CarakasaMhitaa कल्पस्थानम्/ प्रथमो+अध्यायः/ CS7.1.1/ अथातो मदनकल्पं व्याख्यास्यामः॥ CS7.1.2/ इति ह स्माह भगवानात्रेयः॥ CS7.1.3/ अथ खलु &वमनविरेचनार्ह्तं वमनविरेचनद्रव्याणां सुखोपभोगतमैः सहान्यैर्द्रव्यैर्विविधैः कल्पनार्थं - भेदार्थं विभागार्थं &चेत्यर्थः, तद्योगानां च क्रियाविधेः सुखोपायस्य सम्यगुपकल्पनार्थं कल्पस्थानमुपदेक्ष्यामो+अग्निवेश!॥ CS7.1.4/ तत्र दोषहरणमूर्ध्वभागं वमनसंज्ञकम्, अधोभागं विरेचनसंज्ञकम्; उभयं वा शरीरमलविरेचनाद्विरेचनसंज्ञां लभते॥ CS7.1.5/ तत्रोष्ण-तीक्ष्ण-सूक्ष्म-व्यवायि-विकाशीन्यौषधानि स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य स्थूलाणुस्रोतोभ्यः केवलं शरीरगतं दोषसंघातमाग्नेयत्वाद् विष्यन्दयन्ति, तैक्ष्ण्याद् विच्छिन्दन्ति, स विच्छिन्नः &परिप्लवन् स्नेहभाविते काये स्नेहाक्तभाजनस्थमिव क्षौद्रमसज्जन्नणुप्रवणभावादामाशयमागम्योदानप्रणुन्नो+अग्निवाय्वात्मकत्वादूर्ध्वभागप्रभावादौषधस्योर्ध्वमुत्क्षिप्यते, सलिलपृथिव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः प्रवर्तते, उभयतश्चोभयगुणत्वात्/ इति लक्षणोद्देशः॥ CS7.1.6/ तत्र फल-जीमूतकेक्ष्वाकु-धामार्गव-कुटज-कृतवेधनानां, श्यामा-त्रिवृच्चतुरङ्गुल-तिल्वक-महावृक्ष-सप्तला-शाङ्खिनी-दन्ती-द्रवन्तीनां च, नानाविधदेशकालसंभवास्वाद-रस-वीर्य-विपाक-&प्रभावग्रहणाद् देह-दोष-प्रकृति-वयो-बलाग्नि-भक्ति-सात्म्य-रोगावस्थादीनां &नानाप्रभाववत्त्वाच्च, विचित्रगन्ध-वर्ण-रस-&स्पर्शानामुपयोगसुखार्थमसंख्येयसंयोगानामपि च सतां द्रव्याणां विकल्पमार्गोपदर्शनार्थं षड्विरेचनयोगशतानि व्याख्यास्यामः॥ CS7.1.7/ तानि तु द्रव्याणि देश-काल-गुण-भाजन-संपद्वीर्यबलाधानात् क्रियासमर्थतमानि भवन्ति॥ CS7.1.8/ त्रिविधः खलु देशः-जाङ्गलः, आनूपः, साधारणश्चेति/ तत्र जाङ्गलः पर्याकाशभूयिष्ठः, तरुभिरपिच कदर-खदिरासनाश्वकर्ण-धव-तिनिश-शल्लकीसाल-सोमवल्क-बदरी-तिन्दुकाश्वत्थ-वटामलकीव-नगहनः, अनेकशमी-ककुभ-शिंशपाप्रायः, स्थिरशुष्कपवनबलविधूयमानप्रवृत्यत्तरुणविटपः, प्रततमृगतृष्णिकोपगूढतनुखरपरुषसिकताशर्कराबहुलः, लावतित्तिरिचकोरानुचरितभूमिभागः, वातपित्तबहुलः, स्थिरकठिनमनुष्यप्रायो ज्ञेयः; अथानूपो हिन्तालतमालनारिकेलकदलीवनगहनः, सरित्समुद्रपर्यन्तप्रायः, शिशिरपवनबहुलः, वञ्जुलवानीरोपणोभिततीराभिः सरिद्भिरुपगतभूमिभागः, क्षितिधरनिकुञ्जोपशोभितः, मन्दपवनानुवीजितक्षितिरुहगहनः, अनेकवनराजीपुष्पितवनगहनभूमिभागः, स्निग्धतरुप्रतानोपगूढः, हंस-चक्रवाक-बलाका-नन्दीमुख-पुण्डरीक-कादम्ब-&मद्गु-भृङ्गराज-शतपत्र-मत्तकोकिलानुनादिततरुविटपः, सुकुमारपुरुषः, पवनकफप्रायो ज्ञेयः; अनयोरेव द्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृगगणयुतः स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुषः साधारणो ज्ञेयः॥ CS7.1.9/ तत्र देशे साधारणे जाङ्गले वा यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशान-चैत्य-देवयजनागार-सभा-श्वभ्राराम-वल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमधुरमृत्तिके वा मृदावफालकृष्टे+अनुपहते+अन्यैर्बलवत्तरैर्द्रुमैरौषधानि जातानि प्रशस्यन्ते॥ CS7.1.10/ तत्र यानि &कालजातान्युपागतसंपूर्णप्रमाण-रसवीर्य-गन्धानि कालातपाग्निसलिलपवनजन्तुभिरनुपहतगन्ध-वर्ण-रस-स्पर्श-प्रभावाणि प्रत्यग्राण्युदीच्यां दिशि स्थितानि; तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यं, ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानां, शरदि त्वक्कन्दक्षीराणि, हेमन्ते साराणि, यथर्तु पुष्पफलमिति; मङ्गलाचारः कल्याणवृत्तः शुचिः शुक्लवासाः संपूज्य देवता अश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्॥ CS7.1.11/ गृहीत्वा &चानुरूपगुणवद्भाजनस्थान्यागारेषु प्रागुदग्द्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्सु, अग्नि-सलिलोपस्वेद-धूम-रजो-मूषक-चतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत्॥ CS7.1.12/ तानि च यथादोषं प्रयुञ्जीत सुरा-सौवीरक-तुषोदक-मैरेय-मेदक-&धान्याम्ल-फलाम्ल-दध्यम्लादिभिर्वाते, &मृद्वीकामलक-मधु-मधुक-परूषक-फाणित-क्षीरादिभिः पित्ते, श्लेष्मणि तु मधु-मूत्र-कषायादिभिर्भावितान्यालोडितानि च; इत्युद्देशः/ तं विस्तरेण द्रव्य-देह-दोष-&सात्म्यादीनि प्रविभज्य व्याख्यास्यामः॥ CS7.1.13/ वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षते, अनपायित्वात्/ तानि &वसन्तग्रीष्मयोरन्तरे पुष्याश्वयुग्भ्यां मृगशिरसा वा गृह्णीयान्मैत्रे मुहूर्ते/ यानि पक्वान्यकाणान्यहरितानि पाण्डून्यक्रिमीण्यपूतीन्यजन्तुजग्धान्यह्रस्वानि; तानि &प्रमृज्य, कुशपुटे बद्ध्वा, गोमयेनालिप्य, यवतु(बु)षमाषशालिकुलत्थ-&मुद्गपलानामन्यतमे निदध्यादष्टरात्रम्/ अत ऊर्ध्वं मृदूभूतानि मध्विष्टगन्धान्युद्धृत्य शोषयेत्/ सुशुष्काणां &फलपिप्पलीरुद्धरेत्/ तासां घृतदधिमधुपललविमृदितानां पुनः शुष्काणां नवं कलशं सुप्रमृष्टवालुकमरजस्कमाकण्ठं पूरयित्वा स्ववच्छन्नं स्वनुगुप्तं &शिक्येष्वासज्य सम्यक् स्थापयेत्॥ CS7.1.14/ अथ च्छर्दनीयमातुरं द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति ग्राम्यानूपउदकमांसरसक्षीर-दधि-माष-तिल-शाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्णे कृतबलिहोममङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वा घृतमात्रां पीतवन्तं, तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदार-कर्बुदार-नीप-विदुल-बिम्बी-शणपुष्पी-सदापुष्पी-प्रत्यक्पुष्पी-कषायाणामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तं सुखोष्णं कृत्वा पूर्णं शरावं मन्त्रेणानेनाभिमन्त्रयेत्--- `औं ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः/ ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते॥ रसायनमिवर्षीणां देवानाममृतं यथा/ सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते॥' इत्येवमभिमन्त्र्योदङ्मुखं प्राङ्मुखं वा++आतुरं पाययेच्छ्लेष्मज्वरगुल्मप्रतिश्यायार्तं विशेषेण पुनः पुनरापित्तागमनात्, तेन साधु वमति; हीनवेगं तु पिप्पल्यामलक-सर्षप-वचाकल्कलवणोष्णोदकैः पुनः पुनः प्रवर्तयेदापित्तदर्शनात्/ इत्येष सर्वश्छर्दनयोगविधिः॥ CS7.1.15/ सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात्/ न चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य, अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च// CS7.1.16/ फलपिप्पलीनां द्वौ द्वौ भागौ कोचिदारादिकषायेण त्रिःसप्तकृत्वः स्रावयेत्, तेन रसेन तृतीयं भागं पिष्ट्वा मात्रां हरीतकीभिर्बिभीतकैरामलैर्वा तुल्यां वर्तयेत्, तासामेकां द्वे वा पूर्वोक्तानां कषायाणामन्यतमस्याञ्जलिमात्रेण विमृद्य बलवच्छ्लेष्मप्रसेकग्रन्थिज्वरोदरारुचिषु पाययेदिति समानं पूर्वेण// CS7.1.17/ फलपिप्पलीक्षीरं, तेन वा क्षीरयवागूमधोभागे रक्तपित्ते हृद्दाहे च; तज्जस्य वा दध्न उत्तरकं कफच्छर्दितमक-&प्रसेकेषु; तस्य वा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरःकण्ठहृदये च तनुकफोपदिग्धे, इति समानं पूर्वेण// CS7.1.18/ फलपिप्पलीशृतक्षीरान्नवनीतमुत्पन्नं फलादिकल्ककषायसिद्धं कफाभिभूताग्निं &विशुष्यद्देहं च मात्रया पाययेदिति समानं पूर्वेण// CS7.1.19/ फलपिप्पलीनां फलादिकषायेण त्रिःसप्तकृत्वः सुपरिभावितेन पुष्परजःप्रकाशेन चूर्णेन सरसि &संजातं बृहत्सरोरुहं सायाह्ने+अवचूर्णयेत्, तद्रात्रिव्युषितं प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृसरक्षीरयवागूनामन्यतमं सैन्धवगुडफाणितयुक्तमाकण्ठं पीतवन्तमाघ्रापयेत् सुकुमारमुत्क्लिष्टपित्तकफमौषधद्वेषिणमिति समानं पूर्वेण// CS7.1.20/ फलपिप्पलीनां &भल्लातकविधिपरिस्रुतं स्वरसं पक्त्वा फाणितीभूतमातन्तुलीभावाल्लेहयेत्; आतपशुष्कं वा चूर्णीकृतं जीमूतकादिकषायेण पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण// CS7.1.21/ फलपिप्पलीचूर्णानि पूर्ववत् &फलादीनां षण्णामन्यतमकषायस्रुतानि वर्तिक्रियाः &फलादिकषायोपसर्जनाः पेया इति समानं पूर्वेण// CS7.1.22/ &फलपिप्पलीनामारग्वध-वृक्षक-स्वादुकण्टक-पाठा-पाटला-शार्ङ्गेष्टा-मूर्वा-सप्तपर्ण-नक्तमाल-पिचुमर्द-पटोल-सुषवी-गुडूची-सोमवल्क-द्वीपिकानां पिप्पली-पिप्पलीमूल-हस्तिपिप्पली-चित्रक-शृङ्गवेराणां चान्यतमकषायेण सिद्धो लेह इति समानं पूर्वेण// CS7.1.23/ फलपिप्पलीष्वेला-हरेणुका-शतपुष्पा-कुस्तुम्बुरु-तगर-कुष्ठ-त्वक्-चोरक-मरुबकागुरु-गुग्गुल्वेलवालुक-श्रीवेष्टक-परिपेलव-मांसी-शैलेयक-स्थौणेयक-सरल-पारावतपद्यशोकरोहिणीनां विंशतेरन्यतमस्य कषायेण साधितोत्कारिका उत्कारिकाकल्पेन, मोदका वा मोदककल्पेन, यथादोषरोगभक्ति प्रयोज्या इति समानं पूर्वेण// CS7.1.24/ फलपिप्पलीस्वरसकषायपरिभावितानि तिलशालितण्डुलपिष्टानि तत्क्षायोपसर्जनानि शष्कुलीकल्पेन वा शाष्कुल्यः, पूपकल्पेन वा पूपाः, इति समानं पूर्वेण// CS7.1.25/ एतेनैव च कल्पेन सुमुख-सुरस-कुठेरक-काण्डीर-कालमालक-पर्णासक-क्षवक-फणिज्झक-गृञ्जन-कासमर्द-भृङ्गराजानां पोटेक्षुवालिका-कालङ्कतक-दण्डैरकाणां चान्यतमस्य कषायेण कारयेत्॥ CS7.1.26/ तथा बदरषाडव-राग-लेह-मोदकोत्कारिका-तर्पण-पानक-मांसरस-यूष-&मद्यानां मदनफलान्यन्यतमेनोपसृज्य यथादोषरोगभक्ति दद्यात्; तैः साधुवमतीति॥ CS7.1.27/ मदनः करहाटश्च राठः पिण्डीतकः फलम्/ श्वसनश्चेति पर्यायैरुच्यते तस्य कल्पना॥ CS7.1.28/ तत्र श्लोकाः--- नव योगाः कषायेषु, &मात्रास्वष्टौ, पयोघृते/ पञ्च, फाणितचूर्णे द्वौ घ्रेये, वर्तिक्रियासु षट्॥ CS7.1.29/ विंशतिर्विंशतिर्लेहमोदकोत्कारिकासु च/ शष्कुलीपूपयोश्चोक्ता योगाः षोडश षोडश// CS7.1.30/ दशान्ये षाडवाद्येषु त्रयस्त्रिंशदिदं शतम्/ योगानां विधिवद्दिष्टं फलकल्पे महर्षिणा॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने मदनकल्पो नाम प्रथमो+अध्यायः//1॥ द्वितीयो+अध्यायः/ CS7.2.1/ अथातो जीमूतककल्पं व्याख्यास्यामः॥ CS7.2.2/ इति ह स्माह भगवानात्रेयः॥ CS7.2.3/ कल्पं जीमूतकस्येमं फलपुष्पाश्रयं शृणु/ गरागरी च वेणी च तथा स्याद्देवताडकः॥ CS7.2.4/ जीमूतकं त्रिदोषघ्नं यथास्वौषधकल्पितम्/ प्रयोक्तव्यं ज्वरश्वासहिक्काद्येष्वामयेषु च// CS7.2.5/ यथोक्तगुणयुक्तानां देशजानां यथाविधि/ &पयः पुष्पे+अस्य, निर्वृत्ते फले पेया पयस्कृता॥ [&`पयादिकल्पितं च' इति पा-] CS7.2.6/ लोमशे क्षीरसंतानं, दध्युत्तरमलोमशे/ शृते पयसि दध्यम्लं &जातं हरितपाण्डुके॥ CS7.2.7/ जीर्णानां च सुशुष्काणां न्यस्तानां भाजने शुचौ/ चूर्णस्य पयसा शुक्तिं वातपित्तार्दितः पिबेत्॥ CS7.2.8/ आसुत्य च सुरामण्डे मृदित्वा प्रस्रुतं पिबेत्/ कफजे+अरोचके कासे पाण्डुरोगे सयक्ष्मणि॥ CS7.2.9/ द्वे चापोथ्याथवा त्रीणि &गुडूच्या मधुकस्य वा/ [&`गुडूच्यामलकस्य वा' इति पा-] कोविदारादिकानां वा निम्बस्य कुटजस्य वा॥ CS7.2.10/ कषायेष्वासुतं पूत्वा तेनैव विधिना पिबेत्/ अथवा++आरग्वधादीनां सप्तानां पूर्ववत् पिबेत्॥ CS7.2.11/ &एकैकस्य कषायेण पित्तश्लेष्मज्वरार्दितः/ [&`एकैकशः' इति पा-] मात्राः &स्युः फलवच्चाष्टाउ कोलमात्रास्तु ता मताः॥ [&`वर्तयः' इति पा-] CS7.2.12/ जीवकर्षभकेक्षूणां शतावर्या रसेन वा/ पित्तश्लेष्मज्वरे दद्याद्वातपित्तज्वरे+अथवा॥ CS7.2.13/ तथा जीमूतकक्षीरात् समुत्पन्नं पचेद्घृतम्/ फलादीनां कषायेण श्रेष्ठं तद्वमनं मतम्॥ CS7.2.14/ तत्र श्लोकौ--- षट् क्षीरे &मदिरामण्डे एको द्वादश चापरे/ सप्त चारग्वधादीनां कषाये+अष्टौ च वर्तिषु॥ CS7.2.15/ जीवकादिषु चत्वारो घृतं चैकं प्रकीर्तितम्/ कल्पे जीमूतकानां &च योगास्त्रिंशन्नवाधिकाः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने जीमूतककल्पो नाम द्वितीयो+अध्यायः//2॥ तृतीयो+अध्यायः/ CS7.3.1/ अथात इक्ष्वाकुकल्पं व्याख्यास्यामः॥ CS7.3.2/ इति ह स्माह भगवानात्रेयः॥ CS7.3.3/ सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते/ &लम्बा+अथ कटुकालाबूस्तुम्बी पिण्डफला तथा॥ CS7.3.4/ इक्ष्वाकुः फलिनी चैव प्रोच्यते तस्य कल्पना/ कासश्वासविषच्छर्दिज्वरार्ते कफकर्षिते॥ CS7.3.5/ प्रताम्यति नरे चैव वमनार्थं तदिष्यते/ अपुष्पस्य प्रवालानां मुष्टिं प्रादेशसंमितम्॥ CS7.3.6/ क्षीरप्रस्थे शृतं दद्यात् पित्तोद्रिक्ते कफज्वरे/ पुष्पादिषु च चत्वारः क्षीरे जीमूतके यथा॥ CS7.3.7/ योगा हरितपाण्डूनां सुरामण्डेन पञ्चमः/ फलस्वरसभागं च त्रिगुणक्षीरसाधितम्॥ CS7.3.8/ उरःस्थिते कफे दद्यात् स्वरभेदे च पीनसे/ जीर्णे मध्योद्धृते &क्षीरं प्रक्षिपेत्तद्यदा दधि॥ CS7.3.9/ जातं स्यात् सकफे कासे श्वासे वम्यां च तत् पिबेत्/ अजाक्षीरेण बीजानि &भावयेत् पाययेत च// CS7.3.10/ विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च/ मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दितः॥ CS7.3.11/ तेन तक्रं विपक्वं वा सक्षौद्रलवणं पिबेत्/ तुम्ब्या फलरसैः शुष्कैः सपुष्पैरवचूर्णितम्॥ CS7.3.12/ छर्दयेन्माल्यमाघ्राय गन्धसंपत्सुखोचितः/ भक्षयेत् फलमध्यं वा गुडेन पललेन च// CS7.3.13/ इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ववद्घृतम्/ पञ्चाशद्दशवृद्धानि फलादीनां यथोत्तरम्॥ CS7.3.14/ पिबेद्विमृद्य बीजानि कषायेष्वाशतं पृथक्/ यष्ट्याह्वकोविदाराद्यैर्मुष्टिमन्तर्नखं पिबेत्॥ CS7.3.15/ कषायैः &कोविदाराद्यैर्मात्राश्च फलवत् स्मृताः/ बिल्वमूलकषायेण तुम्बीबीजाञ्जलिं पचेत्॥ CS7.3.16/ पूतस्यास्य त्रयो &भागाश्चतुर्थः फाणितस्य तु/ सघृतो बीजभागश्च &पिष्टानर्धांशिकांस्तथा॥ CS7.3.17/ महाजालिनिजीमूतकृतवेधनवत्सकान्/ तं लेहं साधयेद्दर्व्या घट्टयन्मृदुना+अग्निना॥ CS7.3.18/ यावत् स्यात्तन्तुमत्तोये पतितं तु न शीर्यते/ तं लिहन्मात्रया &लेहं प्रमथ्यां च पिबेदनु॥ CS7.3.19/ कल्प एषो+अग्निमन्थादौ चतुष्के पृथगुच्यते/ शक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः॥ CS7.3.20/ कफजे+अथ ज्वरे कासे कण्ठरोगेष्वरोचके/ गुल्मे &मेहे प्रसेके च कल्कं मांसरसैः पिबेत्/ नरः साधु वमत्येवं न च दौर्बल्यमश्नुते॥ CS7.3.21/ तत्र श्लोकाः--- पयस्यष्टौ सुरामण्ड-मस्तु-तक्रेषु च त्रयः/ घ्रेयं सपललं तैलं वर्धमानाः फलेषु षट्॥ CS7.3.22/ घृतमेकं कषायेषु नवान्ये मधुकादिषु/ अष्टौ वर्तिक्रिया लेहाः पञ्च &मन्थो रसस्तथा॥ CS7.3.23/ योगा &इक्ष्वाकुकल्पे ते चत्वारिंशच्च पञ्च च/ उक्ता महर्षिणा सम्यक् प्रजानां हितकाम्यया॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने इक्ष्वाकुकल्पो नाम तृतीयो+अध्यायः//3॥ चतुर्थो+अध्यायः/ CS7.4.1/ अथातो धामार्गवकल्पं व्याख्यास्यामः॥ CS7.4.2/ इति ह स्माह भगवानात्रेयः॥ CS7.4.3/ कर्कोटकी &कोठफला महाजालिनिरेव च/ धामार्गवस्य पर्याया राजकोशातकी तथा॥ CS7.4.4/ गरे गुल्मोदरे कासे वाते श्लेष्माशयस्थिते/ कफे च कण्ठवक्त्रस्थे कफसंचयजेषु च// CS7.4.5/ &रोगेष्वेषु प्रयोज्यं स्यात् स्थिराश्च गुरवश्च ये/ फलं पुष्पं प्रवालं च विधिना तस्य संहरेत्॥ CS7.4.6/ प्रवालस्वरसं शुष्कं कृत्वा &च गुलिकाः पृथक्/ कोविदारादिभिः पेयाः कषायैर्मधुकस्य च// CS7.4.7/ पुष्पादिषु &पयोयोगाश्चत्वारः पञ्चमी सुरा/ पूर्ववत् जीर्णशुष्काणामतः कल्पः प्रवक्ष्यते॥ CS7.4.8/ मधुकस्य कषायेण बीजलण्ठोद्धृतं फलम्/ सगुडं व्युषितं रात्रिं कोविदारादिभिस्तथा॥ CS7.4.9/ दद्याद्गुल्मोदरार्तेभ्यो ये चाप्यन्ये कफामयाः/ दद्यादन्नेन संयुक्तं छर्दिहृद्रोगशान्तये॥ CS7.4.10/ चूर्णैर्वा+अप्युत्पलादीनि भावितानि प्रभूतशः/ रसक्षीरयवाग्वादितृप्तो घ्रात्वा वमेत् सुखम्॥ CS7.4.11/ चूर्णीकृतस्य वर्तिं वा कृत्वा बदरसंमिताम्/ विनीयाञ्जलिमात्रे तु पिबेद्गो+&अश्वशकृद्रसे॥ CS7.4.12/ पृषतर्ष्यकुरङ्गाह्वगजोष्ट्राश्वतराविके/ श्वदंष्ट्रखरखड्गानां चैवं पेया &शकृद्रसे॥ CS7.4.13/ जीवकर्षभकौ वीरामात्मगुप्तां शतावरीम्/ काकोलीं श्रावणीं मेदां महामेदां मधूलिकाम्॥ CS7.4.14/ एकैकशो+अभिसंचूर्ण्य सह धामार्गवेण ते/ शर्करामधुसंयुक्ता लेहा हृद्दाहकासिनाम्॥ CS7.4.15/ सुखोदकानुपानाः स्युः पित्तोष्मसहिते कफे/ धान्यतुम्बुरुयूषेण कल्कः सर्वविषापहः॥ CS7.4.16/ जात्याः सौमनसायिन्या रजन्याश्चोरकस्य च/ वृश्चीरस्य महाक्षुद्रसहाहैमवतस्य च// CS7.4.17/ बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा &पृथक्/ एकं धामार्गवं द्वे वा क्षाये परिमृद्य तु॥ CS7.4.18/ पूतं मनोविकारेषु पिबेद्वमनमुत्तमम्/ तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः॥ CS7.4.19/ तत्र श्लोकौ--- पल्लवे नव चत्वारः क्षीर एकः सुरासवे/ कषाये विंशतिः कल्के दश द्वौ च शकृद्रसे॥ CS7.4.20/ अन्न एकस्तथा घ्रेये दश लेहास्तथा घृतम्/ कल्पे धामार्गवस्योक्ताः षष्टिर्योगा महर्षिणा॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने धामार्गवकल्पो नाम चतुर्थो+अध्यायः//4॥ पञ्चमो+अध्यायः/ CS7.5.1/ अथातो वत्सककल्पं व्याख्यास्यामः॥ CS7.5.2/ इति ह स्माह भगवानात्रेयः॥ CS7.5.3/ अथ वत्सकनामानि भेदं स्त्रीपुंसयोस्तथा/ कल्पं चास्य &प्रवक्ष्यामि विस्तरेण यथातथम्॥ CS7.5.4/ वत्सकः कुटजः शक्रो वृक्षको गिरिमल्लिका/ बीजानीन्द्रयवास्तस्य तथोच्यन्ते कलिङ्गकाः॥ CS7.5.5/ बृहत्फलः &श्वेतपुष्पः स्निग्धपत्रः पुमान् भवेत्/ श्यामा चारुणपुष्पा स्त्री &फलवृन्तैस्तथा+अणुभिः॥ CS7.5.6/ रक्तपित्तकफघ्नस्तु सुकुमारेष्वनत्ययः/ हृद्रोगज्वरवातासृग्वीसर्पादिषु शस्यते॥ CS7.5.7/ काले फलानि संगृह्य तयोः शुष्काणि &निक्षिपेत्/ तेषामन्तर्नखं मुष्टिं जर्जरीकृत्य &भावयेत्॥ CS7.5.8/ मधुकस्य कषायेण कोविदारादिभिस्तथा/ निशि स्थितं विमृद्यैतल्लवणक्षौद्रसंयुतम्॥ CS7.5.9/ पिबेत्तद्वमनं श्रेष्ठं पित्तश्लेष्मनिबर्हणम्/ अष्टाहं पयसा++आर्केण तेषां चूर्णानि भावयेत्॥ CS7.5.10/ &जीवकस्य कषायेण ततः पाणितलं पिबेत्/ फलजीमूतकेक्ष्वाकुजीवन्तीनां पृथक् तथा॥ CS7.5.11/ सर्षपाणां मधूकानां लवणस्याथवा+अम्बुना/ कृशरेणाथवा युक्तं विदध्याद्वमनं भिषक्॥ CS7.5.12/ तत्र श्लोकः--- कषायैर्नव चूर्णैश्च पञ्चोक्ताः सलिलैस्त्रयः/ एकश्च कृशरायां स्याद्योगास्ते+अष्टादश &स्मृताः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने वत्सककल्पो नाम पञ्चमो+अध्यायः//5॥ षष्ठो+अध्यायः/ CS7.6.1/ अथातः कृतवेधनकल्पं व्याख्यास्यामः॥ CS7.6.2/ इति ह स्माह भगवानात्रेयः॥ CS7.6.3/ कृतवेधननामानि कल्पं चास्य निबोधत/ क्ष्वेडः कोशातकी &चोक्तं मृदङ्गफलमेव च// CS7.6.4/ अत्यर्थकटुकीक्ष्णोष्णं गाढेष्विष्टं गदेषु च// कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु॥ CS7.6.5/ क्षीरादि &कुसुमादीनां सुरा चैतेषु पूर्ववत्/ सुशुष्काणां तु &जीर्णानामेकं द्वे वा यथाबलम्॥ CS7.6.6/ कषायैर्मधुकादीनां नवभिः फलवत् पिबेत्/ क्वाथयित्वा &फलं तस्य पूत्वा लेहं निधापयेत्॥ CS7.6.7/ कृतवेधनकल्कांशं &फलाद्यर्धांशसंयुतम्/ पृथक् चारग्वधादीनां त्रयोदशभिरासुतम्॥ CS7.6.8/ &शाल्मलीमूलचूर्णानां पिच्छाभिर्दशन्भिस्तथा/ &वर्तिक्रियाः षट् फलवत्, फलादीनां घृतं तथा॥ CS7.6.9/ कोशातकानि पञ्चाशत् कोविदाररसे पचेत्/ तं कषायं फलादीनां कल्कैर्लेहं पुनः पचेत्॥ CS7.6.10/ क्ष्वेडस्य तत्र भागः स्याच्छेषाण्यर्धांशिकानि तु/ कषायैः &कोविदाराद्यैरेवं तत् कल्पयेत् पृथक्॥ CS7.6.11/ कषायेषु फलादीनामानूपं पिशितं पृथक्/ कोशातक्या समं पक्त्वा रसं सलवणं पिबेत्॥ CS7.6.12/ फलादिपिप्पलीतुल्यं तद्वत् क्ष्वेडरसं पिबेत्/ क्ष्वेडं &कासी पिबेत् सिद्धं मिश्रमिक्षुरसेन च// CS7.6.13/ तत्र श्लोकौ--- क्षीरे द्वौ द्वौ सुरा चैका क्वाथा द्वाविंशतिस्तथा/ दश पिच्छा घृतं चैकं षट् च वर्तिक्रियाः शुभाः॥ CS7.6.14/ लेहे+अष्टौ सप्त मांसे च योग इक्षुरसे+अपरः/ कृतवेधनकल्पे+अस्मिन् षष्टिर्योगाः प्रकीर्तिताः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने कृतवेधनकल्पो नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः/ CS7.7.1/ अथातः श्यामात्रिवृत्कल्पं व्याख्यास्यामः॥ CS7.7.2/ इति ह स्माह भगवानात्रेयः॥ CS7.7.3/ विरेचने त्रिवृन्मूलं &श्रेष्ठमाहुर्मनीषिणः॥ तस्याः संज्ञा गुणाः कर्म भेदः कल्पश्च वक्ष्यते॥ CS7.7.4/ त्रिभण्डी त्रिवृता &चैव श्यामा कूटरणा तथा/ सर्वानुभूतिः &सुवहा शब्दैः पर्यायवाचकैः॥ CS7.7.5/ कषाया मधुरा रूक्षा विपाके कटुका च सा/ कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी॥ CS7.7.6/ सेदानीमौषधैर्युक्ता वातपित्तकफापहैः/ &कल्पवैशेष्यमासाद्य सर्वरोगहरा भवेत्॥ CS7.7.7/ मूलं तु द्विविधं तस्याः श्यामं चारुणमेव च/ &तयोर्मुख्यतरं विद्धि मूलं यदरुणप्रभम्॥ CS7.7.8/ सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च &तच्छुभम्/ मोहयेदाशुकारित्वाच्छ्यामा क्षिण्वीत &मूर्च्छयेत्॥ CS7.7.9/ तैक्ष्ण्यात् कर्षति हृत्कण्ठमाशु दोषं हरत्यपि/ शस्यते बहुदोषाणां क्रूरकोष्ठाश्च ये नराः॥ CS7.7.10/ गुणवत्यां तयोर्भूमौ जातं मूलं समुद्धरेत्/ उपोष्य प्रयतः शुक्ले शुक्लवासाः समाहितः॥ CS7.7.11/ गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत्/ &तद्विपाट्योद्धरेद्गर्भं त्वचं शुष्कां निधापयेत्॥ CS7.7.12/ स्निग्धस्विन्नो विरेच्यस्तु &पेयामात्रोषितः सुखम्/ अक्षमात्रं तयोः पिण्डं विनीयाम्लेन ना पिबेत्॥ CS7.7.13/ गो+अव्यजामहिषीमूत्रसौवीरकतुषोदकैः/ प्रसन्नया त्रिफलया शृतया च पृथक् पिबेत्॥ CS7.7.14/ एकैकं सैन्धवादीनां द्वादशानां सनागरम्/ &त्रिवृद्द्विगुणसंयुक्तं चूर्णमुष्णाम्बुना पिबेत्॥ CS7.7.15/ पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली/ सरलः किलिमं हिङ्गु भार्गी तेजोवती तथा॥ CS7.7.16/ मुस्तं हैमवती पथ्या चित्रको रजनी वचा/ स्वर्णक्षीर्यजमोदा च शृङ्गवेरं च तैः पृथक्॥ CS7.7.17/ एकैकार्धांशसंयुक्तं पिबेद्गोमूत्रसंयुतम्/ मधुकार्धांशसंयुक्तं शर्कराम्बुयुतं पिबेत्॥ CS7.7.18/ जीवकर्षभकौ मेदां श्रावणीं कर्कटाह्वयाम्/ मुद्गमाषाख्यपर्ण्यौ च महतीं श्रावणीं तथा॥ CS7.7.19/ काकोलीं &क्षीरकाकोलीमिन्द्रां छिन्नरुहां तथा/ क्षीरशुक्लां पयस्यां च यष्ट्याह्वं विधिना पिबेत्॥ CS7.7.20/ वातपित्तहितान्येतान्यन्यानि तु कफानिले/ क्षीरमांसेक्षुकाश्मर्यद्राक्षापीलुरसैः पृथक्॥ CS7.7.21/ सर्पिषा वा तयोश्चूर्णमभयार्धांशिकं पिबेत्/ लिह्याद्वा मधुसर्पिर्भ्यां संयुक्तं ससितोपलम्॥ CS7.7.22/ अजगन्धा तुगाक्षीरी विदारी शर्करा त्रिवृत्/ चूर्णितं क्षौद्रसर्पिर्भ्यां लीढ्वा साधु विरिच्यते॥ CS7.7.23/ सन्निपातज्वरस्तम्भदाहतृष्णार्दितो नरः/ श्यामात्रिवृत्कषायेण कल्केन च सशर्करम्॥ CS7.7.24/ साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः/ सक्षौद्रां शर्करां पक्त्वा कुर्यान्मृद्भाजने नवे॥ CS7.7.25/ &क्षिपेच्छीते त्रिवृच्चूर्णं त्वक्पत्रमरिचैः सह/ &मात्रया लेहयेदेतदीश्वराणां विरेचनम्॥ CS7.7.26/ &कुडवांशान् रसानिक्षुद्राक्षापीलुपरूषकात्/ सितोपलापलं क्षौद्रात् कुडवार्धं च साधयेत्॥ CS7.7.27/ तं लेहं योजयेच्छीतं त्रिवृच्चूर्णेन शास्त्रवित्/ &एतदुत्सन्नपित्तानामीश्वराणां विरेचनम्॥ CS7.7.28/ शर्करामोदकान् वर्तीर्गुलिकामांसपूपकान्/ अनेन विधिना कुर्यात् पैत्तिकानां विरेचनम्॥ CS7.7.29/ पिप्पलीं नागरं क्षारं श्यामां त्रिवृतया सह/ लेहयेन्मधुना सार्धं &श्लेष्मलानां विरेचनम्॥ CS7.7.30/ मातुलुङ्गाभयाधात्रीश्रीपर्णीकोलदाडिमात्/ सुभृष्टान् स्वरसांस्तैले साधयेत्तत्र चावपेत्॥ CS7.7.31/ सहकारात् कपित्थाच्च मध्यमम्लं च यत् फलम्/ पूर्ववद्बहलीभूते त्रिवृच्चूर्णं समावपेत्॥ CS7.7.32/ त्वक्पत्रकेशरैलानां चूर्णं मधु च मात्रया/ लेहो+अयं कफपूर्णानामीश्वराणां विरेचनम्॥ CS7.7.33/ पानकानि रसान् यूषान्मोदकान् रागषाडवान्/ अनेन विधिना कुर्याद्विरेकार्थं कफाधिके॥ CS7.7.34/ भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा/ चूर्णं फलरसक्षौद्रशक्तुभिस्तर्पणं पिबेत्॥ CS7.7.35/ वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च/ नरेषु सुकुमारेषु निरपायं विरेचनम्॥ CS7.7.36/ शर्करात्रिफलाश्यामात्रिवृत्पिप्पलीमाक्षिकैः/ मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरापहः॥ CS7.7.37/ त्रिवृच्छाणा मतास्तिस्रस्तिस्रश्च त्रिफलात्वचः/ विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः॥ CS7.7.38/ लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन तु/ &भक्षयेन्निष्परीहारमेतच्छोधनमुत्तमम्॥ CS7.7.39/ गुल्मं प्लीहोदरं &श्वासं हलीमकमरोचकम्/ कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति॥ CS7.7.40/ विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्/ मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः॥ CS7.7.41/ लवणान्यजमोदां च चूर्णितं कार्षिकं पृथक्/ तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ॥ CS7.7.42/ धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलां तथा/ पक्त्वा मृद्वग्निना खादेद्बदरोदुम्बरोपमान्॥ CS7.7.43/ गुडान् कृत्वा न चात्र स्याद्विहाराहारयन्त्रणा/ मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम्॥ CS7.7.44/ अस्वप्नं गात्रशूलं च कासं श्वासं भ्रमं क्षयम्/ कुष्ठार्शःकामलामेहगुल्मोदरभगन्दरान्॥ CS7.7.45/ ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते/ कल्याणका इति ख्याताः सर्वेष्वृतुषु यौगिकाः॥ इति कल्याणकगुडः/ CS7.7.46/ &व्योषत्वक्पत्रमुस्तैलाविडङ्गामलकाभयाः/ समभागा भिषग्दद्याद्द्विगुणं च मुकूलकम्॥ CS7.7.47/ त्रिवृतो+अष्टगुणं भागं शर्करायाश्च षड्गुणम्/ चूर्णितं गुडिकाः कृत्वा क्षौद्रेण पलसंमिताः॥ CS7.7.48/ भक्षयेत् कल्यमुत्थाय शीतं चानु पिबेज्जलम्/ मूत्रकृच्छ्रे ज्वरे वम्यां कासे श्वासे भ्रमे क्षये॥ CS7.7.49/ तापे पाण्ड्वामये+अल्पे+अग्नौ शस्ता निर्यन्त्रणाशिनः/ योगः सर्वविषाणां च मतः &श्रेष्ठो विरेचने॥ CS7.7.50/ मूत्रजानां च रोगाणां विधिज्ञेनावचारितः/ पथ्याधात्र्युरुबूकाणां प्रसृतौ द्वौ त्रिवृत्पलम्॥ CS7.7.51/ दश तान्मोदकान् कुर्यादीश्वराणां विरेचनम्/ त्रिवृद्धैमवती श्यामा नीलिनी हस्तिपिप्पली॥ CS7.7.52/ समूला पिप्पली मुस्तमजमोदा दुरालभा/ कार्षिकं नागरपलं गुडस्य पलविंशतिम्॥ CS7.7.53/ चूर्णितं मोदकान् कुर्यादुदुम्बरफलोपमान्/ हिङ्गुसौवर्चलव्योषयवानीबिडजीरकैः॥ CS7.7.54/ वचाजगन्धात्रिफलाचव्यचित्रकधान्यकैः/ मोदकान् वेष्टयेच्चूर्णैस्तान् सतुम्बुरुदाडिमैः॥ CS7.7.55/ त्रिकवङ्क्षणहृद्बस्तिकोष्ठार्शःप्लीहशूलिनाम्/ हिक्काकासारुचिश्वासकफोदावर्तिनां &शुभाः॥ CS7.7.56/ त्रिवृतां कौटजं बीजं पिप्पलीं विश्वभेषजम्/ &क्षौद्रद्राक्षारसोपेतं वर्षास्वेतद्विरेचनम्॥ CS7.7.57/ त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्/ द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये॥ CS7.7.58/ त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम्/ स्वर्णक्षीरीं च हेमन्ते पिष्ट्वा तूष्णाम्बुना पिबेत्॥ CS7.7.59/ शर्करा त्रिवृता तुल्या ग्रीष्मकाले विरेचनम्/ त्रिवृत्त्रायन्तिहपुषाः सातलां &कटुरोहिणीम्॥ CS7.7.60/ स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत्त्र्यहम्/ एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत्॥ CS7.7.61/ त्रिवृच्छ्यामा दुरालम्भा वत्सकं हस्तिपिप्पली/ नीलिनी त्रिफला मुस्तं कटुका च सुचूर्णितम्॥ CS7.7.62/ सर्पिर्मांसरसोष्णाम्बुयुक्तं पाणितलं ततः/ पिबेत् &सुखतमं ह्येतद्रूक्षाणामपि शस्यते॥ CS7.7.63/ त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम्/ सौवर्चलार्धकर्षां च पालार्धं चाम्लवेतसात्॥ CS7.7.64/ तच्चूर्णं शर्करातुल्यं मद्येनाम्लेन वा पिबेत्/ गुल्मपार्ण्वार्तिनुत्सिद्धं जीर्णे चाद्याद्रसौदनम्॥ CS7.7.65/ त्रिवृतां त्रिफलां दन्तीं सप्तलां व्योषसैन्धवम्/ कृत्वा चूर्णं तु सप्ताहं भाव्यमामलकीरसे॥ CS7.7.66/ तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु/ तुल्याम्लं त्रिघृताकल्कसिद्धं गुल्महरं घृतम्॥ CS7.7.67/ श्यामात्रिवृतयोर्मूलं पचेदामलकैः सह/ जले तेन &कषायेण पक्त्वा सर्पिः पिबेन्नरः॥ CS7.7.68/ श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पिबेत्तथा/ साधितं वा पयस्ताभ्यां सुखं तेन विरिच्यते॥ CS7.7.69/ त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणे+अम्भसः &पचेत्/ पादशेषं कषायं तं पूतं गुडतुलायुतम्॥ CS7.7.70/ स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः/ प्रलिप्ते &मधुना मासं जातं तन्मात्रया पिबेत्॥ CS7.7.71/ ग्रहणीपाण्डुरोगघ्नं गुल्मश्वयथुनाशनम्/ सुरां वा &त्रिवृतायोगकिण्वां तत्क्वाथसंयुताम्॥ CS7.7.72/ यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा/ आसुतं षडहं पल्ले जातं सौवीरकं पिबेत्॥ CS7.7.73/ भृष्टान् वा &सतुषाञ्छुद्धान् यवांस्तच्चूर्णसंयुतान्/ आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम्॥ CS7.7.74/ तथा मदनकल्पोक्तान् षाडवादीन् पृथग्दश/ त्रिवृच्चूर्णेन संयुज्य विरेकार्थं प्रयोजयेत्॥ CS7.7.75/ भवतश्चात्र--- त्वक्केशराम्रातकदाडिमैलासितोपलामाक्षिकमातुलुङ्गैः/ मद्यैस्तथा+अम्लैश्च मनोनुकूलैर्युक्तानि देयानि विरेचनानि॥ CS7.7.76/ शीताम्बुना पीतवतश्च तस्य सिञ्चेन्मुखं छर्दिविघातहेतोः/ हृद्यांश्च मृत्पुष्पफलप्रवालानम्लं च दद्यादुपजिघ्रणार्थम्॥ CS7.7.77/ तत्र श्लोकाः--- एको+अम्लादिभिरष्टौ च दश द्वौ सैन्धवादिभिः/ मूत्रे+अष्टादश &यष्ट्यां द्वौ जीवकादौ चतुर्दश// CS7.7.78/ क्षीरादौ सप्त लेहे+अष्टौ चत्वारः सितया+अपि च/ पानकादिषु पञ्चैव षडृतौ पञ्च मोदकाः॥ CS7.7.79/ चत्वारश्च घृते क्षीरे द्वौ चूर्णे तर्पणे तथा/ द्वौ मद्ये काञ्जिके द्वौ च दशान्ये षाडवादिषु॥ CS7.7.80/ श्यामायास्त्रिवृतायाश्च कल्पे+अस्मिन् समुदाहृतम्/ शतं दशोत्तरं सिद्धं योगानां परमर्षिणा॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने श्यामात्रिवृत्कल्पो नाम सप्तमो+अध्यायः//7॥ अष्टमो+अध्यायः/ CS7.8.1/ अथातश्चतुरङ्गुलकल्पं व्याख्यास्यामः॥ CS7.8.2/ इति ह स्माह भगवानात्रेयः॥ CS7.8.3/ आरग्वधो राजवृक्षः शम्पाकश्चतुरङ्गुलः/ प्रग्रहः कृतमालश्च कर्णिकारो+अवघातकः॥ CS7.8.4/ ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु/ राजवृक्षो+अधिकं पथ्यो मृदुर्मधुरशीतलः॥ CS7.8.5/ बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे/ &योज्यो मृद्वनपायित्वाद्विणेषाच्चतुरङ्गुलः॥ CS7.8.6/ &फ्लकाले फलं तस्य ग्राह्यं परिणतं च यत्/ तेषां गुणवतां &भारं सिकतासु निधापयेत्॥ CS7.8.7/ सप्तरात्रात् समुद्धृत्य शोषयेदातपे भिषक्/ ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत्॥ CS7.8.8/ द्राक्षारसयुतं दद्याद्दाहोदावर्तपीडिते/ चतुर्वर्षमुखे बाले यावद्द्वादशवार्षिके॥ CS7.8.9/ चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वा+अथवा+अञ्जलिम्/ सुरामण्डेन संयुक्तमथवा कोलसीधुना॥ CS7.8.10/ दधिमण्डेन वा &युक्तं रसेनामलकस्य वा/ कृत्वा शीतकषायं &तं पिबेत् सौवीरकेण वा॥ CS7.8.11/ &त्रिवृतो वा कषायेण मज्ज्ञः कल्कं तथा पिबेत्/ तथा बिल्वकषायेण लवणक्षौद्रसंयुतम्॥ CS7.8.12/ कषायेणाथवा तस्य त्रिवृच्चूर्णं गुडान्वितम्/ साधयित्वा शनैर्लेहं लेहयेन्मात्रया नरम्॥ CS7.8.13/ चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियाद्घृतम्/ मज्ज्ञः कल्केन धात्रीणां रसे तत्साधितं पिबेत्॥ CS7.8.14/ तदेव दशमूलस्य कुलत्थानां यवस्य च/ कषाये साधितं सर्पिः कल्कैः श्यामादिभिः पिबेत्॥ CS7.8.15/ दन्तीक्वाथे+अञ्जलिं मज्ज्ञः शम्पाकस्य गुडस्य च/ दत्त्वा मासार्धमासस्थमरिष्टं &पापयेत च// CS7.8.16/ यस्य यत् &पानमन्नं च हृद्यं स्वाद्वथ वा कटु/ लवणं वा भवेत्तेन युक्तं दद्याद्विरेचनम्॥ CS7.8.17/ तत्र श्लोकाः--- द्राक्षारसे सुरासीध्वोर्दध्नि चामलकीरसे/ सौवीरके कषाये च त्रिवृतो &बिल्वकस्य च// CS7.8.18/ लेहे+अरिष्टे घृते द्वे च योगा द्वादश कीर्तिताः/ चतुरङ्गुलकल्पे+अस्मिन् सुकुमाराः सुखोदयाः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने चतुरङ्गुलकल्पो नामाष्टमो+अध्यायः//8॥ नवमो+अध्यायः/ CS7.9.1/ अथातस्तिल्वककल्पं व्याख्यास्यामः॥ CS7.9.2/ इति ह स्माह भगवानात्रेयः॥ CS7.9.3/ तिल्वकस्तु मतो लोध्रो बृहत्पत्रस्तिरीटकः/ तस्य मूलत्वचं शुष्कामन्तर्वल्कलवर्जिताम्॥ CS7.9.4/ चूर्णयेत्तु त्रिधा कृत्वा द्वौ भागौ श्चोतयेत्ततः/ लोध्रस्यैव कषायेण तृतीयं तेन भावयेत्॥ CS7.9.5/ भागं तं दशमूलस्य &पुनः क्वाथेन भावयेत्/ शुष्कं चूर्ण पुनः कृत्वा &तत ऊर्ध्वं प्रयोजयेत्॥ CS7.9.6/ &दधितक्रसुरामण्डमूत्रैर्बदरसीधुना/ रसेनामलकानां वा ततः पाणितलं पिबेत्॥ CS7.9.7/ मेषशृङ्ग्यभयाकृष्णाचित्रकैः सलिले शृते/ मरुजान् सुनुयात्तच्च जातं सौवीरकं यदा॥ CS7.9.8/ भवेदज्जलिना तस्य लोघ्रकल्कं पिबेत् सदा/ सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत्॥ CS7.9.9/ दन्तीचित्रकयोर्द्रोणे सलिलस्याढकं पृथक्/ समुत्क्वाथ्य गुडस्यैकां तुलां लोध्रस्य चाञ्जलिम्॥ CS7.9.10/ आवपेत्तत् परं &पक्षान्मद्यपानां विरेचनम्/ &कम्पिल्लककषायेण दशकृत्वः सुभाविताम्॥ CS7.9.11/ मात्रां कम्पिल्लकस्यैव कषायेण पुनः पिबेत्/ चतुरङ्गुलकल्पेन लेहो+अन्यः कार्य एव च// CS7.9.12/ त्रिफलायाः कषायेण ससर्पिर्मधुफाणितः/ लोध्रचूर्णयुतः सिद्धो लेहः &श्रेष्ठो विरेचने॥ CS7.9.13/ तिल्वकस्य कषायेण कल्केन च सशर्करः/ सघृतः साधितो लेहः स च &श्रेष्ठो विरेचने॥ CS7.9.14/ अष्टाष्टौ त्रिवृतादीनां मुष्टींस्तु सनखान् पृथक्/ द्रोणे+अपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत्॥ CS7.9.15/ पिष्टैस्तैरेव बिल्वांशैः समूत्रलवणैरथ/ ततो मात्रां पिबेत् काले श्रेष्ठमेतद्विरेचनम्॥ CS7.9.16/ लोध्रकल्केन मूत्राम्ललवणैश्च पचेद्घृतम्/ चतुरङ्गुलकल्पेन सर्पिषी द्वे च साधयेत्॥ CS7.9.17/ तत्र श्लोकौ--- पञ्च दध्यादिभिस्त्वेका सुरा सौवीरकेण च/ एको+अरिष्टस्तथा योग एकः कम्पिल्लकेन च// CS7.9.18/ लेहास्त्रयो घृतेनापि चत्वारः संप्रकीर्तिताः/ योगास्ते लोध्रमूलानां कल्पे षोडश दर्शिताः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने तिल्वककल्पो नाम नवमो+अध्यायः//9॥ दशमो+अध्यायः/ CS7.10.1/ अथातः सुधाकल्पं व्याख्यास्यामः/ CS7.10.2/ इति ह स्माह भगवानात्रेयः॥ CS7.10.3/ विरेचनानां सर्वेषां सुधा तीक्ष्णतमा मता/ सङ्घातं हि भिनत्त्याशु दोषाणां कष्टविभ्रमा॥ CS7.10.4/ तस्मान्नैषा मृदौ कोष्ठे प्रयोक्तव्या कदाचन/ न दोषनिचये चाल्पे सति &मार्गपरिक्रमे॥ CS7.10.5/ पाण्डुरोगोदरे गुल्मे कुष्ठे दूषीविषार्दिते/ श्वयथौ मधुमेहे च दोषविभ्रान्तचेतसि॥ CS7.10.6/ रोगैरेवंविधैर्ग्रस्तं ज्ञात्वा सप्राणमातुरम्/ प्रयोजयेन्महावृक्षं सम्यक् स ह्यवचारितः॥ CS7.10.7/ सद्यो &हरति दोषाणां महान्तमपि संचयम्/ द्विविधः स मतो+अल्पैश्च बहुभिश्चैव कण्टकैः॥ CS7.10.8/ सुतीक्ष्णैः कण्टकैरल्पैः प्रवरो बहुकण्टकः/ स नाम्ना स्नुग्गुडा नन्दा सुधा निस्त्रिंशपत्रकः॥ CS7.10.9/ &तौ विपाट्याहरेत् क्षीरं शस्त्रेण मतिमान् भिषक्/ द्विवर्षं वा त्रिवर्षं वा शिशिरान्ते विशेषतः॥ CS7.10.10/ बिल्वादीनां बृहत्या वा कण्टकार्यास्तथैकशः/ कषायेण समांशं तं कृत्वा+अङ्गारेषु शोषयेत्॥ CS7.10.11/ &ततः कोलसमां मात्रां पिबेत् सौवीरकेण वा/ तुषोदकेन कोलानां रसेनामलकस्य वा॥ CS7.10.12/ सुरया दधिमण्डेन मातुलुङ्गरसेन वा/ सातलां काञ्चनक्षीरीं श्यामादीनि &कटुत्रिकम्॥ CS7.10.13/ यथोपपत्ति सप्ताहं सुधाक्षीरेण भावयेत्/ कोलमात्रां घृतेनातः पिबेन्मांसरसेन वा॥ CS7.10.14/ त्र्यूषणं त्रिफलां दन्तीं चित्रकं त्रिवृतां तथा/ स्नुक्क्षीरभावितं सम्यग्विदध्याद्गुडपानकम्॥ CS7.10.15/ त्रिवृतारग्वधं दन्तीं शङ्खिनीं सप्तलां समम्/ गोमूत्रे रजनीं &कृत्वा शोषयेदातपे ततः॥ CS7.10.16/ सप्ताहं भावयित्वैवं स्नुक्क्षीरेणापरं पुनः/ सप्ताहं भावयेच्छुष्कं ततस्तेनापि भावितम्॥ CS7.10.17/ गन्धमाल्यं &तदाघ्राय प्रावृत्य पटमेव च/ सुखमाशु विरिच्यन्ते मृदुकोष्ठा नराधिपाः॥ CS7.10.18/ श्यामात्रिवृत्कषायेण स्नुक्क्षीरघृतफाणितैः/ लेहं &पक्त्वा विरेकार्थं लेहयेन्मात्रया नरम्॥ CS7.10.19/ पाययेत्तु सुधाक्षीरं यूषैर्मांसरसैर्घृतैः/ भाविताञ्छुष्कमत्स्यान् वा मांसं वा भक्षयेन्नरः॥ CS7.10.20/ क्षीरेणामलकैः सर्पिश्चतुरङ्गुलवत् पचेत्/ सुरां वा कारयेत् क्षीरे घृतं वा पूर्ववत् पचेत्॥ CS7.10.21/ तत्र श्लोकौ--- सौवीरकादिभिः सप्त सर्पिषा च रसेन च/ पानकं घ्रेयलेहौ च योगा यूषादिभिस्त्रयः॥ CS7.10.22/ द्वौ शुष्कमत्स्यमांसाभ्यां सुरैका द्वे च सर्पिषी/ महावृक्षस्य योगास्ते विंशतिः समुदाहृताः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने सुधाकल्पो नाम दशमो+अध्यायः//10॥ एकादशो+अध्यायः/ CS7.11.1/ अथातः सप्तलाशङ्खिनीकल्पं व्याख्यास्यामः॥ CS7.11.2/ इति ह स्माह भगवानात्रेयः॥ CS7.11.3/ सप्तला चर्मसाह्वा च बहुफेनरसा च सा/ शङ्खिनी तिक्तला &चैव यवतिक्ता+अक्षि(क्ष)पीडकः॥ CS7.11.4/ ते गुल्मरहृद्रोगकुष्ठशोफोदरादिषु/ विकासितीक्ष्णरूक्षत्वाद्योज्ये श्लेष्माधिकेषु तु॥ CS7.11.5/ नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्/ सप्तलायाश्च मूलानि गृहीत्वा भाजने क्षिपेत्॥ CS7.11.6/ अक्षमात्रं तयोः पिण्डं प्रसन्नालवणायुतम्/ हृद्रोगे &कफवातोत्थे गुल्मे चैव प्रयोजयेत्॥ CS7.11.7/ प्रियालपीलुकर्कन्धुकोलाम्रातकदाडिमैः/ द्राक्षापनसखर्जूरबदराम्लपरूषकैः॥ CS7.11.8/ मैरेये दधिमण्डे+अम्ले सौवीरकतुषोदके/ सीधौ चाप्येष कल्पः स्यात् सुखं शीघ्रविरेचनः॥ CS7.11.9/ तैलं विदारिगन्धाद्यैः पयसि क्वथिते पचेत्/ सप्तलाशङ्खिनीकल्के त्रिवृच्छ्यामार्धमागिके॥ CS7.11.10/ दधिमण्डेन सन्नीय सिद्धं तत् पाययेत च/ शङ्खिनीचूर्णभागौ द्वौ &तिलचूर्णस्य चापरः॥ CS7.11.11/ हरीतकीकषायेण तैलं तत्पीडितं पिबेत्/ अतसीसर्षपैरण्डकरञ्जेष्वेष संविधिः॥ CS7.11.12/ शङ्खिनीसप्तलासिद्धात् क्षीराद्यदुदियाद्घृतम्/ कल्कभागे तयोरेव त्रिवृच्छ्यामार्धसंयुते॥ CS7.11.13/ क्षीरेणालोड्य &संपक्वं पिबेत्तच्च विरेचनम्/ दन्तीद्रवन्त्योः कल्पो+अयमजशृङ्ग्यजगन्धयोः॥ CS7.11.14/ क्षीरिण्या &नीलिकायाश्च तथैव च करञ्जयोः/ मसूरविदलायाश्च प्रत्यक्पर्ण्यास्तथैव च// CS7.11.15/ द्विवर्गार्धांशकल्केन तद्वत् साध्यं घृतं पुनः/ शङ्खिनीसप्तलाधात्रीकषाये &साधयेद्घृतम्॥ CS7.11.16/ त्रिवृत्कल्पेन सर्पिश्च त्रयो लेहाश्च &लोध्रवत्/ सुराकम्पिल्लयोर्योगः कार्यो लोध्रवदेव च// CS7.11.17/ दन्तीद्रवन्त्योः कल्पेन सौवीरकतुषोदके/ अजगन्धाजशृङ्ग्योश्च &तद्वत् स्यातां विरेचने॥ CS7.11.18/ तत्र श्लोकौ--- कषाया दश षट् तैले+अष्टौ च सर्पिषि/ पञ्च मद्ये त्रयो लेहा योगः कम्पिल्लके तथा॥ CS7.11.19(?)/ सप्तलाशङ्खिनीभ्यां ते त्रिंशदुक्ता नवाधिकाः/ योगाः सिद्धाः समस्ताभ्यामेकशो+अपि च ते हिताः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने सप्तलाशाङ्खिनीकल्पो नामैकादशो+अध्यायः//11॥ द्वादशो+अध्यायः/ CS7.12.1/ अथातो दन्तीद्रवन्तीकल्पं व्याख्यास्यामः॥ CS7.12.2/ इति ह स्माह भगवानात्रेयः॥ CS7.12.3/ दन्त्युदुम्बरपर्णी स्यान्निकुम्भो+अथ मुकूलकः/ द्रवन्ती नामतश्चित्रा न्यग्रोधी मूषिकाह्वया॥ (तथा मूषिकपर्णी चाप्युपचित्रा च शम्बरी/ प्रत्यक्श्रेणी सुतश्रेणी दन्ती र(च)ण्डा च &कीर्तिता॥) CS7.12.4/ तयोर्मूलानि संगृह्य स्थिराणि बहलानि च/ हस्तिदन्तप्रकाराणि श्यावताम्राणि बुद्धिमान्॥ CS7.12.5/ पिप्पलीमधुलिप्तानि स्वेदयेन्मृत्कुशान्तरे/ &शोषायेदातपे+अग्न्यर्कौ हतो ह्येषां विकाशिताम्॥ CS7.12.6/ तीक्ष्णोष्णान्याशुकारीणि विकाशीनि गुरूणि च/ विलाययन्ति दोषौ द्वौ मारुतं कोपयन्ति च// CS7.12.7/ दधितक्रसुरामण्डैः पिण्डमक्षसमं तयोः/ प्रियालकोलबदरपीलुशीधुभिरेव च// CS7.12.8/ पिबेद्गुल्मोदरी &दोषैरभिखिन्नश्च यो नरः/ गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी॥ CS7.12.9/ तयोः कल्के कषाये च दशमूलरसायुते/ &कक्ष्यालजीविसर्पेषु दाहे च विपचेद्घृतम्॥ CS7.12.10/ तैलं मेहे च गुल्मे च सोदावर्ते कफानिले/ चतुःस्नेहं शकृच्छुक्रवातसङ्गानिलार्तिषु॥ CS7.12.11/ रसे दन्त्यजशृङ्गयोश्च गुडक्षौद्रघृतान्वितः/ लेहः सिद्धो विरेकार्थे &दाहसंतापमेहनुत्॥ CS7.12.12/ वाततर्षे ज्वरे पैत्ते स्यात् स एवाजगन्धया/ दन्तीद्रवन्त्योर्मूलानि पचेदामलकीरसे॥ CS7.12.13/ त्रींस्तु तस्य कषायस्य भागौ द्वौ फाणितस्य च/ तप्ते सर्पिषि तैले वा भर्जयेत्तत्र चावपेत्॥ CS7.12.14/ कल्कं दन्तीद्रवन्त्योश्च श्यामादीनां च भागशः/ तत्सिद्धं प्राशयेल्लेहं सुखं तेन विरिच्यते॥ CS7.12.15/ रसे च दशमूलस्य तथा बैभीतके रसे/ हरीतकीरसे चैव लेहानेवं पचेत् &पृथक्॥ CS7.12.16/ तयोर्बिल्वसमं चूर्णं तद्रसेनेव भावितम्/ असृष्टे विशि वातोत्थे गुल्मे चाम्लयुतं शुभम्॥ CS7.12.17/ पाटयित्वेक्षुकाण्डं वा कल्केनालिप्य चान्तरा/ स्वेदयित्वा &ततः खादेत् सुखं तेन विरिच्यते॥ CS7.12.18/ मूलं दन्तीद्रवन्तोश्च सह मुद्गैर्विपाचयेत्/ &लाववर्तीरकाद्यैश्च ते रसाः स्युर्विरेचने॥ CS7.12.19/ तयोर्वा+अपि कषायेण यवागूं जाङ्गलं रसम्/ &माषयूषं च संस्कृत्य दद्यात्तैश्च विरिच्यते॥ CS7.12.20/ तत्कषायात्त्रयो भागा द्वौ सितायास्तथैव च/ एको गोधूमचूर्णानां &कार्या चोत्कारिका शुभा॥ CS7.12.21/ मोदको वा+अस्य &कल्पेन कार्यस्तच्च विरेचनम्/ तयोश्चापि कषायेण मद्यान्यस्योपकल्पयेत्॥ CS7.12.22/ दन्तीक्वाथेन &चालोड्य दन्तीतैलेन साधितान्/ गुडलावणिकान् भक्ष्यान् विविधान् भक्षयेन्नरः॥ CS7.12.23/ दन्तीं द्रवन्तीं मरिचं यवानीमुपकुञ्चिकाम्/ नागरं हेमदुग्धां च चित्रकं चेति चूर्णितम्॥ CS7.12.24/ सप्ताहं भावयेन्मूत्रे गवां पाणितलं ततः/ पिबेद्घृतेन &जीएणे तु विरिक्तश्चापि तर्पणम्॥ CS7.12.25/ सर्वरोगहरं मुख्यं सर्वेष्वृतुषु यौगिकम्/ चूर्णं तदनपायित्वाद्बालवृद्धेषु पूजितम्॥ CS7.12.26/ दुर्भक्ताजीर्णपार्श्वार्तिगुल्मप्लीहोदरेषु च/ गण्डमालासु &वाते च पाण्डुरोगे च शस्यते॥ CS7.12.27/ पलं चित्रकदन्त्योश्च हरीतक्याश्च विंशतिः/ त्रिवृत्पिप्पलिकर्षौ द्वौ गुडस्याष्टपलेन तत्॥ CS7.12.28/ विनीय मोदकान् कुर्याद्दशैकं भक्षयेत्ततः/ उष्णाम्बु च &पिबेच्चानु दशमे दशमे+अह्नि च// CS7.12.29/ एते निष्परिहाराः स्युः सर्वरोगनिबर्हणाः/ ग्रहणीपाण्डुरोगार्शःकण्डूकोठानिलापहाः॥ CS7.12.30/ दन्तीद्विपलनिर्यूहो &द्राक्षार्धप्रस्थसाधितः/ विरेचनं पित्तकासे पाण्डुरोगे च शस्यते॥ CS7.12.31/ दन्तीकल्कं समगुडं शीतवारियुतं पिबेत्/ विरेचनं &मुख्यतमं कामलाहरमुत्तमम्॥ CS7.12.32/ श्यामादन्तीरसे गौडः पिप्पलीफलचित्रकैः/ लिप्ते+अरिष्टो+अनिलश्लेष्मप्लीहपाण्डूदरापहः॥ CS7.12.33/ तथा दन्तीद्रवन्त्योश्च कषाये साजगन्धयोः/ गौडः कार्यो++आजशृङ्ग्या वा &स वै सुखविरेचनः॥ CS7.12.34/ तच्चूर्णक्वाथमाषाम्बुकिण्वतोयसमुद्भवा/ मदिरा कफगुल्माल्पवह्निपार्श्वकटिग्रहे॥ CS7.12.35/ अजगन्धाकषायेण सौवीरकतुषोदके/ सुराकम्पिल्लके योगौ लोध्रवच्च तयोः स्मृतौ॥ CS7.12.36/ तत्र श्लोकाः--- &(दध्यादिषु त्रयः पञ्च प्रियालाद्यैस्त्रयो रसे/ स्नेहेषु वै त्रयो लेह्याः षट् चूर्णे त्वेक एव च// CS7.12.37/ इक्षावेकस्तथा मुद्गमांसानां च रसास्त्रयः/ यवाग्वादौ त्रयश्चैव उक्त उत्कारिकाविधौ॥ CS7.12.38/ एकश्च मोदके मद्ये चैकस्तत्क्वाथतैलके/ चूर्णमेकं पुनश्चैको मोदकः पञ्च चासवे॥ CS7.12.39/ एकः सौवीरके+अथैको योगः स्यात्तु तुषोदके/ एका सुरैकः कम्पिल्ले तथा पञ्च घृते स्मृताः॥) CS7.12.40/ दन्तीद्रवन्तीकल्पे+अस्मिन् प्रोक्ताः षोडशकास्त्रयः/ नानाविधानां योगानां भक्तिदोषामयान्प्रति॥ CS7.12.41/ त्रिशतं पञ्चपञ्चाशद्योगानां वमने स्मृतम्/ द्वे शते नवकाः पञ्च योगानां तु विरेचने॥ CS7.12.42/ ऊर्ध्वानुलोमभागानामित्युक्तानि शतानि षट्/ प्राधान्यतः समाश्रित्य द्रव्याणि दश पञ्च च// CS7.12.43/ भवन्ति चात्र--- यद्धि येन प्रधानेन द्रव्यं समुपसृज्यते/ तत्संज्ञकः स योगो वै भवतीति &विनिश्चयः॥ CS7.12.44/ फलादीनां प्रधानानां गुणभूताः सुरादयः/ ते हि तान्यनुवर्तन्ते मनुजेन्द्रमिवेतरे॥ CS7.12.45/ विरुद्धवीर्यमप्येषां प्रधानानामबाधकम्/ अधिकं तुल्यवीर्ये हि &क्रियासामर्थ्यमिष्यते॥ CS7.12.46/ इष्टवर्णरसस्पर्शगन्धार्थं प्रति चामयम्/ अतो विरुद्धवीर्याणां प्रयोग इति निश्चितम्॥ CS7.12.47/ भूयश्चैषां बलाधानं कार्यं स्वरसभावनैः/ सुभावितं ह्यल्पमपि द्रव्यं स्याद्बहुकर्मकृत्॥ CS7.12.48/ स्वरसैस्तुल्यवीर्यैर्वा तस्माद्द्रव्याणि भावयेत्/ अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्॥ CS7.12.49/ कुर्यात् संयोगविश्लेष्कालसंस्कारयुक्तिभिः/ प्रदेशमात्रमेतावद्द्रष्टव्यमिह षट्शतम्॥ CS7.12.50/ स्वबुद्ध्यैवं सहस्राणि कोटीर्वा+अपि प्रकल्पयेत्/ &बहुद्रव्यविकल्पत्वाद्योगसंख्या न विद्यते॥ CS7.12.51/ तीक्ष्णमध्यमृदूनां तु तेषां शृणुत लक्षणम्/ सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते॥ CS7.12.52/ नातिग्लानिकरं पायौ हृदये न च रुक्करम्/ अन्तराशयमक्षिण्वन् कृत्स्नं दोषं निरस्यति॥ CS7.12.53/ विरेचनं निरूहो वा तत्तीक्ष्णमिति निर्दिशेत्/ जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्॥ CS7.12.54/ ईषन्मात्राधिकैर्युक्तं तुल्यवीर्यैः सुभावितम्/ स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्॥ CS7.12.55/ किंचिदेभिर्गुणैर्हीनं पूर्वोक्तैर्मात्रया तथा/ स्निग्धस्विन्नस्य वा सम्यङ्मध्यं भवति भेषजम्॥ CS7.12.56/ मन्दवीर्यं विरूक्षस्य हीनमात्रं तु भेषजम्/ अतुल्यबीर्यैः संयुक्तं मृदु स्यान्मन्दवेगवत्॥ CS7.12.57/ अकृत्स्नदोषहरणादशुद्धी ते बलीयसाम्/ मध्यावरबलानां तु प्रयोज्ये सिद्धिमिच्छता॥ CS7.12.58/ तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः/ तीक्ष्णादीनि &बलावेक्षी भेषजान्येषु योजयेत्॥ CS7.12.59/ देयं त्वनिर्हृते पूर्वं पीते पश्चात् पुनः पुनः/ भेषजं वमनार्थीयं प्राय आपित्तदर्शनात्॥ CS7.12.60/ &बलत्रैविध्यमालक्ष्य दोषाणामातुरस्य च/ पुनः प्रदद्याद्भैषज्यं सर्वशो वा विवर्जयेत्॥ CS7.12.61/ निर्हृते वा+अपि जीर्णे वा दोषनिर्हरणे बुधः/ भेषजे+अन्यत्प्रयुञ्जीत प्रार्थयन्सिद्धिमुत्तमाम्॥ CS7.12.62/ अपक्वं वमनं &दोषं पच्यमानं विरेचनम्/ निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्॥ CS7.12.63/ पीते &प्रस्रंसने दोषान्न निर्हत्य जरां गते/ वमिते चौषधे धीरः पाययेदौषधं पुनः॥ CS7.12.64/ दीप्ताग्निं बहुदोषं तु दृढस्नेहगुणं नरम्/ दुःशुद्धं तदहर्भुक्तं श्वोभूते पाययेत् पुनः॥ CS7.12.65/ दुर्बलो बहुदोषश्च दोषपाकेन यो नरः/ विरिच्यते &शनैर्भोज्यैर्भूयस्तमनुसारयेत्॥ CS7.12.66/ वमनैश्च विरेकैश्च &विशुद्धस्याप्रमाणतः/ भोजनान्तरपानाभ्यां दोषशेषं शमं नयेत्॥ CS7.12.67/ दुर्बलं शोधितं &पूर्वमल्पदोषं च मानवम्/ अपरिज्ञातकोष्ठं च पाययेतौषधं मृदु॥ CS7.12.68/ श्रेयो मृद्वसकृत्पीतमल्पबाधं निरत्ययम्/ न चातितीक्ष्णं यत् क्षिप्रं जनयेत्प्राणसंशयम्॥ CS7.12.69/ दुर्बलो+अपि महादोषो विरेच्यो बहुशो+अल्पशः/ मृदुभिर्भेषजैर्दोषा हन्युर्ह्येनमनिर्हृताः॥ CS7.12.70/ यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्/ वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्॥ CS7.12.71/ &विबद्धे+अल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्/ तेनाध्मानं तृषा च्छर्दिर्विबन्धश्चैव शाम्यति॥ CS7.12.72/ भेषजं दोषरुद्धं चेन्नोर्ध्वं नाधः प्रवर्तते/ सोद्गारं &साङ्गशूलं च स्वेदं तत्रावचारयेत्॥ CS7.12.73/ &सुविरिक्ते तु सोद्गारमाश्वेवौषधमुल्लिखेत्/ &अतिप्रवर्तनं जीर्णे सुशीतैः स्तम्भयेद्भिषक्॥ CS7.12.74/ कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्/ क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत्प्रवर्तते॥ CS7.12.75/ &रूक्षानाहारयोर्जीर्णे विष्टभ्योर्ध्वं गते+अपि वा/ वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत्॥ CS7.12.76/ तृण्मोहभ्रममूर्च्छायाः &स्युश्चेज्जीर्यति भेषजे/ पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते॥ CS7.12.77/ &लालाहृल्लासविष्टम्भलोमहर्षाः कफावृते/ भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम्॥ CS7.12.78/ सुस्निग्धं क्रूरकोष्ठं च लङ्घयेदविरेचितम्/ तेनास्य स्नेहजः श्लेष्मा सङ्गश्चैवोपशाम्यति॥ CS7.12.79/ रूक्ष-बह्वनिल-क्रूरकोष्ठ-&व्यायामशालिनाम्/ दीप्ताग्नीनां च भैषज्यमविरिच्यैव जीर्यति॥ CS7.12.80/ तेभ्यो बस्तिं पुरा दत्त्वा पञ्चाद्दद्याद्विरेचनम्/ &बस्तिप्रवर्तितं दोषं हरेच्छीघ्रं विरेचनम्॥ CS7.12.81/ रूक्षाशनाः कर्मनित्या ये नरा दीप्तपावकाः/ तेषां दोषाः क्षयं यान्ति &कर्मवातातपाग्निभिः॥ CS7.12.82/ विरुद्धाध्यशनाजीर्णदोषानपि सहन्ति ते/ स्नेह्यास्ते मारुताद्रक्ष्या नाव्याधौ तान् &विशोधयेत्॥ CS7.12.83/ नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम्/ स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम्॥ CS7.12.84/ एवं ज्ञात्वा विधिं धीरो देशकालप्रमाणवित्/ विरेचनं विरेच्येभ्यः प्रयच्छन्नापराध्यति॥ CS7.12.85/ विभ्रंशो विषवद्यस्य प्रयच्छान्नापराध्यति/ कालेष्ववश्यं पेयं च तस्माद्यत्नात् प्रयोजयेत्॥ CS7.12.86/ द्रव्यप्रमाणं तु यदुक्तमस्मिन्मध्येषु तत् कोष्ठवयोबलेषु/ &तन्मूलमालम्ब्य भवेद्विकल्प्यं तेषां विकल्प्यो+अभ्यधिकोनभावः॥ CS7.12.87/ षड् ध्वंश्यस्तु मरीचिः स्यात् षण्मरीच्यस्तु सर्षपः/ अष्टौ ते सर्षपा रक्तास्तण्डुलश्चापि तद्द्वयम्॥ CS7.12.88/ धीन्यमाषो भवेदेको धान्यमाषद्वयं यवः/ अण्डिका ते तु चत्वारस्ताश्चतस्रस्तु माषकः॥ CS7.12.89/ हेमश्च धान्यकश्चोक्तो भवेच्छाणस्तु ते त्रयः/ शाणौ द्वौ द्रङ्क्षणं विद्यात् कोलं बदरमेव च// CS7.12.90/ विद्याद्द्वौ द्रक्षणौ कर्षं सुवर्णं चाक्षमेव च/ बिडालपदकं चैव पिचुं पाणितलं तथा॥ CS7.12.91/ तिन्दुकं च विजानीयात् कवलग्रहमेव च/ द्वे सुवर्णे पलार्धं स्याच्छुक्तिरष्टमिका तथा॥ CS7.12.92/ द्वे पलार्धे पलं मुष्टिः प्रकुञ्चो+अथ चतुर्थिका/ बिल्वं षोडशिका चाम्रं द्वे पले प्रसृतं विधुः॥ CS7.12.93/ अष्टमानं तु विज्ञेयं कुडवौ द्वौ तु मानिका/ पलं चतुर्गुणं विद्यादञ्जलिं कुडवं तथा॥ CS7.12.94/ चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम्/ पात्रं तदेव विज्ञेयं कंसः प्रस्थाष्टकं तथा॥ CS7.12.95/ कंसश्चतुर्गुणो द्रोणश्चार्मणं नल्वणं च तत्/ स एव कलशः ख्यातो घटमुन्मानमेव च// CS7.12.96/ द्रोणस्तु द्विगुणः शूर्पो विज्ञेयः कुम्भ एव च/ गोणीं शूर्पद्वयं विद्यात् खारीं भारं तथैव च// CS7.12.97/ द्वात्रिंशतं विजानीयाद्वाहं शूर्पाणि बुद्धिमान्/ तुलां शतपलं विद्यात् परिमाणविशारदः॥ CS7.12.98/ शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम्/ द्विगुणं तद्द्रवेष्विष्टं तथा सद्योद्धृतेषु च// CS7.12.99/ &यद्धि मानं तुला प्रोक्ता पलं वा तत् प्रयोजयेत्/ अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम्॥ CS7.12.100/ द्रवकार्ये+अपि चानुक्ते सर्वत्र सलिलं स्मृतम्/ यतश्च पादनिर्देशश्चातुर्भागस्ततश्च सः॥ CS7.12.101/ जलस्नेहौषधानां तु प्रमाणं यत्र &नेरितम्/ तत्र स्यादौषधात् स्नेहः स्नेहात्तोयं चतुर्गुणम्॥ CS7.12.102/ स्नेहपाकस्त्रिधा ज्ञेयो मृदुर्मध्यः खरस्तथा/ तुल्ये कल्केन निर्यासे भेषजानां मृदुः स्मृतः॥ CS7.12.103/ संयाव इव निर्यासे मध्यो दर्वीं विमुञ्चति/ शीर्यमाणे तु निर्यासे &वर्तमाने खरस्तथा॥ CS7.12.104/ खरो+अभ्यङ्गे स्मृतः काको, मृदुर्नस्तःक्रियासु च/ मध्यपाकं तु पानार्थे बस्तौ च विनियोजयेत्॥ CS7.12.105/ मानं च द्विविधं प्राहुः कालिङ्गं मागधं तथा/ कालिङ्गान्मागधं श्रेष्ठमेवं मानविदो विदुः॥ CS7.12.106/ तत्र श्लोकौ--- कल्पार्थः शोधनं संज्ञा पृथग्घेतुः प्रवर्तने/ देशादीनां फलादीनां गुणा योगशतानि षट्॥ CS7.12.107/ विकल्पहेतुर्नामानि तीक्ष्णमध्याल्पलक्षणम्/ विधिश्चावस्थिको मानं स्नेहपाकश्च दर्शितः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते कल्पस्थाने दन्तीद्रवन्तीकल्पो नाम द्वादशो+अध्यायः//12॥ सप्तमं कल्पस्थानं समाप्तम्/ CarakasaMhitaa सिद्धिस्थानम्/ प्रथमो+अध्यायः/ CS8.1.1/ अथातः कल्पनासिद्धिं व्याख्यास्यामः॥ CS8.1.2/ इति ह स्माह भगवानात्रेयः॥ CS8.1.3/ का कल्पना पञ्चसु कर्मसूक्ता, क्रमश्च कः, किं च कृताकृतेषु/ लिङ्गं तथैवातिकृतेषु, संक्या का, किंगुणः, केषु च कश्च बस्तिः॥ CS8.1.4/ किं वर्जनीयं प्रतिकर्मकाले, कृते कियान् वा परिहारकालः/ प्रणीयमानश्च न याति केन, केनैति शीघ्रं, सुचिराच्च बस्तिः॥ CS8.1.5/ &साध्या गदाः स्वैः शमनैश्च केचित् कस्मात् प्रयुक्तैर्न शमं व्रजन्ति/ &प्रचोदितः शिष्यवरेण सम्यगित्यग्निवेशेन भिषग्वरिष्ठः॥ CS8.1.6/ पुनर्वसुस्तन्त्रविदाह तस्मै सर्वप्रजानां हितकाम्ययेदम्/ त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य &उक्तः॥ CS8.1.7/ नातः परं स्नेहनमादिशन्ति सात्म्यीभवेत् सप्तदिनात् परं तु/ स्नेहो+अनिलं हन्ति मृदूकरोति देहं मलानां विनिहन्ति सङ्गम्॥ CS8.1.8/ स्निग्धस्य सूक्ष्मेष्वयनेषु लीनं स्वेदस्तु दोषं नयति द्रवत्वम्/ ग्राम्यौदकानूपरसैः &समांसैरुत्क्लेशनीयः पयसा च वम्यः॥ CS8.1.9/ रसैस्तथा जाङ्गलजैः सयूषैः &स्निग्धैः कफावृद्धिकरैर्विरेच्यः/ श्लेष्मोत्तरश्छर्दयति &ह्यदुःखं विरिच्यते मन्दकफस्तु सम्यक्॥ CS8.1.10/ अधः कफे+अल्पे वमनं &विरेचयेद्विरेचनं वृद्धकफे तथोर्ध्वम्/ &स्निग्धाय देयं वमनं यथोक्तं वान्तस्य पेयादिरनुक्रमश्च// CS8.1.11/ स्निग्धस्य सुस्विन्नतनोर्यथावद्विरेचनं योग्यतमं &प्रयोज्यम्/ पेयां विलेपीमकृतं कृतं च यूषं रसं त्रिर्द्विरथैकशश्च// CS8.1.12/ क्रमेण सेवेत विशुद्धकायः प्रधानमध्यावरशुद्धिशुद्धः/ यथा+अणुरग्निस्तृणगोमयाद्यैः संधुक्ष्यमाणो भवति क्रमेण// CS8.1.13/ महान् स्थिरः &सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तरग्निः/ जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ॥ CS8.1.14/ दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा द्वित्रिचतुर्गुणश्च/ पित्तान्तमिष्टं वमनं विरेकादर्धं कफान्तं च विरेकमाहुः॥ CS8.1.15/ द्वित्रान् सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम्/ क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः॥ CS8.1.16/ हृत्पार्श्वमूर्धेन्द्रियमार्गशुद्धौ तथा लघुत्वे+अपि च लक्ष्यमाणे/ दुश्छर्दिते स्फोटककोठकण्डूहृत्खाविशुद्धिर्गुरुगात्रता च// CS8.1.17/ तृण्मोहमूर्छानिलकोपनिद्रा-&बलादिहानिर्वमने+अति च स्यात्/ स्रोतोविशुद्धीन्द्रियसंप्रसादौ लघुत्वमूर्जो+अग्निरनामयत्वम्॥ CS8.1.18/ प्राप्तिश्च विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत् क्रमेण/ स्याच्छ्लेष्मपित्तानिलसंप्रकोपः सादस्तथा+&अग्नेर्गुरुता प्रतिश्या॥ CS8.1.19/ तन्द्रा तथा च्छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्ते/ कफास्रपित्तक्षयजानिलोत्थाः सुप्त्यङ्गमर्दक्लमवेपनाद्याः॥ CS8.1.20/ निद्राबलाभावतमःप्रवेशाः सोन्मादहिक्काश्च विरेचिते+अति/ संसृष्टभक्तं नवमे+अह्नि सर्पिस्तं पाययेताप्यनुवासयेद्वा॥ CS8.1.21/ तैलाक्तगात्राय ततो निरूहं दद्यात्त्र्यहान्नातिबुभुक्षिताय/ प्रत्यागते धन्वरसेन भोज्यः समीक्ष्य वा दोषबलं &यथार्हम्॥ CS8.1.22/ नरस्ततो विश्यनुवासनार्हो नात्याशितः &स्यादनुवासनीयः/ शीते वसन्ते च दिवा+अनुवास्यो रात्रौ शरद्ग्रीष्मघनागमेषु॥ CS8.1.23/ तानेव दोषान् परिरक्षता ये स्नेहस्य पाने परिकीर्तिताः प्राक्/ प्रत्यागते चाप्यनुवासनीये दिवा प्रदेयं व्युषिताय भोज्यम्॥ CS8.1.24/ सायं च भोज्यं परतो द्व्यहे वा त्र्यहे+अनुवास्यो+अहनि पञ्चमे &वा/ त्र्यहे त्र्यहे वा+&अप्यथ पञ्चमे वा दद्यान्निरूहादनुवासनं च// CS8.1.25/ एकं तथा त्रीन् कफजे विकारे पित्तात्मके पञ्च तु सप्त वा+अपि/ वाते नवैकादश वा पुनर्वा बस्तीनयुग्मान् कुशलो विदध्यात्॥ CS8.1.26/ नरो विरिक्तस्तु निरूहदानं विवर्जयेत् सप्तदिनान्यवश्यम्/ शुद्धो निरूहेण विरेचनं च तद्ध्यस्य शून्यं विकसेच्छरीरम्॥ CS8.1.27/ बस्तिर्वयःस्थापयिता सुखायुर्बलाग्निमेधास्वरवर्णकृच्च/ सर्वार्थकारी शिशुवृद्धयूनां निरत्ययः सर्वगदापहश्च// CS8.1.28/ &विट्श्लेष्मपित्तानिलमूत्रकर्षी दार्ढ्यावहः शुक्रबलप्रदश्च/ विश्वक्स्थितं दोषचयं निरस्य सर्वान् विकारान् शमयेन्निरूहः॥ CS8.1.29/ देहे निरूहेण विशुद्धमार्गे संस्नेहनं वर्णबलप्रदं च/ न तैलदानात् परमस्ति किञ्चिद्द्रव्यं विशेषेण &समीरणार्ते॥ CS8.1.30/ स्नेहेन रौक्ष्यं लघुतां गुरुत्वादौष्ण्याच्च शैत्यं पवनस्य हत्वा/ तैलं ददात्याशु मनःप्रसादं &वीर्यं बलं &वर्णमथाग्निपुष्टिम्॥ CS8.1.31/ मूले निषिक्तो हि यथा द्रुमः स्यान्नीलच्छदः कोमलपल्लवाग्र्यः/ काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेन// CS8.1.32/ स्तब्धाश्च ये सङ्कुचिताश्च ये+अपि ये पङ्गवो ये+अपि च भग्नरुग्णाः/ येषां च शाखासु चरन्ति वाताः शस्तो विशेषेण हि तेषु बस्तिः॥ CS8.1.33/ &आध्मापने विग्रथिते पुरीषे शूले च भक्तानभिनन्दने च/ एवंप्रकाराश्च भवन्ति कुक्षौ ये चामयास्तेषु च ब्स्तिरिष्टः॥ CS8.1.34/ याश्च स्त्रियो &वातकृतोपसर्गा गर्भं न नृह्णन्ति नृभिः समेताः/ क्षीणेन्द्रिया ये च नराः कृशाश्च &बस्तिः प्रशस्तः परं च तेषु॥ CS8.1.35/ उष्णाभिभूतेषु वदन्ति शीताञ्छीताभिभूतेषु तथा सुखोष्णान्/ तत्प्रत्यनीकौषधसंप्रयुक्तान् सर्वत्र बस्तीन् प्रविभज्य &युञ्ज्यात्॥ CS8.1.36/ न बृंहणीयान् विदधीत बस्तीन् विशोधनीयेषु गदेषु वैद्यः/ कुष्ठप्रमेहादिषु मेदुरेषु नरेषु ये चापि विशोधनीयाः॥ CS8.1.37/ क्षीणक्षतानां न विशोधनीयान्न शोषिणां नो भृशदुर्बलानाम्/ न मूर्च्छितानां न विशोधितानां येषां च दोषेषु निबद्धमायुः॥ CS8.1.38/ शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च/ ये सन्ति तेषां न हि कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति॥ CS8.1.39/ &विण्मूत्रपित्तादिमलाशयानां विक्षेपस्ंघातकरः स यस्मात्/ तस्यातिवृद्धस्य शमाय नान्यद्बस्तिं विना भेषजमस्ति किञ्चित्॥ CS8.1.40/ तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके/ नाभिप्रदेशं कटिपार्श्वकुक्षिं गत्वा शकृद्दोषचयं &विलोड्य// CS8.1.41/ संस्नेह्य कायं सपुरीषदोषः सम्यक् सुखेनैति च यः स &बस्तिः/ प्रसृष्टविण्मूत्रसमीरणत्वं रुच्यग्निवृद्ध्याशयलाघवानि॥ CS8.1.42/ रोगोपशान्तिः प्रकृतिस्थता च बलं च तत् स्यात् सुनिरूढलिङ्गम्/ &स्याद्रुक्छिरोहृद्गुदबस्तिलिङ्गे शोफः प्रतिश्यायविकर्तिके च// CS8.1.43/ हृल्लासिका मारुतमूत्रसङ्गः श्वासो न सम्यक् च &निरूहिते स्युः/ लिङ्गं यदेवातिविरेचितस्य भवेत्तदेवातिनिरूहितस्य// CS8.1.44/ प्रत्येत्यसक्तं सशकृच्च तैलं &रक्तादिबुद्धीन्द्रियसंप्रसादः/ स्वप्नानुवृत्तिर्लघुता बलं च सृष्टाश्च वेगाः स्वनुवासिते स्युः॥ CS8.1.45/ अधःशरीरोदरबाहुपृष्ठपार्श्वेषु रुग्रूक्षखरं च &गात्रम्/ ग्रहश्च &विण्मूत्रसमीरणानामसम्यगेतान्यनुवासितस्य// CS8.1.46/ हृल्लासमोहक्लमसादमूर्च्छा विकर्तिका चात्यनुवासितस्य/ यस्येह यामाननुवर्तते त्रीन् स्नेहो नरः स्यात् स विशुद्धदेहः॥ CS8.1.47/ आश्वागते+अन्यस्तु पुनर्विधेयः स्नेहो न संस्नेहयति ह्यतिष्ठन्/ त्रिंशन्मताः &कर्म नु बस्तयो हि कालस्ततो+अर्धेन ततश्च योगः॥ CS8.1.48/ सान्वासना द्वादश वै निरूहाः प्राक् स्नेह एकः परतश्च पञ्च/ &काले त्रयो+अन्ते पुरतस्तथैकः स्नेहा निरूहान्तरिताश्च षट् स्युः॥ CS8.1.49/ &योगे निरूहास्त्रय एव देयाः स्नेहाश्च पञ्चैव परादिमध्याः/ त्रीन् पञ्च वा++आहुश्चतुरो+अथ षट्वा &वातादिकानामनुवासनीयान्॥ CS8.1.50/ स्नेहान् प्रदायाशु भिषग्विदध्यात् स्रोतोविशुद्ध्यर्थमतो निरूहान्/ &निशुद्धदेहस्य ततः क्रमेण स्निग्धं तलस्वेदितमुत्तमाङ्गम्॥ CS8.1.51/ विरेचयेत्त्रिर्द्विरथैकशो वा बलं समीक्ष्य त्रिविधं मलानाम्/ &उरःशिरोलाघवमिन्द्रियाच्छ्यं स्रोतोविशुद्धिश्च भवेद्विशुद्धे॥ CS8.1.52/ गलोपलेपः शिरसो गुरुत्वं निष्ठीवनं चाप्यथ दुर्विरिक्ते/ शिरोक्षिशङ्खश्रवणार्तितोदावत्यर्थशुद्धे तिमिरं च पश्येत्॥ CS8.1.53/ स्यात्तर्पणं तत्र मृदु द्रवं च स्निग्धस्य तीक्ष्णं तु पुनर्न योगे/ इत्यातुरस्वस्थसुखः &प्रयोगो बलायुषोर्वृद्धिकृदामयघ्नः॥ CS8.1.54/ कालस्तु बस्त्यादिषु याति यावांस्तावान् भवेद्द्विः परिहारकालः/ अत्यासनस्थानवचांसि यानं स्वप्नं दिवा मैथुनवेगरोधान्॥ CS8.1.55/ शीतोपचारातपशोकरोषांस्त्यजेदकालाहितभोजनं च/ बद्धे प्रणीते &विषमं च नेत्रे मार्गे &तथा+अर्शःकफविड्विबद्धे॥ CS8.1.56/ न याति बस्तिर्न सुखं निरेति दोषावृतो+अल्पो यदि वा+अल्पवीर्यः/ प्राप्ते तु वर्चोनिलमूत्रवेगे वाते+&अतिवृद्धे+अल्पबले गुदे वा॥ CS8.1.57/ अत्युष्णतीक्ष्णश्च मृदौ च कोष्ठे प्रणीतमात्रः पुनरेति बस्तिः/ मेदःकफाभ्यामनिलो निरुद्धः &शूलाङ्गसुप्तिश्वयथून् करोति॥ CS8.1.58/ स्नेहं तु युञ्जन्नबुधस्तु तस्मै संवर्धयत्येव हि तान् विकारान्/ रोगास्तथा+अन्ये+अप्यवितर्क्यमाणाः परस्परेणावगृहीतमार्गाः॥ CS8.1.59/ संदूषिता धातुभिरेव चान्यैः स्वैर्भेषजैर्नोपशमं व्रजन्ति/ सर्वं च रोगप्रशमाय कर्म हीनातिमात्रं विपरीतकालम्॥ CS8.1.60/ मिथ्योपचाराच्च न तं विकारं शान्तिं नयेत् पथ्यमपि प्रयुक्तम्/ तत्र श्लोकः--- प्रश्नानिमान् द्वादश पञ्चकर्माण्युद्दिश्य सिद्धाविह कल्पनायाम्॥ CS8.1.61?/ प्रजाहितार्ह्तं भगवान् महार्थान् सम्यग्जगादर्षिवरो+अत्रिपुत्रः/ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने कल्पनासिद्धिर्नाम प्रथमो+अध्यायः//1॥ द्वितीयो+अध्यायः/ CS8.2.1/ अथातः &पञ्चकर्मीयां सिद्धिं व्याख्यास्यामः॥ CS8.2.2/ इति ह स्माह भगवानात्रेयः॥ CS8.2.3/ येषां यस्मात् पञ्चकर्माण्यग्निवेश न कारयेत्/ येषां च कारयेत्तानि तत् सर्वं संप्रवक्ष्यते॥ CS8.2.4/ चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च/ &सद्राजभिषजां द्वेष्टा तद्द्विष्टः शोकपीडितः॥ CS8.2.5/ यादृच्छिको मुमूर्षुश्च विहीनः करणैश्च यः/ वैरी वैद्यविदग्धश्च श्रद्वाहीनः सुशङ्कितः॥ CS8.2.6/ भिषजामविधेयश्च नोपक्रम्या भिषग्विदा/ एतानुपचरन् वैद्यो बहून् दोषानवाप्नुयात्॥ CS8.2.7/ एभ्यो+अन्ये समुपक्रम्या नराः सर्वैरुपक्रमैः/ अवस्थां प्रविभज्यैषां वर्ज्यं कार्यं च वक्ष्यते॥ CS8.2.8/ अवम्यास्तावत्-क्षतक्षीणातिस्थूलातिकृशबालवृद्धदुर्बलश्रान्तपिपासितक्षुधितकर्मभाराध्वहतोपवासमैथुनाध्ययनव्यायामचिन्ताप्रसक्तक्षामगर्भिणीसुकुमारसंवृतकोष्ठदुश्छर्दनोर्ध्वरक्तपित्तप्रसक्तच्छर्दिरूर्ध्ववातास्थापितानुवासितहृद्रोगोदावर्तमूत्राघातप्लीहगुल्मोदराष्ठीलास्वरोपघाततिमिरशिरःशङ्खकर्णाक्षिशूलार्ताः॥ CS8.2.9/ तत्र क्षतस्य भूयः क्षणनाद्रक्तातिप्रवृत्तिः स्यात्, क्षीणातिस्थूलकृशबालवृद्धदुर्बलानामौषधबलासहत्वात् प्राणोपरोधः, श्रान्तपिपासितक्षुधितानां च तद्वत्, कर्मभाराध्वहतोपवासमैथुनाध्ययनव्यातद्वत्, कर्मभाराध्वहतोपवासमैथुनाध्ययनव्यातद्वत्, कर्मभाराध्वहतोपवासमैथुनाध्ययनव्यायामचिन्ताप्रसक्तक्षामाणां रौक्ष्याद्वातरक्तच्छेदक्षतभयं स्यात्, गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्च दारुणा रोगप्राप्तिः, सुकुमारस्य &हृदयापकर्षणादूर्ध्वमधो वा रुखिरातिप्रवृत्तिः, संवृतकोष्ठकुश्छर्दनयोरतिमात्रप्रवाहणाद्दोषाः समुत्क्लिष्टा &अन्तःकोष्ठे जनयन्त्यन्तर्विसर्पं स्तम्भं जाड्यं वैचित्त्यं मरणं वा, ऊर्ध्वगरक्तपित्तिन उदानस्मुत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत्, प्रसक्तच्छर्देस्तद्वत्, ऊर्ध्ववातास्थापितानुवासितानामूर्ध्वं वातातिप्रवृत्तिः, हृद्रोगिणो हृदयोपरोधः, उदावर्तिनो घोरतर उदावर्तः स्याच्छीघ्रतरहन्ता, मूत्राघातादिभिरार्तानां तीव्रतरशूलप्रादुर्भावः, तिमिरार्तानां तिमिरातिवृद्धिः, शिरःशूलादिषु शूलातिवृद्धिः; तस्मादेते न वम्याः/ सर्वेष्वपि तु खल्वेतेषु विषगरविरुद्धाजीर्णाभ्यवहारामकृतेष्वप्रतिषिद्धं &शीघ्रतरकारित्वादेषामिति॥ CS8.2.10/ शोषास्तु वम्याः; &विशेषतस्तु पीनसकुष्ठनवज्वरराजयक्ष्मकासश्वासगलग्रहगलगण्डश्लीपदमेहमन्दाग्निविरुद्धाजीर्णान्नविसूचिकालसकविषगरपीतदष्टदिग्धाविद्धाधःशोणितपित्तप्रसेक(&दुर्नाम)हृल्लासारोचकाविपाकापच्यपस्मारोन्मादातिसारशोफपाण्डुरोगमुखपाकदुष्टस्तन्यादयः श्लेष्मव्याधयो विशेषेण महारोगाध्यायोक्ताश्च; एतेषु हि वमनं प्रधानतममित्युक्तं केदारसेतुभेदे शाल्याद्यशोषदोषविनाशवत्॥ CS8.2.11/ अविरेच्यास्तु सुभगक्षतगुदमुक्तनालाधोभागरक्तपित्तिविलङ्घितदुर्बलेन्द्रियाल्पाग्निनिरूढकामादिव्यग्राजीर्णिनवज्वरिमदात्ययिताध्मातशल्यार्दिताभिहतातिस्निग्धरूक्षदारुणकोष्ठाः क्षतादयश्च गर्भिण्यन्ताः॥ CS8.2.12/ तत्र सुभगस्य सुकुमारोक्तो दोषः स्यात्, क्षतगुदस्य क्षते गुदे प्राणोपरोधकरीं रुजां जनयेत्, मुक्तनालमतिप्रवृत्त्या हन्यात्, अधोभागरक्तपित्तिनं तद्वत्, विलङ्घितदुर्बलेन्द्रियाल्पाग्निनिरूढा औषधवेगं न सहेरन्, कामादिव्यग्रमनसो न प्रवर्तते कृच्छ्रेण वा प्रवर्तमानमयोगदोषान् कुर्यात्, अजीर्णिन आमदोषः स्यात्, नवज्ररिणो+अविपक्वान् दोषान् न विर्हरेद् वातमेव च कोपयेत्, मदात्ययितस्य मद्यक्षीणे देहे वायुः प्राणोपरोधं कुर्यात्, आध्मातस्याधमतो वा &पुरीषकोष्ठे निचितो वायुर्विसर्पन् सहसा++आनाहं तीव्रतरं मरणं वा जनयेत्, शल्यार्दिताभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्, अतिस्निग्धस्यातियोगभयं भवेत्, रूक्षस्य वायुरङ्गप्रग्रहं कुर्यात्, दारुणकोष्ठस्य विरेचनोद्धता दोषा हृच्छूलपर्वभेदानाहाङ्गमर्दच्छर्दिमूर्च्छाक्लमाञ्जनयित्वा प्राणान् हन्युः, क्षतादीनां गर्भिण्यन्तानां छर्दनोक्तो दोषः स्यात्; तस्मादेते न विरेच्याः॥ CS8.2.13/ शेषास्तु विरेच्याः; विशेषतस्तु कुष्ठज्वरमेहोर्ध्वरक्तपित्तभगन्दरोदरार्शोब्रध्नप्लीहगुल्मार्बुदगलगण्डग्रन्थिविसूचिकालसकमूत्राघातक्रिमिकोष्ठविसर्पपाण्डुरोगशिरःपार्श्वशूलोदावर्तनेत्रास्यदाहहृद्रोगव्यङ्गनीलिका&नेत्रनासिकास्यस्रवणहलीमकश्वासकासकामलापच्यपस्मारोन्मादवातरक्तयोनिरेतोदोषतैमिर्यारोचकाविपाकच्छर्दिश्वयथूदरविस्फोटकादयः पित्तव्याधयो विशेषेण महारोगाध्यायोक्ताश्च; एतेषु हि विरेचनं प्रधानतममित्युक्तमग्न्युपशमे+अग्निगृहवत्॥ CS8.2.14/ अनास्थाप्यास्तु-अजीर्ण्यतिस्निग्धपीतस्नेहोत्क्लिष्टदोषाल्पाग्नियानक्लान्तातिदुर्बलक्षुत्तृष्णाश्रमार्तातिकृशभुक्तभक्तपीतोदकवमितविरिक्तकृतनस्तःकर्मकुद्धभीतमत्तमूर्च्छितप्रसक्तच्छर्दिनिष्ठीविकाश्वासकासहिक्काबद्धच्छिद्रोदकोदराध्मानालसकविसूचिकामप्रजातामातिसारमधुमेहकुष्ठार्ताः॥ CS8.2.15/ तत्राजीर्ण्यतिस्निग्धपीतस्नेहानां दूष्योदरं मूर्च्छा श्वयथुर्वा स्यात्, उत्क्लिष्टदोषमन्दाग्न्योररोचकस्तीव्रः, यानक्लान्तस्य क्षोभव्यापन्नो बस्तिराशु देहं शोषयेत्, अतिदुर्बलक्षुत्तृष्णाश्रमार्तानां पूर्वोक्तो दोषः स्यात्, अतिकृशस्य कार्श्यं पुनर्जनयेत्, भुक्तभक्तपीतोदकयोरुत्क्लिश्योर्ध्वमधो &वा वायुर्बस्तिमुत्क्षिप्य क्षिप्रं घोरान् विकाराञ्जनयेत्, वमितविरिक्तयोस्तु रूक्षं शरीरं निरूहः क्षतं क्षार् इव दहेत्, कृतनस्तःकर्मणो विभ्रंशं &भृशसंरुद्धस्रोतसः कुर्यात्, कुद्धभीतयोर्बस्तिरूर्ध्वमुपप्लवेत्, मत्तमूर्च्छितयोर्भृशं विचलितायां संज्ञायां चित्तोपघाताद् व्यापत् स्यात्, प्रसक्तच्छर्दिर्निष्ठीविकाश्वासकासहिक्कार्तानामूर्ध्वीभूतो वायुरूर्ध्वं बस्तिं नयेत्, बद्धच्छिद्रोदकोदराध्मानार्तानां भृशतरमाध्याप्य बस्तिः प्राणान् हिंस्यात्, अलसकविसूचिकामप्रजातामातिसारिणामामकृतो दोषः स्यात्, मधुमेहकुष्ठिनोर्व्याधेः पुनर्वृद्धिः; तस्मादेते नास्थाप्याः॥ CS8.2.16/ शेषास्त्वास्थाप्याः; विशेषतस्तु सर्वाङ्गैकाङ्गकुक्षिरोगवातवर्चोमूत्रशुक्रसङ्गबलवर्णमांसरेतःक्षयदोषाध्मानाङ्गसुप्तिक्रिमिकोष्ठोदावर्तशुद्धातिसारपर्वभेदाभितापप्लीहगुल्मशूलहृद्रोगभगन्दरोन्मादज्वरब्रध्नशिरःकर्णशूलहृदयपार्श्वपृष्ठकटीग्रहवेपनाक्षेपकगौरवातिलाघवरजःक्षयार्तविषमाग्निस्फिग्जानुजङ्घोरुगुल्फपार्ष्णिप्रपदयोनि&बाह्वङ्गुलिस्तनान्तदन्तस्नखपर्वास्थिशूलशोषस्तम्भान्त्रकूजपरिकर्तिकाल्पाल्पसशब्दोग्रगन्धोत्थानादयो वातव्याधयोविशेषेण महारोगाध्यायोक्ताश्च; एतेष्वास्थापनं प्रधानतममित्युक्तं वनस्पतिमूलच्छेदवत्॥ CS8.2.17/ य एवानास्थाप्यास्त एवाननुवास्याः स्युः; विशेषतस्त्वभुक्तभक्तनवज्वरपाण्डुरोगकामलाप्रमेहार्शःप्रतिश्यायारोचकमन्दाग्निदुर्बलप्लीहकफोदरोरुस्तम्भवर्चोभेदविषगर&पीतपित्तकफाभिष्यन्दगुरुकोष्ठश्लीपदगलगण्डापचिक्रिमिकोष्ठिनः॥ CS8.2.18/ तत्राभुक्तभक्तस्यानावृतमार्गत्वादूर्ध्वमतिवर्तते स्नेहः, नवज्वरपाण्डुरोगकामलाप्रमेहिणां दोषानुत्क्लिश्योदरं जनयेत्, अर्शसस्यार्शांस्यभिष्यन्द्याध्मानं कुर्यात्, अरोचकार्तस्यान्नगृद्धिं पुनर्हन्यात्, मन्दाग्निदुर्बलयोर्मन्दतरमग्निं कुर्यात्, प्रतिश्यायप्लीहादिमतां भृशमुत्क्लिष्टदोषाणां भूय एव दोषं वर्धयेत्; तस्मादेते नानुवास्याः॥ CS8.2.19/ य एवास्थाप्यास्त एवानुवास्याः; विशेषतस्तु रूक्षतीक्ष्णाग्नयः केवलवातरोगार्ताश्च; एतेषु ह्यनुवासनं प्रधानतममित्युक्तं मूले द्रुमप्रसेकवत्॥ CS8.2.20/ अशिरोविरेचनार्हास्तु अजीर्णिभुक्तभक्तपीतस्नेहमद्यतोयपातुकामाः स्नातशिराः स्नातुकामः क्षुत्तृष्णाश्रमार्तमत्तमूर्च्छितशस्त्रदण्डहतव्यवायव्यायामपानक्लान्तनवज्वरशोकाभितप्तविरिक्तानुवासितगर्भिणीनवप्रतिश्यायार्ताः, अनृतौ दुर्दिने चेति॥ CS8.2.21/ तत्राजीर्णिभुक्तभक्तयोर्दोष ऊर्ध्ववहानि स्रोतांस्यावृत्य कासश्वासच्छर्दिप्रतिश्यायाञ्जनयेत्, पीतस्नेहमद्यतोयपातुकामानां कृते च पिबतां मुखनासास्रावाक्ष्युपदेहतिमिरशिरोरोगाञ्जनयेत्, स्नातशिरसः कृते च &स्नानाच्छिरसः प्रतिश्यायं, क्षुधार्तस्य वातप्रकोपं, तृष्णार्तस्य पुनस्तृष्णाभिवृद्धि मुखशोषं च, श्रमार्तमत्तमूर्च्छितानामास्थापनोक्तं दोषं जनयेत्, शस्त्रदण्डहतयोस्तीव्रतरां रुजं जनयेत्, व्यवायव्यायामपानक्लान्तानां शिरःस्कन्धनेत्रोरःपीडनं, नवज्वरशोकाभितप्तयोरूष्मा नेत्रनाडीरनुसृत्य तिमिरं ज्वरवृद्धिं च कुर्यात्, विरिक्तस्य वायुरिन्द्रियोपघातं कुर्यात्, विरिक्तस्य वायुरिन्द्रियोपघातं कुर्यात्, अनुवासितस्य कफः शिरोगुरुत्वकण्डूक्रिमिदोषाञ्जनयेत्, गर्भिण्या गर्भं स्तम्भयेत् स काणः कुणिः पक्षहतः पीठसर्पी वा जायते, नवप्रतिश्यायार्तस्य स्रोतांसि व्यापादयेत्, अनृतौ दुर्दिने च शीतदोषान् पूतिनस्यं शिरोरोगं च जनयेत्; तस्मादेते न शिरोविरेचनार्हाः॥ CS8.2.22/ शेषास्त्वर्हाः, विशेषतस्तु शिरोदन्तमन्यास्तम्भगलहनुग्रहपीनसगलशुण्डिकाशालूकशुक्रतिमिरवर्त्मरोगव्यङ्गोपजिह्विकार्धावभेदकग्रीवास्कन्धांसास्यनासिकाकर्णाक्षिमूर्धकपालशिरोरोगार्दितापतन्त्रकापतानकगलगण्डदन्तशूलहर्ष चालाक्षिराज्यर्बुदस्वरभेदवाग्ग्रहगद्गदक्रथनादय ऊर्ध्वजत्रुगताश्च वातादिविकाराः परिपक्वाश्च; एतेषु शिरोविरेचनं प्रधानतममित्युक्तं, तद्ध्युतामाङ्गमनुप्रविश्य मुञ्जादीषिकामिवासक्तां केवलं विकारकरं दोषमपकर्षति॥ CS8.2.23/ प्रावृट्शरद्वसन्तेतरेष्वात्ययिकेषु रोगेषु नावनं कुर्यात् कृत्रिमगुणोपधानात्; ग्रीष्मे पूर्वाह्णे, शीते मध्याह्ने, वर्षास्वदुर्दिने चेति॥ CS8.2.24/ तत्र श्लोकाः--- इति पञ्चविधं कर्म विस्तरेण निदर्शितम्/ येभ्यो यन्न हितं यस्मात् कर्म येभ्यश्च यद्धितम्॥ CS8.2.25/ &न वैकान्तेन निर्दिष्टे+अप्यर्थे+अभिनिविशेद्बुधः/ स्वयमप्यत्र &वैद्येन तर्क्यं बुद्धिमता भवेत्॥ CS8.2.26/ उत्पद्येत हि सा+अवस्था देशकालबलं प्रति/ यस्यां कार्यमकार्यं &स्यात् कर्म कार्यं च वर्जितम्॥ CS8.2.27/ छर्दिर्हृद्रोगगुल्मानां वमनं स्वे चिकित्सिते/ अवस्थां प्राप्य निर्दिष्टं &कुष्ठिनां बस्तिकर्म च// CS8.2.28/ तस्मात् सत्यपि निर्देशे कुर्यादूह्य स्वयं धिया/ विना तर्केण या सिद्धिर्यदृच्छासिद्धिरेव सा॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने पञ्चकर्मीयसिद्धिर्नाम द्वितीयो+अध्यायः//2॥ तृतीयो+अध्यायः/ CS8.3.1/ अथातो &बस्तिसूत्रीयां सिद्धिं व्याख्यास्यामः॥ CS8.3.2/ इति ह स्माह भगवानात्रेयः॥ CS8.3.3/ कृतक्षणं शैलवरस्य रम्ये स्थितं धनेशायतनस्य पार्श्वे/ महर्षिसङ्घैर्वृतमग्निवेशः पुनर्वसुं प्राञ्जलिरन्वपृच्छत्॥ CS8.3.4/ बस्तिर्नरेभ्यः किमपेक्ष्य दत्तः स्यात् सिद्धिमान् किम्मयमस्य नेत्रम्/ कीदृक्प्रमाणाकृति किङ्गुणं च केभ्यश्च किंयोनिगुणश्च बस्तिः॥ CS8.3.5/ निरूहकल्पः प्रणिधानमात्रा स्नेहस्य का वा शयने विधिः कः/ के बस्तयः केषु हिता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः॥ CS8.3.6/ &समीक्ष्य दोषौषधदेशकालसात्म्याग्निसत्त्वादिवयोबलानि/ बस्तिः प्रयुक्तो नियतं गुणाय स्यात् सर्वकर्माणि च सिद्धिमन्ति॥ CS8.3.7/ &सुवर्णरूप्यत्रपुताम्ररीतिकांस्यास्थिशस्त्रद्रुमवेणुदन्तैः/ नलैर्विषाणैर्मणिभिश्च तैस्तैर्नेत्राणि कार्याणि &सु(त्रि)कर्णिकानि॥ CS8.3.8/ षड्द्वादशाष्टाङ्गुलसंमितानि षड्विंशतिद्वादशवर्षजानाम्/ स्युर्मुद्गकर्कन्धुसतीनवाहिच्छिद्राणि वर्त्या+अपिहितानि चैव// CS8.3.9/ यथावयो+अङ्गुष्ठकनिष्ठिकाभ्यां मूलाग्रयोः स्युः परिणाहवन्ति/ ऋजूनि गोपुच्छसमाकृतीनि श्लक्ष्णानि च स्युर्गुडिकामुखानि॥ CS8.3.10/ स्यात् कर्णिकैका+अग्रचतुर्थभागे मूलाश्रिते बस्तिनिबन्धने द्वे/ जारद्गवो माहिषहारिणौ वा स्याच्छउकरो बस्तिरजस्य वा+अपि॥ CS8.3.11/ हृढस्तनुर्नष्टसिरो विगन्धः कषायरक्तः सुमृदुः &सुशुद्धः/ नृणां वयो वीक्ष्य यथानुरूपं रेत्रेषु योज्यस्तु सुबद्धमूत्रः॥ CS8.3.12/ ब्स्तेरलाभे प्लवजो गलो वा स्यादङ्कपादः सुघनः पटो वा/ आस्थापनार्हं पुरुषं विधिज्ञः समीक्ष्य पुण्ये+अहनि शुक्लपक्षे॥ CS8.3.13/ प्रशस्तनक्षत्रमुहूर्तयोगे &जीर्णान्नमेकाग्रमुपक्रमेत/ बलां गुडूचीं त्रिफलां सरास्नां द्वे पञ्चमूले च पलोन्मितानि॥ CS8.3.14/ अष्टौ फलान्यर्धतुलां च मांसाच्छागात् पचेदप्सु चतुर्थशेषम्/ पूतं यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम्॥ CS8.3.15/ कल्कैर्गुडक्षौद्रघृतैः सतैलैर्युतं सुखोष्णैस्तु पिचुप्रमाणैः/ गुडात् पलं द्विप्रसृतां तु मात्रां स्नेहस्य युक्त्या मधु &सैन्धवं च// CS8.3.16/ प्रक्षिप्य बस्तौ मथितं खजेन &सुबद्धमुच्छ्वास्य च निर्वलीकम्/ अङ्गुष्ठमध्येन मुखं पिधाय नेत्राग्रसंस्थामपनीय वर्तिम्॥ CS8.3.17/ तैलाक्तगात्रं कृतमूत्रविट्कं नातिक्षुधार्तं शयने मनुष्यम्/ &समे+अथवेषन्नतशीर्षके वा नात्युच्छ्रिते स्वास्तरणोपपन्ने॥ CS8.3.18/ सव्येन पार्श्वेन सुखं शयानं कृत्वर्जुदेहं स्वभुजोपधानम्/ &सङ्कोच्य सव्येतरदस्य सक्थि वामं प्रसार्य प्रणयेत्ततस्तम्॥ CS8.3.19/ स्निग्धे गुदे नेत्रचतुर्थभागं स्निग्धं &शनैरृज्वनु पृष्ठवंशम्/ अकम्पनावेपनलाघवादीन् पाण्योर्गुणांश्चापि &विदर्शयंस्तम्॥ CS8.3.20/ प्रपीड्य चैकग्रहणेन दत्तं नेत्रं शनैरेव ततो+अपकर्षेत्/ तिर्यक् प्रणीते तु न याति धारा गुदे व्रणः स्याच्चलिते तु नेत्रे॥ CS8.3.21/ दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावत्यतिपीडितश्च/ शीतस्त्वतिस्तम्भकरो विदाहं मूर्च्छां च कुर्यादतिमात्रमुष्णः॥ CS8.3.22/ स्निग्धो+अतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम्/ करोति मात्राभ्यधिको+अतियोगं क्षामं तु सान्द्रः सुचिरेण चैति॥ CS8.3.23/ दाहातिसारौ लवणो+अति कुर्यात्तस्मात् सुयुक्तं सममेव दद्यात्/ पूर्वं हि दद्यान्मधु सैन्धवं तु स्नेहं विनिर्मथ्य ततो+अनु कल्कम्॥ CS8.3.24/ विमथ्य संयोज्य पुनर्द्रवैस्तं बस्तौ &निदध्यान्मथितं खजेन/ &वामाश्रये हि ग्रहणीगुदे च तत् पार्श्वसंस्थस्य सुखोपलब्धिः॥ CS8.3.25/ लीयन्त एवं वलयश्च तस्मात् सव्यं शयानो+अर्हति बस्तिदानम्/ विड्वातवेगो यदि चार्धदत्ते निष्कृष्य मुक्ते &प्रणयेदशेषम्॥ CS8.3.26/ उत्तानदेहश्च कृतोपधानः स्याद्वीर्यमाप्नोति तथा+अस्य &देहम्/ एको+अपकर्षत्यनिलं स्वमार्गात् पित्तं द्वितीयस्तु कफं तृतीयः॥ CS8.3.27/ प्रत्यागते कोष्णजलावसिक्तः शाल्यन्नमद्यात्तनुना रसेन/ जीर्णे तु सायं लघु चाल्पमात्रं भुक्तो+अनुवास्यः परिवृंहणार्थम्॥ CS8.3.28/ निरूहपादांशसमेन तैलेनाम्लानिलघ्नौषधसाधितेन/ दत्त्वा स्फिचौ पाणितलेन हन्यात् स्नेहस्य शीघ्रागमरक्षणार्थम्॥ CS8.3.29/ &ईषच्च पादाङ्गुलियुग्ममाञ्छेदुत्तानदेहस्य तलौ प्रमृज्यात्/ स्नेहेन पार्ष्ण्यङ्गुलिपिण्डिकाश्च ये चास्य गात्रावयवा रुगार्ताः॥ CS8.3.30/ तांश्चावमृद्गीत सुखं ततश्च निद्रामुपासीत कृतोपधानः/ भागाः कषायस्य तु पञ्च, पित्ते स्नेहस्य षष्ठः प्रकृतौ स्थिते च// CS8.3.31/ वाते विवृद्धे तु चतुर्थभागो, मात्रा निरूहेषु कफे+अष्टभागः/ निरूहमात्रा प्रसृतार्धमाद्ये वर्षे ततो+अर्धप्रसृताभिवृद्धिः॥ CS8.3.32/ आद्वादशात् स्यात् प्रसृताभिवृद्धिराष्टादशाद् द्वादशतः परं स्युः/ &आसप्ततेस्तद्विहितं प्रमाणमतः परं षोडशवद्विधेयम्॥ CS8.3.33/ निरूहमात्रा प्रसृतप्रमाणा बाले च वृद्धे च मृदुर्विशेषः/ नात्युच्छ्रितं नाप्यतिनीचपादं सपादपीठं शयनं प्रशस्तम्॥ CS8.3.34/ प्रधानमृद्वास्तरणोपपन्नं प्राक्शीर्षकं शुक्लपटोत्तरीयम्/ भोज्यं पुनर्व्याधिमवेक्ष्य &तद्वत् प्रकल्पयेद्यूषपयोरसाद्यैः॥ CS8.3.35/ सर्वेषु विद्याद्विधिमेतमाद्यं वक्ष्यामि बस्तीनत उत्तरीयान्/ द्विपञ्चमूलस्य रसो+अम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः॥ CS8.3.36/ त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः/ स्थिरादिवर्गस्य बलापटोलत्रायन्तिकैरण्डयवैर्युतस्य// CS8.3.37/ प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमस्तु यावत्/ प्रियङ्गुकृष्णाघनकल्कयुक्तः अतैलसर्पिर्मधुसैन्धवश्च// CS8.3.38/ स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चापि ददाति &बस्तिः/ एरण्डमूलं त्रिपलं &पलाशा ह्रस्वानि मूलानि च यानि पञ्च// CS8.3.39/ रास्नाश्वगन्धातिबलागुडूचीपुनर्नवारग्वधदेवदारु/ भागाः पलांशा &मदनाष्टयुक्ता जलद्विकंसे क्वथिते+अष्टशेषे॥ CS8.3.40/ पेष्याः शताह्वा हपुषा प्रियङ्गुः सपिप्पलीकं मधुकं &बला च/ रसाञ्जनं वत्सकबीजमुस्तं &भागाक्षमात्रं लवणांशयुक्तम्॥ CS8.3.41/ समाक्षिकस्तैलयुतः समूत्रो बस्तिर्नृणां दीपनलेखनीयः/ जङ्घोरुपादत्रिकपृष्टशूलं कफावृतिं मारुतनिग्रहं च// CS8.3.42/ विण्मूत्रवातग्रहणं सशूलमाध्मानतामश्मरिशर्करे च/ आनाहमर्शोग्रहणीप्रदोषानेरण्डबस्तिः शमयेत् प्रयुक्तः॥ CS8.3.43/ चतुष्पले तैलघृतस्य भृष्टाच्छागाच्छतार्धो दधिदाडिमाम्लः/ रसः सपेष्यो बलमांसवर्णरेतोग्निदश्चान्ध्य&शिरोर्तिशस्तः॥ CS8.3.44/ जलद्विकंसे+अष्टपलं पलाशात् पक्त्वा रसो+अर्धाढकमात्रशेषः/ &कल्कैर्वचामागधिकापलाभ्यां युक्तः शताह्वाद्विपलेन चापि॥ CS8.3.45/ ससैन्धवः क्षौद्रयुतः सतैलो देयो निरूहो बलवर्णकारी/ आनाहपार्श्वामययोनिदोषान् गुल्मानुदावर्तरुजं च हन्यात्॥ CS8.3.46/ &यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः/ युक्तं ससर्पिर्मधु वातरक्तवैस्वर्यवीसर्पहितो निरूहः॥ CS8.3.47/ यष्ट्याह्वलोध्राभयचन्दनैश्च शृतं पयो+अग्र्यं कमलोत्पलैश्च/ सशर्करं क्षौद्रयुतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्॥ CS8.3.48/ द्विकार्षिकाश्चन्दनपद्मकर्धियष्ट्याह्वरास्नावृषसारिवाश्च/ &सलोध्रमञ्जिष्ठमथाप्यनन्ताबलास्थिरादितृणपञ्चमूलम्॥ CS8.3.49/ तोये समुत्क्वाथ्य रसेन तेन शृतं पयो+अर्धाढकमम्बुहीनम्/ जीवन्तिमेदर्धिशतावरीभिर्वीराद्विकाकोलिकशेरुकाभिः॥ CS8.3.50/ सितोपलाजीवकपद्मरेणुप्रपौण्डरीकैः कमलोत्पलैश्च/ लोध्रात्मगुप्तामधुकैर्विदारीमुञ्जातकैः केशरचन्दनैश्च// CS8.3.51/ पिष्टैर्घृतक्षौद्रयुतैर्निरूहं ससैन्धवं शीतलमेव दद्यात्/ प्रत्यागते धन्वरसेन शालीन् क्षीरेण वा+अद्यात् परिषिक्तगात्रः॥ CS8.3.52/ दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं च/ सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति॥ CS8.3.53/ द्राक्षादिकाश्मर्यमधूकसेव्यैः ससारिवाचन्दनशीतपाक्यैः/ पयः शृतं श्रावणिमुद्गपर्णीतुगात्मगुप्तामधुयष्टिकल्कैः॥ CS8.3.54/ गोधूमचूर्णैश्च तथा+अक्षमात्रैः सक्षौद्रसर्पिर्मधुयष्टितैलैः/ &पथ्याविदारीक्षुरसैर्गुडेन बस्तिं युतं पित्तहरं विदध्यात्॥ CS8.3.55/ &हृन्नाभिपार्श्वोत्तमदेहदाहे दाहे+अन्तरस्थे च सकृच्छ्रमूत्रे/ क्षीणे क्षाते रेतसि चापि नष्टे पैत्ते+अतिसारे च नृणां प्रशस्तः॥ CS8.3.56/ कोषातकारग्वध&देवदारुशार्ङ्गेष्टमूर्वाकुटजार्कपाठाः/ पक्त्वा कृलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः॥ CS8.3.57/ तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्/ फलाह्वतैलस्य &समाक्षिकस्य क्षारस्य तैलस्य च सार्षपस्य// CS8.3.58/ दद्यान्निरूहं कफरोगिणे ज्ञो मन्दाग्रये चाप्यशनद्विषे च/ पटोलपथ्यामरदारुभिर्वा सपिप्पलीकैः क्वथितैर्जले+अग्नौ॥ CS8.3.59/ द्विपञ्चमूले त्रिफलां सबिल्वां फालानि गोमूत्रयुत कषायः/ कलिङ्गपाठाफलमुस्तकल्कः ससैन्धवः क्षारयुतः सतैलः॥ CS8.3.60/ निरूहमुख्यः कफजान् विकारान् सपाण्डुरोगालसकामदोषान्/ हन्यात्तथा मारुतमूत्रसङ्गं बस्तेस्तथा++&आटोपमधापि घोरम्॥ CS8.3.61/ रास्नामृतैरण्डविडङ्गदार्वीसप्तच्छदोशीरसुराह्वनिम्बैः/ शम्पाकभूनिम्बपटोलपाठातिक्ताखुपर्णीदशमूलमुस्तैः॥ CS8.3.62/ त्रायन्तिकाशिग्रुफलत्रिकैश्च क्वाथः सपिण्डीतकतोयमूत्रः/ यष्ट्याह्वकृष्णाफलिनीशताह्वारसाञ्जनश्वेतवचाविडङ्गैः॥ CS8.3.63/ कलिङ्गपाठाम्बुदसैन्धवैश्च कल्कैः ससर्पिर्मधुतैलमिश्रः/ अयं निरूहः क्रिमिकुष्ठमेहब्रध्नोदराजीर्णकफातुरेभ्यः॥ CS8.3.64/ रूक्षौषधैरप्यपतर्पितेभ्य एतेषु रोगेष्वपि सत्सु दत्तः/ निहत्य वातं ज्वलनं प्रदीप्य विजित्य रोगांश्च बलं करोति॥ CS8.3.65/ &पुनर्नवैरण्डवृषाश्मभेदवृश्चीरभूतीकबलापलाशाः/ द्विपञ्चमूलं च पलांशिकानि क्षुण्णानि धौतानि &फलानि चाष्टौ॥ CS8.3.66/ बिल्वं यवान् कोलकुलत्थधान्यफलानि चैव प्रसृतोन्मितानि/ &पयोजलद्व्याढकवच्छृतं तत् क्षीरावशेषं सितवस्त्रपूतम्॥ CS8.3.67/ &वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम्/ कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम्॥ CS8.3.68/ क्षौद्रस्य तैलस्य च सर्पिषश्च तथैव युक्तं &प्रसृतैस्त्रिभिश्च/ दद्यान्निरूहं विधिना विविज्ञः स सर्वसंसर्गकृतामयघ्नः॥ CS8.3.69/ स्निग्धोष्ण एकः पवने समांसो द्वौ स्वादुशीतौ पयसा च पित्ते/ त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः॥ CS8.3.70/ रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः/ तथा+अनुवास्येषु च बिल्वतैलं स्याज्जीवनीयं फलसाधितं च// CS8.3.71/ इतीदमुक्तं निखिलं यथावद्वस्तिप्रदानस्य विधानमग्र्यम्/ यो+अधीत्य विद्वानिह बस्तिकर्म करोति लोके लभते स सिद्धिम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलस्ंपूरिते सिद्धिस्थाने बस्तिसूत्रीयसिद्धिर्नाम तृतीयो+अध्यायः//3॥ चतुर्थो+अध्यायः/ CS8.4.1/ अथातः &स्नेहव्यापत्सिद्धिं व्याख्यास्यामः॥ CS8.4.2/ इति ह स्माह भगवानात्रेयः॥ CS8.4.3/ स्नेहबस्तीन्निबोधेमान् वातपित्तकफापहान्/ मिथ्याप्रणिहितानां च व्यापदः सचिकित्सिताः॥ CS8.4.4/ दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्/ गुडूच्येरण्डभूतीकभार्गीवृषकरोहिषम्॥ CS8.4.5/ शतावरीं सहचरं काकनासां &पलांशिकम्/ यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्॥ CS8.4.6/ चतुर्द्रोणे+अम्भसः पक्त्वा द्रोणशेषेण तेन च/ तैलाढकं &समक्षीरं जीवनीयैः पलोन्मितैः॥ CS8.4.7/ अनुवासनमेतद्धि सर्ववातविकारनुत्/ आनूपानां वसा तद्वज्जीवनीयोपसाधिता॥ CS8.4.8/ शताह्वायवबिल्वाम्लैः सिद्धं तैलं समीरणे/ सैन्धवेनाग्नितप्तेन तप्तं चानिलनुद्घृतम्॥ CS8.4.9/ जीबन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्/ शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्॥ CS8.4.10/ स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शटीं वचाम्/ पिष्ट्वा तैलं घृतं क्षीरे साधयेत्तच्चतुर्गुणे॥ CS8.4.11/ बृहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम्/ &मूत्ररेतोरजोदोषान् हरेत्तदनुवासनम्॥ CS8.4.12/ लाभतश्चन्दनाद्यैश्च पिष्टैः क्षीरचतुर्गुणम्/ &तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम्॥ CS8.4.13/ सैन्धवं मदनं कुष्ठं शताह्वां निचुलं &वचाम्/ ह्रीवेरं मधुकं भार्गीं देवदारु सकट्फलम्॥ CS8.4.14/ नागरं पुष्करं मेदां चविकां चित्रकं शटीम्/ विडङ्गातिविषे श्यामां हरेणुं नीलिनीं स्थिराम्॥ CS8.4.15/ बिल्वाजमोदे कृष्णां च दन्तीं रास्नां च पेषयेत्/ साध्यमेरण्डजं तैलं तैलं वा कफरोगनुत्॥ CS8.4.16/ ब्रध्नोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान्/ आनाहमश्मरीं चैव हन्यात्तदनुवासनात्॥ CS8.4.17/ मदनैर्वा+अम्लसंयुक्तैर्बिल्वाद्येन गणेन वा/ तैलं कफहरैर्वा+अपि कफघ्नं कल्पयेद्भिषक्॥ CS8.4.18/ विडङ्गैरण्डरजनीपटोलत्रिफलामृताः/ जातीप्रवालनिर्गुण्डीदशमूलाखुपर्णिकाः॥ CS8.4.19/ निम्बपाठासहचरशम्पाककरवीरकाः/ एषां क्वाथेन विपचेत्तैलमेभिश्च कल्कितैः॥ CS8.4.20/ फलबिल्वत्रिवृत्कृष्णारास्नाभूनिम्बदारुभिः/ सप्तपर्णवचोशीरदार्वीकुष्ठकलिङ्गकैः॥ CS8.4.21/ &लतागौरीशताह्वाग्निशटीचोरकपौष्करैः/ तत् कुष्ठानि क्रिमीन् मेहानर्शांसि ग्रहणीगदम्॥ CS8.4.22/ क्लीबतां विषमाग्नित्वं मलं दोषत्रयं तथा/ प्रयुक्तं प्रणुदत्याशु पानाभ्यङ्गानुवासनैः॥ CS8.4.23/ व्याधिव्यायामकर्माध्वक्षीणाबलनिरोजसाम्/ क्षीणशुक्रस्य चातीव स्नेहबस्तिर्बलप्रदः॥ CS8.4.24/ पादजङ्घोरुपृष्ठांसकटीनां स्थिरतां पराम्/ जनयेदप्रजानां च प्रजां स्त्रीणां तथा नृणाम्॥ CS8.4.25/ वातपित्तकफात्यन्नपुरीषैरावृतस्य च/ अभुक्ते च प्रणीतस्य स्नेहबस्तेः षडापदः॥ CS8.4.26/ शीतो+अल्पो वा+अधिके वते पित्ते+अत्युष्णः कफे मृदुः/ अतिभुक्ते गुरुर्वर्चःसंचये+अल्पबलस्तथा॥ CS8.4.27/ दत्तस्तैरावृतः स्नेहो न &यात्यभिभवादपि/ अभुक्ते+अनावृतत्वाच्च यात्यूर्ध्वं तस्य लक्षणम्॥ CS8.4.28/ &अङ्गमर्दज्वराध्मानशीतस्तम्भोरुपीडनैः/ पार्श्वरुग्वेष्टनैर्विद्यात् स्नेहं वातावृतं भिषक्॥ CS8.4.29/ स्निग्धाम्ललवणोष्णैस्तं &रास्नापीतद्रुतैलिकैः/ सौवीरकसुराकोलकुलत्थयवसाधितैः॥ CS8.4.30/ निरूहैर्निर्हरेत् सम्यक् समूत्रैः पाञ्चमूलिकैः/ ताभ्यामेव च तैलाभ्यां सायं भुक्ते+अनुवासयेत्॥ CS8.4.31/ दाहरागतृषामोहतमकज्वरदूषणैः/ विद्यात् पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्॥ CS8.4.32/ तन्द्राशीतज्वरालस्यप्रसेकरुचिगौरवैः/ संमूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्॥ CS8.4.33/ &कषायकटुतीक्ष्णोष्णैः सुरामूत्रोपसाधितैः/ फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्॥ CS8.4.34/ &छर्दिमूर्च्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः/ आमलिङ्गैः सदाहइस्तं विद्यादत्यशनावृतम्॥ CS8.4.35/ कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्/ विरेको मृदुरत्रामविहिता च क्रिया हिता॥ CS8.4.36/ विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः/ स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः॥ CS8.4.37/ श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः/ निर्हरेद्विधिना सम्यगुदावर्तहरेण च// CS8.4.38/ अभुक्ते शून्यपायौ वा वेगात् स्नेहो+अतिपीडितः/ धावत्यूर्ध्वं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि॥ CS8.4.39/ मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्/ तत्सिद्धतैल इष्टो+अत्र निरूहः सानुवासनः॥ CS8.4.40/ कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः/ छर्दिघ्नीभिः क्रियाभिश्च तस्य कार्यं निवर्तनम्॥ CS8.4.41/ यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः/ सर्वो+अल्पो वा++आवृतो रौक्ष्यादुपेक्ष्यः स विजानता॥ CS8.4.42/ युक्तस्नेहं द्रवोष्णं च लघुपथ्योपसेवनम्/ भुक्तवान् मात्रया भोज्यमनुवास्यस्त्र्यहात्र्यहात्॥ CS8.4.43/ धान्यनागरसिद्धं हि तोयं दद्याद्विचक्षणः/ व्युषिताय निशां कल्यमुष्णं वा केवलं जलम्॥ CS8.4.44/ स्नेहाजीर्णं जरयति श्लेष्माणं तद्भिनत्ति च/ मारुतस्यानुलोम्यं च कुर्यादुष्णोदकं नृणाम्॥ CS8.4.45/ वमने च विरेके च निरूहे सानुवासने/ तस्मादुष्णोदकं देयं वातश्लेष्मोपशान्तये॥ CS8.4.46/ रूक्षनिस्यस्तु &दीप्ताग्निर्व्यायामी मारुतामयी/ वङ्क्षणश्रोण्युदावृत्तवाताश्चार्हा दिने दिने॥ CS8.4.47/ एषां चाशु जरां स्नेहो यात्यम्बु सिकतास्विव/ अतो+अन्येषां त्र्यहात् प्रायः स्नेहं पचति पावकः॥ CS8.4.48/ न त्वामं प्रणयेत् स्नेहं स ह्यभिष्यन्दयेद्गुदम्/ सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति॥ CS8.4.49/ न चैव गुदकण्ठाभ्यां दद्यात् स्नेहमनन्तरम्/ &उभयस्मात् समं गच्छन् वातमग्निं च दूषयेत्॥ CS8.4.50/ स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्/ उत्क्लेशाग्निवधौ स्नेहाग्निरूहात् पवनाद्भयम्॥ CS8.4.51/ तस्मान्निरूढः &संस्नेह्यो निरूह्यश्चानुवासितः/ स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषनुत्॥ CS8.4.52/ कर्मव्यायामभाराध्वया(पा)नस्त्रीकर्षितेषु च/ दुर्बले &वातभह्ने च मात्राबस्तिः सदा मतः॥ CS8.4.53/ यथेष्टाहारचेष्टस्य सर्वकालं निरत्ययः/ ह्रस्वायाः स्नेहमात्राया मात्राबस्तिः समो भवेत्॥ CS8.4.54/ बल्यं सुखोपचर्यं च सुखं सृष्टपुरीषकृत्/ स्नेहमात्राविधानं हि बृंहणं वातरोगनुत्॥ CS8.4.55/ तत्र श्लोकौ--- वातादीनां शमायोक्ताः प्रवराः स्नेहबस्तयः/ तेषां चाज्ञप्रयुक्तानां व्यापदः सचिकित्सिताः॥ CS8.4.56/ प्राग्भोज्यं स्नेहबस्तेर्यद् ध्रुवं ये+अर्हास्त्र्याहाच्च ये/ स्नेहबस्तिविधिश्चोक्तो मात्राबस्तिविधिस्तथा॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने स्नेहव्यापत्सिद्धिर्नाम चतुर्थो+अध्यायः//4॥ पञ्चमो+अध्यायः/ CS8.5.1/ अथातो &नेत्रबस्तिव्यापत्सिद्धिं व्याख्यास्यामः॥ CS8.5.2/ इति ह स्माह भगवानात्रेयः॥ CS8.5.3/ अथ नेत्राणि बस्तींश्च शृणु वर्ज्यानि कर्मसु/ नेत्रस्याज्ञप्रणीतस्य &व्यापदः सचिकित्सिताः॥ CS8.5.4/ ह्रस्वं दीर्घं तनु स्थूलं जीर्णं शिथिलबन्धनम्/ &पार्श्वच्छिद्रं तथा वक्रमष्टौ नेत्राणि वर्जयेत्॥ CS8.5.5/ अप्राप्त्यतिगतिक्षोभकर्षणक्षणनस्रवाः/ गुदपीडा गतिर्जिह्मा तेषां दोषा यथाक्रमम्॥ CS8.5.6/ विषममांसलच्छिन्नस्थूलजालिकवातलाः/ स्निग्धः क्लिन्नश्च तानष्टौ बस्तीन् कर्मसु वर्जयेत्॥ CS8.5.7/ गतिवैषम्यविस्रत्वस्रावदौर्ग्राह्यनिस्रवाः/ फेनिलच्युत्यधार्यत्वं बस्तेः स्युर्बस्तिदोषतः॥ CS8.5.8/ सवाततिद्रुतोत्क्षिप्ततिर्यगुल्लुप्तकम्पिताः/ अतिबाह्यगमन्दातिवेगदोषाः प्रणेतृतः॥ CS8.5.9/ अनुच्छ्वास्य च बद्धे वा दत्ते निःशेष एव वा/ प्रविश्य &कुपितो वायुः शूलतोदकरो भवेत्॥ CS8.5.10/ तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च/ द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा॥ CS8.5.11/ स्यात् &कटीगुदजङ्घार्तिबस्तिस्तम्भोरुवेदनाः/ भोजनं तत्र वातघ्नं स्नेहाः स्वेदाः सबस्तयः॥ CS8.5.12/ तिर्यग्वल्यावृतद्वारे बद्धे वा+अपि न गच्छति/ नेत्रे तदृजु निष्कृष्य संशोध्य च प्रवेशयेत्॥ CS8.5.13/ पीड्यमाने+अन्तरा मुक्ते गुदे प्रतिहतो+अनिलः/ &उरःशिरोर्तिमूर्वोश्च सदनं जनयेद्बली॥ CS8.5.14/ बस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान्/ स्याद्दाहो दवथुः शोफः कम्पनाभिहते गुदे॥ CS8.5.15/ कषायमधुराः शीताः सेकास्तत्र सबस्तयः/ अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वलेः॥ CS8.5.16/ स्यात् &सार्ति दाहनिस्तोदगुदवर्चःप्रवर्तनम्/ तत्र सर्पिः पिचुः क्षीरं पिच्छाबस्तिश्च शस्यते॥ CS8.5.17/ &न भावयति मन्दस्तु बाह्यस्त्वाशु निवर्तते/ स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता॥ CS8.5.18/ अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्/ तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च// CS8.5.19/ तत्र श्लोकः--- नेत्रबस्तिप्रणेतॄणां दोषानेतान् सभेषजान्/ वेत्ति यस्तेन मतिमान् बस्तिकर्माणि कारयेत्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने नेत्रबस्तिव्यापत्सिद्धिर्नाम पञ्चमो+अध्यायः//5॥ षष्ठो+अध्यायः/ CS8.6.1/ अथा+अतो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्यामः/ CS8.6.2/ इति ह स्माह भगवानात्रेयः॥ CS8.6.3/ अथ शोधनयोः सम्यग्विधिमूर्ध्वानुलोमयोः/ असम्यक्कृतयोश्चैव दोषान् वक्ष्यामि सौषधान्॥ CS8.6.4/ अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः/ !तदन्तरे प्रावृडाद्यास्तेषां साधारणास्त्रयः॥ CS8.6.5/ प्रावृट् शुचिनभौ ज्ञेयौ शरदूर्जसहौ पुनः/ तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति॥ CS8.6.6/ !एतानृतून् विकल्प्यैवं दद्यात् संशोधनं भिषक्/ स्वस्थवृत्तमभिप्रेत्य व्याधौ व्याधिवशेन तु॥ CS8.6.7/ कर्मणां !वमनादीनामन्तरेष्वन्तरेषु च/ स्नेहस्वेदौ प्रयुञ्जीत स्नेहं चान्ते प्रयोजयेत्॥ CS8.6.8/ !विसर्पपिडकाशोफकामलापाण्डुरोगिणः/ अभिघातविषार्तांश्च नातिस्निग्धात् विरेचयेत्॥ CS8.6.9/ नातिस्निघ्दशरीराय दद्यात् स्नेहविरेचनम्/ स्नेहोत्क्लिष्टशरीराय !रूक्षं दद्याविरेचनम्॥ CS8.6.10/ स्नेहस्वेदोपपन्नेन जीर्णे मात्रावदौषधम्/ एकाग्रमनसा पीतं सम्यग्योगाय कल्पते॥ CS8.6.11/ स्निग्धात् पात्राद्यथा तोयमयत्नेन प्रणुद्यते/ कफादयः प्रणुद्यन्ते स्निग्धाद्देहात्तथौषधैः॥ CS8.6.12/ आर्द्रं काष्ठं यथा वह्निर्विष्यन्दयति सर्वतः/ तथा स्निग्धस्य वै दोषान् स्वेदो विष्यन्दयेत् स्थिरान्॥ CS8.6.13/ क्लिष्टं वासो यथोत्क्लेश्य मलः संशोध्यते+अम्भसा/ स्नेहस्वेदैस्तथोत्क्लेश्य शोध्यते !शोधनैर्मलः॥ CS8.6.14/ अजीर्णे वर्धते ग्लानिर्विबन्धश्चापि जायते/ पीतं संशोधनं चैव विपरीतं प्रवर्तते॥ CS8.6.15/ अल्पमात्रं महावेगं बहुदोषहरं सुखम्/ लघुपाकं सुखास्वादं प्रीणनं व्याधिनाशनम्॥ CS8.6.16/ अविकारि च व्यापत्तौ नातिग्लानिकरं च यत्/ गन्धवर्णरसोपेतं निद्यान्मात्रावदौषधम्॥ CS8.6.17/ विधूय मानसान् दोषान् &कामादीनशुभोदयान्/ एकाग्रमनसा पीतं सम्यग्योगाय कल्पते॥ CS8.6.18/ नरः श्वो वमनं पाता भुञ्जीत कफवर्धनम्/ सुजरं द्रवभूयिष्ठं, लघ्वशीतं विरेचनम्॥ CS8.6.19/ उत्क्लिष्टाल्पकफत्वेन क्षिप्रं दोषाः स्रवन्ति हि/ पीतौषधस्य तु भिषक् शुद्धिलिङ्गानि लक्षयेत्॥ CS8.6.20/ ऊर्ध्वं कफानुगे पित्ते विट्पित्ते+अनुकफे त्वधः/ हृतदोषं वदेत् कार्श्यदौर्बल्ये चेत् सलाघवे॥ CS8.6.21/ वामयेत्तु ततः शेषमौषधं न त्वलाघवे/ स्तैमित्ये+अनिलसङ्गे च निरुद्गारे+अपि वामयेत्॥ CS8.6.22/ आलाघवात्तनुत्वाच्च कफस्यापत् परं भवेत्/ वमिते वर्धते वह्निः शमं दोषा व्रजन्ति हि॥ CS8.6.23/ वमितं लङ्घयेत् सम्यग्जीर्णलिङ्गान्यलक्षयन्/ तानि दृष्ट्वा तु पेयादिक्रमं कुर्यान्न लङ्घनम्॥ CS8.6.24/ संशोधनाभ्यां शुद्धस्य &हृतदोषस्य देहिनः/ &यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्॥ CS8.6.25/ कफपित्ते विशुद्धे+अल्पं मद्यपे वातपैत्तेके/ तर्पणादिक्रमं कुर्यात् पेया+अभिष्यन्दयेद्धि तान्॥ CS8.6.26/ अनुलोमो+अनिलः स्वास्थ्यं क्षुत्तृष्णोर्जो मनस्विता/ लघुत्वमिन्द्रियोद्गारशुद्धिर्जीर्णौषधाकृतिः॥ CS8.6.27/ क्लमो दाहो+अङ्गसदनं भ्रमो &मूर्च्छा शिरोरुजा/ अरतिर्बलहानिश्च सावशेषौषधाकृतिः॥ CS8.6.28/ अकाले+अल्पातिमात्रं च पुराणं न च भावितम्/ असम्यक्संस्कृतं चैव व्यापद्येतौषधं द्रुतम्॥ CS8.6.29/ आध्मानं परिकर्तिश्च स्रावो हृद्गात्रयोर्ग्रहः/ जीवादानं सविभ्रंशः स्तम्भः सोपद्रवः क्लमः॥ CS8.6.30/ अयोगादतियोगाच्च दशैता व्यापदो मताः/ प्रेष्यभैषज्यवैद्यानां वैगुण्यादातुरस्य च// CS8.6.31/ योगः सम्यक्प्रवृत्तिः स्यादतियोगो+अतिवर्तनम्/ अयोगः प्रातिलोम्येन न चाल्पं वा प्रवर्तनम्॥ CS8.6.32/ श्लेष्मोत्क्लिष्टेन दुर्गन्धमहृद्यमति वा बहु/ विरेचनमजीर्णे च पीतमूर्ध्वं प्रवर्तते॥ CS8.6.33/ क्षुधार्तमृदुकोष्ठाभ्यां स्वल्पोत्क्लिष्टकफेन वा/ तीक्ष्णं पीतं स्थितं क्षुब्धं वमनं स्याद्विरेचनम्॥ CS8.6.34/ प्रातिलोम्येन दोषाणां हरणात्ते ह्यकृत्स्नशः/ अयोगसंज्ञे, कृच्छ्रेण &याति दोषो नवा+अल्पशः॥ CS8.6.35/ पीतौषधो न शुद्धश्चेज्जीर्णे तस्मिन् पुनः पिबेत्/ औषधं न त्वजीर्णे+अन्यद्भयं स्यादतियोगतः॥ CS8.6.36/ कोष्ठस्य गुरुतां ज्ञात्वा लघुत्वं बलमेव च/ अयोगे मृदु वा दद्यादौषधं तीक्ष्णमेव वा॥ CS8.6.37/ वमनं न तु दुश्छर्दं &दुष्कोष्ठं न विरेचनम्/ पाययेतौषधं भूयो हन्यात् पीतं पुनर्हि तौ॥ CS8.6.38/ अस्नीग्धास्विन्नदेहस्य रूक्षस्यानवमौषधम्/ दोषानुत्क्लिश्य निर्हर्तुमशक्तं जनयेद्गदान्॥ CS8.6.39/ विभ्रंशं श्वयथुं हिक्कां तमसो दर्शनं &भृशम्/ पिण्डिकोद्वेष्टनं कण्डूमूर्वोः सादं विवर्णताम्॥ CS8.6.40/ स्निग्धस्विन्नस्य चात्यल्पं दीप्ताग्नेर्जीर्णमौषधम्/ शीतैर्वा स्तब्धमामे वा दोषानुत्क्लिश्य नाहरेत्॥ CS8.6.41/ तानेव जनयेद्रोगानयोगः सर्व एव सः/ विज्ञाय मतिमांस्तत्र यथोक्तां कारयेत् क्रियाम्॥ CS8.6.42/ तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसङ्करैः/ पाययेत पुनर्जीर्णे समूत्रैर्वा निरूहयेत्॥ CS8.6.43/ निरूढं च रसैर्धान्वैर्भोजयित्वा+अनुवासयेत्/ फलमागधिकादारुसिद्धतैलेन मात्रया॥ CS8.6.44/ स्निग्धं वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत्/ न चातितीक्ष्णेन ततो ह्यतियोगस्तु जायते॥ CS8.6.45/ अतितीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम्/ हृत्वा++आशु विट्पित्तकफान् धातून्विस्रावयेद्द्रवान्॥ CS8.6.46/ बलस्वरक्षयं दाहं कण्ठशोषं &भ्रमं तृषाम्/ कुर्याच्च मधुरैस्तत्र शेषमौषधमुल्लिखेत्॥ CS8.6.47/ वमने तु विरेकः स्याद्विरेके वमनं &पुनः/ परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तत्॥ CS8.6.48/ कषायमधुरैः शीतैरन्नपानौषधैस्तथा/ रक्तपित्तातिसारघ्नैर्दाहज्वरहरैरपि॥ CS8.6.49/ अञ्जनं चन्दनोशीरमज्जासृक्शर्करोदकम्/ लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम्॥ CS8.6.50/ शुङ्गाभिर्वा वटादीनां सिद्धां पेयां समाक्षिकाम्/ वर्चःसांग्राहिकैः सिद्धं क्षीरं भोज्यं च दापयेत्॥ CS8.6.51/ जाङ्गलैर्वा रसैर्भोज्यं पिच्छाबस्तिश्च शस्यते/ मघुरैरनुवास्यश्च सिद्धेन क्षीरसर्पिषा॥ CS8.6.52/ वमनस्यातियोगे तु शीताम्बुपरिषेचितः/ पिबेत् &कफहरैर्मन्थं सघृतक्षौद्रशर्करम्॥ CS8.6.53/ सोद्गारायां भृशं वम्यां मूर्च्छायां धान्यमुस्तयोः/ समधूकाञ्चनं चूर्णं लेहयेन्मधुसंयुतम्॥ CS8.6.54/ वमतो+अन्तःप्रविष्टायां जिह्वायां कवलग्रहाः/ स्निग्धाम्ललवणैर्हृद्यैर्यूषक्षीररसैर्हिताः॥ CS8.6.55/ फलान्यम्लानि खादेयुस्तस्य चान्ये+अग्रतो नराः/ निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत्॥ CS8.6.56/ &वाग्रहानिलरोगेषु घृतमांसोपसाधिताम्/ यवागूं तनुकां &दद्यात् स्नेहस्वेदौ च बुद्धिमान्॥ CS8.6.57/ वमितश्च विरिक्तश्च मन्दाग्निश्च विलङ्घितः/ अग्निप्राणविवृद्ध्यर्थं क्रमं पेयादिकं &भजेत्॥ CS8.6.58/ बहुदोषस्य रूक्षस्य हीनाग्नेरल्पमौषधम्/ सोदावर्तस्य चोत्क्लिश्य दोषान्मार्गान्निरुध्य च// CS8.6.59/ भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम्/ श्वासविण्मूत्रवातानां सङ्गं कुर्याच्च दारुणम्॥ CS8.6.60/ अभ्यङ्गस्वेदवर्त्यादि सनिरूहानुवासनम्/ उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते॥ CS8.6.61/ स्निग्धेन गुरुकोष्ठेन सामे बलवदौषधम्/ क्षामेण मृदुकोष्ठेन श्रान्तेनाल्पबलेन वा॥ CS8.6.62/ पीतं गत्वा गुदं साममाशु दोषं निरस्य च/ तीव्रशूलां सपिच्छास्रां करोति परिकर्तिकाम्॥ CS8.6.63/ लङ्घनं &पाचनं सामे रूक्षोष्णं लघुभोजनम्/ बृंहणीयो विधिः सर्वः क्षामास्य मधुरस्ततहा॥ CS8.6.64/ आमे जीर्णे+अनुबन्धश्चेत् क्षाराम्लं लघु शस्यते/ पुष्पकासीसमिश्रं वा क्षारेण लवणेन वा॥ CS8.6.65/ सदाडिमरसं सर्पिः पिबेद्वाते+अधिके सति/ दध्यम्लं &भोजने पाने संयुक्तं दाडिमत्वचा॥ CS8.6.66/ देवदारुतिलानां वा कल्कमुष्णाम्बुना पिबेत्/ अश्वत्थोदुम्बरप्लक्षकदम्बैर्वा शृतं पयः॥ CS8.6.67/ कषायमधुरं &शीतं पिच्छाबस्तिमथापि वा/ यष्टीमधुकसिद्धं वा स्नेहास्तिं प्रदापयेत्॥ CS8.6.68/ अल्पं तु बहुदोषस्य दोषमुत्क्लिश्य भेषजम्/ अल्पाल्पं स्रावयेत् कण्डूं शोफं कुष्ठानि गौरवम्॥ CS8.6.69/ कुर्याच्चाग्निबलोत्क्लेशस्तैमित्यारुचिपाण्डुताः/ परिस्रावः स, तं दोषं शमयेद्वामयेदपि॥ CS8.6.70/ स्नेहितं वा पुनस्तीक्षणं पाययेत विरेचनम्/ शुद्धे चूर्णासवारिष्टान् संस्कृतांश्च प्रदापयेत्॥ CS8.6.71/ पीतौषधस्य वेगानां निग्रहान्मारुतादयः/ कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्ग्रहम्॥ CS8.6.72/ &स हिक्काकासपार्श्वार्तिदैन्यलालाक्षिविभ्रमैः/ जिह्वां खादति निःसंज्ञो दन्तान् किटिकिटापयन्॥ CS8.6.73/ न गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक्/ मधुरैः पित्तमूर्च्छार्तं कटुभिः कफमूर्च्छितम्॥ CS8.6.74/ पाचनीयैस्ततश्चास्य दोषशेषं विपाचयेत्/ कायाग्निं च बलं चास्य &क्रमेणोत्थापयेत्ततः॥ CS8.6.75/ पवनेनातिवमतो हृदयं यस्य पीड्यते/ तस्मै स्निग्धाम्ललवणं दद्यात् पित्तकफे+अन्यथा॥ CS8.6.76/ पीतौषधस्य वेगानां निग्रहेण कफेन वा/ &रुद्धो+अति वा विशुद्धस्य गृह्णात्यङ्गानि मारुतः॥ CS8.6.77/ स्तम्भवेपथुनिस्तोदसादोद्वेष्टनमन्थनैः/ तत्र वातहरं सर्वं स्नेहस्वेदादि &कारयेत्॥ CS8.6.78/ अतितीक्ष्णं मृदौ कोष्ठे लघुदोषस्य भेषजम्/ दोषान् हृत्वा विनिर्मथ्य जीवं हरति शोणितम्॥ CS8.6.79/ तेनान्नं मिश्रितं दद्याद्वायसाय शुने+अपि वा/ भुङ्क्ते तच्चेद्वदेज्जीवं न भुङ्क्ते पित्तमादिशेत्॥ CS8.6.80/ शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा/ प्रक्षालितं विवर्णं स्यात् &पित्ते शुद्धं तु शोणिते॥ CS8.6.81/ तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात् क्रियाम्/ तस्य पित्तहरीं सर्वामतियोगे च या &हिता॥ CS8.6.82/ मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्/ पिबेज्जीवाभिसन्धानं जीवं तद्ध्याशु &गच्छति॥ CS8.6.83/ तदेव दर्भमृदितं रक्तं बस्तिं प्रदापयेत्/ श्यामाकाश्मर्यबदरीदूर्वोशीरैः शृतं पयः॥ CS8.6.84/ घृतमण्डाञ्जनयुतं शीतं बस्तिं प्रदापयेत्/ पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम्॥ CS8.6.85/ गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत्/ साम गान्धर्वशब्दांश्च संज्ञानाशे+अस्य कारयेत्॥ CS8.6.86/ यदा विरेचनं पीतं विडन्तमवतिष्ठते/ वमनं भेषजान्तं वा दोषानुत्क्लिश्य नावहेत्॥ CS8.6.87/ तदा कुर्वन्ति कण्ड्वादीन् दोषाः प्रकुपिता गदान्/ स विभ्रंशो मतस्तत्र स्याद्यथाव्याधि भेषजम्॥ CS8.6.88/ पीतं स्निग्धेन सस्नेहं तद्दोषैर्मार्दवाद्वृतम्/ न वाहयति दोषांस्तु स्वस्थानात् स्तम्भयेच्च्युतान्॥ CS8.6.89/ वातसङ्गगुदस्तम्भशूलैः क्षरति चाल्पशः/ तीक्ष्णं बस्तिं विरेकं वा सो+अर्हो लङ्घितपाचितः॥ CS8.6.90/ रूक्षं विरेचनं पीतं रूक्षेणाल्पबलेन वा/ मारुतं कोपयित्वा++आशु कुर्याद्घोरानुपद्रवान्॥ CS8.6.91/ स्तम्भशूलानि घोराणि सर्वगात्रेषु मुह्यतः/ स्नेहस्वेदादिकस्तत्र कार्यो वातहरो विधिः॥ CS8.6.92/ स्निग्धस्य मृदुकोष्ठस्य मृदूत्क्लिश्यौषधं कफम्/ पित्तं वातं च संरुध्य सतन्द्रागौरवं क्लमम्॥ CS8.6.93/ दौर्बल्यं चाङ्गसादं च कुर्यादाशु तदुल्लिखेत्/ लङ्घनं पाचनं &चात्र स्निग्धं तीक्ष्णं च शोधनम्॥ CS8.6.94/ तत्र श्लोकौ--- इत्येता व्यापदः प्रोक्ताः सरूपाः सचिकित्सिताः/ वमनस्य विरेकस्य कृतस्याकुशलैर्नृणाम्&॥ CS8.6.95/ &एता विज्ञाय मतिमानवस्थाश्चैव तत्त्वतः/ &दद्यात् संशोधनं सम्यगारोग्यार्थी& नृणां सदा॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने वमनविरेचनव्यापत्सिद्धिर्नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः/ CS8.7.1/ अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः॥ CS8.7.2/ इति ह स्माह भगवानात्रेयः॥ CS8.7.3/ धीधैर्यौदार्यगाम्भीर्यक्षमादमतपोनिधिम्/ पुनर्वसुं शिष्यगणः पप्रच्छ विनयान्वितः॥ CS8.7.4/ काः कति व्यापदो बस्तेः किंसमुत्थानलक्षणाः/ का चिकित्सा इति प्रश्नाञ्छ्रुत्वा तानब्रवीद्गुरुः॥ CS8.7.5/ नातियोगौ क्लमाध्माने हिक्का हृत्प्राप्तिरूर्ध्वता/ प्रवाहिका शिरोङ्गार्तिः &परिकर्तः परिस्रवः॥ CS8.7.6/ द्वादश व्यापदो बस्तेरसम्यग्योगसंभवाः/ आसामेकैकशो रूपं चिकित्सां च निबोधत// CS8.7.7/ गुरुकोष्ठे+अनिलप्राये रूक्षे वातोल्बणे+अपि वा/ शीतो+&अल्पलवणस्नेहद्रवमात्रो घनो+अपि वा॥ CS8.7.8/ बस्तिः संक्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्/ करोति गुरुकोष्ठत्वं वातमूत्रशकृद्ग्रहम्॥ CS8.7.9/ नाभिबस्तिरुजं दाहं हृल्लेपं श्वयथुं गुदे/ कण्डूगण्डानि वैवर्ण्यमरुचिं वह्निमार्दवम्॥ CS8.7.10/ तत्रोष्णायाः प्रमथ्यायाः पानं स्वेदाः पृथग्विधाः/ फलवर्त्यो+अथवा कालं ज्ञात्वा शस्तं विरेचनम्॥ CS8.7.11/ बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्/ &सुरादिमूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत्॥ CS8.7.12/ स्निग्धस्विन्ने+अतितीक्ष्णोष्णो मृदुकोष्ठे+अतियुज्यते/ तस्य लिङ्गं चिकित्सा च शोधनाभ्यां समा भवेत्॥ CS8.7.13/ पृश्निपर्णीं स्थिरां पद्मं काश्मर्यं &मधुकं बलाम्/ पिष्ट्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने॥ CS8.7.14/ द्राक्षायाः पक्वलोष्टस्य प्रसादे मधुकस्य च/ विनीय सघृतं बस्तिं दद्याद्दाहे&+अतियोगजे॥ CS8.7.15/ &आमशेषे निरूहेण मृदुना दोष ईरितः/ &मार्गं रुणद्धि वातस्य हन्त्यग्निं मूर्च्छयत्यपि॥ CS8.7.16/ क्लमं &विदाहं हृच्छूलं मोहवेष्टनगौरवम्/ कुर्यात् स्वेदैर्विरूक्षैस्तं पाचनैश्चाप्युपाचरेत्॥ CS8.7.17/ पिप्पलीकत्तृणोशीरदारुमूर्वाशृतं जलम्/ पिबेत् सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम्॥ CS8.7.18/ वचानागरशट्येला दधिमण्डेन मूर्च्छिताः/ पेयाः प्रसन्नया वा स्युररिष्टेनासवेन वा॥ CS8.7.19/ दारु &त्रिकटुकं पथ्यां पलाशं चित्रकं शटीम्/ पिष्ट्वा कुष्ठं च मूत्रेण पिबेत् क्षारांश्च दीपनान्॥ CS8.7.20/ बस्तिमस्य विदध्याच्च समूत्रं दाशमूलिकम्/ समूत्रमथवा व्यक्तलवणं माधुतैलिकम्॥ CS8.7.21/ अल्पवीर्यो महादोषे रूक्षे क्रूराशये कृतः/ बस्तिर्दोषावृतो रुद्धमार्गो रुन्ध्यात्& समीरणम्॥ CS8.7.22/ स विमार्गो+अनिलः कुर्यादाध्मानं मर्मपीडनम्/ विदाहं गुरुकोष्ठस्य मुष्कवङ्क्षणवेदनाम्॥ CS8.7.23/ रुणद्धि हृदयं शूलैरितश्चेतश्च धावति/ श्यामाफलादिभिः कुष्ठकृष्णालवणसर्षपैः॥ CS8.7.24/ धूममाषवचाकिण्वक्षारचूर्णगुडैः कृताम्/ कराङ्गुष्ठनिभां वर्तिं यवमध्यां &निधापयेत्॥ CS8.7.25/ अभ्यक्तस्विन्नगात्रस्य तैलाक्तां स्नेहिते गुदे/ अथवा लवणागारधूमसिद्धार्थकैः कृताम्॥ CS8.7.26/ बिल्वादिना निरूहः स्यात् पीलुसर्षपमूत्रवान्/ सरलामरदारुभ्यां सिद्धं चैवानुवासनम्॥ CS8.7.27/ मृदुकोष्ठे+अबले बस्तिरतितीक्ष्णो+अतिनिर्हरन्/ कुर्याद्धिक्कां, हितं तस्मै हिक्काघ्नं बृंहणं च यत्॥ CS8.7.28/ बलास्थिरादिकाश्मर्यत्रिफलागुडसैन्धवैः/ सप्रसन्नारनालाम्लैस्तैलं पक्तवा+अनुवासयेत्॥ CS8.7.29/ कृष्णालवणयोरक्षं पिबेदुष्णाम्बुना &युतम्/ धूमलेहरसक्षीरस्वेदाश्चान्नं च वातनुत्॥ CS8.7.30/ अतितीक्ष्णः सवातो वा न वा सम्यक् प्रपीडितः/ घट्टयेद्धृदयं बस्तिस्तत्र काशकुशेत्कटैः॥ CS8.7.31/ स्यात् साम्ललवणस्कन्धकरीरबदरीफलैः/ शृतैर्बस्तिर्हितः सिद्धं वातघ्नैश्चानुवासनम्॥ CS8.7.32/ वातमूत्रपुरीषाणां दत्ते वेगान्निगृह्णतः/ अति वा पीडितो बस्तिर्मुखेनायाति वेगवान्॥ CS8.7.33/ मूर्च्छाविकारं तस्यादौ दृष्ट्वा शीताम्बुना मुखम्/ सिञ्चेत् पार्श्वोदरं चाधः प्रमृज्याद्वीजयेच्च तम्॥ CS8.7.34/ केशेष्वालम्ब्य &चाकाशे धुनुयात्त्रासयेच्च तम्/ गोखराश्वगजैः सिंहै राजप्रेष्यैस्तथोरगैः॥ CS8.7.35/ उल्काभिरेवमन्यैश्च &भीतस्याधः प्रवर्तते/ वस्त्रपाणिग्रहैः कण्ठं रुन्ध्यान्न म्रियते यथा॥ CS8.7.36/ प्राणोदाननिरोधाद्धि प्रसिद्धतरमार्गवान्&/ अपानः पवनो बस्तिं तमाश्वेवापकर्षति॥ CS8.7.37/ ततः क्रमुककल्काक्षं पाययेताम्लसंयुतम्/ औष्ण्यात्तैक्ष्यात् सरत्वाच्च बस्तिं सो+अस्यानुलोमयेत्॥ CS8.7.38/ पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः/ यवकोलकुलत्थैश्च विधेयो मूत्रसाधितः॥ CS8.7.39/ बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते/ शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः॥ CS8.7.40/ स्निग्धस्विन्ने महादोषे बस्तिर्मृद्वल्पभेषजः/ उत्क्लिश्याल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम्॥ CS8.7.41/ स बस्तिपायुशोफेन जङ्घोरुसदनेन वा/ निरुद्धमारुतो जन्तुरभीक्ष्णं संप्रवाहते॥ CS8.7.42/ स्वेदाभ्याङ्गान्निरूहांश्च शोधनीयानुलोमिकान्/ विदध्याल्लङ्घयित्वा तु वृत्तिं कुर्याद्विरिक्तवत्॥ CS8.7.43/ दुर्बले क्रूरकोष्ठे च तीव्रदोषे तनुर्मृदुः/ शीतो+अल्पश्चावृतो दोषैर्बस्तिस्तद्विहतो+अनिलः॥ CS8.7.44/ &मार्गैर्गात्राणि सन्धावन्नूर्ध्वं मूर्ध्नि& विहन्यते/ ग्रीवां मन्ये च &गृह्णानि शिरः कण्ठं भिनत्ति च// CS8.7.45/ बाधिर्यं कर्णनादं च पीनसं नेत्रविभ्रमम्/ कुर्यादभ्यञ्जनं &तैललवणेन यथाविधि॥ CS8.7.46/ युञ्ज्यात् प्रधमनैर्नस्यैर्धूमैरस्य& विरेचयेत्/ तीक्ष्णानुलोमिकेनाथ स्निग्धं भुक्ते+अनुवासयेत्&॥ CS8.7.47/ &स्नेहस्वेदैरनापाद्य गुरुस्तीक्ष्णो+अतिमात्रया/ यस्य बस्तिः प्रयुज्येत सो+अतिमात्रं प्रवर्तयेत्॥ CS8.7.48/ स्रुतेषु तस्य दोषेषु निरूढस्यातिमात्रशः/ स्तब्धोदावृतकोष्ठस्य वायुः संप्रतिहन्यते॥ CS8.7.49/ विलोमनसमुद्भूतो रुजत्यङ्गानि देहिनः/ &गात्रवेष्टननिस्तोदभेदस्फुरणजृम्भणैः॥ CS8.7.50/ तं तैललवणाभ्यक्तं सेचयेदुष्णवारिणा/ एरण्डपत्रविष्क्वाथैः प्रस्तरैश्चोपपादयेत्॥ CS8.7.51/ &यवान् कुलत्थान् कोलानि पञ्चमूले तथोभये/ जलाढकद्वये पक्त्वा पादशेषेण तेन च// CS8.7.52/ कुर्यात् सबिल्वतैलोष्णलवणेन निरूहणम्/ तं निरूढं समाश्वस्तं द्रोण्यां समवगाहयेत्॥ CS8.7.53/ ततो भुक्तवतस्तस्य कारयेदनुवासनम्/ यष्टीमधुकतैलेन बिल्वतैलेन वा &भिषक्॥ CS8.7.54/ मृदुकोष्ठाल्पदोषस्य रूक्षस्तीक्ष्णो+अतिमात्रवान्/ &बस्तिर्दोषान्निरस्याशु जनयेत् परिकर्तिकाम्॥ CS8.7.55/ त्रिकवङ्क्षणबस्तीनां तोदं नाभेरधो रुजम्/ विबन्धो+&अल्पाल्पमुत्थानं बस्तिनिर्लेखनाद्भवेत्॥ CS8.7.56/ स्वादुशीतौषधैस्तत्र पय इक्ष्वादिभिः शृतम्/ यष्ट्याह्वतिलकल्काभ्यां बस्तिः स्यात् क्षीरभोजिनः॥ CS8.7.57/ ससर्जरसयष्ट्याह्वजिङ्गिनीकर्दमाञ्जनम्/ विनीय दुग्धे बस्तिः स्यात् व्यक्ताम्लमृदुभोजिनः॥ CS8.7.58/ &पित्तरोगे+अम्ल उष्णो वा तीक्ष्णो वा लवणो+अथवा/ बस्तिर्लिखति पायुं तु क्षिणोति विदहत्यपि॥ CS8.7.59/ स विदग्धः स्रवत्यस्रं पित्तं चानेकवर्णवत्/ सार्यते &बहुवेगेन मोहं गच्छति चासकृत्॥ CS8.7.60/ आर्द्रशाल्मलिवृन्तैस्तु क्षुण्णैराजं पयः शृतम्/ सर्पिषा योजितं शीतं बस्तिमस्यै प्रदापयेत्॥ CS8.7.61/ वटादिपल्लवेष्वेष कल्पो यवतिलेषु च/ सुवर्चलोपोदिकयोः कर्बुदारे च शस्यते॥ CS8.7.62/ गुदे सेकाः प्रदेहाश्च शीताः स्युर्मधुराश्च ये/ रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते॥ CS8.7.63/ तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः/ प्राप्तकालं विधातव्यं क्षीराद्यैर्मार्दवं तथा॥ CS8.7.64/ आपादतलमूर्धस्थान् दोषान् पक्वाशये स्थितः/ वीर्येण बस्तिरादत्ते खस्थो+अर्को भूरसानिव// CS8.7.65/ यद्वत् कुसुम्भसंमिश्रात्तोयाद्रागं हरेत् पटः/ तद्वद्द्रवीकृताद्देहान्निरूको निर्हरेन्मलान्॥ CS8.7.66/ तत्र श्लोकः--- इत्येता व्यापदः प्रोक्ता बस्तेः साकृतिभेषजाः/ बुद्ध्वा कार्त्स्न्येन तान् बस्तीन्नियुञ्जन्नापराध्यति॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते &सिद्धिस्थाने बस्तिव्यापत्सिद्धिर्नाम सप्तमो+अध्यायः//7॥ अष्टमो+अध्यायः॥ CS8.8.1/ अथातः &प्रासृतयोगीयां सिद्धिं व्याख्यास्यामः॥ CS8.8.2/ इति ह स्माह भगवानात्रेयः॥ CS8.8.3/ अथेमान् सुकुमाराणां निरूहान् &स्नेहनान् मृदून्/ कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्॥ CS8.8.4/ क्षीराद्द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः/ खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्॥ CS8.8.5/ एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्/ बिल्वादिमूलक्वाथाद्द्वौ कौलत्थाद्द्वौ स वातनुत्॥ CS8.8.6/ पञ्चमूलरसात् पञ्च द्वौ तैलात् क्षौद्रसर्पिषोः/ एकैकः प्रसृतो बस्तिः स्नेहनीयो+अनिलापहः॥ CS8.8.7/ सैन्धवार्धाक्ष एकैकः क्षौद्रतैलपयोघृतात्/ &प्रसृतो हपुषाकर्षो निरूहः शुक्रकृत् परम्॥ CS8.8.8/ पटोलनिम्बभूनिम्बरास्नासप्तच्छदाम्भसः/ चत्वारः प्रसृता एको घृतात् सर्षपकल्कितः॥ CS8.8.9/ निरूहः पञ्चतिक्तो+अयं &मेहाभिष्यन्दकुष्ठनुत्/ विडङ्गत्रिफलाशिग्रुफलमुस्ताखुपर्णिजात्॥ CS8.8.10/ &कषायात् प्रसृताः पञ्च तैलादेको विमथ्य तान्/ विडङ्गपिप्पलीकल्को निरूहः क्रिमिनाशनः॥ CS8.8.11/ पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्/ एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्॥ CS8.8.12/ चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्/ प्रसृताः सर्षपैः &कल्कैर्विट्सङ्गानाहमेदनः॥ CS8.8.13/ श्वदंष्ट्राश्मभिदेरण्डरसात्तैलात् सुरासवात्/ प्रसृताः पञ्च यष्ट्याह्वकौन्तीमागधिकासिताः॥ CS8.8.14/ &कल्कः स्यान्मूत्रकृच्छ्रे तु सानाहे बस्तिरुत्तमः/ एते सलवणाः कोष्णा निरूहाः प्रसृतैर्नव// CS8.8.15/ मृदुबस्तिजडीभूते तीक्ष्णो+अन्यो बस्तिरिष्यते/ तीक्ष्णैर्विकर्षिते स्वादु प्रत्यास्थापनमिष्यते&॥ CS8.8.16/ वातोपसृष्टस्योष्णैः &स्युर्गुददाहादयो यदि/ द्राक्षाम्बुना त्रिवृत्कल्कं दद्याद्दोषानुलोमनम्॥ CS8.8.17/ तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकाञ्जयेत्/ शुद्धश्चापि पिबेच्छीतां यवागूं शर्करायुताम्॥ CS8.8.18/ अथवा+अतिविरिक्तः स्यात् क्षीणविट्कः स भक्षयेत्/ माषयूषेण कुल्माषान् पिबेन्मध्वथवा& सुराम्॥ CS8.8.19/ &सामं चेत् कुणपं शूलैरुपविशेदरोचकी/ स घनातिविषाकुष्ठनतदारुवचाः पिबेत्॥ CS8.8.20/ शकृद्वातमसृक् पित्तं कफं वा यो+अतिसार्यते/ &पक्वं, तत्र स्ववर्गीयैर्बस्तिः श्रेष्ठं भिषग्जितम्॥ CS8.8.21/ षण्णामेषां द्विसंसर्गात् त्रिंशद्भेदा भवन्ति तु/ केवलैः सह षट्त्रिंशद्विद्यात् सोपद्रवानपि॥ CS8.8.22/ शूलप्रवाहिकाध्मानपरिकर्त्यरुचिज्वरान्/ तृष्णोष्णदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्॥ CS8.8.23/ &तत्रामे+अन्तरपानं स्यात् व्योषाम्ललवणैर्युतम्/ पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते॥ CS8.8.24/ वातघ्नैर्ग्राहिवर्गीयैर्बस्तिः शकृति शस्यते/ स्वाद्वम्ललवणैः शस्तः स्नेहबस्तिः समीरणे॥ CS8.8.25/ रक्ते रक्तेन, पित्ते तु कषायस्वादुतिक्तकैः/ सार्यमाणे कफे बस्तिः कषायकटुतिक्तकैः॥ CS8.8.26/ शकृता वायुना वा++आमे तेन वर्चस्यथानिले/ संसृष्टे+अन्तरपानं स्याद् व्योषाम्ललवणैर्युतम्॥ CS8.8.27/ पित्तेनामे+असृजा वा+अपि तयोरामेन वा पुनः/ संसृष्टयोर्भवेत् पानं सव्योषस्वादुतिक्तकम्॥ CS8.8.28/ तथा++आमे कफसंसृष्टे कषायव्योषतिक्तकम्/ आमेन तु कफे व्योषकषायलवणैर्युतम्॥ CS8.8.29/ वातेन विशि पित्ते वा विट्पित्ताभ्यां& तथा+अनिले/ मधुराम्लकषायः स्यात् संसृष्टे बस्तिरुत्तमः॥ CS8.8.30/ शकृच्छोणितयोः पित्तशकृतो रक्तपित्तयोः/ बस्तिरन्योन्यसंसर्गे कषायस्वादुतिक्तकः॥ CS8.8.31/ कफेन विशि पित्ते वा कफे विट्पित्तशोणितैः/ व्योषतिक्तकषायः स्यात् संसृष्टे बस्तिरुत्तमः॥ CS8.8.32/ स्याद्बस्तिर्व्योषतिक्ताम्लः संसृष्टे वायुना कफे/ मधुरव्योषतिक्तस्तु रक्ते कफविमूर्च्छिते॥ CS8.8.33/ मारुते कफसंसृष्टे व्योषाम्ललवणो भवेत्/ बस्तिर्वातेन &पित्ते तु कार्यः स्वाद्वम्लतिक्तकः॥ CS8.8.34/ त्रिचतुःपञ्चसंसर्गानेवमेव विकल्पयेत्/ युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता॥ CS8.8.35/ युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत्&/ निरामाणांतु पञ्चानां बस्तिः षाड्रसिको मतः॥ CS8.8.36/ उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः/ शङ्खं सर्जरसं लाक्षां कर्दमं च पलांशिकम्॥ CS8.8.37/ पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत्/ अतीसारेषु सर्वेषु पेयमेतद्यथाबलम्॥ CS8.8.38/ कच्छुराधातकीबिल्वसमङ्गारक्तशालिभिः/ मसूराश्वत्थशुङ्गैश्च यवागूः स्याज्जले शृतैः॥ CS8.8.39/ &बालोदुम्बरकट्वङ्गसमङ्गाप्लक्षपल्लवैः/ मसूरधातकीपुष्पबलाभिश्च तथा भवेत्॥ CS8.8.40/ स्थिरादीनां &बलादीनामिक्ष्वादीनामथापि वा/ क्वाथेषु समसूराणां यवाग्वः स्युः पृथक् पृथक्॥ CS8.8.41/ कच्छुरामूलशाल्यादितण्डुलैरुपसाधिताः/ दधितक्रारनालाम्लक्षीरेष्विक्षुरसे+अपि वा॥ CS8.8.42/ शीताः सशर्कराक्षौद्राः सर्वातीसारनाशनाः/ ससर्पिर्मरिचाजाज्यो मधुरा लवणाः शिवाः॥ CS8.8.43/ भवन्ति चात्र श्लोकाः--- स्निग्धाम्ललवणमधुरं पानं बस्तिश्च मारुते कोष्णः/ शीतं तिक्तकषायं मधुरं पित्ते च रक्ते च// CS8.8.44/ तिक्तोष्णकषायकटुश्लेष्मणि संग्राहि वातनुच्छकृति पाचनमामे पानं पिच्छासृग्बस्तयो रक्ते॥ CS8.8.45/ अतिसारं प्रत्युक्तं मिश्रं &द्वन्द्वादियोगजेष्वपि च/ तत्रोद्रेकविशेषाद्दोषेषूपक्रमः कार्यः॥ CS8.8.46/ तत्र श्लोकः--- प्रासृतिकाः सव्यापत्क्रिया निरूहास्तथा+अतिसारहिताः/ &रसकल्पघृतयवाग्वश्चोक्ता गुरुणा प्रसृतसिद्धौ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने &प्रासृतयोगीयसिद्धिर्नामाष्टमो+अध्यायः//8॥ नवमो+अध्यायः/ CS8.9.1/ अथातस्त्रिमर्मीयां सिद्धिं व्याख्यास्यामः॥ CS8.9.2/ इति ह स्माह भगवानात्रेयः॥ CS8.9.3/ सप्तोत्तरं मर्मशतमस्मिञ्छरीरे स्कन्धशाखासमाश्रितमग्निवेश!/ तेषामन्यतमपीडायां समधिका पीडा भवति, चेतनानिबन्धवैशेष्यात्/ तत्र शाखाश्रितेभ्यो मर्मभ्यः स्कन्धाश्रितानि गरीयांसि, शाखानां तदाश्रितत्वात्; स्कन्धाश्रितेभ्यो+अपि हृद्बस्तिशिरांसि, तन्मूलत्वाच्छरीरस्य// CS8.9.4/ तत्र हृदये& दश धमन्यः प्राणापानौ& नमो बुद्धिश्चेतना महाभूतानि च नाभ्यामरा इव प्रतिष्ठितानि, शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि, बस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां& नाडी(lii)नां मध्ये मूत्रधारो+अम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां &प्रतिष्ठा, बहुभिश्च तन्मूलैर्मर्मसंज्ञकैः स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम्॥ CS8.9.5/ तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु& घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च// CS8.9.6/ तत्र हृद्यभिहते कासश्वासबलक्षयकण्ठशोषक्लोमाकर्षणजिह्वानिर्गममुखतालिशोषापस्मारोन्मादप्रलापचित्तनाशादयः स्युः; शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलनगण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदनजिह्मत्वादीनि; बस्तौतु वातमूत्रवर्चोनिग्रहवङ्क्षणमेहनबस्तिशूलकुण्डलोदावर्तगुल्मानिलाष्ठीलोपस्तम्भनाभिकुक्षिगुदश्रोणिग्रहादयः&; वाताद्युपसृष्टानां त्वेषां लिङ्गानि चिकित्सिते सक्रियाविधीन्युक्तानि॥ CS8.9.7/ किंत्वेतानि विशेषतो+अनिलाद्रक्ष्याणि, अनिलो हि पित्तकफसमूदीरणे हेतुः प्राणमूलं च, स बस्तिकर्मसाध्यतमः, तस्मान्न बस्तिसमं किञ्चित् कर्म मर्मपरिपालनमस्ति/ तत्र षडास्थापनस्कन्धान् विमाने द्वौ चानुवासनस्कन्धाविह च विहितान् बस्तीन् बुद्ध्या विचार्य महामर्मपरिपालनार्थं प्रयोजयेद्वातव्याधिचिकित्सां च// CS8.9.8/ &भूयश्च हृद्युपसृष्टे हिङ्गुचूर्णं लवणानामन्यतमचूर्णसंयुक्तं &मातुलुङ्गस्य रसेनान्येन वा+अम्लेन हृद्येन वा पाययेत्, स्थिरादिपञ्चमूलीरसः सशर्करः पानार्थं, बिल्वादिपञ्चमूलरससिद्धा च यवागूः, हृद्रोगविहितं च कर्म; मूर्ध्नि तु वातोपसृष्टे+अभ्यङ्गस्वेदनोपनाहस्नेहपाननस्तः कर्मावपीडनधूमादीनि; बस्तौ तु कुम्भीस्वेदः, वर्तयः, श्यामादिभिर्गोमूत्रसिद्धो निरूहः, बिल्वादिभिश्च सुरासिद्धः, शरकाशेक्षुदर्भगोक्षुरकमूलशृतक्षीरैश्च& त्रपुसैर्वारुखराश्वाबीजयवर्षभकवृद्धिकल्कितो निरूहः, पीतदारुसिद्धतैलेनानुवासनं, तैल्वकं च सर्पिर्विरेकार्थं, शतावरीगोक्षुरकबृहतीकण्टकारिकागुडूचीपुनर्नवोशीरमधुकद्विसारिवालोध्रश्रेयसीकुशकाशमूलकषायक्षीरचतुर्गुणं बलावृषर्षभकखराश्वोपकुञ्चिकावत्सकत्रपुसैर्वारुबीजशितिवारकमधुकवचाशतपुष्पाश्मभेदकवर्षाभूमदनफलकल्कसिद्धं तैलमुत्तरबस्तिर्निरूहो वा शुद्धस्निग्धस्विन्नस्य बस्तिशूलमूत्रविकारहर इति॥ CS8.9.9/ भवन्ति चात्र श्लोकाः--- हृदये मूर्ध्नि बस्तौ च नृणां प्रतिष्ठिताः/ तस्मात्तेषां सदा &यत्नं कुर्वीत परिपालने॥ CS8.9.10/ आबाधवर्जनं नित्यं स्वस्थवृत्तानुवर्तनम्/ उत्पन्नार्तिविघातश्च मर्मणां परिपालनम्॥ CS8.9.11/ अत ऊर्ध्वं विकारा ये त्रिमर्मीये चिकित्सिते/ न प्रोक्ता मर्मजास्तेषां कांश्चिद्वक्ष्यामि सौषधान्॥ CS8.9.12/ क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते/ पीडयन् हृदयं गत्वा शिरः शङ्खौ च पीडयन्॥ CS8.9.13/ धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तथा/ (&नमयेच्चाक्षिपेच्चाङ्गान्युच्छ्वासं निरुणद्धि च//) कृच्छ्रेण चाप्युच्छ्वसिति स्तब्धाक्षो+अथ निमीलकः&॥ CS8.9.14/ कपोत इव कूजेच्च निःसंज्ञः सो+अपतन्त्रकः/ दृष्टिं संस्तम्भ्य संज्ञां च हत्वा कण्ठेन कूजति॥ CS8.9.15/ हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः/ वायुना दारुणं प्राहुरेके तमपतानकम्॥ CS8.9.16/ श्वसनं कफवाताभ्यां रुद्धं &तस्य विमोक्षयेत्/ तीक्ष्णैः प्रधमनैः संज्ञां तासु मुक्तासु विन्दति॥ CS8.9.17/ मरिचं शिग्रुबीजानि विडङ्गं च फणिज्झकम्/ एतानि सूक्ष्मचूर्णानि दद्याच्छीर्षविरेचनम्॥ CS8.9.18/ &तुम्बुरूण्यभया हिङ्गु पौष्करं लवणत्रयम्/ यवक्वाथाम्बुना पेयं हृद्ग्रहे &चापतन्त्रके॥ CS8.9.19/ हिङ्ग्वम्लवेतसं शुण्ठीं ससौवर्चलदाडिमम्/ पिबेद्वातकफघ्नं च कर्म हृद्रोगनुद्धितम्॥ CS8.9.20/ &शोधना बस्तयस्तीक्ष्णा न हितास्तस्य कृत्स्नशः/ सौवर्चलाभयाव्योषैः सिद्धं तस्मै घृतं हितम्॥ CS8.9.21/ &मधुरस्निग्धगुर्वन्नसेवनाच्चिन्तनाच्छ्रमात्&/ शोकाद्व्याध्यनुषङ्गाच्च वायुनोदीरितः कफः॥ CS8.9.22/ यदा+असौ समवस्कन्द्य हृदयं हृदयाश्रयान्/ समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते॥ CS8.9.23/ हृदये व्याकुलीभावो वाक्चेष्टेन्द्रियगौरवम्/ मनोबुद्ध्यप्रसादश्च तन्द्राया लक्षणं मतम्॥ CS8.9.24/ कफघ्नं तत्र कर्तव्यं शोधनं शमनानि च/ व्यायामो रक्तमोक्षश्च भोज्यं च कटुतिक्तकम्॥ CS8.9.25/ &मूत्रौकसादो जठरं कृच्छ्रमुत्सङ्गसंक्षयौ/ मूत्रातीतो+अनिलाष्ठीला वातबस्त्युष्णमारुतौ॥ CS8.9.26/ वातकुण्डलिका ग्रन्थिर्विड्घातो बस्तिकुण्डलम्/ त्रयोदशैते मूत्रस्य दोषास्तांल्लिङ्गतः शृणु॥ CS8.9.27/ पित्तं कफो &द्वावपि वा बस्तौ संहन्यते यदा/ मारुतेन तदा मूत्रं रक्तं पीतं घनं सृजेत्॥ CS8.9.28/ सदाहं श्वेतसान्द्रं वा सर्वैर्वा लक्षणैर्युतम्/ &मूत्रौकसादं तं विद्यात् पित्तश्लेष्महरैर्जयेत्॥ CS8.9.29/ विधारणात् प्रतिहतं वातोदावर्तितं यदा/ पूरयत्युदरं मूत्रं तदा तदनिमित्तरुक्॥ CS8.9.30/ अपक्तिमूत्रविट्सङ्गैस्तन्मूत्रजठरं वदेत्/ मूत्रवैरेचनीं तत्र चिकित्सां संप्रयोजयेत्॥ CS8.9.31/ हिङ्गुद्विरुत्तरं चूर्णं त्रिमर्मीये प्रकीर्तितम्/ &हन्यान्मूत्रोदरानाहमाध्मानं गुदमेढ्रयोः॥ CS8.9.32/ मूत्रितस्य व्यवायात्तु रेतो वातोद्धतं च्युतम्/ पूर्वं मूत्रस्य पश्चाद्वा स्रवेत् कृच्छ्रं तदुच्यते॥ CS8.9.33/ खवैगुण्यानिलाक्षेपैः किञ्चिन्मूत्रं च तिष्ठति/ मणिसन्धौ स्रवेत् पश्चात्तदरुग्वा+अथ चातिरुक्॥ CS8.9.34/ मूत्रोत्सङ्गः स विच्छिन्नमुच्छेषगुरुशेफसः&/ वाताकृतिर्भवेद्वातान्मूत्रे शुष्यति संक्षयः॥ CS8.9.35/ चिरं धारयतो मूत्रं त्वरया न प्रवर्तते/ मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते॥ CS8.9.36/ आध्मापयन् बस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्/ कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मर्गरोधिनीम्॥ CS8.9.37/ &मूत्रं धारयतो बस्तौ वायुः क्रुद्धो विधारणात्/ मूत्ररोधार्तिकण्डूभिर्वातबस्तिः स उच्यते॥ CS8.9.38/ उष्मणा सोष्मकं मूत्रं शोषयन् रक्तपीतकम्/ उष्णवातः सृजेत् कृच्छ्राद्व्बस्त्युपस्थार्तिदाहवान्॥ CS8.9.39/ गतिसङ्गादुदावृत्तः स मूत्रस्थानमार्गयोः/ मूत्रस्य विगुणो वायुर्भग्नव्याविद्धकुण्डली॥ CS8.9.40/ मूत्रं विहन्ति संस्तम्भभङ्गगौरववेष्टनैः/ तीव्ररुङ्मूत्रविट्सङ्गैर्वातकुण्डलिकेति सा॥ CS8.9.41/ रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्/ ग्रन्थिं कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम्॥ CS8.9.42/ अश्मरीसमशूलं तं रक्तग्रन्थिं प्रचक्षते/ रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा॥ CS8.9.43/ मूत्रस्रोतः प्रपद्येत विट्संसृष्टं तदा नरः/ विङ्गन्धं मूत्रयेत् कृच्छ्राद्विड्विघातं विनिर्दिशेत्॥ CS8.9.44/ द्रुताध्वलङ्घनायासादभिघातात् प्रपीडनात्/ स्वस्थानाद्बस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत्॥ CS8.9.45/ शूलस्पन्दनदाहार्तो बिन्दुं बिन्दुं स्रवत्यपि/ पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान्॥ CS8.9.46/ बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्/ पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः॥ CS8.9.47/ तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता/ श्लेष्मणा &गौरवं शोफः स्निग्धं मूत्रं घनं सितम्॥ CS8.9.48/ श्लेष्मरुद्धबिलो बस्तिः पित्तोदीर्णो न सिध्यति/ अविभ्रान्तबिलः साध्यो न तु यः कुण्डलीकृतः॥ CS8.9.49/ स्याद्बस्तौ कुण्डलीभूते &हृन्मोहः श्वास एव च/ दोषाधिक्यमवेक्ष्यैतान् मूत्रकृच्छ्रहरैर्जयेत्॥ CS8.9.50/ बस्तिमुत्तरबस्तिं च सर्वेषामेव दापयेत्/ पुष्पनेत्रं तु हैमं स्याच्छ्लक्ष्णमउत्तरबस्तिकम्॥ CS8.9.51/ &जात्यश्वहनवृन्तेन समं गोपुच्छसंस्थितम्/ रौप्यं वा सर्षपच्छिद्रं द्विकर्णं द्वादशाङ्गुलम्॥ CS8.9.52/ तेनाजबस्तियुक्तेन स्नेहस्यार्धपलं नयेत्/ यथावयोविशेषेण स्नेहमात्रां विकल्प्य वा॥ CS8.9.53/ स्नातस्य भुक्तभक्तस्य रसेन पयसा+अपि वा/ &सृष्टविण्मूत्रवेगस्य पीठे जानुसमे मृदौ॥ CS8.9.54/ ऋजोः सुखोपविष्टस्य हृष्टे मुढ्रे घृताक्तया/ शलाकया+अन्विष्य गतिं यद्यप्रतिहता व्रजेत्॥ CS8.9.55/ ततः शेफःप्रमाणेन पुष्पनेत्रं प्रवेशयेत्/ गुदवन्मूत्रमार्गेण प्रणयेदनु सेवनीम्॥ CS8.9.56/ &हिंस्यादतिगतं बस्तिमूने स्नेहो न गच्छति/ सुखं प्रपीड्य निष्कम्पं निष्कर्षेन्नेत्रमेव च// CS8.9.57/ प्रत्यागते द्वितीयं च तृतीयं च प्रदापयेत्/ अनागच्छन्नुपेक्ष्यस्तु रजनीव्युषितस्य च// CS8.9.58/ पिप्पलीलवणागारधूमापामार्गसर्षपैः/ वार्ताकुरसनिर्गुण्डीशम्पाकैः ससहाचरैः॥ CS8.9.59/ मूत्राम्लपिष्टैः सगुडैर्वर्तिं कृत्वा प्रवेशयेत्/ अग्रे तु सर्षपाकारां पश्चार्धे माषसंमिताम्॥ CS8.9.60/ नेत्रदीर्घां घृताभ्यक्तां सुकुमारामभङ्गुराम्/ नेत्रवन्मूत्रनाड्यां तु पायौ चाङ्गुष्ठसंमिताम्॥ CS8.9.61/ स्नेहे प्रत्यागते ताभ्यामानुवासनिको विधिः/ परिहारश्च सव्यापत् ससम्यग्दत्तलक्षणः॥ CS8.9.62/ स्त्रीणामार्तवकाले तु प्रतिकर्म तदाचरेत्/ गर्भासना सुखं स्नेहं तदा++आदत्ते ह्यपावृता॥ CS8.9.63/ &गर्भं योनिस्तदा शीघ्रं जिते गृह्णाति मारुते/ बस्तिजेषु विकारेषु योनिविभ्रंशजेषु च// CS8.9.64/ योनिशूलेषु तीव्रेषु योनिव्यापत्स्ववृग्दरे/ अप्रस्रवति मूत्रे च बिन्दुं स्रवत्यपि॥ CS8.9.65/ विदध्यादुत्तरं बस्तिं &यथास्वौषधसंस्कृतम्/ पुष्पनेत्रप्रमाणं तु प्रमदानां दशाङ्गुलम्॥ CS8.9.66/ मूत्रस्रोतःपरीणाहं मुद्गस्रोतो+&अनुवाहि च/ अपत्यमार्गे नारीणां विधेयं चतुरङ्गुलम्॥ CS8.9.67/ द्व्यङ्गुलं मूत्रमार्गे तु बालायास्त्वेकमङ्गुलम्/ उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी॥ CS8.9.68/ अथास्याः प्रणयेन्नेत्रमनुवंशगतं सुखम्/ द्विस्त्रिश्चतुरिति स्नेहानहोरात्रेण योजयेत्॥ CS8.9.69/ &बस्तौ, बस्तौ प्रणीते च वर्तिः पीनतरा भवेत्/ त्रिरात्रं कर्म कुर्वीत स्नेहमात्रां विवर्धयेत्॥ CS8.9.70/ अनेनैव विधानेन कर्म कुर्यात् पुनस्त्र्यहात्/ अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते॥ CS8.9.71/ रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः/ तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम्॥ CS8.9.72/ स शिरो विषवद्वेगी निरुध्याशु गलं तथा/ &त्रिरात्राज्जीवितं हन्ति शङ्खको नाम& नामतः॥ CS8.9.73/ ¶M त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्/ शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत्॥ CS8.9.74/ &रूक्षात्यध्यशनात् पूर्ववातावश्यायमैथुनैः/ वेगसंधारणायासव्यायामैः कुपितो+अनिलः॥ CS8.9.75/ केवलः सकफो &वा+अर्धं गृहीत्वा शिरसस्ततः/ मन्याभ्रूशङ्खकर्णाक्षिललाटार्धो+अतिवेदनाम्॥ CS8.9.76/ शस्त्रारणिनिभां कुर्यात्तीव्रां सो+अर्धावभेदकः/ नयनं वा+अथवा श्रोत्रमतिवृद्धो विनाशयेत्॥ CS8.9.77/ चतुःस्नेहोत्तमा मात्रा शिरःकायविरेचनम्/ नाडीस्वेदो घृतं जीर्णं बस्तिकर्मानुवासनम्॥ CS8.9.78/ उपनाहः शिरोबस्तिर्दहनं चात्र शस्यते/ प्रतिश्याये शिरोरोगे यच्चोद्दिष्टं चिकित्सितम्॥ CS8.9.79/ सन्धारणादजीर्णाद्यैर्मस्तिष्कं रक्तमारुतौ/ दुष्टौ दूषयतस्तच्च दुष्टं ताभ्यां विमूर्च्छितम्॥ CS8.9.80/ सीर्योदये+अंशुसंतापाद्द्रवं& विष्यन्दते शनैः/ ततो दिने शिरःशूलं दिनवृद्ध्या विवर्धते॥ CS8.9.81/ दिनक्षये ततः स्त्याने मस्तिष्के संप्रशाम्यति/ सूर्यावर्तः स तत्र स्यात् सर्पिरौत्तरभक्तिकम्॥ CS8.9.82/ शिरःकायविरेकौ च मूर्ध्ना &त्रिस्नेहधारणम्/ जाङ्गलैरुपनाहश्च घृतक्षीरैश्च सेचनम्&॥ CS8.9.83/ बर्हितित्तिरिलावादिशृतक्षीरोत्थितं घृतम्/ स्यान्नावनं जीवनीयक्षीराष्टगुणसाधितम्॥ CS8.9.84/ (&उपवासातिशोकातिरूक्षशीताल्पभोजनैः/) दुष्टा दोषास्त्रयो &मन्यापश्चाद्घाटासु वेदनाम्॥ CS8.9.85/ तीव्रां कुर्वन्ति &सा चाक्षिभ्रूशङ्खेष्ववतिष्ठते/ स्पन्दनं गण्डपार्श्वस्य नेत्ररोगं हनुग्रहम्॥ CS8.9.86/ सो+अनन्तवातस्तं हन्यात् सिरार्कावर्तनाशनैः/ वातो रूक्षादिभिः क्रुद्धः शिरःकम्पमुदीरयेत्॥ CS8.9.87/ तत्रामृताबलारास्नामहाश्वेताश्वगन्धकैः/ स्नेहस्वेदादि वातघ्नं शस्तं नस्यं च तर्पणम्॥ CS8.9.88/ नस्तःकर्म च कुर्वीत शिरोरोगेषु शास्त्रविद्/ द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान्॥ CS8.9.89/ नावनं चावपीडश्च ध्मापनं धूम एव च/ प्रतिमर्शश्च विज्ञेयं नस्तःकर्म तु पञ्चधा॥ CS8.9.90/ स्नेहनं शोधनं चैव द्विविधं नावनं स्मृतम्/ शोधनः स्तम्भनश्च स्यादवपीडो द्विधा &मतः॥ CS8.9.91/ चूर्णस्याध्मापनं तद्धि &देहस्रोतोविशोधनम्/ विज्ञेयस्त्रिविधो धूमः प्रागुक्तः शमनादिकः॥ CS8.9.92/ प्रतिमर्शो भवेत् स्नेहो निर्दोष उभयार्थकृत्/ एवं तद्रेचनं कर्म तर्पणं शमनं त्रिधा॥ CS8.9.93/ स्तम्भसुप्तिगुरुत्वाद्याः श्लैष्मिका ये शिरोगदाः/ शिरोविरेचनं तेषु नस्तःकर्म प्रशस्यते॥ CS8.9.94/ ये च वातात्मका रोगाः शिरःकम्पार्दितादयः/ शिरसस्तर्पणं तेषु नस्तःकर्म &प्रशस्यते॥ CS8.9.95/ रक्तपित्तादिरोगेषु शमनं नस्यमिष्यते/ ध्मापनं धूमपानं च तथा योग्येषु &शस्यते॥ CS8.9.96/ (&दोषादिकं समीक्ष्यैव भिषक् सम्यक् च कारयेत्/) फलादि भेषजं प्रोक्तं शिरसो यद्विरेचनम्॥ CS8.9.97/ तच्चूर्णं कल्पयेत्तेन पचेत् स्नेहं विरेचनम्/ यदुक्तं मधुरस्कन्धे भेषजं तेन तर्पणम्॥ CS8.9.98/ साधयित्वा भिषक् स्नेहं नस्तः कुर्याद्विधानवित्/ प्राक्सूर्ये मध्यसूर्ये वा प्राक्कृतावश्यकस्य च// CS8.9.99/ उत्तानस्य शयानस्य शयने स्वास्तृते सुखम्/ प्रलम्बशिरसः किञ्चित् किञ्चित् पादोन्नतस्य च// CS8.9.100/ दद्यान्नासापुटे स्नेहं तर्पणं बुद्धिमान् भिषक्/ अनवाक्शिरसो नस्यं न शिरः प्रतिपद्यते॥ CS8.9.101/ अत्यवाक्शिरसो नस्यं मस्तुलुङ्गे+अवतिष्ठति/ अत एवंशयानस्य शुद्ध्यर्थं स्वेदयेच्छिरः॥ CS8.9.102/ संस्वेद्य नासामुन्नम्य वामेनाङ्गुष्ठपर्वणा/ हस्तेन दक्षिणे नाथ कुर्यादुभ्यतः समम्॥ CS8.9.103/ प्रणाड्या पिचुना वा+अपि नस्तःस्नेहं यथाविधि/ कृते च स्वेदयेद्भूय आकर्षेच्च पुनः पुनः॥ CS8.9.104/ तं स्नेहं श्लेष्मणा &साकं तथा स्नेहो न तिष्ठति/ स्वेदेनोत्क्लेशितः श्लेष्मा नस्तःकर्मण्युपस्थितः&॥ CS8.9.105/ भूयः स्नेहस्य शैत्येन शिरसि स्त्यायते& ततः/ श्रोत्रमन्यागलाद्येषु विकाराय स कल्पते॥ CS8.9.106/ ततो नस्तःकृते धूमं पिबेत् कफविनाशनम्&/ हितान्नभुङ्निवातोष्णसेवी स्यान्नियतेन्द्रियः॥ CS8.9.107/ विधिरेषो+अवपीडस्य कार्यः प्रध्मापनस्य तु/ तत् &षडङ्गुलया नाड्या धमेच्चूर्णं मुखेन तु॥ CS8.9.108/ विरिक्तशिरसं &तूष्णं पाययित्वा+अम्बु भोजयेत्/ लघु त्रिष्वविरुद्धं च निवातस्थमतन्द्रितः॥ CS8.9.109/ विरेकशुद्धो दोषस्य कोपनं यस्य सेवते/ स दोषो विचरंस्तत्र करोति स्वान् गदान् बहून्॥ CS8.9.110/ यथास्वं विहितां तेषु क्रियां कुर्याद्विचक्षणः/ अकालकृतजातानां रोगाणामनुरूपतः॥ CS8.9.111/ &अजीर्णे भोजने भुक्ते तोये पीते+अथ दुर्दिने/ प्रतिश्याये नवे &स्नाते स्नेहपाने+अनुवासने॥ CS8.9.112/ नावनं स्नेहनं रोगान् करोति श्लैष्मिकान् बहून्/ तत्र श्लेष्महरः सर्वस्तीक्ष्णोष्णादिर्विधिर्हितः॥ CS8.9.113/ क्षामे विरेचिते गर्भे व्यायामाभिहते तृषि/ वातो रूक्षेण नस्येन क्रुद्धः स्वाञ्जनयेद्नाद्गदान्॥ CS8.9.114/ तत्र वातहरः सर्वो विधिः स्नेहनबृंहणः/ स्वेदादिः, स्याद्घृतं &क्षीरं गर्भिण्यास्तु विशेषतः॥ CS8.9.115/ ज्वरशोकातितप्तानां तिमिरं मद्यपस्य तु/ रूक्ष्शैः शीताञ्जनैर्लेपैः पुटपाकैश्च &साधयेत्॥ CS8.9.116/ स्नेहनं शोधनं चैव द्विविधं &नावनं मतम्/ प्रतिमर्शस्तु नस्यार्थं करोति न च दोषवान्॥ CS8.9.117/ नस्तः स्नेहाङ्गुलिं दद्यात् प्रातर्निशि च सर्वदा/ न चोच्छिङ्घेदरोगाणां प्रतिमर्शः स दार्ड्यकृत्॥ CS8.9.118/ तत्र श्लोकौ--- त्रीणि यस्मात् प्रधानानि मर्माण्यभिहतेषु च/ तेषु लिङ्गं चिकित्सां च रोगभेदाश्च सौषधाः॥ CS8.9.119/ विधिरुत्तरबस्तेश्च नस्तःकर्मविधिस्तथा/ सव्यापद्भेषजं सिद्धौ मर्माख्यायां प्रकीर्तितम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने त्रिमर्मीयसिद्धिर्नाम नवमो+अध्यायः//9॥ दशमो+अध्यायः/ CS8.10.1/ अथातो बस्तिसिद्धिं व्याख्यास्यामः॥ CS8.10.2/ इति ह स्माह भगवानात्रेयः॥ CS8.10.3/ सिद्धानां बस्तीनां शस्तानां तेषु तेषु रोगेषु/ शृण्वग्निवेश! गदतः सिद्धिं सिद्धिप्रदां भिषजाम्॥ CS8.10.4/ बलदोषकालरोगप्रकृतीः प्रविभज्य योजिताः सम्यक्/ स्वैः स्वैरौषधवर्गैः स्वान् &स्वान् रोगान्नियच्छन्ति॥ CS8.10.5/ कर्मान्यद्बस्तिसमं न विद्यते शीघ्रसुखविशोधित्वात्/ आश्वपतर्पणतर्पणयोगाच्च निरत्ययत्वाच्च// CS8.10.6/ सत्यपि दोषहरत्वे कटुतीक्ष्णोष्णादि भेषजादानात्/ दुःखोद्गारोत्क्लेशाहृद्यत्वकोष्ठरुजा विरेके स्युः॥ CS8.10.7/ अविरेच्यौ शिशुवृद्धौ तावप्राप्तप्रहीनधातुबलौ/ आस्थापनमेव तयोः सर्वार्थकृदुत्तमं कर्म// CS8.10.8/ बलवर्णहर्षमार्दवगात्रस्नेहान्नृणां ददात्याशु/ अनुवासनं निरूहश्चोत्तरबस्तिश्च स त्रिविधः॥ CS8.10.9/ शाखावातार्तानां &सकुञ्चितस्तब्धभग्नरुग्णानाम्/ विट्सङ्गाध्मानारुचिपरिकर्तिरुगादिषु च शस्तः॥ CS8.10.10/ उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च/ तद्योग्यौषधयुक्तान् बस्तीन् संतर्क्य& विनियुज्यात्॥ CS8.10.11/ बस्तीन्न बृंहणीयान् &दद्याद् व्याधिषु विशोधनीयेषु/ मेदस्विनो विशोध्या य+अपि नराः कुष्ठमेहार्ताः॥ CS8.10.12/ न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कदेहानाम्/ युञ्जाद्विशोधनीयान् दोषनिबद्धायुषो ये च// CS8.10.13/ वाजीकरणे+असृक्पित्तयोश्च मधुघृतपयोयुक्ताः/ शस्ताः सतैलमूत्रारनाललवणाश्च& कफवाते॥ CS8.10.14/ युञ्जाद्द्रव्याणि बस्तिष्वम्लं मूत्रं पयः सुरां क्वाथान्/ अविरोधाद्धातूनां रसयोनित्वाच्च जलमुष्णम्॥ CS8.10.15/ सुरदारुशताह्वैलाकुष्ठमधुकपिप्पलीमधुस्नेहाः/ ऊर्ध्वानुलोमभागाः ससर्षपाः शर्करा लवणम्॥ CS8.10.16/ &आवापा बस्तीनामतः प्रयोज्यानि येषु यानि स्युः/ युक्तानि सह कषायैस्तान्युत्तरतः प्रवक्ष्यामि॥ CS8.10.17/ चिरजातकठिनबलेषु व्याधिषु तीक्ष्णा विपर्यये मृदवः/ सप्रतिवापकषाया योज्यास्त्वनुवासननिरूहाः॥ CS8.10.18/ अर्धश्लोकैरतः सिद्धान् नानाव्याधिषु &सर्वशः/ बस्तीन् वीर्यसमैर्भागैर्यथार्हालोडनाञ्छृणु॥ CS8.10.19/ बिल्वो+अग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा/ शालपर्णी पृश्निपर्णी बृहत्यौ वर्धमानकः॥ CS8.10.20/ यवाः कुलत्थाः कोलानि स्थिरा चेति त्रयो+अनिले/ शस्यन्ते सचतुःस्नेहाः पिशितस्य रसान्विताः॥ CS8.10.21/ नलवञ्जुलवानीरशतपत्राणि शैवलम्/ मञ्जिष्ठा सारिवा+अनन्ता पयस्या मधुयष्टिका॥ CS8.10.22/ चन्दनं पद्मकोशीरं तुङ्गं ते पैत्तिके त्रयः/ सशर्कराक्षौद्रघृताः सक्षीरा बस्तयो हिताः॥ CS8.10.23/ अर्कस्तथैव चालर्क एकाष्ठीला पुनर्नवा/ हरिद्रा त्रिफला मुस्तं पीतदारु कुटन्नटम्॥ CS8.10.24/ पिप्पल्यश्चित्रकश्चेति त्रयस्ते श्लेष्मरोगिषु&/ सक्षारक्षौद्रगोमूत्रा नातिस्नेहान्विता हिताः॥ CS8.10.25/ फलजीमूतकेक्ष्वाकुधामार्गवकवत्सकाः&/ श्यामा च &त्रिफला चैव स्थिरा दन्ती द्रवन्त्यपि॥ CS8.10.26/ प्रकीर्या चोदकीर्या च नीलिनी क्षीरिणी तथा/ सप्तला शङ्खिनी लोध्रं फलं कम्पिल्लकस्य च// CS8.10.27/ चत्वारो मूत्रसिद्धास्ते पक्वाशयविशोधनाः/ (व्यस्तैरपि समस्तैश्च चतुर्योगा उदाहृताः&॥) CS8.10.28/ काकोली क्षीरकाकोली &मुद्गपर्णी शतावरी/ विदारी मधुयष्ट्याह्वा शृङ्गाटककशेरुके॥ CS8.10.29/ आत्मगुप्ताफलं माषाः सगोधूमा यवास्तथा/ &जलजानूपजं मांसमित्येते शुक्रमांसलाः&॥ CS8.10.30/ जीवन्ती चाग्निमन्थश्च धातकीपुष्पवत्सकौ/ प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः॥ CS8.10.31/ प्रियङ्गू रक्तमूली च तरुणी स्वर्णयूथिका/ वटाद्याः किंशुकं लोध्रमिति सांग्राहिका मताः॥ CS8.10.32/ &परिस्रावे शृतं क्षीरं सवृश्चीरपुनर्नवम्/ आखुपरिणिकया वा+अपि तण्डुलीयकयुक्तया॥ CS8.10.33/ कालङ्कतककाण्डेक्षुदर्भपोटगलेक्षुभिः&/ दाहघ्रः सघृतक्षीरो द्वितीयश्चोत्पलादिभिः॥ CS8.10.34/ कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः/ बस्तिः प्रदेयो भिषजा शीतः समधुशर्करः॥ CS8.10.35/ परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः/ (देयो बस्तिः सुवैद्यैस्तु यथावद्विदितक्रियैः&॥) CS8.10.36/ &बस्तिः शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः/ हितः प्रवाहणे तद्वद्वेष्टैः शाल्मलिकस्य च// CS8.10.37/ अश्वावरोहिकाकाकनासाराजकशेरुकैः/ सिद्धाः क्षीरे+अतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः॥ CS8.10.38/ न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिना परः/ बृहती क्षीरकाकोली पृश्निपर्णी शतावरी॥ CS8.10.39/ काश्मर्यबदरीदूर्वास्तथोशीरप्रियङ्गवः/ जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ॥ CS8.10.40/ बस्ती प्रदेयौ भिषजा शीतौ समधुशर्करौ/ गो+अव्यजामहिषीक्षीरैर्जीवनीययुतैस्तथा॥ CS8.10.41/ शशैणदक्षमार्जारमहिषाव्यजशोणितैः/ सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते॥ CS8.10.42/ मधूकमधुकद्राक्षादूर्वाकाश्मर्यचन्दनैः/ तेनैव विधिना बस्तिर्देयः सक्षौद्रशर्करः॥ CS8.10.43/ मञ्जिष्ठासारिवानन्तापयस्यामधुकैस्तथा/ शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः/ रक्तपित्ते, प्रमेहे तु कषायः सोमवल्कजः॥ CS8.10.44/ गुल्मातिसारोदावर्तस्तम्भसङ्कुचितादिषु/ सर्वाङ्गैकाङ्गरोगेषु रोगेष्वेवंविधेषु च// CS8.10.45/ यथास्वैरौषधैः सिद्धान् बस्तीन् दद्याद्विचक्षणः/ पूर्वोक्तेन विधानेन कुर्वन् योगान् पृथग्विधान्॥ CS8.10.46/ तत्र श्लोकाः--- त्रिकास्त्रयो+अनिलादीनां चतुष्काश्चापरे त्रयः/ पक्वाशयविशुद्ध्यर्थं वृष्याः सांग्राहिकास्तथा॥ CS8.10.47/ परिस्रावे तथा दाहे परिकर्ते प्रवाहणे/ सातियोगे मतौ द्वौ द्वौ जीवादाने तथा त्रयः॥ CS8.10.48/ द्वौ रक्तपित्ते मेहे च एकत्रिंशच्च सप्त ते/ सुलभाल्पौषधक्लेशा बस्तयो गुणवत्तमाः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने बस्तिसिद्धिर्नाम दशमो+अध्यायः//10॥ एकादशो+अध्यायः/ CS8.11.1/ अथातः फलमात्रासिद्धिं व्याख्यास्यामः॥ CS8.11.2/ इति ह स्माह भगवानात्रेयः॥ CS8.11.3/ भगवन्तमुदारसत्त्वधीश्रुतिविज्ञानसमृद्धमत्रिजम्/ फलबस्तिवरत्वनिश्चये सविवादा मुनयो+अभ्युपागमन्॥ CS8.11.4/ भृगुकौशिककाप्यशौनकाः सपुलस्त्यासितगौतमादयः/ कतमत् प्रवरं फलादिषु स्मृतमास्थापनयोजनास्विति॥ CS8.11.5/ कफपित्तहरं वरं फलेष्वथ जीमूतकमाह शौनकः/ मृदुवीर्यतया+अभिनत्ति तच्छकृदित्याह नृपो+अथ वामकः॥ CS8.11.6/ कटुतुम्बममन्यतोत्तमं वमने दोषसमीरणं च तत्/ &तदवृष्यमशैत्यतीक्ष्णताकटुरौक्ष्यादिति गौतमो+अब्रवीत्॥ CS8.11.7/ कफपित्तनिर्बहणं परं स च &धामार्गवमित्यमन्यत/ तदमन्यत वातलं पुनर्बडिशो ग्लानिकरं बलापहम्॥ CS8.11.8/ कुटजं प्रशशंस चोत्तमं न बलघ्नं कफपित्तहारि च/ अतिविज्जलमौर्ध्वभागिकं पवनक्षोभि च काप्य आह तत्॥ CS8.11.9/ कृतवेधनमाह वातलं कफपित्तं प्रबलं हरेदिति/ तदसाध्विति भद्रशौनकः कटुकं चातिबलघ्नमित्यपि॥ CS8.11.10/ इति तद्वचनानि हेतुभिः सुविचित्राणि निशम्य बुद्धिमान्&/ प्रशशंस फलेषु निश्चयं परमं चात्रिसुतो+अब्रवीदिदम्॥ CS8.11.11/ फलदोषगुणान् सरस्वती प्रतिसर्वैरपि सम्यगीरिता/ न तु किंचिददोषनिर्गुणं गुणभूयस्त्वमतो विचिन्त्यते&॥ CS8.11.12/ इह कुष्ठहिता गरागरी हितमिक्ष्वाकु तु मेहिने मतम्/ कुटजस्य फलं हृदामये प्रवरं कोठफलं च पाण्डुषु॥ CS8.11.13/ उदरे कृतवेधनं हितं, मदनं सर्वगदाविरोधि तु/ मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णविज्जलम्॥ CS8.11.14/ कफपित्तहृदाशुकारि चाप्यनपायं पवनानुलोमि च/ फलनाम विशेषतस्त्वतो लभते+अन्येषु फलेषु सत्स्वपि॥ CS8.11.15/ गुरुणेति वचस्युदाहृते मुनिसङ्घेन च पूजिते &ततः/ प्रणिपत्य मुदा समन्वितः सहितः शिष्यगणो+अनुपृष्टवान्॥ CS8.11.16/ सर्वकर्मगुणकृद्गुरुणोक्तो बस्तिरूर्ध्वमथ नैति नाभितः/ नाभ्यधो गुदमतः स शरीरात् सर्वतः कथमपोहति दोषान्&॥ CS8.11.17/ तद्गुरुरब्रवीदिदं शरीरं तन्त्रयते+अनिलः सङ्गविघातात्&/ केवल एव दोषसहितो वा स्वाशयगः प्रकोपमुपयाति॥ CS8.11.18/ तं पवनं सपित्तकफविट्कं शुद्धिकरो+अनुलोमयति बस्तिः/ सर्वशरीरगश्च गदसंघस्तत्प्रशमात् प्रशान्तिमुपयाति॥ CS8.11.19/ &अथाधिगम्यार्थमखण्डितं धिया &गजोष्ट्रगोश्वाव्यजकर्म रोगनुत्/ अपृच्छदेनं स च बस्तिमब्रवीद्विधिं च तस्याह पुनः प्रचोदितः॥ CS8.11.20/ आजोरणौ सौम्य गजोष्ट्रयोः कृते गवाश्वयोर्बस्तिमुशन्ति माहिषम्/ अजाविकानां तु जरद्गवोद्भवं वदन्ति बस्तिं तदुपायचिन्तकाः॥ CS8.11.21/ अरत्निमष्टादशषोडशाङ्गुलं तथैव नेत्रं हि &दशाङ्गुलं क्रमात्/ गजोष्ट्रगोश्वाव्यजबस्तिसंधौ चतुर्थभागोपनयं हितं वदेत्&॥ CS8.11.22/ &प्रस्थस्त्वजाव्योर्हि निरूहमात्रा गवादिषु द्वित्रिगुणं यथाबलम्/ निरूहमुष्ट्रस्य तथा++आढकद्वयं गजस्य वृद्धिस्त्वनुवासने+अष्टमः॥ CS8.11.23/ कलिङ्गकुष्ठे मधुकं च पिप्पली वचा शताह्वा मदनं रसाञ्जनम्/ हितानि सर्वेषु गुडः ससैन्धवो द्विपञ्चमूलं च विकल्पना त्वियम्॥ CS8.11.24/ गजे+अधिका+अश्वत्थवटाश्वकर्णकाः सखादिरप्रग्रहशालतालजाः/ तथा च पर्ण्यौ धवशिग्रुपाटलीमधूकसाराः सनिकुम्भचित्रकाः॥ CS8.11.25/ पलाशभूतीकसुराह्वरोहिणीकषाय उक्तस्त्वधिको गवां हितः/ पलाशदन्तीसुरदारुकत्तृणद्रवन्त्य उक्तास्तुरगस्य चाधिकाः॥ CS8.11.26/ खरोष्ट्रयोः पीलुकरीरखादिराः &शम्याकबिल्वादिगणस्य च च्छदाः/अजाविकानां त्रिफलापरूषकं कपित्थकर्कन्धु सबिल्वकोलजम्॥ CS8.11.27/ अथाग्निवेशः सततातुरान् नरान् हितं &च पप्रच्छ गुरुस्तदाह च/ सदा++आतुराः श्रोत्रियराजसेवकास्तथैव वेश्या सह पण्यजीविभिः॥ CS8.11.28/ द्विजोहि &वेदाध्ययनव्रताह्निकक्रियादिभिर्देहहितं न &चेष्टते/ नृपोपसेवी नृपचित्तरक्षणात् ¶अनुरोधाद्बहुचिन्तनाद्भयात्॥ CS8.11.29/ नृचित्तवर्तिन्युपचारतत्परा मृजाभि(वि)भूषानिरता पणाङ्गना/ सदासनादत्यनुबन्धविक्रयक्रयादिलोभादपि पण्यजीविनः॥ CS8.11.30/ सदैव ते ह्यागतवेगनिग्रहं &समाचरन्ते न च कालभोजनम्/ अकालनिर्हारविहारसेविनो भवन्ति ये+अन्ये+अपि सदा++आतुराश्च ते॥ CS8.11.31/ समीरणं वेगविधारणोद्धतं विबन्धसर्वाङ्गरुजाकरं भिषक्/ समीक्ष्य तेषां फलवर्तिमादितः सुकल्पितां स्नेहवतीं प्रयोजयेत्॥ CS8.11.32/ पुनर्नवैरण्डनिकुम्भचित्रकान् सदेवदारुत्रिवृतानिदिग्धिकान्/ महान्ति मूलानि च पञ्च यानि विपाच्य मूत्रे दधिमस्तुसंयुते॥ CS8.11.33/ सतैलसर्पिर्लवणैश्च पञ्चभिर्विमूर्च्छितं बस्तिमथ प्रयोजयेत्/ निरूहितं धन्वरसेन भोजितं निकुम्भतैलेन ततो+अनुवासयेत्॥ CS8.11.34/ बलां सरास्नां फलबिल्वचित्रकान् द्विपञ्चमूलं &कृतमालकात् फलम्/ यवान् कुलत्थांश्च पचेज्जलाढके रसः स पेष्यैस्तु कलिङ्गकादिभिः॥ CS8.11.35/ &सतिलसर्पिर्गुडसैन्धवो हितः सदातुराणां बलवर्णवर्धनः/ तथा+अनुवास्ये मधुकेन साधितं फलेन बिल्वेन शताह्वया+अपि वा॥ CS8.11.36/ सजीवनीयस्तु रसो+अनुवासने निरूहणे चालवणः शिशोर्हितः/ न चान्यदाश्वङ्गबलाभिवर्धनं निरूहबस्तेः शिशुवृद्धयोः परम्॥ CS8.11.37/ तत्र श्लोकः--- फलकर्म बस्तिवरता नेत्रं यद्बस्तयो गवादीनाम्/ सततातुराश्च दिष्टाः फलमात्रायां हितं चैषाम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशो+अध्यायः//11॥ द्वादशो+अध्यायः/ CS8.12.1/ अथात उत्तरबस्तिसिद्धिं व्याख्यास्यामः॥ CS8.12.2/ इति ह स्माह भगवानात्रेयः॥ CS8.12.3/ अथ खल्वातुरं वैद्यः संशुद्धं वमनादिभिः/ दुर्बलं कृशमल्पाग्निं मुक्तसंधानबन्धनम्॥ CS8.12.4/ निर्हृतानिलविण्मूत्रकफपित्तं कृशाशयम्/ शून्यदेहं प्रतीकारासहिष्णुं परिपालयेत्॥ CS8.12.5/ यथा+अण्डं तरुणं पूर्णं तैलपात्रं &यथैव च/ गोपाल इव दण्डी गाः सर्वस्मादपचारतः॥ CS8.12.6/ अग्निसंधुक्षणार्थं तु पूर्वं पेयादिना भिषक्/ रसोत्तरेणोपचरेत् क्रमेण क्रमकोविदः॥ CS8.12.7/ स्निग्धाम्लस्वादुहृद्यानि ततो+अम्ललवणौ रसौ/ स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः॥ CS8.12.8/ अन्यो+अन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः/ व्यत्यासादुपयोगेन प्रकृतिं गमयेद्भिषक्॥ CS8.12.9/ &सर्वक्षमो ह्यसंसर्गो रतियुक्तः स्थिरेन्द्रियः/ बलवान् सत्त्वसंपन्नो विज्ञेयः प्रकृतिं गतः॥ CS8.12.10/ एतां प्रकृतिमप्राप्तः सर्ववर्ज्यानि वर्जयेत्/ महादोषकराण्यष्टाविमानि तु विशेषतः॥ CS8.12.11/ उच्चैर्भाष्यं रथक्षोभमविचङ्क्रमणासने/ अजीर्णाहितभोज्ये च दिवास्वप्नं समैथुनम्॥ CS8.12.12/ तज्जा देहोर्ध्वसर्वाधोमध्यपीडामदोषजाः/ श्लेष्मजाः क्षयजाश्चैव व्याधयः स्युर्यथाक्रमम्॥ CS8.12.13/ तेषां विस्तरतो लिङ्गमेकैकस्य च भेषजम्/ यथावत्संप्रवक्ष्यामि सिद्धान् बस्तींश्च यापनान्॥ CS8.12.14/ तत्रोच्चैर्भाष्यातिभाष्याभ्यां शिरस्तापशङ्खकर्णनिस्तोदश्रोत्रोपरोधमुखतालुकण्ठशोषतैमिर्यपिपासाज्वरतमकहनुग्रहमन्यास्तम्भनिष्ठीवनोरःपार्श्वशूलस्वरभेदहिक्काश्वासादयः& स्युः CS8.12.14-(1); रथक्षोभात् संधिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदकुक्षिक्षोभाटोपान्त्रकूजनाध्मानहृदयेन्द्रियोपरोधस्फिक्पार्श्ववंक्षणवृषणकटीपृष्ठवेदनासंधिस्कन्धग्रीवादौर्बल्याङ्गाभितापपादशोफप्रस्वापहर्षणादयः& CS8.12.14-(2); अतिचङ्क्रमणात् पादजङ्घोरुजानुवङ्क्षणश्रोणीपृष्ठशूलसक्थिसादनिस्तोदपिण्डिकोद्वेष्टनाङ्गमर्दांसाभितापसिराधमनीहर्षश्वासकासादयः CS8.12.14-(3); अत्यासनाद्रथक्षोभजाः स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनादयः CS8.12.14-(4); अजीर्णाध्यशनाभ्यां तु मुखशोषाध्मानशूलनिस्तोदपिपासागात्रसादच्छर्द्यतीसारमूर्च्छाज्वरप्रवाहणामविषादयः CS8.12.14-(5); विषमाहिताशनाभ्यामनन्नाभिलाषदौर्बल्यवैवर्ण्यकण्डूपामागात्रावसादवातादिप्रकोपजाश्च ग्रहण्यर्शोविकारादयः CS8.12.14-(6); दिवास्वप्नादरोचकाविपाकाग्निनाशस्तैमित्यपाण्डुत्वकण्डूपामादाहच्छर्द्यङ्गमर्दहृत्स्तम्भजाड्यतन्द्रानिद्राप्रसङ्गग्रन्थिजन्मदौर्बल्यरक्तमूत्राक्षितातालुलेपाः CS8.12.14-(7); व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्र&वंक्षणोरुजानुजङ्घापादशूलहृदयस्पन्दननेत्रपीडाङ्गशैथिल्यशुक्रमार्गशोणितागमनकासश्वासशोणितष्ठीवनस्वरावसादकटीकौर्बल्यैकाङ्ग-सर्वाङ्ग-रोगमुष्कश्वयथुवातवर्चोमूत्रसङ्गशुक्रविसर्गजाड्यवेपथुबाधिर्यविषादादयः स्युः; अवलुप्यत इव गुदः, &ताड्यत इव मेढ्रम्, अवसीदतीव मनो, वेपते हृदयं, पीड्यन्ते सन्धयः, तमः प्रवेश्यत इव च CS8.12.14-(8); इत्येवमेभिरष्टभिरपचारैरेते प्रादुर्भवन्त्युपद्रवाः॥ CS8.12.15/ तेषां सिद्धिः---तत्रोच्चैर्भाष्यातिभाष्यजानामभ्यङ्गस्वेदोपनाहधूमनस्योपरिभक्तस्नेहपानरसक्षीरादिर्वातहरः सर्वो विधिर्मौनं च CS8.12.15-(1); रथक्षोभातिचङ्क्रमणात्यासनजानां स्नेहस्वेदादि वातहरं कर्म सर्वं निदानवर्जनं च CS8.12.15-(2); अजीर्णाध्यशनजानां निरवशेषतश्छर्दनं रूक्षः &स्वेदो लङ्घनीयपाचनीयदीपनीयौषधावचारणं च CS8.12.15-(3); विषमाहिताशनजानां यथास्वं दोषहराः क्रियाः CS8.12.15-(4); दिवास्वप्नजानां धूमपानलङ्घनवमनशिरोविरेचनव्यायामरूक्षाशनारिष्टदीपनीयौषधोपययोगः प्रघर्षणोन्मर्दनपरिषेचनादिश्च श्लेष्महरः सर्वो विधिः CS8.12.15-(5); मैथुनजानां जीवनीयसिद्धयोः क्षीरसर्पिषोरुपयोगः, तथा वातहराः स्वेदाभ्यङ्गोपनाहा वृष्याश्चाहाराः &स्नेहाः स्नेहविधयो यापनाबस्तयो+अनुवासनं च; &मूत्रवैकृतबस्तिशूलेषु चोत्तरबस्तिर्विदारीगन्धादिगणजीवनीयक्षीरसंसिद्धं तैलं स्यात्॥ CS8.12.16/ यापनाश्च बस्तयः सर्वफालं देयाः; तानुपदेक्ष्यामः---मुस्तोशीरबलारग्वधरास्नामञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाबिभीतकगुडूचीस्थिरादिपञ्चमूलानि पलिकानि खण्डशः कॢप्तान्यष्टौ च मदनफलानि प्रक्षाल्य जलाढके परिक्वाथ्य पादशेषो रसः क्षीरद्विप्रस्थसंयुक्तः पुनः शृतः क्षीरावशेषः पादजाङ्गलरसस्तुल्यमधुघृतः शतकुसुमामधुककुटजफलरसाञ्जनप्रियङ्गुकल्कीकृतः ससैन्धवः सुखोष्णो बस्तिः शुक्रमांसबलजननः क्षतक्षीणकासगुल्मशूलविषमज्वरब्रध्न(वर्ध्म)कुण्डलोदावर्तकुक्षिशूलमूत्रकृच्छ्रासृग्रजोविसर्पप्रवाहिकाशिरोरुजाजानूरुजङ्घाबस्तिग्रहाश्मर्युन्मादार्शःप्रमेहाध्मानवातरक्तपित्तश्लेष्मव्याधिहरः सद्यो बलजननो रसायनश्चेति CS8.12.16-(1); एरण्डमूलपलाशात् षट्पलं शालिपर्णीपृश्निपर्णी बृहती कण्टकारिका रोक्षुरको रास्ना+अश्वगन्धा गुडूची वर्षाभूरारग्वधो देवदार्विति पलिकानि खण्डशः कॢप्तानि फलानि चाष्टौ प्रक्षाल्य जलाढके क्षीरपादे पचेत्/ पादशेषं कषायं पूतं &शतकुसुमाकुष्ठमुस्तपिप्पलीहपुषाबिल्ववचावत्सकफलरसाञ्जनप्रियङ्गुयवानिप्रक्षेपकल्कितं मधुघृततैलसैन्धवयुक्तं सुखोष्णं निरूहमेकं द्वौ त्रीन् वा दद्यात्/ सर्वेषां प्रशस्तो विशेषतो ललितसुकुमारस्त्रीविहारक्षीणक्षतस्थविरचिरार्शसामपत्यकामानां& च CS8.12.16-(2); तद्वत् सहचरबलादर्भमूलसारिवासिद्धेन पयसा CS8.12.16-(3); तथा बृहतीकण्टकारीशतावरीच्छिन्नरुहाशृतेन पयसा मधुकमदनपिप्पलीकल्कितेन पूर्ववद्बस्तिः CS8.12.16-(4); तथा बलातिबलाविदारीशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिकादर्भमूलपरूषककाश्मर्यबिल्वफलयवसिद्धेन पयसा मधुकमदनकल्कितेन मधुघृतसैवर्चलयुक्तेन कासज्वरगुल्मप्लीहार्दितस्त्रीमद्यक्लिष्टानां सद्योबलजननो रसायनश्च CS8.12.16-(5); बलातिबलारास्नारग्वधमदनबिल्वगुडूचीपुनर्नवैरण्डाश्वगन्धासहचरपलाशदेवदारुद्विपञ्चमूलानि& पलिकानि यवकोलकुलत्थद्विप्रसृतं &शुष्कमूलकानां च जलद्रोणसिद्धं निरूहप्रमाणावशेषं कषायं पूतं मधुकमदनशतपुष्पाकुष्ठपिप्पलीवचावत्सकफलरसाञ्जनप्रियङ्गुयवानीकल्कीकृतं गुडघृततैलक्षौद्रक्षीरमांसरसाम्लकाञ्जिकसैन्धवयुक्तं सुखोष्णं बस्तिं दद्याच्छुक्रमूत्रवर्चःसङ्गे+अनिलजे गुल्महृद्रोगाध्मानब्रध्नपार्श्वपृष्ठकटीग्रहसंज्ञानाशबलक्षयेषु च CS8.12.16-(6); हपुषार्धकुडवो द्विगुणार्धक्षुण्णयवः क्षीरोदकसिद्धः क्षीरशेषो मधुघृततैललवणयुक्तः सर्वाङ्गविसृतवातरक्तसक्तविण्मूत्रस्त्रीखेदितहितो वातहरो बुद्धिमेधाग्निबलजननश्च CS8.12.16-(7); ह्रस्वपञ्चमूलीकषायः क्षीरोदकसिद्धः पिप्पलीमधुकमदनकल्कीकृतः सगुडघृततैललवणः क्षीणविषमज्वरकर्शितस्य बस्तिः CS8.12.16-(8); बलातिबलापामार्गात्मगुप्ताष्टपलार्धक्षुण्णयवाञ्जलिकषायः सगुडघृततैललवणयुक्तः पूर्ववद्बस्तिः स्थविरदुर्बलक्षीणशुक्ररुधिराणां पथ्यतमः CS8.12.16-(9); बलामधुकविदारीदर्भमूलमृद्वीकायवैः कषायमाजेन पयसा पक्त्वा मधुकमदनकल्कितं समधुघृतसैन्धवं ज्वरार्तेभ्यो बस्तिं दद्यात् CS8.12.16-(10); शालिपर्णीपृश्निपर्णीगोक्षुरकमूलकाश्मर्यपरूषकखर्जूरफलमधूकपुष्पैरजाक्षीरजलप्रस्थाभ्यां सिद्धः कषायः पिप्पलीमधुकोत्पलकल्कितः सघृतसैन्धवः क्षीणेन्द्रियविषमज्वरकर्शितस्य बस्तिः शस्तः CS8.12.16-(11); स्थिरादिपञ्चमूलीपञ्चपलेन शालिषष्टिकयवगोधूममाषपञ्चप्रसृतेन छगं पयः शृतं पादशेषं कुक्कुटाण्डरससममधुघृतशर्करासैन्धवसौवर्चलयुक्तो बस्तिर्वृष्यतमो बलवर्णजननश्च&/ इति यापना बस्तयो द्वादश// CS8.12.17/ कल्पश्चैष शिखिगोनर्दहंससारसाण्डरसेषु स्यात्॥ CS8.12.18/ सतित्तिरिः समयूरः &सराजहंसः पञ्चमूलीपयःसिद्धःशतपुष्पामधुकरास्नाकुटजमदनफलपिप्पलीकल्को घृततैलगुडसैन्धवयुक्तो बस्तिर्बलवर्णशुक्रजननो रसायनश्च CS8.12.18-(1); द्विपञ्चमूलीकुक्कुटरससिद्धं पयः पादशेषं पिप्पलीमधुकरास्नामदनकल्कं शर्करामधुघृतयुक्तं स्त्रीष्वतिकामानां बलजननो बस्तिः CS8.12.18-(2); &मयूरमपित्तपक्षपादास्यान्त्रं स्थिरादिभिः पलिकैः सजले पयसि पक्त्वा क्षीरशेषं मदनपिप्पलीविदारीशतकुसुमामधुककल्कीकृतं मधुघृतसैन्धवयुक्तं बस्तिं दद्यात् स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्यो बलवर्णकरम् CS8.12.18-(3); कल्पश्चैष विष्किरप्रतुदप्रसहाम्बुचरेषु स्यात्, अक्षीरो रोहितादिषु च मत्स्येषु CS8.12.18-(4); गोधानकुलमार्जारमूषिकशल्लकमांसानां दशपलान् भागान् सपञ्चमूलान् पयसि पक्त्वा तत्पयःपिप्पलीफलकल्कसैन्धवसौवर्चलशर्करामधुघृततैलयुक्तो बस्तिर्बल्यो रसायनः क्षीणक्षतस्य सन्धानकरो मथितोरस्करथगजहयभग्नवातबलासकप्रभृत्युदावर्तवातसक्तमूत्रवर्चश्शुक्राणां हिततमश्च CS8.12.18-(5); कूर्मादीनामन्यतमपिशितसिद्धं पयो गोवृषनागहयनक्रहंसकुक्कुटाण्डरसमधुघृतशर्करासैन्धवेक्षुरकात्मगुप्ताफलकल्कसंसृष्टो बस्तिर्वृद्धानामपि बलजननः CS8.12.18-(6); कर्कटकरसश्चटकाण्डरसयुक्तः समधुघृतशर्करो बस्तिः; इत्येते बस्तयः परमवृष्याः उच्चटकेक्षुरकात्मगुप्ताशृतक्षीरप्रतिभोजनानुपानात् स्त्रीशतगामिनं नरं कुर्युः CS8.12.18-(7); गोवृषबस्तवराहवृषणकर्कटचटकसिद्धं क्षीरमुच्चटकेक्षुरकात्मगुप्तामधुघृतसैन्धवयुक्तः किंचिल्लवणितो बस्तिः CS8.12.18-(8); दशमूलमयूरहंसकुक्कुटक्वाथात् पञ्चप्रसृतं तैलघृतवसामज्जचतुष्प्रसृतयुक्तं शतपुष्पामुस्तहपुषाकल्कीकृतः सलवणो बस्तिः पादगुल्फोरुजानुजङ्घात्रिकवङ्क्षणबस्तिवृषणानिलरोगहरः CS8.12.18-(9); मृगविष्किरानूपबिलेशयानामेतेनैव कल्पेन बस्तयो देयाः CS8.12.18-(10); मधुघृतद्विप्रसृतस्तुल्योष्णोदकः &शतपुष्पार्धपलः सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तवातहरः CS8.12.18-(11); सद्योघृततैलवसामज्जचतुष्प्रस्थं हपुषार्धपलं सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तव्याधिहरो रसायनः CS8.12.18-(12); मधुतैलं चतुःप्रसृतं शतपुष्पार्धपलं सैन्धवार्धाक्षयुक्तो बस्तिर्दीपनो बृंहणो बलवर्णकरो निरुपद्रवो वृष्यतमो रसायनः क्रिमिकुष्ठोदावर्तगुल्मार्शोब्रध्नप्लीहमेहहरः CS8.12.18-(13); तद्वन्मधुघृताभ्यां पयस्तुल्यो बस्तिः पूर्वकल्केन बलवर्णकरो वृष्यतमो निरुपद्रवो बस्तिमेढ्रपाकपरिकर्तिकामूत्रकृच्छ्रपित्तव्याधिहरो रसायनश्च CS8.12.18-(14); तद्वन्मधुघृताभ्यां &मांसरसतुल्यो मुस्ताक्षयुक्तः पूर्ववद्बस्तिर्वातबलासपादहर्षगुल्मत्रिकोरुजानूरुनिकुञ्चनबस्तिवृषणमेढ्रत्रिकपृष्ठशूलहरः CS8.12.18-(15); सुरासौवीरककुलत्थमांसरसमधुघृततैलसप्तप्रसृतो मुस्तशताह्वाकल्कितः सलवणो बस्तिः सर्ववातरोगहरः CS8.12.18-(16); द्विपञ्चमूलत्रिफलाबिल्वमदनफलकषायो गोमूत्रसिद्धः कुटजमदनफलमुस्तपाठाकल्कितः सैन्धवयावशूकक्षौद्रतैलयुक्तो बस्तिः श्लेष्मव्याधिबस्त्याटोपवातशुक्रसङ्गपाण्डुरोगाजीर्णविसूचिकालसकेषु& देय इति॥ CS8.12.19/ अत ऊर्ध्वं वृष्यतमान् स्नेहान् वक्ष्यामः/ --- शतावरीगुडूचीक्षुविदार्यामलकद्राक्षाखर्जूराणां यन्त्रपीडितानां रसप्रस्थं पृथगेकैकं तद्वद्घृततैलगोमहिष्यजाक्षीराणां द्वौ द्वौ दद्यात्, जीवकर्षभकमेदामहामेदात्वक्क्षीरीशृङ्गाटकमधूलिकामधुकोच्चटापिप्पलीपुष्करबीजनीलोत्पलकदम्बपुष्पपुण्डरीककेशरकल्कान् पृषततरक्षुमांसकुक्कुटचटकचकोरमत्ताक्षबर्हिजीवञ्जीवकुलिङ्गहंसाण्डरसवसामज्जादंश्च प्रस्थं दत्त्वा साधयेत्/ ब्रह्मघोषशङ्खपटहभेरीनिनादैः सिद्धं सितच्छत्रकृतच्छायं गजस्कन्धमारोपयेद्भगवन्तं वृषध्वजमभिपूज्य, तं स्नेहं त्रिभागमाक्षिकं मङ्गलाशीःस्तुतिदेवतार्चनैर्बस्तिं गमयेत्/ नृणां स्त्रीविहारिणां नष्टरेतसां क्षतक्षीणविषमज्वरार्तानां व्यापन्नयोनीनां वन्ध्यानां &रक्तगुल्मिनीनां मृतापत्यानामनार्तवानां च स्त्रीणां क्षीणमांसरुधिराणां पथ्यतमं रसायनमुत्तमं वलीपलितनाशनं विद्यात् CS8.12.19-(1); बलागोक्षुरकरास्नाश्वगन्धाशतावरीसहचराणां शतं शतमापोथ्य जलद्रोणशते प्रसाध्यं, तस्मिन् जलद्रोणावशेषे रसे वस्त्रपूते विदार्यामलकस्वरसयोर्बस्तमहिषवराहवृषकुक्कुटबर्हिहंसकारण्डवसारसाण्डरसानां घृततैलयोश्चैकैकं प्रस्थमष्टौ प्रस्थान् क्षीरस्य दत्त्वा चन्दनमधुकमधूलिकात्वक्क्षीरीबिसमृणालनीलोत्पलपटोलात्मगुप्तान्नपाकितालमस्तकखर्जूरमृद्वीकातामलकीकण्टकारीजीवकर्षभकक्षुद्रसहामहासहाशतावरीमेदापिप्पलीह्रीबेरत्वक्पन्नकल्कांश्च दत्त्वा साधयेत्/ ब्रह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात्/ तेन स्त्रीशतं गच्छेत्; न चात्रास्ते विहाराहारयन्त्रणा काचित्/ एष वृष्यो बल्यो वृंहण आयुष्यो बलीपलितनुत् क्षतक्षीणनष्टशुक्रविषमज्वरार्तानां व्यापन्नयोनीनां च पथ्यतमः CS8.12.19-(2); सहचरपलशतमुदकद्रोणचतुष्टये पक्त्वा द्रोणशेषे रसे सुपूते विदारीक्षुरसप्रस्थाभ्यामष्टगुणक्षीरं घृततैलप्रस्थं बलामधुकमधूकचन्दनमधूलिकासारिवामेदामहामेदाकाकोलीक्षीरकाकोलीपयस्यागुरुमञ्जिष्ठाव्याघ्रनखशटीसहचरसहस्रवीर्यावराङ्गलोध्राणामक्षमात्रैर्द्विगुणशर्करैः कल्कैः साधयेत्/ ब्रह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात्/ एष सर्वरोगहरो रसायनो ललितानां श्रेष्ठो+अन्तःपुरचारिणीनां क्षतक्षयवातपित्तवेदनाश्वासकासहरस्त्रिभागमाक्षिको वलीपलितनुद्वर्णरूपबलमांसशुक्रवर्धनः CS8.12.19-(3); इत्येते रसायनाः स्नेहबस्तयः सति विभवे शतपाकाः सहस्रपाका वा कार्या वीर्यबलाधानार्थमिति॥ CS8.12.20/ भवन्ति चात्र --- इत्येते बस्तयः स्नेहाश्चोक्ता यापनसंज्ञिताः/ स्वस्थानामातुराणां च वृद्धानां चाविरोधिनः॥ CS8.12.21/ अतिव्यवायशीलानां शुक्रमांसबलप्रदाः/ सर्वरोगप्रशमनाः सर्वेष्वृतुषु यौगिकाः॥ CS8.12.22/ नारीणामप्रजातानां नराणां चाप्यपत्यदाः/ उभयार्थकरा दृष्टाः स्नेहबस्तिनिरूहयोः॥ CS8.12.23/ व्यायामो मैथुनं मद्यं मधूनि शिशिराम्बु च/ संभोजनं रथक्षोभो बस्तिष्वेतेषु गर्हितम्॥ CS8.12.24/ तत्र &श्लोकाः --- शिखिगोनर्दहंसाण्डैर्दक्षवद्बस्तयस्त्रयः/ विंशतिर्विष्किरैस्त्रिंशत्प्रतुदैः प्रसहैर्नव// CS8.12.25/ विंशतिश्च तथा सप्तविंशतिश्चाम्बुचारिभिः/ नव मत्स्यादिभिश्चैव शिखिकल्पेन बस्तयः॥ CS8.12.26/ दश कर्कटकाद्यैश्च कूर्मकल्केन बस्तयः/ मृगैः सप्तदशैकोनविंशतिर्विष्किरैर्दश&॥ CS8.12.27/ आनूपैर्दक्षशिखिवद्भूशयैश्च चतुर्दश/ एकोनत्रिंशदित्येते सह स्नेहैः समासतः॥ CS8.12.28/ प्रोक्ता विस्तरशो भिन्ना द्वे शते षोडशोत्तरे/ एते माक्षिकसंयुक्ताः कुर्वन्त्यतिवृषं& नरम्॥ CS8.12.29/ नातियोगं न वा+अयोगं स्तम्भितास्ते च कुर्वते/ मृदुत्वान्न निवर्तन्ते यस्य त्वेते प्रयोजिताः॥ CS8.12.30/ समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यः क्षिप्रमेव सः/ शोफाग्निनाशपाण्डुत्वशूलार्शःपरिकर्तिकाः॥ CS8.12.31/ स्युर्ज्वरश्चातिसारश्च यापनात्यर्थसेवनात्/ अरिष्टक्षीरसीध्वाद्या तत्रेष्टा दीपनी क्रिया॥ CS8.12.32/ युक्त्या तस्मान्निषेवेत यापनान्न प्रसङ्गतः/ इत्युच्चैर्भाष्यपूर्वाणां व्यापदः सचिकित्सिताः॥ CS8.12.33/ विस्तरेण पृथक् प्रोक्तास्तेभ्यो रक्षेन्नरं सदा/ कर्मणां वमनादीनामसम्यक्करणापदाम्॥ CS8.12.34/ यत्रोक्तं साधनं स्थाने सिद्धिस्थानं तदुच्यते/ इत्यध्यायशतं विंशमात्रेयमुनिवाङ्ग्यम्॥ CS8.12.35/ हितार्थं प्राणिनां प्रोक्तमग्निवेशेन धीमता/ दीर्घमायुर्यशः &स्वास्थ्यं त्रिवर्गं चापि पुष्कलम्॥ CS8.12.36/ सिद्धिं चानुत्तमां लोके प्राप्नोति विधिना पठन्/ विस्तारयति लेशोक्तं संक्षिपत्यतिविस्तरम्॥ CS8.12.37/ संस्कर्ता कुरुते तन्त्रं पुराणं च पुनर्नवम्/ अतस्तन्त्रोत्तममिदं चरकेणातिबुद्धिना॥ CS8.12.38/ संस्कृतं तत्त्वसंपूर्णं त्रिभागेनोपलक्ष्यते/ तच्छङ्करं भूतपतिं संप्रसाद्य समापयत्॥ CS8.12.39/ अखण्डार्थं दृढबलो जातः पञ्चनदे पुरे/ कृत्वा बहुभ्यस्तन्त्रेभ्यो विशेषोञ्छशिलोच्चयम्॥ CS8.12.40/ सप्तदशौषधाध्यायसिद्धिकल्पैरपूरयत्/ इदमन्यूनशब्दार्थं तन्त्रदोषविवर्जितम्॥ CS8.12.41/ षड्विंशता विचित्राभिर्भूषितं तन्त्रयुक्तिभिः/ तत्राधिकरणं योगो हेत्वर्थो+अर्थः पदस्य च// CS8.12.42/ प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्/ उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः॥ CS8.12.43/ प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः/ पूर्वपक्षविधानानुमतव्याख्यानसंशयाः॥ CS8.12.44/ अतीतानागतावेक्षास्वसंज्ञोह्यसमुच्चयाः/ निदर्शनं निर्वचनं संनियोगो विकल्पनम्॥ CS8.12.45/ प्रत्युत्सारस्तथोद्धारः संभवस्तन्त्रयुक्तयः/ तन्त्रे समासव्यासोक्ते भवन्त्येता हि कृत्स्नशः॥ CS8.12.46/ एकदेशेन दृश्यन्ते समासाभिहिते तथा/ यथा+अम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा॥ CS8.12.47/ प्रबोधनप्रकाशार्थस्तथा तन्त्रस्य युक्तयः/ एकस्मिन्नपि यस्येह शास्त्रे लब्धास्पदा मतिः॥ CS8.12.48/ स शास्त्रमन्यदप्याशु युक्तिज्ञत्वात् प्रबुध्यते/ अधीयानो+अपि शास्त्राणि तन्त्रयुक्त्या& विना भिषक्/ नाधिगच्छति शास्त्रार्थानर्थान् भाग्यक्षये यथा॥ CS8.12.49/ दुर्गृहीतं क्षिणोत्येव शास्त्रं शस्त्रमिवाबुधम्/ सुगृहीतं तदेव ज्ञं शास्त्रं शस्त्रं च रक्षति॥ CS8.12.50/ (तस्मादेताः प्रवक्ष्यन्ते विस्तरेणोत्तरे पुनः/ तत्त्वज्ञानार्थमस्यैव तन्त्रस्य गुणदोषतः)॥ CS8.12.51/ इदमखिलमधीत्य सम्यगर्थान् विमृशति यो+अविमनाः प्रयोगनित्यः/ स मनुजसुखजीवितप्रदाता भवति धृतिस्मृतिबुद्धिधर्मवृद्धः॥ (CS8.12.52/ यस्य द्वादशसाहस्री हृदि तिष्ठति संहिता/ सो+अर्थज्ञः स विचारज्ञश्चिकित्साकुशलश्च सः॥ CS8.12.53/ रोगांस्तेषां चिकित्सां च स किमर्थं न बुध्यते/ चिकित्सा वह्निवेशस्य सुस्थातुरहितं प्रति॥ CS8.12.54/ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्/ अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते॥ CS8.12.55/ सिद्धिस्थाने+अष्टमे प्राप्ते तस्मिन् दृढबलेन तु/ सिद्धिस्थानं स्वसिद्ध्यर्थं समासेन समापितम्॥) इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने उत्तरबस्तिसिद्धिर्नाम द्वादशो+अध्यायः//12॥ समाप्तमिदं चरकतन्त्रम्/