SS1.14.36 अथातिप्रवृत्ते रोध्रमधुकप्रियङ्गुपत्तङ्गगैरिकसर्जरसरसाञ्जनशाल्मलीपुष्पशङ्खशुक्तिमाषयवगोधूमचूर्णैः शनैः शनैर्व्रणमुखमवचूर्ण्याङ्गुल्यग्रेणावपीडयेत् सालसर्जार्जूनारिमेदमेषशृन्ङ्गधवधन्वन्त्वग्भिर्वा चूर्णिताभिः क्षौमेण वा ध्मापितेन समुद्रफेनलाक्षाचूर्णैर्वा यथोक्तैर्व्रणबन्धनद्रव्यैर्गाढं बध्नीयात् शीताच्च्छादनभोजनागारैः शीतैः परिषेकप्रदेहैश्चोपाचरेत् क्षारेनाग्निना वा दहेद्यथोक्तं व्यधनादनन्तरं वा तामेवातिप्रवृत्तां सिरां विध्येत् काकोल्यादिक्वाथं वा शर्करामधुमधुरं पाययेत् एणहरिणोरभ्रशशमहिषवराहाणां वा रुधिरं क्षिरयूषरसैः सुस्निग्धैश्चाश्नीयात् उपद्रवांश्च यथास्वमुपचरेत् ॥ SS1.14.37ab धातुक्षयात् स्रुते रक्ते मन्दः संजायते+अनलः । SS1.14.37cd पवनश्च परं लोपं याति तस्मात् प्रयत्नः ॥ SS1.14.38ab तं नातिशीतैर्लघुभिः स्निग्धैः शोणितवर्धनैः । SS1.14.38cd ईषदम्लैरनम्लैर्वा भोजनैः समुपाचरेत् ॥ SS1.14.39ab चतुर्विधं यदेतद्धि रुधिरस्य निवारणम् । SS1.14.39cd संधानं स्कन्दनं चैव पाचनं दहनं तथा ॥ SS1.14.40ab व्रणं कषायः संधत्ते रक्तं स्कन्दयते हिमम् । SS1.14.40cd तथा संपाचयेद्भस्म दाहः संकोचयेत् सिराः ॥ SS1.14.41ab अस्कन्दमाने रुधिरे संधानानि प्रयोजयेत् । SS1.14.41cd संधाने भ्रश्यमाने तु पाचनैः समुपाचरेत् । SS1.14.42ab कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि । SS1.14.42cd असिद्धिमत्सु चैतेषु दाहः परम इष्यते । SS1.14.43ab शेषदोषे यतो रक्ते न व्याधिरतिवर्तते । SS1.14.43cd सावशेषे ततः स्थेयं न तु कुर्यादतिक्रमम् ॥ SS1.14.44ab देहस्य रुधिरं मूलं रुधिरेणैव धार्यते । SS1.14.44cd तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥ SS1.14.45ab स्रुतरक्तस्य सेकाद्यैः शीतैः प्रकुपिते+अनिले । SS1.14.45cd शोफं सतोदं लोष्णेन सर्पिषा परिषेचयेत् ॥ इति सुश्रुतसंहितायां सूत्रस्थाने शोणितवर्णनीयो नाम चतुर्दशो+अध्यायः ॥ SS1.15.0 पञ्चदशो+अध्यायः । SS1.15.1 अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः ॥ SS1.15.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.15.3 दोषधातुमलमूलं हि शरीरं तस्मादेतेषां लक्षणमुच्यमानमुपधारय ॥ SS1.15.4.1 तत्र प्रस्पन्दनोद्वहनपूरनाविवेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं धारयति ॥ SS1.15.4.2 रागपक्त्योजस्तेजोमेधोष्मकृत्पित्तं पञ्चधा प्रविभक्तमग्निकर्मणा+अनुग्रहं करोति ॥ SS1.15.4.? सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त उदककर्मणा+अनुग्रहं करोति ॥ SS1.15.5 रसस्तुष्टिं प्रीणनं रक्तपुष्टिं च करोति रक्तं वर्णप्रसादं मांसपुष्टिं जीवयति च मांसं शरीरपुष्टिं मेदसश्च मेदः स्नेहस्वेदौ दृढत्वं पुष्टिमस्थ्नां च अस्थीनि देहधारणं मज्ज्ञः पुष्टिं च मज्जा प्रीतिं स्नेहं बलं शुक्रपुष्टिं पूरणमस्थ्नां च करोति शुक्रं धैर्यं च्यवनं प्रीतिं देहबलं हर्षं बीजार्थं च ॥ SS1.15.6 पुरीषमुपस्तम्भं वाय्वग्निधारणं च बस्तिपूरणविक्लेदकृन्मूत्रं स्वेदः क्लेदत्वक्सौकुमार्यकृत् ॥ SS1.15.7 रक्तलक्षणमार्तवं गर्भकृच्च गर्भो गर्भलक्षणं स्तन्यं स्तनयोरापीनत्वजननं जीवनं चेति ॥ SS1.15.8 तत्र विधिवत्परिरक्षणं कुर्वीत् ॥ SS1.15.9 अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्यामः तत्र वातक्षये मन्दचेष्टता+अल्पावाक्त्वमप्रहर्षो मूढसंज्ञता च पित्तक्षये मन्दोष्माग्निता निष्प्रभत्वं(आ.ता) च श्लेष्मक्षये रूक्षता+अन्तर्दाह आमाशयेतरश्लेष्माशयशून्यता सन्धिशैथिल्यं तृष्णा दौर्बल्यं प्रजागरणं च ॥ SS1.15.10 तत्र स्वयोनिवर्धनान्येव प्रतीकारः ॥ SS1.15.11 रसक्षये हृत्पीडाकम्पशून्यातास्तृष्णा च शोणितक्षये त्वक्पारुष्यमम्लशीतप्रार्थना सिराशैथिल्यं च मांसक्षये स्फिग्गण्डौष्ठोपस्थोरुवक्षःकक्षापिण्डिकोदरग्रीवाशुष्कता रौक्ष्यतोदौ गात्राणां सदनं धमनीशैथिल्यं च मेदःक्षये प्लीहाभिवृद्धिः सन्धिशून्यता रौक्ष्यं मेदुरमांसप्रार्थना च अस्थिक्षये+अस्थिशूलं दन्तनखभङ्गो रौक्ष्यं च मज्जक्षये+अल्पशुक्रता पर्वभेदो+अस्थिनिस्तोदो+अस्थिशून्यता च शुक्रक्षये मेढ्रवृषणवेदना+अशक्तिर्मैथुने चिराद्वा प्रसेकः प्रदेके चाल्परक्तशुक्रदर्शनम् ॥ SS1.15.12 तत्रापि स्वयोनिवर्धनद्रव्योपयोगः प्रतीकारः ॥ SS1.15.13 पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोरूर्ध्वगमनं कुक्षौ संचरणं च मूत्रक्षये बस्तितोदो+अल्पमूत्रता च अत्रापि स्वयोनिवर्धनद्रव्याणि प्रतीकारः । स्वेदक्षये स्तब्धरोमकूपता त्वक्शोषः स्पर्शवैगुण्यं स्वेदनाशश्च तत्राभ्यङ्गः स्वेदोपयोगश्च ॥ SS1.15.14 आर्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदना च तत्र संशोधनमाग्नेयानां च द्रव्याणां विधिवदुपयोगः । स्तन्यक्षये स्त्नयोर्म्लानता स्तन्यासंभवो+अल्पता वा तत्र श्लेष्मवर्धनद्रव्योपयोगः । गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च तत्र प्राप्तबस्तिकालायाः क्षीरबस्तिप्रयोगो मेध्यान्नोपयोगश्चेति ॥ SS1.15.15 अत ऊर्ध्वमतिवृद्धानां दोषधातुमलानां लक्षणं वक्ष्यामः । वृद्धिः पुनरेषां स्वयोनिवर्धनात्युपसेवनाद्भवति । तत्र वातवृद्धौ वाक्पारुष्यं कार्श्यं कार्ष्ण्यं गात्रस्फुरणमुष्णकामिता निद्रानाशो+अल्पबलत्वं गाढवर्चस्त्वं च पित्तवृद्धौ पीतावभासता संतापः शीतकामित्वमल्पनिद्रता मूर्च्छा बलहानिरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रत्वं च श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्यं गौरवमवसादस्तन्द्रा निद्रा सन्ध्यस्थिविश्लेषश्च ॥ SS1.15.16 रसो+अतिवृद्धो हृदयोत्क्लेदं प्रसेकं चापादयति रक्तं रक्ताङ्गाक्षितां सिरापूर्णत्वं च मांसं स्फिग्गण्डौष्ठोपस्थोरुबाहुजङ्घासु वृद्धिं गुरुगात्रतां च मेदः स्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासादीन् दौर्गन्ध्यं च अस्थ्यध्यस्थीन्यधिदन्तांश्च मज्जा सर्वाङ्गनेत्रगौरवं च शुक्रं शुक्राश्मरीमतिप्रादुर्भावं च ॥ SS1.15.17 पुरीषमाटोपं कुक्षौ शूलं च मूत्रं मूत्रवृद्धिं मुहुर्मुहुः प्रवृत्तिं बस्तितोदमाध्मानं च स्वेदस्त्वचो दौगन्ध्यं कण्डूं च ॥ SS1.15.18 आर्तवमङ्गमर्दमतिप्रवृत्तिं दौर्गन्ध्यं च स्तन्यं स्तनयोरापीनत्वं मुहुर्मुहुः प्रवृत्तिं तोदं च गर्भो जठराभिवृद्धिं स्वेदं च ॥ SS1.15.19 तेषांयथास्वं संशोधनं क्षपणं च क्षयादविरुद्धैः क्रियाविशेषैः प्रकुर्वीत् ॥ SS1.15.20ab पूर्वः पूर्वो+अतिवृद्धत्वाद्वर्धयेद्धि परं परम् । SS1.15.20cd तसमादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ॥ SS1.15.21 बललक्षणं बलक्षयलक्षणं चात ऊर्ध्वमुपदेक्ष्यामः । तत्र रसादीनां शुक्रान्तानां धातूनां यत्परं तेजस्तत् खल्वोजस्तदेव बलमित्युच्यते स्वशास्त्रसिद्धान्तात् ॥ SS1.15.22 तत्र बलेन स्थिरोपचितमांसता सर्वचेष्टास्वप्रतिघातः स्वरवर्णप्रसादो बाह्यानामाभ्यन्तराणां च करणानामात्मकार्यप्रतिपत्तिर्भवति ॥ SS1.15.23 भवन्ति चात्र । SS1.15.23ab ओजः सोमात्मकं स्निग्धं शुक्लं शीतं स्थिरं सरम् । SS1.15.23cd विविक्तं मृदु मृत्स्नं च प्राणायतनमुत्त्तमम् ॥ SS1.15.24ab देहः सावयवस्तेन व्याप्तो भवति देहिनाम् । SS1.15.24cd तदभावाच्च शीर्यन्ते शरीराणि शरीरिणाम् ॥ SS1.15.25 अभिघातात्क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रमात्क्षुधः । SS1.15.25ab ओजः संक्षीयते ह्येभ्यो धातुग्रहणनिःसृतम् । SS1.15.25cd तेजः समीरितं तस्माद्विस्रंसयते देहिनः ॥ SS1.15.26&27 तस्य विस्रंसो व्यापत् क्षय इति लिङ्गानि व्यापन्नस्य भवन्ति सन्धिविश्लेषो गात्राणां सदनं दोषच्यवनं क्रिया+a(O.kriyaa)सन्निरोधश्च विस्रंसे स्तब्धगुरुगात्रता वातशोफो वर्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने मूर्च्छा मांसक्षयो मोहः प्रलापो मरणमिति च क्षये ॥ SS1.15.28 भवन्ति चात्र । SS1.15.28ab त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षयाः । SS1.15.28cd विश्लेषसादौ गात्राणां दोषविस्रंसनं श्रमः । SS1.15.28ef अप्राचुर्यं क्रियानां च बलविस्रंसलक्षणम् ॥ SS1.15.29ab गुरुत्वं स्तब्धता+अण्गेषु ग्लानिर्वर्णस्य भेदनम् । SS1.15.29cd तन्द्रा निद्रा वातशोफो बलव्यापदि लक्षणम् ॥ SS1.15.30ab मूर्च्छा मांसक्षायो मोहः प्रलापो+अज्ञानमेव च । SS1.15.30cd पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये ॥ SS1.15.31 तत्र विस्रंसे व्यापन्ने च क्रियाविशेषैरविरुद्धैर्बलमाप्याययेत् इतरं तु मूढसंज्ञं वर्जयेत् ॥ SS1.15.32ab दोषधातुमलक्षीणो बलक्षीणि+अपि वा नरः । SS1.15.32cd स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्क्षति ॥ SS1.15.33ab यद्यदाहारजातं तु क्षीणः प्रार्थयते नरः । SS1.15.33cd तस्य तस्य स लाभे तु तं तं क्षयमपोहति ॥ SS1.15.34ab यस्य धातुक्षयाद्वायुः संज्ञां कर्म च नाशयेत् । SS1.15.34cd प्रक्षिणं च बलं यस्य नासु शक्यश्चिकित्सितुम् ॥ SS1.15.35 रसनिमित्तमेव स्थौल्यं कार्श्यं च । तत्र श्लेष्मलाहारसेविनो+अध्यशनशीलस्याव्यायामिनो दिवास्वप्नरतस्य चाम एवान्नरसो मधुरतरश्च शरीरमनुक्रामन्नतिस्नेहान्मेदो जनयति तदतिस्थौल्यमापादयति तमतिस्थूलं क्षुद्रश्वासपिपासाक्षुत्स्वप्नस्वेदगात्रदौर्गन्ध्यक्रथनगात्रसादगद्गदत्वानि क्षिप्रमेवाविशन्ति सौकुमार्यान्मेदसः सर्वक्रियास्वसमर्थः कफमेदोनिरुद्धमार्गर्त्वाच्चाल्पव्यवायो भवति आवृतमार्गत्वादेव शेषा धातवो नाप्यायन्ते+अत्यर्थमतो+अल्पप्राणो भवति प्रमेहपीडकाज्वरभगन्दरविद्रधिवातविकाराणामन्यतं प्राप्य पञ्चत्वमुपयाति सर्व एव चास्य रोगा बलवन्तो भवन्त्यावृतमार्गत्वात् स्रोतसां अतस्तस्योत्पत्तिहेतुं परिहरेत् । उत्पन्ने तु शिलाजतुगुग्गुलुगोमूत्रत्रिफलालोहरजोरसाञ्जनमधुयवमुद्गकोरदूषकश्यामाकोद्दालकादीनां विरूक्षणच्छेदनीयानां द्रव्याणं विधिवदुपयोगो व्यायामो लेखनबस्त्युपयोगश्चेति ॥ SS1.15.36 तत्र पुनर्वातलाहारसेविनो+अतिव्यायामव्यवायाध्ययनभयशोकध्यानरात्रिजागरणपिपासाक्षुत्कषायाल्पाशनप्रभृतिभिरुपशोषितो रसधातुः शरीरमननुक्रामन्नल्पत्वान्न प्रीणाति तस्मादतिकार्श्यं भवति सो+अतिकृशः क्षुत्पिपासाशीतोष्णवातवर्षभारादानेष्वसहिष्णुर्वातरोगप्रायो+अल्पप्राणश्च क्रियासु भवति श्वासकासशोषप्लीहोदराग्निसादगुल्मरक्तपित्तानामन्यतममासाद्य मरणमुपयाति सर्व एव चास्य रोगा बलवन्तो भवन्त्यल्पप्राणत्वात् अतस्तस्योत्पत्तिहेतुं परिहरेत् । उत्पन्ने तु पयस्याश्वगन्धाविदारिगन्धाशतावरीबलातिबलानागबलानां मधुराणामन्यासं चौषधीनामुपयोगः क्षीरदधिघृतमांसशालिषष्टिकयवगोधूमानां च दिवास्वप्नब्रह्मचर्याव्यायामबृहणबस्त्युपयोगश्चेति ॥ SS1.15.37 यः पुनरुभयसाधारणान्यासेवेत तस्यान्नरसः शरीरमनुक्रामन् समान् धातूनुपचिनोति समधातुत्वान्मध्यशरीरो भवति सर्वक्रियासु समर्थः क्षुत्पिपासाशीतोष्णवर्षातपसहो बलवांश्च स सततमनुपालयितव्य इति ॥ SS1.15.38 भवन्ति चात्र । SS1.15.38ab अत्यन्तगर्हितावेतौ सदा स्थूलकृशौ नरौ । SS1.15.38cd श्रेष्ठो मध्यशरीरस्तु कृशः स्थूलात्तु पूजितः ॥ SS1.15.39ab दोषः प्रकुपितो धातून् क्षपयत्यात्मतेजसा । SS1.15.39cd इद्धः स्वतेजसा वह्निरुखागतमिवोदकम् ॥ SS1.15.40ab वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च । SS1.15.40cd दोषधातुमलानां तु परिमाणं न विद्यते ॥ SS1.15.41ab एषां समत्वं यच्चापि भिषग्भिरवधार्यते । SS1.15.41cd न तत् स्वास्थ्यादृते शक्यं वक्तुमन्येन हेतुना ॥ SS1.15.42ab दोषादीनां त्वसमतामनुमानेन लक्षयेत् । SS1.15.42cd अप्रसन्नेन्द्रियं वीक्ष्य पुरुषं कुशलो भिषक् ॥ SS1.15.43ab स्वस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान् । SS1.15.43cd क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् । SS1.15.43ef तावद्यावदरोगः स्यादेतत्साम्यस्य लक्षणम् ॥ SS1.15.44ab समदोषः समाग्निश्च समधातुमलक्रियः । SS1.15.44cd प्रसन्नात्मेन्द्रियमनाः स्वस्था इत्यभिधीयते ॥ इति सुश्रुतसंहितायां सूत्रस्थाने दोषघतुमलक्षयवृद्धिविज्ञानीयओ नाम पञ्चदशो+अध्यायः ॥ SS1.16.0 षोडशो+अध्यायः । SS1.16.1 अथातः कर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः ॥ SS1.16.2 यथोवाच भगवान् धनवतरिअः ॥ SS1.16.3 रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते । तौ षष्ठे मासि सप्तमे वा शुक्लपक्षे प्र्शस्तेषु तिथिकरणमुहूर्तनक्षत्रेषे कृतमङ्गलस्वस्तिवाचनं धात्र्यङ्के कुमारधाराङ्के वा कुमारमुपवेश्य बालक्रीडनकैः प्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृष्य कर्णं दैवकृते छिद्र आदित्यकरावभासिते शनैः शनैर्दक्षिणहस्तेनर्जु विध्येत् प्रतनुकं सूच्या बहलमारया पूर्वं दक्षिणं कुमारस्य वामं कुमार्याः ततः पिचुवर्तिं प्रवेशयेत् ॥ SS1.16.4 शोणितबहुत्वेन वेदनया चान्यदेशविद्धमिति जानीयात् निरुपद्रवतया तद्देशविद्धमिति ॥ SS1.16.5 तत्राज्ञेन यदृच्छया विद्धासु सिरासु कालिकामर्मरिकालोहितिकासूपद्रवा भवन्ति । तत्र कालिकायां ज्वरो दाहः श्वयथुर्वेदना च भवति मर्मरिकायां वेदना ज्वरो ग्रन्थयश्च लोहितिकायां मन्यास्तम्भापतानकशिरोग्रहकर्णशूलानि भवन्ति । तेषु यथास्वं प्रतिकुर्वीत् ॥ SS1.16.6 क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्तित्वाद्दोषसमुदायादप्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा भवति तत्र वर्तिमुपहृत्याशु मधुकैरण्डमूलमञ्जिष्ठायवतिलकल्कैर्मधुघृतप्रगाढैरालेपयेत्तावद्यावत् सुरूढ इति सुरूढं चैनं पुनर्विध्येत् विधानं तु पूर्वोक्तमेव ॥ SS1.16.7 तत्र सम्यग्विद्धमामतैलेन परिषेचयेत्त्र्यहात्त्र्यहाच्च वर्तिं स्थूलतरां दद्यात् परिषेकं च तमेव ॥ SS1.16.8 अथ व्यपगतदोषोपद्रवे कर्णे वर्धनार्थं लघुवर्धनकं कुर्यात् ॥ SS1.16.9ab एवं विवर्धितः कर्णश्छिद्यते तु द्विधा नृणाम् । SS1.16.9cd दोषतो वा+अभिघाताद्वा सन्धानं तस्य मे शृणु ॥ SS1.16.10 तत्र समासेन पञ्चदशकर्णबन्धाकृतयः । तद्यथा नेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वेधिमो व्यायोजिमः कपाटसन्धिको+अर्धकपाटसन्धिकः संक्षिप्तो हीनकर्णो वल्लीकर्णो यष्टिकर्णः काकौष्ठक इति । तेषु पृथुलायतसमोभयपालिर्नेमिसन्धानकः वृत्तायतसमोभयपालिरुत्पलभेद्यकः ह्र्स्ववृत्तसमोभयपालिर्वल्लूरकः अभ्यन्तरदीर्घैकपालिरासङ्गिमः बाह्यदीर्घैकपालिर्गण्डकर्णः अपालिरुभयतो+अप्याहार्यः पीठोपमपालिरुभयतः क्षीणपुत्रिकाश्रितो निर्वेधिमः स्थूलाणुसमविषमपालिर्व्यायोजिमः अभ्यन्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः भाह्यदीर्घैकपालिरिताराल्पपालिरर्धकपाटसन्धिकः । तत्र दशैते कर्णबन्धविकल्पाः साध्याः तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः । संक्षिप्तादयः पञ्चासाध्याः । तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालिः संक्षिप्तः अनधिष्ठानपालिः पर्यन्तयोः क्षीणमांसो हीनकर्णः तनुविषमाल्पपालिर्वल्लीकर्णः ग्रथितमांसस्तब्धसिरासंततसूक्ष्मपालिर्यष्टिकर्णः निर्मांससंक्षिप्ताग्राल्पशोणितपालिः काकौष्ठक इति । बद्धेष्वपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति ॥ SS1.16.11 भवन्ति चात्र । SS1.16.11ab यस्य पालिद्वयमपि कर्णस्य न भवेदिह । SS1.16.11cd कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ॥ SS1.16.12ab बाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत् । SS1.16.12cd आभ्यन्तरायां दीर्घायां भाह्यसन्धिरुदाहृतः ॥ SS1.16.13ab एकैव तु भवेत् पालिः स्थूला पृथ्वी स्थिरा च या । SS1.16.13cd तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् ॥ SS1.16.14ab गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता । SS1.16.14cd कर्णपालीमापालेस्तु कुर्यान्निर्लिख्य शास्त्रवित् ॥ SS1.16.15 अतोन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसंभृतसंभारं विशेषतश्चात्रोपहरेत् सुरामण्डं क्षीरमुदकं धान्याम्लं कपालचूर्णं चेति । ततो+अङ्गनां पुरुषं वा ग्रथितकेशान्तं लघु भुक्तवन्तमाप्तैः मुपरिगृहीतं च कृत्वा बन्धमुपधार्य छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य कर्णशोणितमवेक्ष्य दुष्टमदुष्टं वेति तत्र वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे शीतोदकपयोभ्यां श्लेष्मदुष्टे सुरामण्डोष्णोदकाभ्यां प्रक्षाल्य कर्णौ पुनरवलिख्यानुन्नतमहीनमविषमं च कर्णसन्धिं सन्निवेश्य shtitaraktaM सन्दध्यात् । ततो मधुघृतेनाभ्यज्य पिचुप्लोतयोरन्यतरेणावगुण्ठ्य सूत्रेणानवगाढमनतिशिथिलं च बद्ध्वा कपालचूर्णेनावकीर्याचारिकमुपदिशेद्द्विव्रणीयोक्तेन च विधानेनोपचरेत् ॥ SS1.16.16 भ्वति चात्र । SS1.16.16ab विघट्टनं दिवास्वप्नं व्यायाममतिभोजनम् । SS1.16.16cd व्यवायमग्निसंतापं वाक्श्रमं च विवर्जयेत् ॥ (?SS1.16.16.1ab आमतैलपरीषेकं त्रिरात्रमवचारयेत् । SS1.16.16.1cd ततस्तैलेन संसृष्टं त्र्यहादपनयेत् पिचुम् ॥) SS1.16.17 न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा संदध्यात् । स हि वातदुष्टे रक्ते रूढो+अपि परिपुटनवान् पित्तदुष्टे दाहपाकरागवेदनावान् श्लेष्मदुष्टे स्तब्धः कण्डूमान् अतिप्रवृत्तरक्ते श्यावशोफवान् क्षीणो+अल्पमांसो न वृद्धिमुपैति ॥ SS1.16.18 आमतैलेन त्रिरात्रं परिषेचयेत् त्रिरात्राच्च पिचुं परिवर्तयेत् । स यदा सुरूढो निरुपद्रवः सवर्णो भवति तदैनं शनैश्शनैरभिवर्धयेत् । अतो+अन्यथा संरम्भदाहपाकरागवेदनावान् पुनश्छिद्यते वा ॥ SS1.16.19 अथास्याप्रदुष्टस्याभिवर्धनार्थमभ्यङ्गः । तद्यथा गोधाप्रतुदविष्किरानूपौदकवसामज्जानौ पयः सर्पिस्तैलं गौरसर्षपजं च यथालाभं संभृत्यार्कालर्कबलातिबलानन्तापामार्गाश्वगन्धाविदारिगन्धाक्षीरशुक्लाजलशूकमधुरवर्गपयस्याप्रतिवापं तैलं वा पाचयित्वा स्वनुगुप्तं निदध्यात् ॥ SS1.16.20ab स्वेदितोन्मर्दितं कर्णं स्नेहेनैतेन योजयेत् । SS1.16.20cd अतःनुपद्रवः सम्यग्बलवांश्च विवर्धते ॥ SS1.16.21ab यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्तनं हितम् । SS1.16.21cd शतावर्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः ॥ SS1.16.22ab तैलं विपक्वं सक्षीरमभ्यङ्गात् पालिवर्धनम् । SS1.16.22cd ये तु कर्णा न वर्धन्ते स्वेदस्नेहोपपादिताः ॥ SS1.16.23ab तेषामपाङ्गदेशे तु कुर्यात् प्रच्छानमेव तु । SS1.16.23cd बाह्यच्छेदं न कुर्वीत व्यापदः स्युस्ततो ध्रुवाः ॥ SS1.16.24ab बद्धमात्रं तु यः कर्णं सहसैवाभिवर्धयेत् । SS1.16.24cd आमकोशी समाध्मातः क्षिप्रमेव विमुच्यते ॥ SS1.16.25ab जातरोमा सुवर्त्मा च श्लिष्टसन्धिः समः स्थिरः । SS1.16.25cd सुरूढो+अवेदनो यश्च तं कर्णं वर्धयेच्छनैः ॥ SS1.16.26ab अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलैरिह । SS1.16.26cd यो यथा सुविशिष्टः स्यात्तं त्तथा विनियोजयेत् ॥ (?SS1.16.26.1ab कर्णपाल्यामयान्न्ण्नां पुनर्वक्ष्यामि सुश्रुत । SS1.16.26.1cd कर्णपल्यां प्रकुपैता वातपित्तकफास्त्रयः ॥ SS1.16.26.2ab द्विधा वा+अप्यथा संसृष्टाः कुर्वन्ति विविधा रुजः । SS1.16.26.2cd विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके ॥ SS1.16.26.3ab दाहविस्फिटजननं शोफः पाकश्च पैत्तिके । SS1.16.26.3cd कण्डूः सश्वयथुः स्तम्भो गुरुत्वं च कफात्मके ॥ SS1.16.26.4ab यथादोषं च संशोध्य कुर्यात्तेषां चिकित्सितम् । SS1.16.26.4cd स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः ॥ SS1.16.26.5ab मृद्वीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा । SS1.16.26.5cd य एवं वेत्ति दोषाणां चिकित्सां कर्तुमर्हति ॥ SS1.16.26.6ab अत ऊर्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान् । SS1.16.26.6cd अत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम् ॥ SS1.16.26.7ab अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा । SS1.16.26.7cd स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम् ॥ SS1.16.26.8ab अपामार्गः सर्जरसः पाटलालकुचत्वचौ । SS1.16.26.8cd उत्पाटके प्रलेपः स्यात्तैलमेभिश्च पाचयेत् ॥ SS1.16.26.9ab शम्पाकशिग्रुपूतीकान् गोदामेदो+अथ तद्वसाम् । SS1.16.26.9cd वाराहं गव्यमइणेयं पित्तं सर्पिश्च संसृजेत् ॥ SS1.16.26.10ab लेपमुत्पुटके दद्यात्तैलमेभिश्च साधितम् । SS1.16.26.10cd गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम् । SS1.16.26.11ab श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम् । SS1.16.26.11cd पाठां रसाञ्जनं क्षौद्रं तथा स्यादुष्णकाञ्जिकम् ॥ SS1.16.26.12ab दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम् । SS1.16.26.12cd व्रणीभूतस्य देयं स्यादिदं तैलं विजानता ॥ SS1.16.26.13ab मधुकक्षीरकाकोलीजीवकाद्यैर्विपाचितम् । SS1.16.26.13cd गोधावराहसर्पाणां वसाः स्युः कृतबृंहणे ॥ SS1.16.26.14ab प्रलेपनमिदं दद्यादवसिच्यावमन्थके । SS1.16.26.14cd प्रपौण्डरीकं मधुकं समङ्गां धवमेव च ॥ SS1.16.26.15ab तैलमेभिश्च संपक्वं शृणु कण्डूमतः क्रियाम् । SS1.16.26.15cd सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम् । SS1.16.26.15ef एतैरालेपनं दद्यात्तैलमेभिश्च साधितम् ॥ SS1.16.26.16ab ग्रन्थिके गुटिकां पूर्वं स्रावयेदवपाट्य तु । SS1.16.26.16cd ततः सैन्धवचूर्णं तु घृष्ट्वा लेपं प्रदापयेत् ॥ SS1.16.26.17ab लिखित्वा तत्स्रुतं घृष्ट्वा चूर्णैर्लोध्रस्य जम्बुले । SS1.16.26.17cd क्षीरेण प्रतिसार्यैनं शुद्धं संरोपयेत्ततः ॥ SS1.16.26.18ab मधुपर्णी मधूकं च म मधुकं मधुना सह । SS1.16.26.18cd लेपः स्राविणि दातव्यस्तैलमेभिश्च साधितम् ॥ SS1.16.26.19ab पञ्चवल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः । SS1.16.26.19cd जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत् ॥) SS1.16.27ab विश्लेषितायास्त्वथ नासिकाया वक्ष्यामि सन्धानविधिं यथावत् । SS1.16.27cd नासाप्रमाणं पृथिवीरुहाणां पत्रं गृहीत्वा त्ववलम्बि तस्य ॥ SS1.16.28ab तेन प्रमाणेन हि गण्डपार्श्वादुत्कृत्य बद्धं त्वथ नासिकाग्रम् । SS1.16.28cd विलिख्य चाशु प्रतिसंदधीत तत् साधुबन्धैर्भिषगप्रमत्तः ॥ SS1.16.29ab सुसंहितं सम्यगतो यथावन्नाडीद्वयेनाभिसमीक्ष्य बद्ध्वा । SS1.16.29cd प्रान्नम्य चैनामवचूर्णयेत्तु पतङ्गयष्टीमधुकाञ्जनैश्च ॥ SS1.16.30ab संछाद्य सम्यक् पिचुना सितेन तैलन सिञ्चेदसकृत्तिलानाम् । SS1.16.30cd घृतं च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ॥ SS1.16.31ab रूढं च सन्धानमुपागतं स्यात्तदर्धशेषं तु पुनर्निकृन्तेत् । SS1.16.31cd हीनां पुनर्वर्धयितुं यतेत समां च कुर्यादतिवृद्धमांसाम् ॥ SS1.16.32ab नाडीयोगं विनौष्ठस्य नासासन्धानवद्विधिम् । SS1.16.32cd य एवमेव जानीयात् स राज्ञः कर्तुमर्हति ॥ SS1.16 इति श्रीसुश्रुतसंहितायां सूत्रस्थाने कर्णव्यधबन्धविधिर्नाम षोडशो+अध्यायः ॥ SS1.17.0 सप्तदशो+अध्यायः । SS1.17.1 अथात आमपक्वैषणीयमध्यायं व्याख्यास्यामः ॥ SS1.17.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.17.3 शोफसमुत्थाना ग्रन्थिविद्रध्यलजीप्रभृतयः प्रायेण व्याधयो+अभिहिता अनेकाकृतयः तैर्विलक्षणः पृथुर्ग्रथितः समो विषमो वा त्वङ्नांसस्थायी दोषसंघातः शरीरैकदेशोत्थितः शोफ इत्युच्यते ॥ SS1.17.4 स षड्विधो वातपित्तकफशोणितसन्निपातागन्तुनिमित्तः । तस्य दोषरूपव्यञ्जनैर्लक्षणानि व्याख्यास्यामः । तत्र वातशोफो+अरुणः कृष्णो वा परुषो मृदुरनवस्थितास्तोदायश्चात्र वेदनाविशेषा भवन्ति पित्तशोफः पीतो मृदुः सरक्तो वा शीघ्रानुसार्योषादयश्चात्र वेदनाविशेषा भवन्ति श्लेष्मशोफः पाण्डुः शुक्लो वा कठिनः शितः स्निग्धो मन्दानुसारी कण्ड्वादयश्चात्र वेदनाविशेषा भवन्ति सर्ववर्णवेदनः सन्निपातजः पित्तवच्छोणितजो+अतिकृष्णश्च पित्तरक्तलक्षण आगन्तुर्लोहितावभासश्च ॥ SS1.17.5 स यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न संभावितः प्रशमयितुं क्रियाविपर्ययाद्बहुत्वाद्वा दोषाणां तदा पाकाभिमुखो भवति । तस्याम्स्य पच्यमानस्य पक्वस्य च लक्षणमुच्यमानमुपधारय । तत्र मन्दोष्मता त्वक्सवर्णता शीतशोफता स्थैर्यं मन्दवेदनता+अल्पशोफता चामलक्षणमुद्दिष्टं सूचिभिरिव निस्तुद्यते दश्यत इव पिपीलिकाभिस्ताभिश्च संसर्प्यत इव छिद्यत इव शस्त्रेण भिद्यत इव शक्तिभिस्ताड्यत इव दण्डेन पीड्यत इव पाणिना घट्यत इव चाङ्गुल्या दह्यते पच्यत इव चाग्निक्षाराभ्यां ओषचोषपरीदाहाश्च भवन्ति वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैति आध्मातबस्तिरिवाततश्च शोफो भवति त्वग्वैवर्ण्यं शोफाभिवृद्धिर्ज्वरदाहपिपासा भक्तारुचिश्च पच्यमानलिङ्गं वेदनोपशान्तिः पाण्डुता+अल्पशोफता वलीप्रादुर्भावस्त्वक्परिपुटनं निम्नदर्शनमङ्गुल्या+अवपीडिते प्रत्युन्नमनं बस्ताविवोदकसंचरणं पूयस्य प्रपीडयत्येकमन्तमन्ते वा+अवपीडिते मुहुर्मुहुस्तोदः कण्डूरुन्नतता व्याधेरुपद्रवशान्तिर्भक्ताभिकाङ्क्षा च पक्वलिङ्गम् ॥ SS1.17.6 कफजेषु तु रोगेषु गम्भीरगतित्वादभिघातजेषु वा केषुचिदसमस्तं पक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति मन्यमानो भिषङ्नोहमुपैति । यत्र हि त्वक्सवर्णता शीतशोफता स्थौल्यमल्परुजता+अश्मवच्च घनता न तत्र मोहमुपेयादिति ॥ SS1.17.7 भवन्ति चात्र । SS1.17.7ab आमं विपच्यमानं च सम्यक् पक्वं च यो भिषक् । SS1.17.7cd जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ॥ SS1.17.8ab वातादृते नास्ति रुजा न पाकः पित्तादृते नास्ति कफाच्च पूयः । SS1.17.8cd तस्मात् समस्ताः परिपाककाले पचन्ति शोफांस्त्रय एव दोषाः ॥ SS1.17.9ab कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य । SS1.17.9cd पचत्यतः शोणितमेव पाको मतो+अपरेषां विदुषां द्वितीयः ॥ SS1.17.10 तत्र आमच्छेदे मांससिरास्नाय्वस्थिसन्धिव्यापादनमतिमात्रं शोणितातिप्रवृत्तिर्वेदनाप्रादुर्भावो+अवदरणमनेकोपद्रवदर्शनं क्षतविद्रधिर्वा भवति । स यदा भयमोहाभ्यां पक्वमप्यपक्वमिति मन्यमानश्चिरमुपेक्षते व्याधिं वैद्यस्तदा गम्भीरानुगतो द्वारमलभमानः पूयः स्वमाश्रयमवदा(आ.दी)र्योतसङ्गं महान्तमवकाशं कृत्वा नाडीं जनयित्वा कृच्छ्रसाध्यो भवत्यसाध्यो वेति ॥ SS1.17.11 भवन्ति चात्र । SS1.17.11ab यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते । SS1.17.11cd श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ ॥ SS1.17.12ab प्राक् शस्त्रकर्मणश्चेष्टं भोजयेदातुरं भिषक् । SS1.17.12cd मद्यपं पाययेन्मद्यं तीक्ष्णं यो वेदनासहः ॥ SS1.17.13ab न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते । SS1.17.13cd तस्मादवश्यं भोक्तव्यं रोगेषूक्तेषु कर्मणि ॥ SS1.17.14ab प्राणो ह्याभ्यन्तरो न्ण्णां बाह्यप्राणगुणान्वितः । SS1.17.14cd धारयत्यविरोधेन शरीरं पाञ्चभौतिकम् ॥ SS1.17.15ab अल्पो महान् वा क्रियया विना यः समुच्छ्रितः पाकमुपैति शोफः । SS1.17.15cd विशालमूलो विषमो विदग्धः स कृच्छ्रितां यात्यवगाढदोषः ॥ SS1.17.16ab आलेपविस्रावणशोधनैस्तु सम्यक् प्रयुकैर्यदि नोपशाम्येत् । SS1.17.16cd पच्येत् शीघ्रं सममल्पमूलः स पिण्डितश्चोपरि चोन्नतः स्यात् ॥ SS1.17.17ab कक्षं समासाद्य यथैव वह्निर्वाते(आ.य्वी)रितः संदहति प्रसह्य । SS1.17.17cd तथैव पूयो+अप्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह ॥ SS1.17.18ab आदौ विम्लापनं कुर्याद्द्वितीयमवसेचनम् । SS1.17.18cd तृतीयमुपनाहं तु चतुर्थीं पाटनक्रियाम् ॥ SS1.17.19ab पञ्चमं शोधनं कुर्यात् षष्ठं रोपणमिष्यते । SS1.17.19cd एते क्रमा व्रणस्योक्ताः सप्तमं वैकृतापहम् ॥ SS1.17 इति सुश्रुतसंहितायां सूत्रस्थाने आमपक्वैषणीयो+अनाम सप्तदशो+अध्यायः ॥ SS1.18.0 अष्टादशो+अध्यायः । SS1.18.1 अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्यास्यामः ॥ SS1.18.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.18.3 आलिप आद्य उपक्रमः एष सर्वशोफानां सामान्यः प्रधानतमश्च तं च प्रतिरोगं वक्ष्यामः ततो बन्धः प्रधानं तेन शुद्धिर्व्रणरोपणमस्थिसंधिस्थैर्यं च ॥ SS1.18.4 तत्र प्रतिलोममालिम्पेन्नानुलोमम् । प्रतिलोमे हि सम्यगौषधमवतिष्ठते+अनुप्रविशति रोमकूपान् स्वेदवाहिभिश्च सिरामुखैर्वीर्यं प्राप्नोति ॥ SS1.18.5 न च शुष्यमाणमुपेक्षेत अन्यत्र पीडयितव्यात् शुष्को ह्यपार्थको रुक्करश्च ॥ SS1.18.6 स त्रिविधः प्रलेपः प्रदेह आलेपश्च । तेषामन्तरं प्रलेपः शीतस्तनुरविशोषी विशोषी च प्रदेहस्तूष्णः शीतो वा बहलो+अबहुरविशोषी च मधय्मो+अत्रालेपः । तत्र रक्तपित्तप्रसादकृदालेपः प्रदेहो वातश्लेष्मप्रशमनः संधानः शोधनो रोपणः शोफवेदनापहश्च तस्योपयोगः क्षताक्षतेषु यस्तु क्षतेषूपयुज्यते स भूयः कल्क इति संज्ञां लभते निरुद्दालेपनसंज्ञः तेनास्रावसन्निरोधो मृदुता पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च भवति ॥ SS1.18.7ab अविदग्धेषु शोफेषु हितमालेपनं भवेत् । SS1.18.7cd यथास्वं दोषशमनं दाहकण्डूरुजापहम् ॥ SS1.18.8ab त्वक्प्रसादनमेवाग्र्यं मांसरक्तप्रसादनम् । SS1.18.8cd दाहप्रशमनं श्रेष्ठं तोदकण्डूविनाशनम् ॥ SS1.18.9ab मर्मदेशेषु ये तोगा गुह्येष्वपि तथा nRaam । SS1.18.9cd संशोधनाय तेषां हि कुर्यादालेपनं भिषक् ॥ (?SS1.18.10ab षड्भागं पैत्तिके स्नेहं चत्रुभागं तु वातिके । SS1.18.10cd अष्टभागं तु कफजे स्नेहमात्रां प्रदापयेत् ॥) SS1.18.11 तस्य प्रमाणमार्द्रमाहिषचर्मोत्सेधमुपदिशन्ति ॥ SS1.18.12 न चालेपं रात्रौ प्रयुञ्जीत मा भूच्छइत्यपिहितोष्मणस्तदनिर्गमाद्विकारप्रवृत्ति(आ.द्धि)रिति ॥ SS1.18.13ab प्रदेहसाध्ये व्याधौ तु हितमालेपनं दिवा । SS1.18.13cd पित्तरक्ताभिघातोत्थे सविषे च विशेषतः ॥ SS1.18.14ab न च पर्युषितं लेपं कदाचिदवचारयेत् । SS1.18.14cd उपर्युपरि लेपं तु न कदाचित् प्रदापयेत् ॥ SS1.18.15ab ऊष्माणं वेदनां दाहं घनत्वाज्जनयेत् स हि । SS1.18.15cd न च तेनैव लेपेन प्रदेहं दापयेत् पुनः । SS1.18.15ef शुष्कभावात्स निर्वीर्यो युक्तो+अपि स्यादपार्थकः ॥ SS1.18.16 अत ऊर्ध्वं व्रणबन्धनद्रव्याण्युपदेक्ष्यामः तद्यथा क्षौमकार्पासाविकदुकूलकौशेयपत्रोर्णचीनपट्टचर्मान्तर्वल्कलालाबूशकललताविदलरज्जुतूलफलसन्तानिकालौहानीति तेषं व्याधिं कालं चावेक्ष्योपयोगः प्रकरणतश्चैषामादेशः ॥ SS1.18.17 तत्र कोशदामस्वस्तिकानुवेल्लितप्र(आ.मु)तोलीमण्डलस्थगिकायमकखट्वाचीनविबन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्दश बन्धविशेषाः । तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ॥ SS1.18.18 तत्र कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात् दामसंबाधे+अङ्गे सन्धिकूर्चकभ्रूस्तनान्तरतलकर्णेषु स्वस्तिकं अनुवेल्लितं तु शाखासु ग्रीवामेढ्रयोः प्रतोलीं वृत्ते+अङ्गे मण्डलं अङ्गुष्ठाङ्गुलिमेढ्राग्रेषु स्थगिकां यमलव्रणयोर्यमकं हनुशङ्खगण्डेषु खट्वां अपाङ्गयोश्चीनं पृष्ठोदरोरःसु विबन्धं मूर्धनि वितानं चिबुकनासौष्ठांसबस्तिषु गोफणां जत्रुण ऊर्ध्वं पञ्चाङ्गीमिति यो वा यस्मिन् शरीरप्रदेशे सुनिविष्टो भवति तं तस्मिन् विदध्यात् ॥ SS1.18.19 यन्त्रणमूर्ध्वमधिस्तिर्यक् च ॥ SS1.18.20 तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृजुमनाविद्धमसंकुचितं मृदु पट्टं निवेश्य बध्नीयात् । न च व्रणस्योपरि कुर्याद्ग्रन्थिमाबाधकरं च ॥ SS1.18.21 न च विकेशिकौषधे+अतिस्निग्धे+अतिरूक्षे विषमे वा कुर्वीत यस्मादतिस्नेहात् क्लेदो रौक्ष्याच्छेदो दुर्न्यासाह्रणवर्त्मावघर्षणमिति ॥ SS1.18.22 तत्र व्रणयतनविशेषाद्बन्धविशेषस्त्रिविधो भवति गाढः समः शिथिल इति ॥ SS1.18.23ab पीडयन्नरुजो गाढः सोच्छ्वासः शिथिलः स्मृतः । SS1.18.23cd नैव गाढो न शिथिलः समो बन्धः प्रकीर्तितः ॥ SS1.18.24 तत्र स्फिक्कुक्षिकक्षावङ्क्षणोरुशिरःसु गाढः शाखावदनकर्णकण्ठमेढ्रमुष्कपृष्ठपार्श्वोदरोरःसु समः अक्ष्णोः सन्धिषु च शिथिल ति ॥ SS1.18.25 तत्र पैत्तिकं गाढस्थाने समं बध्नीयात् समस्थाने शिथिलं शिथिलस्थाने नैव एवं शोणितदुष्टं च श्लैष्मिकं शिथिलस्थाने समं समस्थाने गाढं गाढस्थाने गाढतरं एवं वातदुष्टं च ॥ SS1.18.26 तत्र पैत्तिकं शरदि ग्रीष्मे द्विरह्नो बध्नीयात् रक्तोपद्रुतमप्येवं श्लैष्मिकं हेमन्तवसन्तयोस्त्र्यहात् वातोपद्रुतमप्येवम् । एवमभ्यूह्य बन्धविपर्ययं च कुर्यात् ॥ SS1.18.27 तत्र समशिथिलस्थानेषु गाढं बद्धे विकेशिकौषधनैरर्थक्यं शोफवेदनाप्रादुर्भावश्च गाढसमस्थानेषु शिथिलं बद्धे विकेशिकौषधपतनं पट्टसंचाराह्रणवर्त्मावघर्षनमिति गाढशिथिलस्थानेषु समं बद्धे च गुणाभाव इति ॥ SS1.18.28 अविपरीतबन्धे वेदनोपशान्तिरसृक्प्रसादो मार्दवं च ॥ SS1.18.29 अबध्यमानो दंशमशकतृणकाष्ठोपलपांशुशीतवातातपप्रभृतिभिर्विशेषैरभिहन्यते व्रणो विविधवेदनोपद्रुतश्च दुष्टतामुपैत्यालेपनादीनि चास्य विशोषमुपयान्ति ॥ SS1.18.30ab चूर्णितं मथितं भग्नं विश्लिष्टमतिपातितम् । SS1.18.30cd अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति ॥ SS1.18.31ab सुखमेवं व्रणी शेते सुखं गच्छति तिष्ठति । SS1.18.31cd सुखं शय्यासनस्थस्य क्षिप्रं संरोहति व्रणः ॥ SS1.18.32 अबन्ध्याः पित्तरक्ताभिघातविषनिमित्ता यदा च शोफदाहपाकरागतोदवेदनाभिभूताः क्षाराग्निदग्धाः पाकात् प्रकुथितप्रशीर्णमांसाश्च भवन्ति ॥ SS1.18.33ab कुष्ठिनामग्निदग्धानां पिडका मधुमेहिनाम् । SS1.18.33cd कर्णिकाश्चोन्दुरुविषे विषजुष्टव्रणाश्च ये ॥ SS1.18.34ab मांसापाके न बध्यन्ते गुदपाके च दारुणे । SS1.18.34cd स्वबुद्ध्या चापि विभजेत्कृत्याकृत्यांश्च बुद्धिमान् ॥ SS1.18.35ab देशं दोषं च विज्ञाय व्रणं च व्रणकोविदः । SS1.18.35cd ऋतूंश्च परिसंख्याय ततो बन्धान्निवेशयेत् ॥ SS1.18.36ab ऊर्ध्वं तिर्यगधस्ताच्च यन्त्रणा त्रिविधा स्मृता । SS1.18.36cd यथा च बध्यते बन्धस्तथा वक्ष्याम्यशेषतः ॥ SS1.18.37ab घनां कवलिकां दत्त्वा मृदु चैवापि पट्टकम् । SS1.18.37cd विकेशिकामौषधं च नातिस्निग्धं समाचरेत् ॥ SS1.18.38ab प्रक्लेदयत्यतिस्निग्धा तथा रूक्षा क्षिणोति च । SS1.18.38cd युक्तस्नेहा रोपयति दुर्न्यस्ता वर्त्म घर्षति ॥ SS1.18.39ab विषमं च व्रणं कुर्यात् स्तम्भयेत् स्रावयेत्तथा । SS1.18.39cd यथाव्रणं विदित्वा तु योगं वैद्यः प्रयोजयेत् ॥ SS1.18.40ab पित्तजे रक्तजे वा+अपि सकृतेव परिक्षिपेत् । SS1.18.40cd असकृत् कफजे वा+अपि वातजे च विचक्षणः ॥ SS1.18.41ab तलेन प्रतिपीड्याथ स्रावयेदनुलोमतः । SS1.18.41cd सर्वांश्च बन्धान् गूढान्तान् सन्धींश्च विनिवेशयेत् ॥ SS1.18.42ab ओष्ठस्याप्येष सन्धाने यथोद्दिष्टो विधिः स्मृतः । SS1.18.42cd बुद्ध्योत्प्रेक्ष्याभियुक्तेन तथा चास्थिषु जानता ॥ SS1.18.43ab उत्तिष्ठतो निषण्णस्य शयनं वा+अधिगच्छतः । SS1.18.43cd गच्छतो विविधैर्यानैर्नास्य दुष्यति स व्रणः ॥ SS1.18.44ab ये च स्युर्मांससंस्था वै त्वग्गताश्च तथा व्रणाः । SS1.18.44cd सन्ध्यस्थिकोष्ठप्राप्ताश्च सिरास्नायुगतास्तथा ॥ SS1.18.45ab तथा+अवगाढगम्भीराः सर्वतो विषमस्थिताः । SS1.18.45cd नैते साधयितुं शक्या ऋते बन्धाद्भवन्ति हि ॥ SS1.18 इति सुश्रुतसंहितायां सूत्रस्थाने व्रणालेपनबन्धविधिर्नामाष्टादशो+अध्यायः ॥ SS1.19.0 एकोनविंशो+अध्यायः । SS1.19.1 अथातो व्रणितोपासनीयमध्यायं व्याख्यास्यामः ॥ SS1.19.2 यथोवाच भगवान् धन्वन्त्रिः ॥ SS1.19.3 व्रणितस्य प्रथममेवागारमन्विच्छेत् तच्चागारं प्रशस्तवास्त्वादिकं कर्यम् ॥ SS1.19.4ab प्रशस्तवास्तुनि गृहे शुचावातपवर्जिते । SS1.19.4cd निवाते न च रोगाः स्युः शारीरागन्तुमानसाः ॥ SS1.19.5 तस्मिन् शयनमसंबाधं स्वास्तीर्णं मनोज्ञं प्राक्शिरस्कं सशस्त्रं कुर्वीत् ॥ SS1.19.6ab सुखचेष्टाप्रचारः स्यात् स्वास्तीर्णे शयने व्रणी । SS1.19.6cd प्राच्यां दिशि स्थिता देवास्तत्पूजार्थं च तच्छिरः ॥ SS1.19.7 तस्मिन् सुहृद्भिरनुकूलैः प्रियंवदैरुपास्यमानो यथेष्टमासीत् ॥ SS1.19.8ab सुहृदो विक्षिपन्त्याशु कथाभिर्व्रणवेदनाः । SS1.19.8cd आश्वासयन्तो बहुशस्त्वनुकूलाः प्रियंवदाः ॥ SS1.19.9 न च दिवानिद्रावशगः स्यात् ॥ SS1.19.10ab दिवास्वप्नाद्द्रणे कण्डूर्गात्राणां गौरवं तथा । SS1.19.10cd श्वयथुर्वेदना रागः स्रावश्चैव भृशं भवेत् //// SS1.19.11 उत्थानसंवेशनपरिवर्तनचङ्क्रमणोच्चैर्भाषणाद्यास्वात्मचेष्टास्वप्रमत्तो व्रणं संरक्षेत् ॥ SS1.19.12ab स्थानासनं चङ्क्रमणं दिवास्वप्नं तथैव च । SS1.19.12cd व्रणितो न निषेवेत शक्तिमानपि मानवः ॥ SS1.19.13ab उत्थानाद्यासनं स्थानं शय्या चातिनिषेविता । SS1.19.13cd प्राप्नुयान्मारुतादङ्गे रुजस्तस्माद्विवर्जयेत् ॥ SS1.19.14 गम्यानां च स्त्रीणां संदर्शनसंभाषणसंस्पर्शनानि दूरतः परिहरेत् ॥ SS1.19.15ab स्त्रीदर्शनादिभिः शुक्रं कदाचिच्चलितं स्रवेत् । SS1.19.15cd ग्राम्यधर्मकृतान्दोषान् सो+असंसर्गे+अप्यवाप्नुयात् ॥ SS1.19.16 नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितकशाकाम्ललवणकटुकगुडपिष्टविकृतिवल्लूरशुष्कशाकाजाविकानूपउदकमांसवसाशीतोदककृशरापायसदधिदुग्धतक्रप्रभृतीन् परिहरेत् ॥ SS1.19.17ab तक्रान्तो नवधान्यादिर्यो+अयं वर्ग उदाहृतः । SS1.19.17cd दोषसंजननो ह्येष विज्ञेयः पूयवर्धनः ॥ SS1.19.18 मद्यपश्च मैरेयारिष्टासवशीधुसुराविकारान् परिहरेत् ॥ SS1.19.19ab मद्यमम्लं तथा रूक्षं तीक्ष्णमुष्णं च वीर्यतः । SS1.19.19cd आशुकारि च तत् पीतं क्षिप्रं व्यापादयेद्द्रणम् ॥ SS1.19.20 वातातपरजोधूमावश्यायातिसेवनातिभोजनानिष्टभोजनाश्रवणदर्शनेर्ष्यामर्षभयक्रोधशोकध्यानरात्रिजागरणविषमाशनशयनोपवासवाग्व्यायामस्थानचङ्क्रमणशीतवातविरुद्धाध्यशनाजीर्णमक्षिकाद्या बाधाः परिहरेत् ॥ SS1.19.21ab व्रणिनः संप्रतप्तस्य कारणैरेवमादिभिः । SS1.19.21cd क्षीणशोणितमांसस्य भुक्तं सम्यङ्ग जीर्यति ॥ SS1.19.22ab अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत् । SS1.19.22cd ततः शोफरुजास्रावदाहपाकानवाप्नुयात् ॥ SS1.19.23 सदा नीचनखरोम्णा शुचिना शुक्लवाससा शान्तिमङ्गलदेवताब्राह्मणगुरुपरेण भवितव्यमिति । तत् कस्य हेतोः हिंसाविहाराणि हि महावीर्याणि रक्षांसि पशुपतिकुबेरकुमारानुचराणि मांसशोणितप्रियत्वात् क्षतजनिमित्तं व्रणिनमुपसर्पन्ति सत्कारार्थं जिघांसूनि वा कदाचित् ॥ SS1.19.24 भवति चात्र । SS1.19.24ab तेषां सत्कारकामानां प्रयतेतान्तरात्मना । SS1.19.24cd धूपबल्युपहारांश्च भक्ष्यांश्चैवोपहारयेत् ॥ SS1.19.25 ते तु संतर्पिता आत्मवन्तम्क् न हिंस्युः । तस्मात् सततमतन्द्रितो जनपरिवृतो नित्यं दीपोदकशस्त्रस्रग्दामपुष्पलाजाद्यलङ्कृते वेश्मनि सांपन्मङ्गलमनो+अनुकूलाः कथाः शृण्वन्नासीत ॥ SS1.19.26ab संपदाद्यनुकूलाभिः कथाभिः प्रीतमानसः । SS1.19.26cd आशावान् व्याधिमोक्षाय क्षिप्रं सुखमवाप्नुयात् ॥ SS1.19.27 ऋग्यजुःसामाथर्ववेदाभिहितैरपरैश्चाशीर्विधानैरुपाध्याया भिषजश्च सन्ध्ययो रक्षां कुर्युः ॥ SS1.19.28ab सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च । SS1.19.28cd द्विरह्नः कारयेद्धूपं दशरात्रमतन्द्रितः ॥ SS1.19.29 छत्रामतिच्छत्रां लाङ्गू(आ.ङ्ग)लीं जटिलां ब्रह्मचारिणीं लक्ष्मीं गुहामतिगुहां वचामतिविषां शतवीर्यां सहस्रवीर्यां सिद्धार्थकांश्च शिरसा धारयेत् ॥ SS1.19.30ab व्यज्येत बालव्यजनैर्व्रणं न च विघट्टयेत् । SS1.19.30cd न तुदेन्न च कण्डूयेच्छयानः परिपालयेत् ॥ SS1.19.31ab अनेन विधिना युक्तमादावेव निशाचराः । SS1.19.31cd वनं केशारिणा+आक्रान्तं वर्जयन्ति मृगा इव ॥ SS1.19.32ab जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् । SS1.19.32cd भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ॥ SS1.19.33ab तण्डुलीयकजीवन्तीसुनिषण्णकवास्तुकैः । SS1.19.33cd बालमूलकवातार्कपटोलैः कारवेल्लकैः ॥ SS1.19.34ab सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः । SS1.19.34cd अन्यैरेवंगुणैर्वा+अपि मुद्गादीनां रसेन वा ॥ SS1.19.35ab शक्तून् विलेपीं कुल्माषं जलं चापि शृतं पिबेत् । SS1.19.35cd दिवा न निद्रावशगो निवातगृहगोचरः ॥ SS1.19.35ef व्रणी वैद्यवशे तिष्ठन् शीघ्रं व्रणमपोहति । SS1.19.36ab व्रणे श्वयथुरायासात् स च रागश्च जागरात् । SS1.19.36cd तौ च रुक् च दिवास्वापात्ताश्च मृत्युश्च मैथुनात् ॥ SS1.19.37ab एवंवृत्तसमाचारो व्रणी संपद्यते सुखी । SS1.19.37cd आयुश्च दीर्घमाप्नोति धन्वन्तरिवचो यथा ॥ SS1.19 इति श्रीसुश्रुतसंहितायां सूत्रस्थाने व्रणितोपासनीयो नमैकोनविंशो+अध्यायः ॥ SS1.20.0 विंशतितमो+अध्यायः । SS1.20.1 अथातो हिताहितीयमध्यायं व्याख्यास्यामः ॥ SS1.20.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.20.3 यद्वायोः पथ्यं तत् पित्तस्यापथ्यमित्यनेन हेतुना न किंचिद्द्रव्यमेकान्तेन हितमहितं वा+अस्तीति केचिदाचार्या ब्रुवते । तत्तु न सम्यक् । इह खलु यस्माद्द्रव्याणि स्वभावतः संयोगतश्चैकान्तहितान्येकान्ताहितानि हिताहितानि च भवन्ति ॥ SS1.20.4 तत्र एकान्तहितानि जातिसात्म्यात् सलिलघृतदुग्धौदनप्रभृतीनि एकान्ताहितानि तु दहनपचनमारणादिषु प्रवृत्तान्यग्निक्षारविषादीनि संयोगादपराणि विषतुल्यानि भवन्ति हिताहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति ॥ SS1.20.5 अतः सर्वप्राणिनामयमाहारार्थं वर्ग उपदिश्यते तद्यथा रक्तशलिषष्टिककङ्गुकमुकुन्दकपाण्डुकपीतकप्रमोदककालकासनपुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवारकोद्रवोद्दालकश्यामाकगोधूमवेणुयवादय एणहरिणकुरङ्गमृगमातृकाश्वदंष्ट्राकरालक्रकरकपोतलावतित्तिरिकपिञ्जलवर्तीरवर्तिकादीनां मांसानि मुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीनाः चिल्लिवास्तुकसुनिषण्णकजीवन्तीतण्डुलीयकमण्डूकपर्ण्यः गव्यं घृतं सैन्धवदाडिमामलकमित्येष वर्गः सर्वप्राणिनां सामान्यतः पथ्यतमः ॥ SS1.20.6 तथा ब्रह्मचर्यनिवातशयनोष्णोदकस्नाननिशास्वप्नव्यायामाश्चैकान्ततः पथ्यतमाः ॥ SS1.20.7 एकान्तहितान्येकान्ताहितानि च प्रागुपदिष्टानि हिताहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति ॥ SS1.20.8 संयोगतस्त्वपराणि विषतुल्यानि भवन्ति । तद्यथा वल्लीफलकवककरीराम्लफललवणकुलत्थपिण्याकदधितैलविरोहिपिष्टशुष्कशाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैकध्यमश्नीयात् पयसा ॥ SS1.20.9ab रोगं सात्म्यं च देशं च कालं देहं च बुद्धिमान् । SS1.20.9cd अवेक्ष्याग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत् ॥ SS1.20.10ab अवस्थान्तरबाहुल्याद्रोगादीनां व्यवस्थितम् । SS1.20.10cd द्रव्यं नेच्छन्ति भिषज इच्छन्ति स्वस्थरक्षणे ॥ SS1.20.11ab द्वयोरन्यतरादाने वदन्ति विषदुग्धयोः । SS1.20.11cd दुग्धस्यैकान्तहिततां विषमेकान्ततो+अहितम् ॥ SS1.20.12ab एवं युक्तरसेष्वेषु द्रव्येषु सलिलादिषु । SS1.20.12cd एकान्तहिततां विद्धि वत्स सुश्र्त नान्यथा ॥ SS1.20.13 अतो+अन्यान्यपि संयोगादहितानि वक्ष्यामः न वविरूढधान्यैर्वसामधुपयोगुडमाषैर्वा ग्राम्यानूपउदकपिशितादीनि नाभ्यवहरेत् न पयोमधुभ्यां रोहिणीशाकं जातुकशाकं वा+अश्नीयात् बलाकां वारुणीकुल्माषाभ्यां काकमाचीं पिप्पलीमरिचाभ्यां नाडीभङ्गशाककुक्कुटदधीनि च नैकध्यं मधु चोष्णोदकानुपानं पित्तेन चाममांसानि सुराकृशरापायसांश्च नैकध्यं सौवीरकेण सह तिलशष्कुलीं मत्स्यैः सहेक्षुविकारान् गुडेन काकमाचीं मधुना मूलकं गुडेन वाराहं मधुना च सह विरुद्धं क्षीरेण मूलकमाम्रजाम्बवश्वाविच्छूकरगोधाश्च सर्वांश्च मत्स्यान् पयसा विशेषेण चिलिचिमं कदलीफलं तालफलेन पयसा दध्ना तक्रेण वा लकुचफलं पयसा दध्ना माषसूपेन वा प्राक् पयसः पयसो+अन्ते वा ॥ SS1.20.14 अतः कर्मविरुद्धान् वक्ष्यामः कपोतान् सर्षपतैलभृष्टान्नाद्यात् कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्डदार्व्यग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात् कांस्यभाजने दशरात्रपर्युषितं सर्पिः मधु चोष्णैरुष्णे वा मत्स्यपरिपचने श्र्ण्गवेरपरिपचने वा सिद्धां काकमाचीं तिलकल्कसिद्धमुपोदिकाशाकं नारिकेलेन वराहवसा परिभृष्टां बलाकां भासमङ्गारशूल्यं नाश्नीयादिति ॥ SS1.20.15 अतो मानविरुद्धान् वक्ष्यामः मध्वम्बुनी मधुसर्पिषी मानतस्तुल्ये नाश्नीयात् स्नेहौ मधुस्नेहौ जलस्नेहौ वा विशेषादान्तरीक्षोदकानुपानौ ॥ SS1.20.16 अत ऊर्ध्वं रसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानि वक्ष्यामः तत्र मधुराम्लौ रसवीर्यविरुद्धौ मधुरलवणौ च मधुरकटुकौ च सर्वतः मधुरतिक्तौ रसविपाकाभ्यां मधुरकषायौ च अम्ललवणौ रसतः अम्लकटुकौ रसविपाकाभ्यां अम्लतिक्तावम्लकषायौ च सर्वतः लवणकटुकौ रसविपाकाभ्यां लवणतिक्तौ लवणकषायौ च सर्वतः कटुतिक्तौ रसवीर्याभ्यां कटुकषायौ च तिक्तकषायौ रसतः ॥ SS1.20.17 तरतमयोगयुक्तांश्च भावानतिरूक्षानतिस्निग्धानत्युष्णानतिशीतानित्येवमादीन् विवर्जयेत् ॥ SS1.20.18 भवन्ति चात्र । SS1.20.18ab विरुद्धान्येवमादीनि वीर्यतो यानि कानि च । SS1.20.18cd तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितम् ॥ SS1.20.19ab व्याधिमिन्द्रियदौर्बल्यं मरणं चाधिगच्छति । SS1.20.19cd विरुद्धरसवीर्याणि भुञ्जानो+अनात्मवान्नरः ॥ SS1.20.20ab यत्किंचिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत् । SS1.20.20cd रसादिष्वयथार्थं वा तद्विकाराय कल्पते ॥ SS1.20.21ab विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम् । SS1.20.21cd वमनं शमनं वा+अपि पूर्वं वा हितसेवनम् ॥ SS1.20.22ab सात्य्म्यतो+अल्पतया वा+अपि दीप्ताग्नेस्तरुणस्य च । SS1.20.22cd स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ॥ SS1.20.23 अथ वातगुणान् वक्ष्यामः SS1.20.23ab पूर्वः समधुरः स्निग्धो लवणश्चैव मारुतः । SS1.20.23cd गुरुर्विदाहजननो रक्तपित्ताभिवर्धनः ॥ SS1.20.24ab क्षतानां विषजुष्टानां व्रणिनः श्लेष्मलाश्च । SS1.20.24cd तेषामेव विशेषेण सदा रोगविवर्धनः ॥ SS1.20.25ab वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम् । SS1.20.25cd तेषामेव विशेषेण व्रणक्लेदविवर्धनः ॥ SS1.20.26ab मधुरश्चाविदाही च कषायानुरसो लघुः । SS1.20.26cd दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्धनः ॥ SS1.20.27ab रक्तपित्तप्रशमनो न च वातप्रकोपणः । SS1.20.27cd विशदो रूक्षपरुषः खरः स्नेहबलापहः ॥ SS1.20.28ab पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः । SS1.20.28cd सद्यः प्राणक्षयकरः शोषणस्तु शरीरिणाम् ॥ SS1.20.29ab उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च । SS1.20.29cd कषायानुरसः शीतो दोषाणां चाप्रकोपणः ॥ SS1.20.30ab तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्धनः । SS1.20.30cd क्षीणक्षयविषार्तानां विशेषेण तु पूजितः ॥ SS1.20 इति सुश्रुतसंहितायां सूत्रस्थाने हिताहितीयो नाम विंशो+अध्यायः ॥ SS1.21.0 एकविंशतितमो+अध्यायः । SS1.21.1 अथातो व्रणप्रश्नमध्यायं व्याख्यास्यामः ॥ SS1.21.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.21.3 वातपित्तश्लेष्माण एव देहसंभवहेतवः । तैरेवाव्यापन्नैरधोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यते+अगारमिव स्थूणाभिस्तिसृभिरतश्च त्रिस्थूणमाहुरेके । त एव च व्यापन्नाः प्रलयहेतवः । तदेभिरेव शोणितचतुर्थैः संभवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति ॥ SS1.21.4 भवति चात्र । SS1.21.4ab नर्ते देहाः कफादस्ति न पित्तान्न च मारुतात् । SS1.21.4cd शोणितादपि वा नित्यं देह एतैस्तु धार्यते ॥ SS1.21.5 तत्र वा गतिगन्धनयोरिति धातुः तप सन्तापे श्लिष आलिङ्गने एतेषां कृद्विहितैः प्रत्ययैर्वातः पित्तं श्लेष्मेति च रूपाणि भवन्ति ॥ SS1.21.6 दोषस्थानान्यत ऊर्ध्वं वक्ष्यामः तत्र समासेन वातः श्रोणिगुदसंश्रयः तदुपर्यधो नाभेः पक्वाशयः पक्वामाशयमध्यं पित्तस्य आमाशयः श्लेष्मणः ॥ SS1.21.7 अतः परं पञ्चधा विभज्यन्ते । तत्र वातस्य वातव्याधौ वक्ष्यामः पित्तस्य यकृत्प्लीहानौ हृदयं दृष्तिस्त्वक् पूर्वोक्तं च श्लेष्मणस्तूरःशिरःकण्ठसन्धय इति पूर्वोक्तं च एतानि खलु दोषाणां स्थानान्यव्यापन्नानाम् ॥ SS1.21.8ab विसर्गादानविक्षेपैः सोमसूर्यानिला यथा । SS1.21.8cd धारयन्ति जगद्देहं कफपित्तानिलास्तथा ॥ SS1.21.9 तत्र जिज्ञास्यं किं पित्तव्यतिरेकादन्यो+अग्निः आहोस्वित् पित्तमेवाग्निरिति । अत्रोच्यते न खलु पित्तव्यतिरेकादन्यो+अग्निरुपलभ्यते आग्नेयत्वात् पित्ते दहनपचनादिष्वभिप्रवर्तमानेष्वग्निवदुपचारः क्रियते+अन्तरग्निरिति क्षिणे ह्यग्निगुणे तत्समानद्रव्योपयोगादतिवृद्धे शीतक्रियोपयोगादागमाच्च पश्यामो न खलु पित्तव्यतिरेकादन्यो+अग्निरिति ॥ SS1.21.10 तच्चादृष्टहेतुकेन विशेषेण पक्वामाशयमध्यस्थं पित्तं चतुर्विधमन्नपानं पचति विवेचयति च दोषरसमूत्रपुरीषाणि तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्मणा+अनुग्रहं करोति तस्मिन् पित्ते पाचको+अग्निरिति संज्ञा यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जको+अग्निरिति संज्ञा स रसस्य रागकृदुक्तः यत् पित्तं हृदयसंस्थं तस्मिन् साधको+अग्निरिति संज्ञा सो+अभिप्रार्थितमनोरथसाधनकृदुक्तः यद्दृष्ट्यां पित्तं तस्मिन्नालोचको+अग्निरिति संज्ञा स रूपग्रहणाधिकृतः यत्तु त्वचि पित्तं तस्मिन् भ्राजको+अग्निरिति संज्ञा सो+अभ्यङ्गपरिषेकावगाहावलेपनादीनां क्रियाद्रव्याणां पक्ता छायानां च प्रकाशकः ॥ SS1.21.11ab पित्तं तीक्ष्णं द्रवम् पूति नीलं पीतं तथैव च । SS1.21.11cd उष्णं कटुरसं चैव विदग्धं चाम्लमेव च ॥ SS1.21.12 अत ऊर्ध्वं श्लेष्मस्थानान्यनुव्याख्यास्यामः । तत्र आमाशयः पित्ताशयस्योपरिष्ठात्तत्प्रत्यनीकत्वादूर्ध्वगतित्वात्तेजसश्चन्द्र इव आदित्यस्य स चतुर्विधस्याहारस्याधारः स च तत्रौदकैर्गुणैराहारः प्रक्लिन्नो भिन्नसंघातः सुखजरश्च भवति ॥ SS1.21.13ab माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च । SS1.21.13cd आमाशये संभवति श्लेष्मा मधुरशीतलः ॥ SS1.21.14 स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणा+अनुग्रहं करोति उरःस्थस्त्रिकसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलम्बनं करोति जिह्वामूलकण्ठस्थो जिह्वेन्द्रियस्य सौम्यत्वात् सम्यग्रसज्ञाने वर्तते शिःरस्थः स्नेहसंतर्पणाधिकृतत्वादिन्द्रियाणामात्मवीर्येणानुग्रहं करोति सन्धिस्थस्तु श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यग्रनुहं करोति ॥ SS1.21.15ab श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च । SS1.21.15cd मधुरस्त्वविग्धः स्याद्विदग्धो लवणः स्र्ंतः ॥ SS1.21.16 शोणितस्य स्थानं यकृत्प्लीहानौ तच्च प्रागभिहितं तत्रस्थमेव शेषाणां शोणितस्थानानामनुग्रहं करोति ॥ SS1.21.17ab अनुष्णशीतं मधुरं स्निग्धं रक्तं च वर्णतः । SS1.21.17cd शोणितं गुरु विस्रं स्याद्विदाहश्चास्य पित्तवत् ॥ SS1.21.18 एतानि खलु दोषस्थानानि एषु संचीयन्ते दोषाः । प्राक् संचयहेतुरुक्तः । तत्र संचितानां खलु दोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दोष्मता चाङ्गानां गौरवमालस्यं चयकारणविद्वेषश्चेति लिङ्गानि भवन्ति । तत्र प्रथमः क्रियाकालः ॥ SS1.21.19 अत ऊर्ध्वं प्रकोपणानि वक्ष्यामः । तत्र बलवद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्रपीडनाभिघातलङ्घनप्लवनतरणरात्रिजागरणभारहरणगजतुरगरथपदातिचर्याकटुकषायतिक्तरूक्षलघुशीतवीर्यशुष्कशाकवल्लूरवरकोद्दालककोरदूषश्यामाकनीवारमुद्गमसूराढकीहरेणुकलायनिष्पावानशनविषमाशनाध्यशनवातमूत्रपुरीषशुक्रच्छर्दिक्षवथूद्गारबाष्पवेगविघातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते ॥ SS1.21.20ab स शीताभ्रप्रवातेषु घर्मान्ते च विशेषतः । SS1.21.20cd प्रत्यूषस्यपराह्णे तु जीर्णे+अन्ने च प्रकुप्यति ॥ SS1.21.21 क्रोधशोकभयायासोपवासविदग्धमैथुनोपगमनकट्वम्ललवणतीक्ष्णोष्णलघुविदाहितिलतैलपिण्याककुलत्थसर्षपातसीहरितकशाकगोधामत्स्याजाविकमांसदधितक्रकूर्चिकामस्तुसौवीरकसुराविकाराम्लफलकट्वरप्रभृतिभिः पित्तं प्रकोपमापद्यते ॥ SS1.21.22ab तदुष्णैरुष्णकाले च मेघान्ते च विषेशतः । SS1.21.22cd मध्याह्ने चार्धरात्रे च जीर्यत्यन्ने च कुप्यति ॥ SS1.21.23 दिवास्वप्नाव्यायामालस्यमधुराम्ललवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहायनकयवकनैषधेत्कटमाषमहामाषगोधूम-तिल-पिष्ट-विकृतिदधिदुग्धकृशरापायसेक्षु-विकारानूपउदकमांसवसाबिसमृणालकसेरुकशृङ्गाटकमधुर-वल्ली-फलसमशनाध्यशनप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते ॥ SS1.21.24ab स शीतैः शीतकाले च वसन्ते च विशेषतः । SS1.21.24cd पूर्वाह्णे च प्रदोषे च भुक्तमात्रे प्रकुप्यति ॥ SS1.21.25 पित्तप्रकोपणैरेव चाभीक्ष्णं द्रवस्निग्धगुरुभिराहारैर्दिवास्वप्नक्रोधानलातपश्रमाभिघाताजीर्णविरुद्धाध्यशनादिभिर्विशेषैरसृक् प्रकोपमापद्यते ॥ SS1.21.26ab यस्माद्रक्त्मं विना दोषैर्ना कदाचित् प्रकुप्यति । SS1.21.26cd तस्मात्तस्य यथादोषं कालं विद्यात्प्रकोपणे ॥ SS1.21.27 तेषां प्रकोपात् कोष्ठतोदसंचरणाम्लिकापिपासापरिदाहान्नद्वेषहृदयोत्क्लेदाश्च जायन्ते । तत्र द्वितीयः क्रियाकालः ॥ SS1.21.28 अत ऊर्ध्वं प्रसरं वक्ष्यामः तेषामेभिरातङ्कविशेषैः प्रकुपितानां(पर्युषित) किण्वोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवति । तेषां वायुर्गतिमत्त्वात् प्रसरणहेतुः सत्यप्यचैतन्ये । स हि रजोभूयिष्ठः रजश्च प्रवर्तकं सर्वभावानाम् । यथा महानुदकसंचयो+अतिवृद्धः सेतुमवदार्यापरेणोदकेन व्यामिश्रः सर्वतः प्रधावति एवं दोषाः कदाचिदेकशो द्विशः समस्ताः शोणितसहिता वा+अनेकधा प्रसरन्ति । तद्यथा वातः पित्तं श्लेष्मा शोणितं वातपित्ते वातश्लेष्माणौ पित्तश्लेष्माणौ वातशोणिते पित्तशोणिते श्लेष्मशोणिते वातपित्तशोणितानि वातश्लेष्मशोणितानि पित्तश्लेष्मशोणितानि वातपित्तकफाः वातपित्तकफशोणितानि इत्येवं पञ्चदशधा प्रसन्ति ॥ SS1.21.29ab कृत्स्ने+अर्धे+अवयवे वा+अपि यत्राङ्गे कुपितो भृशम् । SS1.21.29cd दोषो विकारं नभसि मेघवत्तत्र वर्षति ॥ SS1.21.30ab नात्यर्थं कुपितश्चापि लीनो मार्गेषु तिष्ठति । SS1.21.30cd निष्प्रत्यनीकः कालेन हेतुमासाद्य कुप्यति ॥ SS1.21.31 तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतीकारः पित्तस्य च कफस्थानगतस्य कफवत् कफस्य च वातस्थानगतस्य वातवत् एष क्रियाविभागः ॥ SS1.21.32 एवं प्रकुपितानां प्रसरतां च वायोर्विमार्गगमनाटोपौ ओषचोषपरिदाहधूमायनानि पित्तस्य अरोचकाविपाकाङ्गसादाश्छर्दिश्चेति श्लेष्मणो लिङ्गानि बवन्ति तत्र तृतीयः क्रियाकालः ॥ SS1.21.33 अत ऊर्ध्वं स्थानसंश्रयं । एवं प्रकुपिताः तांस्तान् शरीरप्रदेशानागम्य तांस्तान् व्याधीन् जनयन्ति । ते यदोदरसन्निवेशं कुर्वन्ति तदा गुल्मविद्रध्युदराग्निसङ्गानाहविसूचिकातिसारप्रभृतीन् जनयन्ति बस्तिगताः प्रमेहाश्मरीमूत्राघातमूत्रदोषप्रभृतीन् वृषणगता वृद्धीः मेढ्रगता निरुद्धप्रकशोपदंशशूकदोषप्रभृतीन् गुदगता भगन्दरार्शःप्रभृतीन् ऊर्ध्वजत्रुगतास्तूर्ध्वजान् तवङ्नांसशोणितस्थाः क्षुद्ररोगान् कुष्ठानि विसर्पांश्च मेदोगता ग्रन्थ्यपच्यर्बुदगलगण्डालजीप्रभृतीन् अस्थिगता विद्रध्यनुशयीप्रभृतीन् पादगताः श्लीपदवातशोणितवातकण्टकप्रभृतीन् सर्वाङ्गागता ज्वरसरवाङ्गरोगप्रभृतीन् तेषामेवमभिनिविष्टानां पूर्वरूपप्रादुर्भावः तं प्रतिरोगं वक्ष्यामः । तत्र पूर्वरूपगतेषु चतुर्थः क्रियाकालः ॥ SS1.21.34 अत ऊर्ध्वं व्याधेर्दर्शनं वक्ष्यामः शोफार्बुदग्रन्थिविद्रधिविसर्पप्रभृतीनां प्रव्यक्तलक्षणता ज्वरातीसारप्रभृतीनां च । तत्र पञ्चमः क्रियाकालः ॥ SS1.21.35 अत ऊर्ध्वमेतेषामवदीर्णानां ब्रणभावमापन्नानां षष्ठः क्रियाकालः ज्वरातिसारप्रभृतीनां च दीर्घकालानुबन्धः । तत्राप्रतिक्रियमाणे+असाध्यतामुपयान्ति ॥ SS1.21.36 भवन्ति चात्र । SS1.21.36ab संचयं च प्रकोपं च प्रसरं स्थानसंश्रयम् । SS1.21.36cd व्यक्तिं भेदं च यो वेत्ति दोषाणां स भवेद्भिषक् ॥ SS1.21.37ab संचये+अपहृता दोषा लभन्ते नोत्तरा गतीः । SS1.21.37cd ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ॥ SS1.21.38ab सर्वैर्भावैस्त्रिभिर्वा+अपि द्वाभ्यामेकेन वा पुनः । SS1.21.38cd संसर्गे कुपितः क्रुद्धं दोषं दोषो+अनुधावति ॥ SS1.21.39ab संसर्गे यो गरीयान् स्यादुपक्रम्यः स वै भवेत् । SS1.21.39cd शेषदोषाविरोधेन सन्निपाते तथैव च ॥ SS1.21.40ab वृणोति यस्मात् रूढे+अपि व्रणवस्तु न नश्यति । SS1.21.40cd आदेहधारणात्तस्माद्द्रण इत्युच्यते बुधैः ॥ SS1.21 इति सुश्रुतसंहितायां suutrashtaane व्रणप्रश्नाध्यायो नामैकविंशोध्यायः SS1.22.0 द्वाविंशतितमो+अध्यायः । SS1.22.1 अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यमः ॥ SS1.22.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.22.3 त्वङ्नांससिरास्नाय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणवस्तूनि । अत्र सर्वव्रणसन्निवेशः ॥ SS1.22.4 तत्र आद्यैकवस्तुसन्निवेशी त्वग्भेदी व्रणः सूपचरः शेषाः स्वयमवद्दीर्यमाणा दुरुपचाराः ॥ SS1.22.5 तत्रायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृतिसमासः शेषास्तु विकृताकृतयो दुरुपक्रमा भवन्ति ॥ SS1.22.6 सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभिषग्भिश्चोपक्रान्ताः अनात्मवतामज्ञैश्चोपक्रान्ताः प्रदुष्यन्ति प्रवृद्धत्वाच्च दोषाणां ॥ SS1.22.7 तत्रातिसंवृतो+अतिविवृतो+अतिकठिनो+अतिमृदुरुत्सन्नो+अवसन्नो+अतिशीतो+अत्युष्णः कृष्णरक्तपीतशुक्लादीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांससिरास्नायुप्रभृतिभिः पूर्णः पूतिपूयास्राव्युन्मार्ग्युत्सङ्ग्यमनोज्ञदर्शनगन्धो+अत्यर्थं वेदनावान् दाहपाकरागकण्डूशोफपिडकोपद्रुतो+अत्यर्थं दुष्टशोणितास्रावी दीर्घकालानुबन्धी चेति दुष्टव्रणलिङ्गानि । तस्य दोषोच्छ्रायेण षट्त्वं विभज्य यथास्वं प्रतीकारे प्रयतेत ॥ SS1.22.8 अत ऊर्ध्वं सर्वस्रावान् वक्ष्यामः तत्र घृष्टासु छिन्नासु वा त्वक्षु स्फोटेषु भिन्नेषु विदारितेषु वा सलिलप्रकाशो भवत्यास्रावः किंचिद्विस्रः पीतावभासश्च मांसगतः सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु च तोयनाडीभिरिव तोयागमनं पूयस्य आस्रावश्चात्र तनुर्विच्छिन्नः पिच्छिलो+अवलम्बी श्यावो+अवश्यायप्रतिमश्च स्नायुगतः स्निग्धो घनः सिंघाणकप्रतिमः सरक्तश्च अस्थिगतो+अस्थन्यभिहते स्फुटिते भिन्ने दोषावदारिते वा दोषभक्षितत्वादस्थि निःसारं शुक्तिधौतमिवाभाति आस्रावश्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च संधिगतः पीड्यमानो न प्रवर्तते आकुञ्चनप्रसारणोन्नमनविनमनप्रधावनोत्कासनप्रवाहणैश्च स्रवति आस्रावश्चात्र पिच्छिलो+अवलम्बी सफेनपूयरुधिरोन्मथितश्च कोष्ठगतो+असृङ्नूत्रपुरीषपूयोदकानि स्रवति मर्मगतस्त्वगादिष्ववरुद्धत्वान्नोच्यते । तत्र त्वगादिगतानामास्रावाणां यथाक्रमं पारुष्यश्यावावश्यायदधिमस्तुक्षारोदकमांसधावनपुलाकोदकसन्निभत्वानि मारुताद्भवन्ति पित्ताद्गोमेदगोमूत्रभस्मशङ्खकषायोदकमाध्वीकतैलसन्निभत्वानि पित्तवद्रक्तादतिविस्रत्वं च कफान्नवनीतकासीसमज्जपिष्टतिलनारिकेलोदकवराहवसासन्निभत्वानि सन्निपातान्नारिकेलोदकैर्वारुकरसकाञ्जिकप्रसादारुकोदकप्रियङ्गुफलयकृन्मुद्गयूषसवर्णत्वानीति ॥ SS1.22.9 श्लोकौ चात्र भवतः । SS1.22.9ab पक्वाशयादसाध्यस्तु पुलाकोदकसन्निभिः । SS1.22.9cd क्षारोदकनिभः स्रावो वर्ज्यो रक्ताशयात्स्रवन् ॥ SS1.22.10ab आमाशयात् कलायाम्भोनिभश्च त्रिकसन्धिजः । SS1.22.10cd स्रावानेतान् परीक्ष्यादौ ततः कर्माचरेद्भिषक् ॥ SS1.22.11 अत ऊर्ध्वं सर्वव्रणवेदना वक्ष्यामः तोदनभेदनताडनच्छेदनायमनमन्थनविक्षेपणचुम् चुमायननिर्दहनावभञ्जनस्फोटनविदारणोत्पाटनकम्पनविविधशूलविश्लेषणविकिरणपूरणस्तम्भनस्वप्नाकुञ्चनाङ्कुशिकाः संभवन्ति अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहुर्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्यात् ओषचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्णमिव पच्यते यत्र चोष्माभिवृद्धिः क्षते क्षारावसिक्तवच्च वेदनाविशेषास्तं पैत्तिकमिति विद्यात् पित्तवद्रक्तसमुत्थं जानीयात् कण्डूर्गुरुत्वं सुप्तत्वमुपदेहो+अल्पवेदनत्वं स्तम्भः शैत्यं च यत्र तं श्लैष्मिकमिति विद्यात् यत्र सर्वासां वेदनानामुत्पत्तिस्तं सान्निपातिकमिति विद्यात् ॥ SS1.22.12 अत ऊर्ध्वं व्रणवर्णान् वक्ष्यामः भस्मकपोतास्थिवर्णः परुषो+अरुणः कृष्ण इति मारुतजस्य नीलः पीतो हरितः श्यावः कृष्णो रक्तः कपिलः पिङ्गल इति रक्तपित्तसमुत्थयोः श्वेतः स्निग्धः पाण्डुरिति श्लेष्मजस्य सर्ववर्णोपेतः सान्निपातिक इति ॥ SS1.22.13 भवति चात्र । SS1.22.13ab न केवलं व्रणेषूक्तो वेदनावर्णसंग्रहः । SS1.22.13cd सर्वशोफविकारेषु व्रणवल्लक्षयेद्भिषक् ॥ SS1.23.0 त्रयोविंशतितमो+अध्यायः । SS1.23.1 अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः ॥ SS1.23.2 यथोवाच भगवान् धनन्तरिः ॥ SS1.23.3 तत्र वयःस्थानां दृढानां प्राणवतां सत्त्ववतां च सुचिकित्स्या व्रणाःएकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनीयतमाः । तत्र वयःस्थानां प्रत्यग्रधातुत्वादाशु व्रणा रोहन्ति दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति प्राणवतां वेदनाभिघाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते सत्त्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति तस्मादेतेषां सुखसाधनीयतमाः ॥ SS1.23.4 त एव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषु द्रष्टव्याः ॥ SS1.23.5 स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोषोदरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः ॥ SS1.23.6 अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्तनसन्धिभागगताः सफेनपूयरक्तानिलवाहिनो+अन्तःशल्याश्च दुश्चिकित्स्याः अधोभागाश्चोर्ध्वभागनिर्वाहिणो रोमान्तोपनखमर्मजङ्घास्थिसंश्रिताश्च भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् ॥ SS1.23.7ab कुष्ठिनां विषजुष्टानां शोषिणं मधुमेहिनाम् । SS1.23.7cd व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः ॥ SS1.23.8 अवपाटिकानिरुद्धप्रकशसन्निरुद्धगुदजठरग्रन्थिक्षतक्रिमयः प्रतिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमेहिणां वा ये परिक्षतेषु दृश्यन्ते शर्करा सिकतामेहो वातकुण्डलिका+अष्ठीला दन्तशर्करोपकुशः कण्ठशालूकं निष्कोषणदूषिताश्च दन्तवेष्टा विसर्पास्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृतयश्च याप्याः ॥ SS1.23.9ab साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा । SS1.23.9cd घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ॥ SS1.23.10ab यापनीयं विजानीयात् क्रिया धारयते तु यम् । SS1.23.10cd क्रियायां तु निवृत्तायां सद्य एव विनश्यति ॥ SS1.23.11ab प्राप्ता क्रिया धारयति याप्यवयाधितमातुरम् । SS1.23.11cd प्रपतिष्यदिवागारं विष्कम्भः साधुयोअजितः ॥ SS1.23.12 अत ऊर्ध्वमसाध्यान् वक्ष्यामः मांसपिण्डवदुद्गताः प्रसेकिनो+अन्तःपूयवेदनावन्तो+अश्वापानवदुद्वृत्तौष्ठाः केचित् कठिना गोशृङ्गवदुन्नतमृदुमांसप्ररोहाः अपरे दुष्टरुधिरास्राविणस्तनुशीतपिच्छिलस्राविणो वा मध्योन्नताः केचिदवसन्नशुषिरपर्यन्ताः शणतूलवत् स्नायुजालवन्तो दुर्दर्शनाः वसामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः त एवोभयतोभागव्रणमुखेषु पूयरक्तनिर्वाहिणः (आ.क्षीणमांसानां च) सर्वतोगतयश्चाणुमुखा मांसबुद्बुदवन्तः सशब्दवातवाहिनश्च शिरःकण्ठस्थाः क्षीणमांसानां च पूयरक्तनिर्वाहिणो+अरोचकाविपाककासश्वासोपद्रवयुक्ताः भिन्ने वा शिरःकपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौ वा यस्येति ॥ SS1.23.13 भवन्ति चात्र । SS1.23.13ab वसां मेदो+अथ मज्जानं मस्तुलुङ्गं च यः स्रवेत् । SS1.23.13cd आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसंभवः ॥ SS1.23.14ab अमर्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते । SS1.23.14cd विकारो यो+अनुपर्येति तदसाध्यस्य लक्षणम् ॥ SS1.23.15ab क्रमेणोपचयं प्राप्य धतूननुगतः शनैः । SS1.23.15cd न शक्य उन्मूलयितुं वृद्धो वृक्ष इवामयः ॥ SS1.23.16ab स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च । SS1.23.16cd निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा ॥ SS1.23.17ab अतो यो विपरीतः स्यात् सुखसाध्यः स उच्यते । SS1.23.17cd अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः ॥ SS1.23.18ab त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकी समः । SS1.23.18cd अवेदनो निरास्रावो व्रणः शुद्ध इहोच्यते ॥ SS1.23.19ab कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः । SS1.23.19cd स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत् ॥ SS1.23.20ab रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् । SS1.23.20cd त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् ॥ SS1.23.21ab दोषप्रकोपाद्व्यायामादभिघातादजीर्णतः । SS1.23.21cd हर्षात् क्रोधाद्भयाद्वा+अपि व्रणो रूढो+अपि दीर्यते ॥ SS1.23 इति सुश्रुतसंहितायां सूत्रस्थाने कृत्याकृत्यविधिर्नाम त्रयोविंशो+अध्यायः ॥ SS1.24.0 चतुर्विंशतितमो+अध्यायः । SS1.24.1 अथातो व्याधिसमुद्देशीयमध्यायं व्याख्यास्यामः ॥ SS1.24.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.24.3 द्विविधास्तु व्याधयः शस्त्रसाध्याः स्नेहादिक्रियासाध्याश्च । तत्र शस्त्रसाध्येषु स्नेहादिक्रिया न प्रतिषिध्यते स्नेहादिक्रियासाध्येषु शस्त्रकर्म न क्रियते ॥ SS1.24.4 अस्मिन् पुनः शास्त्रे सर्वतन्त्रसामान्यात् सर्वेषां व्याधीनां यथास्थूलमवरोधः क्रियते । प्रगभिहितं तद्दुःखसंयोगा व्याधय इति । तच्च दुःखं त्रिविधं आध्यात्मिकं आधिभौतिकं आधिदैविकमिति । तत्तु सप्तविधे व्याधावुपनिपतति । ते पुनः सप्तविधा व्याधयः तद्यथा आदिबलप्रवृत्ताः जन्मबलप्रवृत्ताः दोषबलप्रवृत्ताः संघातबलप्रवृत्ताः कालबलप्रवृत्ताः दैवबलप्रवृत्ताः स्वभावबलप्रवृत्ता इति ॥ SS1.24.5 तत्रादिबलप्रवृत्ता ये शुक्रशोणितदोषान्वयाः कुष्ठार्शःप्रभृतयः ते+अपि द्विविधाः मातृजाः पितृजाश्च । जन्मबलप्रवृत्ता ये मातुरपचारात् पङ्गुजात्यन्धबधिरमूकमिन्मिनवामनप्रभृतयो जायन्ते ते+अपि द्विविधा रसकृताः दौहृदापचारकृताश्च । दोषबलप्रवृत्ता य आतङ्कसमुत्पन्ना मिथ्याहाराचारकृताश्च ते+अपि द्विविधाः आमाशयसमुत्थाः पक्वाशयसमुत्थाश्च । पुनश्च द्विविधाः शारीरा मानसाश्च । त एते आध्यात्मिकाः ॥ SS1.24.6 संघातबलप्रवृत्ता य आगन्तवो दुर्बलस्य बलवद्विग्रहात् ते+अपि द्विविधाः शस्त्रकृता व्यालकृताश्च । एते आधिभौतिकाः ॥ SS1.24.7 कालबलप्रवृत्ता ये शीतोष्णवातवर्षाप्रभृतिनिमित्ताः ते+अपि द्विविधाः व्यापन्नर्तुकृता अव्यापन्नर्तुकृताश्च । दैवबलप्रवृत्ता ये देवद्रोहादभिशस्तका अथर्वणकृता उपसर्गजाश्च ते+अपि द्विविधाः विद्युदशनिक्र्ताः पिशाचादिकृताश्च पुनश्च द्विविधाः संसर्गजा आकस्मिकाश्च । स्वभावबलप्रवृत्ताः क्षुत्पिपासाजरामृत्युनिद्राप्रभृतयः ते+अपि द्विविधाः कालकृता अकालकृताश्च तत्र परिरक्षणकृताः कालकृताः अपरिरक्षणकृता अकालकृताः । एते आधिदैविकाः । अत्र सर्वव्याध्यवरोधः ॥ SS1.24.8 सर्वेषां च व्याधीनां वातपित्तश्लेष्माण एव मूलं तल्लिङ्गत्वाद्दृष्टफलत्वादागमाच्च । यथा हि कृत्स्नं विकारजातं विश्वरूपेणावस्थितं सत्त्वरजस्तमांसि न व्यतिरिच्यन्ते एवमेव कृत्स्नं विकारजातं विश्वरूपेणावस्थितमव्यतिरिच्य वातपित्तश्लेष्माणो वर्तन्ते । दोषधातुमलसंसर्गादायतनविशेषान्निमित्ततश्चैषां विकल्पः । दोषदूषितेष्वत्यर्थं धातुषु संज्ञा क्रियते रसजो+अयं शोणितजो+अयं मांसजो+अयं मेदोजो+अयं अस्थिजो+अयं मज्जजो+अयं शुक्रजो+अयम् व्याधिरिति ॥ SS1.24.9 तत्र अन्नाश्रद्धारोचकाविपाकाङ्गमर्दज्वरहृल्लासतृप्तिगौरवहृत्पाण्डुरोगमार्गोपरोधकार्श्यवैरस्याङ्गसादाकालवलिपलितदर्शनप्रभृतयो रसदोषजा विकाराः कुष्ठविसर्पपिडकामशकनीलिकातिलकालकन्यच्छव्यङ्गेन्द्रलुप्तप्लीहविद्रधिगुल्मवातशोणितार्शो+अर्बुदाङ्गमर्दासृग्दररक्तपित्तप्रभृतयो रक्तदोषजाः गुदमुखमेढ्रपाकाश्च अधिमांसार्बुदार्शो+अधिजिह्वोपजिह्वोपकुशगलशुण्डिकालजीमांससंघातौष्ठप्रकोपगलगण्डगण्डमालाप्रभृतयो मांसदोषजाः ग्रन्थिवृद्धिगलगण्डार्बुदमेदोजौष्ठप्रकोपमधुमेहातिस्थौल्यातिस्वेदप्रभृतयो+अस्थिदोषजाः तमोदर्शनमूर्च्छाभ्रमपर्वस्थूलमूलारुर्जन्मनेत्राभिस्यन्दप्रभृतयो मज्जदोषजाः क्लैब्याप्रहर्षशुक्राश्मरीशुक्रमेहशुक्रदोषादयश्च तद्दोषजाः त्वग्दोषाः सङ्गो+अतिप्रवृत्तिरयथाप्रवृत्तिर्वा मलायतनदोषाः इन्द्रियाणामप्रवृत्तिरयथाप्रवृत्तिर्वेन्द्रियायतनदोषाः इत्येष समास उक्तः विस्तरं निमित्तानि चैषां प्रतिरोगं वक्ष्यामः ॥ SS1.24.10 भवति चात्र । SS1.24.10ab कुपितानां हि दोषाणां शरीरे परिधावताम् । SS1.24.10cd यत्र सङ्गः खवैगुण्याद्व्याधिस्तत्रोपजायते ॥ SS1.24.11 भूयो+अत्र जिज्ञास्यं किं वातादीनां ज्वरादीनां च नित्यः संश्लेषः परिच्छेदो वा इति यदि नित्यः संश्लेषः स्यात्तर्हि नित्यातुराः सर्व एव प्राणिनः स्युः अथाप्यन्यथा वातादीनां ज्वरादीनां चान्यत्र वर्तमानानामन्यत्र लिङ्गं न भवतीति कृत्वा यदुच्यते वातादयो ज्वरादीनां मूलानीति तन्न । अत्रोच्यते दोषान् प्रत्याख्याय ज्वरादयो न भवन्ति अथ च न नित्यः संबन्धः यथाहि विद्यौद्वाताशनिवर्षाण्याकाशं प्रत्याख्याय न भवन्ति सत्यप्याकाशे कदाचिन्न भवन्ति अथ च निमित्ततस्तत एवोत्पत्तिरिति तरङ्गबुद्बुदादयश्चोदकविशेषाः एव वातादीनां ज्वरादीनां च नाप्येवम् संश्लेषो न परिच्छेदः शाश्वातिकः अथ च निमित्तत एवोत्पत्तिरिति ॥ SS1.24.12 भवति चात्र । SS1.24.12ab विकारपरिमाणं च संख्या चैषां पृथक् पृथक् । SS1.24.12cd विस्तरेणोत्तरे तन्त्रे सर्वाबाधाश्च वक्ष्यते ॥ SS1.24 इति सुश्रुतसंहितायां सूत्रस्थाने व्याधिसमुद्देशीयो नाम चतुर्विंशो+अध्यायः ॥ SS1.25.0 पञ्चविंशतितमो+अध्यायः । SS1.25.1 अथातो+अष्टविधशस्त्रकर्मीयम्{O.?}अध्यायं व्याख्यास्तामः ॥ SS1.25.2 यथोवाच भगवान् धन्वन्तरिः । SS1.25.3ab छेद्या भगन्दरा ग्रन्थिः श्लैष्मिकस्तिलकालकः । SS1.25.3cd व्रणवर्त्मार्बुदान्यर्शश्चर्मकीलो+अस्थिमांसगम् ॥ SS1.25.4ab शल्यं जतुमणिर्मांससंघातो गलशुण्डिका । SS1.25.4cd स्रायुमांससिराकोथो वल्मीकं शतपोनकः ॥ SS1.25.5ab अध्रुषश्चोपदंशाश्च मांसकन्द्यधिमांसकः । SS1.25.5cd भेद्या विद्रधयो+अन्यत्र सर्वजाद्ग्रन्थयस्त्रयः ॥ SS1.25.6ab आदितो ये विसर्पाश्च वृद्धयः सविदारिकाः । SS1.25.6cd प्रमेहपिडकाशोफस्तनरोगावमन्थकाः ॥ SS1.25.7ab कुम्भीकानुशयीनाड्यो वृन्दौ पुष्करिकालजी । SS1.25.7cd प्रायशः क्षुद्ररोगाश्च पुप्पुटौ तालुदन्तजौ ॥ SS1.25.8ab तुण्डिकेरी गिलायुश्च पूर्वं ये च प्रपाकिणः । SS1.25.8cd बस्तिस्तथा+अश्मरीहेतोर्मेदोजा ये च केचन ॥ SS1.25.9ab लेख्याश्चतस्रो रोहिण्यः किलासमुपजिह्विका । SS1.25.9cd मेदोजो दन्तवैदर्भो ग्रन्थिर्वर्त्माधिजिह्विका ॥ SS1.25.10ab अर्शांसि मण्डलं मांसकन्दी मांसोन्नतिस्तथा । SS1.25.10cd वेध्याः सिरा बहुविधा मूत्रवृद्धिर्दकोदरम् ॥ SS1.25.11ab एष्या नाड्यः सशल्याश्च व्रणा उन्मार्गिणश्च । SS1.25.11cd आहार्याः शर्करास्तिस्रो दन्तकर्णमलो+अश्मरी ॥ SS1.25.12ab शल्यानि मूढगर्भाश्च वर्चश्च निचितं गुदे । SS1.25.12cd स्राव्या विद्रधयः पञ्च भवेयुः सर्वजादृते ॥ SS1.25.13ab कुष्ठानि वायुः सरुजः शोफो यश्चैकदेशजः । SS1.25.13cd पाल्यामयाः श्लीपदानि विषजुष्टं च शोणितम् ॥ SS1.25.14ab अर्बुदानि विसर्पाश्च ग्रन्थयश्चादितस्तु ये । SS1.25.14cd त्रयस्त्रयश्चोपदंशाः स्तनरोगा विदारिका ॥ SS1.25.15ab सुषिरो गलशालूकं कण्टकाः कृमिदन्तकः । SS1.25.15cd देन्तवेष्टः सोपकुशः शीतादो दन्तपुप्पुटः ॥ SS1.25.16ab पित्तासृक्कफजाश्चौष्ठ्याः क्षुद्ररोगाश्च भूयशः । SS1.25.16cd सीव्या मेदःसमुत्थाश्च भिन्नाः सुलिखिता गदाः ॥ SS1.25.17ab सद्योव्रणाश्च ये चैव चलसन्धिव्यपाश्रिताः । SS1.25.17cd न क्षाराग्निविषैर्जुष्टा न च मारुतवाहिनः ॥ SS1.25.18ab नान्तर्लोहितशल्याश्च तेषु सम्यग्विशोधनम् । SS1.25.18cd पांशुरोमनखादीनि चलमस्थि भवेच्च यत् ॥ SS1.25.19ab अहृतानि यतो+अमूनि पाचयेयुर्भृशं व्रणम् । SS1.25.19cd रुजश्च विविधाः कुर्युस्तस्मादेतान् विशोधयेत् ॥ SS1.25.20ab ततो व्रणं समुन्नम्य स्थापयित्वा यथास्थितम् । SS1.25.20cd सीव्येत् सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य वा ॥ SS1.25.21ab शणजक्षौमसूत्राभ्यां स्नाय्वा बालेन वा पुनः । SS1.25.21cd मूर्वागुडूचीतानैर्वा सीव्येद्वेल्लितकं शनैः ॥ SS1.25.22ab सीव्येद्गोफणिकां वा+अपि सीव्येद्वा तुन्नसेवनीम् । SS1.25.22cd ऋजुग्रन्थिमथो वा+अपि यथायोगमथापि वा ॥ SS1.25.23ab देशे+अल्पमांसे सन्धौ च सूची वृत्ता+अङ्गुलद्वयम् । SS1.25.23cd आयता त्र्यङ्गुला त्र्यस्रा मांसले वा+अपि पूजिता ॥ SS1.25.24ab धनुर्वक्रा हिता मर्मफलकोशोदरोपरि । SS1.25.24cd इत्येतास्त्रिविधाः सूचीस्तीक्ष्णाग्राः सुसमाहिताः ॥ SS1.25.25ab कारयेन्मालतीपुष्पवृन्ताग्रपरिमण्डलाः । SS1.25.25cd नातिदूरे निकृष्टे वा सूचीं कर्मणि पातयेत् ॥ SS1.25.26ab दूराद्रुजो व्रणौष्ठस्य सन्निकृष्टे+अवलुञ्चनम् ॥ SS1.25.27ab अथ क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसारयेत् । SS1.25.27cd प्रियङ्ग्वञ्जनयष्ट्याह्वरोध्रचूर्नैः समन्ततः ॥ SS1.25.28ab शल्लकीफलचूर्न्णैर्वा क्षौमध्यामेन वा पुनः । SS1.25.28cd ततो व्रणं यथायोगं बद्ध्वा+आचारिकमादिशेत् ॥ SS1.25.29ab एतदष्टविधं कर्म समासेन प्रकीर्तितम् । SS1.25.29cd चिकित्सितेषु कार्त्स्न्येन विस्तरस्तस्य वक्ष्यते ॥ SS1.25.30ab हीनातिरिक्तं तिर्यक् च गात्रच्छेदनमात्मनः । SS1.25.30cd एताश्चतस्रो+अष्टविधे कर्मणि व्यापदः स्मृताः । SS1.25.31ab अज्ञानलोभाहितवाक्ययोगभयप्रमोहैरपरैश्च भावैः । SS1.25.31cd यदा प्रयुञ्जीत भिषक् कुशस्त्रं तदा स शेषान् कुरुते विकारान् ॥ SS1.25.32ab तं क्षारशस्त्राग्निभिरौषधैश्च भूयो+अभियुञ्जानमयुक्तियुक्तम् । SS1.25.32cd जिजीविषुर्दूरत एव वैद्यं विवर्जयेदुग्रविषाहितुल्यम् ॥ SS1.25.33ab तदेव युक्तं त्वति मर्मसन्धीन् हिंस्यात् सिराः स्नायुमथास्थि चैव । SS1.25.33cd मूर्खप्रयुक्तं पुरुषं क्षणेन प्राणैर्वियुञ्ज्यादथवा कथंचित् ॥ SS1.25.34ab भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं संलयनोष्णते च । SS1.25.34cd स्रस्ताङ्गता मूर्च्छनमूर्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ताः ॥ SS1.25.35ab मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रियार्थोपरमस्तथैव । SS1.25.35cd दशार्धसंख्येष्वपि हि क्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ॥ SS1.25.36ab सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेद्वै क्षततश्च वायुः । SS1.25.36cd करोति रोगान् विविधान् यथोक्तांश्छिन्नासु भिन्नास्वथवा सिरासु ॥ SS1.25.37ab कौब्ज्यं शरीराव्यवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च । SS1.25.37cd चिराद्द्रणो रोहति यस्य चापि तं स्नायुविद्धं मनुजं व्यवस्येत् ॥ SS1.25.38ab शोफातिवृद्धिस्तुमुला रुजश्च बलक्षयः पर्वसु भेदशोफौ । SS1.25.38cd क्षतेषु सन्धिष्वचलाचलेषु स्यात् सन्धिकर्मोपरतिश्च लिङ्गम् ॥ SS1.25.39ab घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु न शान्तिरस्ति । SS1.25.39cd तृष्णा+अङ्गसादौ श्वयथुश्च रुक्षः तमस्थिविद्धं मनुजं व्यवस्येत् ॥ SS1.25.40ab यथास्वमेतानि विभावयेयुर्लिङ्गानि मर्मस्वभिताडितेषु । SS1.25.40cd स्पर्शं न जानाति विपाण्डुवर्णो यो मांसमर्मण्यभिताडितः स्यात् ॥ SS1.25.41ab आत्मानमेवाथ जघन्यकारी शस्त्रेण यो हन्ति हि कर्म कुर्वन् । SS1.25.41cd तमात्मावानात्महनं कुवैद्यं विवर्जयेदायुरभीप्समानः ॥ SS1.25.42ab तिर्यक्प्रणिहिते शस्त्रे दोषाः पुर्वमुदाहृताः । SS1.25.42cd तस्मात् परिहरन् दोषान् कुरुयाच्छस्त्रनिपातनम् ॥ SS1.25.43ab मातरं पितरं पुत्रान् बान्धवानपि चातुरः । SS1.25.43cd अप्येतानभिशङ्केत वैद्ये विश्वासमेति च ॥ SS1.25.44ab विसृजत्यात्मना+आत्मानं न चैनं परिशङ्कते । SS1.25.44cd तस्मात् पुत्रवदेवैनं पालयेदातुरं भिषक् ॥ SS1.25.45ab धर्मार्थौ कीर्तिमित्यर्थं सतां ग्रहणमुत्तमम् । SS1.25.45cd प्राप्नुयात् स्वर्गवासं च हितमारभ्य कर्मणा ॥ SS1.25.46ab कर्मणा कश्चिदेकेन द्वाभ्यां कश्चित्त्रिभिस्तथा । SS1.25.46cd विकारः साध्यते कश्चिच्चतुर्भिरपि कर्मभिः ॥ SS1.25 इति सुश्रुतसंहितायां सूत्रस्थाने+अष्टविधशस्त्रकर्मण्यो नाम पञ्चविंशो+अध्यायः ॥ SS1.26.0 षड्विंशतितमो+अध्यायः । SS1.26.1 अथातः प्रनष्टशल्यविज्ञानीयमध्यायं व्याख्यास्यामः ॥ SS1.26.2 यथोवाच भगवान् धन्वन्तिरिः ॥ SS1.26.3 शल श्वल आशुगमने धतुः तस्य शल्यमिति रूपम् ॥ SS1.26.4 तद्द्विविधं शारीअरमागन्तुकं च ॥ SS1.26.5 सर्वशरीराबाधकरं शल्यं तदिहोपदिश्यत इत्यतः शल्यशास्त्रम् ॥ SS1.26.6 तत्र शारीरं रोमनखादि धातवो+अन्नमला दोषाश्च दुष्टाः आगन्त्वपि शारीरशल्यव्यतिरेकेण यावन्तो भावा दुःखमुत्पादयन्ति ॥ SS1.26.7 अधिकारो हि लोहवेणुवृक्षतृणशृङ्गास्थिमयेषु तत्रापि विशेषतो लोहेष्वेव विशसनार्थोपपन्नत्वाल्लोहस्य लोहानामपि दुर्वारत्वादणुमुखत्वाद्दूरप्रयोजनकरत्वाच्च शर एवाधिकृतः । स द्विविधः कर्णी श्लक्ष्णश्च प्रायेण विविधवृक्षपत्रपुष्पफलतुल्याकृतयो व्याख्याता व्यालमृगपक्षिवक्त्रसदृशाश्च ॥ SS1.26.8 सर्वशल्यानां तु महतामणूनां वा पञ्चविधो गतिविशेष ऊर्ध्वमधो+अर्वाचीनस्तिर्यगृजुरिति ॥ SS1.26.9 तानि वेगक्षयात् प्रतिघाताद्वा त्वगादिषु व्रणवस्तुष्ववतिष्ठन्ते धमनीस्रोतो+अस्थिविवरपेशीप्रभृतिषु वा शरीरप्रदेशेषु ॥ SS1.26.10 तत्र शल्यलक्षणमुच्यमानमुपधारय । तत्तु द्विविधं सामान्यं वैशेषिकं च । श्यावं पिडकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं बुद्बुदवदुन्नतं मृदुमांसं च व्रणं जानीयात् सशल्यो+अयमिति । सामान्यमेतल्लक्षणमुक्तम् । वैशेषिकं तु त्वग्गते विवर्णः शोफो भवत्यायतः कठिनश्च मांसगते शोफाभिवृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषपाकौ च पेश्यन्तरस्थे+अप्येतदेव चोषशोफवर्जं सिरागते सिराध्मानम् सिराशूलं सिराशोफश्च स्नायुगते स्नायुजालोत्क्षेपणं संरम्भश्चोग्रा रुक् च स्रोतोगते स्रोतसां स्वकर्मगुणहानि धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छत्यङ्गमर्दः पिपासा हृल्लासश्च अस्थिगते विविधवेदनाप्रादुर्भावःशोफश्च अस्थिविवरगते+अस्थिपूर्णता+अस्थितोदः संहर्षो बलवांश्च सन्धिगते+अस्थिवच्चेष्टोपरमश्च कोष्ठगत आटोपानाहौ मूत्रपुरीषाहारदर्शनं च व्रणमुखात् मर्मगते मर्मविद्धावच्चेष्टते । सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यस्पष्टानि भवन्ति ॥ SS1.26.11 महान्त्यल्पानि वा शुद्धदेहानामनुलोमसन्निविष्टानि रोहन्ति विशेषतः kaNThasrotaHsiRatvakpezyasthivivareSu दोषप्रकोपव्यायामाभिघाताजीर्णेभ्यः प्रचलितानि पुनर्बाधन्ते ॥ SS1.26.12 तत्र त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगोधूमगोमयमृदितायां त्वचि यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् स्त्यानघृतमृच्चन्दनकल्कैर्वा प्रदिग्धायां शल्योष्मणा+आशु विसरति घृतमुपशुष्यति वा लेपो यत्र तत्र शल्यं विजानीयात् मांसप्रनष्टे स्नेहस्वेदादिभिः क्रियाविशेषैरविरुद्दैरातुरमुपपादयेत् कर्शितस्य तु शिथिलीभूतमनवबद्धं क्षुभ्यमाणं यत्र संरम्भं वेदनां वा जनयति तत्र शल्यं विजानीयात् कोष्ठास्थिसन्धिपेशीविवरेष्ववस्थितमेवमेव परीक्षेत सिराधमनीस्रोतःस्नायुप्रनष्टे खण्डचक्रसंयुक्ते याने व्याधितमारोप्याशु विषमे+अध्वनि यायाद्यत्र संरम्भो वेदना वा भवति तत्र शल्यं जानीयात् अस्थिप्रनष्टे स्नेहस्वेदोपपन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमुपाचरेद्यत्र संरम्भो वेदना वाभवति तत्र शल्यं जानीयात् सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् प्रसरणाकुञ्चनबन्धनपीडनैर्भृशमुपाचरेत् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् मर्मप्रनष्टे त्वनन्यभावान्मर्मणामुक्तं परीक्षणं भवति ॥ SS1.26.13 सामान्यलक्षणमपि च हस्तिस्कन्धाश्वपृष्ठपर्वतद्रुमारोहणधनुर्व्यायामद्रुतयाननियुद्धाध्वगमनलङ्घनप्रतरणप्लवनव्यायामैर्जृम्भोद्गारकासक्षवथुष्ठीवनहसनप्राणायामैर्वातमूत्रपुरीषशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति तत्र शल्यं जानीयात् ॥ SS1.26.14 भवन्ति चात्र । SS1.26.14ab यस्मिंस्तोदादयो देशो सुप्तता गुरुता+अपि च । SS1.26.14cd घट्टते बहुशो यत्र स्रूयते तुद्यते+अपि च ॥ SS1.26.15ab आतुरश्चापि यं देशमभीक्ष्णं परिरक्षति । SS1.26.15cd संवाह्यमानो बहुशस्तत्र शल्यं विनिर्दिशेत् ॥ SS1.26.16ab अल्पाबाधमशूनं च नीरुजं निरुपद्रवम् । SS1.26.16cd प्रसन्नं मृदुपर्यन्तं निराघट्टमनुन्नतम् ॥ SS1.26.17ab एषण्या सर्वतो दृष्ट्वा यथामार्गं चिकित्सकः । SS1.26.17cd प्रसाराकुञ्चनान्नूनं निःशल्यमिति निर्दिशेत् ॥ SS1.26.18ab अस्थ्यात्मकं भज्यते तु शल्यमन्तश्च शीर्यते । SS1.26.18cd प्रायो निर्भुज्यते शार्ङ्गमायसं चेति निश्चयः ॥ SS1.26.19ab वार्क्षवैणवतार्णानि निर्ह्रयन्ते तु नो यदि । SS1.26.19cd पचन्ति रक्तं मांसं च क्षिप्रमेतानि देहिनाम् ॥ SS1.26.20ab कानकं राजतं ताम्रं रैतिकं त्रपुसीसकम् । SS1.26.20cd चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात् ॥ SS1.26.21ab स्वभावशीता मृदवो ये चान्ये+अपीदृशा मताः । SS1.26.21cd द्रवीभूताः शरीरे+अस्मिन्नेकत्वं यान्ति धातुभिः ॥ SS1.26.22ab विषाणदन्तकेशास्थिवेणुदारूपलानि तु । SS1.26.22cd शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च ॥ SS1.26.23ab द्विविधं पञ्चगतिमत्त्वगादिव्रणवस्तुषु । SS1.26.23cd विश्लिष्टं वेत्ति यः शल्यं स राज्ञः कर्तुमर्हति ॥ SS1.26 इति सुश्र्तसंहितायां सूत्रस्थाने प्रनष्टशल्यविज्ञानीयो नाम षड्विंशतितमो+अध्यायः ॥ SS1.27.0 सप्तविंशतितमो+अध्यायः । SS1.27.1 अथातः शल्यापनयनीयमध्यायं व्याख्यासयामः ॥ SS1.27.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.27.3 शल्यं द्विविधमवबद्धमनवबद्धं च ॥ SS1.27.4 तत्र समासेनानवबद्धशल्योद्धरणार्थं पञ्चदश हेतून् वक्ष्यामः । तद्यथा स्वभावः पाचनं भेदनं दारणं पीडनं प्रमार्जनं निर्ध्मापनं वमनं विरेचनं प्रक्षालनं प्रतिमर्शः प्रवाहणं आचूषणं अयस्कान्तो हर्षश्चेति ॥ SS1.27.5 तत्राश्रुक्षवथूद्गारकासमूत्रपुरीषानिलैः स्वभावबलप्रवृत्तैर्नयनादिभ्यः पतति मांसावगाढं शल्यमविदह्यमानं पाचयित्वा प्रकोथा(आ.पा)त्तस्य पूयशोणितवेगाद्गौरवाद्वा पतति । पक्वमभिद्यमानं भेदयेद्दारयेद्वा । भिन्नमनिरस्यमानं पीडनीयैः पीडयेत् पाणिभिर्वा । अणून्यक्षशल्यानि परिषेचनाध्मापनैर्बालवस्त्रपाणिभिः प्रमार्जयेत् । आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधमनैर्निर्धमेत् । अन्नशल्यानि वमनाङ्गुलिप्रतिमर्शप्रभृतिभिः । विरेचनैः पक्वाशयगतानि । व्रणदोषाशयगतानि प्रक्षालनैः । वातमूत्रपुरीषगर्भसङ्गेषु प्रवाहणमुक्तं । मारुतोदकसविषरुधिरदुष्टस्तन्येष्वाचूषणमास्येन विषाणैर्वा । अनुलोममनवबद्धमकर्णमनल्पव्रणमुखमयस्कान्तेन । हृद्यवस्थितमनेककारणोत्पन्नं शोकशल्यं हर्षेणेति ॥ SS1.27.6 सर्वशल्यानां तु महतामणूनां वा द्वावेवाहरणहेतू भवतः प्रतिलोमो+अनुलोमश्च ॥ SS1.27.7 तत्र प्रतिलोममर्वाचीनमानयेत् अनुलोमं पराचीनम् ॥ SS1.27.8 उत्तुण्डितं छित्वा निर्घातयेच्छेदनीयमुखम् ॥ SS1.27.9 छेदनीयमुखान्यपि कुक्षिवक्षःकक्षावंक्षणपर्शुकान्तरपतितानि च हस्तशक्यं यथामार्गेण हस्तेनैवापहर्तुं प्रयतेत ॥ SS1.27.10 हस्तेनापहर्तुमशक्यं विशस्य शस्त्रेण यन्त्रेणापहरेत् ॥ SS1.27.11 भवति चात्र । SS1.27.11ab शीतलेन जलेनैनं मूर्च्छन्तमवसेचयेत् । SS1.27.11cd संरक्षेदस्य मर्माणि मुहुराश्वासयेच्च तम् ॥ SS1.27.12 ततः शल्यमुद्धृत्य निर्लोहितं व्रणं कृत्वा svedaarhamagnigh;rtaprabhRtibhiH संस्वेद्य विदह्य प्रदिह्य सर्पिर्मधुभ्यां बद्ध्वा+आचारिकमुपदिशेत् । (? सिरास्नायुविलग्नं शलाकादिभिर्विमोच्यापनयेत् श्वयथुग्रस्तवारङ्गं समवपीड्य श्वयथुं दुर्बलवारङ्गं कुशादिभिर्बद्ध्वा /) SS1.27.13 हृदयमभितो वर्तमानं शल्यं शीतजलादिभिरुद्वेजितस्यापहरेद्यथामार्गं दुरुपहरमन्यतो+अपबाध्यमानं पाटयित्वोद्धरेत् ॥ SS1.27.14 अस्थिविवरप्रविष्टमस्थिविदष्टं वा+अवगृह्य पादाभ्यां यन्त्रेणापहरेत् अशक्यमेवं वा बलवद्भिः सुपरिगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रविभुज्य धनुर्गुणैर्बद्धैकतश्चास्य पञ्चाङ्ग्यामुपसंयतस्याश्वस्य वक्त्रकविके बध्नीयात् अथैनं कशया ताडयेद्यथोन्नमयन् शिरो वेगेन शल्यमुद्धरति दृढां वा वृक्षशाखामवनम्य तस्यां पूर्ववद्बद्ध्वोद्धरेत् ॥ SS1.27.15 अदेशोत्तुण्डितमष्ठीलाश्ममुद्गराणाम्न्यतमस्य प्रहारेण विचाल्य यथामार्गमेव यन्त्रेण ॥ SS1.27.16 (? यन्त्रेण ) विमृदितकर्णानि कर्णवन्त्यनाबाधकरदेशोत्तुण्डितानि पुरस्तादेव ॥ SS1.27.17 जातुषे कण्ठासक्ते कण्ठे नाडीं प्रवेश्याग्नितप्तां च शलाकां तया+अवगृह्य शीताभिरद्भिः परिषिच्य स्थिरीभूतामुद्धरेत् ॥ SS1.27.18 अजातुषं जतुमधूच्छिष्टप्रलिप्तया शलाकया पूर्वकल्पेनेत्येके ॥ SS1.27.19 अस्थिशल्यमन्यद्वा तिर्यक्कण्ठासक्तमवेक्ष्य केशोण्डुकं दृढैकसूत्रबद्धं द्रवभक्तोपहितं पाययेदाकण्ठात् पूर्णकोष्ठं च वामयेत् वमतश्च शल्यैकदेशसक्तं ज्ञात्वा सूत्रं सहसा त्वाक्षिपेत् मृदुना वा दन्तधावनकूर्चकेनापहरेत् प्रणुदेद्वा+अन्तः । क्षतकण्ठाय च मधुसर्पिषी लेढुं प्रयच्छेत्त्रिफलाचूर्णं वा मधुशर्कराविमिश्रम् ॥ SS1.27.20 उदकपूर्णोदरमवाक्शिरसमवपीडयेद्धुनीयाद्वामयेद्वा भस्मराशौ वा निखनेदामुखात् ॥ SS1.27.21 ग्रासशल्ये तु कण्ठासक्ते निःशङ्कमनवबुद्धं स्कन्धे मुष्टिना+अभिहन्यात् स्नेहं मद्यं पानीयं वा पाययेत् ॥ SS1.27.22 बाहुरज्जुलतापाशैः कण्ठपीडनाद्वायुः प्रकुपितः श्लेष्माणं कोपयित्वा स्रोतो निरुणद्धि लालास्रावं फेनागमनं संज्ञानाशं चापादयति तमभ्यज्य संस्वेद्य शिरोविरेचनं तस्मै तीक्ष्णं दद्याद्रसं च वातघ्नं विदध्यादिति ॥ SS1.27.23 भवन्ति चात्र । SS1.27.23ab शल्याकृतिविशेषांश्च स्थानान्यावेक्ष्य बुद्धिमान् । SS1.27.23cd तथा यन्त्रपृथक्त्वं च सम्यक् शल्यमथाहरेत् ॥ SS1.27.24ab कर्णवन्ति तु शल्यानि दुःखाहार्याणि यानि च । SS1.27.24cd आददीत भिषक् तस्मात्तानि युक्त्या समाहितः ॥ SS1.27.25ab एतैरुपायैः शल्यं तु नैव निर्यात्यते यदि । SS1.27.25cd मत्या निपुणया वैद्यो यन्त्रयोगैश्च निर्हरेत् ॥ SS1.27.26ab शोथपाकौ रुजश्चोग्राः कुर्याच्छल्यमनिर्हृतम् । SS1.27.26cd वैकल्यं मरणं चा+अपि तस्माद्यत्नाद्विनिर्हरेत् ॥ SS1.27 इति सुश्रुतसंहितायां सूत्रस्थाने शल्यापनयनीयो नाम सप्तविंशतितमो+अध्यायः ॥ SS1.28.0 अष्टाविंशतितमो+अध्यायः । SS1.28.1 अथातो विपरीताविपरीतव्रणविज्ञानीयमध्यायं व्याख्यास्यामः ॥ SS1.28.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.28.3ab फलाग्निजलवृष्टीनां पुष्पधूमाम्बुदा यथा । SS1.28.3cd ख्यापयन्ति भविष्यत्वं तथा रिष्टानि पञ्चताम् ॥ SS1.28.4ab तानि सौक्ष्म्यात् प्रमादाद्वा तथैवाशु व्यतिक्रमात् । SS1.28.4cd गृह्यन्ते नोद्गतान्यज्ञैर्मुमूर्षोर्न त्वसंभवात् ॥ SS1.28.5ab ध्रुवं तु मरणं रिष्टे ब्राह्मणैस्तत् किलामलैः । SS1.28.5cd रसायनतपोजप्यतत्परैर्वा निवार्यते ॥ SS1.28.6ab नक्षत्रपीडा बहुधा यथा कालं विपच्यते । SS1.28.6cd तथैवारिष्टपाकं च ब्रुवते बहवो जनाः ॥ SS1.28.7ab असिद्धिमाप्नुयाल्लोके प्रतिकुर्वन् गतायुषः । SS1.28.7cd अतो+अरिष्टनि यत्नेन लक्षयेत् कुशलो भिषक् ॥ SS1.28.8ab गन्धवर्णरसादीनां विशेषाणां स्वभावतः । SS1.28.8cd वैकृतं यत् तदाचष्टे व्रणिनः पक्वलक्षणम् ॥ SS1.28.9ab कटुस्तीक्ष्णश्च विस्रश्च गन्धस्तु पवनादिभिः । SS1.28.9cd लोहगन्धिस्तु रक्तेन व्यामिश्रः सान्निपातिकः ॥ SS1.28.10ab लाजातसीतैलसमाः किंचिद्विस्राश्च गन्धतः । SS1.28.10cd ज्ञेयाः प्रकृतिगन्धाः स्युः रतो+अन्यद्गन्धवैकृतम् ॥ SS1.28.11ab मध्यागुर्वाज्यसुमनःपद्मचन्दनचम्पकैः । SS1.28.11cd सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ॥ SS1.28.12ab श्ववाजिमूषिकध्वाङ्क्षपूतिवल्लूरमत्कुणैः । SS1.28.12cd सगन्धाः पङ्कगन्धाश्च भूमिगन्धाश्च गर्हिताः ॥ SS1.28.13ab ध्यामकुङ्कुमकङ्कुष्ठसवर्णाः पित्तकोपतः । SS1.28.13cd न दह्यन्ते न चूष्यन्ते भिषक् तान् परिवर्जयेत् ॥ SS1.28.14ab कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः । SS1.28.14cd दूयन्ते वा+अपि दह्यन्ते भिषक् तान् परिवर्जयेत् ॥ SS1.28.15ab कृष्णास्तु ये तनुस्रावा वातजा मर्मतापिनः । SS1.28.15cd स्वल्पामपि न कुर्वन्ति रुजं तान् परिवर्जयेत् ॥ SS1.28.16ab क्ष्वेडन्ति घुर्घुरायन्ते ज्वलन्तीव च ये व्रणाः । SS1.28.16cd त्वङ्नांसस्थाश्च पवनं सशब्दं विसृजन्ति ये ॥ SS1.28.17ab ये च मर्मस्वसंभूता भवन्त्यत्यर्थवेदनाः । SS1.28.17cd दह्यन्ते चान्तरत्यर्थं बहिः शीताश्च ये व्रणाः ॥ SS1.28.18ab दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः । SS1.28.18cd शक्तिध्वजरथा कुन्तवाजिवारणगोवृषाः ॥ SS1.28.19ab येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा । SS1.28.19cd चूर्णावकीर्णा इव ये भान्ति वा न च चूर्णिताः ॥ SS1.28.20ab प्राणमांसक्षयश्वासकासारोचकपीडिताः । SS1.28.20cd प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु ॥ SS1.28.21ab क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः । SS1.28.21cd वर्जयेत्तान् भिषक् प्राज्ञः संरक्षन्नात्मनो यशः ॥ SS1.28 इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतव्रणविज्ञानीयो नामाष्टविंशतितमो+अध्यायः ॥ SS1.29.0 एकोनत्रिंशत्तमो+अध्यायः । SS1.29.1 अथातो विपरीताविपरीतस्वप्ननिदर्शनीयमध्यायं व्याख्यास्यामः ॥ SS1.29.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.29.3ab दूतदर्शनसंभाषा वेषाश्चेष्टितमेव च । SS1.29.3cd ऋक्षं वेला तिथिश्चैव निमित्तं शकुनो+अनिलः ॥ SS1.29.4ab देशो वैद्यस्य वाग्देहमनसां च विचेष्टितम् । SS1.29.4cd कथयन्त्यातुरगतं शुभं वा यदि वा+अशुभम् ॥ SS1.29.5ab पाखण्डाश्रमवर्णानां सपक्षाः कर्मसिद्धये । SS1.29.5cd त एव विपरीताः स्युर्दूताः कर्मविपत्तये ॥ SS1.29.6ab नपुंसकं स्त्री बहवो नैककार्या असूयकाः । SS1.29.6cd गर्दभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः ॥ SS1.29.7ab वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः । SS1.29.7cd पाशदण्डायुधधराः पाण्डुरेतरवाससः ॥ SS1.29.8ab आर्द्रजीर्णापसव्यैकमलिनोद्ध्वस्तवाससः । SS1.29.8cd न्यूनाधिकाङ्गा उद्विग्ना विकृता रौद्ररूपिणः ॥ SS1.29.9ab रूक्षनिष्ठुरवादाश्चाप्यमाङ्गल्याभिधायिनः । SS1.29.9cd छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् ॥ SS1.29.10ab वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः । SS1.29.10cd स्रोतोवरोधहृद्गण्डमूर्धोरःकुक्षिपाणयः ॥ SS1.29.11ab कपालोपलभस्मास्थितुषाङ्गारकराश्च ये । SS1.29.11cd विलिखन्तो महीं किंचिन्मुञ्चन्तो लोष्टभेदिनः ॥ SS1.29.12ab तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः । SS1.29.12cd फलं पक्वमसारं वा गृहीत्वा+अन्यच्च तद्विधम् ॥ SS1.29.13ab नखैर्नखान्तरं वा+अपि करेण चरणं तथा । SS1.29.13cd उपानच्चर्महस्ता वा विकृतव्याधिपीडिताः ॥ SS1.29.14ab वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः । SS1.29.14cd याम्यां दिशं प्राञ्जलयो विषमैकपदे स्थिताः ॥ SS1.29.15ab वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः । SS1.29.15cd दक्षिणाभिमुखं देशे त्वशुचौ वा हुताशनम् । SS1.29.15ef ज्वलयन्तं पचन्तं वा क्रूरकर्मणि चोद्यतम् ॥ SS1.29.16ab नग्नं भूमौ शयानं वा वेगोत्सर्गेषु वा+अशुचिम् । SS1.29.16cd प्रकीर्नाकेशमभ्यक्तं स्विन्नं विक्लवमेव वा ॥ SS1.29.17ab वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः । SS1.29.17cd वैद्यस्य पैत्र्ये दैवे वा कार्ये चोत्पातदर्शने ॥ SS1.29.18ab मध्याह्ने चार्धरात्रे वा सन्ध्ययोः कृत्तिकासु च । SS1.29.18cd आर्द्राश्लेषामघामूलपूर्वासु भरणीषु च ॥ SS1.29.19ab चतुर्थ्यां वा नवम्यां वा षष्ठ्यां सन्धिदिनेषु च । SS1.29.19cd वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥ SS1.29.20ab स्विन्नाभितप्ता मध्याह्ने ज्वलनस्य समीपतः । SS1.29.20cd गर्हिताः पित्तरोगेषु दूता वैद्यमुपागताः ॥ SS1.29.21ab त एव कफरोगेषु कर्मसिद्धिकराः स्मृताः । SS1.29.21cd एतेन शेषं व्याख्यातं बुद्ध्वा संविभजेत्तु तत् ॥ SS1.29.22ab रक्तपित्तातिसारेषु प्रमेहेषु तथैव च । SS1.29.22cd प्रशस्तो जलरोधेषु दूतवैद्यसमागमः ॥ SS1.29.23ab विज्ञायैवं विभागं तु शेषं बुध्येत पण्डितः । SS1.29.23cd शुक्लवासाः शुचिर्गौरः श्यामो वा प्रियदर्शनः ॥ SS1.29.24ab स्वस्याम् जातौ स्वगोत्रो वा दूतः कार्यकरः स्मृतः । SS1.29.24cd गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः ॥ SS1.29.25ab स्मृतिमान् विधिकालज्ञः स्वतन्त्रः प्रतिपत्तिमान् । SS1.29.25cd अलङ्कृतो मङ्गलवान् दूतः कार्यकरः स्मृतः ॥ SS1.29.26ab स्वस्थं प्राङ्नुखमासीनं समे देशे शुचौ शुचिम् । SS1.29.26cd उपसर्पति यो वैद्यं स च कार्यकरः स्मृतः ॥ SS1.29.27ab मांसोदकुम्भातपत्रविप्रवारणगोवृषाः । SS1.29.27cd शुक्लवर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः ॥ SS1.29.28ab स्त्री पुत्रिणी सवत्सा गौर्वर्धमानमलङ्कृता । SS1.29.28cd कन्या मत्स्याः फलं चामं स्वस्तिकं मोदका दधि ॥ SS1.29.29ab हिरण्याक्षतपात्रं वा रत्नानि सुमनो नृपः । SS1.29.29cd अप्रशान्तो+अनलो वाजी हंसश्चाषः शिखी तथा ॥ SS1.29.30ab ब्रह्मदुन्दुभिजीमूतशङ्खवेणुरथस्वनाः । SS1.29.30cd सिंहगोवृषनादाश्च ह्रेषितं गजबृंहितम् ॥ SS1.29.31ab शस्तं हंसरुतं न्ण्णां कौशिकं चैव वामतः । SS1.29.31cd प्रस्थाने यायिनः श्रेष्ठा वाचश्च हृदयङ्गमाः ॥ SS1.29.32ab पत्रपुष्पफलोपेतान् सक्षीरान्नीरुजो द्रुमान् । SS1.29.32cd आश्रिता वा नभोवेश्मध्वजतोरणवेदिकाः ॥ SS1.29.33ab दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतो+अनुगाः । SS1.29.33cd वामा वा दक्षीणा वा+अपि शकुनाः कर्मसिद्धये ॥ SS1.29.34ab शुष्के+अशनिहते+अपत्रे वल्लीनद्धे सकण्टके । SS1.29.34cd वृक्षे+अथवा+अश्मभस्मास्थिविट्तुषाङ्गारपांशुषु ॥ SS1.29.35ab चैत्यवल्मीकविषमस्थिता दीप्तखरस्वराः । SS1.29.35cd पुरतो दिक्षु दीप्तासु वक्तारो नार्थसाधकाः ॥ SS1.29.36ab पुन्नामानः खगा वामाः स्त्रीसंज्ञा दक्षिणाः शुभाः । SS1.29.36cd दक्षिणाद्वामगमनं प्रशस्तं श्वशृगालयोः । SS1.29.36ef वामं नकुलचाषाणां नोभयं शशसर्पयोः ॥ SS1.29.37ab भासकौशिकयोश्चैव न प्रशस्तं किलोभयम् । SS1.29.37cd दर्शनं वा रुतं चापि न गोधाकृकलासयोः ॥ SS1.29.38ab दूतैरनिष्टैस्तुल्यानामश्चस्तं दर्शनं नृणाम् । SS1.29.38cd कुलत्थतिलकार्पासतुषपाषाणभस्मनाम् ॥ SS1.29.39ab पात्रं नेष्टं तथा+अङ्गारतैलकर्दमपूरितम् । SS1.29.39cd प्रसन्नेतरमद्यानां पूर्णं वा रक्तसर्षपैः ॥ SS1.29.40ab शवकाष्ठपलाशानां शुष्काणां पथि सङ्गमाः । SS1.29.40cd नेष्यन्ते पतितान्तस्थदीनान्धरिपवस्तथा ॥ SS1.29.41ab मृदुः शीतो+अनुकूलश्च सुगन्धिश्चानिलः शुभः । SS1.29.41cd खरोष्णो+अनिष्टगन्धश्च प्रतिलोमश्च गर्हितः ॥ SS1.29.42ab ग्रन्थ्यर्बुदादिषु सदा छेदशब्दस्तु पूजितः । SS1.29.42cd विद्रध्युदरगुल्मेषु भेदशब्दस्तथैव च ॥ SS1.29.43ab रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते । SS1.29.43cd एवं व्याधिविशेषेण निमित्तमुपधारयेत् ॥ SS1.29.44ab तथैवाक्रुष्टहाकष्टमाक्रन्दरुदितस्वनाः । SS1.29.44cd छर्द्यां वातपुरीषाणां शब्दो वै गर्दभोष्ट्रयोः ॥ SS1.29.45ab प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम् । SS1.29.45cd दौर्मनस्यं च वैद्यस्य यात्रायां न प्रशस्यते ॥ SS1.29.46ab प्रवेशे+अप्येतदुद्देशादवेक्ष्यं च तथा+आतुरे । SS1.29.46cd प्रतिद्वारं गृहे वा+अस्य पुनरेतन्न गण्यते ॥ SS1.29.47ab केशभस्मास्थिकाष्ठाश्मतुषकार्पासकण्टकाः । SS1.29.47cd खट्वोर्ध्वपादा मद्यापो वसा तैलं तिलास्तृणम् ॥ SS1.29.48ab नपुंसकव्यङ्गभग्ननग्नमुण्डासिताम्बराः । SS1.29.48cd प्रस्थाने वा प्रवेशे वा नेष्यन्ते दर्शनं गताः ॥ SS1.29.49ab भाण्डानां संकरस्थानां स्थानात् संचरणं तथा । SS1.29.49cd निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथा ॥ SS1.29.50ab वैद्यासनावसादो वा रोगी वा स्यादधोमुखः । SS1.29.50cd वैद्यं संभाषमाणो+अङ्गं कुड्यमास्तरणानि वा ॥ SS1.29.51ab प्रमृज्याद्वा धुनीयाद्वा करौ पृष्ठं शिरस्तथा । SS1.29.51cd हस्तं चाकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि ॥ SS1.29.52ab यो वैद्यमुन्मुखः पृच्छेदुन्मार्ष्टि स्वाङ्गमातुरः । SS1.29.52cd न स सिध्यति वैद्यो वा गृहे यस्य न पूज्यते ॥ SS1.29.53ab भवने पूज्यते वा+अपि यस्य वैद्यः स सिध्यति । SS1.29.53cd शुभं शुभेषु दूतादिष्वशुभं ह्यशुभेषु च ॥ SS1.29.54ab आतुरस्य ध्रुवं तस्माद्दूतादीन् लक्षयेद्भिषक् । SS1.29.54cd स्वप्नानतः प्रवक्ष्यामि मरणाय शुभाय च ॥ SS1.29.55ab सुहृदो यां श्च पश्यन्ति व्याधितो वा स्वयं तथा । SS1.29.55cd स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः ॥ SS1.29.56ab वराहैर्महिषैर्वा+अपि यो यायाद्दक्षिणामुखः । SS1.29.56cd रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्धजा ॥ SS1.29.57ab यं वा कर्षति बद्ध्वा स्त्री नृत्यन्ती दक्षिणामुखम् । SS1.29.57cd अन्तावसायिभिर्यो वा+आकृष्यते दक्षिणामुखः ॥ SS1.29.58ab परिष्वजेरन् यं वा+अपि प्रेताः प्रव्रजितास्तथा । SS1.29.58cd मुहुराघ्रायते यस्तु श्वापदैर्विकृताननैः ॥ SS1.29.59ab पिबेन्मधु च तैलं च यो वा पङ्के+अवसीदति । SS1.29.59cd पङ्कप्रदिग्धगात्रो वा प्रनृत्येत् प्रहसेत्तथा ॥ SS1.29.60ab निरम्बरश्च यो रक्तां धारयेच्छिरसि स्रजम् । SS1.29.60cd यस्य वंशो नलो वा+अपि तालो वोरसि जायते ॥ SS1.29.61ab यं वा मत्स्यो ग्रसेद्यो वा जननीं प्रविशेन्नरः । SS1.29.61cd पर्वताग्रात् पतेद्यो वा श्वभ्रे वा तमसा+आवृते ॥ SS1.29.62ab ह्रियते स्रोतसा यो वा यो वा मौण्ड्यमवाप्नुयात् । SS1.29.62cd पराजीयेत बध्येत काकाद्यैर्वा+अभिभूयते ॥ SS1.29.63ab पतनं तारकादीनां प्रणाशं दीपचक्षुषोः । SS1.29.63cd यः पश्येद्देवतानां च (आ.वा) प्रकम्पमवनेस्तथा ॥ SS1.29.64ab यस्य छर्दिर्विरेको वा दशनाः प्रपतन्ति वा । SS1.29.64cd शाल्मलीं किंशुकं यूपं वल्मीकं पारिभद्रकम् ॥ SS1.29.65ab पुष्पाढ्यं कोविदारं वा चितां वा यो+अधिरोहति । SS1.29.65cd कार्पासतैलपिण्याकलोहानि लवणं तिलान् ॥ SS1.29.66ab लभेताश्नीत वा पक्वमन्नं यश्च पिबेत् सुराम् । SS1.29.66cd स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ॥ SS1.29.67ab यथास्वं प्रकृतिस्वप्नो विस्मृतो विहतस्तथा । SS1.29.67cd चिन्ताकृतो दिवा दृष्तो भवन्त्यफलदास्तु ते ॥ SS1.29.68ab ज्वरितानां शुना सख्यं कपिसख्यं तु शोषिणाम् । SS1.29.68cd उन्मादे राक्षसैः प्रेतैरपस्मारे प्रवर्तनम् ॥ SS1.29.69ab मेहातिसारिणां तोयपानं स्नेहस्य कुष्ठिनाम् । SS1.29.69cd गुल्मेषु स्थावरोत्पत्तिः कोष्ठे मूर्ध्नि शिरोरुजि ॥ SS1.29.70ab शष्कुलीभक्षणं छर्द्यामध्वा श्वासपिपासयोः । SS1.29.70cd हरिद्रं भोजनं वा+अपि यस्य स्यात् पाण्डुरोगिणः ॥ SS1.29.71ab रक्तपित्ती पिबेद्यस्तु शोणितं स विनश्यति । SS1.29.71cd स्वप्नानेवंविधान् दृष्ट्वा प्रातरुत्थाय यत्नवान् ॥ SS1.29.72ab दद्यान्माषांस्तिलांल्लोहं विप्रेभ्यः काञ्चनं तथा । SS1.29.72cd जपेच्चापि शुभान् मन्त्रान् गायत्रीं त्रिपदां तथा ॥ SS1.29.73ab दृष्ट्वा तु प्रथमे यामे स्वप्याद् ध्यात्वा पुनः शुभम् । SS1.29.73cd जपेद्वा+अन्यतमं वेदे ब्रह्मचारी समाहितः ॥ SS1.29.74ab देवतायतने चैव वसेद्रात्रित्रयं तथा । SS1.29.74cd विप्रांश्च पूजयेन्नित्यं दुःस्वप्नात् प्रविमुच्यते ॥ SS1.29.75ab अत ऊर्ध्वं प्रवक्ष्यामि प्रशस्तं स्वप्नदर्शनम् । SS1.29.75cd देवान् द्विजान्गोवृषभान् जीवतः सुहृदो नृपान् ॥ SS1.29.76ab समिद्धमग्निं साधूंश्च निर्मलानि जलानि च । SS1.29.76cd पश्येत् कल्याणलाभाय व्याधेरपगमाय च ॥ SS1.29.77ab मांसं मत्स्यान् स्रजः श्वेता वासांसि च फलानि च । SS1.29.77cd लभन्ते धनलाभाय व्याधेरपगमाय च ॥ SS1.29.78ab महाप्रासादसफलवृक्षवारणपर्वतान् । SS1.29.78cd आरोहेद्द्रव्यलाभाय व्याधेरपगमाय च ॥ SS1.29.79ab नदीनदसमुद्रांश्च क्षुभितान् कलुषोदकान् । SS1.29.79cd तरेत् कल्याणलाभाय व्याधेरपगमाय च ॥ SS1.29.80ab उरगो वा जलौको वा भ्रमरो वा+अपि यं दशेत् । SS1.29.80cd आरोग्यं निर्दिशेत्तस्य धनलाभं च बुद्धिमान् ॥ SS1.29.81ab एवंरूपान् शुभान् स्वप्नान् यः पश्येद्व्याधितो नरः । SS1.29.81cd स दीर्घायुरिति ज्ञेयस्तस्मै कर्म समाचरेत् ॥ SS1.29 इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतस्वप्ननिदर्शनीयो नामैकोनत्रिंशत्तमो+अध्यायः ॥ SS1.30.0 त्रिंशत्तमो+अध्यायः । SS1.30.1 अथातः पञ्चेन्द्रियार्थविप्रतिपत्तिमध्यायं व्याख्यास्यामः ॥ SS1.30.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.30.3ab शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् । SS1.30.3cd तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे ॥ SS1.30.4ab शृणोति विविधान् शब्दान् यो दिव्यानामभावतः । SS1.30.4cd समुद्रपुरमेघानामसंपत्तौ च निःस्वनान् ॥ SS1.30.5ab तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत् । SS1.30.5cd ग्राम्यारण्यस्वनांश्चापि विपरीतान् शृणोति च ॥ SS1.30.6ab द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति । SS1.30.6cd न शृणोति च यो+अकस्मात्तं ब्रुवन्ति गतायुषम् ॥ SS1.30.7ab यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत् । SS1.30.7cd संजातशीतपिडको यश्च दाहेन पीड्यते ॥ SS1.30.8ab उष्णगात्रो+अतिमात्रं च यः शीतेन प्रवेपते । SS1.30.8cd प्रहारान्नाभिजानाति यो+अङ्गच्छेदमथापि वा ॥ SS1.30.9ab पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते । SS1.30.9cd वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि ॥ SS1.30.10ab स्नातानुलिप्तं यं चापि भजन्ते नीलमक्षिकाः । SS1.30.10cd सुगन्धिर्वा+अति यो+अकस्मात्तं ब्रुवन्ति गतायुषम् ॥ SS1.30.11ab विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् । SS1.30.11cd उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये ॥ SS1.30.12ab यस्य दोषाग्निसाम्यं च कुर्युर्मिथ्योपयोजिताः । SS1.30.12cd यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते ॥ SS1.30.13ab सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् । SS1.30.13cd गृह्णीते वा+अन्यथा गन्धं शान्ते दीपे च नीरुजः ॥ SS1.30.14ab यो वा गन्धान्न जानाति गतासुं तं विनिर्दिशेत् । SS1.30.14cd द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा ॥ SS1.30.15ab विपरीतेन गृह्णाति भावानन्यांश्च यो नरः । SS1.30.15cd दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति ॥ SS1.30.16ab रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्रवर्चसम् । SS1.30.16cd अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान् ॥ SS1.30.17ab तडित्त्वतो+असितान् यो वा निर्मले गगने घनान् । SS1.30.17cd विमानयानप्रासादैर्यश्च संकुलमम्बरम् ॥ SS1.30.18ab यश्चानिलं मूर्तिमन्तमन्तरिक्षं च पश्यति । SS1.30.18cd धूमनीहारवासोभिरावृतामिव मेदिनीम् ॥ SS1.30.19ab प्रदीप्तमिव लोकं च यो वा प्लुतमिवाम्भसा । SS1.30.19cd भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति ॥ SS1.30.20ab न पश्यति सनक्षत्रां यश्चा देवीमरुन्धतीम् । SS1.30.20cd ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् ॥ SS1.30.21ab ज्योत्स्नादर्शोष्णतोयेषु छायां यश्च न पश्यति । SS1.30.21cd पश्यत्येकाङ्गहीनां वा विकृतां वा+अन्यसत्त्वजाम् ॥ SS1.30.22ab zvakaakakaGkagRdhRaaNaaM प्रेतानां यक्षरक्षसाम् । SS1.30.22cd पिशाचोरगनागानां भूतानां विकृतामपि ॥ SS1.30.23ab यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते । SS1.30.23cd आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमावाप्नुयात् ॥ SS1.30 इति सुश्रुतसंहितायां सूत्रस्थाने पञ्चेन्द्रियार्थविप्रतिपत्तिर्नाम त्रिंशो+अध्यायः ॥ SS1.31.0 एकत्रिंशत्तमो+अध्यायः । SS1.31.1 अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः ॥ SS1.31.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.31.3ab श्यावा लोहितिका नीला पीतिका वा+अपि मानवम् । SS1.31.3cd अभिद्रवन्ति यं छायाः स परासुरसंशयम् ॥ SS1.31.4ab हीरपक्रमते यस्य प्रभाधृतिस्मृतिश्रियः । SS1.31.4cd अकस्माद्यं भजन्ते वा स परासुरसंशयम् ॥ SS1.31.5ab यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः । SS1.31.5cd उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ॥ SS1.31.6ab आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा । SS1.31.6cd खञ्जनप्रतिमा वा+अपि तं गतायुषमादिशेत् ॥ SS1.31.7ab कृष्णा स्तब्धा+अवलिप्ता वा जिह्वा शूना च यस्य वै । SS1.31.7cd कर्कशा वा भवेद्यस्य सो+अचिराद्विजहात्यसून् ॥ SS1.31.8ab कुटिला स्फुटिता वा+अपि शुष्का वा यस्य नासिका । SS1.31.8cd अवस्फूर्जति मग्ना वा न स जीवति मानवः ॥ SS1.31.9ab संक्षिप्ते विषमे स्तब्धे रक्ते स्रस्ते च लोचने । SS1.31.9cd स्यातां वा प्रस्रुते यस्य स गतायुर्नरो ध्रुवम् ॥ SS1.31.10ab केशाः सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ । SS1.31.10cd लुनन्ति चाक्षिपक्ष्माणि सो+अचिराद्याति मृत्यवे ॥ SS1.31.11ab नाहरत्यन्नमास्यस्थं न धारयति यः शिरः । SS1.31.11cd एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान् जहाति सः ॥ SS1.31.12ab बलवान् दुर्बलो वा+अपि संमोहं यो+अधिगच्छति । SS1.31.12cd उत्थाप्यमानो बहुशस्तं पक्वं भिषगादिशेत् ॥ SS1.31.13ab उत्तानः सर्वदा शेते पादौ विकुरुते च यः । SS1.31.13cd विप्रसारणशीलो वा न स जीवति मानवः ॥ SS1.31.14ab शीतपादकरोच्छ्वासश्छिन्नोच्छ्वासश्च यो भवेत् । SS1.31.14cd काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्जयेत् ॥ SS1.31.15ab निद्रा न छिद्यते यस्य यो वा जागर्ति सर्वदा । SS1.31.15cd मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता ॥ SS1.31.16ab उत्तरौष्ठं च यो लिह्यादुत्कारांश्च करोति यः । SS1.31.16cd प्रेतैर्वा भाषते सार्धं प्रेतरूपं तमादिशेत् ॥ SS1.31.17ab स्वेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्तते । SS1.31.17cd पुरुषस्याविषार्तस्य सद्यो जह्यात् स जीवितम् ॥ SS1.31.18ab वाताष्ठीला तु हृदये यस्योर्ध्वमनुयायिनी । SS1.31.18cd रुजा+अन्नविद्वेषकरी स परासुरसंशयम् ॥ SS1.31.19ab अनन्योपद्रवकृतः शोफः पादसमुत्थितः । SS1.31.19cd पुरुषं हन्ति नारीं तु मुखजो गुह्यजो द्वयम् ॥ SS1.31.20ab अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता । SS1.31.20cd श्वासिनः कासिनो वा+अपि यस्य तं क्षीणमादिशेत् ॥ SS1.31.21ab स्वेदो दाहश्च बलवान् हिक्का श्वासश्च मानवम् । SS1.31.21cd बलवन्तमपि प्राणैर्वियुञ्जन्ति न संशयः ॥ SS1.31.22ab श्यावा जिह्वा भवेद्यस्य सव्यं चाक्षि निमज्जति । SS1.31.22cd मुखं च जायते पूति यस्य तं परिवर्जयेत् ॥ SS1.31.23ab वक्त्रमापूर्यते+अश्रुभिः स्विद्यतश्चरणावुभौ । SS1.31.23cd चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः ॥ SS1.31.24ab अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि वा । SS1.31.24cd यस्याकस्मात् स विज्ञेयो गन्ता वैवस्वतालयम् ॥ SS1.31.25ab पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः । SS1.31.25cd मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् ॥ SS1.31.26ab यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः । SS1.31.26cd येषां वा+अपि रतिर्नास्ति यातारस्ते यमालयम् ॥ SS1.31.27ab ज्वरातिसारशोफाः स्युर्यस्यान्योन्यावसादिनः । SS1.31.27cd प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितुम् ॥ SS1.31.28ab क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा । SS1.31.28cd न शाम्यतो+अन्नपानैश्च तस्य मृत्युरुपस्थितः ॥ SS1.31.29ab प्रवाहिका शिरःशूलं कोष्ठशूलं च दारुणम् । SS1.31.29cd पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः ॥ SS1.31.30ab विषमेणोपचारेण कर्मभिश्च पुराकृतैः । SS1.31.30cd अनित्यत्वाच्च जन्तूनां जीवितं निधनं व्रजेत् ॥ SS1.31.31ab प्रेता भूताः पिशाचाश्च रक्षांसि विविधानि च । SS1.31.31cd मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ॥ SS1.31.32ab तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया । SS1.31.32cd तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषाम् ॥ SS1.31 इति सुश्रुतसंहितायां सूत्रस्थाने छायाविप्रतिपत्तिर्नामैकत्रिंशत्तमो+अध्यायः ॥ SS1.32.0 द्वात्रिंशत्तमो+अध्यायः । SS1.32.1 अथातः स्वभावविप्रतिपत्तिमध्यायं व्याख्यास्यामः ॥ SS1.32.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.32.3 स्वभावप्रसिद्धानां शरीरैकदेशानामन्यभावित्वं मरणाय । तद्यथा शुक्लानां कृष्णत्वं कृस्णानां शुक्लता रक्तानामन्यवर्णत्वं स्थिराणां मृदुत्वं मृदूनां स्थिरता चलानामचलत्वं अचलानां चलता पृथूनां संक्षिप्तत्वं संक्षिप्तानां पृथुता दीर्घानां ह्रस्वत्वं ह्रस्वानां दीर्घता अपतनधर्मिणां पतनधर्मित्वं पतनधर्मिणामपतनधर्मित्वं अकस्माच्च शैत्यौष्ण्यस्नैग्ध्यरौक्ष्यप्रस्तम्भवैवर्ण्यावसादनं चाङ्गानाम् ॥ SS1.32.4 स्वेभ्यः स्थानेभ्यः शरीरैकदेशानामवस्रस्तोत्क्षिप्तभ्रान्तावक्षिप्तपतितविमुक्तनिर्गतान्तर्गतगुरुलघुत्वानि प्रवालवर्णव्यङ्गप्रादुर्भावो वा+अप्यकस्मात् सिराणां च दर्शनं ललाटे नासावंशे वा पिडकोत्पत्तिः ललाटे प्रभातकाले स्वेदः नेत्ररोगाद्विना वा+अश्रुप्रवृत्तिः गोमयचूर्णप्रकाशस्य वा रजसो दर्शनमुत्तमाङ्गे निलयनं वा कपोतकङ्ककाकप्रभृतीनां सूत्रपुरीषवृद्धिरभुञ्जानानां तत्प्रणाशो भुञ्जानानां वा स्तनमूलहृदयोरःसु च शूलोत्पत्तयः मध्ये शूनत्वमन्तेषु परिम्लायित्वं विपर्ययो वा तथा+अर्धाङ्गे श्वयथुः शोषो+अङ्गपक्षयोर्वा नष्टहीनविकलविकृतस्वरता वा विवर्णपुष्पप्रादुर्भावो वा दन्तमुखनखशरीरेषु यस्य वा+अप्सु कफपुरीषरेतांसि निमज्जन्ति यस्य वा दृष्टिमण्डले भिन्नविकृतानि रूपाण्यालोक्यन्ते स्नेहाभ्यक्तकेशाङ्ग इव यो भाति यश्च दुर्बलो भक्तद्वेषातिसाराभ्यां पीड्यते कासमानश्च तृष्नाभिभूतः क्षीणश्च्छर्दिभक्तद्वेषयुक्तः सफेनपूयरुधिरोद्वामी हतस्वरः शूलाभिपन्नश्च मनुष्यः शूनकरचरणवदनः क्षीणो+अन्नद्वेषी स्रस्तपिण्डिकांसपाणिपादो ज्वरकासाभिभूतः यस्तु पूर्वाह्णे भुक्तमपराह्णे छर्दयत्यविदग्धमतिसार्यते वा ज्वरकासाभिभूतः स श्वासान्म्रियते बस्तवद्विलपन् यश्च भूमौ पतति स्रस्तमुष्कः स्तब्धमेढ्रो भग्नग्रीवः प्रनष्टमेहनश्च मनुष्यः प्राग्विशुष्यमाणहृदय आर्द्रशरीरः यश्च लोष्टं लोष्टेनाभिहन्ति काष्ठं काष्ठेन तृणानि वा छिनत्ति अधरोष्ठं दशति उत्तरोष्ठं वा लेढि आलुञ्चति वा कर्णाउ केशांश्च देवद्विजगुरुसुहृद्वैद्यांश्च द्वेष्टि यस्य वक्रानुवक्रगा ग्रहा गर्हितस्थानगताः पीडयन्ति जन्मर्क्षं वा यस्योल्काशनिभ्यामभिहन्यते होरा वा गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावो वेति ॥ SS1.32.5 भवन्ति चात्र । SS1.32.5ab चिकित्स्यमानः सम्यक् च विकारो यो+अभिवर्धते । SS1.32.5cd प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः ॥ SS1.32.6ab निवर्तते महाव्याधिः सहसा यस्य देहिनः । SS1.32.6cd न चाहारफलं यस्य दृश्यते स विनश्यति ॥ SS1.32.7ab एतान्यरिष्टरूपाणि सम्यग् बुध्येत यो भिषक् । SS1.32.7cd साध्यासाध्यपरीक्षायां स राज्ञः संमतो भवेत् ॥ SS1.32 इति सुश्रुतसंहितायां सूत्रस्थाने स्वभावविप्रतिपत्तिर्नाम द्वात्रिंशो+अध्यायः समाप्तः ॥ SS1.33.0 त्रयस्त्रिंशत्तमो+अध्यायः । SS1.33.1 अथातो+अवारणीयमध्यायं व्याख्यास्यामः ॥ SS1.33.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.33.3ab उपद्रवैस्तु ये जुष्टा व्याधयो यान्त्यवार्यताम् । SS1.33.3cd रसायनाद्विना वत्स तान् शृण्वेकमना मम ॥ SS1.33.4ab वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरम् । SS1.33.4cd अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् ॥ SS1.33.5ab अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः । SS1.33.5cd प्राणमांसक्षयश्वासतृष्नाशोषवमीज्वरैः ॥ SS1.33.6ab मूर्च्छातिसारहिक्काभिः पुनश्चैतैरुपद्रुताः । SS1.33.6cd वर्जनीया विशेषेण भिषजा सिद्धिमिच्छता ॥ SS1.33.7ab शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् । SS1.33.7cd नरं रुजार्तमन्तश्च वातव्याधिर्विनाशयेत् ॥ SS1.33.8ab यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव वा । SS1.33.8cd पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ॥ SS1.33.9ab प्रभिन्नं प्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम् । SS1.33.9cd पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ॥ SS1.33.10ab तृष्णारोचकशूलार्तमतिप्रस्रुतशोणितम् । SS1.33.10cd शोफातीसारसंयुक्तमर्शोव्याधिर्विनाशयेत् ॥ SS1.33.11ab वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च । SS1.33.11cd भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ॥ SS1.33.12ab प्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम् । SS1.33.12cd अश्मरी क्षपयत्याशु सिकताशर्करान्विता ॥ SS1.33.13ab गर्भकोषपरासङ्गो मक्कल्लो योनिसंवृतिः । SS1.33.13cd हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः ॥ SS1.33.14ab पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम् । SS1.33.14cd विरिक्तं पूर्यमाणं च वर्जयेदुदरार्दितम् ॥ SS1.33.15ab यस्ताम्यति विसंज्ञश्च शेते निपतितो+अपि वा । SS1.33.15cd शीतार्दितो+अन्तरुष्णश्च ज्वरेण म्रियते नरः ॥ SS1.33.16ab यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान् । SS1.33.16cd नित्यं वक्त्रेण चोच्छ्वस्यात्तं ज्वरो हन्ति मानवम् ॥ SS1.33.17ab हिक्काश्वासपिपासार्तं मूढं विभ्रान्तलोचनम् । SS1.33.17cd सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ॥ SS1.33.18ab आविलाक्षं प्रताम्यन्तं निद्रायुक्तमतीव च । SS1.33.18cd क्षीणशोणितमांसं च नरं नाशयति ज्वरः ॥ SS1.33.19ab श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम् । SS1.33.19cd विशेषेण नरं वृद्धमतीसारो विनाशयेत् ॥ SS1.33.20ab शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम् । SS1.33.20cd कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ॥ SS1.33.21ab श्वासशूलपिपासान्नविद्वेषग्रन्थिमूढताः । SS1.33.21cd भवन्ति दुर्बलत्वं च गुल्मिनो मृत्युमेष्यतः ॥ SS1.33.22ab आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृडन्वितम् । SS1.33.22cd रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ॥ SS1.33.23ab पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवः । SS1.33.23cd पाण्डुसंघातदर्शी च पाण्डुरोगी विनश्यति ॥ SS1.33.24ab लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः । SS1.33.24cd रक्तानां च दिशां द्रष्टा रक्तपित्ती विनश्यति ॥ SS1.33.25ab अवाङ्नुखस्तून्मुखो वा क्षीणमांसबलो नरः । SS1.33.25cd जागरिष्णुरसन्देहमुन्मादेन विनश्यति ॥ SS1.33.26ab बहुशो+अपस्मरन्तं तु प्रक्षीणं चलितभ्रुवम् । SS1.33.26cd नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ॥ SS1.33 इति सुश्रुतसंहितायां सूत्रस्थाने+अवारणीयो नाम त्रयस्त्रिंशत्तमो+अध्यायः ॥ SS1.34.0 चतुस्त्रिंशत्तमो+अध्यायः । SS1.34.1 अथातो युक्तसेनीयमध्यायं व्याख्यास्यामः ॥ SS1.34.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.34.3ab युक्तसेनस्य नृपतेः परानभिजिगीषतः । SS1.34.3cd भिषजा रक्षणं कार्यं यथा तदुपदेक्ष्यते ॥ SS1.34.4ab विजिगीषुः सहामात्यैर्यात्रायुक्तः प्रयत्नतः । SS1.34.4cd रक्षितव्यो विशेषेण विषादेव नराधिपः ॥ SS1.34.5ab पन्थानमुदकं छायां भक्तं यवसमिन्धनम् । SS1.34.5cd दूषयन्त्यरयस्तच्च जानीयाच्छोधयेत्तथा । SS1.34.5ef तस्य लिङ्गं चिकित्सा च कल्पस्थाने प्रवक्ष्यते ॥ SS1.34.6ab एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते । SS1.34.6cd तत्रैकः कालसंयुक्तः शेषा आगन्तवः स्मृताः ॥ SS1.34.7ab दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ । SS1.34.7cd रक्षेतां नृपतिं नित्यं यत्तौ वैद्यपुरोहितौ ॥ SS1.34.8ab ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्वेदमभाषत । SS1.34.8cd पुरोहितमते तस्माद्वर्तेत भिषगात्मवान् ॥ SS1.34.9ab संकरः सर्ववर्णानां प्रणाशो धर्मकर्मणाम् । SS1.34.9cd प्रजानामपि चोच्छित्तिर्नृपव्यसनहेतुतः ॥ SS1.34.10ab पुरुषाणां नृपाणां च केवलं तुल्यमूर्तिता । SS1.34.10cd आज्ञा त्यागः क्षमा धैर्यं विक्रमश्चाप्यमानुषः ॥ SS1.34.11ab तस्माद्देवमिवाभीक्ष्णं वाङ्ननःकर्मभिः शुभैः । SS1.34.11cd चिन्तयेन्नृपतिं वैद्यः श्रेयांसीच्छन् विचक्षणः ॥ SS1.34.12ab स्कन्धावारे च महति राजगेहादनन्तरम् । SS1.34.12cd भवेत्सन्निहितो नित्यं सर्वोपकरणान्वितः ॥ SS1.34.13ab तत्रस्थमेनं ध्वजवद्यशःख्यातिसमुच्छ्रितम् । SS1.34.13cd उपसर्पन्त्यमोहेन विषशल्यामयार्दिताः ॥ SS1.34.14ab स्वतन्त्रकुशलो+अन्येषु शास्त्रार्थेष्वबहिष्कृतः । SS1.34.14cd वैद्यो ध्वज इवाभाति नृपतद्विद्यपूजितः ॥ SS1.34.15ab वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः । SS1.34.15cd एते पादाश्चिकित्सायाः कर्मसाधनहेतवः ॥ SS1.34.16ab गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् । SS1.34.16cd व्याधिमल्पेन कालेन महान्तमपि साधयेत् ॥ SS1.34.17ab वैद्यहीनास्त्रयः पादा गुणवन्तो+अप्यपार्थकाः । SS1.34.17cd उद्गातृहोतृब्रह्माणो यथा+अध्वर्युं विना+अध्वरे ॥ SS1.34.18ab वैद्यस्तु गुणवानेकस्तारयेदातुरान् सदा । SS1.34.18cd प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि ॥ SS1.34.19ab तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती । SS1.34.19cd लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः ॥ SS1.34.20ab प्रत्युत्पन्नमद्तिर्धीमान् व्यवसायी विशारदः । SS1.34.20cd सत्यधर्मपरो यश्च स भिषक् पाद उच्यते ॥ SS1.34.21ab आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि । SS1.34.21cd आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते ॥ SS1.34.22ab प्रशस्तदेशसंभूतं प्रशस्ते+अहनि चोद्धृतम् । SS1.34.22cd युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम् ॥ SS1.34.23ab दोषघ्नमग्लानिकरमविकारि विपर्यये । SS1.34.23cd समीक्ष्य दत्तं काले च भेषजं पाद उच्यते ॥ SS1.34.24ab स्निग्धो+अजुगुप्सुर्बलवान् युक्तो व्याधितरक्षणे । SS1.34.24cd वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ॥ SS1.34 इति सुश्रुतसंहितायां सूत्रस्थाने युक्तसेनीयो नाम चतुस्त्रिंशत्तमो+अध्यायः ॥ SS1.35.0 पञ्चत्रिंशत्तमो+अध्यायः । SS1.35.1 अथातः आतुरोपक्रमणीयमध्यायं व्याख्यास्यामः ॥ SS1.35.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.35.3 आतुरमुपक्रममाणेन भिषजा+आयुरादावेव परीक्षितव्यं सत्यायुषि व्याध्यृत्वग्निवयोदेहबलसत्त्वसात्म्यप्रकृतिभेषजदेशान् परीक्षेत ॥ SS1.35.4 तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्कन्धललाटं दीर्घाङ्गुलिपर्वोच्छ्वासप्रेक्षणबाहुं विस्तीर्णभ्रूस्तनान्तरोरस्कं ह्रस्वजङ्घामेढ्रग्रीवं गम्भीरसत्त्वस्वरनाभिमनुच्चैर्बद्धस्तनमुपचितमहारोमशकर्णं पश्चान्मस्तिष्कं स्रातानुलिप्तं मूर्धानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाणहृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति । तमेकान्तेनोपक्रमेत् । एभिर्लक्षणैर्विपरीतैरल्पायुः मिश्रैर्मध्यमायुरिति ॥ SS1.35.5 भवन्ति चात्र । SS1.35.5ab गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः । SS1.35.5cd उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते ॥ SS1.35.6ab गर्भात्प्रभृत्यरोगो यः शनैः समुपचीयते । SS1.35.6cd शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः ॥ SS1.35.7ab मध्यमस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे । SS1.35.7cd अधस्तादक्षयोर्यस्य लेखाः स्युर्व्यक्तमायताः ॥ SS1.35.8ab द्वे वा तिस्रो+अधिका वा+अपि पादौ कर्णौ च मांसलौ । SS1.35.8cd नासाग्रमूर्ध्वं च भवेदूर्ध्वं लेखाश्च पृष्ठतः ॥ SS1.35.9ab यस्य स्युस्तस्य परममायुर्भवति सप्ततिः । SS1.35.9cd जघन्यस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे ॥ SS1.35.10ab ह्रस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम् । SS1.35.10cd तथोरस्यवलीढानि न च स्यात्पृष्ठमायतम् ॥ SS1.35.11ab ऊर्ध्वं च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः । SS1.35.11cd सहतो जल्पतो वा+अपि दन्तमांसं प्रदृश्यते । SS1.35.11ef प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविंशतिम् ॥ SS1.35.12 अथ पुनरायुषो विज्ञानार्थामङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः । तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि तदवयवाः प्रत्यङ्गानीति । तत्र स्वैरङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते प्रदेशिन्यास्तु मध्यामानामिकाकनिष्ठिका यथोत्तरं पञ्चमभागहीनाः चतुर्{O.paJca}अङ्गुलायते पञ्चाङ्गुलविस्तृते प्रपदपादतले पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः चतुर्दशाङ्गुलायतः पादः चतुर्दशाङ्गुलपरिणाहानि पादगुल्फजङ्घाजानुमध्यानि अष्टादशाङ्गुला जङ्घा जानूपरिष्टाच्च द्वात्रिंशदङ्गुलमेवं पञ्चाशत् जङ्घायामसमावूरू द्व्यङ्गुलानि वृषणचिबुकदशननासापुटभागदर्णमूलनयनान्तराणि चतुरङ्गुलानि मेहनवदनान्तरनासाकर्णललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि इन्द्रबस्तिपरिणाहांसपीठकूर्परान्तरायामः षोडशाङ्गुलः चतुर्विंशत्यङ्गुलो हस्तः द्वात्रिंशदङ्गुलपरिमाणौ भुजौ द्वात्रिंशत्परिणाहावूरू मणिबन्धकूर्परान्तरं षोडशाङ्गुलं तलं षट्चतुरङ्गुलायामविस्तारं अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चाङ्गुले अर्धपञ्चाङ्गुले प्रदेशिन्यनामिके सार्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवं त्रिभागाङ्गुलविस्तारा नासापुटमर्यादा नयनत्रिभागपरिणाहा तारका नवमस्तारकांशो दृष्टिः केशान्तमस्तकान्तरमेकादशाङ्गुलं मस्तकादवटुकेशान्तो दशाङ्गुलः कर्णावट्वन्तरं चतुर्दशाङ्गुलं पुरुषोरःप्रमाणविस्तीर्णा स्त्रीश्रोणिः अष्टादशाङ्गुलविस्तारमुरः तत्प्रमाणा पुरुषस्य कटी सविंशमङ्गुलशतं पुरुषायाम इति ॥ SS1.35.13 भवन्ति चात्र । SS1.35.13ab पञ्चविंशे ततो वर्षे पुमान् नारी तु षोडशे । SS1.35.13cd समत्वागतवीर्यौ तौ जानीयात् कुशलो भिषक् ॥ SS1.35.14ab देहः स्वैरङ्गुलैरेष यथावदनुकीर्तितः । SS1.35.14cd युक्तः प्रमाणेनानेन पुमान् वा यदि वा+अङ्गना ॥ SS1.35.15ab दीर्घमायुरवाप्नोति वित्तं च महदृच्छति । SS1.35.15cd मध्यमं मधय्मैरायुर्वित्तं हीनैस्तथा+अवरम् ॥ SS1.35.16 अथ सारान् वक्ष्यामः स्मृतिभक्तिप्रज्ञाशौर्यशौचोपेतं कल्याणाभिनिवेषं सत्त्वसारं विद्यात् स्निग्धसंहतश्वेतास्थिदन्तनखं बहुलकामप्रजं शुक्रेण अकृशमुत्तमबलं स्निग्धगम्भीरस्वरं सौभाग्योपपन्नं महानेत्रं च मज्ज्ञा महाशिरःस्कन्धं दृढदन्तहन्वस्थिनखमस्थिभिः स्निग्धमूत्रस्वेदस्वरं बृहच्छरीरमायासासहिष्णुं मेदसा अच्छिद्रगात्रं गूढास्थिसन्धिं मांसोपचितं च मांसेन स्निग्धताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलं रक्तेन सुप्रसन्नमृदुत्वग्रोमाणं त्वक्सारं विद्यादिति । एषां पूर्वं पूर्वं प्रधानमायुःसौभाग्ययोरिति ॥ SS1.35.17ab वेशेषतो+अङ्गप्रत्यङ्गप्रमाणादथ सारतः । SS1.35.17cd परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्मसु ॥ SS1.35.18 व्याधिविशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः साध्या याप्याः प्रत्याख्येयाश्च । तत्रैतान् भूयस्त्रिधा परीक्षेत किमसावौपसर्गिकः प्राक्केवलो+अन्यलक्षण इति । तत्र औपसर्गिको यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूल एवोपद्रवसंज्ञः प्राक्केवलो यः प्रागेवोत्पन्नो व्याधिरपूर्वरूपो+अनुपद्रवश्च अन्यलक्षणो यो भविष्यद्व्याधिख्यापकः स पूर्वरूपसंज्ञः । तत्र सोपद्रवमन्योन्याविरोधेनोपक्रमेत ब्लवन्तमुपद्रवं वा प्राक्केवलं यथास्वं प्रतिकुर्वीत अन्यलक्षणे त्वादिव्याधौ प्रयतेत ॥ SS1.35.19 भवति चात्र । SS1.35.19ab नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः । SS1.35.19cd अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् ॥ SS1.35.20 प्रागभिहिता ऋतवः ॥ SS1.35.21ab शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम् । SS1.35.21cd कृत्वा कुर्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत् ॥ SS1.35.22ab अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया । SS1.35.22cd क्रिया हीना+अतिरिक्ता वा साध्येष्वपि न सिध्यति ॥ SS1.35.23ab या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च । SS1.35.23cd सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् ॥ SS1.35.24 प्रागभिहितो+अग्निरन्नस्य पाचकः । स चतुर्विधो भवति दोषानभिपन्न एकः विक्रियामापन्नस्त्रिविधो भवति विषमो वातेन तीक्ष्णः पित्तेन मन्दः श्लेष्मणा चतुर्तः समः सर्वसाम्यादिति । तत्र यो यथाकालमुपयुक्तमन्नं सम्यक् पचति स समः समैर्दोषैः यः कदाचित् सम्यक् पचति काड्चिदाध्मानशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाहणानि कृत्वा स विषमः यः प्रभूतमप्युपयुक्तमन्नमाशु पचति स तीक्ष्णः स एवाभिवर्धमानो+अत्यग्निरित्यभाष्यते स मुहुर्मुहुः प्रभूतमप्युपयुक्तमन्नमाशुतरं पचति पाकान्ते च गलताल्वोष्ठशोषदाहसन्तापाञ्जनयति यस्त्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महता कालेन पचति स मन्दः ॥ SS1.35.25ab विषमो वातजान् रोगांस्तीक्ष्णः पित्तनिमित्तजान् । SS1.35.25cd करोत्यग्निस्तथा मन्दो विकारान् कफसंभवान् ॥ SS1.35.26 तत्र समे परिरक्षणं कुर्वीत विषमे स्निग्धाम्ललवणैः क्रियाविशेषैः प्रतिकुर्वीत तीक्ष्णे मधुरस्निग्धशीतैर्विरेकैश्च एवमेवात्यग्नौ विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिः मन्दे कटुतिक्तकषायैर्वमनैश्च ॥ SS1.35.27ab जाठरो भगवानग्निरीश्वरो+अन्नस्य पाचकः । SS1.35.27cd सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते ॥ SS1.35.28ab प्राणापानसमानैस्तु सर्वतः पवनैस्त्रिभिः । SS1.35.28cd ध्मायते पाच्यते चापि स्वे स्वे स्थाने व्यवस्थितैः ॥ SS1.35.29 वयस्तु त्रिविधं बाल्यं मध्यं वृद्धमिति । तत्रोनषोडशवर्षा बालाः । ते+अपि त्रिविधाः क्षीरपाः क्षीरान्नादा अन्नादा इति । तेषु संवत्सरपराः क्षीरपाः द्विसंवत्सरपराः क्षीरान्नादाः परतो+अन्नादा इति । षोडशसप्तत्योरन्तरे मध्यं वयः । तस्य विकल्पो वृद्धिर्यौवनं संपूर्णता हानिरिति । तत्र आविंशतेर्वृद्धिः आत्रिंशते यौवनं आचत्वारिंशतः सर्वधात्विन्द्रियबलवीर्यसंपूर्णता अत ऊर्ध्वमीषत्परिहाणिर्यावत् सप्ततिरिति । सप्ततेरूर्ध्वं क्षीयमाणधात्विन्द्रियबलवीर्योत्साहमहन्यहनि वलीपलितखालित्यजुष्टं कासश्वासप्रभृतिभिरुपद्रवैरभिभूयमानं सर्वक्रियास्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ॥ SS1.35.30 तत्रोत्तरोत्तरासु वयोवस्थासूत्तरोत्तरा भेषजमात्राविशेषा भवन्ति ऋते च परिहाणेः तत्राद्यापिक्षया प्रतिकुर्वीत ॥ SS1.35.31 भवन्ति चात्र । SS1.35.31ab बाले विवर्धते श्लेष्मा मध्यमे पित्तमेव तु । SS1.35.31cd भूयिष्ठं वर्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ॥ SS1.35.32ab अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्जयेत् । SS1.35.32cd तत्साध्येषु विकारेषु मृद्वीं कुर्यात् क्रियां शनैः ॥ SS1.35.33ab देहः स्थूलः कृशो मध्य इति प्रागुपदिष्टः ॥ SS1.35.34ab कर्शयेद्बृंहयेच्चापि सदा स्थूलकृशौ नरौ । SS1.35.34cd रक्षणं चैव मध्यस्य कुर्वीत सततं भिषक् ॥ SS1.35.35 बलमभिहितगुणं दौर्बल्यं च स्वभावदेषजरादिभिरवेक्षितव्यम् । यस्माद्बलवतः सर्वक्रियाप्रवृत्तिस्तस्माद्बलमेव प्रधानमधिकरणानाम् ॥ SS1.35.36ab केचित् कृशाः प्राणवन्तः स्थूलाश्चाल्पबला नराः । SS1.35.36cd यस्मात् स्थिरत्वव्यायामैर्बलं वैद्यः प्रतर्कयेत् ॥ SS1.35.37 सत्त्वं तु व्यसनाभ्युदयक्रियादिस्थानेषुवविक्लवकरम् ॥ SS1.35.38ab सत्त्ववान् सहते सर्वं संस्तभ्यात्मानमातमना । SS1.35.38cd राजसः स्तभ्यमानो+अन्यैः सहते नैव तामसः ॥ SS1.35.39 सात्म्यानि तु देशकालजात्यृतुरोगव्यायामोदकदिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपि यान्यबाधकराणि भवन्ति ॥ SS1.35.40ab यो रसः कल्पते यस्य सुखायैव निषेवितः । SS1.35.40cd व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत् ॥ SS1.35.41 प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः ॥ SS1.35.42 देशस्त्वानूपो जाङ्गलः साधारण इति । तत्र बहूदकनिम्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्वतवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरोगभूयिष्ठश्चानुपः आकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायो+अल्पवर्षप्रस्रवणोदपानोदकाप्राय उष्णदारुणवायः प्रविरलाल्पशैलः स्थिरकृशशरीरमनुष्यप्रायो वातपित्तरोगभूयिष्ठश्च जाङ्गलः उभयदेशलक्षणः साधारण इति ॥ SS1.35.43 भवन्ति चात्र । SS1.35.43ab समाः साधारणे यस्माच्छीतवर्षोष्ममारुताः । SS1.35.43cd दोषाणां समता जन्तोस्तस्मात्साधारणो मतः ॥ SS1.35.44ab न तथा बलवन्तः स्युर्जलजा व स्थलाहृताः । SS1.35.44cd स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः ॥ SS1.35.45ab उचिते वर्तमानस्य नास्ति देशकृतं भयम् । SS1.35.45cd आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति ॥ SS1.35.46ab देशप्रकृतिसात्म्ये तु विपरीतो+अचिरोत्थितः । SS1.35.46cd संपत्तौ भिषगादीनां बलसत्त्वायुषां तथा ॥ SS1.35.47ab केवलः समदेहाग्नेः सुखसाध्यतमो गदः । SS1.35.47cd अतो+अन्यथा त्वसाध्यः स्यात् कृच्छ्रो व्यामिश्रलक्षणः ॥ SS1.35.48ab क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् । SS1.35.48cd पूर्वस्यां शन्तवेगायां न क्रियासंकरो हितः ॥ SS1.35.49ab गुणालाभे+अपि सपदि यदि सैव क्रिया हिता । SS1.35.49cd कर्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि ॥ SS1.35.50ab य एवमेनं विधिमेकरूपं बिभर्ति कालादिवशेन धीमान् । SS1.35.50cd स मृत्युपाशान् जगतो गदौघान् छिनत्ति भैषज्यपरश्वधेन ॥ SS1.35 इति सुश्रुतसंहितायां सूत्रस्थाने आतुरोपक्रमणीयो नाम पञ्चत्रिंशो+अधयायः ॥ SS1.36.0 षड्त्रिंशत्तमो+अध्यायः । SS1.36.1 अथातो भूमिप्रविभागीयमध्यायं व्याख्यास्यामः ॥ SS1.36.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.36.3 श्वभ्रशर्कराश्मविषमवल्मीकश्मशानाघातनदेवतायतनसिकताभिरनुपहतामनूषरामभङ्गुरामदूरोदकां स्निग्धां प्ररोहवतीं मृद्वीं स्थिरां समां कृष्णां गौरीं लोहितां वा भूमिमौषधार्थं परीक्षेत । तस्यां जातमपि कृमिविषशस्त्रातपपवनदहनतोयसम्बाधमार्गैरनुपहतमेकरसं पुष्टं पृथ्ववगाढमूलमुदीच्यां चौषधमाददीतेत्येष भूमिपरीक्षाविशेषः सामान्यः ॥ SS1.36.4 विशेषतस्तु तत्र अश्मवती स्थिरा गुर्वी श्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा स्निग्धा शीतला+आसन्नोदका स्निग्धशस्यतृणकोमलवृक्षप्राया शुक्ला+अम्बुगुणभूयिष्ठा नानावर्णा लघ्वश्मवती प्रविरलाल्पपाण्डुवृक्षप्ररोहा+अग्निगुणभूयिष्ठा रूक्षा भस्मरासभवर्णा तनुरूक्षकोटराल्परसवृक्षप्राया+अनिलगुणभूयिष्ठा मृद्वी समा श्वभ्रवत्यव्यक्तरसजला सर्वतो+असारवृक्षा महापर्वतवृक्षप्राया श्यामा चाकाशगुणभूयिष्ठा ॥ SS1.36.5 अत्र केचिदाहुराचार्याः प्रावृड्वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु यथासंख्यं मूलपत्रत्वक्क्षीरसारफलान्याददीतेति तत्तु न सम्यक् सौम्याग्नेयत्वाज्जगतः । सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीताग्नेयान्याग्नेयेषु एवमव्यापन्नगुणानि भवन्ति । सौम्यान्यौषधानि सौम्येष्वृतुषु गृहीतानि सोमगुणभूयिष्ठायां भूमौ जातान्यतिमधुरस्निग्धशीतानि जायन्ते । एतेन शेषं व्याख्यातम् ॥ SS1.36.6 तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरेचनद्रव्याण्याददीत अग्न्याकाशमारुतगुणभूयिष्ठायां वमनद्रव्याणि उभयगुणभूयिष्ठायामुभयतोभागानि आकाशगुणभूयिष्ठायां संशमनानि एवं बलवत्तराणि भवन्ति ॥ SS1.36.7 सर्वाण्येव चाभिनवान्यन्यत्र मधुघृतगुडपिप्पलीविडङ्गेभ्यः (आ.सर्वाण्येव सक्षीराणि वीर्यवन्ति ) तेषामसम्पत्ताव(आ.न)तिक्रान्तसंवत्सराण्याददीतेति ॥ SS1.36.8 भवन्ति चात्र । SS1.36.8ab गोपालास्तापसा व्याधा ये चान्ये वनचारिणः । SS1.36.8cd मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते ॥ SS1.36.9ab सर्वावयवसाध्येषु पलाशलवणादिषु । SS1.36.9cd व्यवस्थितो न कालो+अस्ति तत्र सर्वो विधीयते ॥ SS1.36.10ab गन्धवर्णरसोपेता षड्विधा भूमिरिष्यते । SS1.36.10cd तस्माद्भूमिस्वभावेन बीजिनः षड्रसायुताः ॥ SS1.36.11ab अव्यक्तः किल तोयस्य रसो निश्चयनिश्चितः । SS1.36.11cd रसः स एव चाव्यक्तो व्यक्तो भूमिरसाद्भवेत् ॥ SS1.36.12ab सर्वलक्षणसंपन्ना भूमिः साधारणा स्मृता । SS1.36.12cd द्रव्याणि यत्र तत्रैव तद्गुणानि विशेषतः ॥ SS1.36.13ab विगन्धेनापरामृष्टमविपन्नं रसादिभिः । SS1.36.13cd नवं द्रव्यं पुराणं वा ग्राह्यमेव विनिर्दिशेत् ॥ SS1.36.14ab विडङ्गं पिप्पली क्षौद्रं सर्पिश्चाप्यनवं हितम् । SS1.36.14cd शेषमन्यत्त्वभिनवं गृह्णीयाद्दोषवर्जितम् ॥ SS1.36.15ab जङ्गमानां वयःस्थानां रक्तरोमनखादिकम् । SS1.36.15cd क्षीरमूत्रपुरीषाणि जीर्णाहारेषु संहरेत् ॥ SS1.36.16ab प्लोतमृद्भाण्डफलकशङ्कुविन्यस्तभेषजम् । SS1.36.16cd प्रशस्तायां दिशि शुचौ भेषजागारमिष्यते ॥ SS1.37.0 सप्तत्रिंशत्तमो+अध्यायः । SS1.37.1 अथातो मिश्रकमध्यायं व्याख्यास्यामः ॥ SS1.37.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.37.3ab मातुलुङ्गाग्निमन्थौ च भद्रदारु महौषधम् । SS1.37.3cd अहिंस्रा चैव रास्ना च प्रलेपो वातशोफजित् ॥ SS1.37.4ab दूर्वा च नलमूलं च मधुकं चन्दनं तथा । SS1.37.4cd शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोफहृत् ॥ SS1.37.5ab आगन्तुजे रक्तजे च ह्येष एव विधिः स्मृतः । SS1.37.5cd विधिर्विषघ्नो विषजे पित्तघ्नो+अपि हितस्थथा ॥ SS1.37.6ab अजगन्धा+अश्वगन्धा च काला सरलया सह । SS1.37.6cd एकैषिका+अजश्र्ङ्गी च प्रलेपः श्लेष्मशोफहृत् ॥ SS1.37.7ab एते वर्गास्त्रयो लोध्रं पथ्या पिण्डीतकानि च । SS1.37.7cd अनन्ता चेति लेपो+अयं सान्निपातिकशोफहृत् ॥ SS1.37.8ab स्निग्धाम्ललवणो वाते कोष्णः शीतः पयोयुतः । SS1.37.8cd पित्ते चोष्णः कफे क्षारमूत्राढ्यस्तत्प्रशान्तये ॥ SS1.37.9ab शणमूलकशिग्रूणां फलानि तिलसर्षपाः । SS1.37.9cd शक्तवः किण्वमतसी द्रव्याण्युष्णानि पाचनम् ॥ SS1.37.10ab चिरबिल्वो+अग्निको दन्ती चित्रको हयमारकः । SS1.37.10cd कपोतगृध्रकङ्काणां पुरीषाणि च दारणम् । SS1.37.10ef क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम् ॥ SS1.37.11ab द्रव्याणां पिच्छिलानां तु त्वङ्नूलानि प्रपीडनम् । SS1.37.11cd यवगोधूममाषाणां चूर्णानि च समासतः ॥ SS1.37.12ab शङ्खिन्यङ्कोठसुमनःकरवीरसुवर्चलाः । SS1.37.12cd शोधनानि कषायाणि वर्गश्चारग्वधादिकः ॥ SS1.37.13ab अजगन्धा+अजशृङ्गी च गवाक्षी लाङ्गलाह्वया । SS1.37.13cd पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः ॥ SS1.37.14ab कटुत्रिकं यवक्षारो लवणानि मनःशिला । SS1.37.14cd कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा ॥ SS1.37.15ab संशोधनीनां वर्तीनां द्रव्याण्येतानि निर्दिशेत् । SS1.37.15cd एतैरेवौषधैः कुर्यात्कल्कानपि च शोधनान् ॥ SS1.37.16ab कासीसकटुरोहिण्योर्जातीकन्दहरिद्रयोः । SS1.37.16cd पूर्वोद्दिष्टेषु चाङ्गेषु कुर्यात्तैलघृतानि वै ॥ SS1.37.17ab अर्कोत्तमां स्नुहीक्षीरं पिष्ट्वा क्षारोत्तमानपि । SS1.37.17cd जातीमूलं हरिद्रे द्वे कासीसं कटुरोहिणीम् ॥ SS1.37.18ab पूर्वोद्दिष्टानि चान्यानि कुर्यात् संशोधनं घृतम् । SS1.37.18cd मयूरको राजवृक्षो निम्बः कोशातकी तिलाः ॥ SS1.37.19ab बृहती कण्टकारी च हरितालं मनःशिला । SS1.37.19cd शोधनानि च योज्यानि तैले द्रव्याणि शोधने ॥ SS1.37.20ab कासीसे सैन्धवे किण्वे वचायां रजनीद्वये । SS1.37.20cd शोधनाङ्गेषु चान्येषु चूर्णं कुर्वीत शोधनम् ॥ SS1.37.21ab सालसारादिसारेषु पटोलत्रिफलासु च । SS1.37.21cd रसक्रिया विधातव्या शोधनी शोधनेषु च ॥ SS1.37.22ab श्रीवेष्टके सर्जरसे सरले देवदारुणि । SS1.37.22cd सारेष्वपि च कुर्वीत मतिमान् व्रणधूपनम् ॥ SS1.37.23ab कषायाणामनुष्णानां वृक्षाणां त्वक्षु साधितम् । SS1.37.23cd शृतं शीतं कषायं वा रोपणार्थेषु शस्यते ॥ SS1.37.24ab सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा । SS1.37.24cd क्षीरिप्ररोहेष्वपि च वर्तयो रोपणाः स्मृताः ॥ SS1.37.25ab समण्गा सोमसरला सोमवल्कः सचन्दनः । SS1.37.25cd काकोल्यादिश्च कल्कः स्यात् प्रशस्तो व्रणरोपणे ॥ SS1.37.26ab पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता । SS1.37.26cd काकोल्यादिश्च योज्यः स्याद्भिषजा रोपणे घृते ॥ SS1.37.27ab कालानुसार्यागुरुणी हरिद्रे देवदारु च । SS1.37.27cd प्रियङ्गवश्च रोध्रं च तैले योज्यानि रोपणे ॥ SS1.37.28ab कङ्गुका त्रिफला रोध्रं कासीसं श्रवणाह्वया । SS1.37.28cd धवाश्वकर्णयोस्त्वक् च रोपणं चूर्णमिष्यते ॥ SS1.37.29ab प्रियङ्गुका सर्जरसः पुष्पकासीसमेव च । SS1.37.29cd त्वक्चूर्णं धवजं चैव रोपणार्थं प्रशस्यते ॥ SS1.37.30ab त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च । SS1.37.30cd रसक्रियां रोपणार्थे विदधीत यथाक्रमम् ॥ SS1.37.31ab अपामार्गो+अस्वगन्धा च तालपत्री सुवर्चला । SS1.37.31cd उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः ॥ SS1.37.32ab कासीसं सैन्धवं किण्वं कुरुविन्दो मनःशिला । SS1.37.32cd कुक्कुटाण्डकपालानि सुमनोमुकुलानि च ॥ SS1.37.33ab फले शैरीषकारञ्जे धातुचूर्णानि यानि च । SS1.37.33cd व्रणेषूत्सन्नमांसेषु प्रशस्तान्यवसादने ॥ SS1.37.34ab समस्तं वर्गमर्धं वा यथालाभमथापि वा । SS1.37.34cd प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु ॥ SS1.37 इति श्रीसुश्रुतसंहितायां सूत्रस्थाने मिश्रकाध्यायो नाम सप्तत्रिंशत्तमो+अध्यायः ॥ SS1.38.0 अष्टत्रिंशत्तमो+अध्यायः । SS1.38.1 अथातो द्रवयसंग्रहणीयमध्यायं व्याख्यास्यामः ॥ SS1.38.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.38.3 समासेन सप्तत्रिंशद्द्रव्यगणा भवन्ति ॥ SS1.38.4 तद्यथा विदारिगन्धा विदारी विश्वदेवा सहदेवा श्वदंष्ट्रा पृथक्पर्णी शतावरी सारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्रसहा बृहत्यौ पुनर्नवैरण्डो हंसपादी वृश्चिकाल्यृषभी चेति ॥ SS1.38.5ab विदारीगन्धादिरयं गणः पित्तानिलापहः । SS1.38.5cd शोषगुल्माङ्गमर्दोर्ध्वश्वासकासविनाशनः ॥ SS1.38.6 आरग्वधमदनगोपघोण्टाकण्टकीकुटजपाठापाटलामूर्वेन्द्रयवसप्तवर्णनिम्बकुरुण्टकदासी-कुरुण्टकगुडूचीचित्रकशार्ङ्ग(आ.र्ङ्गे)ष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ॥ SS1.38.7ab आरग्वधादिरित्येष गणः श्लेष्मविषापहः । SS1.38.7cd मेहकुष्ठज्वरवमीकण्डूघ्नो व्रणशोधनः ॥ SS1.38.8 वरुणार्तगलशिग्रुमधुशिग्रुतर्कारीमेषशृङ्गीपूतीकनक्तमालमोरटाग्निमन्थसैरेयकद्वयबिम्बीवसुकवसिरचित्रकशतावरीबिल्वाजशृङ्गीदर्भा बृहतीद्वयं चेति ॥ SS1.38.9ab वरुणादिर्गणो ह्येष कफमेदोनिवारणः । SS1.38.9cd विनिहन्ति शिरःशूलगुल्माभ्यन्तरविद्रधीन् ॥ SS1.38.10 वीरतरुसहचरद्वयदर्भवृक्षादनीगुन्द्रानलकुशकाशाश्मभेदकाग्निमन्थमोरटावसुकवसिरभल्लूककुरण्टकेन्दीवरकपोतवङ्का श्वदंष्ट्रा चेति ॥ SS1.38.11ab वीरतर्वादिरित्येष गणो वातविकारनुत् । SS1.38.11cd अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ॥ SS1.38.12 सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गीतिनिशचन्दनकुचन्दनशिंशपाशिरीषासनधवार्जुनतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि कालीयकं चेति ॥ SS1.38.13ab सालसारादिरित्येष गणः कुष्ठविनाशनः । SS1.38.13cd मेहपाण्ड्वामयहरः कफमेदोविशोषणः ॥ SS1.38.14 रोध्रसावररोध्रपलाशकुटन्नटाशोकफञ्जीकट्फलैलवालुकशल्लकीजिङ्गिनीकदम्बसालाः कदली चेति ॥ SS1.38.15ab एष रोध्रादिरित्युक्तो मेदःकफहरो गणः । SS1.38.15cd योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः ॥ SS1.38.16 अर्कालर्ककरञ्जद्वयमागदन्तीमयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतामहाश्वेतावृश्चिकाल्यलवणास्तापसवृक्षश्चेति ॥ SS1.38.17ab अर्कादिको गणो ह्येष कफमेदोविषापहः । SS1.38.17cd कृमिकुष्ठप्रशमनो विशेषाद्द्रणशोधनः ॥ SS1.38.18 सुरसाश्वेतसुरसाफणिज्ज्ञकार्जकभूस्तृणसुगन्धकसुमुखकालमालकासमर्दक्षवकखरपुष्पाविडङ्गकट्फलसुरसीनिर्गुण्डीकुलाहलोन्दुरुकर्णिकाफञ्जीप्राचीबलकाकमाच्यो विषमुष्टिकश्चेति ॥ SS1.38.19ab सुरसादिर्गणो ह्येष कफहृत् कृमिसूदनः । SS1.38.19cd प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः ॥ SS1.38.20 मुष्ककपलाशधवचित्रकमदनवृक्षकर्शिंशपावज्रवृक्षस्त्रिफला चेति ॥ SS1.38.21ab मुष्ककादिर्गणो ह्येष मेदोघ्नः शुक्रदोषहृत् । SS1.38.21cd मेहार्शःपाण्डुरोगघ्नः शर्करानाशनः परः ॥ SS1.38.22 पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरकसर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणी चेति ॥ SS1.38.23ab पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः । SS1.38.23cd निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः ॥ SS1.38.24 एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुकाव्याघ्रनखशुक्तिचण्डस्थौणेयकश्रीवेष्टकचोचचोरकवालु{O.?}कगुग्गुलुसर्जरसतुरुष्ककुन्दुरुकाग{O.u}रुस्पृक्कोशीरभद्रदारुकुङ्कुमानि पुन्नागकेशरं चेति ॥ SS1.38.25ab एलदिको वातकफौ निहन्याद्विषमेव च । SS1.38.25cd वर्णप्रसादनः कण्डूपिडकालोठनाशनः ॥ SS1.38.26 वचामुस्तातिविषाभयाभद्रदारूणि नागकेशरं चेति ॥ SS1.38.27 हरिद्रादारुहरिद्राकलशीकुटजबीजानि मधुकं चेति ॥ SS1.38.28ab एतौ वचाहरिद्रादी गणौ स्तन्यविशोधनौ । SS1.38.28cd आमातिसारशमनौ विशेषाद्दोषपाचनौ ॥ SS1.38.29 श्यामामहाश्यामात्रिवृद्दन्तीशङ्खिनीतिल्वककम्पिल्लकरम्यकक्रमुकपुत्रश्रेणीगवाक्षीरजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः सुवर्णक्षीरी चेति ॥ SS1.38.30ab उक्तः श्यामादिरित्येष गणो गुल्मविषापहः । SS1.38.30cd आनाहोदरविड्भेदी तथोदावर्तनाशनः ॥ SS1.38.31 बृहतीकण्टकारिकाकुटजफलपाठा मधुकं चेति ॥ SS1.38.32ab पाचनीयो बृहत्यादिर्गणः पित्तानिलापहः । SS1.38.32cd कफारोचकहृद्रोगमूत्रकृच्छ्ररुजापहः ॥ SS1.38.33 पटोलचन्दनकुचन्दनमूर्वागुडूचीपाठाः कटुरोहिणी चेति ॥ SS1.38.34ab पटोलादिर्गणः पित्तकफारोचकनाशनः । SS1.38.34cd ज्वरोपशमनो व्रण्यश्छर्दिकण्डूविषापहः ॥ SS1.38.35 काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदामहामेदाच्छिन्नरुहाकर्कटशृङ्गीतुगाक्षीरीपद्मकप्रपौण्डरीकर्धिवृद्धिमृद्वीकाजीवन्त्यो मधुकं चेति ॥ SS1.38.36ab काकोल्यादिरय्ं पित्तशोणितानिलनाशनः । SS1.38.36cd जीवनो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ॥ SS1.38.37 ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकं चेति ॥ SS1.38.38ab ऊषकादिः कफं हन्ति गणो मेदोविशोषणः । SS1.38.38cd अश्मरीशर्करामूत्रकृच्छ्रगुल्मप्रणाशनः ॥ SS1.38.39 सारिवामधुकचन्दनकुचन्दनपद्मककाश्मरीफलमधूकपुष्पाण्युशीरं चेति ॥ SS1.38.40ab सारिवादिः पिपासाघ्नो रक्तपित्तहरो गणः । SS1.38.40cd पित्तज्वरप्रशमनो विशेषाद्दाहनाशनः ॥ SS1.38.41 अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पलनलदनलिनकेशराणि मधुकं चेति ॥ SS1.38.42ab अञ्जनादिर्गणो ह्येष रक्तपित्तनिबर्हणः । SS1.38.42cd विषोपशमनो दाहं निहन्त्याभ्यन्तरं तथा ॥ SS1.38.43 परूषकद्राक्षाकट्फलदाडिमराजादनकतकफलशाकफलानि त्रिफला चेति ॥ SS1.38.44ab परूषकादिरित्येष गणो+अनिलविनाशनः । SS1.38.44cd मूत्रदोषहरो हृद्यः पिपासाघ्नो रुचिप्रदः ॥ SS1.38.45 प्रियङ्गुसमङ्गाधातकीपुन्नागनागपुष्पचन्दनकुचन्दनमोचरसरसाञ्जनकुम्भीकस्रोतोञ्जनपद्मकेसरयोजनवल्लयो दीर्घमूला चेति ॥ SS1.38.46 अम्बष्ठाधातकीकुसुमसमङ्गाकट्वङ्गमधुकबिल्वपेशिकासावररोध्रपलाशनन्दीवृक्षाः पद्मकेशराणि चेति ॥ SS1.38.47ab गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ । SS1.38.47cd सन्धानीयौ हितौ पित्ते व्रणानां चापि रोपणौ ॥ SS1.38.48 न्यग्रोधोदुम्बराश्वत्थप्लक्षमधुककपीतनककुभाम्रकोशाम्रचोरकपत्रजम्बूद्वयपियालमधूकरोहिणीवञ्जुलकदम्बबदरीतिन्दुकीसल्लकीरोध्रसावररोध्रभल्लातकपलाशा नन्दीवृक्षश्चेति ॥ SS1.38.49ab न्यग्रोधादिर्गणो व्रण्यः संग्राही भग्नसाधकः । SS1.38.49cd रक्तपित्तहरो दाहमेदोघ्नो योनिदोषहृत् ॥ SS1.38.50 गुडूचीनिम्बकुस्तुम्बुरुचन्दनानि पद्मकं चेति ॥ SS1.38.51ab एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः । SS1.38.51cd हल्लासारोचकवमीपिपासादाहनाशनः ॥ SS1.38.52 उत्पलरक्तोत्पलकुमुदसौगन्धिककुवलयपुण्डरीकाणि मधुकं चेति ॥ SS1.38.53ab उत्पलादिरयं दाहपित्तरक्तविनाशनः । SS1.38.53cd पिपासाविषहृद्रोगच्छर्दिमूर्च्छाहरो गणः ॥ SS1.38.54 मुस्ताहरिद्रादारुहरिद्राहरीतक्यामलकबिभीतककुष्ठहैमवतीवचापाठाकटुरोहिणीशार्ङ्गष्टातिविषाद्राविडीभल्लातकानि चित्रकश्चेति ॥ SS1.38.55ab एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः । SS1.38.55cd योनिदोषहरः स्तन्यशोधनः पाचनस्तथा ॥ SS1.38.56 हरीतक्यामलकबिभीतकानि त्रिफला ॥ SS1.38.57ab त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी । SS1.38.57cd चुक्षुष्या दीपनी चैव विषमज्वरनाशनी ॥ SS1.38.58 पिप्पलीमरिचशृङ्गवेराणि त्रिकटुकम् ॥ SS1.38.59ab त्र्यूषणं कफमेदोघ्नं मेहकुष्ठत्वगामयान् । SS1.38.59cd निहन्याद्दीपनं गुल्मपीनसाग्न्यल्पतामपि ॥ SS1.38.60 आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति ॥ SS1.38.61ab आमलक्यादिरित्येष गणः सर्वज्वरापहः । SS1.38.61cd चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः ॥ SS1.38.62 त्रपुसीसताम्ररजतकृष्णलोहसुवर्णानि लोहमलश्चेति ॥ SS1.38.63ab गणस्त्रप्वादिरित्येष गरक्रिमिहरः परः । SS1.38.63cd पिपासाविषहृद्रोगपण्डुमेहहरस्तथा ॥ SS1.38.64 लाक्षारेवतकुटजाश्वमारकट्फलहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणा चेति ॥ SS1.38.65ab काषायस्तिक्तमधुरः कफपित्तार्तिनाशनः । SS1.38.65cd कुष्ठक्रिमिहरश्चैव दुष्टव्रणविशोधनः ॥ SS1.38.66 पञ्च पञ्चमूलान्यत ऊर्ध्वं वक्ष्यामः । तत्र त्रिकण्टकबृहतीद्वयपृथक्पर्ण्यो विदारिगन्धा चेति कनीयः ॥ SS1.38.67ab कषायतिक्तमधुरं कनीयः पञ्चमूलकम् । SS1.38.67cd वातघ्नं पित्तशमनं बृंहणं बलवर्धनम् ॥ SS1.38.68 बिल्वाग्निमन्थटिण्टुकपाटलाः काश्मर्यश्चेति महत् ॥ SS1.38.69ab सतिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम् । SS1.38.69cd मधुरानुरसं चैव पञ्चमूलं महत् स्मृतः ॥ SS1.38.70 अनयोर्दशमूलमुच्यते ॥ SS1.38.71ab गणः श्वासहरो ह्येष कफपित्तानिलापहः । SS1.38.71cd आमस्य पाचनश्चैव सर्वज्वरविनाशनः ॥ SS1.38.72 विदारीसारिवारजनीगुडूच्यो+अजशृङ्गी चेति वल्लीसंज्ञः ॥ SS1.38.73 करमर्दत्रिकण्टकसैरीयकशतावरीगृध्रनख्य इति कण्टकसंज्ञः ॥ SS1.38.74ab रक्तपित्तहरौ ह्येतौ शोफत्रयविनाशनौ । SS1.38.74cd सर्वमेहहरौ चैव शुक्रदोषविनाशनौ ॥ SS1.38.75 कुशकाशनलदर्भकाण्डेक्षुका इति तृणसंज्ञकः ॥ SS1.38.76 अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् ॥ SS1.38.77ab एषां वातहरावाद्यावन्त्यः पित्तविनाशनः । SS1.38.77cd पञ्चकौ श्लेष्मशमनावितरौ परिकीर्तितौ ॥ SS1.38.78 त्रिवृतादिकमन्यत्रोपदेक्ष्यामः ॥ SS1.38.79ab समासेन गणा ह्येते प्रोक्तास्तेषां तु विस्तरम् । SS1.38.79cd चिकित्सितेषु वक्ष्यामि ज्ञात्वा दोषबलाबलम् ॥ SS1.38.80ab एभिर्लेपान् कषायांश्च तैलं सर्पींषि पानकान् । SS1.38.80cd प्रविभज्य यथान्यायं कुर्वीत मतिमान् भिषक् ॥ SS1.38.81ab भूमवर्षानिलक्लेदैः सर्वर्तुष्वनभिद्रुते । SS1.38.81cd ग्राहयित्वा गृहे न्यस्येद्विधिनौषधसंग्रहम् ॥ SS1.38.82ab समीक्ष्य दोषभेदांश्च मिश्रान् भिन्नान् प्रयोजयेत् । SS1.38.82cd पृथङ्निश्रान् समस्तान्वा गणं वा व्यस्तसंहतम् ॥ SS1.38 इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यसंग्रहणीयो नामाष्टत्रिंशो+अध्यायः ॥ SS1.39.0 एकोनचत्वारिंशत्तमो+अध्यायः । SS1.39.1 अथातः संशोधनसंशमनीयमध्यायं व्याख्यास्यामः ॥ SS1.39.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.39.3 मदनकुटजजीमूतकेक्ष्वाकुधामार्गवकृतवेधनसर्षपविडङ्गपिप्पलीकरञ्जप्रपुन्नाडकोविदारकर्बुदारारिष्टाश्वगन्धाविदुलबन्धुजीवकश्वेताशणपुष्पीबिम्बीवचामृगेर्वारुश्चित्रा चेत्यूर्ध्वभागहराणि । तत्र कोविदारपूर्वाणां फलानि कोविदारादीनां मूलानि ॥ SS1.39.4 विवृताश्यामादन्तीद्रवन्तीसप्तलाशङ्खिनीविषाणिकागवाक्षीच्छगलान्त्रीस्रुक्सुवर्णक्षीरीचित्रककिणिहीकुशकाशतिल्वककम्पिल्लकरम्यकपाटलापूगहरीतक्यामलकबिभीतकनीलिनीचतुरङ्गुलैरण्डपूतीकमहावृक्षसप्तच्छदार्का ज्योतिष्मती चेत्यधोभागहराणि । तत्र तिल्वकपूर्वाणां मूलानि तिल्वकादीनां पाटलान्तानां त्वचः कम्पिल्लकफलरजः पूगादीनामेरण्डान्तानां फलानि पूतीकारग्वधयोः पत्राणि शेषाणां क्षीराणीति ॥ SS1.39.5 कोषातकी सप्तला शङ्खिनी देवदाली कारवेल्लिका चेत्युभयतोभागहराणि । एषां स्वरसा इति ॥ SS1.39.6 पिप्पलीविडङ्गापामार्गशिग्रुसिद्धार्थकशिरीषमरिचकरवीरबिम्बीगिरिकर्णिकाकिणिहीवचाज्योतिष्मतीकरञ्जार्कालर्कलशुनातिविषाशृङ्गवेरतालीशतमालसुरसार्जकेङ्गुदीमेषशृङ्गुकीमेषशृङ्गीमातुलुङ्गीसुरङ्गीपीलुजातीशालतालमधूकलाक्षाहिङ्गुलवणमद्यगोशकृद्रसमूत्राणीति शिरोविरेचनानि । तत्र करवीरपूर्वाणां फलानि करवीरादीनामर्कान्तानां मूलानि तालीशपूर्वाणां कन्दाः तालीशादीनामर्जकान्तानां पताणि इङ्गुकीमेषशृङ्ग्योस्तवचः मातुलुङ्गीसुरङ्गीपीलुजातीनां पूस्पाणि शालतालमधूकानां साराः हिङ्गुलाक्षे निर्यासौ लवणानि पार्थिवविशेषाः मद्यान्यासुतसंयोगाः शकृद्रसमूत्रे मलाविति ॥ SS1.39.7 संशमनान्यत ऊर्ध्वं वक्ष्यामः तत्र भद्रदारुकुष्ठहरिद्रावरुणमेषश्र्ङ्गीबलातिबलार्तगलकच्छुरासल्लकीकुबेराक्षीवीरतरुसहचराग्निमन्थवत्सादन्येरण्डाश्मभेदकालर्कार्कशतावरीपुनर्नवावसुकवशिरकाञ्चनकभार्गीकार्पासीवृश्चिकालीपत्तूरबदरयवकोलकुलत्थप्रभृतीनि विदारिगन्धादिश्च द्वे चाद्ये पञ्चमूल्यौ समसेन वातसंशमनो वर्गः ॥ SS1.39.8 चन्दनकुचन्दनह्रीवेरोशीरमञ्जिष्ठापयस्यादिदारीशतावरीगुन्द्राशैवलकह्लारकुमुदोत्पलकन्द(आ.द)लीदूर्वामूर्वाप्रभृतीनि काकोल्यादिः सारिवादिरञ्जनादिरुत्पलादिर्न्यग्रोधादिस्तृणपञ्चमूलमिति समासेन पित्तसंशमनो वर्गः ॥ SS1.39.9 कालेयकागुरुतिलपर्णीकुष्ठहरिद्राशीतशिवशतपुष्पासरलारास्नाप्रकीर्योदकीर्येङ्गुदीसुमनःकाकादनीलाङ्गलकीहस्तिकर्णमुञ्जातकलामज्जकप्रभृतीनि वल्लीकण्टकपञ्चमूल्यौ पिप्पल्यादिर्बृहत्यादिर्मुष्ककादिर्वचादिः सुरसादिरारग्वधादिरिति समासेन श्लेष्मसंशमनो वर्गः ॥ SS1.39.10 तत्र सर्वाण्येवौषधानि व्याध्यग्निपुरुषबलान्यम्{??}इसमीक्ष्य विदध्यात् । तत्र व्याधिबलादधिकमौषधमुपयुक्तं तमुपशम्य व्याधिं व्याधिमन्यमावहति अग्निबलादधिकमजीर्णं विष्टभ्य वा पच्यते पुरुषबलादधिकं ग्लानिमूर्च्छामदानावहति संशमनं एवं संशोधनमतिपातयति । हीनमेभ्यो दत्तमकिंचित्करं भवति । तस्मात्सममेव विदध्यात् ॥ SS1.39.11 भवन्ति चात्र । SS1.39.11ab रोगे शोधनसाध्ये तु यो भवेद्दोषदुर्बलः । SS1.39.11cd तस्मै दद्याद्भिषक् प्राज्ञो दोषप्रच्यावनं मृदु ॥ SS1.39.12ab चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम् । SS1.39.12cd अव्याधिदुर्बलस्यापि शोधनं हि तदा भवेत् ॥ SS1.39.13ab स्वयं प्रवृत्तदोषस्य मृदुकोष्ठस्य शोधनम् । SS1.39.13cd भवेदल्पबलस्यापि प्रयुक्तं व्याधिनाशनम् ॥ SS1.39.14ab व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते । SS1.39.14cd बिडालपदकं चूर्णं देयः कल्को+अक्षसंइतः ॥ SS1.39 इति सुश्रुतसंहितायां सूत्रस्थाने संशोधनसंशमनीयो नामैकोनचत्वारिंशो+अध्यायः ॥ SS1.40.0 चत्वारिंशत्तमो+अधयायः । SS1.40.1 अथातो द्रव्यरसगुणवीर्यविपाकविज्ञानीयमध्यायं व्याख्यास्यामः ॥ SS1.40.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.40.3 केचिदाचार्या ब्रुवते द्रव्यं प्रधानं कस्मात् व्यवस्थितत्वात् इह खलु द्रव्यं व्यवस्थितं न रसादयः यथा आमे फले ये रसादयस्ते पक्वे न सन्ति नित्यत्वाच्च नित्यं हि द्रव्यमनित्या गुणाः यथा कल्कादिप्रविभागः स एव संपन्नरसगन्धो व्यापन्नरसगन्धो वा भवति स्वजात्यवस्थानाच्च यथा हि पार्थिवं द्रव्यमन्यभावं न गच्छत्येवं शेषाणि पञ्चेन्द्रियग्रहणाच्च पञ्चभिरिन्द्रियैर्गृह्यते द्रव्यं न रसादयः आश्रयतवाच्च द्रव्यमाश्रिता रसादयो भवन्ति आरम्भसामर्थ्याच्च द्रव्याश्रित आरम्भः यथा विदारिगन्धादिमाहृत्य संक्षुद्य विपचेदित्येवमादिषु न रसादिष्वारम्भः शास्त्रप्रामाण्याच्च शास्त्रे हि द्रव्यं प्रधानमुपदेशे हि योगानां यथा मातुलुङ्गाग्निमन्थौ चेत्यादौ न रसादय उपदिश्यन्ते क्रमापेक्षितत्वाच्च रसादीनां रसादयो हि द्रव्यक्रममपेक्षन्ते यथा तरुणे तरुणाः संपूर्णे संपूर्णा इति एकदेशसाध्यत्वाच्च द्रव्याणामेकदेशेनापि व्याधयः साध्यन्ते यथा महावृक्षक्षीरेणेति तस्माद्द्रव्यं प्रधानम् । द्रव्यलक्षणं तु क्रियागुणवत् समवायिकारणम् इति ॥ SS1.40.4 नेत्याहुरन्ये रसास्तु प्रधानं कस्मात् आगमात् आगमो हि शास्त्रमुच्यते शास्त्रे हि रसा अधिकृताः यथा रसायत्त आहार इति तस्मिंश्च प्राणाः उपदेशाच्च उपदिश्यन्ते हि रसाः यथा मधुराम्ललवणा वातं शमयन्ति अनुमानाच्च रसेन ह्यनुमीयते द्रव्यं यथा मधुरमिति ऋषिवचनाच्च ऋषिवचनं वेदो यथा किंचिदिज्यार्थं मधुरमाहरेदिति तस्माद्रसाः प्रधानं रसेषु गुणसंज्ञा । रसलक्षणमन्यत्रोपदेक्ष्यामः ॥ SS1.40.5 नेत्याहुरन्ये वीर्यं प्रधानमिति । कस्मात् तद्वशेनौषधकर्मनिष्पत्तेः । इहौषधकर्माण्यूर्ध्वाधोभागोभयभागसंशोधनसंशमनसंग्राहकाग्निदीपनपीडनलेखनबृंहणरसायनवाजीकरणश्वयथुकरविलयनदहनदारणमादनप्राणघ्नविषप्रशमनानि वीर्यप्राधान्याद्भवन्ति । तच्च वीर्यं द्विविधमुष्णं शीतं च अग्नीषोमीयत्वाज्जगतः । केचिदष्टविधमाहुः शीतमुष्णं स्निग्धं रूक्षं विशदं पिच्चिलं मृदु तीक्ष्णं चेति । एतानि वीर्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्वन्ति । यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति उष्णवीर्यत्वात् तथा कुलत्थाः कषायः कटुकः पलाण्डुः स्नेहभावाच्च मधुरश्चेक्षुरसो वातं वर्धयति शीतवीर्यत्वात् कटुका पिप्पली पित्तं शमयति मृदुशीतवीर्यत्वात् अम्लमामलकं लवणं सैधवं च तिक्ता काकमाची पित्तं वर्धयति उष्णवीर्यत्वात् मधुरा मत्स्याश्च कटुकं मूलकं श्लेष्माणं शमयति रूक्षवीर्यत्वात् मधुरं क्षौद्रं च तदेतन्निदर्शनमात्रमुक्तम् ॥ SS1.40.6 भवन्ति चात्र । SS1.40.6ab ये रसा वातशमना भवन्ति यदि तेषु वै । SS1.40.6cd रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ॥ SS1.40.7ab ये रसाः पित्तशमना भवन्ति यदि तेषु वै । SS1.40.7cd तैक्ष्ण्यौष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः ॥ SS1.40.8ab ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै । SS1.40.8cd स्नेहगौरवशैत्यानि न ते तत्कर्मकारिणः ॥ SS1.40.9 तस्माद्वीर्यं प्रधानमिति ॥ SS1.40.10 नेत्याहुरन्ये विपाकः प्रधानमिति । कस्मात् सम्यङ्निथ्याविपाकत्वात् इह सर्वद्रवाण्य्{O.vyaaNy}अभ्यवहृतानि सम्यङ्निथ्याविपक्वानि गुणं दोषं वा जनयन्ति । तत्राहुरन्ये प्रति रसं पाक इति । केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति । तत्तु न सम्यक् भूतगुणादामाच्चान्यो+अम्लो विपाको नास्ति पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्दत्वात् यद्येवं लवणो+अप्यन्यः पाको भविष्यन्ति श्लेष्मा हि विदग्धो लवणतामुपैतीति । मधुरो मधुरस्याम्लो+अम्लस्यैवं सर्वेषामिति केचिदाहुः दृष्टान्तं चोपदिशन्ति यथा तावत् क्षीरमुखागतं पच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकाले+अपि न परित्यजन्ति तद्वदिति । केचिद्वदन्ति अबलवन्तो बलवतां वशमायान्तीति । एवमनवस्थितिः तस्मादसिद्धान्त एषः । आगमे हि द्विविध एव पाको मधुरः कटुकश्च । तयोर्मधुराख्यो गुरुः कटुकाख्यो लघुरिति । तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्यापश्च गुर्व्यः शेषाणि लघूनि तस्माद्द्विविध एव पाक इति ॥ SS1.40.11 भवन्ति चात्र । SS1.40.11ab द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः । SS1.40.11cd निर्वर्तन्ते+अधिकास्तत्र पाको मधुर उच्यते ॥ SS1.40.12ab तेजो+अनिलाकाशगुणाः पच्यमानेषु येषु तु । SS1.40.12cd निर्वर्तन्ते+अधिकास्तत्र पाकः कटुक उच्यते ॥ SS1.40.13ab पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः । SS1.40.13cd चत्रुणामपि सामग्र्यमिच्छन्त्यत्र विपश्चितः ॥ SS1.40.14ab तद्द्रव्यमात्मना किंचित्किंचिद्वीर्येण सेवितम् । SS1.40.14cd किंचिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ॥ SS1.40.15ab पाको नास्ति विना वीर्याद्वीर्यं नास्ति विना रसात् । SS1.40.15cd रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठतं स्मृतम् ॥ SS1.40.16ab जन्म तु द्रव्यरसयोरन्योन्यापेक्षिकं स्मृतम् । SS1.40.16cd अन्योन्यापेक्षिकं जन्म यथा स्याद्देहदेहिनोः ॥ SS1.40.17ab वीर्यसंज्ञा गुणा ये+अष्टौ ते+अपि द्रव्याश्रयाः स्मृताः । SS1.40.17cd रसेषु न भवन्त्येते निर्गुणास्तु गुणाः स्मृताः ॥ SS1.40.18ab द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः । SS1.40.18cd श्रेष्ठं द्रव्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः ॥ SS1.40.19ab अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः । SS1.40.19cd आगमेनोपयोज्यानि भेषजानि विचक्षणैः ॥ SS1.40.20ab प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः । SS1.40.20cd नौषधीर्हेतुभिर्विद्वान् परीक्षेत कथं(आ.दा)चन ॥ SS1.40.21ab सहस्रोणापि हेतूनां नाम्बष्ठादिर्विरेचयेत् । SS1.40.21cd तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु ॥ SS1.40 इति श्रीसुश्रुतसंहितायं सूत्रस्थाने द्रव्यगुणरसवीर्यविपाकविज्ञानीयो नाम चत्वारिंशत्तमो+अध्यायः ॥ SS1.41.0 एकचत्वारिंशत्तमो+अध्यायः । SS1.41.1 अथातो द्रव्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ॥ SS1.41.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.41.3 तत्र पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद्द्रव्याभिनिर्वृत्तिः उत्कर्षस्त्वभिव्याज्ञ्जलो भवति इदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमाकाशीयमिति ॥ SS1.41.4.1 तत्र स्थूलसारसान्द्रमन्दस्थिरगुरुकठिनं गन्धबहुलमीषत्कषायं प्रायशो मधुरमिति पार्थिवं तत् स्थैर्यबलगौरवसंघातोपचयकरं विशेषतश्चाधोगतिस्वभावमिति ॥ SS1.41.4.2 शीतस्तिमितस्निग्धमन्दगुरुसरसान्द्रमृदुपिच्छिलं रसबहुलमीषत्कषायाम्ललवणं मधुररसप्रायमाप्यं तत् स्नेहनह्लादनक्लेदनबन्धनविष्यन्दनकरमिति ॥ SS1.41.4.3 उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूप(आ.गुण)बहुलमीषदम्ललवणं कटुकरसप्रायं विशेषतश्चोर्ध्वगतिस्वभावमिति तैजसं तद्दहनपचनदारणतापनप्रकाशनप्रभावर्णकरमिति ॥ SS1.41.4.4 सूक्ष्मरूक्षखरशिशिरलघुविशदं स्प्रर्शबहुलमीषत्तिक्तं विशेषतः कषायमिति वायवीयं तद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति ॥ SS1.41.4.5 श्लक्ष्णसूक्ष्ममृदुव्यवायिविशदविविक्तमव्यक्तरसं शब्दबहुलमाकाशीयं तन्मार्दवशौषिर्यलाघवकरमिति ॥ SS1.41.5 अनेन निदर्शनेन नानौषधीभूतं जगति किंचिद्द्रव्यमस्तीति कृत्वा तं तं युक्तिविशेषमर्थं चाभिसमीक्ष्य स्ववीर्यगुणयुक्तानि द्रव्याणि कार्मुकाणि भवन्ति । तानि यदा कुर्वन्ति स कालः यत्कुर्वन्ति तत्कर्म येन कुर्वन्ति तद्वीर्यं यत्र कुर्वन्ति तदधिकरनं यथा कुर्वन्ति स उपायः यन्निष्पादयन्ति तत् फलमिति ॥ SS1.41.6 तत्र विरेचनद्रव्याणि पृथिव्यम्बुगुणभूयिष्ठानि पृथिव्यापो गुर्व्यस्ता गुरुत्वादधो गच्छन्ति तस्माद्विरेचनमधोगुणभूयिष्ठमनुमानात् वमनद्रव्याण्यग्निवायुगुणभूयिष्ठानि अग्निवायू हि लघू लघुत्वाच्च तान्यूर्ध्वमुत्तिष्ठन्ति तस्माद्वमनमप्यूर्ध्वगुणभूयिष्ठम् उभयगुणभूयिष्ठमुभ्यतोभागम् आकाशगुणभूयिष्ठं संशमनं सांग्राहिकमनिलगुणभूयिष्ठम् अनिलस्य शोषणात्मकत्वात् दीपनमग्निगुणभूयिष्ठं (? तत्समानत्वात् ) लेखनमनिलानलगुणभूयिष्ठं बृंहणं पृथिव्यम्बुगुणभूयिष्ठम् एवमौषधकर्माण्यनुमानात्साधयेत् ॥ SS1.41.7 भवन्ति चात्र । SS1.41.7ab भूतेजोवारिजैर्द्रव्यैः शमं याति समीरणः । SS1.41.7cd भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ॥ SS1.41.8ab खतेजोनिलजैः श्लेष्मा शममेति शरीरिणाम् । SS1.41.8cd वियत्पवनजाताभ्यां वृद्धिमाप्नोति मारुतः ॥ SS1.41.9ab आग्नेयमेव यद्द्रव्यं तेन पित्तमुदीर्यते । SS1.41.9cd वसुधाजलजाताभ्यां बलासः परिवर्धते ॥ SS1.41.10ab एवमेतद्गुणाधिक्यं द्रव्ये द्रव्ये विनिश्चितम् । SS1.41.10cd द्विशो वा बहुशो वा+अपि ज्ञात्वा दोषेषु चाचरेत् ॥ SS1.41.11 तत्र य इमे गुणा वीर्यसंज्ञकाः शीतोष्णस्निग्धरूक्षमृदुतीक्ष्णपिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ शीतपिच्छिलावम्बुगुणभूयिष्ठौ पृथिव्यम्बुगुणभूयिष्ठः स्नेहः तोयाकाशगुणभूयिष्ठं मृदुत्वं वायुगुणभूयिष्ठं रौक्ष्यं क्षितिसमीरणगुणभूयिष्ठं वैशद्यं गुरुलघुविपाकावुक्तगुणौ तत्र उष्णस्निग्धौ वातघ्नौ शीतमृदुपिच्छिलाः पित्तघ्नाः तीक्ष्नरूक्षविशदाः श्लेष्मघ्नाः गुरुपाको वातपित्तघ्नः लघुपाकः श्लेष्मघ्नः तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः पिच्छलविशदौ चक्षुःस्पर्शाभ्यां स्निग्धरूक्षौ चक्षुषा तीक्ष्णो मुखदुःखोत्पादनात् गुरुपाकः सृष्टविण्मूत्रतया कफोत्क्लेशेन च लघुर्बद्धविण्मूत्रतया मारुतकोपेन च । तत्र तुल्यगुणेषु भूतेषु रसवैशेष्यमुपलक्षयेत् तद्यथा मधुरो गुरुश्च पार्थिवः मधुरः स्निग्धश्चाप्य इति ॥ SS1.41.12 भवति चात्र । SS1.41.12ab गुणा य उक्ता द्रव्येषु शरीरेष्वपि ते तथा । SS1.41.12cd स्थानवृद्धिक्षयास्तस्माद्देहिनां द्रव्यहेतुकाः ॥ SS1.41 इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यविशेषविज्ञानीयो नामैकचत्वारिंशत्तमो+अध्यायः ॥ SS1.42.0 द्विचत्वारिंशत्तमो+अध्यायः । SS1.42.1 अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ॥ SS1.42.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.42.3 आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोत्तरपरिवृद्धाः शब्दस्पर्शरूपरसगन्धाः तस्मादाप्यो रसः । परस्परसंसर्गात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषां सान्निध्यमस्ति उत्कर्षापकर्षात्तु ग्रहणम् । स खल्वाप्यो रसः शेषभूतसंसर्गाद्विदग्धः षोढा विभज्यते तद्यथा मधुरो+अम्लो लवणः कटुकस्तिक्तः कषाय इति । ते च भूयः परस्परसंसर्गात्त्रिषष्टिधा भिद्यन्ते । तत्र भूम्यम्बुगुणबाहुल्यान्मधुरः भूम्यग्निगुणबाहुल्यादम्लः तोयाग्निगुणबाहुल्याल्लवणः वाय्वग्निगुणबाहुल्यात्कटुकः वाय्वाकाशगुणबाहुल्यात्तिक्तः पृथिव्यनिलगुणबाहुल्यात्कषाय इति ॥ SS1.42.4 तत्र मधुराम्ललवणा वातघ्नाः मधुरतिक्तकषायाः पितघ्नाः कटुतिक्तकषायाः श्लेष्मघ्नाः ॥ SS1.42.5 तत्र वायो(आ.यु)रात्मैवात्मा पित्तमाग्नेयं श्लेष्मा सौम्य इति ॥ SS1.42.6 त एते रसाः स्वयोनिवर्धना अन्ययोनिप्रशमनाश्च ॥ SS1.42.7 केचिदाहुरग्नीषोमीयत्वाज्जगतो रसा द्विविधाः सौम्या आग्नेयाश्च । तत्र मधुरतिक्तकषायाः सौम्याः कट्वम्ललवणा आग्नेयाः । तत्र मधुराम्ललवणाः स्निग्धा गुरवश्च कटुतिक्तकषाया रूक्षा लघवश्च सौम्याः शीता आग्नेयाश्चोष्णाः ॥ SS1.42.8.1 तत्र शैत्यरौक्ष्यलाघववैशद्यवैष्टम्भ्यगुणलक्षणो वायुः तस्य समानयोनिः कषायो रसः सो+अस्य शैत्याच्छैत्यं वर्धयति रौक्ष्याद्रौक्ष्यं लाघवाल्लाघवं वैशद्याद्वैशद्यं वैष्टम्भ्याद्वैष्टम्भ्यमिति ॥ SS1.42.8.2 औष्ण्यतैक्ष्ण्यरौक्ष्यलाघववैशद्यगुणलक्षणं पित्तं तस्य समानयोनिः कटुको रसः सो+अस्यौष्ण्यादौष्णं वर्धयति तैक्ष्ण्यात्तैक्ष्ण्यं रौक्ष्याद्रौक्ष्यं लाघवाल्लाघवं वैशद्याद्वैशद्यमिति ॥ SS1.42.8.3 माधुर्यस्नेहगौरवशैत्यपैच्छिल्यगुणलक्षणः श्लेष्मा तस्य समानयोनिर्मधुरो रसः सो+अस्य माधुर्यान्माधुर्यं वर्धयति स्नेहात् स्नेहं गौरवाद्गौरवं शैत्याच्छैत्यं पैच्छिल्यात्पैच्छिल्यमिति ॥ SS1.42.8.{M.4} तस्य पुनरन्योनिः कटुको रसः स श्लेष्मणः प्रत्यनीकत्वात् कटुकत्वान्माधुर्यमभिभवति रौक्ष्यात् स्नेहं लाघवाद्गौरवमौष्ण्याच्छैत्यं वैशद्यात्पैच्छिल्यमिति । तदेतन्निदर्शनमात्रमुक्तम् ॥ SS1.42.9 रसलक्षणमत ऊर्ध्वं वक्ष्यामः तत्र यः परितोषमुत्पादयति प्रह्लादयति तर्पयति जीवयति मुखो{O.aa}पलेपं जनयति श्लेष्माणं चाभिवर्धयति स मधुरः यो दन्तहर्षमुत्पादयति मुखास्रावं जनयति श्रद्धां चोत्पादयति सो+अम्लः यो भक्तरुचिमुत्पादयति कफप्रसेकं जनयति मार्दवम् चापादयति स लवणः यो जिह्वाग्रं बाधते उद्वेगं जनयति शिरो गृह्णीते नासिकां च स्रावयति स कटुकः यो गले चोषमुत्पादयति मुखवैशद्यं जनयति भक्तरुचिं चापाद्यति हर्षं च स तिक्तः यो वक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति हृदयं कर्षति पीडयति च स कषायः ॥ SS1.42.10.1 रसगुणानत ऊर्ध्वं वक्ष्यामः तत्र मधुरो रसो रसरक्तमांसमेदो+अस्थिमज्जौजःशुक्रस्तन्यवर्धनश्चक्षुष्यः केष्यो वर्ण्यो बलकृत्सन्धानः शोणितरसप्रसादनो बालवृद्धक्षतक्षीणहितः षट्पदपिपीलिकानामिष्टतमस्तृष्णामूर्च्छादाहप्रशमनः षडिन्द्रियप्रसादनः कृमिकफकरश्चेति स एवंगुणो+अप्येक एवात्यर्थमासेव्यमानः कासश्वासालसकवमथुवदनमाधुर्यस्वरोपघातकृमिगलगण्डानापादयति तथा+अर्बुदश्लीपदबस्तिगुदोपलेपाभिष्यन्दप्रभृतीञ्जनयति ॥ SS1.42.10.2 अम्लो जरणः पाचनो दीपनः पवननिग्रहणो+अनुलोमनः कोष्ठविदाही बहिःशीतः क्लेदनः प्रायशो हृद्यश्चेति स एवंगुणो+अप्येक एवात्यर्थमुपसेव्यमानो दन्तहर्षनयनसंमीलनरोमसंवेजनकफविलयनशरीरशैथिल्यान्यापाद्यति तथा क्षताभिहतदग्धदष्टभग्नशूनरुग्णप्रच्युतावमूत्रितविसर्पितच्छिन्नभिन्नविद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरो हृदयं चेति ॥ SS1.42.10.3 लवणः संशोधनः पाचनो विश्लेषणः क्लेदनः शैथिल्यकृदुष्णः सर्वरसप्रत्यनीको मार्गविशोधनः सर्वशरीरावयवमार्दवकरश्चेति स एवंगुणो+अप्येक एवात्यर्थमासेव्यमानो गात्रकण्डूकोठशोफवैवर्ण्यपुंस्त्वोपघातेन्द्रियोपतापमुखाक्षिपाकरक्तपित्तवातशोणिताम्लकाप्रभृतीनापादयति ॥ SS1.42.10.4 कटुको दीपनः पाचनो रोचनः शोधनः स्थौल्यालस्यकफकृमिविषकुष्ठकण्डूपशमनः सन्धिबन्धविच्छेदनो+अवसाद्नः स्तन्यशुक्रमेदसामुपहन्ता चेति स एवंगुणो+अप्येक एवात्यर्थमुपसेव्यमानो भ्रममदगलताल्वोष्ठशोषदाहसंतापबलविघातकम्पतोदभेदकृत् करचरणपार्श्वपृष्ठप्रभृतिषु च वातशूलानापादयति ॥ SS1.42.10.5 तिक्तश्छेदनो रोचनो दीपनः शोधनः कण्डूकोठतृष्णामूर्च्छाज्वरप्रशमनः स्तन्यशोधनो विण्मूत्रक्लेदमेदोवसापूयोपशोषणश्चेति स एवंगुणो+अप्येक एवात्यर्थमुपसेव्यमानो गात्रमन्यास्तम्भाक्षेपकार्दितशिरःशूलभ्रमतोदभेदच्छेदास्यवैरस्यान्यापादयति ॥ SS1.42.10.{M.6} कषायः संग्राहको रोपणः स्तम्भनः शोधनो लेखनः शोषणः पीडनः क्लेदोपशोषणश्चेति स एवंगुणो+अप्येक एवात्यर्थमुपसेव्यमानो हृत्पीडास्यशोषोदराध्मानवाक्यग्रहमन्यास्तम्भगात्रस्फुरणचुमुचुमायनाकुञ्चनाक्षेपणप्रभृतीञ्जनयति ॥ SS1.42.11 अतः सर्वेषामेव द्रव्याण्युपदेक्ष्यामः । तद्यथा काकोल्यादिः क्षीरघृतवसामज्जशालिषष्टिकयवगोधूममाषशृङ्गाटककसेरुकत्रपुसैर्वारुकर्कारुकालावुकालिन्दकतकगिलोड्यपियालपुष्करबीजकाश्मर्यमधूकद्राक्षाखर्जूरराजादनतालनालिकेरेक्षुविकारबलातिबलात्मगुप्ताविदारीपयस्यागोक्षुरकक्षीरमोरटमधूलिकाकूष्माण्डप्रभृतीनि समासेन मधुरो वर्गः दाडिमामलकमातुलुङ्गाम्रातककपित्थकरमर्दबदरकोल्लप्राचीनामलकतिन्तिडीककोशाम्रकभव्यपारावतवेत्रफललकुचाम्लवेतसदन्तशठदधितक्रसुराशुक्तसौवीरकतुषोदकधान्याम्लप्रभृतीनि समासेनाम्लो वर्गः सैन्धवसौवर्चलविडपाक्यरोमकसामुद्रकपक्त्रिमयवक्षारोषरप्रसूतसुवर्चिकाप्रभृतीनि समासेन लवणो वर्गः पिप्पल्यादिः सुरसादिः शिग्रुमधुशिग्रुमूलकलशुनसुमुखशीतशीतशिवकुष्ठदेवदारुहरेणुकावल्गुजफलचण्डागुग्गुलुमुस्तलाङ्गलकीशुकनासापीलुप्रभृतीनि सालसारादिश्च प्रायशः कटुको वर्गः आरग्वधादिर्गुडूच्यादिर्मण्डूकपर्णीवेत्रकरीरहरिद्राद्वयेन्द्रयववरुणस्वादुकण्टकसप्तपर्णबृहतीद्वयशङ्खिनीद्रवन्तीत्रिवृत्कृतवेधनकर्कोटककारवेल्लवार्ताककरीरकरवीरसुमनःशङ्खपुष्प्यपामार्गत्रायमाणा+अशोकरोहिणीवैजयन्तीसुवर्चलापुनर्नवावृश्चिकालीज्योतिष्मतीप्रभृतीनि समासेन तिक्तो वर्गः न्यग्रोधादिरम्बष्ठादिः प्रियङ्वादी रोध्रादिस्त्रिफला शल्लकीजम्ब्वाम्रबकुलतिन्दुकफलानि कतकशाकपाषाणभेदकवनस्पतिफलानि सालसारादिश्च प्रायशः कुरुवककोविदारकजीवन्तीचिल्लीपालङ्क्यासुनिषण्णकप्रभृतीनि नीवारकादयो मुद्गादयश्च वैदलाः समासेन कषायो वर्गः ॥ SS1.42.12 तत्रैतेषां रसानां संयोगास्त्रिषष्टिर्भवन्ति । तद्यथा पञ्चदश द्विकाः विंशतिस्त्रिकाः पञ्चदश चतुष्काः षट् पञ्चकाः एकशः षड्रसाः एकः षट्क इति । तेषामन्यत्र प्रयोजनानि वक्ष्यामः ॥ SS1.42.13 भवति चात्र । SS1.42.13ab जग्धाः षडधिगच्छन्ति बलिनो वशतां रसाः । SS1.42.13cd यथा प्रकुपिता दोषा वशं यान्ति बलीयसः ॥ SS1.42 इति सुश्रुतसंहितायां सूत्रस्थाने रसविशेषविज्ञानीयो नाम द्वाचत्रवारिंशत्तमो+अध्यायः ॥ SS1.43.0 त्रिचत्वारिंशत्तमो+अध्यायः । SS1.43.1 अथातो वमनद्रव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ॥ SS1.43.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.43.3 वमनद्रव्याणां फलादीनां मदनफलानि श्रेष्ठतमानि भवन्ति । अथ मदनपुष्पाणामातपपरिशुष्काणां चूर्णप्रकुञ्चं प्रत्यक्पुष्पासदापुष्पीनिम्बकषायाणामन्यतमेनालोड्य मधुसैन्धवयुक्तां पुष्पचूर्णमात्रां पाययित्वा वामयेत् । मदनशलाटुचूर्णान्येवं वा बकुलरम्यकोपयुक्तानि मधुलवणयुक्तान्यभिप्रतप्तानि मदनशलाटुचूर्णसिद्धां वा तिलतण्डुलयवागूम् । निर्वृत्तानां वा नातिहरितपाण्डूनां कुशमूढावबद्धमृद्गोमयप्रलिप्तानां यवतुषमुद्गमाषशाल्यादिधान्यराशावष्टरात्रोषितक्लिन्नभिन्नानां फलानां फलपिप्पलीरुद्धृत्यातपे शोषयेत् तासां दधिमधुपललविमृदितपरिशुष्काणां सुभाजनस्थानामन्तर्नखमुष्टिमुष्णे यष्टीमधुककषाये कोविदारादीनामन्यतमे वा कषाये प्रमृद्य रात्रिपर्युषितं मधुसैन्धवयुक्तमाशीर्भिरभिमन्त्रितमुदङ्नुखः प्राङ्नुखमातुरं पाययेदनेन मन्त्रेणाभिमन्त्र्य --- SS1.43.3.1ab ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानलानिलाः । SS1.43.3.1cd ऋषयः सौषधिग्रामा भूतसंघाश्च पान्तु ते ॥ SS1.43.3.2ab रसायनमिवर्षीणां देवानाममृतं यथा । SS1.43.3.2cd सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥ विशेषेण श्लेष्मज्वरप्रतिश्यायान्तर्विद्रधिषु अप्रवर्तमाने वा दोषे पिप्पलीवचागौरसर्षपकल्कोन्मिश्रैः सलवणैस्तुषाम्बुभिः पुनः पुनः प्रवर्तयेदासम्यग्वान्तलक्षणादिति । मदनफलमज्जचूर्णं वा तत्क्वाथपरिभावितं मदनफलकषायेण मदनफलमज्जसिद्धस्य वा पयसः सन्तानिकां क्षौद्रयुक्तां मदनफलमज्जसिद्धं वा पयः मदनफलमज्जसिद्धेन वा पयसा यवागूम् अधोभागासृक्पित्तहृद्दाहयोः मदनफलमज्जसिद्धस्य वा पयसो दधिभावमुपगतस्य दध्युत्तरं दधि वा कफप्रसेकच्छर्दिमूर्च्छातमकेषु मदनफलमज्जरसं भल्लातकस्नेहवदादाय फाणितीभूतं लेहयेत् आतपपरिशुष्कं वा तमेव जीवन्तीकषायेण पित्ते कफस्थानगते मदनफलमज्जक्वाथं वा पिप्पल्यादिप्रतीवापं तच्चूर्णं वा निम्बरूपिकाकषाययोरन्यतरेण संतर्पणकफजव्याधिहरं मदनफलमज्जचूर्णं वा मधुककाश्मर्यद्राक्षाकषायेण । मदनफलविधानमुक्तम् ॥ SS1.43.4 जीमूतककुसुमचूर्णं पूर्ववदेव क्षीरेण निर्वृत्तेषु क्षीरयवागूं रोमशेषु सन्तानिकां अरोमशेषु दध्युत्तरं हरितपाण्डुषु दधि तत्कषायसंसृष्टां वा सुरां कफारोचककासश्वासपाण्डुरोगयक्ष्मसु पर्यागतेषु मदनफलमज्जवदुपयोगः ॥ SS1.43.5 तद्वदेव कुटजफलविधानम् ॥ SS1.43.6 कृतवेधनानामप्येष एव कल्पः ॥ SS1.43.7 इक्ष्वाकुकुसुमचूर्णं वा पूर्ववत् एवं क्षीरेण कासश्वासच्छर्दिकफरोगेषूपयोगः ॥ SS1.43.8 धामार्गवस्यापि मदनफलमज्जवदुपयोगो विशेषतस्तु गरगुल्मोदरकासश्वासश्लेष्मामयेषु वायौ च कफस्थानगते ॥ SS1.43.9 कृतवेधनफलपिप्पलीनां वमनद्रव्यकषायपरिपीतानां बहुशश्चूर्णमुत्पलादिषु दत्तमाघ्रातं वामयति तत्त्वनवबद्धदोषेषु यवागूमाकण्ठात्पीतवत्सु च विदध्यात् । वमनविरेचनशिरोविरेचनद्रव्याण्येवं वा प्रधानतमानि भवन्ति ॥ SS1.43.10 भवतश्चात्र । SS1.43.10ab वमनद्रव्ययोगाणां दिगियं संप्रकीर्तिता । SS1.43.10cd तां विभज्य यथाव्याधि कालशक्तिविनिश्चयात् ॥ SS1.43.11ab कषायैः स्वरसैः कल्कैश्चूर्णैरपि च बुद्धिमान् । SS1.43.11cd पेयलेह्याद्यभोज्येषु वमनान्युपकल्पयेत् ॥ SS1.43 इति सुश्रुतसंहितायां सूत्रस्थाने वमनद्रव्यविकल्पविज्ञानीयो नाम त्रिचत्वारिंशत्तमो+अध्यायः ॥ SS1.44.0 चतुश्चत्वारिंशत्तमो+अध्यायः । SS1.44.1 अथातो विरेचनद्रव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ॥ SS1.44.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.44.3ab अरुणाभं त्रिवृन्मूलं श्रेष्ठं मूलविरेचने । SS1.44.3cd प्रधानं तिल्वकस्त्वक्षु फलेष्वपि हरीतकी ॥ SS1.44.4ab तैलेष्वेरण्डजं तैलं स्वरसे कारवेल्लिका । SS1.44.4cd सुधापयः पयःसूक्तमिति प्राधान्यसंग्रहः । SS1.44.4ef तेषां विधानं वक्ष्यामि यथावदनुपूर्वशः ॥ SS1.44.5ab वैरेचनद्रव्यरसानुपीतं मूलं महत्त्रैवृतमस्तदोषम् । SS1.44.5cd चूर्णीकृतम् सैन्धवनागराढ्यमम्लैः पिबेन्मारुतरोगजुष्टः ॥ SS1.44.6ab इक्षोर्विकारैर्मधुरै रसैस्तत् पैत्ते गदे क्षीरयुतं पिबेच्च । SS1.44.6cd गुडूच्यरिष्टत्रिफलारसेन सव्योषमूत्रं कफजे पिबेत्तत् ॥ SS1.44.7ab त्रिवर्णकत्र्यूषणयुक्तमेतद्गुडेन लिह्यादनवेन चूर्णम् । SS1.44.7cd प्रस्थे च तन्मूलरसस्य दत्त्वा तन्मूलकल्कं कुडवप्रमाणम् ॥ SS1.44.8ab कर्षोन्मिते सैन्धनागरे च विपाच्य कल्कीकृतमेतदद्यात् । SS1.44.8cd तत्कल्कभागः समहौषधार्धः ससैन्धवो मूत्रयुतश्च पेयः ॥ SS1.44.9ab समास्त्रिवृन्नागरकाभयाः स्युर्भागार्धकं पूगफलं सुपक्वम् । SS1.44.9cd विडङ्गसारो मरिचं सदारु योगः ससिन्धूद्भवमूत्रयुक्तः ॥ SS1.44.10ab विरेचनद्रव्यभवं तु चूर्णं रसेन तेषां भिषजा विमृद्य । SS1.44.10cd तन्मूलसिद्धेन च सर्पिषा+आक्तं सेव्यं तदाज्ये गुटिकीकृतं च ॥ SS1.44.11ab गुडे च पाकाभिमुखे निधाय चूर्णीकृतं सम्यगिदं विपाच्य । SS1.44.11cd शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः प्रयोग्याः ॥ SS1.44.12ab वैरेकीयद्रव्यचूर्णस्य भागं सिद्धं सार्धं क्वाथभागैश्चतुर्भिः । SS1.44.12cd आमृद्नीयात् सर्पिषा तच्छृतेन तत्क्वाथोष्मस्वेदितं सामितं च ॥ SS1.44.13ab पाकप्राप्ते फाणिते चूर्णितं तत् क्षिप्तं पक्वं चावतार्य प्रयत्नात् । SS1.44.13cd शीतीभूता मोदका हृद्यगन्धाः कार्यास्त्वेते भक्ष्यकल्पाः समासात् ॥ SS1.44.14ab रसेन तेषां परिभाव्य मुद्गान् यूषः ससिन्धूद्भवसर्पिरिष्टः । SS1.44.14cd वैरेचने+अन्यैरपि वैदलैः स्यादेवं विदध्याद्वमनौषधैश्च ॥ SS1.44.15ab भित्त्वा द्विधेक्षुं परिलिप्य कल्कैस्त्रिभण्डिजातैः प्रतिबध्य रज्ज्वा । SS1.44.15cd पक्वं च सम्यक् पुटपाकयुक्त्या खादेत्तु तं पित्तगदी सुशीतम् ॥ SS1.44.16ab सिताजगन्धात्वक्क्षीरीविदारीत्रिवृताः समाः । SS1.44.16cd लिह्यान्मधुघृताभ्यां तु तृड्दाहज्वरशान्तये ॥ SS1.44.17ab शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम् । SS1.44.17cd रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् ॥ SS1.44.18ab पचेल्लेहं सिताक्षौद्रपलार्धकुडवान्वितम् । SS1.44.18cd त्रिवृच्चूर्णयुतं शीतं पित्तघ्नं तद्विरेचनम् ॥ SS1.44.19ab त्रिवृच्छ्यामाक्षारशुण्ठीपिप्पलीर्मधुना+आप्नुयात् । SS1.44.19cd सर्वश्लेष्मविकाराणां श्रेष्ठमेतद्विरेचनम् ॥ SS1.44.20ab बीजाढ्यपथ्याकाश्मर्यधात्रीदाडिमकोलजान् । SS1.44.20cd तैलभृष्टान् रसानम्लफलैरावाप्य साधयेत् ॥ SS1.44.21ab घनीभूतं त्रिसौगन्ध्यं त्रिवृत्क्षौद्रसमन्वितम् । SS1.44.21cd लेह्यमेतत्कफप्रायैः सुकुमारैर्विरेचनम् ॥ SS1.44.22ab नीलीतुल्यं त्वगेलं च तैस्त्रिवृत्ससितोपला । SS1.44.22cd चूर्णं संतर्पणं क्षौद्रफलाम्लं सन्निपातनुत् ॥ SS1.44.23ab त्रिवृच्छ्यामासिताकृष्णात्रिफलामाक्षिकैः समैः । SS1.44.23cd मोदकाः सन्निपातोर्ध्वरक्तपित्तज्वरापहाः ॥ SS1.44.24ab त्रिवृद्भागास्त्रयः प्रोक्तास्त्रिफला तत्समा तथा । SS1.44.24cd क्षारकृष्णाविडङ्गानि संचूर्ण्य मधुसर्पिषा ॥ SS1.44.25ab लिह्याद्गुडेन गुटिकाः कृत्वा वा+अप्यथ भक्षयेत् । SS1.44.25cd कफवातकृतान् गुल्मान् प्लीहोदरहलीमकान् ॥ SS1.44.26ab हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम् । SS1.44.26cd चूर्णं श्यामात्रिवृन्नीली कट्वी मुस्ता दुरालभा ॥ SS1.44.27ab चव्येन्द्रबीजं त्रिफला सर्पिर्मांसरसाम्बुभिः । SS1.44.27cd पीतं विरेचनं तद्धि रूक्षाणामपि शस्यते ॥ SS1.44.28ab वैरेचनिकनिःक्वाथभागाः शीतास्त्रयो मताः । SS1.44.28cd द्वौ फाणितस्य तच्चापि पुनरग्नावधिश्रयेत् ॥ SS1.44.29ab तत् साधुसिद्धं विज्ञाय शीतं कृत्वा निधापयेत् । SS1.44.29cd कलसे कृतसंस्कारे विभज्यर्तू हिमाहिमौ ॥ SS1.44.30ab मासादूर्ध्वं जातरसं मधुगन्धं वरासवम् । SS1.44.30cd पिबेदसावेव विधिः क्षारमूत्रासवेष्वपि ॥ SS1.44.31ab वैरेचनिकमूलाणां क्वाथे माषान् सुभावितान् । SS1.44.31cd सुधौतांस्तत्कषायेण शालीनां चापि तण्डुलान् ॥ SS1.44.32ab अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान् । SS1.44.32cd शालितण्डुलचूर्णं च तत्कषायोष्मसाधितम् ॥ SS1.44.33ab तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान् । SS1.44.33cd मण्डोदकार्थे क्वाथं च दद्यात्तत्सर्वमेकतः ॥ SS1.44.34ab निदध्यात्कलसे तां तु सुरां जातरसां पिबेत् । SS1.44.34cd एष एव सुराकल्पो वमनेष्वपि कीर्तितः ॥ SS1.44.35ab मूलानि त्रिवृदादीनां प्रथमस्य गणस्य च । SS1.44.35cd महतः पञ्चमूलस्य मूर्वाशार्ङ्गष्टयोरपि ॥ SS1.44.36ab सुधां हैमवतीं चैव त्रिफलातिविषे वचाम् । SS1.44.36cd संहृत्यैतानि भागौ द्वौ कारयेदेकमेतयोः ॥ SS1.44.37ab कुर्यान्निःक्वाथमेकस्मिन्नेकस्मिंश्चूर्णमेव तु । SS1.44.37cd क्षुण्णांस्तस्मिंस्तु निःक्वाथे भावयेद्बहुशो यवान् ॥ SS1.44.38ab शुष्काणां मृदुभृष्टानां तेषां भागास्त्रयो मताः । SS1.44.38cd चतुर्थं भागमावाप्य चूर्णानामनु(आ.त्र)कीर्तितम् ॥ SS1.44.39ab प्रक्षिप्य कलसे सम्यक् समस्तं तदनन्तरम् । SS1.44.39cd तेषामेव कषायेण शीतलेन सुयोजितम् ॥ SS1.44.40ab पूर्ववत्सन्निदध्यात्तु ज्ञेयं सौवीरकं हि तत् । SS1.44.40cd पूर्वोक्तं वर्गमाहृत्य द्विधा कृत्वैकमेतयोः ॥ SS1.44.41ab भागं संक्षुद्य संसृज्य यवैः स्थाल्यामधिश्रयेत् । SS1.44.41cd अजशृङ्ग्याः कषायेण तमभ्यासिच्य साधयेत् ॥ SS1.44.42ab सुसिद्धांश्चावतार्यैतानौषधिभ्यो विवेचयेत् । SS1.44.42cd विमृद्य सतुषान् सम्यक् ततस्तान् पूर्ववन्मितान् ॥ SS1.44.43ab पूर्वोक्तौषधभागस्य चूर्णं दत्त्वा तु पूर्ववत् । SS1.44.43cd तेनैव सह यूषेण कलसे पूर्ववत्क्षिपेत् ॥ SS1.44.44ab ज्ञात्वा जातरसं चापि तत्तुषोदकमादिशेत् । SS1.44.44cd तुषाम्बुसौवीरकयोर्विधिरेष प्रकीर्तितः ॥ SS1.44.45ab षड्रात्रात् सप्तरात्राद्वा ते च पेये प्रकीर्तिते । SS1.44.45cd वैरेचनेषु सर्वेषु त्रिवृन्मूलविधिः स्मृतः ॥ SS1.44.46ab दन्तीद्रवन्त्योर्मूलानि विशेषान्मृत्कुशान्तरे । SS1.44.46cd पिप्पलीक्षौद्रयुत्कानि स्विन्नान्युद्धृत्य शोषयेत् ॥ SS1.44.47ab ततस्त्रिवृद्विधानेन योजयेच्छ्लेष्मपित्तयोः । SS1.44.47cd तयोः कल्ककषायाभ्यां चक्रतैलं विपाचयेत् ॥ SS1.44.48ab सर्पिश्च पक्वं वीसर्पकक्षादाहालजीर्जयेत् । SS1.44.48cd मेहगुल्मानिलश्लेष्मविबन्धांस्तैलमेव च ॥ SS1.44.49ab चतुःस्नेहं शकृच्छुक्रवातसंरोधजा रुजः । SS1.44.49cd दन्तीद्रवन्तीमरिचकनकाह्वयवासकैः ॥ SS1.44.50ab विश्वभेषजमृद्वीकाचित्रकैर्मूत्रभावितम् । SS1.44.50cd सप्ताहं सर्पिषा चूर्णं योज्यमेतद्विरेचनम् ॥ SS1.44.51ab जीर्णे सन्तर्पणं क्षौद्रं पित्तश्लेष्मरुजापहम् । SS1.44.51cd अजीर्णपार्श्वरुक्पाण्डुप्लीहोदरनिबर्हणम् ॥ SS1.44.52ab गुडस्याष्टपले पथ्या विंशतिः स्युः पलं पलम् । SS1.44.52cd दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश ॥ SS1.44.53ab कृत्वैतान्मोदकानेकं दशमे दशमे+अहनि । SS1.44.53cd ततः खादेदुष्णतोयसेवी निर्यन्त्रणास्त्विमे ॥ SS1.44.54ab दोषघ्ना ग्रहणीपाण्डुरोगार्शःकुष्ठनाशनाः । SS1.44.54cd व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ॥ SS1.44.55ab नवैतानि समांशानि त्रिवृदष्टगुणानि वै । SS1.44.55cd श्लक्ष्णचूर्णीकृतानीह दन्तीभागद्वयं तथा ॥ SS1.44.56ab सर्वाणि चूर्णितानीह गालितानि विमिश्रयेत् । SS1.44.56cd षड्भिश्च शर्कराभागैरीषत्सैन्धवमाक्षिकैः ॥ SS1.44.57ab पिण्डितम् भक्षयित्वा तु ततः शीताम्बु पाययेत् । SS1.44.57cd बस्तिरुक्तृड्ज्वरच्छर्दिशोषपाण्डुभ्रमापहम् ॥ SS1.44.58ab निर्यन्त्रणमिदं सर्वं विषघ्नं तु विरेचनम् । SS1.44.58cd रिवृदष्टकसंज्ञो+अयं प्रशस्तः पित्तरोगिणाम् ॥ SS1.44.59ab भक्ष्यः क्षीरानुपानो वा पित्तश्लेष्मातुरैर्नरैः । SS1.44.59cd भक्ष्यरूपसधर्मत्वादाढ्येष्वेव विधीयते ॥ SS1.44.60ab तिल्वक्स्य त्वचं बाह्यामन्तर्वल्कविवर्जिताम् । SS1.44.60cd चूर्णयित्वा तु द्वौ भागौ तत्कषायेण गालयेत् ॥ SS1.44.61ab तृतीयं भावितं तेन भागं शुष्कं तु भावितम् । SS1.44.61cd दशमूलीकषायेण त्रिवृद्वत्संप्रयोजयेत् ॥ SS1.44.62ab विधानं त्वक्षु निर्दिष्टं फलानामथ वक्ष्यते । SS1.44.62cd हरीतक्याः फलं त्वस्थिविमुक्तं दोषवर्जितम् ॥ SS1.44.63ab योज्यं त्रिवृद्विधानेन सर्वव्याधिनिबर्हणम् । SS1.44.63cd रसायनं परं मेध्यं दुष्टान्तर्व्रणशोधनम् ॥ SS1.44.64ab हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत् । SS1.44.64cd मरिचानि च तत्सर्वं गोमूत्रेण विरेचनम् ॥ SS1.44.65ab हरीतकी भद्रदारु कुष्ठं पूगफलं तथा । SS1.44.65cd सैन्धवं शृङ्गवेरं च गोमूत्रेण विरेचनम् ॥ SS1.44.66ab नीलिनीफलचूर्णं च नागराभययोस्तथा । SS1.44.66cd लिह्याद्गुडेन सलिलं पश्चादुष्णं पिबेन्नरः ॥ SS1.44.67ab पिप्पल्यादिकषायेण पिबेत्पिष्टां हरीतकीम् । SS1.44.67cd सैन्धवोपहितां सद्य एष योगो विरेचयेत् ॥ SS1.44.68ab हरीतकी भक्ष्यमाणा नागरेण गुडेन वा । SS1.44.68cd सैधवोपहिता वा+अपि सातत्येनाग्निदीपनी ॥ SS1.44.69ab वातानुलोमनी वृष्या चेन्द्रियाणां प्रसादनी । SS1.44.69cd सन्तर्पणकृतान् रोगान् प्रायो हन्ति हरीतकी ॥ SS1.44.70ab शीतमामलकं रूक्षं पित्तमेदःकफापहम् । SS1.44.70cd बिभीतकमनुष्णं तु कफपित्तनिबर्हणम् ॥ SS1.44.71ab त्रीण्यप्यम्लकषायाणि सतिक्तमधुराणि च । SS1.44.71cd त्रिफला सर्वरोगघ्नी त्रिभागघृतमूर्च्छिता ॥ SS1.44.72ab वयसः स्थापनं चापि कुर्यात् संततसेविता । SS1.44.72cd हरीतकीविधानेन फलान्येवं प्रयोजयेत् ॥ SS1.44.73ab विरेचनानि सर्वाणि विशेषाच्चतुरङ्गुलात् । SS1.44.73cd फलं काले समुद्धृत्य सिकतायां निधापयेत् ॥ SS1.44.74ab सप्ताहमातपे शुष्कं ततो मज्जानमुद्धरेत् । SS1.44.74cd तैलं ग्राह्यं जले पक्त्वा तिलवद्वा प्रपीड्य च ॥ SS1.44.75ab तस्योपयोगो बालानां यावद्वर्षाणि द्वादश । SS1.44.75cd लिह्यादेरण्डतैलेन कुष्ठत्रिकटुकान्वितम् ॥ SS1.44.76ab सुखोदकं चानुपिबेदेष योगो विरेचयेत् । SS1.44.76cd एरण्डतैलं त्रिफलाक्वाथेन त्रिगुणेन तु ॥ SS1.44.77ab युक्तं पीतं तथा क्षीररसाभ्यां तु विरेचयेत् । SS1.44.77cd बालवृद्धक्षतक्षीणसुकुमारेषु योजितम् ॥ SS1.44.78ab फलानां विधिरुद्दिष्टः क्षीराणां शृणु सुश्रुत । SS1.44.78cd विरेचनानां तीक्ष्णानां पयः सौधं परं मतम् ॥ SS1.44.79ab अज्ञप्रयुक्तं तद्धन्ति विषवत् कर्मविभ्रमात् । SS1.44.79cd विजानता प्रयुक्तं तु महान्तमपि संचयम् ॥ SS1.44.80ab भिनत्त्याश्वेव दोषाणां रोगान् हन्ति च दुस्तरान् । SS1.44.80cd महत्याः पञ्चमूल्यास्तु बृहत्योश्चैकशः पृथक् ॥ SS1.44.81ab कषायैः समभागं तु तदङ्गारैर्विशोषितम् । SS1.44.81cd अम्लादिमिः पूर्ववत्तु प्रयोज्यं कोलसंमितम् ॥ SS1.44.82ab महावृक्षपयः पीतैर्यवागूस्तण्डुलैः कृता । SS1.44.82cd पीता विरेचयत्याशु गुडेनोत्कारिका कृता ॥ SS1.44.83ab लेहो वा साधितः सम्यक् स्नुहीक्षीरपयोघृतैः । SS1.44.83cd भावितास्तु स्नुहीक्षीरे पिप्पल्यो लवणान्विताः ॥ SS1.44.84ab चूर्णं काम्पिल्लकं वा+अपि तत्पीतं गुटिकीकृतम् । SS1.44.84cd सप्तला शङ्खिनी दन्ती त्रिवृदारग्वधं गवाम् ॥ SS1.44.85ab मूत्रेणाप्लाव्य सप्ताहं स्नुहीक्षीरे ततः परम् । SS1.44.85cd कीर्णं तेनैव चूर्णेन माल्यं वसनमेव च ॥ SS1.44.86ab आघ्रायावृत्य वा सम्यङ्नृदुकोष्ठो विरिच्यते । SS1.44.86cd क्षीरत्वकद्फलमूलानां विधानैः परिकीर्तितैः । SS1.44.86ef अवेक्ष्य सम्यग्रोगादीन् यथावदुपयोजयेत् ॥ SS1.44.87ab त्रिवृच्छाणमितास्तिस्रस्तिस्रश्च त्रिफलात्वचः । SS1.44.87cd विडङ्गपिप्पलीक्षरशाणास्तिस्रश्च चूर्णिताः ॥ SS1.44.88ab लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन वा । SS1.44.88cd भक्षयेन्निष्परीहारमेतच्छ्रेष्ठं विरेचनम् ॥ SS1.44.89ab गुल्मान् प्लीहोदरम् कासं हलीमकमरोचकम् । SS1.44.89cd कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति ॥ SS1.44.90ab घृतेषु तैलेषु पयःसु चापि मद्येषु मूत्रेषु तथा रसेषु । SS1.44.90cd भक्ष्यान्नलेह्येषु च तेषु तेषु विरेचनान्यग्रमतिर्विदध्यात् ॥ SS1.44.91ab क्षीरं रसः कल्कमथो कषायः शृतश्च शीतश्च तथैव फाण्टम् । SS1.44.91cd कल्पाः षडेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टाः ॥ SS1.44 इति श्रीसुश्रुतसंहितायां सूत्रस्थाने विरेचनद्रव्यविक्ल्पविज्ञानीयो नाम चतुश्चत्वारिंशो+अध्यायः ॥ SS1.45.0 पञ्चचत्वारिंशत्तमो+अध्यायः । SS1.45.1 अथातो द्रवद्रव्यविधिमध्यायं व्याख्यास्यामः ॥ SS1.45.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.45.3 पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवणं तर्पणं धारणमाश्वासजननं श्रमक्लमपिपासामदमूर्च्छातन्द्रानिद्रादाहप्रशमनमेकान्ततः पथ्यतमं च ॥ SS1.45.4 तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टीप्रस्रवणोद्भिदविकिरकेदारपल्वलादिषु स्थानेष्ववस्थितमिति ॥ SS1.45.5 तत्र लोहितकपिलपाण्डुनीलपीतशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ख्यमुदकानि संभवन्तीत्येके भाषन्ते ॥ SS1.45.6 तत्तु न सम्यक् । तत्र पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युक्तर्षापकर्षेण । तत्र स्वलक्षणभूयिष्ठायां भूमावम्लं लवणं च अम्बुगुणभूयिष्ठायां मधुरं तेजोगुणभूयिष्ठायां कटुकं तिक्तं च वायुगुणभूयिष्ठायां कषायं आकाशगुणभूयिष्ठायामव्यक्तरसं अव्यक्तं ह्याकाशमित्यतः तत् प्रधानमव्यक्तरसत्वात् तत्पेयमान्तरीक्षलाभे ॥ SS1.45.7 तत्रान्तरीक्षं चतुर्विधम् । तद्याथा धारं कारं तौषारं हैममिति । तेषां धारं प्रधानं लघुत्वात् तत् पुनर्द्विविधं गाङ्गं सामुद्रं चेति । तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति । तयोर्द्वयोरपि परीक्षणं कुर्वीत शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत स यदि मुहूर्तम् स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं वर्णान्यत्वे सिक्थप्रक्लेदे च सामुद्रमिति विद्यात् तन्नोपादेयम् । सामुद्रमप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति । गाङ्गं पुनः प्रधानं तदुपाददीताश्वयुजे मासि । शुचिशुक्लविततपटैकदेशच्युतमथवा हर्म्यतलपरिभ्रष्टमन्यैर्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे रजते मृन्मये वा पात्रे निदध्यात् । तत्सर्वकालमुपयुञ्जीत तस्यालाभे भौमम् । तच्चाकाशगुणबहुलम् । तत् पुनः सप्तविधम् । तद्यथा कौपं नादेयं सारसं ताडागं प्रास्रवणं औद्भिदं चउण्ट्यमिति ॥ SS1.45.8 तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत महागुणत्वात् शरदि सर्वं प्रसन्नत्वात् हेमन्ते सारसं ताडागं वा वसन्ते कौपं प्रास्रवणं वा ग्रीष्मे+अप्येवं प्रावृषि चउण्ट्यमनभिवृष्टं सर्वं चेति ॥ SS1.45.9ab कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम् । SS1.45.9cd तृणपर्णोत्करयुतं कलुषं विषसंयुतम् ॥ SS1.45.10ab यो+अवगाहेत वर्षासु पिबेद्वा+अपि नवं जलम् । SS1.45.10cd स बाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु ॥ SS1.45.11 तत्र यत् पङ्कशैवलहटतृणपद्मपत्रप्रभृतिभिरवच्छन्नं शशिसूर्यकिरणानिलैर्नाभिजुष्टं गन्धवर्णरसोपसृष्टं च तद्व्यापन्नमिति विद्यात् । तस्य स्पर्शरूपरसगन्धवीर्यविपाकदोषाः षट् संभवन्ति । तत्र खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषः पङ्कसिकताशैवालब्बहुवर्णता रूपदोषः व्यक्तरसता रसदोषः अनिष्टगन्धता गन्धदोषः यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स वीर्यदोषः यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति वा स विपाकदोष इति । त एते आन्तरिक्षे न सन्ति ॥ SS1.45.12 व्यापन्नस्य चाग्निक्वथनं सूर्यातपप्रतापनं तप्तायःपिण्डसिकतालोष्ट्राणां वा निर्वापणं प्रसादनं च कर्तव्यं नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति ॥ SS1.45.13ab सौवर्णे राजते ताम्रे कांस्ये मणिमये+अपि वा । SS1.45.13cd पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् ॥ SS1.45.14ab व्यापन्नं वर्जयेन्नित्यं तोयं यच्चाप्यनार्तवम् । SS1.45.14cd दोषसंजननं ह्येतन्नाददीताहितं तु तत् ॥ SS1.45.15ab व्यापन्नम् सलिलं यस्तु पिबतीहाप्रसाधितम् । SS1.45.15cd श्वयथुं पाण्डुरोगं च त्वग्दोषमविपाकताम् ॥ SS1.45.16ab श्वासकासप्रतिश्यायशूलगुल्मोदराणि च । SS1.45.16cd अन्यान्वा विषमान्रोगान्प्राप्नुयादचिरेण सः ॥ SS1.45.17 तत्र सप्त कलुषस्य प्रसादनानि भवन्ति । तद्यथा कतकगोमेदकबिसग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति ॥ SS1.45.18 पञ्च निक्षेपणानि भवन्ति । तद्यथा फलकं त्र्यष्टकं मुञ्जवलय उदकमञ्चिका शिक्यं चेति ॥ SS1.45.19 सप्त शीतीकरणानि भवन्ति प्रवातस्थापनं उदकप्रक्षेपणं यष्टिकाभ्रामणं व्यजनं वस्त्रोद्धरणं वालुकाप्रक्षेपणं शिक्यावलम्बनं चेति ॥ SS1.45.20ab निर्गन्धमव्यक्तरसं तृष्णाघ्नं शुचि शीतलम् । SS1.45.20cd अच्छं लघु च हृद्यं च तोयं गुणवदुच्यते ॥ SS1.45.21 तत्र नद्यः पश्चिमाभिमुखाः पथ्याः लघूदकत्वात् पूर्वाभिमुखास्तु न प्रशस्यन्ते गुरूदकत्वात् दक्षिणाभिमुखा ना+अतिदोषलाः साधारणत्वात् । तत्र सह्यप्रभवाः कुष्ठं जनयन्ति विन्ध्यप्रभवाः कुष्ठं पाण्डुरोगं च मलयप्रभवाः कृमीन् महेन्द्रप्रभवाः श्लीपदोदराणि हिमवत्प्रभवा हृद्रोगश्वयथुशिरोरोगश्लीपदगलगण्डान् प्राच्यावन्त्या अपरावन्त्याश्चार्शांस्युपजनयन्ति पारियात्रप्रभवाः पथ्या बलारोग्यकर्य इति ॥ SS1.45.22ab नद्यः शीघ्रवहा लघ्व्यः प्रोक्ता याश्चामलोदकाः । SS1.45.22cd गुर्व्यः शैवालसंच्छन्नाः कलुषा मन्दगाश्च याः ॥ SS1.45.23ab प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः । SS1.45.23cd लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः ॥ SS1.45.24 तत्र सर्वेषां भौमानां ग्रहणं प्रत्यूषसि तत्र ह्यमलत्वं शैत्यं चाधिकं भवति स एव चापां परो गुण इति ॥ SS1.45.25ab दिवार्ककिरणैर्जुष्टं निशायामिन्दुरश्मिभिः । SS1.45.25cd अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना ॥ SS1.45.26ab गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने । SS1.45.26cd बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् ॥ SS1.45.27ab रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् । SS1.45.27cd चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् ॥ SS1.45.28ab मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदत्यये । SS1.45.28cd भ्रमक्लमपरीतेषु तमके वमथौ तथा ॥ SS1.45.29ab ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते । SS1.45.29cd प्रार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ॥ SS1.45.30ab आध्माने स्तिमिते लोष्ठे सद्यःशुद्धे नवज्वरे । SS1.45.30cd हिक्कायां स्नेहपिते च शीताम्बु परिवर्जयेत् ॥ SS1.45.31ab नादेयं वातलं रूक्षं दीपनं लघु लेखनम् । SS1.45.31cd तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् ॥ SS1.45.32ab तृष्णाघ्नं सारसं बल्यं कषायं मधुरं लघु । SS1.45.32cd ताडागं वातलं स्वादु कषायं कटुपाकि च ॥ SS1.45.33ab वातश्लेष्महरम् वाप्यं सक्षारं कटु पित्तलम् । SS1.45.33cd सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु ॥ SS1.45.34ab चउण्ट्यमग्निकरं रूक्षं मधुरं कफकृन्न च । SS1.45.34cd कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ॥ SS1.45.35ab मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम् । SS1.45.35cd वैकिरं कटु सक्षारं श्लेष्मघ्नं लघु दीपनम् ॥ SS1.45.36ab कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम् । SS1.45.36cd तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् ॥ SS1.45.37ab सामुद्रमुदकं विस्रं लवणं सर्वदोषकृत् । SS1.45.37cd अनेकदोषमानूपं वार्यभिष्यन्दि गरिहितम् ॥ SS1.45.38ab एभिर्दोषैरसंयुक्तं निरवद्यं तु जाङ्गलम् । SS1.45.38cd पाके+अविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्धनरम् ॥ SS1.45.39ab दीपनं स्वादु शीतं च तोयं साधारणं लघु । SS1.45.39cd कफमेदो+अनिलामघ्नं दीपनं बस्तिशोधनम् ॥ SS1.45.40ab श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा । SS1.45.40cd यत् क्वाथ्यमानं निर्वेगं विष्फेनं निर्मलं लघु ॥ SS1.45.41ab चतुर्भागावशेषं तु तत्तोयं गुणवत् स्मृतम् । SS1.45.41cd न च पर्युषितं देयं कदाचिद्वारि जानता ॥ SS1.45.42ab अम्लीभूतं कफोत्क्लेशि न हितं तत् पिपासवे । SS1.45.42cd मद्यपानात्समुद्भूते रोगे पित्तोत्थिते तथा ॥ SS1.45.43ab सनीपातसमुत्थे च शृतशीतं प्रशस्यते । SS1.45.43cd स्निग्धं स्वादु हिमं हृद्यं दीपनं बिस्तिशोधनम् ॥ SS1.45.44ab वृष्यं पित्तपिपासाघ्नं नारिकेलोदकं गुरु । SS1.45.44cd दाहातीसारपित्तासृङ्नूर्च्छामद्यविषार्तिषु ॥ SS1.45.45ab शृतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च । SS1.45.45cd अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ॥ SS1.45.46ab मन्दे+अग्नावुदरे कुष्ठे ज्वरे नेत्रामये तथा । SS1.45.46cd व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ॥ SS1.45.46 इति जलवर्गः । SS1.45.47 अथ क्षीरवर्गः । SS1.45.47ab गव्यमाजं तथा चौष्ट्रमाविकं माहिषं च यत् । SS1.45.47cd अश्वायाश्चैव नार्याश्च करेणूनां च यत्पयः ॥ SS1.45.48ab तत्त्वनेकौषधिरसप्रसादं प्राणदं गुरु । SS1.45.48cd मधुरं पिच्छिलं शीतं स्निग्धं श्लक्ष्णं सरं मृदु । SS1.45.48ef सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते /// SS1.45.49 तत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात् वातपित्तशोणितमानसेष्वपि विकारेषुवविरुद्धं जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छाभ्रममददाहपिपासाहृद्बस्तिदोषपाण्डुरोगग्रहणीदोषार्शःशूलोदावर्तातिसारप्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लमहरं पाप्मापहं बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं सन्धानमास्थापनं वयःस्थापनमायुष्यं जीवनं बृंहणं वमनविरेचनास्थापनं तुल्यगुणत्वाच्चउजसो वर्धनं बालवृद्धक्षतक्षीणानां क्षुद्व्यवायव्यायामकर्शितानां च पथ्यतमम् ॥ SS1.45.50ab अल्पाभिष्यन्दि गोक्षीरं स्निग्धं गुरु रसायनम् । SS1.45.50cd रक्तपित्तहरं शीतं मधुरं रसपाकयोः ॥ SS1.45.51ab जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम् । SS1.45.51cd गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् ॥ SS1.45.52ab दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत् । SS1.45.52cd अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ॥ SS1.45.53ab नात्यम्बुपानाद्व्यायामात्सर्वव्याधिहरं पयः । SS1.45.53cd रूक्षोष्णं लवणं किंचिदौष्ट्रं स्वादुरसं लघु ॥ SS1.45.54ab शोफगुल्मोदरार्शोघ्नं कृमिकुष्ठविषापहम् । SS1.45.54cd आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ॥ SS1.45.55ab पथ्यं केवलवातेषु कासे चानिलसंभवे । SS1.45.55cd महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् ॥ SS1.45.56ab निद्राकरं शीततरं गव्यात् स्निग्धतरं गुरु । SS1.45.56cd उष्णमैकशफं बल्यं शाखावातहरं पयः ॥ SS1.45.57ab मधुराम्लग्सं रूक्षं लवणानुरसं लघु । SS1.45.57cd नार्यास्तु मध्रुअं स्तन्यं कषायानुरसं हिमम् ॥ SS1.45.58ab नस्याश्चयोतनयोः पथ्यं जीवनं लघु दीपनम् । SS1.45.58cd हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ॥ SS1.45.59ab स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् । SS1.45.59cd प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ॥ SS1.45.60ab रात्र्याः सोमगुणत्वाच्च व्यायामाभावतस्तथा । SS1.45.60cd दिवाकराभितप्तानां व्यायामानिलसेवनात् ॥ SS1.45.61ab वातानुलोमि श्रान्तिघ्नं चक्षुष्यं चापराह्णिकम् । SS1.45.61cd पयो+अभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ॥ SS1.45.62ab तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् । SS1.45.62cd वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ॥ SS1.45.63ab धारोष्णं गुणवत् क्षीरं विपरीतमतो+अन्यथा । SS1.45.63cd तदेवातिशृतं शीतं गुरु बृंहणमुच्यते ॥ SS1.45.64ab अनिष्टगन्धमम्लं च विवर्णं विरसं च यत् । SS1.45.64cd वर्ज्यं सलवणं क्षीरं तच्च विग्रथितं भवेत् ॥ SS1.45.64 इति क्षीरवर्गः । SS1.45.65 अथ दधिवर्गः । SS1.45.65 दधि तु मधुरमम्लमत्यम्लं चेति तत्कषायानुरसं स्निग्धमुष्णं पीनसविषमज्वरातिसारारोचकमूत्रकृच्छ्रकार्श्यापहं वृष्यम् प्राणकरं मङ्गल्यं च ॥ SS1.45.66ab महाभिष्यन्दि मधुरं कफमेदोविवर्धनम् । SS1.45.66cd कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ॥ SS1.45.67ab विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् । SS1.45.67cd स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् ॥ SS1.45.68ab वातापहम् पवित्रं च दधि गव्यं रुचिप्रदम् । SS1.45.68cd दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ॥ SS1.45.69ab दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् । SS1.45.69cd विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ॥ SS1.45.70ab बलासवर्धनं स्निग्धं विशेषाद्दधि माहिषम् । SS1.45.70cd विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि ॥ SS1.45.71ab वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च । SS1.45.71cd कोपनं कफवातानां दुर्नाम्नां चाविकं दधि ॥ SS1.45.72ab रसे पाके च मधुरमत्यभिष्यन्दि दोषलम् । SS1.45.72cd दीपनीयमचक्षुष्यं वाडवं दधि वातलम् ॥ SS1.45.73ab रूक्षमुष्णं कषायं च कफमूत्रापहं च तत् । SS1.45.73cd स्निग्धं विपाके मधुरं बल्यं सन्तर्पणं गुरु ॥ SS1.45.74ab चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम् । SS1.45.74cd लघु पाके बलासघ्नं वीर्योष्णं पक्तिनाशनम् ॥ SS1.45.75ab कषायानुरसं नाग्या दधि वर्चोविवर्धनम् । SS1.45.75cd दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ॥ SS1.45.76ab विज्ञेयमेवं सर्वेषु गव्यमेव गुणोत्तरम् । SS1.45.76cd वातघ्नं कफकृत् स्निग्धं बृंहणं नातिपित्तकृत् ॥ SS1.45.77ab कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम् । SS1.45.77cd शृतात् क्षीरात्तु यज्जातं गुणवद्दधि तत् स्मृतम् ॥ SS1.45.78ab वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् । SS1.45.78cd दध्नः सरो गुरुर्वृष्यो विज्ञेयो+a निलनाशनः ॥ SS1.45.79ab वह्नेर्विधमनश्चापि कफशुक्रविवर्धनः । SS1.45.79cd दधि त्वसारं रूक्षं च ग्राहि विष्टम्भि वातलम् ॥ SS1.45.80ab दीपनीयं लघुतरं सकषायं रुचिप्रदम् । SS1.45.80cd शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ॥ SS1.45.81ab हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते । SS1.45.81cd तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् ॥ SS1.45.82ab अम्लं कषायं मधुरमवृष्यं कफवातनुत् । SS1.45.82cd प्रह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत् ॥ SS1.45.82ef बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ॥ SS1.45.83ab स्वाद्व्-अम्लम्-अत्यम्लक-मन्दजातं तथा शृतक्षीरभवं सरश्च । SS1.45.83cd असारमेवं दधि सप्तधा+अस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ॥ SS1.45.83 इति दधिवर्गः । SS1.45.84 अथ तक्रवर्गः । SS1.45.84 तक्रं मधुरमम्लं कषायानुरसमुष्णवीर्यं लघु रूक्षमग्निदीपनं गरशोफातिसारग्रहणीपाण्डुरोगार्शःप्लीहगुल्मारोचकविषमज्वरतृष्णाच्छर्दिप्रसेकशूलमेदःश्लेष्मानिलहरं मधुरविपाकं हृद्यं मूत्रकृच्छ्रस्नेहव्यापत्प्र्शमनमवृष्यं च ॥ SS1.45.85ab मन्थनादिपृथग्भूतस्नेहमर्धोदकं च यत् । SS1.45.85cd नातिसान्द्रद्रवं तक्रं स्वाद्वम्लं तुवरं रसे । SS1.45.85ef यत्तु सस्नेगमजलं मथितम् घोलमुच्यते ॥ SS1.45.86ab नैव तक्रं क्षते तद्यान्नोष्णकाले न दुर्बले । SS1.45.86cd न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ॥ SS1.45.87ab शीतकाले+अग्निमान्द्ये च कफोत्थेष्वामयेषु च । SS1.45.87cd मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ॥ SS1.45.88 तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तप्रशमनं च अम्लं वातघ्नं पित्तकरं च ॥ SS1.45.89ab वाते+अम्लं सैन्धवोपेतं स्वादु पित्ते सशर्करम् । SS1.45.89cd पिबेत्तक्रं कफे चापि व्योषक्षारसमन्वितम् ॥ SS1.45.90ab ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका । SS1.45.90cd तक्राल्लघुतरो मण्डः कूर्चिकादधितक्रजः ॥ SS1.45.91ab गुरुः किलाटो+अनिलहा पुंस्त्वनिद्राप्रदः स्मृतः । SS1.45.91cd मधुरौ बृंहणौ वृष्यौ तद्वत्पीयूषमोरटौ ॥ SS1.45.92 नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं संग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकासव्रणशोषार्शो+अर्दितापहं चिरोत्थितं गुरु कफमेदोविवर्धनं बलकरं बृंहणं शोषघ्नं विशेषेण बालानां प्रशस्यते ॥ SS1.45.93 क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेहमाधुर्यमतिशीतं सौकुमार्यकरं चक्षुष्यं संग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनं च ॥ SS1.45.94 सन्तानिका पुनर्वातघ्नी तर्पणी बल्या वृष्या स्नेग्धा रुच्या मधुरा मधुरविपाका रक्तपित्तप्रसादनी गुर्वी च ॥ SS1.45.95ab विकल्प एष दध्यादिः श्रेष्ठो गव्यो+अभिवर्णितः । SS1.45.95cd विकल्पानवशिष्टांस्तु क्षीरवीर्यात्समादिशेत् ॥ SS1.45.96 अथ घृतम् । SS1.45.96 घृतं तु मधुरं सौम्यं म्र्डुशीतवीर्यमल्पाभिष्यन्दि स्नेहनमुदावर्तोन्मादापस्मारशूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्यौजस्तेस्जोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्धनं पाप्मालक्ष्मीप्रशमनं विषहरं रक्षोघ्नं च ॥ SS1.45.97ab विपाके मधुरं शीतं वातपित्तविषापहम् । SS1.45.97cd चक्षुष्यमग्र्यं बल्यं च गव्यं सर्पिर्गुणोत्तरम् ॥ SS1.45.98ab आजं घृतं दीपनीयं चक्षुष्यं बलवर्धनम् । SS1.45.98cd कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ॥ SS1.45.99ab मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम् । SS1.45.99cd वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ॥ SS1.45.100ab औष्ट्रं कटु घृतं पाके शोफक्रिमिविषापहम् । SS1.45.100cd दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥ SS1.45.101ab पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम् । SS1.45.101cd कफे+अनिले योनिदोषे शोषे कम्पे च तद्धितम् ॥ SS1.45.102ab पाके लघूष्णवीर्यं च कषायं कफनाशनम् । SS1.45.102cd दीपनं बद्धमूत्रं च विद्यादैकशफं घृतम् ॥ SS1.45.103ab चक्षुष्यमग्र्यं स्त्रीणां तु सर्पिः स्यादमृतोपमम् । SS1.45.103cd वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् ॥ SS1.45.104ab कषायं बद्धविण्मूत्रम् तिक्तमग्निकरं लघु । SS1.45.104cd हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रिमीन् ॥ SS1.45.105 क्षीरघृतं पुनः संग्राहि रक्त्रपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितं च ॥ SS1.45.106 सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षिशिरसां शूलघ्नो बस्तिनस्याक्षिपूरणेषूपदिश्यते ॥ SS1.45.107 सर्पिः पुराणं सरं कटुविपाकं त्रिदोषापहं मूर्च्छामदोन्मादोसरज्वरगरशोषापस्मारयोनिश्रोत्राक्षिशिरःशूलघ्नं दीपनं बस्तिनस्याक्षिपूरणेषूपदिश्यते ॥ SS1.45.108 भवति चात्र । SS1.45.108ab पुराणं तिमिरश्वासपीनसज्वरकासनुत् । SS1.45.108cd मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ॥ SS1.45.109ab एकादशशतं चैव वत्सरानुषितं घृतम् । SS1.45.109cd रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् ॥ SS1.45.110ab पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः । SS1.45.110cd बल्यं पवित्रं मेध्यं च विशेषात्तिमिरापहम् ॥ SS1.45.111 सर्वभूतहरं चैव घृतमेतत् प्रशस्यते ॥ SS1.45.112 अथ तैलानि । SS1.45.112 तैलं त्वाग्नेयमुष्णं तीक्ष्णं मधुरं मधुरविपाकं बृंहणं प्रीणनं व्यवायि सूक्ष्मं विशदं गुरु सरं विकासि वृष्यं त्वक्प्रसादनं शोधनं मेधामार्दवमांसस्थैर्यवर्णबलकरं चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषायानुरसं पाचनमनिलबलासक्षयकरं क्रिमिघ्नमशितपित्तजननं योनिशिरःकर्णशूलप्रशमनं गर्भाशयशोधनं च तथा छिन्नभिन्नविद्धोत्पिष्टच्युतमथितक्षतपिच्चितभग्नस्फुटितक्षाराग्निदग्धविश्लिष्टदारिताभिहतदुर्भग्नमृगव्यालविदष्टप्रभृतिषु च परिषेकाभ्यङ्गावगाहादिषु तिलतैलं प्रशस्यते ॥ SS1.45.113ab तद्बस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे । SS1.45.113cd अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ॥ SS1.45.114 परण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटु कषायानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुरविपाकं वयःस्थापनं योनिशुक्रविशोधनमारोग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोभागदोषहरं च ॥ SS1.45.115 निम्बातसीकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्लकहस्तिकर्णपृथ्वीकापीलुकरञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगापहराणि चेति ॥ SS1.45.116ab वातघ्नं मधुरं तेषु क्षौमं तैलं बलापहम् । SS1.45.116cd कटुपाकमचक्षुष्यं स्निग्धोष्णं गुरु पित्तलम् ॥ SS1.45.117ab कृमिघ्नं सार्षपं तैलं कण्डूकुष्ठापहं लघु । SS1.45.117cd कफमेदोनिलहरं लेखनं कटु दीपनम् ॥ SS1.45.118ab कृमिघ्नमिङ्गुकीतैलमीषत्तिक्तं तथा लघु । SS1.45.118cd कूष्ठामयकृमिहरं दृष्टिशुक्रबलापहम् ॥ SS1.45.119ab विपाके कटुकं तैलं कौसुम्भं सर्वदोषकृत् । SS1.45.119cd रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च ॥ SS1.45.120 किराततिक्तकातिमुक्तकबिभीतकनालिकेरकोलाक्षोडजीवन्तीप्रियालकर्बुदारसूर्यवल्लीत्रपुसैर्वारुककर्कारुकूष्माण्डप्रभृतीनां तैलानि मधुराणि मधुरविपाकानि वातपित्तप्रशमनानि शीतवीर्याण्यभिष्यन्दीनि सृष्टमूत्राण्यग्निसादनानि चेति ॥ SS1.45.121 मधुककाश्मर्यपलाशतैलानि मधुरकषायाणि कफपित्तप्रशमनानि ॥ SS1.45.122 त्वरकभल्लातकतैले उष्णे मदुरकषाये तिक्तानुरसे वातकफकुष्ठमेदोमेहकृमिप्रशमने उभयतोभागदोषहरे च ॥ SS1.45.123 सरलदेवदारुगण्डीरशिंशपागुरुसारस्नेहास्तिक्तकटुकषाया दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च ॥ SS1.45.124 तुम्बीकोशाम्रदन्तीद्रवन्तीश्यामासप्तलानीलिकाकम्पिल्लकशङ्खिनीस्नेहास्तिक्तकटुकषाया अधोभागदोषहराः कृमिकफकुष्ठानिलहरा दुष्टव्रणशोधनाश्च ॥ SS1.45.125 यवतिक्तातैलं सर्वदोषप्रशमनमीशत्तिक्तमग्निदीपनं लेखनं मेध्यं पथ्यं रसायनं च ॥ SS1.45.126 एकैषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रकोपणं श्लेष्माभिवर्धनं च ॥ SS1.45.127 सहकारतैलमीषत्तिक्तमतिसुगन्धि वातकफहरं रूक्षं मधुरकषायं रसवन्नातिपित्तकरं च ॥ SS1.45.128ab फलोद्भवानि तैलानि यान्युक्तानीह कानिचित् । SS1.45.128cd गुणान् कर्म च विज्ञाय फलानीव विनिर्दिशेत् ॥ SS1.45.129ab यावन्तः स्थावराः स्नेहाः समासात्परिकीर्तिताः । SS1.45.129cd सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः ॥ SS1.45.130ab सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते । SS1.45.130cd निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि ॥ SS1.45.131 ग्राम्यानूपउदकानां च वसामेदोमज्जानो गुरूष्णमधुरा वातघ्नाः जाङ्गलैकशफक्रव्यादादीनां लघुशीतकषाया रक्तपित्तघ्नाः प्रतुदविष्किराणां श्लेष्मघ्नाः । तत्र घृततैलवसामेदोमज्जानो यथोत्तरं गुरुविपाका वातहराश्च ॥ SS1.45.132 अथ मधुवर्गः । SS1.45.132 मधु तु मधुरं कषायानुरसं रूक्षं शीतमग्निदीपनं वर्ण्यं स्वर्यं लघु सुकुमारं लेखनं हृद्यं वाजीकरणं सन्धानं शोधनं रोपणं संग्राहि चक्षुष्यं प्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदोमेहहिक्काश्वासकासातिसारच्छर्दितृष्णाकृमिविषप्रशमनं ह्लादि त्रिदोषप्रशमनं च तत्तु लघुत्वात्कफघ्नं पैच्छिल्यान्माधुर्यात्कषायभावाच्च वातपित्तघ्नम् ॥ SS1.45.133ab पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च । SS1.45.133cd आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥ SS1.45.134ab विशेषात्पउत्तिकं तेषु रूक्षोष्णं सविषान्वयात् । SS1.45.134cd वातासृक्पित्तकृच्छेदि विदाहि मदकृन्मधु ॥ SS1.45.135ab पैच्छिल्यात् स्वादुभूतस्त्वाद्भ्रामरं गुरुसंज्ञितम् । SS1.45.135cd क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् ॥ SS1.45.136ab तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम् । SS1.45.136cd श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः ॥ SS1.45.137ab स्वादुपाकं गुरु हिमं पिच्छिलं रक्तपित्तजित् । SS1.45.137cd श्वित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् ॥ SS1.45.138ab आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम् । SS1.45.138cd कषायं कटु पाके च बल्यं तिक्तमवातकृत् ॥ SS1.45.139ab औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम् । SS1.45.139cd कषायमुष्णमम्लं च पित्तकृत् कटुपाकि च ॥ SS1.45.140ab छर्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम् । SS1.45.140cd बृंहणीयं मधु नवं नातिश्लेष्महरं सरम् ॥ SS1.45.141ab मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् । SS1.45.141cd दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ॥ SS1.45.142ab तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून् । SS1.45.142cd नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु ॥ SS1.45.143 तत्तु नानाद्रव्यरसगुणवीर्यविपाकविरुद्धानां पुष्परसानां सविषमक्षिकासंभवत्वाच्चानुष्णोपचारम् ॥ SS1.45.144ab उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु । SS1.45.144cd उष्णार्तमुष्णैरुष्णे वा तन्निहन्ति यथा विषम् ॥ SS1.45.145ab तत्सौकुमार्याच्च तथैव शैत्यान्नानौषधीनां रससंभवाच्च । SS1.45.145cd उष्णैर्विरुध्येत विशेषतश्च तथा+अन्तरीक्षेण जलेन चापि ॥ SS1.45.146ab उष्णेन मधु संयुक्तं वमनेष्ववचारितम् । SS1.45.146cd अपाकादनवस्थानान्न विरुध्येत पूर्ववत् ॥ SS1.45.147ab मध्वामात्परतस्त्वन्यदामं कष्टं न विद्यते । SS1.45.147cd विरुद्धोपक्रमत्वात्तत् सर्वं हन्ति यथा विषम् ॥ SS1.45.148 अथेक्षुवर्गः । SS1.45.148 इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफकराश्चेति ॥ SS1.45.149 ते चानेकविधाः । तद्यथा SS1.45.149ab पौण्ड्रको भीरुकश्चैव वंशकः श्वेतपोरकः । SS1.45.149cd कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥ SS1.45.150ab नेपालो दीर्घपत्रश्च नीलपोरो+आथ कोशकृत् । SS1.45.150cd इत्येता जातयः स्थौल्याद् गुणान् वक्ष्याम्यतः परम् ॥ SS1.45.151ab सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः । SS1.45.151cd अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ॥ SS1.45.152ab आभ्यां तुल्यगुणः किंचित्सक्षारो वंशको मतः । SS1.45.152cd वंशवच्छ्वेतपोरस्तु किंचिदुष्णः स वातहा ॥ SS1.45.153ab कान्तारतापसाविक्षू वंशकानुगतौ मतौ । SS1.45.153cd एवंगुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः ॥ SS1.45.154ab सूचीपत्रो नीलपोरौ नैपालो दीर्घपत्रकः । SS1.45.154cd वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ॥ SS1.45.155ab कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः । SS1.45.155cd अतीव मधुरो मूले मध्ये मधुर एव तु ॥ SS1.45.156ab अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः ॥ SS1.45.157ab अविदाही कफकरो वातपित्तनिवारणः । SS1.45.157cd वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः ॥ SS1.45.158ab गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्तितः । SS1.45.158cd पक्वो गुरुः सरः स्निग्धः सतीक्ष्णः कफवातनुत् ॥ SS1.45.159 फाणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रिदोषकृच्च ॥ SS1.45.160 गुडः सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नातिपित्तजिद्वातघ्नो मेदः(आ.कृमि)कफकरो बल्यो वृष्यश्च ॥ SS1.45.161ab पित्तघ्नो मधुरः शुद्धो वातघ्नो+असृक्प्रसादनः । SS1.45.161cd स पुराणो+अधिकगुणो गुडः पथ्यतमः स्मृतः ॥ SS1.45.162 मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं शीताः स्निग्धाः गुरुतरा मधुरतरा वृष्या रक्तपित्तप्रशमनास्तृष्णाप्रशमनाश्च ॥ SS1.45.163ab यथा यथैषां वैमल्यं मधुरत्वं तथा तथा । SS1.45.163cd स्नेहगौरवशैत्यानि सरत्वं च तथा तथा ॥ SS1.45.164ab यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः । SS1.45.164cd तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः ॥ SS1.45.165ab सारस्थिता सुविमला निःक्षारा च यथा यथा । SS1.45.165cd तथा तथा गुणवती विज्ञेया शर्करा बुधैः ॥ SS1.45.166 मधुशर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रसादनी कषायमधुरा मधुरविपाका च ॥ SS1.45.167 यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति ॥ SS1.45.168ab यावत्यः शर्कराः प्रोक्ताः सर्वा दहप्रणाशनाः । SS1.45.168cd रक्तपित्तप्रशमनाश्छर्दिमूर्च्छातृषापहाः ॥ SS1.45.169ab रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्तकृत् । SS1.45.169cd कफघ्नं मधुरं पाके कषायं बस्तिदूषणम् ॥ SS1.45.170 अथ मद्यवर्गः । SS1.45.170ab सर्वं पित्तकरं मद्यमम्लं रोचनदीपनम् । SS1.45.170cd भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ॥ SS1.45.171ab पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रियबोधनम् । SS1.45.171cd विकासि सृष्टविण्मूत्रं श्र्णु तस्य विशेषणम् ॥ SS1.45.172ab मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा । SS1.45.172cd रक्तपित्ते+अपि सततं बुधैर्न प्रतिषिध्यते ॥ SS1.45.173ab मधुरं तद्धि रूक्षं च कषायानुरसं लघु । SS1.45.173cd लघुपाकि सरं शोषविषमज्वरनाशनम् ॥ SS1.45.174ab मार्द्वीकाल्पान्तरं किंचित् खार्जूरं वातकोपनम् । SS1.45.174cd तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु ॥ SS1.45.175ab कषायमधुरं हृद्यं सुगन्धीन्द्रियबोधनम् । SS1.45.175cd कासार्शोग्रहणीदोषमूत्रघातानिलापहा ॥ SS1.45.176ab स्तन्यरक्तक्षयहिता सुरा बृंहणदीपनी । SS1.45.176cd कासार्शोग्रहणीश्वासप्रतिश्यायविनाशनी ॥ SS1.45.176ab श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा । SS1.45.177cd छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दनी ॥ SS1.45.178ab प्रसन्ना कफवातार्शोविबन्धानाहनाशनी । SS1.45.178cd पित्तला+अल्पकफा रूक्षा यवैर्वातप्रकोपणी ॥ SS1.45.179ab विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका । SS1.45.179cd रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता ॥ SS1.45.180ab त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः । SS1.45.180cd ग्राह्युष्णो जगलः पक्ता रूक्षस्तृट्कफशोफकृत् ॥ SS1.45.181ab हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत् । SS1.45.181cd बक्व(आ.क्क)सो हृतसारत्वाद्विष्टम्भी वातकोपनः ॥ SS1.45.182ab दीपनः सृष्टविण्मूत्रो विशदो+अल्पमदो गुरुः । SS1.45.182cd कषायो मधुरः सीधुर्गौडः पाचनदीपनः ॥ SS1.45.183ab शार्करो मधुरो रुच्यो दीपनो बस्तिशोधनः । SS1.45.183cd वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः ॥ SS1.45.184ab तद्वत् पक्वरसः सीधुर्बलवर्णकरः सरः । SS1.45.184cd शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः ॥ SS1.45.185ab कर्शनः शीतरसिकः श्वयथूदरनाशनः । SS1.45.185cd वर्णकृज्जरणः स्वर्यो विबन्धघ्नो+अर्शसां हितः ॥ SS1.45.186ab आक्षिकः पाण्डुरोगघ्नो व्रण्यः संग्राहको लघुः । SS1.45.186cd कषायमधुरः सीधुः पित्तघ्नो+असृक्प्रसादनः ॥ SS1.45.187ab जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः । SS1.45.187cd तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ॥ SS1.45.188ab मुखप्रियः स्थिरमदो विज्ञेयो+अनिलनाशनः । SS1.45.188cd लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ॥ SS1.45.189ab तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत् । SS1.45.189cd तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् ॥ SS1.45.190ab कृमिमेदोनिलहरो मैरेयो मधुरो गुरुः । SS1.45.190cd बल्यः पित्तहरो वर्ण्यो हृद्यश्चेक्षुरसासवः ॥ SS1.45.191ab शीघुर्मधूकपुष्पोत्थो विहाह्यग्निबलप्रदः । SS1.45.191cd रूक्षः कषायकफहृद्वातपित्तप्रकोपणः ॥ SS1.45.192ab निर्दिशेद्रसतश्चान्यान्कन्दमूलफलासवान् । SS1.45.192cd नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् ॥ SS1.45.193ab अनिष्टगन्धि विरसमहृद्यं च विदाहि च । SS1.45.193cd सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ॥ SS1.45.194ab स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम् । SS1.45.194cd अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ॥ SS1.45.195ab बहुदोषहरश्चैव दोषाणां शमनश्च सः । SS1.45.195cd दीपनः कफवातघ्नः सरः पित्ताविरोधनः ॥ SS1.45.196ab शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः । SS1.45.196cd पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः ॥ SS1.45.197ab चिकित्सितेषु वक्ष्यन्ते+अरिष्टा रोगहराः पृथक् । SS1.45.197cd अरिष्टासवसीधूनां गुणान् कर्माणि चादिशेत् ॥ SS1.45.198ab बुद्ध्या यथास्वं संस्कारमवेक्ष्य कुशलो भिषक् । SS1.45.198cd सान्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु ॥ SS1.45.199ab अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् । SS1.45.199cd अल्पौषधं पर्युषितमत्यच्छं पिच्छिलं च यत् ॥ SS1.45.200ab तद्वर्ज्यं सर्वदा मद्यं किंचिच्छेषं च यद्भवेत् । SS1.45.200cd तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु ॥ SS1.45.201ab कफप्रकोपि तन्मद्यं दुर्जरं च विशेषतः । SS1.45.201cd पित्तप्रकोपि बहलं तीक्ष्णमुष्णं विदाहि च ॥ SS1.45.202ab अहृद्यं पेलवं पूति कृमिलं विरसं च यत् । SS1.45.202cd तथा पर्युषितं चापि विद्यादनिलकोपनम् ॥ SS1.45.203ab सर्वदोषैरुपेतं तु सर्वदोषप्रकोपणम् । SS1.45.203cd चिरस्थितं जातरसं दीपनं कफवातजित् ॥ SS1.45.204ab रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् । SS1.45.204cd तस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः ॥ SS1.45.205ab सौक्ष्मयादौष्ण्याच्च तैक्ष्ण्याच्च विकासित्वाच्च वह्निना । SS1.45.205cd समेत्य हृदयं प्राप्य धमनीरूर्ध्वमागतम् ॥ SS1.45.206ab विक्षोभ्येन्द्रियचेतांसि वीर्यं मदयते+अचिरात् । SS1.45.206cd चिरेण श्लैष्मिके पुंसि पानतो जायते मदः । SS1.45.206ef अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव तु ॥ SS1.45.207ab सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः । SS1.45.207cd गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः ॥ SS1.45.208ab राजसे दुःखशीलत्वमात्मत्यागं ससाहसम् । SS1.45.208cd कलहं सानुबन्धं तु करोति पुरुषे मदः ॥ SS1.45.209ab अशौचनिद्रामात्सर्यागम्यागमनलोलताः । SS1.45.209cd असत्यभाषणं चापि कुर्याद्धि तामसे मदः ॥ SS1.45.210ab रक्तपित्तकरं शुक्तं छेदि भुक्तविपाचनम् । SS1.45.210cd वैस्वर्यं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु ॥ SS1.45.211ab तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटुपाकि च । SS1.45.211cd तद्वत्तदासुतं सर्वं रोचनम् च विशेषतः ॥ SS1.45.212ab गौडानि रसशुक्तानि मधुशुक्तानि यानि च । SS1.45.212cd यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ॥ SS1.45.213ab तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् । SS1.45.213cd ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकं तथा ॥ SS1.45.214ab धान्याम्लं धान्ययोनित्वाज्जीवनं दाहनाशनम् । SS1.45.214cd स्पर्शात्पानात्तु पवनकफतृष्णाहरं लघु ॥ SS1.45.215ab तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् । SS1.45.215cd मुखवैरस्यदौर्गन्ध्यमलशोषक्लमापहम् ॥ SS1.45.216ab दीपनं जरणं भेदि हितमास्थापनेषु च । SS1.45.216cd समुद्रमाश्रितानां च जनानां सात्म्यमुच्यते ॥ SS1.45.217 अथ मूत्राणि । SS1.45.217 अथ मूत्राणि गोमहिषाजाविगजहयखरोष्ट्राणां तीक्ष्णान्युष्णानि कटूनि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमिमेदोविषगुल्मार्श उदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि दीपनानि च सामान्यतः ॥ SS1.45.218 भवतश्चात्र । SS1.45.218ab तत्सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु । SS1.45.218cd शोधनं कफवातघ्नं कृमिमेदोविषापहम् ॥ SS1.45.219ab अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् । SS1.45.219cd पाण्डुरोगहरं भेदि हृद्यं दीपनपाचनम् ॥ SS1.45.220ab गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् । SS1.45.220cd लघ्वग्निदीपनं मेध्यं पित्तलं कफवातजित् ॥ SS1.45.221ab शूलगुल्मोदरानाहविरेकास्थापनादिषु । SS1.45.221cd मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥ SS1.45.222ab दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु । SS1.45.222cd आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥ SS1.45.223ab कासश्वासापहं शोफकामलापाण्डुरोगनुत् । SS1.45.223cd कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ॥ SS1.45.224ab कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम् । SS1.45.224cd सक्षारं तिक्तकटुकमुष्णं वातघ्नमाविकम् ॥ SS1.45.225ab दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत् । SS1.45.225cd आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते ॥ SS1.45.226ab सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् । SS1.45.226cd तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् ॥ SS1.45.227ab गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् । SS1.45.227cd दीपनं गार्दभं मूत्रं कृमिवातकफापहम् ॥ SS1.45.228ab शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् । SS1.45.228cd अर्शोघ्नं कारभं मूत्रं मानुषं च विषापहम् ॥ SS1.45.229ab द्रवद्रव्याणि सर्वाणि समासात् कीर्तितानि तु । SS1.45.229cd कालदेशविभागज्ञो नृपतेर्दातुमर्हति ॥ SS1.45 इति सुश्रुतसंहितायां सूत्रस्थाने द्रवद्रव्यविज्ञानीयो नाम पञ्चत्वारिंशो+अध्यायः ॥ SS1.46.0 षट्चत्वारिंशत्तमो+अध्यायः । SS1.46.1 अथातो+अन्नपानविधिमध्यायं व्याख्यास्यामः ॥ SS1.46.2 यथोवाच भगवान् धन्वन्तरिः ॥ SS1.46.3 धन्वन्तरिमभिवाद्य सुश्रुत उवाच प्रागभिहितः प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च स षट्सु रसेष्वायत्तः रसाः पुनर्द्रव्याश्रयिणः द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाशहेतुः आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रियप्रसादश्च तथा ह्याहारवैषम्यादस्वास्थ्यं तस्याशितपीतलीढखादितस्य नानाद्रव्यात्मकस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक् पृथग्द्रव्यरसगुणवीर्यविपाकप्रभावकर्माणीच्छामि ज्ञातुं न ह्यनवबुद्धस्वभावा भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणं च कर्तुं समर्थाः आहारायत्ताश्च सर्वप्राणिनो यस्मात्तस्मादन्नपानविधिमुपदिशतु मे भगवान् इत्युक्तः प्रोवाच भगवान् धन्वन्तरिः अथ खलु वत्स सुश्रुत यथाप्रश्नमुच्यमानमुपधारयस्व ॥ SS1.46.4 तत्र लोहितशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपुष्पाण्डकपुण्डरीकमहाशालिशीतभीरुकरोध्रपुष्पकदीर्घशूककाञ्चनकमहिषमहाशूकहायनकदूषकमहादूषकप्रभृतयः शालयः ॥ SS1.46.5ab मधुरा वीर्यतः शीता लघुपाका बलावहाः । SS1.46.5cd पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः ॥ SS1.46.6ab तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः । SS1.46.6cd चक्षुष्यो वर्णबलकृत् स्वर्यो हृद्यस्तृषापहः ॥ SS1.46.7ab व्रण्यो ज्वरहरश्चैव सर्वदोषविषापहः । SS1.46.7cd तस्मादल्पान्तरगुणाः क्रमशः शालयो+अवराः ॥ SS1.46.8 षष्टिककाङ्गुकमुकुन्दकपीतकप्रमोदककाकलकासनपुष्पकमहाषष्टिकचूर्णककुरवककेदारप्रभृतयः षष्टिकाः ॥ SS1.46.9ab रसे पाके च मधुराः शमना वातपित्तयोः । SS1.46.9cd शालीनां च गुणैस्तुल्या बृंहणाः कफशुक्रलाः ॥ SS1.46.10ab षद्ष्तिकः प्रवर्स्तेषां कषायानुरसो लघुः । SS1.46.10cd मृदुः स्निग्धस्त्रिदोषघ्नः स्थैर्यकृद्वलवर्धनः ॥ SS1.46.11ab विपाके मधुरो ग्राही तुल्यो लोहितशालिभिः । SS1.46.11cd शेषास्त्वल्पान्तरगुणाः षष्टिकाः क्रमशो गुणैः ॥ SS1.46.12 कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखलावाक्षकत्वरितककुक्कुटाण्डकपारावतकपाटकप्रभृतयो व्रीहयः ॥ SS1.46.13ab कषायमधुराः पाके+अमधुरा वीर्यतो+अहिमाः । SS1.46.13cd अल्पाभिष्यन्दिनस्तुल्याः षष्टिकरिबद्धवर्चसः ॥ SS1.46.14ab कृष्णव्रीहिर्वरस्तेषां कषायानुरसो लघुः । SS1.46.14cd तस्मादल्पान्तरगुणाः क्रमशो व्रीहयो+अपरे ॥ SS1.46.15ab दग्धायामवनौ जाताः शालयो लघुपाकिनः । SS1.46.15cd कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः ॥ SS1.46.16ab स्थलजाः कफपित्तघ्नाः कषायाः कटुकान्वयाः । SS1.46.16cd किंचित्सतिक्तमधुराः पवनानलवर्धनाः ॥ SS1.46.17ab कैदारा मधुरा वृष्या बल्याः पित्तनिबर्हणाः । SS1.46.17cd ईषत्कषायाल्पमला गुरवः कफशुक्रलाः ॥ SS1.46.18ab रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः । SS1.46.18cd अदाहिनो दोषहरा बल्या मूत्रविवर्धनाः ॥ SS1.46.19ab शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः । SS1.46.19cd तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः ॥ SS1.46.20ab विस्तरेणायमुद्दिष्टः शालिवर्गो हिताहितः । SS1.46.20cd तद्वत् कुधान्यमुद्गादिमाषादीनां च वक्ष्यते ॥ SS1.46.21 अथ कुधान्यवर्गः । कोरदूषकश्यामाकनीवारशान्तनुवरकोद्दालकप्रियङ्गुमधूलिकानान्दीमुखीकुरुविन्दगवेधुकसरबरुकतोद(?य)पर्णीमुकुन्दकवेणुयवप्रभृतयः कुधान्यविशेषाः ॥ SS1.46.22ab उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः । SS1.46.22cd श्लेषमघ्ना बद्धनिस्यन्दा वातपित्तप्रकोपणाः ॥ SS1.46.23ab काषयमधुरस्तेषां शीतः पित्तापहः स्मृतः । SS1.46.23cd कोद्रवश्च सनीवारः श्यामाकश्च सशान्तनुः ॥ SS1.46.24ab कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः । SS1.46.24cd यथोत्तरम् प्रधानाः स्यू रूक्षाः कफहराः स्मृताः ॥ SS1.46.25ab मधूली मधुरा शीता स्निग्धा नन्दीमुखी तथा । SS1.46.25cd विशोषी तत्र भूयिष्ठं वरुकः समुकुन्दकः ॥ SS1.46.26ab रूक्षा वेणुयवा ज्ञेया वीर्योष्णाः कटुपाकिनः । SS1.46.26cd बद्धमूत्राः कफहराः कषाया वातकोपनाः ॥ SS1.46.27 मुद्गवनमुद्गकलायमकुष्ठमसूरमङ्गल्यचणकसतीनत्रिपुटकहरेण्वाढकीप्रभृतयो वैदलाः ॥ SS1.46.28ab कषायमधुराः शीताः कटुपाका मरुत्कराः । SS1.46.28cd बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा ॥ SS1.46.29ab नात्यर्थं वातलास्तेषु मुद्गा दृष्टिप्रसादनः । SS1.46.29cd प्रधाना हरितास्तत्र वन्या मुद्गसमाः स्मृताः ॥ SS1.46.30ab विपाके मधुराः प्रोक्ता मसूरा बद्धवर्चसः । SS1.46.30cd मकुष्ठकाः कृमिकराः कलायाः प्रचुरानिलाः ॥ SS1.46.31ab आढकी कफपित्तघ्नी नातिवातप्रकोपणी । SS1.46.31cd वातलाः शीतमधुराः सकषाया विरूक्षणाः ॥ SS1.46.32ab कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः । SS1.46.32cd त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ॥ SS1.46.33ab हरेणवः सतीनाश्च विज्ञेया बद्धवर्चसः । SS1.46.33cd ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ॥ SS1.46.34ab माषो गुरुर्भिन्नपुरीषमूत्रः स्निग्धोष्णवृष्यो मधुरो+अनिलघ्नः । SS1.46.34cd सन्तर्पणः स्त्नयकरो विशेषाद्बलप्रदः शुक्रकफावहश्च ॥ SS1.46.35ab कषायभावान्न पुरीषभेदी न मूत्रलो नैव कफस्य कर्ता । SS1.46.35cd स्वादुर्विपाके मधुरो+अलसान्द्रः सन्तर्पणः स्तन्यरुचिप्रदश्च ॥ SS1.46.36ab माषैः समानं फलमात्मगुप्तमुक्तं च काकाण्डफलं तथैव । SS1.46.36cd आरण्यमाषा गुणतः प्रदिष्टा रूक्षाः कषाया अविदाहिनश्च ॥ SS1.46.37ab उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः । SS1.46.37cd शुक्राश्मरीगुल्मनिषूदनश्च सांग्राहिकः पीनसकासहारी ॥ SS1.46.38ab आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच्च । SS1.46.38cd कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः ॥ SS1.46.39ab ईषत्कषायो मधुरः सतिक्तः सांग्राहिकः पित्तरकरस्तथोष्णः । SS1.46.39cd तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणालेपन एव पथ्यः ॥ SS1.46.40ab दन्त्यो+अग्निमेधाजननो+अल्पमूत्रस्त्वच्यो+अथ केश्यो+अनिलहा गुरुश्च । SS1.46.40cd तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथा+अन्ये ॥ SS1.46.41ab यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी । SS1.46.41cd व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातवर्चाः ॥ SS1.46.42ab स्थैर्याग्निमेधास्वरवर्णकृच्च सपिच्छिलः स्थूलविलेखनश्च । SS1.46.42cd मेदोमरुत्तृड्{M.-}हरणो+अतिरूक्षः प्रसादनः शोणितपित्तयोश्च ॥ SS1.46.43ab एभिर्गुणैर्हीनतरैस्तु किंचिद्विद्याद्यवेभ्यो+अतियवानशेषैः । SS1.46.43cd गोधूम उक्तो मधुरो गुरुश्च बल्यः स्थिरः शुक्ररुचिप्रदश्च ॥ SS1.46.44ab स्निग्धो+अतिशीतो+अनिलपित्तहन्ता सन्धानकृत् श्लेष्मकरः सरश्च । SS1.46.44cd रूक्षः कषायो विषशोषशुक्रबलासदृष्टिक्षयकृद्विदाही ॥ SS1.46.45ab कटुर्विपाके मधुरस्तु शिम्बः प्रबन्धविण्मारुतपित्तलश्च । SS1.46.45cd सितासिताः पीतकरक्तवर्णा भवन्ति ये+अनेकविधास्तु शिम्बाः ॥ SS1.46.46ab यथोदितास्ते गुणतः प्रधाना ज्ञेयाः कटूष्णा रसपाकयोश्च । SS1.46.46cd सहाद्वयं मूलकजाश्च शिम्बाः कुशिम्बिवल्लीप्रभवास्तु शिम्बाः ॥ SS1.46.47ab ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिबर्हणाश्च । SS1.46.47cd विदाहवन्तश्च भृशं विरूक्षा विष्टभ्य जीर्यन्त्यनिलप्रदाश्च ॥ SS1.46.48ab रुचिप्रदाश्चैव सुदुर्जराश्च सर्वे स्मृता वैदलिकास्तु शिम्बाः । SS1.46.48cd कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्बः ॥ SS1.46.49ab उष्णा+अतसी स्वादुरसा+अनिलघ्नी पित्तोल्बणा स्यात् कटुका विपाके । SS1.46.49cd पाके रसे चापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकोपी । SS1.46.49ef तीक्ष्णोष्णरूक्षः कफमारुतघ्नस्तथागुणश्चासितसर्षपो+अपि ॥ SS1.46.50ab अनार्तवं व्याधिहतमपर्यागतमेव च । SS1.46.50cd अभूमिजं नवं चापि न धान्यं गुणवत् स्मृतम् ॥ SS1.46.51ab नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् । SS1.46.51cd विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ॥ SS1.46.52ab शाल्यादेः सर्षपान्तस्य विविधस्यास्य भागशः । SS1.46.52cd कालप्रमाणसंस्कारमात्राः संपरिकीर्तिताः ॥ SS1.46.53 अथोर्ध्वं मांसवर्गानुपदेक्ष्यामः ॥ SS1.46.53 तद्यथा जलेशया आनूपा ग्राम्याः क्रव्यभुज एकशफा जाङ्गलाश्चेति षण्मांसवर्गाः । एतेषां वर्गाणामुत्तरोत्तरं प्रधानतमाः । ते पुनर्द्विविधाजाङ्गला आनूपाश्चेति । तत्र जाङ्गलवर्गो+अष्टविधः । तद्यथा जङ्घाला विष्किराः प्रतुदा गुहाशयाः प्रसहाः पर्णमृगा बिलेशया ग्राम्याश्चेति । तेषं जङ्घालविष्किरौ प्रधानतमौ ॥ SS1.46.54 तावेणहरिणर्क्षकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्तहरास्तीक्ष्णा हृद्या बस्तिशोधनाश्च ॥ SS1.46.55ab कषायो मधुरो हृद्यः पित्तासृक्कफरोगहा । SS1.46.55cd संग्राही रोचनो बल्यस्तेषामेणो ज्वरापहः ॥ SS1.46.56ab मधुरो मधुरः पाके दोषघ्नो+अनलदीपनः । SS1.46.56cd शीतलो बद्धविण्मूत्रः सुगन्धिर्हरिणो लघुः ॥ SS1.46.57ab एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते । SS1.46.57cd यो न कृष्णो न ताम्रश्च कुरङ्गः सो+अभिधीयते ॥ SS1.46.58ab शीता+असृक्पित्तशमनी विज्ञेया मृगमातृका । SS1.46.58cd सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् ॥ SS1.46.59 लावतित्तिरिकपिञ्जलवर्तीरवर्तिकावर्तकनप्तृकावार्तीकचकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकुतित्तिरिकुरुवाहकयवालकप्रभृतयस्त्र्याहला विष्किराः ॥ SS1.46.60ab लघवः शीतमधुराः कषाया दोषनाशनाः । SS1.46.60cd संग्राही दीपनश्चैव कषायमधुरो लघुः । SS1.46.60ef लावः कटुविपाकश्च सन्निपाते च पूजितः ॥ SS1.46.61ab ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निवर्धनः । SS1.46.61cd तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ॥ SS1.46.62ab रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः । SS1.46.62cd कफोत्थेषु च रोगेषु मन्दवाते च शस्यते ॥ SS1.46.63ab हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः । SS1.46.63cd वातपित्तहरा वृष्या मेधाग्निबलवर्धनाः ॥ SS1.46.64ab लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः । SS1.46.64cd कषायः स्वादुलवणस्त्वच्यः केश्यो+अरुचौ हितः ॥ SS1.46.65ab मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्दिर्यदार्ढ्यकृत् । SS1.46.65cd स्निग्धोष्णो+अनिलहा वृष्यः स्वेदस्वरबलावहः ॥ SS1.46.66ab बृंहणः कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः । SS1.46.66cd वातरोगक्षयवमीविषमज्वरनाशनः ॥ SS1.46.67 कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्ष्वेडकडिण्डिमाणवकशतपत्रकमातृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशालट्वालट्टूषकसुगृहाखञ्जरीटहारीतदात्यूहप्रभृतयः प्रतुदाः ॥ SS1.46.68ab कषायमधुरा रूक्षाः फलाहारा मरुत्कराः । SS1.46.68cd पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः ॥ SS1.46.69ab सर्वदोषकरस्तेषां भेदाशी मलदूषकः । SS1.46.69cd कषायस्वादुलवणो गुरुः काणकपोतकः ॥ SS1.46.70ab रक्तपित्तप्रशमनः कषायविशदो+अपि च । SS1.46.70cd विपाके मधुरश्चापि गुरुः पारावतः स्मृतः ॥ SS1.46.71ab कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्धनः । SS1.46.71cd रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ॥ SS1.46.72 सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगेर्वारुकप्रभृतयो गुहाशयाः ॥ SS1.46.73ab मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः । SS1.46.73cd उष्णवीर्या हिता नित्यं नेत्रगुह्यविकारिणाम् ॥ SS1.46.74 काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः ॥ SS1.46.75ab एते सिंहादिभिः सर्वे समाना वायसादयः । SS1.46.75cd रसवीर्यविपाकेषु विशेषाच्छोषिणे हिताः ॥ SS1.46.76 मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः ॥ SS1.46.77ab मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः । SS1.46.77cd सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशनाः ॥ SS1.46.78 श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमशकर्णकदलीमृगप्रियकाजगरसर्पमूषिकनकुलमहाबभ्रुप्रभृतयो विलेशयाः ॥ SS1.46.79ab वर्चोमूत्रं संहतं कुर्युरेते वीर्ये चोष्णाः पूर्ववत् स्वादुपाकाः । SS1.46.79cd वातं हन्युः श्लेष्मपित्ते च कुर्युः स्न्गिधाः कासश्वासकार्श्यापहाश्च ॥ SS1.46.80ab कषायमधुरस्तेषां शशः पित्तकफापहः । SS1.46.80cd नातिशीतलवीर्यत्वाद्वातसाधारणो मतः ॥ SS1.46.81ab गोधा विपाके मधुरा कषायकटुका स्मृता । SS1.46.81cd वातपित्तप्रशमनी बृंहणी बलवर्धनी ॥ SS1.46.82ab शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः । SS1.46.82cd प्रियको मारुते पथ्यो+अजगरस्त्वर्शसां हितः ॥ SS1.46.83ab दुर्नामानिलदोषघ्नाः कृमिदूषीविषापहाः । SS1.46.83cd चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्धनाः ॥ SS1.46.84ab दर्वीकरा दीपकाश्च तेषूक्ताः कटुपाकिनः । SS1.46.84cd मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमारुताः ॥ SS1.46.85 अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदःपुच्छकप्रभृतयो ग्राम्याः ॥ SS1.46.86ab ग्राम्या वातहराः सर्वे बृंहणाः कफपित्तलाः । SS1.46.86cd मधुरा रसपाकाभ्यां दीपना बलवर्धनाः ॥ SS1.46.87ab नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः । SS1.46.87cd छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ॥ SS1.46.88ab बृंहणं मांसमौरभ्रं पित्तश्लेष्मावहं गुरु । SS1.46.88cd मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ॥ SS1.46.89ab श्वासकासप्रतिश्यायविषमज्वरनाशनम् । SS1.46.89cd श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ॥ SS1.46.90ab औरभ्रवत्सलवणं मांसमेकशफोद्भवम् । SS1.46.90cd अल्पाभिष्यन्द्ययं वर्गो जाङ्गलः समुदाहृतः ॥ SS1.46.91ab दूरे जनान्तनिलया दूरे पानीयगोचराः । SS1.46.91cd ये मृगाश्च विहङ्गाश्च ते+अल्पाभिष्यन्दिनो मताः ॥ SS1.46.92ab अतीवासन्ननिलयाः समीपोदकगोचराः । SS1.46.92cd ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते ॥ SS1.46.93 आनूपवर्गस्तु पञ्चविधः । तद्यथा कूलचराः प्लवाः कोषस्थाः पादिनो मत्स्याश्चेति ॥ SS1.46.94 तत्र गजगवयमहिषरुरुचमरसृमररोहितवराहखङ्गिगोकर्णकालपुच्छकोद्रन्यङ्क्वरण्यगवयप्रभृतयः कूलचराः पशवः ॥ SS1.46.95ab वातपित्तहरा वृष्या मधुरा रसपाकयोः । SS1.46.95cd शीतला बलिनः स्निग्धा मूत्रलाः कफवर्धनाः ॥ SS1.46.96ab विरूक्षणो लेखनश्च वीर्योष्णः पित्तदूषणः । SS1.46.96cd स्वाद्वम्ललवणस्तेषां गजः श्लेष्मानिलापहः ॥ SS1.46.97ab गवयस्य तु मांसं हि स्निग्धं मधुरकासजित् । SS1.46.97cd विपाके मधुरं चापि वयवायस्य तु वर्धनम् ॥ SS1.46.98ab स्निग्धोष्णमधुरो वृष्यो महिषस्तर्पणो गुरुः । SS1.46.98cd निद्रापुंस्त्वबलस्तन्यवर्धनो मांसदार्ढ्यकृत् ॥ SS1.46.99ab रुरोर्मांसं समधुरं कषायानुरसं स्मृतम् । SS1.46.99cd वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ॥ SS1.46.100ab तथा चमरमांसं तु स्निग्धं मधुरकासजित् । SS1.46.100cd विपाके मधुरं चापि वातपित्तप्रणाशनम् ॥ SS1.46.101ab सृमरस्य तु मांसं च कषायानुरसं स्मृतम् । SS1.46.101cd वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ॥ SS1.46.102ab स्वेदनं बृंहणं वृष्यं शीतलं तर्पणं गुरु । SS1.46.102cd श्रमानिलहरं स्निग्धं वाराहं बलवर्धनम् ॥ SS1.46.103ab कफघ्नम् खङ्गिपिशितं कषायमनिलापहम् । SS1.46.103cd पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् ॥ SS1.46.104ab गोकर्णमांसं मधुरं स्निग्धं मृदु कफावहम् । SS1.46.104cd विपाके मधुरं चापि रक्तपित्तविनाशनम् ॥ SS1.46.105 हंससारसक्रौञ्चचक्रवाककुररकादम्बकारण्डवजीवञ्जीवकबकबलाकापुण्डरीकप्लवशरारीमुखनन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपुष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतवारलप्रभृतयः प्लवाः संघातचारिणः ॥ SS1.46.106ab रक्तपित्तहराः शीताः स्निग्धा वृष्या मरुज्जितः । SS1.46.106cd सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः ॥ SS1.46.107ab गुरूष्णमधुरः स्निग्धः स्वरवर्णबलप्रदः । SS1.46.107cd बृंहणः शुक्रलस्तेषां हंसो वातविकारनुत् ॥ SS1.46.108 शङ्खशङ्खनखशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः ॥ SS1.46.109 कूर्मकुम्भीरकर्कटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः ॥ SS1.46.110ab शङ्ककूर्मादयः स्वादुरसपाका मरुन्नुदः । SS1.46.110cd शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्धनाः ॥ SS1.46.111ab कृष्णकर्कटकस्तेषां बल्यः कोष्णो+अनिलापहः । SS1.46.111cd शुक्लः सन्धानकृत् सृष्टविण्मूत्रो+अनिलपित्तहा ॥ SS1.46.112 मत्स्यास्तु द्विविधा नादेयाः सामुद्राश्च ॥ SS1.46.113 तत्र नादेयाः रोहितपाठीनपाटलाराजीववर्मिगोमत्स्यकृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयो नादेयाः ॥ SS1.46.114ab नादेया मधुरा मत्स्या गुरवो मारुतापहाः । SS1.46.114cd रक्त्रपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्चसः ॥ SS1.46.115ab कषायानुरसस्तेषां शष्पशैवालभोजनः । SS1.46.115cd रोहितो मारुतहरो नात्यर्थं पित्तकोपनः ॥ SS1.46.116ab पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिताशनः । SS1.46.116cd दूषयेद्रक्तपित्तं तु कुष्ठरोगं करोत्यसौ । SS1.46.116ef मुरलो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ॥ SS1.46.117ab सरस्तडागसंभूताः स्निग्धाः स्वादुरसाः स्मृताः । SS1.46.117cd महाह्रदेषु बलिनः स्वल्पे+अम्भस्यबलाः स्मृताः ॥ SS1.46.118ab तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरुलरुनन्दिवारलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः ॥ SS1.46.119ab सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः । SS1.46.119cd उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्धनाः ॥ SS1.46.120ab बलावहा विशेषेण मांसाशित्वात् समुद्रजाः । SS1.46.120cd समुद्रजेभ्यो नादेया बृंहणत्वाद्गुणोत्तराः ॥ SS1.46.121ab तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तराः । SS1.46.121cd स्निग्धत्वात् स्वादुपाकत्वात्तयोर्वाप्या गुणाधिकाः ॥ SS1.46.122ab नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः । SS1.46.122cd सरस्तडागजानां तु विशेषेण शिरो लघु ॥ SS1.46.123ab अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः । SS1.46.123cd किंचिन्मुक्त्वा शिरोदेशमत्यर्थं गुरुवस्तु ते ॥ SS1.46.124ab अधस्ताद्गुरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः । SS1.46.124cd उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम् ॥ SS1.46.125ab इत्यानूपो महाभिष्यन्दिमांसवर्गो व्याख्यातः ॥ SS1.46.126 तत्र शुष्कपूतिव्याधितविषसर्पहतदिग्धविद्धजीर्णकृशबालानामसात्म्यचारिणां च मांसान्यभक्ष्याणि यस्माद्विगतव्यापन्नापहतपरिणताल्पासंपूर्णवीर्यत्वाद्दोषकराणि भवन्ति एभ्यो+अन्येषामुपादेयं मांसमिति ॥ SS1.46.127ab अरोचकं प्रतिश्यायं गुरु शुष्कं प्रकीर्तितम् । SS1.46.127cd विषव्याधिहतं मृत्युं बालं छर्दिं च कोपयेत् ॥ SS1.46.128ab कासश्वासकरं वृद्धं त्रिदोषं व्याधिदूषितम् । SS1.46.128cd क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम् ॥ SS1.46.129 स्त्रियश्चतुष्पात्सु पुमांसो विहङ्गेषु महाशरीरेष्वल्पशरीरा अल्पशरीरेषु महाशरीराः प्रधानतमाः एवमेकजातीयानां महाशरीरेभ्यः कृशशरीराः प्रधानतमाः ॥ SS1.46.130 स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः । तद्यथा रक्तादिषु शुक्रान्तेषु धतुषूत्तरोत्तरा गुरुतरास्तथा सक्थिस्कन्धक्रोडशिरःपादकरकटीपृष्ठचर्मकालेयकयकृदन्त्राणि ॥ SS1.46.131ab शिरः स्कन्धं कटी पृष्ठं सक्थिनी चात्मपक्षयोः । SS1.46.131cd गुरुपूर्वं विजानीयाद्धातवस्तु यथोत्तरम् ॥ SS1.46.132ab सर्वस्य प्राणिनो देहे मध्यो गुरुरुदाहृतः । SS1.46.132cd पूर्वभागो गुरुः पुंसामधोभागस्तु योषिताम् ॥ SS1.46.133ab उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् । SS1.46.133cd पक्षोत्क्षेपात्समो दृष्टो मध्यभागस्तु पक्षिणाम् ॥ SS1.46.134ab अतीव रूक्षं ंआंसं तु विहङ्गानां फलाशिनाम् । SS1.46.134cd बृंहणं मांसमत्यर्थं खगानां पिशिताशिनाम् ॥ SS1.46.135ab मत्स्याशिनां पित्तकरं वातघ्नं धान्यचारिणाम् । SS1.46.135cd जलजानूपजा ग्राम्या क्रव्यादैकशफास्तथा ॥ SS1.46.136ab प्रसहा बिलवासाश्च ये च जङ्घालसंज्ञिताः । SS1.46.136cd प्रतुदा विष्किराश्चैव लघवः स्युर्यथोत्तरम् । SS1.46.136ef अल्पाभिष्यन्दिनश्चैव यथापूर्वमतो+अन्यथा ॥ SS1.46.137 प्रमाणाधिकास्तु स्वजातौ चाल्पसारा गुरवश्च । सर्वप्राणिनां सर्वशरीरेषु ये प्रधानतमा भवन्ति यकृत्प्रदेशवर्तिनस्तानाददीत प्रधानालाभे मध्यमवयस्कं सद्यस्कमक्लिष्टमुपादेयं मांसमिति ॥ SS1.46.138 भवति चात्र । SS1.46.138ab चरः शरीरावयवाः स्वभावो धातवः क्रियाः । SS1.46.138cd लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते ॥ SS1.46.138 इति मांसवर्गः । SS1.46.139 अत ऊर्ध्वं फलान्युपदेक्ष्यामः । SS1.46.139 तद्यथा दाडिमामलकबदरकोलकर्कन्धुसौवीरसिञ्चितिकाफलकपित्थमातुलुङ्गाम्राम्रातककरमर्दप्रियालनारङ्गजम्बीरलकुचभव्यपारावतवेत्रफलप्राचीनामलकतीन्तिडीकनीपकोशाम्राम्लीकाप्रभृतीनि ॥ SS1.46.140ab अम्लानि रसतः पाके गुरूण्युष्णानि वीर्यतः । SS1.46.140cd पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणि च ॥ SS1.46.141ab कषायानुरसं तेषां दाडिमं नातिपित्तलम् । SS1.46.141cd दीपनीयं रुचिकरं हृद्यं वर्चोविबन्धनम् ॥ SS1.46.142ab द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च । SS1.46.142cd त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम् ॥ SS1.46.143ab अम्लं समधुरं तिक्तं कषायं कटुकं सरम् । SS1.46.143cd चक्षुष्यं सर्वदोषघ्नं वृष्यमामलकीफलम् ॥ SS1.46.144ab हन्ति वातं तदम्लत्वाद्पित्तं माधुर्यशैत्यतः । SS1.46.144cd कफं रूक्षकषायत्वात् फलेभ्यो+अभ्यधिकं च तत् ॥ SS1.46.145ab कर्कन्धुकोलबदरमामं पित्तकफावहम् । SS1.46.145cd पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम् ॥ SS1.46.146ab पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु । SS1.46.146cd सौवीरं बदरं स्निग्धं मधुरं वातपित्तजित् ॥ SS1.46.147ab कषायं स्वादु संग्राहि शीतं शिञ्चितिकाफलम् । SS1.46.147cd आमं कपित्थमस्वर्यं कफघ्नं ग्राहि वातलम् ॥ SS1.46.148ab कफानिलहरं पक्वं मधुराम्लरसं गुरु । SS1.46.148cd श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ॥ SS1.46.149ab लघ्वम्लं दीपनं हृद्यं मातुलुङ्गमुदाहृतम् । SS1.46.149cd त्वक् तिक्ता दुर्जरा तस्य वातक्रिमिकफापहा ॥ SS1.46.150ab स्वादु शीतं गुरु स्निग्धं मांसं मारुतपित्तजित् । SS1.46.150cd मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् ॥ SS1.46.151ab दीपनं लघु संग्राहि गुल्मार्शोघ्नं तु केसरम् । SS1.46.151cd शूलाजीर्णविबन्धेषु मन्दे+अग्नौ कफमारुते ॥ SS1.46.152ab अरुचौ च विशेषेण रसस्तस्योपदिश्यते । SS1.46.152cd पित्तानिलकरं बालं पित्तलं बद्धकेसरम् ॥ SS1.46.153ab हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् । SS1.46.153cd कषायानुरसं स्वादु वातघ्नं बृंहणं गुरु ॥ SS1.46.154ab पित्ताविरोधि संपक्वमाम्रं शुक्रविवर्धनम् । SS1.46.154cd बृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्यति ॥ SS1.46.155ab आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवर्धनम् । SS1.46.155cd त्रिदोषविष्टम्भकरं लकुचं शुक्रनाशनम् ॥ SS1.46.156ab अम्लं तृषापहं रुच्यं पित्तकृत् करमर्दकम् । SS1.46.156cd वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम् ॥ SS1.46.157ab हृद्यं स्वादु कषायाम्लं भव्यमास्यविशोधनम् । SS1.46.157cd पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भि शीतलम् ॥ SS1.46.158ab पारावतं समधुरं रुच्यमत्यग्निवातनुत् । SS1.46.158cd गरदोषहरं नीपं प्राचीनामलकं तथा ॥ SS1.46.159ab वातापहं तिन्तिडीकमामं पित्तबलासकृत् । SS1.46.159cd ग्राह्युष्णं दीपनं रुच्यं संपक्वं कफवातनुत् ॥ SS1.46.160ab तस्मादल्पान्तरगुणं कोशाम्रफलमुच्यते । SS1.46.160cd अम्लीकायाः फलं पक्वं तद्वद्भेदि तु केवलम् ॥ SS1.46.161ab अम्लं समधुरं हृद्यं विशदं भक्तरोचनम् । SS1.46.161cd वातघ्नं दुर्जरं प्रोक्तं नारङ्गस्य फलं गुरु ॥ SS1.46.162ab तृष्णाशूलकफोत्क्लेशच्छर्दिश्वासनिवारणम् । SS1.46.162cd वातश्लेष्मविबन्धघ्नं जम्बीरं गुरु पित्तकृत् । SS1.46.162ef ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ॥ SS1.46.163 क्षीरवृक्षाफलजाम्बवराजादनतोदनशीतफलतिन्दुकबकुलधन्वनाश्मन्तकाश्वकर्णफल्गुपरूषकगाङ्गेरुकीपुष्करवर्तिबिल्वबिम्बीप्रभृतीनि ॥ SS1.46.164ab फलान्येतानि शीतानि कफपित्तहराणि च । SS1.46.164cd संग्राहकाणि रूक्षाणि कषायमधुरानि च ॥ SS1.46.165ab क्षीरवृक्षफलं तेषां गुरु विष्टम्भि शीतलम् । SS1.46.165cd कषायं मधुरं साम्लं नातिमारुतकोपनम् ॥ SS1.46.166ab अत्यर्थं वातलं ग्राहि जाम्बवं कफपित्तजित् । SS1.46.166cd स्निग्धं स्वादु कषायं च राजादनफलं गुरु ॥ SS1.46.167ab कषायं मधुरं रूक्षं तोदनं कफवातजित् । SS1.46.167cd अम्लोष्णं लघु संग्राहि स्निग्धं पित्ताग्निवर्धनम् ॥ SS1.46.168ab आमं कषायं संग्राहि तिन्दुकं वातकोपनम् । SS1.46.168cd विपाके गुरु संपक्वं मधुरं कफपित्तजित् ॥ SS1.46.169ab मधुरं च कषायं च स्निग्धं संग्राहि बाकुलम् । SS1.46.169cd स्थिरीकरं च दन्तानां विशदं फलमुच्यते ॥ SS1.46.170ab सकषायं हिमं स्वादु धान्वनं कफवातजित् । SS1.46.170cd तद्वद्गाङ्गेरुकं विद्यादश्मन्तकफलानि च ॥ SS1.46.171ab विष्टम्भि मधुरं स्निग्धं फल्गुजं तर्पणं गुरु । SS1.46.171cd अत्यम्लमीषन्मधुरं कषायानुरसं लघु ॥ SS1.46.172ab वातघ्नं पित्तजननमामं विद्यात् परूषकम् । SS1.46.172cd तदेव पक्वं मधुरं वातपित्तनिबर्हणम् ॥ SS1.46.173ab विपाके मधुरं शीतं रक्तपित्तप्रसादनम् । SS1.46.173cd पौष्करं स्वादु विष्टम्भि बल्यं कफकरं गुरु ॥ SS1.46.174ab कफानिलहरं तीक्ष्णं स्निग्धं संग्राहि दीपनम् । SS1.46.174cd कटुतिक्तकषायोष्णं बालं बिल्वमुदाहृतम् ॥ SS1.46.175ab विद्यात्तदेव संपक्वं मधुरानुरसं गुरु । SS1.46.175cd विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् ॥ SS1.46.176ab बिम्बीफलं साश्वकर्णं स्तन्यकृत् कफपित्तजित् । SS1.46.176cd तृड्दाहज्वरपित्तासृक्कासश्वासक्षयापहम् ॥ SS1.46.177 तालनारिकेलपनसमौचप्रभृतीनि ॥ SS1.46.178ab स्वादुपाकरसान्याहुर्वातपित्तहराणि च । SS1.46.178cd बलप्रदानि स्निग्धानि बृंहणानि हिमानि च ॥ SS1.46.179ab फलं स्वादुरसं तेषां तालजं गुरु पित्तजित् । SS1.46.179cd तद्बीजं स्वादुपाकं च मूत्रलं वातपित्तजित् ॥ SS1.46.180ab नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम् । SS1.46.180cd बलमांसप्रदं हृद्यं बृंहणं बस्तिशोधनम् ॥ SS1.46.181ab पनसं सकषायं तु स्निग्धं स्वादुरसं गुरु । SS1.46.181cd मौचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम् । SS1.46.181ef रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु ॥ SS1.46.182 द्राक्षाकाश्मर्यखर्जूरमधूकपुष्पप्रभृतीनि ॥ SS1.46.183ab रक्तपित्तहराण्याहुर्गुरूणि मधुराणि च । SS1.46.183cd तेषां द्राक्षा सरा स्वर्या मधुरा स्निग्धशीतला ॥ SS1.46.184ab रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा । SS1.46.184cd हृद्यं मूत्रविबन्धघ्नं पित्तासृग्वातनाशनम् ॥ SS1.46.185ab केश्यं रसायनं मेध्यं काश्मर्यं फलमुच्यते । SS1.46.185cd क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु ॥ SS1.46.186ab रसे पाके च मुधुरं स्वार्जूरं रक्तपित्तजित् । SS1.46.186cd बृंहणीयमहृद्यं च मधूककुसुमं गुरु । SS1.46.186ef वातपित्तोपशमनं फलं तस्योपदिश्यते ॥ SS1.46.187 वातामाक्षोडाभिषुकनिचुलपिचुनिकोचकोरुमाणप्रभृतीनि ॥ SS1.46.188ab पित्तश्लेष्महराण्याहुः स्निग्धोष्णानि गुरूणि च । SS1.46.188cd बृंहणान्यनिलघ्नानि बल्यानि मधुराणि च ॥ SS1.46.189ab कषायं कफपित्तघ्नं किंचित्तिक्तं रुचिप्रदम् । SS1.46.189cd हृद्यं सुगन्धि विशदं लवलीफलमुच्यते ॥ SS1.46.190ab वसिरं शीतपाक्यं च सारुष्करनिबन्धनम् । SS1.46.190cd विष्टम्भि दुर्जरं रूक्षं शीतलं वातकोपनम् ॥ SS1.46.191ab विपाके मधुरं चापि रक्तपित्तप्रसादनम् । (?SS1.46.191cd ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ॥) SS1.46.192ab शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु । SS1.46.192cd स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैङ्गुदम् ॥ SS1.46.193ab शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम् । SS1.46.193cd गुरु श्लेष्मातकफलं कफकृन्मधुरं हिमम् ॥ SS1.46.194ab करीराक्षिकपीलूनि तृणशून्यफलानि च । SS1.46.194cd स्वादुतिक्तकटूष्णानि कफवातहराणि च ॥ SS1.46.195ab तिक्तं पित्तकरं तेषां सरं कटुविपाकि च । SS1.46.195cd तीक्ष्णोष्णं कटुकं पीलु सस्नेहं कफवातजित् ॥ SS1.46.196ab आरुष्करं तौवरकं कषायं कटुपाकि तथैव च । SS1.46.196cd उष्णं कृमिज्वरानाहमेहोदावर्तनाशनम् । SS1.46.196ef कुष्ठगुल्मोदरार्शोघ्नं कटुपाकि तथैव च ॥ (?SS1.46.197ab अङ्कोलस्य फलं विस्रं गुरु श्लेष्महरं हिमम् /) SS1.46.197cd करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत् ॥ SS1.46.198ab रूक्षोष्णं कटुकं पाके लघु वातकफापहम् । SS1.46.198cd तिक्तमीषद्विषहितं विडङ्गं कृमिनाशनम् ॥ SS1.46.199ab व्रण्यमुष्णं सरं मेध्यं दोषघ्नं शोफकुष्ठनुत् । SS1.46.199cd कषायं दीपनं चाम्लं चक्षुष्यं चाभयाफलम् ॥ SS1.46.200ab भेदनं लघु रूक्षोष्णं वैस्वर्यं क्रिमिनाशनम् । SS1.46.200cd चक्षुष्यं स्वादुपाक्याक्षं कषायं कफपित्तजित् ॥ SS1.46.201ab कफपित्तहरं रूक्षं वक्त्रक्लेदमलापहम् । SS1.46.201cd कषायमीषन्मधुरं किंचित् पूगफलं सरम् ॥ SS1.46.202ab जातीकोशो+अथ कर्पूरं जातीकटुकयोः फलम् । SS1.46.202cd कक्कोलकं लवङ्गं च तिक्तं कटु कफापहम् ॥ SS1.46.203ab लघु तृष्नापहं वक्त्रक्लेददौर्गन्ध्यनाशनम् । SS1.46.203cd सतिक्तः सुरभिः शीतः कर्पूरो लघु लेखनः ॥ SS1.46.204ab तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः । SS1.46.204cd लताकस्तूरिका तद्वच्छीता बस्तिविशोधनी ॥ SS1.46.205ab प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः । SS1.46.205cd बैभीतको मदकरः कफमारुतनाशनः ॥ SS1.46.206ab कषायमधुरो मज्जा कोलानां पित्तनाशनः । SS1.46.206cd तृष्णाच्छर्द्यनिलघ्नश्च तद्वदामलकस्य च ॥ SS1.46.207ab बीजपूरकशम्याकमज्जा कोशाम्रसंभवः । SS1.46.207cd स्वादुपाको+अग्निबलकृत् स्निग्धः पित्तानिलापहः ॥ SS1.46.208ab यस्य यस्य फलस्येह वीर्यं भवति यादृशम् । SS1.46.208cd तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् ॥ SS1.46.209ab फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम् । SS1.46.209cd बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणोत्तरम् । SS1.46.209ef ग्राह्युष्णं दीपनं तद्धि कषायं कटु तिक्तकम् ॥ SS1.46.210ab व्याधितं कृमिजुष्टं च पाकातीतमकालजम् । SS1.46.210cd वर्जनीयं फलं सर्वमपर्यागतमेव च ॥ SS1.46.210 इति फलवर्गः ॥ SS1.46.211 शाकान्यत ऊर्ध्वं वक्ष्यामः । तत्र पुष्पफलालाबुकालिन्दकप्रभृतीनि ॥ SS1.46.212ab पित्तघ्नान्यनिलं कुर्युस्तथा मन्दकफानि च । SS1.46.212cd सृष्टमूत्रपुरीषाणि स्वादुपाकरसानि च ॥ SS1.46.213ab पित्तघ्नं तेषु कूष्माण्डं बालं मध्यं कफावहम् । SS1.46.213cd शुक्लं लघूष्णं सक्षारं दीपनं बस्तिशोधनम् ॥ SS1.46.214ab सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम् । SS1.46.214cd दृष्टिशुक्रक्षयकरं कालिन्दं कफवातकृत् ॥ SS1.46.215ab अलाबुर्भिन्नविट्का तु रूक्षा गुर्व्यतिशीतला । SS1.46.215cd तिक्तालाबुरहृद्या तु वामिनी वातपित्तजित् ॥ SS1.46.216 त्रपुसैर्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि ॥ SS1.46.217ab स्वादुतित्करसान्याहुः कफवातकराणि च । SS1.46.217cd सृष्टमूत्रपुरीषाणि रक्तपित्तहराणि च ॥ SS1.46.218ab बालं सुनीलं त्रपुसं तेषां पित्तहरं स्मृतम् । SS1.46.218cd तत्पाण्डु कफकृज्जीर्णमम्लं वातकफापहम् ॥ SS1.46.219ab एर्वारुकं सकर्कारु संपक्वं कफवातकृत् । SS1.46.219cd सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् ॥ SS1.46.220ab सक्षारं मधुरं चैव शीर्णवृन्तं कफापहम् । SS1.46.220cd भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु ॥ SS1.46.221 पिप्पलीमरिचशृङ्गवेरार्द्रकहिङ्गुजीरककुस्तुम्बुरुजम्बीरसुमुखसुरसार्जकभूस्तृणसुगन्धककासमर्दककालमालकुठेरकक्षवकखरपुष्पशिग्रुमधुशिग्रुफणिज्ज्ञकसर्षपराजिकाकुलाहलावगुत्थगण्डीरतिलपर्णिकावर्षाभूचित्रकमूलकलशुनपलाण्डुकलायप्रभृतीनि ॥ SS1.46.222ab कटून्युष्णानि रुच्यानि वातश्लेष्महराणि च । SS1.46.222cd कृतान्नेषूपयुज्यन्ते संस्कारार्थमनेकधा ॥ SS1.46.223ab तेषां गुर्वी स्वादुशीता पिप्पलयार्द्रा कफावहा । SS1.46.223cd शुष्का कफानिलघ्नी सा वृष्या पित्ताविरोधिनी ॥ SS1.46.224ab स्वादुपाक्यार्द्रमरिचं गुरु श्लेष्मप्रसेकि च । SS1.46.224cd कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित् ॥ SS1.46.225ab नात्युष्णं नातिशीतं च वीर्यतो मरिचं सितम् । SS1.46.225cd गुणवन्मरिचेभ्यश्च चक्षुष्यं च विशेषतः ॥ SS1.46.226ab नागरं कफवातघ्नं विपाके मधुरं कटु । SS1.46.226cd वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् ॥ SS1.46.227ab कफानिलहरं स्वर्यं विबन्धानाहशूलनुत् । SS1.46.227cd कटूष्णं रोचनम् हृद्यं वृष्यं चैवार्द्रकं स्मृतम् ॥ SS1.46.228ab लघूष्णं पाचनम् हिङ्गु दीपनं कफवातजित् । SS1.46.228cd कटु स्निग्धं सरं तीक्ष्णं शूलाजीर्णविबन्धनुत् ॥ SS1.46.229ab तीक्ष्णोष्णं कटुकं पाके रुच्यं पित्ताग्निवर्धनम् । SS1.46.229cd कटु श्लेष्मानिलहरं गन्धाढ्यं जीरकद्वयम् ॥ SS1.46.230ab कारवी करवी तद्वद्विज्ञेया सोपकुञ्चिका । SS1.46.230cd भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता ॥ SS1.46.231ab आर्द्रा कुस्तुम्बरी कुर्यात् स्वादुसौगन्ध्यहृद्यताम् । SS1.46.231cd सा शुष्का मधुरा पाके स्निग्धा तृड्दाहनाशनी ॥ SS1.46.232ab दोषघ्नी कटुका किंचित् तिक्ता स्रोतोविशोधनी । SS1.46.232cd जम्बीरः पाचनस्तीक्ष्णः कृमिवातकफापहः ॥ SS1.46.233ab सुरभिर्दीपनो रुच्यो मुखवैशद्यकारकः । SS1.46.233cd कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ॥ SS1.46.234ab पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः । SS1.46.234cd तद्वत्तु सुमुखो ज्ञेयो विशेषाद्गरनाशनः ॥ SS1.46.235ab कफघ्ना लघवो रूक्षास्तिक्ष्णोष्णाः पित्तवर्धनाः । SS1.46.235cd कटुपाकरसाश्चैव सुरसार्जकभूस्तृणाः ॥ SS1.46.236ab मधुरः कफवातघ्नः पाचनः कण्ठशोधनः । SS1.46.236cd विशेषतः पित्तहरः सतिक्तः कासमर्दकः ॥ SS1.46.237ab कटुः सक्षारमधुरः शिग्रुस्तिक्तो+अथ पिच्छिलः । SS1.46.237cd मधुशिग्रुः सरस्तिक्तः शोफघ्नो दीपनः कटुः ॥ SS1.46.238ab विदाहि बद्धविण्मूत्रं रूक्षं तीक्ष्णोष्णमेव च । SS1.46.238cd त्रिदोषं सार्षपं शाकं गाण्डीरं वेगनाम च ॥ SS1.46.239ab चित्रकस्तिलपर्णी च कफशोफहरे लघू । SS1.46.239cd वर्षाभूः कफवातघ्नी हिता शोफोदरार्शसाम् ॥ SS1.46.240ab कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी । SS1.46.240cd सर्वदोषहरा लघ्वी कण्ठ्या मूलकपोतिका ॥ SS1.46.241ab महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत् । SS1.46.241cd तदेव स्नेहसिद्धं तु पित्तनुत् कफवातजित् ॥ SS1.46.242ab त्रिदोषशमनं शुष्कं विषदोषहरं लघु । SS1.46.242cd विष्टम्भि वातलं शाकं शुष्कमन्यत्र मूलकात् ॥ SS1.46.243ab पुष्पं च पत्रं च फलं तथैव यथोत्तरम् ते गुरवः प्रदिष्टाः । SS1.46.243cd तेषां तु पुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ च ॥ SS1.46.244ab स्निग्धोष्णतीक्ष्णः कटुपिच्छिलश्च गुरुः सरः स्वादुरसश्च बल्यः । SS1.46.244cd वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरो रसोनः ॥ SS1.46.245ab हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् । SS1.46.245cd दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ॥ SS1.46.246ab नात्युष्णवीर्यो+अनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च । SS1.46.246cd बलावहः पित्तकरो+अथ किंचित् पलाण्डुरग्निं च विवर्धयेत्तु ॥ SS1.46.247ab स्निग्धो रुचिष्यः स्थिरधातुकर्ता बल्यो+अथ मेधाकफपुष्टिदश्च । SS1.46.247cd स्वादुर्गुरुः शोणितपित्तशस्तः स पिच्छिलः क्षीरपलाण्डुरुक्तः ॥ SS1.46.248ab कलायशाकं पित्तघ्नं कफघ्नं वातलं गुरु । SS1.46.248cd कषायानुरसं चैव विपाके मधुरं च तत् ॥ SS1.46.249 चुच्चूयूथिकातरुणीजीवन्तीबिम्बीतिकानदी(आ.न्दी)भल्लातकच्छगलान्त्रीवृक्षादनीफञ्जीशाल्मलीशलुवनस्पतिप्रसवशणकर्बुदारकोविदारप्रभृतीनि ॥ SS1.46.250ab कषायस्वादुतिक्तानि रक्तपित्तहराणि च । SS1.46.250cd कफघ्नान्यनिलं कुर्युः संग्राहीणि लघूनि च ॥ SS1.46.251ab लघुः पाके च जन्तुघ्नः पिच्छिलो व्रणिनां हितः । SS1.46.251cd कषायमधुरो ग्राही चुच्चूस्तेषां त्रिदोषहा ॥ SS1.46.252ab चक्षुष्या सर्वदोषघ्नी जीवन्ती समुदाहृता । SS1.46.252cd वृक्षादनी वातहरा फञ्जी त्वल्पबला मता ॥ SS1.46.253ab क्षीरवृक्षोत्पलादीअनां कषायाः पल्लवाः स्मृताः । SS1.46.253cd शीताः संग्राहिणः शस्ता रक्तपित्तातिसारिणाम् ॥ SS1.46.254 पुनर्नवावरुणतर्कार्युरुबूकवत्सादनीबिल्वशाकप्रभृतीनि ॥ SS1.46.255ab उष्णानि स्वादुतिक्तानि वातप्रशमनानि च । SS1.46.255cd तेषु पौनर्नवं शाकं विशेषाच्छोफनाशनम् ॥ SS1.46.256ab तण्डुलीयकोपोदिका+अश्वबलाचिल्लीपालङ्क्यावास्तूकप्रभृतीनि ॥ SS1.46.257ab सृष्टमूत्रपुरीषाणि सक्षारमधुराणि च । SS1.46.257cd मन्दवातकफान्याहू रक्तपित्तहराणि च ॥ SS1.46.258ab मधुरो रसपाकाभ्यां रक्तपित्तमदापहः । SS1.46.258cd तेषां शीततमो रूक्षस्तण्डुलीयो विषापहः ॥ SS1.46.259ab स्वादुपाकरसा वृष्या वातपित्तमदापहा । SS1.46.259cd उपोदिका सरा स्निग्धा बल्या श्लेष्मकरी हिमा ॥ SS1.46.260ab कटुर्विपाके कृमिहा मेधाग्निबलवर्धनः । SS1.46.260cd सक्षारः सर्वदोषघ्नो वास्तूको रोचनः सरः ॥ SS1.46.261ab चिल्ली वास्तूकवज्ज्ञेया पालङ्क्या तण्डुलीयवत् । SS1.46.261cd वातकृद्बद्धविण्मूत्रा रूक्षा पित्तकफे हिता । SS1.46.261ef शाकमाश्वबलं रूक्षं बद्धविण्मूत्रमारुतम् ॥ SS1.46.262 मण्डूकपर्णीसप्तलासुनिषण्णकसुर्वचलापिप्पलीगुडूचीगोजिह्वाकाकमाचीप्रपुन्नाडावल्गुजसतीनबृहतीकण्टकारिकाफलपटोलवार्ताकुकारवेल्लककटुकिकाकेवुकोरुबूकपर्पटककिराततिक्तकर्कोटकारिष्टकोशातकीवेत्रकरीराटरूषकार्कपुष्पीप्रभृतीनि ॥ SS1.46.263ab रक्तपित्तहराण्याहुर्हृद्यानि सुलघूनि च । SS1.46.263cd कुष्ठमेहज्वरश्वासकासारुचिहराणि च ॥ SS1.46.264ab कषाया तु हिता पित्ते स्वादुपाकरसा हिमा । SS1.46.264cd लघ्वी मण्डूकपर्णी तु तद्वद्गोजिह्विका मता ॥ SS1.46.265ab अविदाही त्रिदोषघ्नः संग्राही सुनिषण्णकः । SS1.46.265cd अवल्गुजः कटुः पाके तिक्तः पित्तकफापहः ॥ SS1.46.266ab ईषत्तिक्तं त्रिदोषघ्नं शाकं कटु सतीनजम् । SS1.46.266cd नात्युष्णशीतं कुष्ठघ्नं काकमाच्यास्तु तद्विधम् ॥ SS1.46.267ab कण्डुकुष्ठकृमिघ्नानि कफवातहराणि च । SS1.46.267cd फलानि बृहतीनां तु कटुतिक्तलघूनि च ॥ SS1.46.268ab कफपित्तहरं व्रण्यमुष्णं तिक्तमवातलम् । SS1.46.268cd पटोलं कटुकं पाके वृष्यं रोचनदीपनम् ॥ SS1.46.269ab कफवातहरं तिक्तं रोचनं कटुकं लघु । SS1.46.269cd वार्ताकं दीपनं प्रोक्तं जीर्णं सक्षारपित्तलम् । SS1.46.269ef तद्वत् कर्कोटकं विद्यात् कारवेल्लकमेव च ॥ SS1.46.270ab अटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः । SS1.46.270cd किराततिक्तसहितास्तिक्ताः पित्तकफापहाः ॥ SS1.46.271ab कफापहं शाकमुक्तं वरुणप्रपुनाडयोः । SS1.46.271cd रूक्षं लघु च शीतं च वातपित्तप्रकोपणम् ॥ SS1.46.272ab दीपनं कालशाकं तु गरदोषहरं कटु । SS1.46.272cd कौसुम्भं मधुरं रूक्षमुष्णं श्लेष्महरं लघु ॥ SS1.46.273ab वातलं नालिकाशाकं पित्तघ्नं मधुरं च तत् । SS1.46.273cd ग्रहण्यर्शोविकारघ्नी साम्ला वातकफे हिता । SS1.46.273ef उष्णा कषायमधुरा चाङ्गेरी चाग्निदीपनी ॥ SS1.46.274 लोणिकाजातुकत्रिपर्णिकापत्तूरजीवकसुवर्चलाडुडुरककुतुम्बककुठिञ्जरकुन्तलिकाकुरण्टिकाप्रभृतयः ॥ SS1.46.275ab स्वादुपाकरसाः शीताः कफघ्ना नातिपित्तलाः । SS1.46.275cd लवणानुरसा रूक्षाः सक्षारा वातलाः सराः ॥ SS1.46.276ab स्वादुतिक्ता कुन्तलिका कषाया सकुरण्टिका । SS1.46.276cd संग्राहि शीतलं चापि लघु दोषापहं तथा । SS1.46.276ef राजक्षवकशाकं तु शटीशाकं च तद्विधम् ॥ SS1.46.277ab स्वादुपाकरसं शाकं दुर्जरं हरिमन्थजम् । SS1.46.277cd भेदनं मधुरं रूक्षं कालायमतिवातलम् ॥ SS1.46.278ab स्रंसनं कटुकं पाके लघु वातकफापहम् । SS1.46.278cd शोफघ्नमुष्णवीर्यं च पत्रं पूतिकरञ्जजम् ॥ SS1.46.279ab ताम्बूलपत्रं तीक्ष्णोष्णं कटु पित्तप्रकोपणम् । SS1.46.279cd सुगन्धि विशदं तिक्तं स्वर्यं वातकफापहम् ॥ SS1.46.280ab स्रंसनं कटुकं पाके कषायं वह्निदीपनम् । SS1.46.280cd वक्त्रकण्डूमलक्लेददौर्गन्ध्यादिविशोधनम् ॥ SS1.46.281 अथ पुष्पवर्गः । SS1.46.281 कोविदारशणशाल्मलीपुष्पाणि मधुराणि मधुरविपाकानि रक्तपित्तहराणि च वृषागस्त्ययोः पुष्पाणि तिक्तानि कटुविपाकानि क्षयकासापहानि च ॥ SS1.46.282 आगस्त्यं नातिशीतोष्णं नक्तान्धानां प्रशस्यते ॥ SS1.46.283 करीरमधुशिग्रुकुसुमानि कटुविपाकानि वातहराणि सृष्टमूत्रपुरीषाणि च ॥ SS1.46.284ab रक्तवृक्षस्य निम्बस्य मुष्ककार्कासनस्य च । SS1.46.284cd कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च ॥ SS1.46.285ab सतिक्तं मधुरं शीतं पद्मं पित्तकफापहम् । SS1.46.285cd मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम् । SS1.46.285ef तस्मादल्पान्तरगुणे विद्यात् कुवलयोत्पले ॥ SS1.46.286ab सिन्धुवारं विजानीयाद्धिमं पित्तविनाशनम् । SS1.46.286cd मालतीमल्लिके तिक्ते सौरभ्यात् पित्तनाशने ॥ SS1.46.287ab सुगन्धि विशदं हृद्यं बाकुलं पाटलानि च । SS1.46.287cd श्लेष्मपित्तविषघ्नं तु नागं तद्वच्च कुङ्कुमम् ॥ SS1.46.288ab चम्पकं रक्तपित्तघ्नं शीतोष्णं कफनाशनम् । SS1.46.288cd किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम् ॥ SS1.46.289ab यथावृक्षं विजानीयात् पुष्पं वृक्षोचितं तथा । SS1.46.289cd मधुशिग्रुकरीराणि कटुश्लेष्महराणि च ॥ SS1.46.290 क्षवककुलेव(आ.च)रवंशकरीरप्रभृतीनि कफहराणि सृष्टमूत्रपुरिषाणि च ॥ SS1.46.291ab क्षवकं कृमिलं तेषु स्वादुपाकं सपिच्छलम् । SS1.46.291cd विस्यन्दि वातलं नातिपित्तश्लेष्मकरं च तत् ॥ SS1.46.292ab वेणोः करीराः कफला मधुरा रसपाकतः । SS1.46.292cd विदाहिनो वातकराः सकषाया विरूक्षणाः ॥ SS1.46.293 उद्भिदानि पलालेक्षुकरीषवेणुक्षितिजानि । तत्र पलालजातं मधुरं मधुरविपाकं रूक्षं दोषप्रशमनं च इक्षुजं मधुरं कषायानुरसं कटुकं शीतलं च तद्वदेवोष्णं कारीषं कषायं वातकोपनं च वेणुजातं कषायं वातकोपनं च भूमिजं गुरु नातिवातलं भूमितश्चास्यानुरसः ॥ SS1.46.294 पिण्याकतिलकल्कस्थूणिकाशुष्कशाकाणि सर्वदोषप्रकोपणानि ॥ SS1.46.295ab विष्टम्भिनः स्मृताः सर्वे वटका वातकोपनाः । SS1.46.295cd सिण्डाकी वातला सार्द्रा रुचिष्या+अनलदीपनी ॥ SS1.46.296ab विड्भेदि गुरु रूक्षं च प्रायो विष्टम्भि दुर्जरम् । SS1.46.296cd सकषायं च सर्वं हि स्वादु शाकमुदाहृतम् । SS1.46.296ef पुष्पं पत्रं फलं नालं कन्दाश्च गुरवः क्रमात् ॥ SS1.46.297ab कर्कशं परिजीर्णं च कृमिजुष्टमदेशजम् । SS1.46.297cd वर्जयेत् पत्रशाकं तद्यदकालविरोहि च ॥ SS1.46.298 कन्दानत ऊर्ध्वं वक्ष्यामः विदारीकन्दशतावरीबिसमृणालशृङ्गाटककशेरुकपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालुकशङ्खालुकरक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि ॥ SS1.46.299ab रक्तपित्तहराण्याहुः शीतानि मधुराणि च । SS1.46.299cd गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च ॥ SS1.46.300ab मधुरो बृंहणो वृष्यः शीतः स्वर्यो+अतिमूत्रलः । SS1.46.300cd विदारीकन्दो बल्यस्तु पित्तवातहरश्च सः ॥ SS1.46.301ab वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी । SS1.46.301cd महती चैव हृद्या च मेधाग्निबलवर्धिनी ॥ SS1.46.302ab ग्रहण्यर्शोविकारघ्नी वृष्या शीता रसायनी । SS1.46.302cd कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ॥ SS1.46.303ab अविदाहि बिसं प्रोक्तं रक्तपित्तप्रसादनम् । SS1.46.303cd विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ॥ SS1.46.304ab गुरू विष्टम्भिशीतौ च शृङ्गाट्ककशेरुकौ । SS1.46.304cd पिण्डालुकं कफकरं गुरु वातप्रकोपणम् ॥ SS1.46.305ab सुरेन्द्रकन्दः श्लेष्मघ्नो विपाके कटु पित्तकृत् । SS1.46.305cd वेणोः करीरा गुरवः कफमारुतकोपनाः ॥ SS1.46.306 स्थूलसूरणमाणकप्रभृतयः कन्दा ईषत्कषायाः कटुका रूक्षा विष्टम्भिनो गुरवः कफवातलाः पित्तहराश्च ॥ SS1.46.307ab मानकं स्वादु शीतं च गुरु चापि प्रकीर्तितम् । SS1.46.307cd स्थूलकन्दस्तु नात्युष्णः सूरणो गुदकीलहा ॥ SS1.46.308ab कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः । SS1.46.308cd कषायाः पित्तशमना विपाके मधुरा हिमाः ॥ SS1.46.309ab वराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः । SS1.46.309cd मेहकुष्ठकृमिहरो बल्यो वृष्यो रसायनः ॥ SS1.46.310 तालनारिकेलखर्जूरप्रभृतीनां मस्तकमज्जानः ॥ SS1.46.311ab स्वादुपाकरसानाहू रक्तपित्तहरांस्तथा । SS1.46.311cd शुक्रलाननिलघ्नांश्च कफवृद्धिकरानपि ॥ SS1.46.312ab बालं ह्यनार्तवं जीर्णं व्याधितं क्रिमिभक्षितम् । SS1.46.312cd कन्दं विवर्जयेत् सर्वं यो वा सम्यङ्न रोहति ॥ SS1.46.313 (आ.अथ लवणानि) सैन्धवसामुद्रविडसौवर्चलरोमकौद्भिदप्रभृतीनि लवणानि यथोत्तरमुष्णानि वातहराणि कफपित्तकराणि यथापूर्वं स्निग्धानि स्वादूनि सृष्टमूत्रपुरीषाणि चेति ॥ SS1.46.314ab चक्षुष्यं सैन्धवं हृद्यं रुच्यं लघ्वग्निदीपनम् । SS1.46.314cd स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम् ॥ SS1.46.315ab सामुद्रं मधुरं पाके नात्युष्णमविदाहि च । SS1.46.315cd भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ॥ SS1.46.316ab सक्षारं दीपनं सूक्ष्मं शूलहृद्रोगनाशनम् । SS1.46.316cd रोचनं तीक्ष्णमुष्णं च विडं वातानुलोमनम् ॥ SS1.46.317ab लघु सौवर्चलं पाके वीर्योष्णं विशदं कटु । SS1.46.317cd गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम् ॥ SS1.46.318ab रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि च । SS1.46.318cd वातघ्नं लघु विस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ॥ SS1.46.319ab लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम् । SS1.46.319cd सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम् ॥ SS1.46.320ab कफवातक्रिमिहरं लेखनं पित्तकोपनम् । SS1.46.320cd दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् ॥ SS1.46.321ab ऊषसूतं वालुकैलं शैलमूलाकरोद्भवम् । SS1.46.321cd लवणं कटुकं छेदि विहितं कटु चोच्यते ॥ SS1.46.322ab यवक्षारस्वर्जिकाक्षारोषक्षारपाकिमटङ्कणक्षारप्रभृतयः । SS1.46.322cd गुल्मार्शोग्रहणीदोषप्रतिश्यायविनाशनाः । SS1.46.322ef क्षारास्तु पाचनाः सर्वे रक्तपित्तकराः सराः ॥ SS1.46.323ab ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायावशूकजौ । SS1.46.323cd शुक्रश्लेष्मविबन्धार्शोगुल्मप्लीहविनाशनौ ॥ SS1.46.324ab उष्णो+अनिलघ्नः प्रक्लेदी चोषक्षारो बलापहः । SS1.46.324cd मेदोघ्नः पाकिमः क्षारस्तेषां बस्तिविशोधनः ॥ SS1.46.325ab विरूक्षणो+अनिलकरः श्लेष्मघ्नः पित्तदूषणः । SS1.46.325cd अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते ॥ SS1.46.326ab सुवर्णं स्वादु हृद्यं च बृंहणीयं रसायनम् । SS1.46.326cd दोषत्रयापहं शीतं चक्षुष्यं विषसूदनम् ॥ SS1.46.327ab रूप्यमम्लं सरं शीतं सस्नेहं पित्तवातनुत् । SS1.46.327cd ताम्रं कषायं मधुरं लेखनं शीतलं सरम् ॥ SS1.46.328ab सतिक्तं लेखनं कांस्यं चक्षुष्यं कफवातजित् । SS1.46.328cd वातकृच्छीतलं लोहं तृष्णापित्तकफापहम् ॥ SS1.46.329ab कटु क्रिमिघ्नं लवणं त्रपुसीसं विलेखनम् । SS1.46.329cd मुक्ताविद्रुमवज्रेन्द्रवैदूरयस्फटिकादयः ॥ SS1.46.330ab चक्षुष्या मणयः शीता लेखना विषसूदनाः । SS1.46.330cd पवित्रा धारणीयाश्च पाप्मालक्ष्मीमलापहाः ॥ SS1.46.331ab धान्येषु मांसेषु फलेषु चैव शाकेषु चानुक्तमिहाप्रमेयात् । SS1.46.331cd आस्वादतो भूतगुणैश्च मत्वा तदादिशेद्दृव्यमनल्पबुद्धिः ॥ SS1.46.332ab षष्टिका यवगोधूमा लोहिता ये च शालयः । SS1.46.332cd मुद्गाढकीमसूराश्च धन्येषु प्रवराः स्मृताः ॥ SS1.46.333ab लावतित्तिरिसारङ्गकुरङ्गैणकपिञ्जलाः । SS1.46.333cd मयूरवर्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह ॥ SS1.46.334ab दाढिमामलकं द्राक्षा खर्जूरं सपरूषकम् । SS1.46.334cd राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ॥ SS1.46.335ab सतीनो वास्तुकश्चुच्चूचिल्लीमूलकपोतिकाः । SS1.46.335cd मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ॥ SS1.46.336ab गव्यं क्षीरं घृतं श्रेष्ठं सैन्धवं लवणेषु च । SS1.46.336cd धात्रीदाडिममम्लेषु पिप्पली नागरं कटौ ॥ SS1.46.337ab तित्के पटोलवार्ताके मधुरे घृतमुच्यते । SS1.46.337cd क्षौद्रं पूगफलं श्रेष्ठं कषाये सपरूषकम् ॥ SS1.46.338ab शर्करेक्षुविकारेषु पाने मध्वासवौ तथा । SS1.46.338cd परिसंवत्सरं धान्यं मांसं वयसि मध्यमे ॥ SS1.46.339ab अपर्युषितमन्नं तु संस्कृतं मात्रया शुभम् । SS1.46.339cd फलं पर्यागतं शाकमशुष्कं तरुणं नवम् ॥ SS1.46.340ab अतः परं प्रवक्ष्यामि कृतान्नगुणविस्तरम् ॥ SS1.46.341ab लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः । SS1.46.341cd वातानुलोमनो हृद्यः पिप्पलीनागरायुतः ॥ SS1.46.342ab स्वेदाग्निजननी लघ्वी दीपनी बस्तिशोधनी । SS1.46.342cd क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी ॥ SS1.46.343ab विलेपी तर्पणी हृद्या ग्राहिणी बलवर्धनी । SS1.46.343cd पथ्या स्वादुरसा लघ्वी दीपनी क्षुत्तृषापहा ॥ SS1.46.344ab हृद्या सन्तर्पणी वृष्या बृंहणी बलवर्धनी । SS1.46.344cd शाकमांसफलैर्युक्ता विलेप्यम्ला च दुर्जरा ॥ SS1.46.345ab सिक्थैर्विरहितो मण्डः पेया सिक्थसमन्विता । SS1.46.345cd विलेपी बहुसिक्था स्याद्यवागूर्विरलद्रवा ॥ SS1.46.346ab विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः । SS1.46.346cd कफपित्तकरी बल्या कृशरा+अनिलनाशनी ॥ SS1.46.347ab धौतस्तु विमलः शुद्धो मनोज्ञः सुरभिः समः । SS1.46.347cd स्विन्नः सुप्रस्रुतस्तूष्णो विशदस्त्वोदनो लघुः ॥ SS1.46.348ab अधौतो+अप्रस्रुतो+अस्विन्नः शीतश्चाप्योदनो गुरुः । SS1.46.348cd लघुः सुगन्धिः कफहा विज्ञेयो भृष्टतण्डुलः ॥ SS1.46.349ab स्नेहैर्मांसैः फलैः कन्दैर्वैदलाम्लैश्च संयुताः । SS1.46.349cd गुरुवो बृंहणा बल्या ये च क्षीरोपसाधिताः ॥ SS1.46.350ab सुस्विन्नो निस्तुषो भृष्ट ईषत्सूपो लघुर्हितः । SS1.46.350cd स्विन्नं निष्पीडितं शाकं हितं स्यात् स्नेहसंस्कृतम् ॥ SS1.46.351ab अस्विन्नं स्नेहरहितमपीडितमतो+अन्यथा । SS1.46.351cd मांसं स्वभावतो वृष्यं स्नेहनं बलवर्धनम् ॥ SS1.46.352ab स्नेहगोरसधान्याम्लफलाम्लकटुकैः सह । SS1.46.352cd सिद्धं मांसं हितं बल्यं रोचनं बृंहणं गुरु ॥ SS1.46.353ab तदेव गोरसादानं सुरभिद्रव्यसंस्कृतम् । SS1.46.353cd विद्यात्पित्तकफोद्रेकि बलमांसाग्निवर्धनम् ॥ SS1.46.354ab परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु । SS1.46.354cd रोचनं बलमेधाग्निमांसौजःशुक्रवर्धनम् ॥ SS1.46.355ab तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमिति पाचकाः । SS1.46.355cd परिशुष्कगुणैर्युक्तं वह्नौ पक्वमतो लघु ॥ SS1.46.356ab तदेव शूलिकाप्रोतमङ्गारपरिपाचितम् । SS1.46.356cd ज्ञेयं गुरुतरं किंचित् प्रदिग्धं गुरुपाकतः ॥ SS1.46.357ab उल्लुप्तं भर्जितं पिष्टं प्रतप्तं कन्दुपाचितम् । SS1.46.357cd परिशुष्कं प्रदिग्धं च शूल्यं यच्चान्यदीदृशम् ॥ SS1.46.358ab मांसं यत्तैलसिद्धं तद्वीर्योष्णं पित्तकृद्गुरु । SS1.46.358cd लघ्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम् ॥ SS1.46.359ab अनुष्णवीर्यं पित्तघ्नं मनोज्ञं घृतसाधितम् । SS1.46.359cd प्रीणनः प्राणजननः श्वासकासक्षयापहः ॥ SS1.46.360ab वातपित्तश्रमहरो हृद्यो मांसरसः स्मृतः । SS1.46.360cd स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम् ॥ SS1.46.361ab भग्नविश्लिष्टसन्धीनां कृशानामल्परेतसाम् । SS1.46.361cd आप्यायनः संहननः शुक्रदो बलवर्धनः ॥ SS1.46.362ab स दाडिमयुतो वृष्यः संस्कृतो दोषनाशनः । SS1.46.362cd प्रीणनः सर्वभूतानां विशेषान्मुखशोषिणाम् ॥ SS1.46.363ab क्षुत्तृष्णापहरः श्रेष्ठः सौरावः स्वादुशीतलः । SS1.46.363cd यन्मांसमुद्धृतरसं न तत् पुष्टिबलावहम् ॥ SS1.46.364ab विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् । SS1.46.364cd दीप्ताग्नीनां सदा पथ्यः खानिष्कस्तु परं गुरुः ॥ SS1.46.365ab मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेषितम् । SS1.46.365cd पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् ॥ SS1.46.366ab ऐकध्यं पाचयेत्सम्यग्वेसवार इति स्मृतः । SS1.46.366cd वेसवारो गुरुः स्निग्धो बल्यो वातरुजापहः ॥ SS1.46.367ab कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि । SS1.46.367cd ज्ञेयः पथ्यतमश्चैव मुद्गयूषः कृताकृतः ॥ SS1.46.368ab स तु दाडिममृद्वीकायुक्तः स्याद्रागखाडवः । SS1.46.368cd रिचिष्यो लघुपाकश्च दोषाणां चाविरोधकृत् ॥ SS1.46.369ab मसूरमुद्गगोधूमकुलत्थलवणैः कृतः । SS1.46.369cd कफपित्ताविरोधी स्याद्वातव्यादौ च शस्यते ॥ SS1.46.370ab मृद्वीकादाडिमैर्युक्तः स चाप्युक्तो+अनिलार्दिते । SS1.46.370cd रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते ॥ SS1.46.371ab पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ । SS1.46.371cd पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ ॥ SS1.46.372ab श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् । SS1.46.372cd हन्ति मूलकयूषस्तु कफमेदोगलामयान् । SS1.46.372ef कुलत्थयूषो+अनिलहा श्वासपीनसनाशनः ॥ SS1.46.373ab तूणीप्रतूणीकासार्शोगुल्मोदावर्तनाशनः । SS1.46.373cd दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः ॥ SS1.46.374ab प्राणाग्निजननो मूर्च्छामेदोघ्नः पित्तवातजित् । SS1.46.374cd मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः ॥ SS1.46.375ab यवकोलकुलत्थानां यूषः कण्ठ्यो+अनिलापहः । SS1.46.375cd सर्वधान्यकृतस्तद्वद्बृंहणः प्राणवर्धनः ॥ SS1.46.376ab खडकाम्बलिकौ हृद्यौ तथा वातकफे हितौ । SS1.46.376cd बल्यः कफानिलौ हन्ति दाडिमाम्लो+अग्निदीपनः ॥ SS1.46.377ab दध्यम्लः कफकृद्बल्यः स्निग्धो वातहरो गुरुः । SS1.46.377cd तक्राम्लः पित्तकृत् प्रोक्तो विषरक्तप्रदूषणः ॥ SS1.46.378ab खडाः खडयवाग्वश्च षा(आ.खा)डवाः पानकानि च । SS1.46.378cd एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः ॥ SS1.46.379ab अस्नेहलवणं सर्वमकृतं कटुकैर्विना । SS1.46.379cd विज्ञेयं लवणस्नेहकटुकैः संयुतं कृतम् ॥ SS1.46.380ab अथ गोरसधान्याम्लफलाम्लैरन्वितं च यत् । SS1.46.380cd यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ॥ SS1.46.381ab दधिमस्त्वम्लसिद्धस्तु यूषः काम्बलिकः स्मृतः । SS1.46.381cd तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् ॥ SS1.46.382ab सिण्डाकी च गुरूणि स्युः कफपित्तकराणि च । SS1.46.382cd तद्वच्च वटकान्याहुर्विदाहीनि गुरूणि च ॥ SS1.46.383ab लघवो बृंहणा वृष्या हृद्या रोचनदीपनाः । SS1.46.383cd तृष्णामूर्च्छाभ्रमच्छर्दिश्रमघ्ना रागषाडवाः ॥ SS1.46.384ab रसाला बृंहणी बल्या स्निग्धा वृष्या च रोचनी । SS1.46.384cd स्नेहनं गुडसंयुक्तं हृद्यं दध्यनिलापहम् ॥ SS1.46.385ab सक्तवः सर्पिषा+अभ्यक्ताः शीतवारिपरिप्लुताः । SS1.46.385cd नातिद्रवा नातिसान्द्रा मन्थ इत्युपदिश्यते ॥ SS1.46.386ab मन्थः सद्योबलकरः पिपासाश्रमनाशनः । SS1.46.386cd साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्तनाशनः ॥ SS1.46.387ab शर्करेक्षुरसद्राक्षायुक्तः पित्तविकारनुत् । SS1.46.387cd द्राक्षामधूकसंयुक्तः कफरोगनिबर्हणः ॥ SS1.46.388ab वर्गत्रयेणोपहितो मलदोषानुलोमनः । SS1.46.388cd गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् ॥ SS1.46.389ab तदेव खण्डमृद्वीकाशर्करासहितं पुनः । SS1.46.389cd साम्लं सतीक्ष्णं सहिमं पानकं स्यान्निरत्ययम् ॥ SS1.46.390ab मार्द्वीकं तु श्रमहरं मूर्च्छादाहतृषापहम् । SS1.46.390cd परूषकाणां कोलानां हृद्यं विष्टम्भि पानकम् ॥ SS1.46.391ab द्रव्यसंयोगसंस्कारं ज्ञात्वा मात्रां च सर्वतः । SS1.46.391cd पानकानां यथायोगं गुरुलाघवमादिशेत् ॥ SS1.46.392ab इति कृतान्नवर्गः । SS1.46.392cd वक्ष्याम्यतः परं भक्ष्यान् रसवीर्यविपाकतः ॥ SS1.46.393ab भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धिनः । SS1.46.393cd अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः ॥ SS1.46.394ab तेषां प्राणकरा हृद्या घृतपूराः कफावहाः । SS1.46.394cd वातपित्तहरा वृष्या गुरवो रक्तमांसलाः ॥ SS1.46.395ab बृंहणा गौडिका भक्ष्या गुरवो+अनिलनाशनाः । SS1.46.395cd अदाहिनः पित्तहराः शुक्रलाः कफवर्धनाः ॥ SS1.46.396ab मधुमस्तकसंयावाः पूपा ये ते विशेषतः । SS1.46.396cd गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्जराः ॥ SS1.46.397ab रोचनो दीपनः स्वर्यः पित्तघ्नः पवनापहः । SS1.46.397cd गुरुर्मृष्टतमश्चैव सट्टकः प्राणवर्धनः ॥ SS1.46.398ab हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः । SS1.46.398cd वातापहस्तृप्तिकरो बल्यो विष्यन्दनः स्मृतः ॥ SS1.46.399ab बृंहणा वातपित्तघ्ना भक्ष्या बल्यास्तु सामिताः । SS1.46.399cd हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥ SS1.46.400ab मुद्गादिवेसवाराणां पूर्णा विष्टम्भिनो मताः । SS1.46.400cd वेसवारैः सपिशितैः संपूर्णा गुरुबृंहणाः ॥ SS1.46.401ab पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः । SS1.46.401cd वीर्योष्णाः पैष्टिका भक्ष्याः कफपित्तप्रकोपणाः ॥ SS1.46.402ab विदाहिनो नातिबला गुरवश्च विशेषतः । SS1.46.402cd वैदला लघवो भक्ष्याः कषायाः सृष्तमारुताः ॥ SS1.46.403ab विष्टम्भिनः पित्तसमाः श्लेष्मघ्ना भिन्नवर्चसः । SS1.46.403cd बल्या वृष्यास्तु गुरवो विज्ञेया माषसाधिताः ॥ SS1.46.404ab कूर्चिकाविकृता भक्ष्या गुरवो नातिपित्तलाः । SS1.46.404cd विरूढककृता भक्ष्या गुरवो+अनिलपित्तलाः ॥ SS1.46.405ab विदाहोत्क्लेशजनना रूक्षा दृष्टिप्रदूषणाः । SS1.46.405cd हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः ॥ SS1.46.406ab वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः । SS1.46.406cd विदाहिनस्तैलकृता गुरवः कटुपाकिनः ॥ SS1.46.407ab उष्णा मारुतदृष्टिघ्नाः पित्तलास्त्वक्प्रदूषणाः । SS1.46.407cd फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः ॥ SS1.46.408ab भक्ष्या बल्याश्च गुरवो बृंहणा हृदयप्रियाः । SS1.46.408cd कपालाङ्गारपक्वास्तु लघवो वातकोपनाः ॥ SS1.46.409ab सुपक्वास्तनवश्चैव भूयिष्ठं लघवो मताः । SS1.46.409cd सकिलाटादयो भक्ष्या गुरवः कफवर्धनाः ॥ SS1.46.410ab कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः । SS1.46.410cd उदावर्तहरो वाट्यः कासपीनसमेहनुत् । SS1.46.410ef धानोलुम्बास्तु लघवः कफमेदोविशोषणाः ॥ SS1.46.411ab शक्तवो बृंहणा वृष्यास्तृष्णापित्तकफापहाः । SS1.46.411cd पीताः सद्योबलकरा भेदिनः पवनापहाः ॥ SS1.46.412ab गुर्वी पिण्डी खरा+अत्यर्थं लघ्वी सैव विपर्ययात् । SS1.46.412cd शक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ॥ SS1.46.413ab लाजाश्छर्द्यतिसारघ्ना दीपनाः कफनाशनाः । SS1.46.413cd बल्याः कषायमधुरा लघवस्तृणमलापहाः ॥ SS1.46.414ab तृट्छर्दिदाहघर्मार्तिनुदस्तत्सक्तवो मताः । SS1.46.414cd रक्तपित्तहराश्चैव दाहज्वरविनाशनाः ॥ SS1.46.415ab पृथुका गुरवः स्निग्धा बृंहणाः कफवर्धनाः । SS1.46.415cd बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ॥ SS1.46.416ab संधानकृत्पिष्टमामं ताण्डुलं कृमिमेहनुत् । SS1.46.416cd सुदुर्जरः स्वादुरसो बृंहणस्तण्डुलो नवः । SS1.46.416ef सन्धानकृन्मेहहरः पुराणस्तन्डुलः स्मृतः ॥ SS1.46.417ab द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य तु । SS1.46.417cd यथाकारणमासाद्य भोक्त्ण्णां छन्दतो+अपि वा । SS1.46.417ef अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्दिशेत् ॥ SS1.46.418 अतः सर्वानुपानान्युपदेक्ष्यामः । SS1.46.418ab अम्लेन केचिद्विहता मनुष्या माधुर्ययोगे प्रणयीभवन्ति । SS1.46.418cd तथा+अम्लयोगे मधुरेण तृप्तास्तेषां यथेष्टं प्रवदन्ति पथ्यम् ॥ SS1.46.419ab शीतोष्णतोयासवमद्ययूषफलाम्लधान्याम्लपयोरसानाम् । SS1.46.419cd यस्यानुपानं तु हितं भवेद्यत्तस्मै प्रदेयं त्विह मात्रया तत् ॥ SS1.46.420ab व्याधिं च कालं च विभाव्य धीरैर्द्रव्याणि भोज्यानि च तानि तानि । SS1.46.420cd सर्वानुपानेषु वरं वदन्ति मेध्यं यदम्भः शुचिभाजनस्थम् ॥ SS1.46.421ab लोकस्य जन्मप्रभृति प्रशस्तं तोयात्मकाः सर्वरसाश्च दृष्टाः । SS1.46.421cd सङ्क्षेप एषो+अभिहितो+अनुपानेष्वतः परं विस्तरतो+अभिधास्ये ॥ SS1.46.422ab उष्णोदकानुपानं तु स्नेहानामथ शस्यते । SS1.46.422cd ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ॥ SS1.46.423ab अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम् । SS1.46.423cd शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः ॥ SS1.46.424ab दधिपायसमद्यार्तिविषजुष्टे तथैव च । SS1.46.424cd केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् ॥ SS1.46.425ab पयो मांसरसो वा+अपि शालिमुद्गादिभोजिनाम् । SS1.46.425cd युद्धाध्वातपसन्तापविषमद्यरुजासु च ॥ SS1.46.426ab माषादेरनुपानं तु धान्याम्लं दधिमस्तु वा । SS1.46.426cd मद्यं मद्योचितानां तु सर्वमांसेषु पूजितम् ॥ SS1.46.427ab अमद्यपानामुदकं फलाम्लं वा प्रशस्यते । SS1.46.427cd क्षीरं घर्माध्वभाष्यस्त्रीक्लान्तानाममृतोपमम् ॥ SS1.46.428ab सुरा कृशानां स्थूलानामनुपानं मधूदकम् । SS1.46.428cd निरामयानां चित्रं तु भु(आ.भ)क्तमध्ये प्रकीर्तितम् ॥ SS1.46.429ab स्निग्धोष्णं मारुते पथ्यं कफे रूक्षोष्णमिष्यते । SS1.46.429cd अनुपानं हितं चापि पित्ते मधुरशीतलम् ॥ SS1.46.430ab हितं शोणितपित्तिभ्यः क्षीरमिक्षुरसस्तथा । SS1.46.430cd अर्कशेलुशिरीषाणामासवास्तु विषार्तिषु ॥ SS1.46.431ab अतः परं तु वर्गाणामनुपानं पृठक् पृथक् । SS1.46.431cd प्रवक्ष्याम्यानुपूर्व्येण सर्वेषामेव मे शृणु ॥ SS1.46.432 तत्र पूर्वशस्यजातीनां बदराम्लं वैदलानां धान्याम्लं जङ्घालानां धन्वजानां च पिप्पल्यासवः विष्किराणां कोलबदरासवः प्रतुदानां क्षीरवृक्षासवः गुहाशयानां खर्जूरनालिकेरासवः प्रसहानामश्वगन्धासवः पर्णमृगाणां कृष्णगन्धासवः बिलेशयानां फलसारासवः एकशफानां त्रिफलासवः अनेकशफानां खदिरासवः कूलचराणां शृङ्गाटककशेरुकासवः कोशवासिनां पादिनां च स एव प्लवानामिक्षुरसासवः नादेयानां मत्स्यानां मृणालासवः सामुद्राणां तु मातुलुङ्गासवः अम्लानां फलानां पद्मोत्पलकन्दासवः कषायाणां दाडिमवेत्रासवः मधुराणां त्रिकटुकयुक्तः खण्डासवः तालफलादीनां धन्याम्लं कटुकानां दूर्वानलवेत्रासवः पिप्पल्यादीनां श्वदंष्ट्रावसुकासवः कूष्माण्डादीनां दार्वीकरीरासवः चुच्चुप्रभृतीनां लोध्रासवः जीवन्त्यादीनां त्रिफलासवः कुसुम्भशाकस्य स एव मण्डूकपर्ण्यादीनां महापञ्चमूलासवः तालमस्तकादीनामम्लफलासवः सैन्धवादीनां सुरासव आरनालं च तोयं वा सर्वत्रेति ॥ SS1.46.433 भवन्ति चात्र । SS1.46.433ab सर्वेषामनुपानानां माहेन्द्रं तोयमुत्तमम् । SS1.46.433cd सात्म्यं वा यस्य यत्तोयं तत्तस्मै हितमुच्यते ॥ SS1.46.434ab उष्णं वाते कफे तोयं पित्ते रक्ते च शीतलम् । SS1.46.434cd दोषवद्गुरु वा भुक्तमतिमात्रमथापि वा ॥ SS1.46.435ab यथोक्तेनानुपानेन सुखमन्नं प्रजीर्यति । SS1.46.435cd रोचनम् बृंहणं वृष्यं दोषसंघातभेदनम् ॥ SS1.46.436ab तर्पणं मार्दवकरं श्रमक्लमहरं सुखम् । SS1.46.436cd दीपनं दोषशमनं पिपासाच्छेदनं परम् ॥ SS1.46.437ab बल्यं वर्णकरं सम्यगनुपानं सदोच्यते । SS1.46.437cd तदादौ कर्शयेत्पीतं स्थापयेन्मध्यसेवितम् ॥ SS1.46.438ab पश्चात्पीतं बृंहयति तस्माद्वीक्ष्य प्रयोजयेत् । SS1.46.438cd स्थिरतां गतमक्लिन्नमन्नमद्रवपायिनाम् ॥ SS1.46.439ab भवत्याबाधजननमनुपानमतः पिबेत् । SS1.46.439cd न पिबेच्छ्वासकासार्तो रोगे चाप्यूर्ध्वजत्रुगे ॥ SS1.46.440ab क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः । SS1.46.440cd पीत्वा+अध्वभाष्याध्ययनगेयस्वप्नान्न शीलयेत् ॥ SS1.46.441ab प्रदूष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितम् । SS1.46.441cd स्यन्दाग्निसादच्छर्द्यादीनामयाञ्जनयेद्बहून् ॥ SS1.46.442ab गुरुलाघवचिन्तेयं स्वभावं नातिवर्तते । SS1.46.442cd तथा संस्कारमात्रान्नकालांश्चाप्युत्तरोत्तरम् ॥ SS1.46.443ab मन्दकर्मानलारोग्याः सुकुमाराः सुखोचिताः । SS1.46.443cd जन्तवो ये तु तेषां हि चिन्तेयं परिकीर्त्यते ॥ SS1.46.444ab बलिनः खरभक्ष्या ये ये च दीप्ताग्नयो नराः । SS1.46.444cd कर्मनित्याश्च ये तेषां नावश्यं परिकीर्त्यते ॥ SS1.46.444 इति सर्वानुपानवर्गः । SS1.46.445ab अथाहारविधिं वत्स विस्तरेणाखिलं शृणु । SS1.46.445cd आप्तास्थि(आ.न्वि)तमसंकीर्णं शुचि कार्यं महानसम् ॥ SS1.46.446ab तत्राप्तैर्गुणसंपन्नमन्नं भक्ष्यं सुसंस्कृतम् । SS1.46.446cd शुचौ देशे सुसंगुप्तं समुपस्थापयेद्भिषक् ॥ SS1.46.447ab विषघ्नैरगदैः स्पृष्टं प्रोक्षितं व्यजनोदकैः । SS1.46.447cd सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत् ॥ SS1.46.448ab वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम् । SS1.46.448cd घृतं कार्ष्णायसे देयं पेया देया तु राजते ॥ SS1.46.449ab फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु च । SS1.46.449cd परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ॥ SS1.46.450ab प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् । SS1.46.450cd कट्वराणि खडांश्चैव सर्वान् शैलेषु दापयेत् ॥ SS1.46.451ab दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः । SS1.46.451cd पानीयं पानकं मद्यं मृन्मयेषु प्रदापयेत् ॥ SS1.46.452ab काचस्फटिकपात्रेषु शीतलेषु शुभेषु च । SS1.46.452cd दद्याद्वैदूर्यचित्रेषु{O.paatreSu} रागषाडवसट्टकान् ॥ SS1.46.453ab पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे । SS1.46.453cd सूदः सूपउदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ॥ SS1.46.454ab फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च । SS1.46.454cd तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ॥ SS1.46.455ab प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः । SS1.46.455cd खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ॥ SS1.46.456ab सर्वान् गुडविकारांश्च रागषाडवसट्टकान् । SS1.46.456cd पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ॥ SS1.46.457ab एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् । SS1.46.457cd भोक्तारं विजने रम्ये निःसंपाते शुभे शुचौ ॥ SS1.46.458ab सुगन्धपुष्परचिते समे देशे+अथ भोजयेत् । SS1.46.458cd विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टै रसादिभिः ॥ SS1.46.459ab मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् । SS1.46.459cd पूर्वं मधुरमश्नीयान्मध्ये+अम्ललवणौ रसौ ॥ SS1.46.460ab पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् । SS1.46.460cd आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ॥ SS1.46.461ab ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततः परम् । SS1.46.461cd घनं पूर्वं समश्नीयात् केचिदाहुर्विपर्ययम् ॥ SS1.46.462ab आदावन्ते च मध्ये च भोजनस्य तु शस्यते । SS1.46.462cd निरत्ययं दोषहरं फलेष्वामलकं नृणाम् ॥ SS1.46.463ab मृणालबिसशालूककन्देक्षुप्रभृतीनि च । SS1.46.463cd पूर्वं योज्यानि भिषजा न तु भुक्ते कदाचन ॥ SS1.46.464ab सुखमुच्चैः समासीनः समदेहो+अन्नतत्परः । SS1.46.464cd काले सात्म्यं लघु स्निग्धं क्षिप्रमुष्णं द्रवोत्तरम् ॥ SS1.46.465ab बुभुक्षितो+अन्नमश्नीयान्मात्रावद्विदितागमः । SS1.46.465cd काले भुक्तं प्रीणयति सात्म्यमन्नं न बाधते ॥ SS1.46.466ab लघु शीघ्रं व्रजेत् पाकं स्निग्धोष्णं बलवह्निदम् । SS1.46.466cd क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम् ॥ SS1.46.467ab सुखं जीर्यति मात्रावद्धातुसाम्यं करोति च । SS1.46.467cd अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ॥ SS1.46.468ab तेषु तत्प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु । SS1.46.468cd येषु चापि भवेयुश्च दिवसा भृशमायताः ॥ SS1.46.469ab तेषु तत्कालविहितमपराह्णे प्रशस्यते । SS1.46.469cd रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ॥ SS1.46.470ab कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम् । SS1.46.470cd नाप्राप्तातीतकालं वा हीनाधिकमथापि वा ॥ SS1.46.471ab अप्राप्तकालं भुञ्जानः शरीरे ह्यलघौ नरः । SS1.46.471cd तांस्तान् व्याधीनवाप्नोति मरणा वा नि(आ.वि)यच्छति ॥ SS1.46.472ab अतीतकालं भुञ्जानो वायुनोपहते+अनले । SS1.46.472cd कृच्छ्राद्विपच्यते भुक्तं द्वितीतं च न काङ्क्षति ॥ SS1.46.473ab हीनमात्रमसन्तोषं करोति च बलक्षयम् । SS1.46.473cd आलस्यगौरवाटोपसादांश्च कुरुते+अधिकम् ॥ SS1.46.474ab तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम् । SS1.46.474cd यथोक्तगुणसंपन्नमुपसेवेत भोजनम् ॥ SS1.46.475ab विभज्य दोषकालादीन् कालयोरुभयोरपि । SS1.46.475cd अचोक्षं दुष्टमुत्सृष्टं पाषाणतृणलोष्टवत् ॥ SS1.46.476ab द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत् । SS1.46.476cd चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः ॥ SS1.46.477ab अशान्तमुपदग्धं च तथा स्वादु न लक्ष्यते । SS1.46.477cd यद्यत् स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम् ॥ SS1.46.478ab प्रक्षालयेदद्भिरास्यं भुञ्जानस्य मुहुर्मुहुः । SS1.46.478cd विशुद्धरसने तस्मै रोचते+अन्नमपूर्ववत् ॥ SS1.46.479ab स्वादुना तस्य रसनं प्रथमेनातितर्पितम् । SS1.46.479cd न तथा स्वादयेदन्यत्तस्मात् प्रक्षाल्यमन्तरा ॥ SS1.46.480ab सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम् । SS1.46.480cd स्वादु संजनयत्यन्नमस्वादु च विपर्ययम् ॥ SS1.46.481ab भुक्त्वा+अपि यत् प्रार्थयते भूयस्तत् स्वादु भोजनम् । SS1.46.481cd अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् ॥ SS1.46.482ab दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः । SS1.46.482cd कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् ॥ SS1.46.483ab जीर्णे+अन्ने वर्धते वायुर्विदग्धे पित्तमेव तु । SS1.46.483cd भुक्तमात्रे कफश्चापि तस्माद्भुक्तेरितं कफम् ॥ SS1.46.484ab धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः । SS1.46.484cd पूगकङ्कोलकर्पूरलवङ्गसुमनःफलैः ॥ SS1.46.485ab फलैः कटुकषायैर्वा मुखवैशद्यकारकैः । SS1.46.485cd ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ॥ SS1.46.486ab भुक्त्वा राजवदासीत यावदन्नक्लमो गतः । SS1.46.486cd ततः पादशतं गत्वा वामपार्श्वेन संविशेत् ॥ SS1.46.487ab शब्दरूपरसान् गन्धान् स्पर्शांश्च मनसः प्रियान् । SS1.46.487cd भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ॥ SS1.46.488ab शब्दरूपरसाः स्पर्शा गन्धाश्चापि जुगुप्सिताः । SS1.46.488cd अशुच्यन्नं तथा भुक्तमतिहास्यं च वामयेत् ॥ SS1.46.489ab शयनं चासनं चापि नेच्छेद्वा+अपि द्रवोत्तरम् । SS1.46.489cd नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ॥ SS1.46.490ab न चैकरससेवायां प्रसज्येत कदाचन । SS1.46.490cd शाकावरान्नभूयिष्ठमम्लं च न समाचरेत् ॥ SS1.46.491ab एकैकशः समस्तान् वा नाध्य(आ.त्य)श्नीयाद्रसान् सदा । SS1.46.491cd प्राग्भुक्ते त्वविविक्ते+अग्नौ द्विरन्नं न समाचरेत् ॥ SS1.46.492ab पूर्वभुक्ते विदग्धे+अन्ने भुञ्जानो हन्ति पावकम् । SS1.46.492cd मात्रागुरुं परिहरेदाहारं द्रव्यतश्च यः ॥ SS1.46.493ab पिष्टान्नं नैव भुञ्जीत मात्रया वा बुभुक्षितः । SS1.46.493cd द्विगुणं च पिबेत्तोयं सुखं सम्यक् प्रजीर्यति । SS1.46.493ef पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् ॥ SS1.46.494ab गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते । SS1.46.494cd द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते ॥ SS1.46.495ab द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते । SS1.46.495cd विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ॥ SS1.46.496ab पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति । SS1.46.496cd स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति ॥ SS1.46.497ab विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते । SS1.46.497cd शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् ॥ SS1.46.498ab आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः । SS1.46.498cd अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ॥ SS1.46.499ab अत्यम्बुपानाद्विषमाशनाद्वा सन्धारणात् स्वप्नविपर्ययाच्च । SS1.46.499cd काले+अपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ॥ SS1.46.500ab ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन रुग्दैन्यनिपीडितेन । SS1.46.500cd प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ॥ SS1.46.501ab माधुरुयमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमम्लभावम् । SS1.46.501cd किंचिद्विपक्वं भृशतोदशूलं विष्टब्धमान(आ.ब)द्धविरुद्धवातम् ॥ SS1.46.502ab उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य । SS1.46.502cd रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् ॥ SS1.46.503ab मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः । SS1.46.503cd उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः ॥ SS1.46.504ab तत्रामे लङ्घनं कार्यं विदग्धे वमनं हितम् । SS1.46.504cd विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ॥ SS1.46.505ab वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना । SS1.46.505cd कार्यं चानशनं तावद्यावन्न प्रकृतिं भजेत् ॥ SS1.46.506ab लघुकायमतश्चैनं लङ्घनैः समुपाचरेत् । SS1.46.506cd यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ॥ SS1.46.507ab हिताहितोपसंयुक्तमन्नं समशनं स्मृतम् । SS1.46.507cd बहु स्तोकमकाले वा विज्ञेयं विषमाशनम् ॥ SS1.46.508ab अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते । SS1.46.508cd त्रयमेतन्निहन्त्याशु बहून्व्याधीन्करोति वा ॥ SS1.46.509ab अन्नं विदघ्दम् हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति । SS1.46.509cd तद्ध्यस्य शैन्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ॥ SS1.46.510ab विदह्यते यस्य तु भुक्तमात्रे(आ.त्रं) दह्यत हृत्कोष्ठगलं च यस्य । SS1.46.510cd द्राक्षाभयां माक्षिकसम्प्रयुक्तां लीढ्वा+अभयां वा स सुखं लभेत ॥ SS1.46.511ab भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनो+अन्नकाले । SS1.46.511cd प्रातः सशुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितं हितार्थी ॥ SS1.46.512ab स्वल्पं यदा दोषविबद्धमां लीनं न तेजःपथमावृणोति । SS1.46.512cd भवत्यजीर्णे+अपि तदा बुभुक्षा सा मन्दबुद्धिं विषवन्निहन्ति ॥ SS1.46.513ab अत ऊर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम् । SS1.46.513cd कर्मभिस्त्वनुमीयते नानाद्रव्याश्रया गुणाः ॥ SS1.46.514ab ह्लादनः स्तम्भनः शीतो मूर्च्छातृट्स्वेददाहजित् । SS1.46.514cd उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः ॥ SS1.46.515ab स्नेहमार्दवकृत्स्निग्धो बलवर्णकरस्तथा । SS1.46.515cd रूक्षस्तद्विपरीतः स्याद्विशेषात्स्तम्भनः खरः ॥ SS1.46.516ab पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः । SS1.46.516cd विशदो विपरीतो+अस्मात् क्लेदाचूषणरोपणः ॥ SS1.46.517ab दाहपाककरस्तीक्ष्णः स्रावणो मृदुरन्यथा । SS1.46.517cd सादोपलेपबलकृद्गुरुस्तर्पणबृंहणः ॥ SS1.46.518ab लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा । SS1.46.518cd दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषाणैः ॥ SS1.46.519ab दशैवान्यान् प्रवक्ष्यामि द्रवादींस्तान्निबोध मे । SS1.46.519cd द्रवः प्रक्लेदनः सान्द्रः स्थूलः स्याद्बन्धकारकः । SS1.46.519ef श्लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो विशदो यथा ॥ SS1.46.520ab सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः । SS1.46.520cd दुर्गन्धो विपरीतो+अस्माद्धृल्लासारुचिकारकः ॥ SS1.46.521ab सरो+अनुलोमनः प्रोक्तो मन्दो यात्राकरः स्मृतः । SS1.46.521cd व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते ॥ SS1.46.522ab विकासी विकसन्नेवं धातुबन्धान् विमोक्षयेत् । SS1.46.522cd आशुकारी तथा+आशुत्वाद्धावत्यम्भसि तैलवत् ॥ SS1.46.523ab सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः । SS1.46.523cd गुणा विंशतिरित्येवं यथावत्परिकीर्तिताः ॥ SS1.46.524ab संप्रवक्ष्याम्यतश्चोर्ध्वमाहारगतिनिश्चयम् । SS1.46.524cd पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः । SS1.46.524ef विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्धयेत् ॥ SS1.46.525ab अविदग्धः कफं पित्तं विदग्धः पवनं पुनः । SS1.46.525cd सम्यग्विपक्वो निःसार आहारः परिबृंहयेत् ॥ SS1.46.526ab विण्मूत्रमाहारमलः सारः प्रागीरितो रसः । SS1.46.526cd स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ॥ SS1.46.527ab कफः पित्तं मलः खेषु स्वेदः स्यान्नखरोम च । SS1.46.527cd नेत्रविट् त्वक्षु च स्नेहो धातूनां क्रमशो मलाः ॥ SS1.46.528ab दिवा विबुद्धे हृदये जाग्रतः पुण्डरीकवत् । SS1.46.528cd अन्नमक्लिन्नधातुत्वादजीर्णे+अपि हितं निशि ॥ SS1.46.529ab हृदि सम्मीलिते रात्रौ प्रसुप्तस्य विशेषतः । SS1.46.529cd क्लिन्नविस्रस्तधातुत्वादजीर्णे न हितं दिवा ॥ SS1.46.530ab इमं विधिं यो+अनुमतं महामुनेर्नृपर्षिमुख्यस्य पठेद्धि यत्नतः । SS1.46.530cd स भूमिपालाय विधातुमौषधं महात्मनां चार्हति सूरिसत्तमः ॥ SS1.46 इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां सूत्रस्थाने षट्चत्वारिंशत्तमो+अध्यायः । SS1 समाप्तं चेदं सूत्रस्थानम् ।