CarakasaMhitaa चिकित्सास्थानम्/ प्रथमो+अध्यायः/ CS6.1.1.1/ रसायनाध्याये प्रथमः पादः/ अथातो+अभयामलकीयं रसायनपादं व्याख्यास्यामः॥ CS6.1.1.2/ इति ह स्माह भगवानात्रेयः॥ CS6.1.1.3/ चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्/ प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम्॥ CS6.1.1.4/ विद्याद्भेषजनामानि,भेषजं द्विविधं च तत्/ स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत्॥ CS6.1.1.5/ अभेषजं च द्विविधं बाधनं सानुबाधनम्/ स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम्॥ CS6.1.1.6/ प्रायः,प्रायेण रोगाणां द्वितीयं प्रशमे मतम्/ प्रायःशब्दो विशेषार्थो ह्युभयं ह्युभयार्थकृत्॥ CS6.1.1.7/ दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः/ प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम्॥ CS6.1.1.8/ वाक्सिद्धिं &प्रणतिं कान्तिं लभते ना रसायनात्/ &'वृषतां` इति पा-. लाभोपायो हि शस्तानां रसादीनां रसायनम्॥ CS6.1.1.9/ अपत्यसंतानकरं यत् सद्यः संप्रहर्षणम्/ वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः॥ CS6.1.1.10/ भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते/ जीर्यतो+अप्यक्षयं शुक्रं फलवद्येन दृश्यते॥ CS6.1.1.11/ प्रभूतशाखः शाखीव येन चैत्यो यथा महान्/ &भवत्यर्च्यो बहुमतः प्रजानां सुबहुप्रजः॥ &`भवत्यर्ध्यो बहुमतः' इति,&`भवत्य् असौ बहुमतः' इति च पा-. CS6.1.1.12/ संतानमूलं येनेह प्रेत्य चानन्त्यमश्नुते/ यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत्॥ CS6.1.1.13/ स्वस्थस्योर्जस्करं त्वेतद्द्विविधं प्रोक्तमौषधम्/ यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते॥ CS6.1.1.14/ चिकित्सितार्थ एतावान् विकाराणां यदौषधम्/ रसायनविधिश्चाग्रे वाजीकरणमेव च// CS6.1.1.15/ अभेषजमिति ज्ञेयं विपरीतं यदौषधात्/ तदसेव्यं विषेव्यं तु प्रवक्ष्यामि यदौषधम्॥ CS6.1.1.16/ रसायनानां द्विविधं प्रयोगमृषयो विदुः/ कुटीप्रावेशिकं चैव वातातपिकमेव च// CS6.1.1.17/ कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते/ नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम्॥ CS6.1.1.18/ निवासे निर्भये शस्ते प्राप्योपकरणे पुरे/ दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम्॥ CS6.1.1.19/ विस्तारोत्सेधसंपन्नां त्रिगर्भां सूक्ष्मलोचनाम्/ घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम्॥ CS6.1.1.20/ शब्दादीनामशस्तानामगम्यां स्त्रीविवर्जिताम्/ इष्टोपकरणोपेतां &सज्जवौद्यौषधद्विजाम्॥ &`सक्त-' इति पा-. CS6.1.1.21/ अथोदगयने शुक्ले तिथिनक्षत्रपूजिते/ मुहूर्तकरणोपेते प्रशस्ते कृतवापनः॥ CS6.1.1.22/ धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः/ विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन्॥ CS6.1.1.23/ देवताः पूजयित्वा+अग्रे द्विजातींश्च प्रदक्षिणम्/ देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत् कुटीम्॥ CS6.1.1.24/ तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः/ रसायनं प्रयुञ्जीत &तत्प्रवक्ष्यामि शोधनम्॥ &`ततो वक्ष्यामि' इति पा-. CS6.1.1.25/ हरीतकीनां चूर्णानि सैन्धवामलके गुडम्/ वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम्॥ CS6.1.1.26/ पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोपपादितः/ तेन शुद्धशरीराय कृतसंसर्जनाय च// CS6.1.1.27/ त्रिरात्रं यावकं दद्यात् पञ्चाहं वा+अपि सर्पिषा/ सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः॥ CS6.1.1.28/ शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत्/ वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत्॥ CS6.1.1.29/ हरीतकीं पञ्चरसामुष्णामलवणं शिवाम्/ दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम्॥ CS6.1.1.30/ आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम्/ सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम्॥ CS6.1.1.31/ कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम्/ अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम्॥ CS6.1.1.32/ हृद्रोगं सशिरोरोगमतीसारमरोचकम्/ कासं प्रमेहमानाहं प्लीहानमुदरं नवम्॥ CS6.1.1.33/ कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन्/ श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम्॥ CS6.1.1.34/ स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः/ स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी॥ CS6.1.1.35/ (&अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः/ सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये॥) &'योगीन्द्रनाथसेन संमतो+अयं पाठः'. CS6.1.1.36/ तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि/ यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः॥ CS6.1.1.37/ अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः/ हरीतकीनां शस्यानि भिषगामलकस्य च// CS6.1.1.38/ औषधीनां परा भूमिर्हिमवाञ् शैलसत्तमः/ तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु॥ CS6.1.1.39/ आपूर्णरसवीर्याणि काले काले यथाविधि/ आदित्यपवनच्छायासलिलप्रीणितानि च// CS6.1.1.40/ &यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि च/ तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम्॥ &`यान्यदग्धानि' इति पा-. CS6.1.1.41/ पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान्/ हरीतकीसहस्रं च त्रिगुणामलकं नवम्॥ CS6.1.1.42/ विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम्/ विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम्॥ CS6.1.1.43/ बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम्/ पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च// CS6.1.1.44/ जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम्/ शरेक्षुदर्भकाशानां शालीनां मूलमेव च// CS6.1.1.45/ इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत्/ भगान् यथोक्तांस्तत्सर्वं साध्यं दशगुणे+अम्भसि॥ CS6.1.1.46/ दशभागावशेषं तु पूतं तं ग्राहयेद्रसम्/ हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च// CS6.1.1.47/ तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः/ विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत्॥ CS6.1.1.48/ मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च/ मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा॥ CS6.1.1.49/ मधुकस्य हरिद्राया वचायाः कनकस्य च/ भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा॥ CS6.1.1.50/ सितोपलासहस्रं च चूर्णितं तुलया+अधिकम्/ तैलस्य द्व्याढकं तत्र दद्यात्त्रीणि च सर्पिषः॥ CS6.1.1.51/ साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुना+अग्निना/ ज्ञात्वा &लेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत्॥ &`लेहमदग्धं' इति पा-. CS6.1.1.52/ क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने/ तिष्ठेत्संमूर्च्छितं तस्य मात्रां काले प्रयोजयेत्॥ CS6.1.1.53/ या &नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति/ षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते॥ &`-दाहारमेवं' इति पा-. CS6.1.1.54/ वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः/ रसायनमिदं &प्राश्य बभूवुरमितायुषः॥ &`प्राप्य' इति पा-. CS6.1.1.55/ मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः/ वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः॥ CS6.1.1.56/ मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः/ ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया॥ CS6.1.1.57/ रसायनमिदं ब्राह्मायुष्कामः प्रयोजयेत्/ दीर्घमायुर्वयश्चाग्र्यां कामांश्चेष्टान् समश्नुते॥ (इति ब्राह्मरसायनम्) CS6.1.1.58/ यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्/ तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृताचन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानो+अग्निबलमभिसमीक्ष्य, जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति॥ CS6.1.1.59/ भवन्ति चात्र--- इदं रसायनं ब्राह्मं महर्षिगणसेवितम्/ भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः॥ CS6.1.1.60/ कान्तः प्रजानां सिद्धार्थश्चन्द्रादित्यसमद्युतिः/ श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते॥ CS6.1.1.61/ धरणीधरसारश्च वायुना समविक्रमः/ स भवत्यविषं चास्य गात्रे संपद्यते विषम्॥ (इति द्वितीयं ब्राह्मरसायनम्) CS6.1.1.62/ बिल्वो+अग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला/ पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्॥ CS6.1.1.63/ शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु/ अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी॥ CS6.1.1.64/ मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्/ विदारी वृषमूलानि काकोली काकनासिका॥ CS6.1.1.65/ एषां पलोन्मितान् भागाङ्छतान्यामलकस्य च/ पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्॥ CS6.1.1.66/ ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्/ तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः॥ CS6.1.1.67/ पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्/ मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्॥ CS6.1.1.68/ षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्/ चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा॥ CS6.1.1.69/ पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्/ इत्ययं च्यवनप्रशः परमुक्तो रसायनः॥ CS6.1.1.70/ कासश्वासहरश्चैव विशेषेणोपदिश्यते/ क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः॥ CS6.1.1.71/ स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्/ पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति॥ CS6.1.1.72/ अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम्/ अस्य प्रयोगाच्च्यवनः सुवृद्धो+अभूत् पुनर्युवा॥ CS6.1.1.73/ मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम्/ स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम्॥ CS6.1.1.74/ रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णो+अपि कुटीप्रवेशात्/ जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य// (इति च्यवनप्राशः/) CS6.1.1.75/ अथामलकहरीतकीनामामलकबिभीतकानां हरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा पलाशत्वगवनद्धानां मृदा+अवलिप्तानां कुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले संपोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना; तस्यान्ते यवाग्वादिभिः &प्रत्यवस्थापनम्, अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च, अयं च रसायनप्रयोगप्रकर्षो &द्विस्तावदग्निबलमभिसमीक्ष्य, प्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः, अतः परं यथासुखविहारः कामभक्ष्यः स्यात्/ अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तपः॥ &`प्रकृत्यवस्थापनं' इति पा-. &&`द्विस्तावत् प्रयोगकालाद् द्विगुणकालं प्रतिभोजनं यवागूः यूषेण पयसा वा ससर्पिष्कः षष्टिकः षष्टिकान्नं' इति योगीन्द्रनाथसेनः. (इति चतुर्थामलकरसायनम्/) CS6.1.1.76/ हरीतक्यामलकबिभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्कसंप्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसंप्रयुक्तेन च सर्पिषः कुम्भं साधयित्वा &प्रयुञ्जानो+अग्निबलसमां मात्रां जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमुष्णोदकानुपानमश्नञ्जराव्याधिपापाभिचारव्यपगतभयः शरीरेन्द्रियबुद्धिबलमतुलमुपलभ्याप्रतिहतसर्वारम्भः परमायुरनवाप्नुयात्॥ &`प्रयुञ्जीताग्निबलं समवेक्ष्य, जीर्णे च' इति पा-. (इति पञ्चमो हरीतकीयोगः/) CS6.1.1.77/ हरीतक्यामलकबिभीतकहरिद्रास्थिरा-&बलाविडङ्गामृतवल्लीविश्वभेषजमधुकपिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुशर्कराभ्यामपि च सन्नीयामलकस्वरसशतपरिपीतमामलकचूर्णमयश्चूर्णचतुर्भागसंप्रयुक्तं पाणितलमात्रं पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विधिना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नमश्नीयात्, त्रिवर्षप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठिति, श्रुतमवतिष्ठते, सर्वामयाः प्रशाम्यन्ति, विषमविषं भवति गात्रे, गात्रमश्मवत् स्थिरीभवति, अधृष्यो भूतानां भवति॥ &`-वाचा-' इति पा-. CS6.1.1.78/ भवन्ति चात्र--- यथा+अमराणाममृतं यथा भोगवतां सुधा/ तथा+अभवन्महर्षीणां रसायनविधिः पुरा॥ CS6.1.1.79/ न जरां न च दौर्बल्यं नातुर्यं निधनं न च/ जग्मुर्वर्षसहस्राणि रसायनपराः पुरा॥ CS6.1.1.80/ न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते/ गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति &चाक्षयम्॥ &`चाक्षरम्' इति पा-. CS6.1.1.81/ तत्र श्लोकः--- अभयामलकीये+अस्मिन् षड्योगाः परिकीर्तिताः/ रसायनानां सिद्धानामायुर्यैरनुवर्तते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये+अभयामलकीयो नाम रसायनपादः प्रथमः//1॥ रसायनाध्याये द्वितीयः पादः/ CS6.1.2.1/ अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः॥ CS6.1.2.2/ इति ह स्माह भगवानात्रेयः॥ CS6.1.2.3/ प्राणकामः शुश्रूषध्वमिदमुच्यमानममृतमिवापरमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरमनिलकफपित्तसाम्यकरं स्थैर्यकरमबद्धमांसहरमन्तरग्निसन्धुक्षणं प्रमावर्णस्वरोत्तमकरं रसायनविधानम्/ अनेन च्यवनादयो महर्षयः पुनर्युवत्वमापुर्नारीणां चेष्टतमा बभूवुः, स्थिरसमसुविभक्तमांसाः, सुसंहतस्थिरशरीराः, सुप्रसन्नबलवर्णेन्द्रियाः, सर्वत्राप्रतिहतपराक्रमाः, क्लेशसहाश्च/ सर्वे शरीरदोषा भवन्ति ग्राम्याहारादम्ललवणकटुकक्षारशुष्कशाक-&मांसतिलपललपिष्टान्नभोजिनां विरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनां क्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामसंक्षोभितशरीराणां भयक्रोधशोकलोभमोहायासबहुलानाम्; &&अतोनिमित्तं हि शिथिलीभवन्ति मांसानि, विमुच्यन्ते सन्धयः, विदह्यते रक्तं, विष्यन्दते चानल्पं मेदः, न सन्धीयते+अस्थिषु मज्जा, शुक्रं न प्रवर्तते, क्षयमुपैत्योजः; स एवंभूतो ग्लायति, सीदति, निद्रातन्द्रालस्यसमन्वितो निरुत्साहः श्वसिति, असमर्थश्चेष्टानां शारीरमानसीनां, नष्टस्मृतिबुद्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरवाप्नोति/ तस्मादेतान् दोषानवेक्षमाणः सर्वान् यथोक्तानहितानपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उवाच---॥ &`माष' इति पा-. &&`अतो निमित्ताद्धि' इति प-. CS6.1.2.4/ आमलकानां सुभूमिजानां कालजानामनुपहतगन्धवर्णरसानामापूर्णरसप्रमाणवीर्याणां स्वरसेन पुनर्नवाकल्कपादसंप्रयुक्तेन सर्पिषः साधयेदाढकम्, अतः परं विदारीस्वरसेन जीवन्तीकल्कसंप्रयुक्तेन, अतः परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरीकल्कसंयुक्तेन; अनेन क्रमेणैकैकं शतपाकं सहस्रपाकं वा शर्कराक्षौद्रचतुर्भागसंप्रयुक्तं सौवर्णे राजते मार्तिके वा शुचौ दृढे घृतभाविते कुम्भे स्थापयेत्; तद्यथोक्तेन विधिना यथाग्नि प्रातः प्रातः प्रयोजयेत्, जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात्/ अस्य प्रयोगाद्वर्षशतं वयो+अजरं तिष्ठति, श्रुतमवतिष्ठते, सर्वामयाः प्रशाम्यन्ति, अप्रतिहतगतिः स्त्रीषु, अपत्यवान् भवतीति॥ CS6.1.2.5/ भवतश्चात्र--- बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च/ अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च// CS6.1.2.6/ बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी/ भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य// (इत्यामलकघृतम्/) CS6.1.2.7/ आमलकसहस्रं पिप्पलीसहस्रसंप्रयुक्तं पलाशतरुणक्षारोदकोत्तरं तिष्ठेत्, तदनुगतक्षारोदकमनातपशुष्कमनस्थि चूर्णीकृतं चतुर्गुणाभ्यां मधुसर्पिर्भ्यां संनीय शर्कराचूर्णचतुर्भागसंप्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमेः/ तस्योत्तरकालमग्निबलसमां मात्रां खादेत्, पौर्वाह्णिकः प्रयोगो नापराह्णिकः, सात्म्यापेक्षश्चाहारविधिः/ अस्य प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण// (इत्यामलकावलेहः/) CS6.1.2.8/ आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृतमष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसंप्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात्; तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत्; अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण// (इत्यामलकचूर्णम्/) CS6.1.2.9/ विडङ्गतण्डुलचूर्णानामाढकमाढकं पिप्पलीतण्डुलानामध्यर्धाढकं सितोपलायाः सर्पिस्तैलमध्वाढकैः षड्भिरेकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशाविति सर्वं समानं पूर्वेण यावदाशीः॥ (इति विडङ्गावलेहः/) CS6.1.2.10/ यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्, तानि सुस्विन्नशीतान्युद्धृतकुलकान्यापोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानामध्यर्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्यामाढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभानिते कुम्भे स्थापयेदेकविंशतिरात्रम्, अत ऊर्ध्वं प्रयोगः; अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण// (इत्यामलकावलेहो+अपरः/) CS6.1.2.11/ धन्वनि कुशास्तीर्णे स्निग्धकुष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविषश्वापदपवनसलिलाग्निदोषे कर्षणवल्मीकश्मशानचैत्योषरावसथवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते जातान्यनुपहतान्यनध्यारूढान्यबालान्यजीर्णान्यधिगतवीर्याणि शीर्णपुराणपर्णान्य्-&असंजातान्यपर्णानि तपसि तपस्ये वा मासे शुचिः प्रयतः कृतदेवार्चनः स्वस्ति वाचयित्वा द्विजातीन् &&चले सुमुहूर्ते नागबलामूलान्युद्धरेत्, तेषां सुप्रक्षालितानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमालोड्य पयसा प्रातः प्रयोजयेत्, चूर्णीकृतानि वा पिबेत् पयसा, मधुसर्पिर्भ्यां वा संयोज्य भक्षयेत्, जीर्णे च &&&क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात्/ संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण// &`असञ्जातफलानि' इति पा-. &&गङ्गाधरस् तु `बले मुहूर्ते' इति पठित्वा `बलवति सुमुहूर्ते' इति व्याख्याम् अयति. &&&`पयसा ससर्पिष्कं' इति पा-. (इति नागबलारसायनम्/) CS6.1.2.12/ बलातिबलाचन्दनागुरुधवतिनिशखदिरशिंशपासनस्वरसाः पुनर्नवान्ताश्चौषधयो &दश नागबलया व्याख्याताः/ स्वरसानामलाभे त्वयं स्वरसविधिः---चूर्णानामाढकमाढकमुदकस्याहोरात्रस्थितं मृदितपूतं स्वरसवत् प्रयोज्यम्॥ &`दश या वयः स्थापना व्याख्यातास्तासां स्वरसा नागबलावत्' इति पा-. CS6.1.2.13/ भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे संगृह्य यवपल्ले माषपल्ले वा निधापयेत्, तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे प्रयोक्तुमारभेत शीतस्निग्धमधुरोपस्कृतशरीरः/ पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत्, तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत् सर्पिषा+अन्तर्मुखमभ्यज्य/ तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि, नातः परमुत्कर्षः/ प्रयोगविधानेन सहस्रपर एव भल्लातकप्रयोगः/ जीर्णे च ससर्पिषा पयसा शालिषष्टिकाशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसैवोपचारः/ तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण// (इति भल्लातकक्षीरम्/) CS6.1.2.14/ भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकण्ठं निखातस्य स्नेहभावितस्य दृढस्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तं गोमयाग्निभिरुपस्वेदयेत्; तेषां यः स्वरसः कुम्भं प्रपद्येत, तमष्टभागमधुसंप्रयुक्तं द्विगुणघृतमद्यात्; तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समनं पूर्वेण// (इति भल्लातकक्षौद्रम्/) CS6.1.2.15/ भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण// (इति भल्लातकतैलम्/) CS6.1.2.16/ &भल्लातकसर्पिः, भल्लातकक्षीरं, भल्लातकक्षौद्रं, गुडभल्लातकं, भल्लातकयूषः, भल्लातकतैलं, भल्लातकपललं, भल्लातकसक्तवः, भल्लातकलवणं, भल्लातकतर्पणम्, इति भल्लातकविधानमुक्तं भवति॥ &योगीन्द्रनाथसेनस् तु `एवं गुडभल्लातकं, भल्लातकयूषो, भल्लातकसर्पिः, भल्लातकपललं' इत्य् आदि पाठं पठति. CS6.1.2.17/ भवन्ति चात्र--- भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च/ भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि॥ CS6.1.2.18/ एते दशविधास्त्वेषां प्रयोगाः परिकीर्तिताः/ रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत्॥ CS6.1.2.19/ कफजो न स रोगो+अस्ति न विबन्धो+अस्ति कश्चन/ यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम्॥ (इति भल्लातकविधिः/) CS6.1.2.20/ प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः/ रसायनैः शिवैरेतैर्बभूवुरमितायुषः॥ CS6.1.2.21/ &ब्राह्मं तपो ब्राह्मचर्यमध्यात्मध्यानमेव च/ दीर्घायुषो यथाकामं संभृत्य त्रिदिवं गताः॥ &`ज्ञानं' इति पा-. CS6.1.2.22/ तस्मादायुःप्रकर्षार्थं प्राणकामैः सुखार्थिभिः/ रसायनविधिः सेव्यो विधिवत्सुसमाहितैः॥ CS6.1.2.23/ तत्र श्लोकः--- रसायनानां संयोगाः सिद्धा भूतहितैषिणा/ निर्दिष्टाः प्राणकामीये &सप्तत्रिंशन्महर्षिणा॥ &`सप्त चैवं दशर्षिणा' इति पा-. इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः//2॥ रसायनाध्याये तृतीयः पादः/ CS6.1.3.1/ अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः॥ CS6.1.3.2/ इति ह स्माह भगवानात्रेयः॥ CS6.1.3.3/ करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्कचूर्णीकृतानामाढकमेकं ग्राहयेत्, अथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुकजननानां वयःस्थापनानां &षड्विरेचनशताश्रितीयोक्तानामौषधगणानां चन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणां &&चाणुशः कृत्तानामभयाबिभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत्, तस्मिन्नाढकावशेषे रसे सुपूते तान्यामलकचूर्णानि दत्त्वा गोमयाग्निभिर्वंशविदलशरतेजनाग्निभिर्वा साधयेद्यावदपनयाद्रसस्य, तमनुपदग्धमुपहृत्यायसीषु पात्रीष्वास्तीर्य शोषयेत्, सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टमयःस्थाल्यां निधापयेत् सम्यक्, तच्चूर्णमयश्चूर्णाष्टभागसंप्रयुक्तं मधुसर्पिर्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति॥ &`षड्विरेचनशतीयोक्तानां' इति पा-. &&`खण्डशः कृतानां' इति पा-. CS6.1.3.4/ भवन्ति चात्र--- एतद्रसायनं पूर्वं वसिष्ठः कश्यपो+अङ्गिराः/ जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः॥ CS6.1.3.5/ प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात्/ यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः॥ CS6.1.3.6/ इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम्/ जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम्॥ (इत्यामलकायसं ब्राह्मरसायनम्/) CS6.1.3.7/ तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन च/ रसायनविधानेन कालयुक्तेन चायुषा॥ CS6.1.3.8/ स्थिता महर्षयः पूर्वं, नहि किञ्चिद्रसायनम्/ ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम्॥ CS6.1.3.9/ संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा/ सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः॥ CS6.1.3.10/ संवत्सरान्ते पौपीं वा माघीं वा फाल्गुनीं तिथिम्/ त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम्॥ CS6.1.3.11/ बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्/ गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात्॥ CS6.1.3.12/ तदा ह्यवश्यममृतं वसत्यामलके क्षणम्/ शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च// CS6.1.3.13/ भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्/ जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः॥ CS6.1.3.14/ सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः/ स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी॥ (इति केवलामलकरसायनम्/) CS6.1.3.15/ त्रिफलाया रसे मूत्रे गवां क्षारे च लावणे/ क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च// CS6.1.3.16/ तीक्ष्णायसस्य पत्राणि वह्निवर्णानि &साधयेत्/ चतुरङ्गुलदीर्घाणि &&तिलोत्सेधतनूनि च// &`वापयेत्' इति पा-. &&`तिलोत्सेधसमानि' इति पा-. CS6.1.3.17/ ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्/ तानि चूर्णानि मधुना रसेनामलकस्य च// CS6.1.3.18/ युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते/ संवत्सरं निधेयानि यवपल्ले तथैव च// CS6.1.3.19/ दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः/ संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा॥ CS6.1.3.20/ प्रातः प्रातर्वलापेक्षी सात्म्यं जीर्णे च भोजनम्/ एष एव च लौहानां प्रयोगः संप्रकीर्तितः॥ CS6.1.3.21/ नाभिघातैर्न चातङ्कैर्जरया न च मृत्युना/ स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः॥ CS6.1.3.22/ धीमान् यशस्वी &वाक्सिद्धः श्रुतधारी &&महाधनः/ भवेत् समां प्रयुञ्जानो नरो लौहरसायनम्॥ &`वाग्मी च' इति पा-. &&`महाबलः' इति पा-. CS6.1.3.23/ अनेनैव विधानेन हेम्नश्च रजतस्य च/ आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत्॥ (इति लौहादिरसायनम्/) CS6.1.3.24/ ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला/ पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम्॥ CS6.1.3.25/ एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना/ द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्य च// CS6.1.3.26/ सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्/ घृतप्रभूतं सक्षौद्रं जीर्णे चान्नं प्रशस्यते॥ CS6.1.3.27/ जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्/ आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम्॥ CS6.1.3.28/ परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्/ नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक्॥ CS6.1.3.29/ श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च/ मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः॥ (इत्यैन्द्रं रसायनम्/) CS6.1.3.30/ मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्/ रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः॥ CS6.1.3.31/ आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि/ मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी॥ (इति मेध्यरसायनानि/) CS6.1.3.32/ पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा/ रसायनगुणान्वेषी समामेकां प्रयोजयेत्॥ CS6.1.3.33/ तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वा+अग्रे भोजनस्य च/ पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः॥ CS6.1.3.34/ प्रयोज्या मधुसंमिश्रा रसायनगुणैषिणा/ जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान्॥ CS6.1.3.35/ अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्/ वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम्॥ (इति पिप्पलीरसायनम्/) CS6.1.3.36/ क्रमवृद्ध्या दशाहानि &दशपैप्पलिकं दिनम्/ वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः॥ &`दशपिप्पलीकं' इति पा-. CS6.1.3.37/ जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा/ पिप्पलीनां सहस्रस्य प्रयोगो+अयं रसायनम्॥ CS6.1.3.38/ पिष्टास्ता बलिभिः सेव्याः, शृता मध्यबलैर्नरैः/ &चूर्णीकृता hRasvabalairyojyaa दोषामयान् प्रति॥ &`शीतीकृताः' इति पा-. CS6.1.3.39/ दशपैप्पलिकः श्रेष्ठो मध्यमः &षट् प्रकीर्तितः/ प्रयोगो यस्त्रिपर्यन्तः स कनीयान् स चाबलैः॥ &`षट् षट्पइपलिकः योगः' इति योगीन्द्रनाथसेनः. CS6.1.3.40/ बृंहणं स्वर्यमायुष्यं प्लीहोदरविनाशनम्/ वयस्रः स्थापनं मेध्यं पिप्पलीनां रसायनम्॥ (इति &पिप्पलीवर्धमानं रसायनम्/) &`वर्दमानपिप्पलीरसायनम्' इति पा-. CS6.1.3.41/ जरणान्ते+अभयामेकां प्राग्भुक्ताद् द्वे बिभीतके/ भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च// CS6.1.3.42/ प्रयोजयन् समामेकां त्रिफलाया रसायनम्/ जीवेद्वर्षशतं पूर्णमजरो+अव्याधिरेव च// (इति त्रिफलारसायनम्/) CS6.1.3.43/ त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्/ तमहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम्॥ CS6.1.3.44/ प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते/ अजरो+अरुक् समाभ्यासाज्जीवेच्चैव समाः शतम्॥ (इति त्रिफलारसायनमपरम्/) CS6.1.3.45/ मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा/ त्रिफला सितया चापि युक्ता सिद्धं रसायनम्॥ (इति त्रिफलारसायनमपरम्/) CS6.1.3.46/ &सर्वलौहैः सुवर्णेन वचया मधुसर्पिषा/ विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च// &`सवैर्लोहैः त्रपुसीसताम्ररूप्यकृष्णलोहैः' इति योगीन्द्रनाथसेन. CS6.1.3.47/ संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा/ भवत्यायुःप्रदा धन्या जरारोगनिबर्हणी॥ (इति त्रिफलारसायनमपरम्/) CS6.1.3.48/ अनम्लं च कषायं च कटु पाके शिलाजतु/ नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य संभवः॥ CS6.1.3.49/ हेम्नश्च रजतात्ताम्राद्-&वरात् कृष्णायसादपि/ रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत्॥ &`वरं' इति पा-. CS6.1.3.50/ वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्/ वीर्योत्कर्षं परं याति सर्वैरेकैकशो+अपि वा॥ CS6.1.3.51/ &प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे/ कोष्णे सप्ताहमेतेन विधिना तस्य भावना॥ &`शित्लाजतु कोष्णे वातहरादिक्वाथे प्रक्षिप्य अथैनं रौद्रे शोषयेत्/ पीततत्क्वाथमुद्धृतं पुनरपि तद् रसे क्वाथे प्रक्षिपेत्/ अनेन विधिना सप्ताहं (सप्तवारान्) तस्य भावना' इति गङ्गाधरः. CS6.1.3.52/ पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह/ तत् पीतं पयसा दद्याद्दीर्घमायुः सुखान्वितम्॥ CS6.1.3.53/ जराव्याधिप्रशमनं देहदार्ढ्य करं परम्/ मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत्॥ CS6.1.3.54/ प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः/ निर्दिष्टस्त्रिविधस्तस्य परो मध्यो+अवरस्तथा॥ CS6.1.3.55/ पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता/ जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम्॥ CS6.1.3.56/ हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः/ जत्वाभं मृदु मृत्स्नाच्छं यन्मलं तच्छिलाजतु॥ CS6.1.3.57/ मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः/ कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः॥ CS6.1.3.58/ रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते/ ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु॥ CS6.1.3.59/ यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः/ कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः॥ CS6.1.3.60/ गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः/ रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते॥ CS6.1.3.61/ यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु/ विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः॥ CS6.1.3.62/ शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च/ वर्जयेत् सर्वकालं तु &कुलत्थान् परिवर्जयेत्॥ &`कुनखान्' इति पा-. CS6.1.3.63/ ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्/ लोके दृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते॥ CS6.1.3.64/ पयांसि &तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः/ आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम्॥ &`शुक्तानि' इति पा. CS6.1.3.65/ न सो+अस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य/ तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति॥ (इति शिलाजतुरसायनम्/) CS6.1.3.66/ तत्र श्लोकः--- करप्रचितिके पादे दश षट् च महर्षिणा/ रसायनानां सिद्धानां संयोगाः समुदाहृताः॥ इत्यग्विनेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः//3॥ रसायनाध्याये चतुर्थः पादः/ CS6.1.4.1/ अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः॥ CS6.1.4.2/ इति ह स्माह भागवानात्रेयः॥ CS6.1.4.3/ ऋषयः खलु कदाचिच्छालीना &यायावराश्च ग्राम्यौषध्याहाराः सन्तः सांपन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः/ ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्राह्मर्षिशिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरो+अत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः॥ &`शालाप्रवेशम् अर्हन्तीति शालीनाः; गृहं निर्माय एकत्र कृतावस्थानाः/ यायावराः पुनः पुनर् गमनशीलाः/ अर्थादिसंपत्त्या संपन्ना एव संपन्निकाः' इति योगीन्द्रनाथसेनः. CS6.1.4.4/ तानिन्द्रः सहस्रदृगमरगुरुरब्रवीत्---स्वागतं ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणाम्/ अस्ति ननु वो ग्लानिरप्रभावत्वंअ वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतमसुखमसुखानुबन्धं च; ग्राम्यो हि वासो मूलमशस्तानां, तत् कृतः पुण्यकृद्भिरनुग्रहः प्रजानां, स्वशरीरमवेक्षितुं &कालः कालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम्; आत्मनः प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां, प्रजापतिरश्विभ्यां, प्रजापत्ये ब्रह्मा, प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुबन्धमल्पत्वादल्पतपोदमनियमदानाध्ययनसंचयं मत्वा पुण्यतममायुःप्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति॥ &`स्वशरीरम् अरक्षिभिः कालश्चायं' इति पा-. CS6.1.4.5/ तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवमरवरमृग्भिस्तुष्टुवुः, प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति॥ CS6.1.4.6/ अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः संक्रम्योवाच---एतत् सर्वमनुष्ठेयम्, अयं च शिवः कालो रसायनानां, दिव्याश्चौषधयो &हिमवत्प्रभवाः प्राप्तवीर्याः; तद्यथा---ऐन्द्री, ब्राह्मी, पयस्या, क्षीरपुष्पी, श्रावणी, महाश्रावणी, शतावरी, विदारी, जीवन्ती, पुनर्नवा, नागबला, स्थिरा, वचा, छत्रा, अतिच्छत्रा, मेदा, मेहामेदा, जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसंपदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः॥ &`हिमवतः प्रभावात्' इति पा-. (इतीन्द्रोक्तं रसायनम्/) CS6.1.4.7/ ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा, आदित्यपर्णी नामौषधिर्या 'सूर्यकान्ता' इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पा च, नारीनामौषधिः 'अश्वबला' इति विज्ञायते या &बल्वजसदृशपत्रा, काष्ठगोधा नामौषधिर्गोधाकारा, सर्पानामौषधिः सर्पाकारा, सोमो नामौषधिराजः &&पञ्चदशपर्वा स सोमो इव हीयते वर्धते च, पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धा च, अजा नामौषधिः 'अजशृङ्गी' इति विज्ञायते, नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति; आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत, तत्र प्रलीयते, षण्मासेन पुनः संभवति, तस्याजं पयः प्रत्यवस्थापनं; षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः, स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति, दिव्यं चास्य चक्षुः श्रोत्रं च भवति, गतिर्योजनसहस्रं, दशवर्षसहस्राण्यायुरनुपद्रवं चेति॥ &`पुनरजसदृशपत्रा' इति पा-. &&`पञ्चदशपर्णः' इति पा-. CS6.1.4.8/ भवन्ति चात्र--- दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः/ शक्यः सोदुमशक्यस्तु स्यात् सोदुमकृतात्मभिः॥ CS6.1.4.9/ औषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि/ भवतां विखिलं श्रेयः सर्वमेवोपपत्स्यते॥ CS6.1.4.10/ वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः/ शक्या औषधयो ह्येताः सेवितुं विषयाभिजाः॥ CS6.1.4.11/ &यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा/ मृदुवीर्यतरास्तासां विधिर्ज्ञेयः स एव तु॥ &`तास्तु' इति पा-. CS6.1.4.12/ पर्येष्टुं ताः प्रयोक्तुं वा ये+असमर्थाः सुखार्थिनः/ रसायनविधिस्तेषामयमन्यः प्रशस्यते॥ CS6.1.4.13/ बल्यानां जीवनीयानां बृंहणीयाश्च या दश/ वयसः स्थापनानां च खदिरस्यासनस्य च// CS6.1.4.14/ खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च/ मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च// CS6.1.4.15/ शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च/ ऋद्ध्या नागबलायाश्च द्वारदाया धवस्य च// CS6.1.4.16/ त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च/ इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च// CS6.1.4.17/ रसाः प्र्थक् पृथग्ग्राह्याः पलाशक्षार एव च/ एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम्॥ CS6.1.4.18/ द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः/ तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत्॥ CS6.1.4.19/ तत्रामलकचूर्णानामाढकं शतभावितम्/ स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य// CS6.1.4.20/ शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत्/ तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं संमूर्च्छितं च तत्॥ CS6.1.4.21/ सुचौक्षे मार्तिके कुम्भे मासार्धं घृतभाविते/ मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत्॥ CS6.1.4.22/ हेमताम्रप्रवालानामयसः स्फटिकस्य च/ मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च// CS6.1.4.23/ प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम्/ जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा॥ CS6.1.4.24/ सर्वरोगप्रशमनं वृष्यमायुष्यमुत्तमम्/ सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम्॥ CS6.1.4.25/ परमूर्जस्करं चैव वर्णस्वरकरं तथा/ विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम्॥ CS6.1.4.26/ सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके/ प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम्॥ (इतीन्द्रोक्तरसायनमपरम्/) CS6.1.4.27/ समर्थानामरोगाणां धीमतां नियतात्मनाम्/ कृटीप्रवेशः &क्षणिनां परिच्छदवतां हितः॥ &`क्षमिणां' इति पा-. CS6.1.4.28/ अतो+अन्यथा तु ये तेषां सौर्यमारुतिको विधिः/ तयोः श्रेष्ठतरः पूर्वो विधिः स तु सुदुष्करः॥ CS6.1.4.29/ रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि/ यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्॥ CS6.1.4.30/ सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात्/ अहिंसकमनायासं प्रशान्तं प्रियवादिनम्॥ CS6.1.4.31/ जपशौचपरं धीरं दाननित्यं तपस्विनम्/ देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम्॥ CS6.1.4.32/ आनृशंस्यपरं नित्यं नित्यं &करुणवेदिनम्/ समजागरणस्वप्नं नित्यं क्षीरघृताशिनम्॥ &`कारुण्यवेदिनम्' इति पा-. CS6.1.4.33/ देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम्/ शस्ताचारमसंकीर्णमध्यात्मप्रवणेन्द्रियम्॥ CS6.1.4.34/ उपासितारं वृद्धानामास्तिकानां जितात्मनाम्/ धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम्॥ CS6.1.4.35/ गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम्/ रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते॥ (इत्याचाररसायनम्/) CS6.1.4.36/ यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान्/ रसायनगुणैर्जन्तुर्युज्यते न कदाचन// CS6.1.4.37/ योगा ह्यायुःप्रकर्षार्था जरारोगनिबर्हणाः/ मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम्॥ CS6.1.4.38/ तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु/ &अरुजेभ्यो+अद्विजातिभ्यः शुश्रूषा येषु नास्ति च// &`अरजोभ्यः' इति पा-. CS6.1.4.39/ ये रसायनसंयोगा वृष्ययोगाश्च ये मताः/ यच्चोषधं विकाराणां सर्वं तद्वैद्यसंश्रयम्॥ CS6.1.4.40/ प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम्/ अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः॥ CS6.1.4.41/ अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ/ यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम्॥ CS6.1.4.42/ प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च/ वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः॥ CS6.1.4.43/ चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा/ सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी॥ CS6.1.4.44/ भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः/ वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा॥ CS6.1.4.45/ एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ/ बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम्॥ CS6.1.4.46/ ग्रहाः स्तोत्राणि मन्त्राणि &तथा नानाहवींषि च/ &&धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः॥ &`तथा+अन्यानि हवींषि च' इति पा-. &&`धूमाश्च' इति पा-. CS6.1.4.47/ प्रातश्च सवने सोमं शक्रो+अश्विभ्यां सहाश्नुते/ सौत्रामण्यां च भगवानश्विभ्यां सह मोदते॥ CS6.1.4.48/ इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः/ स्तूयन्ते वेदवाक्येषु न तथा+अन्या हि देवताः॥ CS6.1.4.49/ अजरैरमरैस्तावद्विबुधैः साधिपैर्ध्रुवैः/ पूज्येते प्रयतैरेवमश्विनौ भिषजाविति॥ CS6.1.4.50/ मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः/ किं पुनर्भिषजो मर्त्यैः स्युर्नातिशक्तितः॥ CS6.1.4.51/ शीलवान्मतिमान् युक्तो &द्विजातिः शास्त्रपारगः/ प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः॥ &`त्रिजातिः' इति पा-. CS6.1.4.52/ विद्यासमाप्तौ &भिषजो द्वितीया जातिरुच्यते/ अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना॥ &`भिष्जस्तृतीया' इति पा-. CS6.1.4.53/ विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा/ ध्रुवमाविशति &ज्ञानात्तस्मद्वैद्यो द्विजः स्मृतः॥ &`ज्ञानात्तस्मद्वैद्यस्त्रिजः' इति पा-. `प्रथमा जातिः मातृगर्भतो जन्म, द्वितीया जातिरुपनयनात्, तृतीया तु वैद्यविद्यासमाप्तौ; अतः शास्त्रपारगो वैद्यः विद्यासमाप्तिलक्षणतृतीयजन्मना त्रिज उच्यते' इति योगीन्द्रनाथसेनः. CS6.1.4.54/ नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत्/ प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम्॥ CS6.1.4.55/ चिकित्सितस्तु &संश्रुत्य यो वा+असंश्रुत्य मानवः/ नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः॥ &`यो मानवो वैद्येन चिकित्सितो रोगमुक्तः सन् वैद्यं संश्रुत्य प्रतिश्रुत्य प्रतिज्ञाय असंत्य वा नोपाकरोति धनादिकं न ददाति इह लोके परत्रापि च तस्य निष्कृतिः निस्तारो नास्ति' इति योगीन्द्रनाथसेनः. CS6.1.4.56/ भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्/ आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम्॥ CS6.1.4.57/ धर्मार्थं &चार्थकामार्थमायुर्वेदो महर्षिभिः/ प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम्॥ &`नार्थकामार्थं' इति पा-. CS6.1.4.58/ नार्थार्थं नापि कामार्थमथ भूतदयां प्रति/ वर्तते यश्चिकित्सायां स सर्वमतिवर्तते॥ CS6.1.4.59/ कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्/ ते हित्वा काञ्चनं राशिं पांशुराशिमुपासते॥ CS6.1.4.60/ दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्/ छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति॥ CS6.1.4.61/ धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते/ न हि जीवितदानाद्धि दानमन्यद्विशिष्यते॥ CS6.1.4.62/ परो भूतदया धर्म इति मत्वा चिकित्सया/ वर्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते॥ CS6.1.4.63/ तत्र श्लोकौ--- आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम्/ अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम्॥ CS6.1.4.64/ सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः/ आयुर्वेदसमुत्थाने तत् सर्वं संप्रकाशितम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनाध्याये आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थः//4॥ समाप्तश्चायं रसायनाध्यायः//1॥ द्वितीयोध्यायः/ वाजीकरणाध्याये प्रथमः पादः/ CS6.2.1.1/ अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः॥ CS6.2.1.2/ इति ह स्माह भगवानात्रेयः॥ CS6.2.1.3/ वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान्/ तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च// CS6.2.1.4/ पुत्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः/ वाजीकरणमग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी॥ CS6.2.1.5/ इष्टा ह्येकैकशो+अप्यर्था परं प्रीतिकरा स्मृताः/ किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः॥ (सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते/) CS6.2.1.6/ स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननो+अधिकम्/ स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम्॥ CS6.2.1.7/ धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः/ सुरूपा यौवनस्था या लक्षणैर्या विभूषिता॥ CS6.2.1.8/ या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता/ नानाभक्त्या तु लोकस्य दैवयोगाच्च योषिताम्॥ CS6.2.1.9/ तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः/ वयोरूपवचोहावैर्या यस्य परमाङ्गना॥ CS6.2.1.10/ प्रविशत्याशु हृदयं दैवाद्वा कर्मणो+अपि वा/ हृदयोत्सवरूपा या या समानमनःशया॥ CS6.2.1.11/ समानसत्त्वा या वश्या या यस्य प्रीयते प्रियैः/ या पाशभूता सर्वेषामिन्द्रियाणां परैर्गुणैः॥ CS6.2.1.12/ यया वियुक्तो निस्त्रीकमरतिर्मन्यते जगत्/ यस्या ऋते शरीरं ना धत्ते शून्यमिवेन्द्रियैः॥ CS6.2.1.13/ शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते/ याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम्॥ CS6.2.1.14/ अपूर्वामिव यां याति नित्यं हर्षातिवेगतः/ गत्वा गर्वा+अपि बहुशो यां तृप्तिं नैव गच्छति॥ CS6.2.1.15/ सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः/ अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम्॥ CS6.2.1.16/ शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामयः/ अच्छायश्चैकशाखश्च निष्फलश्च यथा द्रुमः॥ CS6.2.1.17/ अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः/ चित्रदीपः सरः शुष्कमधातुर्धातुसन्निभः॥ CS6.2.1.18/ निष्प्रजस्तृणपूलीति मन्तव्यः पुरुषाकृतिः/ अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना॥ CS6.2.1.19/ मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते/ बहुमूर्तिर्बहुमुखो बहुव्यूहो बहुक्रियः॥ CS6.2.1.20/ बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रजः/ मङ्गल्यो+अयं प्रशस्यो+अयं धन्यो+अयं वीर्यवानयम्॥ CS6.2.1.21/ बहुशाखो+अयमिति च स्तूयते ना बहुप्रजः/ प्रीतिर्बलं सुखं वृत्तिर्विस्तारो &विपुलं कुलम्॥ &`विभवः' इति पा-. CS6.2.1.22/ यशो लोकाः सुखोदर्कास्तुष्टिश्चापत्यसंश्रिताः/ तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान्॥ CS6.2.1.23/ वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च/ उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान्॥ CS6.2.1.24/ वाजीकरणसंयोगान् प्रवक्ष्याम्यत उत्तरम्/ शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुवालिका॥ CS6.2.1.25/ शतावरी पयस्या च विदारी कण्टकारिका/ जीवन्ती जीवको मेदा वीरा चर्षभको बला॥ CS6.2.1.26/ ऋद्धिर्गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा/ एषां त्रिपलिकान् &भागान् माषाणामाढकं नवम्॥ &`पृतक् त्रिपलिकान् कृत्वा' इति पा-. CS6.2.1.27/ विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत्/ तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली॥ CS6.2.1.28/ आत्मगुप्ता मधूकानि खर्जूराणि शतावरी/ विदार्यामलकेक्षूणां रसस्य च पृथक् पृथक्॥ CS6.2.1.29/ सर्पिषश्चाढकं दद्यात् क्षीरद्रोणं च तद्भिषक्/ साधयेद्घृतशेषं च सुपूतं योजयेत् पुनः॥ CS6.2.1.30/ शर्करायास्तुगाक्षीर्याश्चूर्णैः प्रस्थोन्मतैः पृथक्/ पलैश्चतुर्भिर्मागध्याः पलेन मरिचस्य च// CS6.2.1.31/ त्वगेलाकेशराणां च चूर्णैरर्धपलोन्मितैः/ मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेद्भिषक्॥ CS6.2.1.32/ पलिका &गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत्/ एष वृष्यः परं योगो बृंहणो बलवर्धनः॥ &`कृत्वा' इति पा. CS6.2.1.33/ अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्/ (इति वृंहणीगुटिका/) माषाणामात्मगुप्ताया बीजानामाढकं नवम्॥ CS6.2.1.34/ जीवकर्षभकौ वीरां मेदामृद्धिं शतावरीम्/ मधुकं चाश्वगन्धां च साधयेत् कुडवोन्मिताम्॥ CS6.2.1.35/ रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः/ विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च// CS6.2.1.36/ दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत्/ शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक्॥ CS6.2.1.37/ भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत् पलम्/ पलं पूर्वमतो लीढ्वा ततो+अन्नमुपयोजयेत्॥ CS6.2.1.38/ य इच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम्/ (इति वाजीकरणं घृतम्/) शर्करा माषविदलास्तुगाक्षीरी पयो घृतम्॥ CS6.2.1.39/ गोधूमचूर्णषष्ठानि सर्पिष्युत्कारिकां पचेत्/ तां नातिपक्वां मृदितां कौक्कुटे मधुरे रसे॥ CS6.2.1.40/ सुगन्धे प्रक्षिपेदुष्णे यथा सान्द्रीभवेद्रसः/ एष पिण्ड्दरसो वृष्यः पौष्टिको बलवर्धनः॥ CS6.2.1.41/ अनेनाश्व इवोदीर्णो &बली लिङ्गं समर्पयेत्/ शिखितित्तिरिहंसानामेवं पिण्डरसो मतः/ बलवर्णस्वरकरः पुमांस्तेन वृषायते॥ &`इवोदीर्णबलः' इति पा-. (इति &वाजीकरणपिण्डरसाः/) &`वाजीकरी लप्सिका' इति पा-. CS6.2.1.42/ घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे/ भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि॥ CS6.2.1.43/ ईषत्सलवणं युक्तं धान्यजीरकनागरैः/ एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः॥ (इति &वृष्यमाहिषरसः/) &`वाजीकरी लप्सिका' इति पा-. CS6.2.1.44/ चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे/ कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च// CS6.2.1.45/ नवसर्पिषि संतप्तान् फलाम्लान् कारयेद्रसान्/ मधुरान् वा यथासात्म्यं गन्धाढ्यान् बलवर्धनाम्॥ (इत्यन्ये वृष्यरसाः/) CS6.2.1.46/ तृप्तिं चटकमांसानां गत्वा यो+अनुपिबेत् पयः/ न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि॥ (इति वृष्यमांसम्/) CS6.2.1.47/ माषयूषेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम्/ पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान्॥ (इति वृष्यमाषयोगः/) CS6.2.1.48/ न ना स्वपिति रात्रिषु &नित्यस्तब्धेन शेफसा/ तृप्तः कुक्कुटमांसानां भृष्टानां नक्ररेतसि॥ &`निस्तब्धेन च' इति पा-. (इति &वृष्यः कुक्कुटमांसप्रयोगः/) &`वृष्यशुक्ररसः' इति पा-. CS6.2.1.49/ निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत्/ हंसबर्हिणदक्षाणामेवमण्डानि भक्षयेत्॥ (इति वृष्यो+अण्डरसः/) CS6.2.1.50/ भवतश्चात्र--- स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा &ना मितमत्ति काले/ वृषायते तेन परं मनुष्यस्तद्बृंहणं चैव बलप्रदं च// &`यदाद्यं' इति पा-. CS6.2.1.51/ तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः/ सिध्यन्ति देहे मलिने प्रयुक्ताः &क्लिष्टे यथा वाससि रागयोगाः॥ &`म्लिष्टे' इति पा-. CS6.2.1.52/ तत्र श्लोकौ--- वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या/ ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये॥ CS6.2.1.53/ दश पञ्च च संयोगा वीर्यापत्यविवर्धनाः/ उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदाः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये संयोगशरमूलीयो नाम वाजीकरणपादः प्रथमः//1॥ वाजीकरणाध्याये द्वितीयः पादः/ CS6.2.2.1/ अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः॥ CS6.2.2.2/ इति ह स्माह भगवानात्रेयः॥ CS6.2.2.3/ आसिक्तक्षीरमापूर्णमशुष्कं शुद्धषष्टिकम्/ &उदूखले समापोथ्य पीडयेत् क्षीरमर्दितम्॥ &`क्षुण्णं विमर्दितं क्षीरे पीडयेत् सुसमाहितः' इति पा-. CS6.2.2.4/ गृहीत्वा तं रसं पूतं गव्येन पयसा सह/ बीजानामात्मगुप्ताया धान्यमाषरसेन च// CS6.2.2.5/ बलायाः शूर्पपर्ण्योश्च जीवन्त्या जीवकस्य &च/ ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च// &`ऋषभस्य च काकोलीमधुकानां रसेन च' इति पा-. CS6.2.2.6/ शतावर्या विदार्याश्च द्राक्षाखर्जूरयोरपि/ संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत्॥ CS6.2.2.7/ तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च/ गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः॥ CS6.2.2.8/ सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम्/ गुलि(टि)का बदरैस्तुल्यास्ताश्च सर्पिषि भर्जयेत्॥ CS6.2.2.9/ ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः/ पश्यत्यपत्यं विपुलं वृद्धो+अप्यात्मजमक्षयम्॥ (इत्यपत्यकरी षष्टिकादिगुटिका/) CS6.2.2.10/ चटकानां सहंसानां दक्षाणां शिखिनां तथा/ शिशुमारस्य नक्रस्य भिषक् शुक्राणि संहरेत्॥ CS6.2.2.11/ गव्यं सर्पिर्वराहस्य कुलिङ्गस्य वसामपि/ षष्टिकानां च चूर्णानि चूर्णं &गोधूमकस्य च// &`गौधूमिकं तथा' इति पा-. CS6.2.2.12/ एभिः पूपलिकाः कार्याः शष्कुल्यो वर्तिकास्तथा/ पूपा धानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः॥ CS6.2.2.13/ एषां प्रयोगाद्भ्सक्ष्याणां स्तब्धेनापूर्णरेतसा/ शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नरः॥ (इति वृष्यपूपलिकादियोगाः/) CS6.2.2.14/ आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम्/ शृङ्गाटकानि मृद्वीकां साधयेत् प्रसृतोन्मितम्॥ CS6.2.2.15/ क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम्/ शुद्धेन वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः॥ CS6.2.2.16/ शर्करायास्तुगाक्षीर्याः सर्पिषो+अभिनवस्य च/ तत् पाययेत सक्षौद्रं षष्टिकान्नं च भोजयेत्॥ CS6.2.2.17/ जरापरीतो+अप्यबलो योगेनानेन विन्दति/ नरो+अपत्यं सुविपुलं युवेव च स हृष्यति॥ (इत्यपत्यकरः स्वरसः/) CS6.2.2.18/ खर्जूरीमस्तकं माषान् पयस्यां च शतावरीम्/ खर्जूराणि मधूकानि मृद्वीकामजडाफलम्॥ CS6.2.2.19/ पलोन्मितानि &मतिमान् साधयेत् सलिलाढके/ तेन पादावशेषेण क्षीरप्रस्थं विपाचयेत्॥ &`सर्वाणि' इति पा-. CS6.2.2.20/ क्षीरशेषेण तेनाद्याद् घृताढ्यं षष्टिकौदनम्/ सशर्करेण संयोग एष वृष्यः परं स्मृतः॥ (इति वृष्यक्षीरम्/) CS6.2.2.21/ जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम्/ खर्जूरं म धुकं द्राक्षां पिप्पलीं विश्वभेषजम्॥ CS6.2.2.22/ शृङ्गाटकं विदारीं च नवं सर्पिः पयो जलम्/ सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम्॥ CS6.2.2.23/ षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम्/ वृष्यं बल्यं च कण्ठ्यं बृंहणमुत्तमम्॥ (इति वृष्यघृतम्/) CS6.2.2.24/ दध्नः सरं शरच्चन्द्रसन्निभं दोषवर्जितम्/ शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या च बुद्धिमान्॥ CS6.2.2.25/ युक्त्या युक्तं ससूक्ष्मैलं नवे &कुम्भे शुचौ पटे/ मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने॥ &`कुण्डे' इति पा-. CS6.2.2.26/ पिबेन्मात्रां रसालायास्तं भुक्त्वा &षष्टिकौदनम्/ वर्णस्वरबलोपेतः पुमांस्तेन वृषायते॥ &`तमद्यादुपरिष्टाच्च रसालां मात्रया पिबेत्' इति पा-. (वृष्यो दधिसरप्रयोगः/) CS6.2.2.27/ चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम्/ शर्करामधुसंयुक्तं प्रयुञ्जानो वृषायते॥ (इति वृष्यः षष्टिकौदनप्रयोगः/) CS6.2.2.28/ तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम्/ युक्तं षष्टिकचूर्णेन सर्पिषा+अभिनवेन च// CS6.2.2.29/ पक्त्वा पूपलिकाः खादेद्वारुणीमण्डपो नरः/ य इच्छेदश्ववद्गन्तुं प्रसेक्तुं गजवच्च यः॥ (इति वृष्यपूपलिकाः/) CS6.2.2.30/ भवतश्चात्र--- एतैः प्रयोगैर्विधिवद्वपुष्मान् &वीर्योपपन्नो बलवर्णयुक्तः/ हर्षान्वितो वाजिवदष्टवर्षो भवेत् समर्थश्च वराङ्गनासु॥ &`स्नेहोपपन्नः' इति पा-. CS6.2.2.31/ यद्यच्च किञ्चिन्मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः/ इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र &योग्यम्॥ &`योज्यम्' इति पा-. CS6.2.2.32/ तत्र श्लोकः--- आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः/ अष्टावपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीयः//2॥ वाजीकरणाध्याये तृतीयः पादः/ CS6.2.3.1/ अथातो माषपर्णभृतीयं वाजीकरणपादं व्याख्यास्यामः॥ CS6.2.3.2/ इति ह स्माह भगवानात्रेयः॥ CS6.2.3.3/ माषपर्णभृतां धेनुं घृष्टिं पुष्टां चतुःस्तनीम्/ समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान्॥ CS6.2.3.4/ रोहिणीमथवा कृष्णामूर्ध्वशृङ्गीमदारुणाम्/ इक्ष्वादामर्जुनादां वा सान्द्रक्षीरां च धारयेत्॥ CS6.2.3.5/ केवलं तु पयस्तस्याः शृतं वा+अशृतमेव वा/ शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम्॥ CS6.2.3.6/ शुक्रलैर्जीवनीयैश्च बृंहणैर्बलवर्धनैः/ क्षीरसंजनानैश्चैव पयः सिद्धं पृथक् पृथक्॥ CS6.2.3.7/ युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम्/ पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम्॥ CS6.2.3.8/ मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्/ श्वदंष्टां क्षीरिकां माषान् गोधूमाञ्छालिषष्टिकान्॥ CS6.2.3.9/ पयस्यर्धोदके &पक्त्वा कार्षिकानाढकोन्मिते/ विवर्जयेत् पयःशेषं तत् पूतं क्षौद्रसर्पिषा॥ &`सिद्धान्' इति पा-. CS6.2.3.10/ युक्तं सशर्करं पीत्वा वृद्धः सप्ततिको+अपि वा/ विपुलं लभते+अपत्यं युवेव च स हृष्यति॥ CS6.2.3.11/ मण्डलैर्जातरूपस्य तस्या एव पयः शृतम्/ अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम्॥ CS6.2.3.12/ त्रिंशत् सुपिष्टाः पिप्पल्यः प्रकुञ्चे तैलसर्पिषोः/ भृष्टाः सशर्कराक्षौद्राः क्षीरधारावदोहिताः॥ CS6.2.3.13/ पीत्वा यथाबलं चोर्ध्वं षष्टिकं क्षीरसर्पिषा/ भुक्त्वा न रात्रिमस्तब्धं लिङ्गं पश्यति ना क्षरत्॥ (इति वृष्यः पिप्पलीयोगः/) CS6.2.3.14/ श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे/ घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः॥ (इति वृष्यपायसयोगः/) CS6.2.3.15/ फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम्/ कुडवश्चूर्णितानां स्यात् स्वयङ्गुप्ताफलस्य च// CS6.2.3.16/ कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः/ गोधूमशालिचूर्णानां कुडवः कुडवो भवेत्॥ CS6.2.3.17/ सर्पिषः कुडवश्चैकस्तत् सर्वं &क्षीरमर्दितम्/ पक्त्वा पूपलिकाः खादेद्बह्व्यः स्युर्यस्य योषितः॥ &`सर्पिषः कुडवश्चैव क्षीरेण मृदितं च तत्' इति पा-. (इति वृष्यपूपलिकाः/) CS6.2.3.18/ घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत्/ शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुत्तमम्॥ (इति वृष्यं शतावरीघृतम्/) CS6.2.3.19/ कर्षं मधुकचूर्णस्य &घृतक्षौद्रसमांशिकम्/ प्रयुङ्क्ते यः &&पयश्चानु नित्यवेगः स ना भवेत्॥ &`घृतक्षौद्रसमन्वितम्' इति पा-. &&`पयो+अनुपानं यो लिह्यात्' इति पा-. (इति वृष्यमधुकयोगः/) CS6.2.3.20/ घृतक्षीराशनो निर्भीर्निर्व्याधिर्नित्यगो युवा/ सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते॥ CS6.2.3.21/ कृतैककृत्याः सिद्धार्था ये चान्यो+अन्यानुवर्तिनः/ कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये॥ CS6.2.3.22/ कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः/ ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः॥ CS6.2.3.23/ ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः/ तैर्नरः सह विस्रब्धः सुवयस्यैर्वृषायते॥ CS6.2.3.24/ अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः/ गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः॥ CS6.2.3.25/ विहङ्गानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः/ संवाहनैर्वरस्त्रीणामिष्टानां च वृषायते॥ CS6.2.3.26/ मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः/ जात्युत्पलसुगन्धीनि शीतगर्भगृहाणि च// CS6.2.3.27/ नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः/ उन्नतिर्नीलमेघानां, रम्यचन्द्रोदया निशाः॥ CS6.2.3.28/ वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः/ रतिभोगक्षमा &रात्र्यः सङ्कोचागुरुवल्लभाः॥ &`नार्यः' इति पा-. CS6.2.3.29/ सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः/ गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च// CS6.2.3.30/ सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य/ वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम्॥ CS6.2.3.31/ तत्र श्लोकः--- प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च/ माषपर्णभृतीये+अस्मिन् पादे &शुक्रबलप्रदाः॥ &`पुष्टिबलप्रदाः' इति पा-. इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये माषपर्णभृतीयो नाम वाजीकरणपादस्तृतीयः//3॥ वाजीकरणाध्याये चतुर्थः पादः/ CS6.2.4.1/ अथातः पुमाञ्जातबलादिकं वाजीकरणपादं व्याख्यास्यामः॥ CS6.2.4.2/ इति ह स्माह भगवानात्रेयः॥ CS6.2.4.3/ पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत्/ यथा चापत्यवान् सद्यो भवेत्तदुपदेक्ष्यते॥ CS6.2.4.4/ न हि जातबलाः सर्वे नराश्चापत्यभागिनः/ बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः॥ CS6.2.4.5/ सन्ति &चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः/ प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः॥ &`चाल्पबलाः' इति पा-. CS6.2.4.6/ नराश्चटकवत् केचिद् व्रजन्ति बहुशः स्त्रियम्/ गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिनः॥ CS6.2.4.7/ कालयोगबलाः केचित् केचिदभ्यसनध्रुवाः/ केचित् &प्रयत्नैर्व्यज्यन्ते वृषाः केचित् स्वभावतः॥ &`प्रयत्नैर्बाह्यन्ते' इति पा-. CS6.2.4.8/ तस्मात् प्रयोगान् वक्ष्यामो दुर्बलानां बलप्रदान्/ सुखोपभोगान् बलिनां भूयश्च बलवर्धनान्॥ CS6.2.4.9/ पूर्वं शुद्धशरीराणां &निरूहैः सानुवासनैः/ बलापेक्षी प्रयुञ्जीत शुक्रापत्यविवर्धनान्॥ &`निरूहान् सानुवासनान्' इति पा-. CS6.2.4.10/ घृततैलरसक्षीरशर्करामधुसंयुताः/ बस्तयः संविधातव्याः क्षीरमांसरसाशिनाम्॥ CS6.2.4.11/ पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे/ कोलवद्गुलिकाः कृत्वा तप्ते सर्पिषि &वर्तयेत्॥ &`भर्जयेत्' इति पा-. CS6.2.4.12/ &वर्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे/ घृताढ्ये गन्धपिशुने दधिदाडिमसारिके॥ &`भर्जनस्तम्भिताः' इति पा-. CS6.2.4.13/ यथा न भिन्द्याद्गुलि(टि)कास्तथा तं साधयेद्रसम्/ तं पिबन् भक्षयंस्ताश्च लभते शुक्रमक्षयम्॥ CS6.2.4.14/ मांसानामेवमन्येषां मेद्यानां कारयेद्भिषक्/ गुटिकाः सरसास्तासां प्रयोगः शुक्रवर्धनः॥ (इति वृष्या मांसगुटिकाः/) CS6.2.4.15/ माषानङ्कुरिताञ्छुद्धान् वितुषान् साजडाफलान्/ घृताढ्ये माहिषरसे दधिदाडिमसारिके॥ CS6.2.4.16/ प्रक्षिपेन्मात्रया युक्तो धान्यजीरकनागरैः/ भुक्तः पीतश्च स रसः कुरुते शुक्रमक्षयम्॥ (इति वृष्यो माहिषरसः/) CS6.2.4.17/ आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभर्जिताः/ तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम्॥ CS6.2.4.18/ घृतभृष्टान् रसे च्छागे रोहितान् फलसारिके/ अनुपीतरसान् स्निग्धानपत्यार्थी प्रयोजयेत्॥ (इति वृष्यवृतभृष्टमत्स्यमांसानि/) CS6.2.4.19/ &कुट्टकं मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः/ युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत्॥ &`कुट्टितं' इति पा-. CS6.2.4.20/ माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत्/ रसे चानुगते मांसं पोथयेत्तत्र चावपेत्॥ CS6.2.4.21/ मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम्/ माषपूपलिकानां तद्गर्भार्थमुपकल्पयेत्॥ CS6.2.4.22/ एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ/ हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ॥ (इति वृष्यौ पूपलिकायोगौ/) CS6.2.4.23/ माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम्/ शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च// CS6.2.4.24/ संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत्/ पयो+अनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम्॥ (इति वृष्या माषादिपूपलिकाः/) CS6.2.4.25/ शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः/ प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याः प्रस्थ एव च// CS6.2.4.26/ अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च/ तत्सर्वं मूर्च्छितं तिष्ठेन्मार्तिके घृतभाजने॥ CS6.2.4.27/ मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत्/ एष वृष्यः परं योगो बल्यो बृंहण एव च// CS6.2.4.28/ शतावर्या विदार्याश्च तथा माषात्मगुप्तयोः/ श्वदंष्ट्रायाश्च &निष्क्वाथाञ्जलेषु च पृथक् पृथक्॥ &`निष्क्वाथनल्वणेषु पृथक् पृथक्' इति पा-. CS6.2.4.29/ साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः/ शर्करामधुयुक्तं तदपत्यार्थी प्रयोजयेत्॥ (इत्यपत्यकरं घृतम्/) CS6.2.4.30/ घृतपात्रं शतगुणे विदारीस्वरसे पचेत्/ सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत्॥ CS6.2.4.31/ शर्करायास्तुगाक्षीर्याः क्षौद्रस्येक्षुरकस्य च/ पिप्पल्याः साजडायाश्च भागैः पादांशिकैर्युतम्॥ CS6.2.4.32/ गुलि(टि)काः कारयेद्वैद्यो यथा स्थूलमुदुम्बरम्/ तासां प्रयोगात् पुरुषः कुलिङ्ग इव हृष्यति॥ (इति वृष्यगुटिकाः/) CS6.2.4.33/ सितोपलापलशतं तदर्धं नवसर्पिषः/ क्षौद्रपादेन संयुक्तं साधयेज्जलपादिकम्॥ CS6.2.4.34/ सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले/ शुचौ श्लक्ष्णे समुत्कीर्य मर्दनेनोपपादयेत्॥ CS6.2.4.35/ शुद्धा उत्कारिकाः कार्याश्चन्द्रमण्डलसन्निभाः/ तासां प्रयोगाद्गजवन्नारीः संतर्पयेन्नरः॥ (इति वृष्योत्कारिका/) CS6.2.4.36/ यत् किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु/ हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते॥ CS6.2.4.37/ द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदां व्रजेत्/ आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः॥ CS6.2.4.38/ गत्वा स्नात्वा पयः पीत्वा रसं वा+अनु शयीत ना/ तथा+अस्याप्यायते भूयः शुक्रं च बलमेव च// CS6.2.4.39/ यथा मुकुलपुष्पस्य सु(स्व)गन्धो नोपलभ्यते/ लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम्॥ CS6.2.4.40/ नर्ते वै षोडशाद्वर्षात् सप्तत्याः परतो न च/ आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति॥ CS6.2.4.41/ अतिबालो ह्यसंपूर्णसर्वधातुः स्त्रियं व्रजन्/ उपशुष्येत सहसा तडागमिव काजलम्॥ CS6.2.4.42/ शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम्/ स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन्॥ CS6.2.4.43/ जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात्/ क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात्॥ CS6.2.4.44/ क्षयाद्भयादविश्रम्भाच्छोकात् स्त्रीदोषदर्शनात्/ नारीणामरसज्ञत्वादविचारादसेवनात्॥ CS6.2.4.45/ तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते/ देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा॥ CS6.2.4.46/ रस इक्षौ यथा दध्नि सर्पिस्तैलं तिले यथा/ सर्वत्रानुगतं देहे शुक्रं संस्पर्शने तथा॥ CS6.2.4.47/ तत् स्त्रीपुरुषसंयोगे चेष्टासंकल्पपीडनात्/ शुक्रं प्रच्यवते स्थानाज्जलमार्द्रात् पटादिव// CS6.2.4.48/ हर्षात्तर्षात् सरत्वाच्च पैच्छिल्याद्गौरवादपि/ अणुप्रवणभावाच्च द्रुतत्वान्मारुतस्य च// CS6.2.4.49/ अष्टाभ्य एभ्यो हेतुभ्यः शुक्रं देहात् प्रसिच्यते/ चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते॥ CS6.2.4.50/ बहलं मधुरं स्निग्धमविस्रं गुरु पिच्छिलम्/ शुक्लं बहु च यच्छुक्रं फलवत्तदसंशयम्॥ CS6.2.4.51/ येन नारीषु सामर्थ्यं &वाजीवल्लभते नरः/ व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत्॥ &`वाजीव लभते' इति पा-. CS6.2.4.52/ तत्र श्लोकौ--- हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः/ यत् पूर्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनादनु॥ CS6.2.4.53/ यदा न सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः/ निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थः//4॥ समाप्तश्चायं द्वितीयो वाजीकरणाध्यायः//2॥ तृतीयो+अध्यायः/ CS6.3.1/ अथातो ज्वरचिकित्सितं व्याख्यास्यामः॥ CS6.3.2/ इति ह स्माह भगवानात्रेयः॥ CS6.3.3/ विज्वरं ज्वरसंदेहं पर्यपृच्छत् पुनर्वसुम्/ विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः॥ CS6.3.4/ देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली/ ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा॥ CS6.3.5/ तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये/ प्रकृतिं च प्रवृत्तिं च प्रभावं कारणानि च// CS6.3.6/ पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम्/ व्यासतो &विधिभेदाच्च पृथग्भिन्नस्य चाकृतिम्॥ &`विधिवेदं च' इति पा-. CS6.3.7/ लिङ्गमामस्य जीर्णस्य सौषधं च क्रियाक्रमम्/ विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक्॥ CS6.3.8/ ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यतः/ प्रशान्तः कारणैर्यैश्च पुनरावर्तते ज्वरः॥ CS6.3.9/ याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम्/ जगद्धितार्थं तत् सर्वं भगवन्! वक्तुमर्हसि॥ CS6.3.10/ तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्/ ज्वराधिकारे यद्वाच्यं तत् सौम्य! निखिलं शृणु॥ CS6.3.11/ ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च/ &एको+अर्थो नामपर्यायैर्विविधैरभिधीयते॥ &`एकार्धनामपर्यायैः' इति पा-. CS6.3.12/ तस्य प्रकृतिरुद्दिष्टा दोषाः शारीरमानसाः/ देहिनं न हि निर्दोषं ज्वरः समुपसेवते॥ CS6.3.13/ क्षयस्तमो ज्वरः पाप्मा &मृत्युश्चोक्ता यमात्मकाः/ पञ्चत्वप्रत्ययान्नॄणां क्लिश्यतां स्वेन कर्मणा॥ &`मृत्युश्चोक्तो+अयमात्मजः' इति पा-. CS6.3.14/ इत्यस्य प्रकृतिः प्रोक्ता,प्रवृत्तिस्तु परिग्रहात्/ निदाने पूर्वमुद्दिष्टा रुद्रकोपाच्च दारुणात्॥ CS6.3.15/ द्वितीये हि युगे शर्वमक्रोधव्रतमास्थितम्/ दिव्यं सहस्रं वर्षाणामसुरा अभिदुद्रुवुः॥ CS6.3.16/ तपोविघ्नाशनाः &कर्तुं तपोविघ्नं महात्मनः/ पश्यन् समर्थश्चोपेक्षां चक्रे दक्षः प्रजापतिः॥ &`ततो विघ्नं शमीकर्तुं' इति पा-. CS6.3.17/ पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः/ यज्ञे न कल्पयामास प्रोच्यमानः सुरैरपि॥ CS6.3.18/ ऋचः पशुपतेर्याश्च शैव्य आहुतयश्च याः/ यज्ञसिद्धिप्रदास्ताभिर्हीनं चैव स इष्टवान्॥ CS6.3.19/ अथोत्तीर्णव्रतो देवो बुद्ध्वा दक्षव्यतिक्रमम्/ रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः॥ CS6.3.20/ &सृष्ट्वा ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः/ बालं क्रोधाग्निसन्तप्तमसृजत् सत्रनाशनम्॥ &`स्पृष्ट्वा' इति पा-. CS6.3.21/ ततो यज्ञः स विध्वस्तो व्यथिताश्च दिवौकसः/ दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिशः॥ CS6.3.22/ अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्/ तमृग्भिरस्तुवन् यावच्छैवे भावे शिवः स्थितः॥ CS6.3.23/ शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः/ भिया भस्मप्रहरणस्त्रिशिरा नवलोचनः॥ CS6.3.24/ ज्वालामालाकुलो रौद्रो ह्रस्वजङ्घोदरः क्रमात्/ क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते॥ CS6.3.25/ तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि/ जन्मादौ निधने च त्वमपचारान्तरेषु च// CS6.3.26/ संतापः सारुचिस्तृष्णा साङ्गमर्दो हृदि व्यथा/ ज्वरप्रभावो, जन्मादौ निधने च महत्तमः॥ CS6.3.27/ प्रकृतिश्च प्रवृत्तिश्च प्रभावश्च प्रदर्शितः/ निदाने कारणान्यष्टौ &पूर्वोक्तानि विभागशः॥ &`पूर्वमुक्तानि भागशः' इति पा-. CS6.3.28/ आलस्यं नयने सास्रे जृम्भणं गौरवं क्रमः/ ज्वलनातपवाय्वम्बुभक्तिद्वेषावनिश्चितौ॥ CS6.3.29/ अविपाकास्यवैरस्ये हानिश्च बलवर्णयोः/ शीलवैकृतमल्पं च ज्वरलक्षणमग्रजम्॥ CS6.3.30/ केवलं समनस्कं च ज्वराधिष्ठानमुच्यते/ शरीरं, बलकालस्तु निदाने संप्रदर्शितः॥ CS6.3.31/ ज्वरप्रत्यात्मिकं लिङ्गं संतापो देहमानसः/ ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते॥ CS6.3.32/ द्विविधो विधिभेदेन ज्वरः शारीरमानसः/ पुनश्च द्विविधो दृष्टः सौम्यश्चाग्नेय एव वा॥ CS6.3.33/ अन्तर्वेगो बहिर्वेगो द्विविधः पुनरुच्यते/ प्राकृतो वैकृतश्चैव साध्यश्चासाध्य एव च// CS6.3.34/ पुनः पञ्चविधो दृष्टो दोषकालबलाबलात्/ संततः सततो+अन्येद्युस्तृतीयकचतुर्थकौ॥ CS6.3.35/ पुनराश्रयभेदेन धातूनां सप्तधा मतः/ भिन्नः कारणभेदेन पुनरष्टविधो ज्वरः॥ CS6.3.36/ शारीरो जायते पूर्वं देहे, मनसि मानसः/ वैचित्त्यमरतिर्ग्लानिर्मनसस्तापलक्षणम्॥ CS6.3.37/ इन्द्रियाणां च वैकृत्यं &ज्ञेयं संतापलक्षणम्/ वातपित्तात्मकः शीतमुष्णं वातकफात्मकः॥ &`देहसंतापलक्षणम्' इति पा-. CS6.3.38/ इच्छत्युभयमेतत्तु ज्वरो व्यामिश्रलक्षणः/ योगवाहः परं वायुः संयोगादुभयार्थकृत्॥ CS6.3.39/ दाहकृत्तेजसा युक्तः, शीतकृत् सोमसंश्रयात्/ अन्तर्दाहो+अधिकस्तृष्णा प्रलापः श्वसनं भ्रमः॥ CS6.3.40/ सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः/ अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्॥ CS6.3.41/ संतापो+अभ्यधिको बाह्यस्तृष्णादीनां च मार्दवम्/ बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च// CS6.3.42/ प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः/ उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति॥ CS6.3.43/ चितः शीते कफश्चैवं वसन्ते समुदीर्यते/ वर्षास्वम्लविपाकाभिरद्भिरोषधिभिस्तथा॥ CS6.3.44/ संचितं &पित्तमुद्रिक्तं शरद्यादित्यतेजसा/ ज्वरं संजनयत्याशु तस्य चानुबलः कफः॥ &`पित्तमुत्क्लिष्टं' इति पा-. CS6.3.45/ &प्रकृत्यैव विसर्गस्य तत्र नानशनाद्भयम्/ अद्भिरोषधिभिश्चैव मधुराभिश्चितः कफः॥ &`तत्प्रकृत्या विसर्गाच्च' इति पा-. CS6.3.46/ हेमन्ते, सूर्यसंतप्तः स वसन्ते प्रकुप्यति/ वसन्ते श्लेष्मणा तस्माज्ज्वरः समुपजायते॥ CS6.3.47/ आदानमध्ये तस्यापि वातपित्तं भवेदनु/ आदावन्ते च मध्ये च बुद्ध्वा दोषबलाबलम्॥ CS6.3.48/ शरद्वसन्तयोर्विद्वाञ्ज्वरस्य प्रतिकारयेत्/ कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः॥ CS6.3.49/ प्रायेणानिलजो दुःखः कालेष्वन्येषु वैकृतः/ हेतवो विविधास्तस्य निदाने संप्रदर्शिताः॥ CS6.3.50/ बलवत्स्वल्पदोषेषु ज्वरः साध्यो+अनुपद्रवः/ हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः॥ CS6.3.51/ ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः/ सप्ताहाद्वा दशाहाद्वा द्वादशाहात्तथैव च// CS6.3.52/ सप्रलापभ्रमश्वासस्तीक्ष्णो हन्याज्ज्वरो नरम्/ ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः॥ CS6.3.53/ असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः/ स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभिः॥ CS6.3.54/ सर्वदेहानुगाः स्तब्धा ज्वरं कुर्वन्ति सन्ततम्/ दशाहं द्वादशाहं वा सप्ताहं वा सुदुःसहः॥ CS6.3.55/ स शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा/ कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्॥ CS6.3.56/ निष्प्रत्यनीकः कुरुते तस्माज्ज्ञेयः सुदुःसहः/ यथा &धातूंस्तथा मूत्रं पुरीषं चानिलादयः॥ &`धातुं' इति पा-. CS6.3.57/ युगपच्चानुपद्यन्ते &नियमात् सन्तते ज्वरे/ स शुद्ध्या वा+अप्यशुद्ध्या वा रसादीनामशेषतः॥ &`अनुबध्नन्ति युगपदवश्यं' इति पा-. CS6.3.58/ सप्ताहादिषु कालेषु प्रशमं याति हन्ति वा/ यदा तु नातिशुध्यन्ति न वा शुध्यन्ति सर्वशः॥ CS6.3.59/ द्वादशैते समुद्दिष्टाः सन्ततस्याश्रयास्तदा/ विसर्गं द्वादशे कृत्वा दिवसे+अव्यक्तलक्षणम्॥ CS6.3.60/ दुर्लभोपशमः कालं दीर्घमप्यनुवर्तते/ इति बुद्ध्वा ज्वरं वैद्य उपक्रामेत्तु &सन्ततम्॥ &`सन्ततं समुपाचरेत्' इति पा-. CS6.3.61/ क्रियाक्रमविधौ युक्तः प्रायः प्रागपतर्पणैः/ रक्तधात्वाश्रयः प्रायो दोषः सततकं ज्वरम्॥ CS6.3.62/ सप्रत्यनीकः कुरुते कालवृद्धिक्षयात्मकम्/ अहोरात्रे सततको द्वौ कालावनुवर्तते॥ CS6.3.63/ कालप्रकृतिदूष्याणां प्राप्यैवान्यतमाद्बलम्/ अन्येद्युष्कं ज्वरं दोषो रुद्ध्वा मेदोवहाः सिराः॥ CS6.3.64/ सप्रत्यनीको जनयत्येककालमहर्निशि/ दोषो+अस्थिमज्जगः कुर्यात्तृतीयकचतुर्थकौ॥ CS6.3.65/ गतिर्द्व्येकान्तरा+&अन्येद्युर्दोषस्योक्ता+अन्यथा परैः/ अन्येद्युष्कं ज्वरं कुर्यादपि संश्रित्य शोणितम्॥ &`अन्येद्युः अन्येद्युष्के ज्वरे/ एतदुपलक्षणं, तृतीयचतुर्थकयोरपि' इति योगीन्द्रनाथसेनः CS6.3.66/ मांसस्रोतांस्यनुगतो जनयेत्तु तृतीयकम्/ संश्रितो मेदसो मार्गं दोषश्चापि &चतुर्थकम्॥ &`गतिर्द्व्येकान्तरा' इत्यादिकं `दोषश्चापि चतुर्थकम्' इत्यन्तं पाठं गङ्गाधरो न पठति. CS6.3.67/ अन्येद्युष्कः प्रतिदिनं दिनं हित्वा तृतीयकः/ दिनद्वयं यो विश्रम्य प्रत्येति स चतुर्थकः॥ CS6.3.68/ अधिशेते यथा भूमिं बीजं काले च रोहति/ अधिशेते तथा धातुं दोषः काले च कुप्यति॥ CS6.3.69/ स वृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम्/ चतुर्थकं च कुरुते प्रत्यनीकबलक्षयात्॥ CS6.3.70/ कृत्वा वेगं गतबलाः स्वे स्वे स्थाने व्यवस्थिताः/ पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः॥ CS6.3.71/ कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः/ वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः॥ CS6.3.72/ चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः/ जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तो+अनिलसंभवः॥ CS6.3.73/ विषमज्वर एवान्यश्चतुर्थकविपर्ययः/ त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम्॥ CS6.3.74/ प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः/ सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः॥ CS6.3.75/ &ऋत्वहोरात्रदोषाणां मनसश्च बलाबलात्/ कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते॥ & CS6.3.76/ गुरुत्वं दैन्यमुद्वेगः सदनं छर्द्यरोचकौ/ रसस्थिते बहिस्तापः साङ्गमर्दो विजृम्भणम्॥ CS6.3.77/ रक्तोष्णाः पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहुः/ दाहरागभ्रममदप्रलापा रक्तसंस्थिते॥ CS6.3.78/ अन्तर्दाहः सतृण्मोहः सग्लानिः सृष्टविट्कता/ दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत्॥ CS6.3.79/ स्वेदस्तीव्रा पिपासा च प्रलापो वम्यभीक्ष्णशः/ स्वगन्धस्यासहत्वं च मेदःस्थे ग्लान्यरोचकौ॥ CS6.3.80/ विरेकवमने चोभे सास्थिभेदं प्रकूजनम्/ विक्षेपणं च गात्राणां श्वासश्चास्थिगते ज्वरे॥ CS6.3.81/ हिक्का श्वासस्तथा कासस्तमसश्चातिदर्शनम्/ मर्मच्छेदो बहिः शैत्यं दाहो+अन्तश्चैव मज्जगे॥ CS6.3.82/ शुक्रस्थानगतः शुक्रमोक्षं कृत्वा विनाश्य च/ प्राणं वाय्वग्निसोमैश्च सार्धं गच्छत्यसौ विभुः॥ CS6.3.83/ रसरक्ताश्रितः साध्यो मेदोमांसगतश्च यः/ अस्थिमज्जगतः कृच्छ्रः शुक्रस्थो नैव सिद्ध्यति॥ CS6.3.84/ हेतुभिर्लक्षणैश्चोक्तः पूर्वमष्टविधो ज्वरः/ समासेनोपदिष्टस्य व्यासतः शृणु लक्षणम्॥ CS6.3.85/ &शिरोरुक् पर्वणां भेदो दाहो रोम्णां प्रहर्षणम्/ कण्ठास्यशोषो वमथुस्तृष्णा मूर्च्छा भ्रमो+अरुचिः॥ &`रोमहर्षश्च दाहश्च पर्वभेदः शिरोरुजा' इति पा- CS6.3.86/ स्वप्ननाशो+अतिवाग्जृम्भा वातपित्तज्वराकृतिः/ शीतको गौरवं तन्द्रा स्तैमित्यं पर्वणां च रुक्॥ CS6.3.87/ शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम्/ सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः॥ CS6.3.88/ मुहुर्दाहो मुहुः शीतं &स्वेदस्तम्भो मुहुर्मुहुः/ मोहः कासो+अरुचिस्तृष्णा श्लेष्मपित्तप्रवर्तनम्॥ &`स्वेदः स्तम्भः' इति पा-. CS6.3.89/ लिप्ततिक्तास्यता तन्द्रा श्लेष्मपित्तज्वराकृतिः/ इत्येते द्वन्द्वजाः प्रोक्ताः सन्निपातज उच्यते॥ CS6.3.90/ सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि/ प्राक्सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्॥ CS6.3.91/ भ्रमः पिपासा दाहश्च गौरवं शिरसो+अतिरुक्/ वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे॥ CS6.3.92/ शैत्यं कासो+अरुचिस्तन्द्रापिपासादाहरुग्व्यथाः/ वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः॥ CS6.3.93/ छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहो+अस्थिवेदना/ मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे॥ CS6.3.94/ सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः/ वातोल्बणे स्याद् द्व्यनुगे तृष्णा कण्ठास्यशुष्कता॥ CS6.3.95/ रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसंक्षयः/ मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि॥ CS6.3.96/ आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः/ कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्॥ CS6.3.97/ प्रतिश्या छर्दिरालस्यं तन्द्रा+अरुच्यग्निमार्दवम्/ हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्॥ CS6.3.98/ हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमो+अरुचिः/ हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्॥ CS6.3.99/ शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ/ हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके॥ CS6.3.100/ शीतको गौरवं तन्द्रा प्रलापो+अस्थिशिरो+अतिरुक्/ हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः॥ CS6.3.101/ श्वासः कासः प्रतिश्यायो मुखशोषो+अतिपार्श्वरुक्/ कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्॥ CS6.3.102/ &वर्चोभेदो+अग्निदौर्बल्यं तृष्णा दाहो+अरुचिर्भ्रमः/ कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः॥ &`पर्वभेदो' इति पा-. CS6.3.103/ सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्/ क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा॥ CS6.3.104/ सास्रावे कलुषे रक्ते निर्भुग्ने चापि &दर्शने/ सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः॥ &`लोचने' इति पा-. CS6.3.105/ तन्द्रा मोहः प्रलापश्च कासः श्वासो+अरुचिर्भ्रमः/ परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्॥ CS6.3.106/ ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च/ शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा॥ CS6.3.107/ स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः/ कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्॥ CS6.3.108/ कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्/ मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च// CS6.3.109/ चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः/ दोषे विबद्धे नष्टे+अग्नौ सर्वसंपूर्णलक्षणः॥ CS6.3.110/ सन्निपातज्वरो+असाध्यः कृच्छ्रसाध्यस्त्वतो+अन्यथा/ निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृतिः॥ CS6.3.111/ संसर्गसन्निपातानां &तया चोक्तं स्वलक्षणम्/ आगन्तुरष्टमो यस्तु स निर्दिष्टश्चतुर्विधः॥ &`सन्निपतिततया' इति पा-. CS6.3.112/ अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः/ शस्त्रलोष्टकशाकाष्ठमुष्ट्यरत्नितलद्विजैः॥ CS6.3.113/ तद्विधैश्च हते गात्रे ज्वरः स्यादभिघातजः/ तत्राभिघातजे वायुः प्रायो रक्तं प्रदूषयन्॥ CS6.3.114/ सव्यथाशोफवैवर्ण्यं करोति सरुजं ज्वरम्/ कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः॥ CS6.3.115/ सो+अभिषङ्गाज्ज्वरो ज्ञेयो यश्च भूताभिषङ्गजः/ कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः॥ CS6.3.116/ भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः/ भूताधिकारे व्याख्यातं तदष्टविधलक्षणम्॥ CS6.3.117/ विषवृक्षानिलस्पर्शात्तथा+अन्यैर्विषसंभवैः/ अभिषक्तस्य चाप्याहुर्ज्वरमेके+अभिषङ्गजम्॥ CS6.3.118/ चिकित्सया विषघ्न्यैव स शमं लभते नरः/ अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते॥ CS6.3.119/ सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः/ सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम्॥ CS6.3.120/ चित्तेन्द्रियशरीराणामर्तयो+अन्याश्च नैकशः/ प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि॥ CS6.3.121/ स्वयं श्रुत्वा+अनुमानेन &लक्ष्यते प्रशमेन वा/ वैविध्यादभिचारस्य शापस्य च तदात्मके॥ &`लक्षयेत्' इति पा-. CS6.3.122/ यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम्/ ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम्॥ CS6.3.123/ शोकजे बाष्पबहुलं त्रासप्रायं भयज्वरे/ क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम्॥ CS6.3.124/ मूर्च्छामोहमदग्लानिभूयिष्ठं विषसंभवे/ केषाञ्चिदेषां लिङ्गानां संतापो जायते पुरः॥ CS6.3.125/ पश्चात्तुल्यं तु केषाञ्चिदेषु कामज्वरादिषु/ कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम्॥ CS6.3.126/ कामादिजानां रोगाणामन्येषामपि तत् स्मृतम्/ मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम्॥ CS6.3.127/ ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति/ देहे चाभिह(द्रु)ते पूर्वं वाताद्यैर्न तथा बलम्॥ CS6.3.128/ ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति/ ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः॥ CS6.3.129/ हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः/ संसृष्टाः सन्निपतिताः पृथग्वा कुपिता मलाः॥ CS6.3.130/ रसाख्यं धातुमन्वेत्य &पक्तिं स्थानान्निरस्य च/ स्वेन तेनोष्मणा चैव कृत्वा देहोष्मणो बलम्॥ &`पक्तिस्थानात्' इति पा-. CS6.3.131/ स्रोतांसि रुद्ध्वा संप्राप्ताः केवलं देहमुल्बणाः/ संतापमधिकं देहे जनयन्ति नरस्तदा॥ CS6.3.132/ भवत्यत्युष्णसर्वाङ्गो ज्वरितस्तेन चोच्यते/ स्रोतसां संनिरुद्धत्वात् स्वेदं ना नाधिगच्छति॥ CS6.3.133/ स्वस्थानात् प्रच्युते चाग्नौ प्रायशस्तरुणे ज्वरे/ अरुचिश्चाविपाकश्च गुरुत्वमुदरस्य च// CS6.3.134/ हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव च/ ज्वरो+अविसर्गी बलवान् दोषाणामप्रवर्तनम्॥ CS6.3.135/ लालाप्रसेको हृल्लासः क्षुन्नाशो &विरसं मुखम्/ स्तब्धसुप्तगुरुत्वं च गात्राणां बहुमूत्रता॥ &`+अविशदं' इति पा-. CS6.3.136/ न विड् जीर्णा न च ग्लानिर्ज्वरस्यामस्य लक्षणम्/ ज्वरवेगो+अधिकस्तृष्णा प्रलापः श्वसनं भ्रमः॥ CS6.3.137/ मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्/ क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम्॥ CS6.3.138/ दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्/ नवज्वरे दिवास्वप्नस्नानाभ्यङ्गान्नमैथुनम्॥ CS6.3.139/ क्रोधप्रवातव्यायामान् कषायांश्च विवर्जयेत्/ ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात्॥ CS6.3.140/ &क्षयानिलभयक्रोधकामशोकश्रमोद्भवात्/ लङ्घनेन क्षयं नीते दोषे संधुक्षिते+अनले॥ &`' CS6.3.141/ विज्वरत्वं लघुत्वं च &क्षुच्चैवास्योपजायते/ प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत्॥ &`लाघवं च शरीरस्य क्षुच्चैवास्योपजायते' इति पा-. CS6.3.142/ बलाधिष्ठानमारोग्यं यदर्थो+अयं क्रियाक्रमः/ लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः॥ CS6.3.143/ पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे/ तृष्यते सलिलं चोष्णं &दद्याद्वातकफज्वरे॥ &`वातकफात्मके' इति पा-. CS6.3.144/ मद्योत्थे पैत्तिके चाथ शीतलं तिक्तकैः शृतम्/ दीपनं पाचनं चैव ज्वरघ्नमुभयं हि तत्॥ CS6.3.145/ स्रोतसां शोधनं बल्यं रुचिस्वेदकरं शिवम्/ मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः॥ CS6.3.146/ शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये/ कफप्रधानानुत्क्लिष्टान् दोषानामाशयस्थितान्॥ CS6.3.147/ बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैर्हरेत्/ अनुपस्थितदोषाणां वमनं तरुणे ज्वरे॥ CS6.3.148/ हृद्रोगं श्वासमानाहं &मोहं च जनयेद्भृशम्/ सर्वदेहानुगाः सामा धातुस्था &&असुनिर्हराः॥ &`कासं च कुरुते भृशम्' इति पा-. &&`दुःखनिर्हराः' इति पा-. CS6.3.149/ दोषाः &फलानामामानां स्वरसा इव सात्ययाः/ वमितं लङ्घितं काले यवागूभिरुपाचरेत्॥ &`फलेभ्य आमेभ्यः' इति पा-. CS6.3.150/ यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः/ यावज्ज्वरमृदूभावात् षडहं वा विचक्षणः॥ CS6.3.151/ तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः/ ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः॥ CS6.3.152/ वातमूत्रपुरीषाणां &दोषाणां चानुलोमनाः/ स्वेदनाय द्रवोष्णत्वाद्द्रवत्वात्तृट्प्रशान्तये॥ &`विबन्धस्यानुलोमिकः' इति पा-. CS6.3.153/ आहारभावात् प्राणाय सरत्वाल्लाघवाय च/ ज्वरघ्न्यो &ज्वरसात्म्यत्वात्तस्मात् पेयाभिरादितः॥ &`तस्मात् पूर्वं समाचरेत्' इति पा-. CS6.3.154/ &ज्वरानुपचरेद्धीमानृते मद्यसमुत्थितात्/ मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके॥ &`यवागूभिर्ज्वरान् विद्वानृते' इति पा-. CS6.3.155/ ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे/ तत्र तर्पणमेवाग्रे &प्रयोज्यं लाजसक्तुभिः॥ &`प्रदेयं' इति पा-. CS6.3.156/ ज्वरापहैः फलरसैर्युक्तं समधुशर्करम्/ ततः सात्म्यबलापेक्षी भोजयेज्जीर्णतर्पणम्॥ CS6.3.157/ तनुना मुद्गयूषेण जाङ्गलानां रसेन वा/ अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम्॥ CS6.3.158/ यो+अस्य वक्त्ररसस्तस्माद्विपरीतं प्रियं च यत्/ तदस्य मुखवैशद्यं प्रकाङ्क्षां चान्नपानयोः॥ CS6.3.159/ धत्ते रसविशेषाणामभिज्ञत्वं करोति यत्/ विशोध्य द्रुमशाखाग्रैरास्यं प्रक्षाल्य चासकृत्॥ CS6.3.160/ मस्त्विक्षुरसमद्याद्यैर्यथाहारमवाप्नुयात्/ पाचनं शमनीयं वा कषायं पाययेद्भिषक्॥ CS6.3.161/ ज्वरितं षडहे+अतीते लघ्वन्नप्रतिभोजितम्/ स्तभ्यन्ते &न विपच्यन्ते कुर्वन्ति विषमज्वरम्॥ &`न च्यवन्ते च' इति पा-. CS6.3.162/ दोषा बद्धाः कषायेण स्तम्भित्वात्तरुणे ज्वरे/ न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते॥ CS6.3.163/ यः &कषायकषायः स्यात् स वर्ज्यस्तरुणज्वरे/ यूषैरम्लैरनम्लैर्वा जाङ्गलैर्वा रसैर्हितैः॥ &`काषयः काषयः' इति पा-. CS6.3.164/ दशाहं यावदश्नीयाल्लघ्वन्नं ज्वरशान्तये/ अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे॥ CS6.3.165/ परिपक्वेषु दोषेषु सर्पिष्पानं यथा+अमृतम्/ निर्दशाहमपि ज्ञात्वा कफोत्तरमलङ्घितम्॥ CS6.3.166/ न सर्पिः पाययेद्वैद्यः &कषायैस्तमुपाचरेत्/ यावल्लघुत्वादशनं दद्यान्मांसरसेन च// &`शमनैस्तमुपाचरेत्' इति पा-. CS6.3.167/ बलं ह्यलं निग्रहाय दोषाणां, बलकृच्च &तत्/ दाहतृष्णापरीतस्य वातपित्तोत्तरं ज्वरम्॥ &`बलं ह्यलं दोषहरं, परं तच्च बलप्रदम्' इति पा-. CS6.3.168/ बद्धप्रच्युतदोषं वा निरामं पयसा जयेत्/ क्रियाभिराभिः प्रशमं न प्रयाति यदा ज्वरः॥ CS6.3.169/ &अक्षीणबलमांसाग्नेः शमयेत्तं विरेचनैः/ ज्वरक्षीणस्य न हितं वमनं न विरेचनम्॥ &`अक्षीणबलमांसस्य' इति पा-. CS6.3.170/ कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्/ निरूहो बलमग्निं च विज्वरत्वं मुदं रुचिम्॥ CS6.3.171/ परिपक्वेषु दोषेषु प्रयुक्तः शीघ्रमावहेत्/ पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्॥ CS6.3.172/ स्रंसनं, त्रीन्मलान् बस्तिर्हरेत् पक्वाशयस्थितान्/ ज्वरे पुराणे संक्षीणे कफपित्ते दृढाग्नये॥ CS6.3.173/ रुक्षबद्धपुरीषाय प्रदद्यादनुवासनम्/ गौरवे शिरसः शूले विबद्धेष्विन्द्रियेषु च// CS6.3.174/ जीर्णज्वरे रुचिकरं कुर्यान्मूर्धविरेचनम्/ अभ्यङ्गांश्च प्रदेहांश्च परिषेकावगाहने॥ CS6.3.175/ विभज्य &शीतोष्णकृतं कुर्याज्जीर्णे ज्वरे भिषक्/ तैराशु प्रशमं याति बहिर्मार्गगतो ज्वरः॥ &`शीतोष्णतया' इति पा-. CS6.3.176/ लभन्ते सुखमङ्गानि बलं वर्णश्च वर्धते/ धूपनाञ्जनयोगैश्च यान्ति जीर्णज्वराः शमम्॥ CS6.3.177/ त्वङ्मात्रशेषा येषां च भवत्यागन्तुरन्वयः/ इति क्रियाक्रमः सिद्धो ज्वरघ्नः संप्रकाशितः॥ CS6.3.178/ येषां त्वेष क्रमस्तानि द्रव्याण्यूर्ध्वमतः शृणु/ रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह// CS6.3.179/ यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः/ लाजपेयां सुखजरां पिप्पलीनागरैः शृताम्॥ CS6.3.180/ पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः/ अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम्॥ CS6.3.181/ सृष्टविट् पैत्तिको वा+अथ शीतां मधुयुतां पिबेत्/ पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि॥ CS6.3.182/ श्वदंष्ट्राकण्टकारीभ्यां सिद्धां ज्वरहरां पिबेत्/ ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः॥ CS6.3.183/ पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः/ शृतां विदारीगन्धाद्यैर्दीपनीं स्वेदनीं नरः॥ CS6.3.184/ कासी श्वासी च हिक्की च यवागूं ज्वरितः पिबेत्/ विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम्॥ CS6.3.185/ सर्पिष्मतीं पिबेत् पेयां ज्वरी दोषानुलोमनीम्/ कोष्ठे विबद्धे सरुजि पिबेत् पेयां शृतां ज्वरी॥ CS6.3.186/ मृद्वीकापिप्पलीमूलचव्यामलकनागरैः/ पिबेत् सबिल्वां पेयां वा ज्वरे सपरिकर्तिके॥ CS6.3.187/ बलावृक्षाम्लकोलाम्लकलशीधावनीशृताम्/ अस्वेदनिद्रस्तृष्णार्तः पिबेत् पेयां सशर्कराम्॥ CS6.3.188/ नागरामलकैः सिद्धां घृतभृष्टां ज्वरापहाम्/ मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्टकान्॥ ("अग्निवेशसंहिता" in cakrapaanidatta's commentary) CS6.3.189/ यूषार्थे &यूषसात्म्यानां ज्वरितानां प्रदापयेत्/ पटोलपत्रं सफलं कुलकं पापचेलिकम्॥ &`यूषसात्म्याय' इति पा-. CS6.3.190/ कर्कोटकं कठिल्लं च विद्याच्छाकं ज्वरे हितम्/ लावान् कपिञ्जलानेणांश्चकोरानुपचक्रकान्॥ CS6.3.191/ कुरङ्गान् कालपुच्छांश्च हरिणान् पृषताञ्छशान्/ प्रदद्यान्मांससात्म्याय ज्वरिताय ज्वरापहान्॥ CS6.3.192/ ईषदम्लाननमलान् वा रसान् काले विचक्षणः/ कुक्कुटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्तकान्॥ CS6.3.193/ गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः/ लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत्॥ CS6.3.194/ &भिषड्मात्राविकल्पज्ञो दद्यात्तानपि कालवित्/ घर्माम्बु चानुपानार्थं तृषिताय प्रदापयेत्॥ CS6.3.195/ मद्यं वा मद्यसात्म्याय यथादोषं यथाबलम्/ गुरूष्णस्निग्धमधुरान् कषायांश्च नवज्वरे॥ CS6.3.196/ आहारान् दोषपक्त्यर्थं प्रायशः परिवर्जयेत्/ अन्नपानक्रमः सिद्धो ज्वरघ्नः संप्रकाशितः॥ CS6.3.197/ अत ऊर्ध्वं प्रवक्ष्यन्ते कषाया ज्वरनाशनाः/ पाक्यं शीतकषायं वा मुस्तपर्पटकं पिबेत्॥ CS6.3.198/ सनागरं पर्पटकं पिबेद्वा सदुरालभम्/ किराततिक्तकं मुस्तं गुडूचीं विश्वभेषजम्॥ CS6.3.199/ पाठामुशीरं सोदीच्यं पिबेद्वा ज्वरशान्तये/ ज्वरघ्ना दीपनाश्चैते कषाया दोषपाचनाः॥ CS6.3.200/ तृष्णारुचिप्रशमना मुखवैरस्यनाशनाः/ कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी॥ CS6.3.201/ पटोलः सारिवा मुस्तं पाठा कटुकरोहिणी/ निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ॥ CS6.3.202/ किराततिक्तममृता चन्दनं विश्वभेषजम्/ गुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः॥ CS6.3.203/ कषायाः शमयन्त्याशु पञ्च पञ्चविधाञ्ज्वरान्/ संततं सततान्येद्युस्तृतीयकचतुर्थकान्॥ CS6.3.204/ वत्सकारग्वधौ पाठां षड्ग्रन्थां कटुरोहिणीम्/ मूर्वां सातिविषां निम्बं पटोलं धन्वयासकम्॥ CS6.3.205/ वचां मुस्तमुशीरं च मधुकं त्रिफलां बलाम्/ पाक्यं शीतकषायं वा पिबेज्ज्वरहरं नरः॥ CS6.3.206/ मधूकमुस्तमृद्वीकाकाश्मर्याणि परूषकम्/ त्रायमाणामुशीरं च त्रिफलां कटुरोहिणीम्॥ CS6.3.207/ पीत्वा निशिस्थितं जन्तुर्ज्वराच्छीघ्रं विमुच्यते/ जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्॥ CS6.3.208/ विबद्धदोषो ज्वरितः कषायं सगुडं पिबेत्/ त्रिफलां त्रायमाणां च मृद्वीकां कटुरोहिणीम्॥ CS6.3.209/ पित्तश्लेष्महरस्त्वेष कषायो ह्यानुलोमिकः/ त्रिवृताशर्करायुक्तः पित्तश्लेष्मज्वरापहः॥ CS6.3.210/ बृहत्यौ वत्सकं मुस्तं देवदारु महौषधम्/ कोलवल्ली च योगो+अयं संनिपातज्वरापहः॥ CS6.3.211/ शटी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा/ गुडूची नागरं पाठा किरातं कटुरोहिणी॥ CS6.3.212/ एष शट्यादिको वर्गः सन्निपातज्वरापहः/ कासहृद्ग्रहपार्श्वार्तिश्वासतन्द्रासु शस्यते॥ CS6.3.213/ बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा/ वत्सकस्य च बीजानि पटोलं कटुरोहिणी॥ CS6.3.214/ बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः/ कासादिषु च सर्वेषु दद्यात् सोपद्रवेषु च// CS6.3.215/ कषायाश्च यवाग्वश्च पिपासाज्वरनाशनाः/ निर्दिष्टा भेषजाध्याये भिषक्तानपि योजयेत्॥ CS6.3.216/ ज्वराः कषायैर्वमनैर्लङ्घनैर्लघुभोजनैः/ रूक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितम्॥ CS6.3.217/ रूक्षं तेजो ज्वरकरं तेजसा रूक्षितस्य च/ यः स्यादनुबलो धातुः &स्नेहवध्यः स चानिलः॥ &`स्नेहसाध्यः' इति पा-. CS6.3.218/ कषायाः सर्व एवैते सर्पिषा सह योजिताः/ प्रयोज्या ज्वरशान्त्यर्थमग्निसंधुक्षणाः शिवाः॥ CS6.3.219/ पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी/ कलिङ्गकास्तामलकी सारिवा+अतिविषा स्थिरा॥ CS6.3.220/ द्राक्षामलकबिल्वानि त्रायमाणा निदिग्धिका/ सिद्धमेतैर्घृतं सद्यो जीर्णज्वरमपोहति॥ CS6.3.221/ क्षयं कासं शिरःशूलं पार्श्वशूलं हलीमकम्/ अंसाभितापमग्निं च विषमं संनियच्छति॥ CS6.3.222/ वसां गुडूचीं त्रिफलां त्रायमाणां यवासकम्/ पक्त्वा तेन कषायेण पयसा द्विगुणेन च// CS6.3.223/ पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागरैः/ कल्कीकृतैश्च विपचेद्घृतं जीर्णज्वरापहम्॥ CS6.3.224/ बलां श्वदंष्ट्रां बृहतीं कलसीं धावनीं स्थिराम्/ निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम्॥ CS6.3.225/ कृत्वा कषायं पेष्यार्थे दद्यात्तामलकीं शटीम्/ द्राक्षां पुष्करमूलं च मेदामामलकानि च// CS6.3.226/ घृतं पयश्च तत् सिद्धं सर्पिर्ज्वरहरं परम्/ &क्षयकासशिरःशूलपार्श्वशूलांसतापनुत्॥ &`तृष्णाकास-' इति पा-. CS6.3.227/ ज्वरिभ्यो बहुदोषेभ्य ऊर्ध्वं चाधश्च बुद्धिमान्/ दद्यात् संशोधनं काले कल्पे यदुपदेक्ष्यते॥ CS6.3.228/ मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा/ युक्तमुष्णाम्बुना पेयं वमनं ज्वरशान्तये॥ CS6.3.229/ क्षौद्राम्बुना रसेनेक्षोरथवा लवणाम्बुना/ ज्वरे प्रच्छर्दनं शस्तं मद्यैर्वा तर्पणेन वा॥ CS6.3.230/ मृद्वीकामलकानां वा रसं प्रस्कन्दनं पिबेत्/ रसमामलकानां वा घृतभृष्टं ज्वरापहम्॥ CS6.3.231/ लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा/ पिबेद्वा क्षौद्रमावाप्य सघृतं त्रिफलारसम्॥ CS6.3.232/ आरग्वधं वा पयसा मृद्वीकानां रसेन वा/ त्रिवृतां त्रायमाणां वा पयसा ज्वरितः पिबेत्॥ CS6.3.233/ ज्वराद्विमुच्यते पीत्वा मृद्वीकाभिः सहाभयाम्/ पयो+अनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः॥ CS6.3.234/ कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलच्चिरज्वरात्/ मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः॥ CS6.3.235/ एरण्डमूलोत्क्वथितं ज्वरात् सपरिकर्तिकात्/ पयो विमुच्यते पीत्वा तद्वद्बिल्वशलाटुभिः॥ CS6.3.236/ त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्/ वर्चोमूत्रविबन्धघ्नं शोफज्वरहरं पयः॥ CS6.3.237/ सनागरं समृद्वीकं सघृतक्षौद्रशर्करम्/ शृतं पयः सखर्जूरं पिपासाज्वरनाशनम्॥ CS6.3.238/ चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पयः/ धारोष्णं वा पयः सद्यो वातपित्तज्वरं जयेत्॥ CS6.3.239/ जीर्णज्वराणां सर्वेषां पयः प्रशमनं परम्/ पेयं तदुष्णं शीतं वा यथास्वं भेषजैः शृतम्॥ CS6.3.240/ प्रयोजयेज्ज्वरहरान्निरूहान् सानुवासनान्/ पक्वाशयगते दोषे वक्ष्यन्ते ये च सिद्धिषु॥ CS6.3.241/ पटोलारिष्टपत्राणि सोशीरश्चतुरङ्गुलः/ ह्रीबेरं रोहिणी तिक्ता श्वदंष्ट्रा मदनानि च// CS6.3.242/ स्थिरा बला च तत् सर्वं पयस्यर्धोदके शृतम्/ क्षीरावशेषं निर्यूहं संयुक्तं मधुसर्पिषा॥ CS6.3.243/ कल्कैर्मदनमुस्तानां पिप्पल्या मधुकस्य च/ वत्सकस्य च संयुक्तं बस्तिं दद्याज्ज्वरापहम्॥ CS6.3.244/ शुद्धे मार्गे हृते दोषे विप्रसन्नेषु धातुषु/ गताङ्गशूलो लघ्वङ्गः सद्यो भवति विज्वरः॥ CS6.3.245/ आरग्वधमुशीरं च मदनस्य फलं तथा/ चतस्रः &पर्णिनीश्चैव निर्यूहमुपकल्पयेत्॥ &`पर्णीश्चतस्रो मधुकं' इति पा-. CS6.3.246/ प्रियङ्गुर्मदनं मुस्तं शताह्वा मधुयष्टिका/ कल्कः सर्पिर्गुडः क्षौद्रं ज्वरघ्नो बस्तिरुत्तमः॥ CS6.3.247/ गुडूचीं त्रायमाणां च चन्दनं मधुकं वृषम्/ स्थिरां बलां पृश्निपर्णीं मदनं चेति साधयेत्॥ CS6.3.248/ रसं जाङ्गलमांसस्य रसेन सहितं भिषक्/ पिप्पलीफलमुस्तानां कल्केन मधुकस्य च// CS6.3.249/ ईषत्सलवणं युक्त्या निरूहं मधुसर्पिषा/ ज्वरप्रशमनं दद्याद्बलस्वेदरुचिप्रदम्॥ CS6.3.250/ जीवन्तीं मधुकं मेदां पिप्पलीं मदनं वचाम्/ ऋद्धिं रास्नां बलां &विश्वं शतपुष्पां शतावरीम्॥ &`बिल्वं' इति पा-. CS6.3.251/ पिष्ट्वा क्षीरं जलं सर्पिस्तैलं च विपचेद्भिषक्/ आनुवासनिकं स्नेहमेतं विद्याज्ज्वरापहम्॥ CS6.3.252/ पटोलपिचुमर्दाभ्यां गुडूच्या मधुकेन च/ मदनैश्च शृतः स्नेहो ज्वरघ्नमनुवासनम्॥ CS6.3.253/ चन्दनागुरुकाश्मर्यपटोलमधुकोत्पलैः/ सिद्धः स्नेहो ज्वरहरः स्नेहबस्तिः प्रशस्यते॥ CS6.3.254/ यदुक्तं भेषजाध्याये विमाने रोगभेषजे/ शिरोविरेचनं कुर्याद्युक्तिज्ञस्तज्ज्वरापहम्॥ CS6.3.255/ यच्च नावनिकं तैलं याश्च प्राग्धूमवर्तयः/ मात्राशितीये निर्दिष्टाः प्रयोज्यास्ता ज्वरेष्वपि॥ CS6.3.256/ अभ्यङ्गांश्च प्रदेहांश्च परिषेकांश्च कारयेत्/ यथाभिलाषं शीतोष्णं विभज्य द्विविधं ज्वरम्॥ CS6.3.257/ सहस्रधौतं सर्पिर्वा तैलं वा चन्दनादिकम्/ दाहज्वरप्रशमनं दद्यादभ्यञ्जनं भिषक्॥ CS6.3.258/ अथ चन्दनाद्यं तैलमुपदेक्ष्यामः---चन्दनभद्रश्रीकालानुसार्यकालीयकपद्मापद्मकोशीरसारिवामधुकप्रपौण्डरीकनागपुष्पोदीच्यवन्यपद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रबिसमृणालशालूकशैवालकशेरुकानन्ताकुशकाशेक्षुदर्भशरनलशालिमूलजम्बुवेतसवानीरगुन्द्राककुभासनाश्वकर्णस्यन्दनवातपोथशालतालधवतिनिशखदिरकदरकदम्बकाश्मर्यफलसर्जप्लक्षवटकपीतनोदुम्बराश्वत्थन्यग्रोधधातकीदूर्वेत्कटशृङ्गाटकमञ्जिष्ठाज्योतिष्मतीपुष्करबीजक्रौञ्चादनबदरीकोविदारकदलीसंवर्तकारिष्टशतपर्वाशीत-&कुम्भिकाशतावरीश्रीपर्णीश्रावणीमहाश्रावणीरोहिणीशीतपाक्योदनपाकीकालाबलापयस्याविदारीजीवकर्षभकमेदामहामेदामधुरसर्ष्यप्रोक्तातृणशून्यमोचरसाटरूषकबकुलकुटजपटोलनिम्बशाल्मलीनारिकेलखर्जूरमृद्वीकाप्रियालप्रियङ्गुधन्वनात्मगुप्तामधूकानामन्येषां च शीतवीर्याणां यथालाभमौषधानां कषायं कारयेत्/ तेन कषायेण द्विगुणितपयसा तेषामेव च कल्केन कषायार्धमात्रं मृद्वग्निना साधयेत्तैलम्/ एतत्तैलमभ्यङ्गात् सद्यो दाहज्वरमपनयति/ एतैरेव चौषधैरश्लक्ष्णपिष्टैः सुशीतैः प्रदेहं कारयेत्/ एतैरेव च शृतशीतं सलिलमवगाहपरिषेकार्थं प्रयुञ्जीत// इति चन्दनाद्यं तैलम्॥ &`-श्वेतकुम्भिका-' इति पा-. CS6.3.259/ मध्वारनालक्षीरदधिघृतसलिलसेकावगाहाश्च सद्यो दाहज्वरमपनयन्ति शीतस्पर्शत्वात्॥ CS6.3.260/ भवन्ति चात्र--- पौष्करेषु सुशीतेषु पद्मोत्पलदलेषु च/ कदलीनां च पत्रेषु क्षौमेषु विमलेषु च// CS6.3.261/ चन्दनोदकशीतेषु &शीते धारागृहे+अपि वा/ हिमाम्बुसिक्ते सदने &&दाहार्तः संविशेत् सुखम्॥ &`सुप्यादाहार्दितः सुखम्' इति पा-. &&`शीते धारागृहे+अपि वा' इति पा-. CS6.3.262/ हेमशङ्खप्रवालानां मणीनां मौक्तिकस्य च/ चन्दनोदकशीतानां &संस्पर्शानुरसान् स्पृशेत्॥ &`संस्पर्शानुरसा' इति पा-. CS6.3.263/ स्रग्भिर्नीलोत्पलैः पद्मैर्व्यजनैर्विविधैरपि/ &शीतवातावहैर्व्यज्ज्येच्चन्दनोदकवर्षिभिः॥ &`शीतवातकरैर्वीज्यः' इति पा-. CS6.3.264/ नद्यस्तडागाः पद्मिन्यो ह्रदाश्च विमलोदकाः/ अवगाहे हिता दाहतृष्णाग्लानिज्वरापहाः॥ CS6.3.265/ प्रियाः प्रदक्षिणाचाराः प्रमदाश्चन्दनोक्षिताः/ सान्त्वयेयुः परैः कामैर्मणिमौक्तिकभूषणाः॥ CS6.3.266/ शीतानि चान्नपानानि शीतान्युपवनानि च/ वायवश्चन्द्रपादाश्च शीता दाहज्वरापहाः॥ CS6.3.267/ अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्यामः---अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुकास्थौणेयकक्षेमकैलावराङ्गदलपुरतमालपत्रभूतीकरोहिषसरलशल्लकीदेवदार्वग्निमन्थबिल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्टकारीबृहतीशालपर्णीपृश्निपर्णीमाषपर्णीमुद्गपर्णीगोक्षुरकैरण्डशोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरोरुबूकपत्तूराक्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णीतिलपर्णीपीलुपर्णीमेषशृङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोत-&काण्डीरात्मजैकेषीकाकरञ्जधान्यकाजमोदपृथ्वीकासुमुख-&&सुरसकुठेरककालमालकपर्णासक्षवकफणिज्झकभूस्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्ना-&&&रुहारोहावचाबलातिबलागुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्रकाध्यण्डाम्लचाङ्गेरीतिलबदरकुलत्थमाषाणामेवंविधानामन्येषां चोष्णवीर्याणां यथालाभमौषधानां कषायं कारयेत्, तेन कषायेण तेषामेव च कल्केन सुरासौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वरप्रतिविनीतेन तैलपात्रं विपाचयेत्/ तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात्, तथा शीतज्वरः प्रशाम्यति; एतैरेव चौषधैः श्लक्ष्णपिष्टैः सुखोष्णैः प्रदेहं कारयेत्, एतैरेव च शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं च प्रयुञ्जीत शीतज्वरप्रशमार्थम्॥ &`-काण्डीरात्मगुप्ताकाकाण्डैषीका-' इति पा-. &&`-सुरसकरककण्डीरकुठेरकौठेरक-' इति पा-. &&&`-रुहावरोहा-' इति पा-. इत्यगुर्वाद्यं तैलम्/ CS6.3.268/ भवन्ति चात्र--- त्रयोदशविधः स्वेदः स्वेदाध्याये निदर्शितः/ मात्राकालविदा युक्तः स च शीतज्वरापहः॥ CS6.3.269/ सा कुटी तच्च शयनं तच्चावच्छादनं ज्वरम्/ शीतं प्रशमयन्त्याशु धूपाश्चागुरुजा घनाः॥ CS6.3.270/ चारूपचितगात्र्यश्च तरुण्यो यौवनोष्मणा/ आश्लेषाच्छमयन्त्याशु प्रमदाः शिशिरज्वरम्॥ CS6.3.271/ स्वेदनान्यन्नपानानि वातश्लेष्महराणि च/ शीतज्वरं जयन्त्याशु संसर्गबलयोजनात्॥ CS6.3.272/ वातजे श्रमजे चैव पुराणे क्सतजे ज्वरे/ लङ्घनं न हितं विद्याच्छमनैस्तानुपाचरेत्॥ CS6.3.273/ विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम्/ ज्वरं कुर्वन्ति दोषास्तु हीयते+अग्निबलं ततः॥ CS6.3.274/ यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि/ न पचत्योदनं सम्यगनिलप्रेरितो बहिः॥ CS6.3.275/ पक्तिस्थानात्तथा दोसैरूष्मा क्षिप्तो बहिर्नृणाम्/ न पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु॥ CS6.3.276/ अतो+अग्निबलरक्षार्थं लङ्घनादिक्रमो हितः/ सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः॥ CS6.3.277/ निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायो+अष्टमे+अहनि/ उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषतः॥ CS6.3.278/ मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः/ एतस्मात्कारणाद्विद्वान् वातिके+अप्यादितो ज्वरे॥ CS6.3.279/ नाति गुर्वति वा स्निग्धं भोजयेत् सहसा नरम्/ ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम्॥ CS6.3.280/ कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान्/ पाययित्वा कषायं च भोजयेद्रसभोजनम्॥ CS6.3.281/ जीर्णज्वरहरं कुर्यात् सर्वशश्चाप्युपक्रमम्/ श्लेष्मलानामवातानां ज्वरो+&अनुष्णः कफाधिकः॥ &`+अनुष्णो' इति पा-. CS6.3.282/ परिपाकं न सप्ताहेनापि याति मृदूष्मणाम्/ तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना॥ CS6.3.283/ आदशाहमुपक्रम्य कषायाद्यैरुपाचरेत्/ सामा ये ये च कफजाः कफपित्तज्वराश्च ये॥ CS6.3.284/ लङ्घनं लङ्घनीयोक्तं तेषु कार्यं प्रति प्रति/ वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम्॥ CS6.3.285/ ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान्/ संसृष्टान् सन्निपतितान् बुद्ध्वा तरतमैः समैः॥ CS6.3.286/ ज्वरान् दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत्/ वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा॥ CS6.3.287/ कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्/ सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः॥ CS6.3.288/ शोथः संजायते तेन कश्चिदेव प्रमुच्यते/ रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तं जयेत्॥ CS6.3.289/ प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः/ शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति॥ CS6.3.290/ शाखानुसारी &रक्तस्य सो+अवसेकात् प्रशाम्यति/ विसर्पेणाभिघातेन यश्च विस्फोटकैर्ज्वरः॥ &`तस्याशु मुञ्चेद्बाह्वोः क्तमात् सिराम्' इति योगीन्द्रनाथसेनसंमतः पाठः. CS6.3.291/ तत्रादौ सर्पिषः पानं कफपित्तोत्तरो न चेत्/ दौर्बल्याद्देहधातूनां ज्वरो जीर्णो+अनुवर्तते॥ CS6.3.292/ बल्यैः संबृंहणैस्तस्मादाहारैस्तमुपाचरेत्/ कर्म साधारणं &जह्यात्तृतीयकचतुर्थकौ॥ &`कुर्यात्तृतीयकचतुर्धके' इति पा-. CS6.3.293/ आगन्तुरनुबन्धो हि प्रायशो विषमज्वरे/ वातप्रधानं सर्पिर्भिर्बस्तिभिः सानुवासनैः॥ CS6.3.294/ स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम्/ विरेचनेन पयसा सर्पिषा संस्कृतेन च// CS6.3.295/ विषमं तिक्तशीतैश्च ज्वरं पित्तोत्तरं जयेत्/ वमनं पाचनं रूक्षमन्नपानं विलङ्घनम्॥ CS6.3.296/ कषायोष्णं च विषमे ज्वरे शस्तं कफोत्तरे/ योगाः ¶अः प्रवक्ष्यन्ते विषमज्वरनाशनाः॥ &`परं' इति पा-. CS6.3.297/ प्रयोक्तव्या मतिमता दोषादीन् प्रविभज्य ते/ सुरा समण्डा पानार्थे भक्ष्यार्थे चरणायुधः॥ CS6.3.298/ तित्तिरिश्च मयूरश्च प्रयोज्या विषमज्वरे/ पिबेद्वा षट्पलं सर्पिरभयां वा प्रयोजयेत्॥ CS6.3.299/ त्रिफलायाः कषायं वा गुडूच्या रसमेव वा/ नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्॥ CS6.3.300/ पिबेज्ज्वरागमे युक्त्या स्नेहस्वेदोपपादितः/ सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः॥ CS6.3.301/ उपयुज्यान्नपानं वा प्रभूतं पुनरुल्लिखेत्/ सान्नं मद्यं प्रभूतं वा पीत्वा स्वप्याज्ज्वरागमे॥ CS6.3.302/ आस्थापनं यापनं वा कारयेद्विषमज्वरे/ पयसा वृषदंशस्य &शकृद्वा तदहः पिबेत्॥ &`शकृद्वेगागमे' इति पा-. CS6.3.303/ वृषस्य दधिमण्डेन सुरया &वा ससैन्धवम्/ पिप्पल्यास्त्रिफलायाश्च दध्नस्तक्रस्य सर्पिषः॥ &`वा+अथ सैन्धवम्' इति पा-. CS6.3.304/ पञ्चगव्यस्य पयसः प्रयोगो विषमज्वरे/ रसोनस्य सतैलस्य प्राग्भक्तमुपसेवनम्॥ CS6.3.305/ मेद्यानामुष्णवीर्याणामामिषाणां च भक्षणम्/ हिङ्गुतुल्या तु वैयाघ्री वसा नस्यं ससैन्धवा॥ CS6.3.306/ पुराणसर्पिः सिंहस्य वसा तद्वत् ससैन्धवा/ सैन्धवं पिप्पलीनां च तण्डुलाः समनःशिलाः॥ CS6.3.307/ नेत्राञ्जनं तैलपिष्टं शस्यते विषमज्वरे/ पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी॥ CS6.3.308/ सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम्/ ये धूमा धूपनं यच्च नावनं चाञ्जनं च यत्॥ CS6.3.309/ मनोविकारे निर्दिष्टं कार्यं तद्विषमज्वरे/ मणीनामोषधीनां च मङ्गल्यानां विषस्य च// CS6.3.310/ धारणादगदानां च सेवनान्न भवेज्ज्वरः/ सोमं सानुचरं देवं समातृगणमीश्वरम्॥ CS6.3.311/ पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात्/ विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम्॥ CS6.3.312/ स्तुवन्नामसहस्रेण ज्वरान् सर्वानपोहति/ ब्रह्माणमश्विनाविन्द्रं हुतभक्षं हिमाचलम्॥ CS6.3.313/ गङ्गां &मरुद्गणांश्चेष्ट्या पूजयञ्जयति ज्वरान्/ भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च// &`मरुद्गणांश्चेष्तान्' इति पा-. CS6.3.314/ ब्रह्मचर्येण तपसा सत्येन नियमेन च/ जपगोमप्रदानेन वेदानां श्रवणेन च// CS6.3.315/ ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन च/ ज्वरे रसस्थे वमनमुपवासं च कारयेत्॥ CS6.3.316/ सेकप्रदेहौ रक्तस्थे तथा संशमनानि च/ विरेचनं सोपवासं मांसमेदःस्थिते हितम्॥ CS6.3.317/ अस्थिमज्जगते देया निरूहाः सानुवासनाः/ शापाभिचाराद्भूतानामभिषङ्गाच्च यो ज्वरः॥ CS6.3.318/ दैवव्यपाश्रयं तत्र सर्वमौषधमिष्यते/ अभिघातज्वरो &नश्येत् पानाभ्यङ्गेन सर्पिषः॥ &`न स्यात्' इति पा-. CS6.3.319/ &रक्तावसेकैर्मद्यैश्च सात्म्यैर्मांसरसौदनैः/ सानाहो मद्यसात्म्यानां मदिरारसभोजनैः॥ &`मेद्यैश्च' इति पा-. CS6.3.320/ क्षतानां व्रणितानां च क्षतव्रणचिकित्सया/ आश्वासेनेष्टलाभेन वायोः प्रशमनेन च// CS6.3.321/ हर्षणैश्च शमं यान्ति कामशोकभयज्वराः/ काम्यैरर्थैर्मनोज्ञैश्च पित्तघ्नैश्चाप्युपक्रमैः॥ CS6.3.322/ सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुथितः/ कामात् क्रोधज्वरो नाशं क्रोधात् कामसमुद्भवः॥ CS6.3.323/ याति ताभ्यामुभाभ्यां च भयशोकसमुत्थितः/ ज्वरस्य वेगं कालं च चिन्तयञ्ज्वर्यते तु यः॥ CS6.3.324/ ज्वरप्रमोक्षे पुरुषः कूजन् वमति चेष्टते/ श्वसन्विवर्णः स्विन्नाङ्गो वेपते लीयते मुहुः॥ CS6.3.325/ प्रलपत्युष्णसर्वाङ्गः शीताङ्गश्च भवत्यपि/ विसंज्ञो ज्वरवेगार्तः सक्रोध इव &वीक्ष्यते॥ &`वीक्षते' इति पा-. CS6.3.326/ सदोषशब्दं च शकृद्द्रवं स्रवति वेगवत्/ लिङ्गान्येतानि जानीयाज्ज्वरमोक्षे विचक्षणः॥ CS6.3.327/ बहुदोषस्य &बलवान् प्रायेणाभिनवो ज्वरः/ &&सत्क्रियादोषपक्त्या चेद्विमुञ्चति सुदारुणम्॥ &`बलिनः' इति पा-. &&`स क्रियादोषपत्तया' इति पा-. CS6.3.328/ कृत्वा दोषवशाद्वेगं क्रमादुपरमन्ति ये/ तेषामदारुणो मोक्षो ज्वराणां चिरकारिणाम्॥ CS6.3.329/ विगतक्लमसंतापमव्यथं विमलेन्द्रियम्/ युक्तं प्रकृतिसत्त्वेन विद्यात् पुरुषमज्वरम्॥ CS6.3.330/ सज्वरो ज्वरमुक्तश्च विदाहीनि गुरूणि च/ असात्म्यान्यन्नपानानि विरुद्धानि च वर्जयेत्॥ CS6.3.331/ व्यवायमतिचेष्टाश्च स्नानमत्यशनानि च/ तथा ज्वरः शमं याति प्रशान्तो जायते न च// CS6.3.332/ व्यायामं च व्यवायं च स्नानं चङ्क्रमणानि च/ ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत्॥ CS6.3.333/ असंजातबलो यस्तु ज्वरमुक्तो निषेवते/ वर्ज्यमेतन्नरस्तस्य पुनरावर्तते ज्वरः॥ CS6.3.334/ दुर्हृतेषु च दोषेषु यस्य वा विनिवर्तते/ स्वल्पेनाप्यपचारेण तस्य वयावतते पुनः॥ CS6.3.335/ चिरकालपरिक्लिष्टं दुर्बलं &हीनतेजसम्/ अचिरेणैव कालेन स हन्ति पुनरागतः॥ &`दीनचेतसम्' इति पा-. CS6.3.336/ &अथवा+अपि परीपाकं धातुष्वेव क्रमान्मलाः/ यान्ति ज्वरमकुर्वन्तस्ते तथा+अप्यपकुर्वते॥ &`अथवा विपरीपाकं' इति पा-. CS6.3.337/ दीनतां श्वयथुं ग्लानिं पाण्डुतां नान्नकामताम्/ कण्डूरुत्कोठपिडकाः कुर्वन्त्यग्निं च ते मृदुम्॥ CS6.3.338/ एवमन्ये+अपि च गदा व्यावर्तन्ते पुनर्गताः/ अनिर्घातेन दोषाणामल्पैरप्यहितैर्नृणाम्॥ CS6.3.339/ निर्वृत्ते+अपि ज्वरे तस्माद्यथावस्थं यथाबलम्/ यथाप्राणं हरेद्दोषं प्रयोगैर्वा शमं नयेत्॥ CS6.3.340/ मृदुभिः शोधनैः शुद्धिर्यापना बस्तयो हिताः/ हिताश्च लघवो यूषा जाङ्गलामिषजा रसाः॥ CS6.3.341/ अभ्यङ्गोद्वर्तनस्नानधूपनान्यञ्जनानि च/ हितानि पुनरावृत्ते ज्वरे तिक्तघृतानि च// CS6.3.342/ गुर्व्यभिष्यन्द्यसात्म्यानां भोजनात् पुनरागते/ लङ्घनोष्णोपचारादिः क्रमः कार्यश्च पूर्ववत्॥ CS6.3.343/ किराततिक्तकं तिक्ता मुस्तं पर्पटको+अमृता/ घ्नन्ति पीतानि चाभ्यासात् पुनरावर्तकं ज्वरम्॥ CS6.3.344/ तस्यां तस्यामवस्थायां ज्वरितानां विचक्षणः/ ज्वरक्रियाक्रमापेक्षी कुर्यात्तत्तच्चिकित्सितम्॥ CS6.3.345/ रोगराट्र सर्वभूतानामन्तकृद्दारुणो ज्वरः/ तस्माद्विशेषतस्तस्य यतेत प्रशमे भिषक्॥ CS6.3.346/ तत्र श्लोकः--- यथाक्रमं यथाप्रश्नमुक्तं ज्वरचिकित्सितम्/ आत्रेयेणाग्निवेशाय भूतानां हितकाम्यया॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने ज्वरचिकित्सितं नाम तृतीयो+अध्यायः//3॥ चतुर्थो+अध्यायः/ CS6.4.1/ अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः॥ CS6.4.2/ इति ह स्माह भगवानात्रेयः॥ CS6.4.3/ विहरन्तं जितात्मानं पञ्चगङ्गे पुनर्वसुम्/ प्रणम्योवाच निर्मोहमग्निवेशो+अग्निवर्चसम्॥ CS6.4.4/ भगवन् रक्तपित्तस्य हेतुरुक्तः सलक्षणः/ वक्तव्यं यत् परं तस्य वक्तुमर्हसि तद्गुरो॥ CS6.4.5/ गुरुरुवाच--- महागदं महावेगमग्निवच्छीघ्रकारि च/ हेतुलक्षणविच्छीघ्रं रक्तपित्तमुपाचरेत्॥ CS6.4.6/ तस्योष्णं तीक्ष्णमम्लं च कटूनि लवणानि च/ घर्मश्चान्नविदाहश्च हेतुः पूर्वं निदर्शितः॥ CS6.4.7/ तैर्हेतुभिः समुत्क्लिष्टं पित्तं रक्तं प्रपद्यते/ तद्योनित्वात् प्रपन्नं च वर्धते तत् प्रदूषयत्॥ CS6.4.8/ तस्योष्मणा द्रवो धातुर्धातोर्धातोः प्रसिच्यते/ स्विद्यतस्तेन संवृद्धिं भूयस्तदधिगच्छति॥ CS6.4.9/ संयोगाद्दूषणात्तत्तु सामान्याद्गन्धवर्णयोः/ रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः॥ CS6.4.10/ प्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते/ स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम्॥ CS6.4.11/ सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम्/ श्यावारुणं सफेनं च तनु रूक्षं च वातिकम्॥ CS6.4.12/ रक्तपित्तं कषायाभं कृष्णं गोमूत्रसंनिभम्/ मेचकागारधूमाभमञ्जनाभं च पैत्तिकम्॥ CS6.4.13/ संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्/ एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते॥ CS6.4.14/ यत्त्रिदोषमसाध्यं तन्मन्दाग्नेरतिवेगवत्/ व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत्॥ CS6.4.15/ गतिरूर्ध्वमधश्चैव रक्तपित्तस्य दर्शिता/ ऊर्ध्वा सप्तविधद्वारा द्विद्वारा त्वधरा गतिः॥ CS6.4.16/ सप्त च्छिद्राणि शिरसि द्वे चाधः, साध्यमूर्ध्वगम्/ याप्यं त्वधोगं, मार्गौ तु द्वावसाध्यं प्रपद्यते॥ CS6.4.17/ यदा तु सर्वच्छिद्रेभ्यो रोमकूपेभ्य एव च/ वर्तते तामसङ्ख्येयां गतिं तस्याहुरान्तिकीम्॥ CS6.4.18/ यच्चोभयाभ्यां मार्गाभ्यामतिमात्रं प्रवर्तते/ तुल्यं कुणपगन्धेन रक्तं कृष्णमतीव च// CS6.4.19/ संसृष्टं कफवाताभ्यां &कण्ठे सज्जति चापि यत्/ यच्चाप्युपद्रवैः सर्वैर्यथोक्तैः समभिद्रुतम्॥ &`यच्च कण्ठे+अवसज्जति' इति पा-. CS6.4.20/ हारिद्रनीलहरितताम्रैर्वर्णैरुपद्रुतम्/ क्षीणस्य कासमानस्य यच्च तच्च न सिध्यति॥ CS6.4.21/ यद्द्विदोषानुगं यद्वा शान्तं &शान्तं प्रकुप्यति/ मार्गान्मार्गं चरेद्यद्वा याप्यं पित्तमसृक् च तत्॥ &`भूयः प्रवर्तते' इति पा-. CS6.4.22/ एकमार्गं बलवतो नातिवेगं नवोत्थितम्/ रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम्॥ CS6.4.23/ स्निग्धोष्णमुष्णरूक्षं च रक्तपित्तस्य कारणम्/ अधोगस्योत्तरं प्रायः, पूर्वं स्यादूर्ध्वगस्य तु॥ CS6.4.24/ ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्/ द्विमार्गं कफवाताभ्यामुभाभ्यामनुबध्यते॥ CS6.4.25/ अक्षीणबलमांसस्य रक्तपित्तं यदश्नतः/ तद्दोषदुष्टमुत्क्लिष्टं नादौ स्तम्भनमर्हति॥ CS6.4.26/ गलग्रहं पूतिनस्यं मूर्च्छायमरुचिं ज्वरम्/ गुल्मं प्लीहानमानाहं किलासं कृच्छ्रमूत्रताम्॥ CS6.4.27/ कुष्ठान्यर्शांसि वीसर्पं वर्णनाशं भगन्दरम्/ बुद्धीन्द्रियोपरोधं च कुर्यात् सम्भितमादितः॥ CS6.4.28/ तस्मादुपेक्ष्यं बलिनो &बलदोषविचारिणा/ रक्तपित्तं प्रथमतः &&प्रवृद्धं सिद्धिमिच्छता॥ &`बलदोषौ प्रपश्यता' इति पा-. &&`प्रवृत्तं' इति पा-. CS6.4.29/ प्रायेण हि समुत्क्लिष्टमामदोषाच्छरीरिणाम्/ वृद्धिं प्रयाति पित्तासृक्तस्मात्तल्लङ्घ्यमादितः॥ CS6.4.30/ मार्गौ दोषानुबन्धं च निदानं प्रसमीक्ष्य च/ लङ्घनं रक्तपित्तादौ तर्पणं वा प्रयोजयेत्॥ CS6.4.31/ ह्रीबेरचन्दनोशीरमुस्तपर्पटकैः शृतम्/ केवलं शृतशीतं वा दद्यात्तोयं पिपासवे॥ CS6.4.32/ ऊर्ध्वगे तर्पणं पूर्वं पेयां पूर्वमधोगते/ कालसात्म्यानुबन्धज्ञो दद्यात् प्रकृतिकल्पवित्॥ CS6.4.33/ जलं खर्जूरमृद्वीकामधूकैः सपरूषकैः/ शृतशीतं प्रयोक्तव्यं तर्पणार्थे सशर्करम्॥ CS6.4.34/ तर्पणं सघृतक्षौद्रं लाजचूर्णैः प्रदापयेत्/ ऊर्ध्वगं रक्तपित्तं तत् पीतं काले व्यपोहति॥ CS6.4.35/ मन्दाग्नेरम्लसात्म्याय तत् साम्लमपि कल्पयेत्/ &दाडिमामलकैर्विद्वानम्लार्थं चानुदापयेत्॥ &`दाडिमामलकौ' इति पा-. CS6.4.36/ शालिषष्टिकनीवारकोरदूषप्रशान्तिकाः/ श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम्॥ CS6.4.37/ मुद्गा मसूराश्चणकाः समकुष्ठाढकीफलाः/ प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम्॥ CS6.4.38/ पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवाः/ किराततिक्तकं शाकं &गण्डीरः सकठिल्लकः॥ &`गण्डीरं सकठिल्लकम्' इति पा-. CS6.4.39/ कोविदारस्य पुष्पाणि काश्मर्यस्याथ शाल्मलेः/ अन्नपानविधौ शाकं यच्चान्यद्रक्तपित्तनुत्॥ CS6.4.40/ शाकार्थं शाकसात्म्यानां तच्छस्तं रक्तपित्तिनाम्/ स्विन्नं वा सर्पिषा भृष्टं यूषवद्वा विपाचितम्॥ CS6.4.41/ पारावतान् कपोतांश्च लावान् रक्ताक्षवर्तकान्/ शशान् कपिञ्जलानेणान् हरिणान्कालपुच्छकान्॥ CS6.4.42/ रक्तपित्ते हितान् विद्याद्रसांस्तेषां प्रयोजयेत्/ ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान्॥ CS6.4.43/ कफानुगे यूषशाकं दद्याद्वातानुगे रसम्/ रक्तपित्ते यवागूनामतः कल्पः प्रवक्ष्यते॥ CS6.4.44/ पद्मोत्पलानां किञ्जल्कः पृश्निपर्णी प्रियङ्गुकाः/ जले साध्या रसे तस्मिन् पेया स्याद्रक्तपित्तिनाम्॥ CS6.4.45/ चन्दनोशीरलोध्राणां रसे तद्वत् सनागरे/ किराततिक्तकोशीरमुस्तानां तद्वदेव च// CS6.4.46/ धातकीधन्वयासाम्बुबिल्वानां वा रसे शृता/ मसूरपृश्निपर्ण्योर्वा स्थिरामुद्गरसे+अथ वा॥ CS6.4.47/ रसे हरेणुकानां वा सघृते सबलारसे/ सिद्धाः पारावतादीनां रसे वा स्युः पृथक्पृथक्॥ CS6.4.48/ इत्युक्ता रक्तपित्तघ्न्यः शीताः समधुशर्कराः/ यवाग्वः कल्पना चैषा कार्या मांसरसेष्वपि॥ CS6.4.49/ शशः सवास्तुकः शस्तो विबन्धे रक्तपित्तिनाम्/ वातोल्बणे तित्तिरिः स्यादुदुम्बररसे शृतः॥ CS6.4.50/ मयूरः प्लक्षनिर्यूहे न्यग्रोधस्य च कुक्कुटः/ रसे &बिल्वोत्पलादीनां वर्तकक्रकरौ हितौ॥ &`बिसोत्पलादीनां' इति पा-. CS6.4.51/ तृष्यते तिक्तकैः सिद्धं तृष्णाघ्नं वा फलोदकम्/ सिद्धं &विदारिगन्धाद्यैरथवा शृतशीतलम्॥ &`शृतशीतमथापि वा' इति पा-. CS6.4.52/ ज्ञात्वा दोषावनुबलौ बलमाहारमेव च/ जलं पिपासवे &दद्याद्विसर्गादल्पशो+अपि वा॥ &`बहुशो वा+अपि' इति पा-. CS6.4.53/ निदानं रक्तपित्तस्य यत्किंचित् संप्रकाशितम्/ जीवितारोग्यकामैस्तन्न सेव्यं रक्तपित्तिभिः॥ CS6.4.54/ इत्यन्नपानं निर्दिष्टं क्रमशो रक्तपित्तनुत्/ वक्ष्यते बहुदोषाणां कार्यं बलवतां च यत्॥ CS6.4.55/ अक्षीणबलमांसस्य यस्य संतर्पणोत्थितम्/ बहुदोषं बलवतो रक्तपित्तं शरीरिणः॥ CS6.4.56/ काले संशोधनार्हस्य तद्धरेन्निरुपद्रवम्/ विरेचनेनोर्ध्वभागमधोगं वमनेन च// CS6.4.57/ त्रिवृतामभयां प्राज्ञः फलान्यारग्वधस्य वा/ त्रायमाणां गवाक्ष्या वा मूलमामलकानि वा॥ CS6.4.58/ विरेचनं प्रयुञ्जीत प्रभूतमधुशर्करम्/ रसः प्रशस्यते तेषां रक्तपित्ते विशेषतः॥ CS6.4.59/ वमनं मदनोन्मिश्रो मन्थः सक्षौद्रशर्करः/ सशर्करं वा सलिलमिक्षूणां रस एव वा॥ CS6.4.60/ वत्सकस्य फलं मुस्तं मदनं मधुकं मधु/ अधोवहे &रक्तपित्ते वमनं परमुच्यते॥ &`अधोगो रक्तपित्ते तु' इति पा-. CS6.4.61/ ऊर्ध्वगे शुद्धकोष्ठस्य तर्पणादिः क्रमो हितः/ अधोगते यवाग्वादिर्न चेत्स्यान्मारुतो बली॥ CS6.4.62/ बलमांसपरिक्षीणां शोकभाराध्वकर्शितम्/ ज्वलनादित्यसंतप्तमन्यैर्वा क्षीणमामयैः॥ CS6.4.63/ गर्भिणीं स्थविरं बालं रूक्षाल्पप्रमिताशिनम्/ अवम्यमविरेच्यं वा यं पश्येद्रक्तपित्तिनम्॥ CS6.4.64/ शोषेण सानुबन्धं वा तस्य संशमनी क्रिया/ शस्यते रक्तपित्तस्य परं सा+अथ प्रवक्ष्यते॥ CS6.4.65/ अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः/ मधुमिश्रः श्वासकासरक्तपित्तनिबर्हणः॥ CS6.4.66/ अटरूषकनिर्यूहे प्रियङ्गुं मृत्तिकाञ्जने/ विनीय लोध्रं क्षौद्रं च रक्तपित्तहरं पिबेत्॥ CS6.4.67/ पद्मकं पद्मकिञ्जल्कं दूर्वां वास्तूकमुत्पलम्/ नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत्॥ CS6.4.68/ प्रपौण्डरीकं मधुकं मधु चाश्वशकृद्रसे/ यवासभृङ्गरजसोर्मूलं वा गोशकृद्रसे॥ CS6.4.69/ विनीय रक्तपित्तघ्नं पेयं स्यात्तण्डुलाम्बुना/ युक्तं वा मधुसर्पिर्भ्यां लिह्याद्नोश्वशकृद्रसम्॥ CS6.4.70/ खदिरस्य प्रियङ्गूणां कोविदारस्य शाल्मलेः/ पुष्पचूर्णानि मधुना लिह्यान्ना रक्तपित्तिकः॥ CS6.4.71/ शृङ्गाटकानां लाजानां मुस्तखर्जूरयोरपि/ लिह्याच्चूर्णानि मधुना पद्मानां केशरस्य च// CS6.4.72/ धन्वजानामसृग्लिह्यान्मधुना मृगपक्षिणाम्/ सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावतं शकृत्॥ CS6.4.73/ उशीरकालीयकलोध्रपद्मकप्रियङ्गुकाकट्फलशङ्खगैरिकाः/ पृथक् पृथक् चन्दनतुल्यभागिकाः सशर्करास्तण्डुलधावनाप्लुताः॥ CS6.4.74/ रक्तं सपित्तं तमकं पिपासां दाहं च पीताः शमयन्ति सद्यः/ किराततिक्तं क्रमुकं समुस्तं प्रपौण्डरीकं कमलोत्पले च// CS6.4.75/ ह्रीबेरमूलानि पटोलपत्रं दुरालभा पर्पटको मृणालम्/ धनञ्जयोदुम्बरवेतसत्वङ्न्यग्रोधशालेययवासकत्वक्॥ CS6.4.76/ &तुगालतावेतसतण्डुलीयं ससारिवं मोचरसः समङ्गा/ पृथक् पृथक् चन्दनयोजितानि तेनैव कल्पेन हितानि तत्र// &`-केशरतण्डुलीयं' इति पा-. CS6.4.77/ निशि स्थिता वा स्वरसीकृता वा &कल्कीकृता वा मृदिताः शृता वा/ एते समस्ता गणशः पृथग्वा रक्तं सपित्तं &&शमयन्ति योगाः॥ &योगीन्द्रनाथसेनस् तु `कल्कीकृताः' इत्य् अत्र `फाण्टीकृताः' इति पठति, `मृदीताः' इत्य् अस्य `चूर्णीकृताः' इति च व्याख्यानं करोति. &&`शमन्त्य् उदीर्णम्' इति पा-. CS6.4.78/ मुद्गाः सलाजाः सयवाः सकृष्णाः सोशीरमुस्ताः सह चन्दनेन/ बलाजले पर्युषिताः कषाया रक्तं सपित्तं शमयन्त्युदीर्णम्॥ CS6.4.79/ वैदूर्यमुक्तामणिगैरिकाणां मृच्छङ्खहेमामलकोदकानाम्/ मधूदकस्येक्षुरसस्य चैव पानाच्छमं गच्छति रक्तपित्तम्॥ CS6.4.80/ उशीरपद्मोत्पलचन्दनानां पक्वस्य लोष्टस्य च यः प्रसादः/ सशर्करः क्षौद्रयुतः सुशीतो रक्तातियोगप्रशमाय देयः॥ CS6.4.81/ प्रियङ्गुकाचन्दनलोध्रसारिवामधूकमुस्ताभयधातकीजलम्/ समृत्प्रसादं सह &यष्टिकाम्बुना सशर्करं रक्तनिबर्हणं परम्॥ &`षष्टिकाम्बुना' इति पा-. CS6.4.82/ कषाययोगैर्विविधैर्यथोक्तैर्दीप्ते+अनले श्लेष्मणि निर्जिते च/ यद्रक्तपित्तं प्रशमं न याति तत्रानिलः स्यादनु तत्र कार्यम्॥ CS6.4.83/ छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा/ सशर्करं माक्षिकसंप्रयुक्तं विदारिगन्धादिगणैः शृतं वा॥ CS6.4.84/ द्राक्षाशृतं नागरकैः शृतं वा बलाशृतं गोक्षुरकैः शृतं वा/ सजीवकं सर्षभकं ससर्पिः पयः प्रयोज्यं सितया शृतं वा॥ CS6.4.85/ शतावरीगोक्षुरकैः शृतं वा शृतं पयो वा+अप्यथ पर्णिनीभिः/ रक्तं निहन्त्याशु विशेषतस्तु यन्मूत्रमार्गात् सरुजं प्रयाति॥ CS6.4.86/ विशेषतो विट्पथसंप्रवृत्ते पयो मतं मोचरसेन सिद्धम्/ वटावरोहैर्वटशुङ्गकैर्वा ह्रीबेरनीलोत्पलनागरैर्वा॥ CS6.4.87/ कषाययोगान् पयसा पुरा वा पीत्वा+अनु चाद्यात् पयसैव शालीन्/ कषाययोगैरथवा विपक्वमेतैः पिबेत् सर्पिरतिस्रवे च// CS6.4.88/ वासां सशाखां सपलाशमूलां कृत्वा कषायं कुसुमानि चास्याः/ प्रदाय कल्कं विपचेद्घृतं तत् सक्षौद्रमाश्वेव निहन्ति रक्तम्॥ इति वासाघृतम्/ CS6.4.89/ पलाशवृन्तस्वरसेन सिद्धं तस्यैव कल्केन मधुद्रवेण/ लिह्याद्घृतं वत्सककल्कसिद्धं तद्वत् समङ्गोत्पललोध्रसिद्धम्॥ CS6.4.90/ स्यात्त्रायमाणाविधिरेष एव सोदुम्बरे चैव पटोलपत्रे/ सर्पींषि पित्तज्वरनाशनानि सर्वाणि शस्तानि च रक्तपित्ते॥ CS6.4.91/ अभ्यङ्गयोगाः परिषेचनानि सेकावगाहाः शयनानि वेश्म/ शीतो विधिर्बस्तिविधानमग्र्यं पित्तज्वरे यत् प्रशमाय दिष्टम्॥ CS6.4.92/ तद्रक्तपित्ते निखिलेन कार्यं कालं च मात्रां च पुरा समीक्ष्य/ सर्पिर्गुडा ये च हीताः क्षतेभ्यस्ते रक्तपित्तं शमयन्ति सद्यः॥ CS6.4.93/ कफानुबन्धे रुधिरे सपित्ते कण्ठागते स्याद्ग्रथिते प्रयोगः/ युक्तस्य युक्त्या मधुसर्पिषोश्च क्षारस्य चैवोत्पलनालजस्य// CS6.4.94/ मृणालपद्मोत्पलकेशराणां तथा पलाशस्य तथा प्रियङ्गोः/ तथा मधूकस्य तथा+असनस्य क्षाराः प्रयोज्या विधिनैव तेन// CS6.4.95/ शतावरीदाडिमतिन्तिडीकं काकोलिमेदे मधुकं विदारीम्/ पिष्ट्वा च मूलं फलपूरकस्य घृतं पचेत् क्षीरचतुर्गुणं ज्ञः॥ CS6.4.96/ कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्यात्/ यत् पञ्चमूलैरथ पञ्चभिर्वा सिद्धं घृतं तच्च तदर्थकारि॥ इति शतावर्यादिघृतम्/ CS6.4.97/ कषाययोगा य इहोपदिष्टास्ते चावपीडे भिषजा प्रयोज्याः/ घ्राणात् प्रवृत्तं रुधिरं सपित्तं यदा भवेन्निःसृतदुष्टदोषम्॥ CS6.4.98/ रक्ते प्रदुष्टे ह्यवपीडबन्धे दुष्टप्रतिश्यायशिरोविकाराः/ रक्तं सपूयं &कुणपश्च गन्धः स्याद् घ्राणनाशः कृमयश्च दुष्टाः॥ &`कुणपैः सगन्धं' इति पा-. CS6.4.99/ नीलोत्पलं गैरिकशङ्खयुक्तं सचन्दनं स्यात्तु सिताजलेन/ नस्यं तथा++आम्रास्थिरसः समङ्गा सधातकीमोचरसः सलोध्रः॥ CS6.4.100/ द्राक्षारसस्येक्षुरसस्य नस्यं क्षीरस्य दूर्वास्वरसस्य चैव/ यवासमूलानि पलाण्डुमूलं नस्यं तथा दाडिमपुष्पतोयम्॥ CS6.4.101/ प्रियालतैलं मधुकं पयश्च सिद्धं घृतं माहिषमाजिकं वा/ आम्रास्थिपूर्वैः पयसा च नस्यं ससारिवैः स्यात् कमलोत्पलैश्च// CS6.4.102/ भद्रश्रियं लोहितचन्दनं च प्रपौण्डरीकं कमलोत्पले च/ उशीरवानीरजलं मृणालं सहस्रवीर्या मधुकं पयस्या॥ CS6.4.103/ शालीक्षुमूलानि यवासगुन्द्रामूलं नलानां कुशकाशयोश्च/ कुचन्दनं शैवलमप्यनन्ता कालानुसार्या तृणमूलमृद्धिः॥ CS6.4.104/ मूलानि पुष्पाणि च वारिजानां प्रलेपनं पुष्करिणीमृदश्च/ उदुम्बराश्वत्थमधूकलोध्राः कषायवृक्षाः शिशिरांश्च सर्वे॥ CS6.4.105/ प्रदेहकल्पे परिषेचने च तथा+अवगाहे घृततैलसिद्धौ/ रक्तस्य पित्तस्य च शान्तिमिच्छन् भद्रश्रियादीनि भिषक् प्रयुञ्ज्यात्॥ CS6.4.106/ धारागृहं भूमिगृहं सुशीतं वनं च रम्यं जलवातशीतम्/ वैदूर्यमुक्तामणिभाजनानां स्पर्शाश्च दाहे शिशिराम्बुशीताः॥ CS6.4.107/ पत्राणि पुष्पाणि च वारिजानां क्षौमं च शीतं कदलीदलानि/ प्रच्छादनार्थं शयनासनानां पद्मोत्पलानां च दलाः प्रशस्ताः॥ CS6.4.108/ प्रियङ्गुकाचन्दनरूषितानां स्पर्शाः प्रियाणां च वराङ्गनानाम्/ दाहे प्रशस्ताः सजलाः सुशीताः पद्मोत्पलानां च कलापवाताः॥ CS6.4.109/ सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम्/ मनो+अनुकूलाः शिशिराश्च सर्वाः कथाः सरक्तं शमयन्ति पित्तम्॥ CS6.4.110/ तत्र श्लोकौ--- हेतुं वृद्धिं संज्ञां स्थानं लिङ्गं पृथक् प्रदुष्टस्य/ मार्गौ साध्यमसाध्यं याप्यं कार्यक्रमं चैव// CS6.4.111/ पानान्नमिष्टमेव च वर्ज्यं संशोधनं च शमनं च/ गुरुरुक्तवान्यथावच्चिकित्सिते रक्तपित्तस्य// इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम चतुर्थो+अध्यायः//4॥ पञ्चमो+अध्यायः/ CS6.5.1/ अथातो गुल्मचिकित्सितं व्याख्यास्यामः॥ CS6.5.2/ इति ह स्माह भगवानात्रेयः॥ CS6.5.3/ सर्वप्रजानां पितृवच्छरण्यः पुनर्वसुर्भूतभविष्यदीशः/ चिकित्सितं गुल्मनिबर्हणार्थं प्रोवाच सिद्धं वदतां वरिष्ठः॥ CS6.5.4/ विट्श्लेष्मपित्तातिपरिस्रवाद्वा तैरेव वृद्धैः परिपीडनाद्वा/ वेगैरुदीर्णैर्विहतैरधो वा बाह्याभिघातैरतिपीडनैर्वा॥ CS6.5.5/ रूक्षान्नपानैरतिसेवितैर्वा शोकेन मिथ्याप्रतिकर्मणा वा/ विचेष्टितैर्वा विषमातिमात्रैः कोष्ठे प्रकोपं समुपैति वायुः॥ CS6.5.6/ कफं च पित्तं च स &दुष्टवायुरुद्धूय मार्गान् विनिबद्ध्य ताभ्याम्/ हृन्नाभिपार्श्वोदरबस्तिशूलं करोत्यथो याति न बद्धमार्गः॥ &`स दूषयित्वा प्रोद्धूय' इति पा-. CS6.5.7/ पक्वाशये पित्तकफाशये वा स्थितः स्वतन्त्रः परसंश्रयो वा/ स्पर्शोपलभ्यः परिपिण्डितत्वाद्गुल्मो यथादोषमुपैति नाम// CS6.5.8/ बस्तौ च नाभ्यां हृदि पार्श्वयोर्वा स्थानानि गुल्मस्य भवन्ति पञ्च/ पञ्चात्मकस्य प्रभवं तु तस्य वक्ष्यामि लिङ्गानि चिकित्सितं च// CS6.5.9/ रूक्षान्नपानं विषमातिमात्रं विचेष्टितं वेगविनिग्रहश्च/ शोको+अभिघातो+अतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः॥ CS6.5.10/ यः स्थानसंस्थानरुजां विकल्पं विड्वातसङ्गं गलवक्त्रशोषम्/ श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपार्श्वंसशिरोरुजं च// CS6.5.11/ करोति जीर्णे+अभ्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च/ वातात् स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते॥ CS6.5.12/ कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा/ &आमाभिघातो रुधिरं च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम्॥ &`श्रमाभिघातौ' इति पा-. CS6.5.13/ ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजने च/ स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम्॥ CS6.5.14/ शीतं गुरु स्निग्धमचेष्टनं च संपूरणं प्रस्वपनं दिवा च/ गुल्मस्य हेतुः कफसंभवस्य सर्वस्तु दिष्टो निचयात्मकस्य// CS6.5.15/ स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि/ शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य// CS6.5.16/ निमित्तलिङ्गान्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं च/ व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्॥ CS6.5.17/ महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्/ मनःशरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत्॥ CS6.5.18/ ऋतावनाहारतया भयेन विरूक्षणैर्वेगविनिग्रहैश्च/ संस्तम्भनोल्लेखनयोनिदोषैर्गुल्मः स्त्रियं रक्तभवो+अभ्युपैति॥ CS6.5.19/ यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात् सशूलः समगर्भलिङ्गः/ स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः॥ CS6.5.20/ क्रियाक्रममतः सिद्धं गुल्मिनां गुल्मनाशनम्/ प्रवक्ष्याम्यत ऊर्ध्वं च योगान् गुल्मनिबर्हणान्॥ CS6.5.21/ रूक्षव्यायामजं गुल्मं वातिकं तीव्रवेदनम्/ बद्धविण्मारुतं स्नेहैरादितः समुपाचरेत्॥ CS6.5.22/ भोजनाभ्यञ्जनैः पानैर्निरूहैः सानुवासनैः/ स्निग्धस्य भिषजा स्वेदः कर्तव्यो गुल्मशान्तये॥ CS6.5.23/ स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम्/ भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति॥ CS6.5.24/ स्नेहपानं हितं गुल्मे विशेषेणोर्ध्वनाभिजे/ पक्वाशयगते बस्तिरुभयं जठराश्रये॥ CS6.5.25/ दीप्ते+अग्नौ वातिके गुल्मे विबन्धे+अनिलवर्चसोः/ बृंहणान्यन्नपानानि स्निग्धोष्णानि प्रयोजयेत्॥ CS6.5.26/ पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः/ प्रयोज्या वातगुल्मेषु कफपित्तानुराक्षिणा॥ CS6.5.27/ कफो वाते जितप्राये पित्तं शोणितमेव वा/ यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते॥ CS6.5.28/ यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम्/ आदावन्ते च मध्ये च मारुतं परिरक्षता॥ CS6.5.29/ वातगुल्मे कफो वृद्धो हत्वा+अग्निमरुचिं यदि/ हृल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत्तु तम्॥ CS6.5.30/ शूलानाहविबन्धेषु गुल्मे वातकफोल्बणे/ वर्तयो गुटिकाश्चूर्णं कफवातहरं हितम्॥ CS6.5.31/ पित्तं वा यदि संवृद्धं संतापं वातगुल्मिनः/ कुर्याद्विरेच्यः स भवेत् सस्नेहैरानुलोमिकैः॥ CS6.5.32/ गुल्मो यद्यनिलादीनां कृते सम्यग्भिषग्जिते/ न प्रशाम्यति रक्तस्य सो+अवसेकात् प्रशाम्यति॥ CS6.5.33/ स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम्/ रूक्षोष्णेन तु संभूते सर्पिः प्रशमनं परम्॥ CS6.5.34/ पित्तं वा पित्तगुल्मं वा ज्ञात्वा पक्वाशयस्थितम्/ कालविन्निर्हरेत् सद्यः सतिक्तैः क्षीरबस्तिभिः॥ CS6.5.35/ पयसा वा सुखोष्णेन सतिक्तेन विरेचयेत्/ भिषगग्निबलापेक्षी सर्पिषा तैल्वकेन वा॥ CS6.5.36/ तृष्णाज्वरपरीदाहशूलस्वेदाग्निमार्दवे/ गुल्मिनामरुचौ चापि रक्तमेवावसेचयेत्॥ CS6.5.37/ च्छिन्नमूला विदह्यन्ते न गुल्मा यान्ति च क्षयम्/ रक्तं हि व्यम्लतां याति, तच्च नास्ति न चास्ति रुक्॥ CS6.5.38/ हृतदोषं परिम्लानं जाङ्गलैस्तर्पितं रसैः/ समाश्वस्तं सशेषार्तिं सर्पिरभ्यासयेत् पुनः॥ CS6.5.39/ रक्तपित्तातिवृद्धत्वात् क्रियामनुपलभ्य च/ यदि गुल्मो विदह्येत शस्त्रं तत्र भिषग्जितम्॥ CS6.5.40/ गुरुः कठिनसंस्थानो गूढमांसान्तराश्रयः/ अविवर्णः स्थिरश्चैव ह्यपक्वो गुल्म उच्यते॥ CS6.5.41/ दाहशूलार्तिसंक्षोभस्वप्ननाशारतिज्वरैः/ विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत्॥ CS6.5.42/ विदाहलक्षणे गुल्मे बहिस्तुङ्गे समुन्नते/ श्यावे सरक्तपर्यन्ते संस्पर्शे बस्तिसंनिभे॥ CS6.5.43/ निपीडितोन्नते स्तब्धे &सुप्ते तत्पार्श्वपीडनात्/ तत्रैव पिण्डिते शूले संपक्वं गुल्ममादिशेत्॥ &`तत्रैव पिण्डितं विद्रधिनियतत्वाच्छेषाङ्गाव्यापनशीलं, तथाविधे शूले सति; तथा तस्य विद्रधिः पार्श्वपीडनेन पुरुषस्य स्वप्ने लब्धे सुखेन निद्रायां प्राप्तायां' इत्य् अष्ठाङ्गसंग्रहव्याख्यायाम् इन्दुः. CS6.5.44/ तत्र धान्वन्तरीयाणामधिकारः क्रियाविधौ/ वैद्यानां कृतयोग्यानां व्यधशोधनरोपणे॥ CS6.5.45/ अन्तर्भागस्य चाप्येतत् पच्यमानस्य लक्षणम्/ हृत्क्रोडशूनता+&अन्तःस्थे बहिःस्थे पार्श्वनिर्गतिः॥ &`हृत्क्रोडशूलमन्तःस्थे' इति पा-. CS6.5.46/ पक्वः स्रोतांसि संक्लेद्य व्रजत्यूर्ध्वमधो+अपि वा/ स्वयंप्रवृत्तं तं दोषमुपेक्षेत &हिताशनैः॥ &`हिताशिनः' इति पा-. CS6.5.47/ दशाहं द्वादशाहं वा रक्षन् भिषगुपद्रवान्/ अत ऊर्ध्वं हितं पानं सर्पिषः सविशोधनम्॥ CS6.5.48/ शुद्धस्य तिक्तं सक्षौद्रं प्रयोगे सर्पिरिष्यते/ शीतलैर्गुरुभिः स्निग्धैर्गुल्मे जाते कफात्मके॥ CS6.5.49/ अवम्यस्याल्पकायाग्नेः कुर्याल्लङ्घनमादितः/ मन्दो+अग्निर्वेदना मन्दा गुरुस्तिमितकोष्ठता॥ CS6.5.50/ सोत्क्लेशा चारुचिर्यस्य स गुल्मी वमनोपगः/ उष्णैरेवोपचर्यश्च कृते वमनलङ्घने॥ CS6.5.51/ योज्यश्चाहारसंसर्गो भेषजैः कटुतिक्तकैः/ सानाहं सविबन्धं च गुल्मं कठिनमुन्नतम्॥ CS6.5.52/ दृष्ट्वा++आदौ स्वेदयेद्युक्त्या स्विन्नं च विलयेद्भिषक्/ लङ्घनोल्लेखने स्वेदे कृते+अग्नौ संप्रधुक्षिते॥ CS6.5.53/ कफगुल्मी पिबेत् काले सक्षारकटुकं घृतम्/ स्थानादपसृतं ज्ञात्वा कफगुल्मं विरेचनैः॥ CS6.5.54/ सस्नेहैर्बस्तिभिर्वा+अपि शोधयेद्दाशमूलिकैः/ मन्दे+अग्नावनिले मूढे ज्ञात्वा सस्नेहमाशयम्॥ CS6.5.55/ गुटिकाचूर्णनिर्यूहाः प्रयोज्याः कफगुल्मिनाम्/ कृतमूलं महावास्तुं कठिनं स्तिमितं गुरुम्॥ CS6.5.56/ जयेत्कफकृतं गुल्मं क्षारारिष्टाग्निकर्मभिः/ दोषप्रकृतिगुल्मर्तुयोगं बुद्ध्वा कफोल्बणे॥ CS6.5.57/ बलदोषप्रमाणज्ञः क्षारं गुल्मे प्रयोजयेत्/ एकान्तरं द्व्यन्तरं वा त्र्यहं विश्रम्य वा पुनः॥ CS6.5.58/ शरीरबलदोषाणां वृद्धिक्षपणकोविदः/ श्लेष्माणं मधुरं स्निग्धं मांसक्षीरघृताशिनः॥ CS6.5.59/ छित्त्वा छित्त्वा++आशयात् क्षारः क्षरत्वात् क्षारयत्यधः/ मन्दे+अग्नावरुचौ सात्म्ये मद्ये सस्नेहमश्नताम्॥ CS6.5.60/ प्रयोज्या मार्गशुद्ध्यर्थमरिष्टाः कफगुल्मिनाम्/ लङ्घनोल्लेखनैः स्वेदैः सर्पिःपानैर्विरेचनैः॥ CS6.5.61/ बस्तिभिर्गुटिकाचूर्णक्षारारिष्टगणैरपि/ श्लैष्मिकः कृतमूलत्वाद्यस्य गुल्मो न शाम्यति॥ CS6.5.62/ तस्य दाहो हृते रक्ते शरलोहादिभिर्हितः/ औष्ण्यात्तैक्ष्ण्याच्च शमयेदग्निर्गुल्मे कफानिलौ॥ CS6.5.63/ तयोः शमाच्च संघातो गुल्मस्य विनिवर्तते/ दाहे धान्वन्तरीयाणामत्रापि भिषजां बलम्॥ CS6.5.64/ क्षारप्रयोगे भिषजां क्षारतन्त्रविदां बलम्/ व्यामिश्रदोषे व्यामिश्र एष एव क्रियाक्रमः॥ CS6.5.65/ सिद्धानतः प्रवक्ष्यामि योगान् गुल्मनिबर्हणान्/ त्र्यूषणत्रिफलाधान्यविडङ्गचव्यचित्रकैः॥ CS6.5.66/ कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुत्/ इति त्र्यूषणादिघृतम्/ एत एव च कल्काः स्युः कषायः &पञ्चमूलिकः॥ &`पाञ्चमूलिकः' इति पा-. CS6.5.67/ द्विपञ्चमूलिको वा+अपि तद्घृतं गुल्मनुत् परम्/ इति त्र्यूषणादिघृतमपरम्/ (षट्पलं वा पिबेत् सर्पिर्यदुक्तं राजयक्ष्मणि॥) CS6.5.68/ प्रसन्नया वा &क्षीरार्थं सुरया दाडिमेन वा/ दध्नः सरेण वा कार्यं घृतं मारुतगुल्मनुत्॥ &`क्षीरोत्थं' इति पा-. CS6.5.69/ हिङ्गुसौवर्चलाजाजीबिडदाडिमदीप्यकैः/ पुष्करव्योषधन्याकवेतसक्षारचित्रकैः॥ CS6.5.70/ शटीवचाजगन्धैलासुरसैश्च विपाचितम्/ शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम्॥ इति हिङ्गुसौवर्चलाद्यं घृतम्/ CS6.5.71/ हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः/ साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्घृतम्॥ CS6.5.72/ सकोलमूलकरसं सक्षीरदधिदाडिमम्/ तत् परं वातगुल्मघ्नं शूलानाहविमोक्षणम्॥ CS6.5.73/ योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान्/ बस्तिहृत्पार्श्वशूलं च घृतमेतद्व्यपोहति॥ इति हपुषाद्यं घृतम्/ CS6.5.74/ पिप्पल्या पिचुरध्यर्धो दाडिमाद्द्विपलं पलं/ धान्यात्पञ्च घृताच्छुण्ठ्याः कर्षः क्षीरं चतुर्गुणम्॥ CS6.5.75/ सिद्धमेतैर्घृतं सद्यो वातगुल्मं व्यपोहति/ योनिशूलं शिरःशूलमर्शांसि विषमज्वरम्॥ इति पिप्पल्याद्यं घृतम्/ CS6.5.76/ घृतानामौषधगणा य एते परिकीर्तिताः/ ते चूर्णयोगा वर्त्यस्ताः कषायास्ते च गुल्मिनाम्॥ CS6.5.77/ कोलदाडिमघर्माम्बुसुरामण्डाम्लकाञ्जिकैः/ शूलानाहहरी पेया बीजपूररसेन वा॥ CS6.5.78/ चूर्णानि मातुलुङ्गस्य भावितानि रसेन वा/ कुर्याद्वर्तीः सगुटिका गुल्मानाहार्तिशान्तये॥ CS6.5.79/ हिङ्गु त्रिकटुकं पाठां हपुषामभयां शटीम्/ अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसौ॥ CS6.5.80/ दाडिमं पुष्करं धान्यमजाजीं चित्रकं वचाम्/ द्वौ क्षारौ लवणे द्वे च चव्यं चैकत्र चूर्णयेत्॥ CS6.5.81/ चूर्णमेतत् प्रयोक्तव्यमन्नपानेष्वनत्ययम्/ प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा॥ CS6.5.82/ पार्श्वहृद्बस्तिशूलेषु गुल्मे वातकफात्मके/ आनाहे मूत्रकृच्छ्रे च शूले च गुदयोनिजे॥ CS6.5.83/ ग्रहण्यर्शोविकारेषु प्लीह्नि पाण्ड्वामये+अरुचौ/ उरोविबन्धे हिक्कायां कासे श्वासे गलग्रहे॥ CS6.5.84/ भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा/ बहुशो गुटिकाः कार्याः कार्मुकाः स्युस्ततो+अधिकम्॥ इति हिङ्वादिचूर्णं गुटिका च/ CS6.5.85/ मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवे/ सुरामण्डेन पातव्यं वातगुल्मरुजापहम्॥ CS6.5.86/ शटीपुष्करहिङ्ग्वम्लवेतसक्षारचित्रकान्/ धान्यकं च यवानीं च विडङ्गं सैन्धवं वचाम्॥ CS6.5.87/ सचव्यपिप्पलीमूलामजगन्धां सदाडिमाम्/ अजाजीं चाजमोदां च चूर्णं कृत्वा प्रयोजयेत्॥ CS6.5.88/ रसेन मातुलुङ्गस्य मधुशुक्तेन वा पुनः/ भावितं गुटिकां कृत्वा सुपिष्टां कोलसंमिताम्॥ CS6.5.89/ गुल्मं प्लीहानमानाहं श्वासं कासमरोचकम्/ हिक्कां हृद्रोगमर्शांसि विविधां शिरसो रुजम्॥ CS6.5.90/ पाण्ड्वामयं कफोत्क्लेशं सर्वजां च प्रवाहिकाम्/ पार्श्वहृद्बस्तिशूलं च गुटिकैषा व्यपोहति॥ CS6.5.91/ नागरार्धपलं पिष्ट्वा द्वे पले लुञ्चितस्य च/ तिलस्यैकं गुडपलं क्षीरेणोष्णेन ना पिबेत्॥ CS6.5.92/ वातगुल्ममुदावर्तं योनिशूलं च नाशयेत्/ पिबेदेरण्डजं तैलं वारुणीमण्डमिश्रितम्॥ CS6.5.93/ तदेव तैलं पयसा वातगुल्मी पिबेन्नरः/ श्लेष्मण्यनुबले पूर्वं हितं पित्तानुगे परम्॥ CS6.5.94/ साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्/ &क्षीरोदके+अष्टगुणिते क्षीरशेषं च ना पिबेत्॥ &`क्षीरे जलाष्टगुणिते' इति पा-. CS6.5.95/ वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्/ हृद्रोगं विद्रधिं शोथं साधयत्याशु तत्पयः॥ इति लशुनक्षीरम्/ CS6.5.96/ तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजम्/ गुल्मं जठरमानाहं पीतमेकत्र साधयेत्॥ इति तैलपञ्चकम्/ CS6.5.97/ पञ्चमूलीकषायेण &सक्षारेण शिलाजतु/ पिबेत्तस्य प्रयोगेण वातगुल्मात् प्रमुच्यते॥ इति शिलाजतुरयोगः/ &`सक्षीरेण' इति पा-. CS6.5.98/ वाट्यं पिप्पलीयूषेण मूलकानां रसेन वा/ भुक्त्वा स्निग्धमुदावर्ताद्वातगुल्माद्विमुच्यते॥ CS6.5.99/ शूलानाहविबन्धार्तं स्वेदयेद्वातगुल्मिनम्/ स्वेदैः स्वेदविधावुक्तैर्नाडीप्रस्तरसङ्करैः॥ CS6.5.100/ बस्तिकर्म परं विद्याद्गुल्मघ्नं तद्धि मारुतम्/ स्वे स्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति॥ CS6.5.101/ तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः/ प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः॥ CS6.5.102/ गुल्मघ्ना विविधा दिष्टाः सिद्धाः सिद्धिषु बस्तयः/ गुल्मघ्नानि च तैलानि वक्ष्यन्ते वातरोगिके॥ CS6.5.103/ तानि मारुतजे गुल्मे पानाभ्यङ्गानुवासनैः/ प्रयुक्तान्याशु सिध्यन्ति तैलं &ह्यनिलजित्परम्॥ &`ह्यनिलजित्वरम्' इति पा-. CS6.5.104/ नीलिनीचूर्णसंयुक्तं पूर्वोक्तं घृतमेव/ समलाय प्रदातव्यं शोधनं वातगुल्मिने॥ CS6.5.105/ नीलिनीत्रिवृतादन्तीपथ्याकम्पिल्लकैः सह/ शोधनार्थं घृतं देयं सबिडक्षारनागरम्॥ CS6.5.106/ नीलिनीं त्रिफलां रास्नां बलां कटुकरोहिणीम्/ पचेद्विडङ्गं व्याघ्रीं च पलिकानि जलाढके॥ CS6.5.107/ तेन पादावशेषेण घृतप्रस्थं विपाचयेत्/ दध्नः प्रस्थेन संयोज्य सुधाक्षीरपलेन च// CS6.5.108/ ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम्/ जीर्णे सम्यग्विरिक्तं च भोजयेद्रसभोजनम्॥ CS6.5.109/ गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्वामयज्वरान्/ श्वित्रं प्लीहानमुन्मादं घृतमेतद्व्यपोहति॥ इति नीलिन्याद्यं घृतम्/ CS6.5.110/ कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः/ शालयो मदिरा सर्पिर्वातगुल्मभिषग्जितम्॥ CS6.5.111/ हितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम्/ समण्डवारुणीपानं पक्वं वा धान्यकैर्जलम्॥ CS6.5.112/ मन्दे+अग्नौ वर्धते गुल्मो दीप्ते चाग्नौ प्रशाम्यति/ तस्मान्ना नातिसौहित्यं कुर्यान्नातिविलङ्घनम्॥ CS6.5.113/ सर्वत्र गुल्मे प्रथमं स्नेहस्वेदोपपादिते/ या क्रिया क्रियते सिद्धिं सा याति न विरूक्षिते॥ CS6.5.114/ भिषगात्ययिकं बुद्ध्वा पित्तगुल्ममुपाचरेत्/ वैरेचनिकसिद्धेन सर्पिषा &तिक्तकेन वा॥ &`पयसा+अपि वा' इति पा-. CS6.5.115/ रोहिणीकटुकानिम्बमधुकत्रिफलात्वचः/ कर्षांशास्त्रायमाणा च पटोलत्रिवृतोः पले॥ CS6.5.116/ द्वे पले च मसूराणां साध्यमष्टगुणे+अम्भसि/ शृताच्छेषं घृतसमं सर्पिषश्च चतुष्पलम्॥ CS6.5.117/ पिबेत् संमूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः/ ज्वरस्तृष्णा च शूलं च भ्रमो मूर्च्छा+अरुचिस्तथा॥ इति रोहिण्याद्यं घृतम्/ CS6.5.118/ जले दशगुणे साध्यं त्रायमाणाचतुष्पलम्/ पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्षिकैः॥ CS6.5.119/ रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा/ कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलैः॥ CS6.5.120/ रसस्यामलकानां च क्षीरस्य च घृतस्य च/ पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत्॥ CS6.5.121/ पित्तरक्तभवं गुल्मं वीसर्पं पैत्तिकं ज्वरम्/ हृद्रोगं कामलां कुष्ठं हन्यादेतद्घृतोत्तमम्॥ इति त्रायमाणाद्यं घृतम्/ CS6.5.122/ रसेनामलकेक्षूणां &घृतपादं विपाचयेत्/ पथ्यापादं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत्॥ इत्यामलकाद्यं घृतम्/ &`घृतप्रस्थं' इति पा-. CS6.5.123/ द्राक्षां मधूकं खर्जूरं विदारीं सशतावरीम्/ परूषकाणि त्रिफलां साधयेत्पलसंमितम्॥ CS6.5.124/ जलाढके पादशेषे रसमामलकस्य च/ घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम्॥ CS6.5.125/ साधयेत्तद्घृतं सिद्धं शर्कराक्षौद्रपादिकम्/ प्रयोगात् पित्तगुल्मघ्नं सर्वपित्तविकारनुत्॥ इति द्राक्षाद्यं घृतम्/ CS6.5.126/ वृषं समूलमापोथ्य पचेदष्टगुणे जले/ शेषे+अष्टभागे तस्यैव पुष्पकल्कं प्रदापयेत्॥ CS6.5.127/ तेन सिद्धं घृतं शीतं सक्षौद्रं पित्तगुल्मनुत्/ रक्तपित्तज्वरश्वासकासहृद्रोगनाशनम्॥ इति वासाघृतम्/ CS6.5.128/ द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम्/ अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत्॥ CS6.5.129/ पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम्/ तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः॥ CS6.5.130/ द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिबेत्/ लिह्यात्कम्पिल्लकं वा+अपि विरेकार्थं मधुद्रवम्॥ CS6.5.131/ दाहप्रशमनो+अभ्यङ्गः सर्पिषा पित्तगुल्मिनाम्/ चन्दनाद्येन तैलेन तैलेन मधुकस्य वा॥ CS6.5.132/ ये च &पित्तज्वरहराः सतिक्ताः क्षीरबस्तयः/ हितास्ते पित्तगुल्मिभ्यो वक्ष्यन्ते ये च सिद्धिषु॥ &`पित्तज्वरार्तानां' इति पा-. CS6.5.133/ शालयो जाङ्गलं मांसं गव्याजे पयसी घृतम्/ खर्जूरामलकं द्राक्षां दाडिमं सपरूषकम्॥ CS6.5.134/ आहारार्थं प्रयोक्तव्यं पानार्थं सलिलं शृतम्/ बलाविदारीगन्धाद्यैः पित्तगुल्मचिकित्सितम्॥ CS6.5.135/ आमान्वये पित्तगुल्मे सामे वा कफवातिके/ यवागूभिः खडैर्यूषैः संधुक्ष्यो+अग्निर्विलङ्घिते॥ CS6.5.136/ शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ/ तस्मादग्निं सदा रक्षेन्निदानानि च वर्जयेत्॥ CS6.5.137/ वमनं वमनार्हाय प्रदद्यात् कफगुल्मिने/ स्निग्धस्विन्नशरीराय गुल्मे शैथिल्यमागते॥ CS6.5.138/ परिवेष्ट्य प्रदीप्तांस्तु बल्वजानथवा कुशान्/ भिषक्कुम्भे समावाप्य गुल्मं घटमुखे न्यसेत्॥ CS6.5.139/ &संगृहीतो यदा गुल्मस्तदा घटमथोद्धरेत्/ वस्त्रान्तरं ततः कृत्वा &&भिन्द्याद्गुल्मं प्रमाणवित्॥ &`स गृहीतो यदा' इति पा-. &&`च्छिन्द्याद्गुल्मं प्रमाणवित् । विमर्गजं यदा पश्येत्' इति गङ्गाधरसंमतः पाठः. CS6.5.140/ विमार्गाजपदादर्शैर्यथालाभं प्रपीडयेत्/ मृद्गीयाद्गुल्ममेवैकं न &त्वन्त्रहृदयं स्पृशेत्॥ &`न त्वत्र हृदयं' इति पा-. CS6.5.141/ तिलैरण्डातसीबीजसर्षपैः परिलिप्य च/ श्लेष्मगुल्ममयःपात्रैः सुखोष्णैः स्वेदयेद्भिषक्॥ CS6.5.142/ सव्योषक्षारलवणं दशमूलीशृतं घृतम्/ कफगुल्मं जयत्याशु सहिङ्गुबिडदाडिमम्॥ इति दशमूलीघृतम्/ CS6.5.143/ भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम्/ साध्यं विदारीगन्धाद्यमापोथ्य सलिलाढके॥ CS6.5.144/ पादशेषे रसे तस्मिन् पिप्पलीं नागरं वचाम्/ विडङ्गं सैन्धवं हिङ्गु यावशूकं बिडं शटीम्॥ CS6.5.145/ चित्रकं मधुकं रास्नां पिष्ट्वा कर्षसमं भिषक्/ प्रस्थं च पयसो दत्त्वा घृतप्रस्थं विपाचयेत्॥ CS6.5.146/ एतद्भल्लातकघृतं कफगुल्महरं परम्/ प्लीहपाण्ड्वामयश्वासग्रहणीरोगकासनुत्॥ इति भल्लातकाद्यं घृतम्/ CS6.5.147/ पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः/ पलिकैः सयवक्षारैर्घृतप्रस्थं विपाचयेत्॥ CS6.5.148/ क्षीरप्रस्थं च तत् सर्पिहन्ति गुल्मं कफात्मकम्/ ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम्॥ इति क्षीरषट्पलकं घृतम्/ CS6.5.149/ त्रिवृतां त्रिफलां दन्तीं दशमूलं पलोन्मितम्/ जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम्॥ CS6.5.150/ सर्पिरेरण्डजं तैलं क्षीरं चैकत्र साधयेत्/ स सिद्धो मिश्रकस्नेहः सक्षौद्रः कफगुल्मनुत्॥ CS6.5.151/ कफवातविबन्धेषु कुष्ठप्लीहोदरेषु च/ प्रयोज्यो मिश्रकः स्नेहो योनिशूलेषु चाधिकम्॥ इति मिश्रकः स्नेहः/ CS6.5.152/ यदुक्तं वातगुल्मघ्नं स्रंसनं नीलिनीघृतम्/ द्विगुणं तद्विरेकार्थं प्रयोज्यं कफगुल्मिनाम्॥ CS6.5.153/ सुधाक्षीरद्रवे चूर्णं त्रिवृतायाः सुभावितम्/ कार्षिकं मधुसर्पिभ्यां &लीढ्वा साधु विरिच्यते॥ &`लीढं साधु विरेचयेत्' इति पा-. CS6.5.154/ जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः/ दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च// CS6.5.155/ अष्टभागावशेषं तु रसं पूतमधिक्षिपेत्/ दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ताः॥ CS6.5.156/ तैलार्धकुडवं चैव त्रिवृतायाश्चतुष्पलम्/ चूर्णितं &पलमेकं तु पिप्पलीविश्वभेषजम्॥ &`चार्धपलिकं' इति पा-. CS6.5.157/ तत् साध्यं लेहवच्छीते तस्मिंस्तैलसमं मधु/ क्षिपेच्चूर्णपलं चैकं त्वगेलापत्रकेशरात्॥ CS6.5.158/ ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम्/ सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयम्॥ CS6.5.159/ गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम्/ हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम्॥ CS6.5.160/ कुष्ठं प्लीहानमानाहमेषा हन्युपसेविता/ निरत्ययः क्रमश्चास्या द्रवो मांसरसौदनः॥ इति दन्तीहरीतकी/ CS6.5.161/ सिद्धाः सिद्धिषु वक्ष्यन्ते निरूहाः कफगुल्मिनाम्/ अरिष्टयोगाः सिद्धाश्च ग्रहण्यर्शश्चिकित्सिते॥ CS6.5.162/ यच्चूर्णं गुटिका याश्च विहिता वातगुल्मिनाम्/ द्विगुणक्षारहिङ्ग्वम्लवेतसास्ताः कफे हिताः॥ CS6.5.163/ य एव ग्रहणीदोषे क्षारास्ते कफगुल्मिनाम्/ सिद्धा निरत्ययाः शस्ता दाहस्त्वन्ते प्रशस्यते॥ CS6.5.164/ प्रपुराणानि धान्यानि जाङ्गला मृगपक्षिणः/ कौलत्थो मुद्गयूषश्च पिप्पल्या नागरस्य च// CS6.5.165/ शुष्कमूलकयूषश्च बिल्वस्य &वरुणस्य च/ चिरबिल्वाङ्कुराणां च यवान्याश्चित्रकस्य च// &`तरुणस्य' इति पा-. CS6.5.166/ बीजपूरकहिङ्ग्वम्लवेतसक्षारदाडिमैः/ तक्रेण तैलसर्पिर्भ्यां व्यञ्जनान्युपकल्पयेत्॥ CS6.5.167/ पञ्चमूलीशृतं तोयं पुराणं वारुणीरसम्/ कफगुल्मी पिबेत्काले जीर्णं माध्वीकमेव वा॥ CS6.5.168/ यवानीचूर्णितं तक्रं बिडेन लवणीकृतम्/ पिबेत् संदीपनं &वातकफमूत्रानुलोमनम्॥ &`वातमूत्रवर्चो+अनुलोमनम्' इति पा-. CS6.5.169/ संचितः क्रमशो गुल्मो महावास्तुपरिग्रहः/ कृतमूलः सिरानद्धो यदा कूर्म इवोन्नतः॥ CS6.5.170/ &दौर्बल्यारुचिहृल्लासकासवम्यरतिज्वरैः/ तृष्णातन्द्राप्रतिश्यायैर्युज्यते न स सिध्यति॥ &`दौर्वर्ण्यारुचि-' इति पा-. CS6.5.171/ गृहीत्वा सज्वरश्वासं वम्यतीसारपीडितम्/ हृन्नाभिहस्तपादेषु शोफः कर्षति गुल्मिनम्॥ CS6.5.172/ रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे/ स्निग्धास्विन्नशरीरायै दद्यात् स्नेहविरेचनम्॥ CS6.5.173/ पलाशक्षारपात्रे द्वे द्वे पात्रे तैलसर्पिषोः/ गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत्॥ CS6.5.174/ प्रभिद्येत न यद्येवं &दद्याद्योनिविशोधनम्/ क्षारेण युक्तं पललं सुधाक्षीरेण व पुनः॥ &`-विरेचनम्' इति पा-. CS6.5.175/ आभ्यां वा भावितान् दद्याद्योनौ कटुकमत्स्यकान्/ वराहमत्स्यपित्ताभ्यां लक्तकान् वा सुभावितान्॥ CS6.5.176/ अधोहरैश्चोर्ध्वहरैर्भावितान् वा समाक्षिकैः/ किण्वं वा सगुडक्षारं दद्याद्योनिविशोधनम्॥ CS6.5.177/ रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा/ लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रदापयेत्॥ CS6.5.178/ बस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम्/ अदृश्यमाने रुधिरे दद्याद्गुल्मप्रभेदनम्॥ CS6.5.179/ प्रवर्तमाने रुधिरे दद्यान्मांसरसौदनम्/ घृततैलेन चाभ्यङ्गं पानार्थं तरुणीं सुराम्॥ CS6.5.180/ रुधिरे+अतिप्रवृत्ते तु रक्तपित्तहरीः क्रियाः/ कार्या वातरुगार्तायाः सर्वा वातहरीः पुनः॥ CS6.5.181/ घृततैलावसेकांश्च तित्तिरींश्चरणायुधान्/ सुरां समण्डां पूर्वं च पानमम्लस्य सर्पिषः॥ CS6.5.182/ प्रयोजयेदुत्तरं वा जीवनीयेन सर्पिषा/ अतिप्रवृत्ते रुधिरे सतिक्तेनानुवासनम्॥ CS6.5.183/ तत्र श्लोकाः स्नेहः स्वेदः सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिकाः/ वमनविरेकौ मोक्षः क्षतजस्य च वातगुल्मवताम्॥ CS6.5.184/ सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च/ रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः॥ CS6.5.185/ उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य/ संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य// CS6.5.186/ स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च/ सर्पिर्बस्तिर्गुटिकाश्चूर्णमरिष्टाश्च सक्षाराः॥ CS6.5.187/ गुल्मस्यान्ते दाहः कफजस्याग्रे+अपनीतरक्तस्य/ गुल्मस्य रौधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः॥ CS6.5.188/ पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं च/ नित्यं चाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि॥ हेतुर्लिङ्गं सिद्धिः क्रियाक्रमः साध्यता न योगाश्च/ गुल्मचिकित्सितसंग्रह एतावान् व्याहृतो+अग्निवेशस्य इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने गुल्मचिकित्सितं नाम पञ्चमो+अध्यायः॥ षष्ठो+अध्यायः/ CS6.6.1/ अथातः प्रमेहचिकित्सितं व्याख्यास्यामः॥ CS6.6.2/ इति ह स्माह भगवानात्रेयः॥ CS6.6.3/ निर्मोहमानानुशयो निराशः पुनर्वसुर्ज्ञानतपोविशालः/ काले+अग्निवेशाय सहेतुलिङ्गानुवाच मेहाञ्शमनं च तेषाम्॥ CS6.6.4/ आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि/ नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम्॥ CS6.6.5/ मेदश्च मांसं च शरीरजं च क्लेदं कफो बस्तिगतं प्रदूष्य/ करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि॥ CS6.6.6/ क्षीणेषु दोषेष्ववकृष्य बस्तौ धातून् प्रमेहाननिलः करोति/ दोषो हि बस्तिं समुपेत्य मूत्रं संदूष्य मेहाञ्जनयेद्यथास्वम्॥ CS6.6.7/ साध्याः कफोत्था दश, पित्तजाः षट् याप्या, न साध्यः पवनाच्चतुष्कः/ समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते॥ CS6.6.8/ कफः सपित्तः पवनश्च दोषा मेदो+अस्रशुक्राम्बुवसालसीकाः/ मज्जा रसौजः पिशितं च &दूष्याः प्रमेहिणां, विंशतिरेव मेहाः॥ &`दूज्यं' इति पा-. CS6.6.9/ जलोपमं चेक्षुरसोपमं वा घनं घनं चोपरि विप्रसन्नम्/ शुक्लं सशुक्रं शिशिरं शनैर्वा लालेव वा वालुकया युतं वा॥ CS6.6.10/ विद्यात् प्रमेहान् कफजान् दशैतान् क्षारोपमं कालमथापि नीलम्/ हारिद्रमाञ्जिष्ठमथापि रक्तमेतान् प्रमेहान् षडुशन्ति पित्तात्॥ CS6.6.11/ मज्जौजसा वा वसया+अन्वितं वा लसीकया वा सततं विबद्धम्/ चतुर्विधं &मूत्रयतीह वाताच्छेषेषु धातुष्वपकर्षितेषु॥ &`मूत्रयते+निलेन' इति पा-. CS6.6.12/ वर्णं रसं स्पर्शमथापि गन्धं यथास्वदोषं भजते प्रमेहः/ श्यावारुणो वातकृतः सशूलो मज्जादिसाद्गुण्यमुपैत्यसाध्यः॥ CS6.6.13/ स्वेदो+अङ्गगन्धः शिथिलाङ्गता च शय्यासनस्वप्नसुखे रतिश्च/ हृन्नेत्रजिह्वाश्रवणोपदेहो घनाङ्गता केशनखातिवृद्धिः॥ CS6.6.14/ शीतप्रियत्वं गलतालुशोषो माधुर्यमास्ये करपाददाहः/ भविष्यतो मेहगदस्य रूपं मूत्रे+अभिधावन्ति पिपीलिकाश्च// CS6.6.15/ स्थूलः प्रमेही बलवानिहैकः कृशस्तथैकः परिदुर्बलश्च/ संबृंहणं तत्र कृशस्य कार्यं संशोधनं दोषबलाधिकस्य// CS6.6.16/ स्निग्धस्य योगा विविधाः प्रयोज्याः कल्पोपदिष्टा &मलशोधनाय/ ऊर्ध्वं तथा+अधश्च मले+अपनीते मेहेषु संतर्पणमेव कार्यम्॥ &`मल्शोधना ये' इति पा-. CS6.6.17/ गुल्मः क्षयो मेहनबस्तिशूलं मूत्रग्रहश्चाप्यपतर्पणेन/ प्रमेहिणः स्युः, &&परितर्पणानि कार्याणि &&तस्य प्रसमीक्ष्य वह्निम्॥ &`परिबृंहणानि' इति पा-. &&`तस्मात्' इति पा-. CS6.6.18/ संशोधनं नार्हति यः प्रमेही तस्य क्रिया संशमनी प्रयोज्या/ मन्थाः कषाया यवचूर्णलेहाः प्रमेहशान्त्यै लघवश्च भक्ष्याः॥ CS6.6.19/ ये विष्किरा ये प्रतुदा विहङ्गास्तेषां रसैर्जाङ्गलजैर्मनोज्ञैः/ यवौदनं रूक्षमथापि &वाट्यमद्यात् ससक्तूनपि चाप्यपूपान्॥ &`वाट्यं मद्यान्' इति पा-. CS6.6.20/ मुद्गादियूषैरथ तिक्तशाकैः पुराणशाल्योदनमाददीत/ दन्तीङ्गुदीतैलयुतं प्रमेही तथा+अतसीसर्षपतैलयुक्तम्॥ CS6.6.21/ सषष्टिकं स्यात्तृणधान्यमन्नं यवप्रधानस्तु भवेत् प्रमेही/ यवस्य भक्ष्यान् विविधांस्तथा+अद्यात् कफप्रमेही मधुसंप्रयुक्तान्॥ CS6.6.22/ निशिस्थितानां त्रिफलाकषाये स्युस्तर्पणाः क्षौद्रयुता यवानाम्/ तान् सीधुयुक्तान् प्रपिबेत् प्रमेही प्रायोगिकान्मेहवधार्थमेव// CS6.6.23/ ये श्लेष्ममेहे विहिताः कषायास्तैर्भावितानां च पृथग्यवानाम्/ सक्तूनपूपान् सगुडान् सधानान् भक्ष्यांस्तथा+अन्यान् विविधांश्च खादेत्॥ CS6.6.24/ खराश्वगोहंसपृषद्भृतानां तथा यवानां विविधाश्च भक्ष्याः/ देयास्तथा वेणुयवा यवानां कल्पेन गोधूममयाश्च भक्ष्याः॥ CS6.6.25/ संशोधनोल्लेखनलङ्घनानि काले प्रयुक्तानि कफप्रमेहान्/ जयन्ति पित्तप्रभवान् विरेकः संतर्पणः संशमनो विधिश्च// CS6.6.26/ दार्वीं सुराह्वां त्रिफलां समुस्तां कषायमुत्क्वाथ्य पिबेत् प्रमेही/ क्षौद्रेण युक्तामथवा हरिद्रां पिबेद्रसेनामलकीफलानाम्॥ CS6.6.27/ हरीतकीकट्फलमुस्तलोध्रं पाठाविडङ्गार्जुनधन्वनाश्च/ उभे हरिद्रे तगरं विडङ्गं कदम्बशालार्जुनदीप्यकाश्च// CS6.6.28/ दार्वी विडङ्गं खदिरो धवश्च सुराह्वकुष्ठागुरुचन्दनानि/ दार्व्यग्निमन्थौ त्रिफला सपाठा पाठा च मूर्वा च तथा श्वदंष्ट्रा॥ CS6.6.29/ यवान्युशीराण्यभयागुडूचीचव्याभयाचित्रकसप्तपर्णाः/ पादैः कषायाः कफमेहिनां ते दशोपदिष्टा मधुसंप्रयुक्ताः॥ CS6.6.30/ उशीरलोध्राञ्जनचन्दनानामुशीरमुस्तामलकाभयानाम्/ पटोलनिम्बामलकामृतानां मुस्ताभयापद्मकवृक्षकाणाम्॥ CS6.6.31/ लोध्राम्बुकालीयकधातकीनां निम्बार्जुनाम्रातनिशोत्पलानाम्/ शिरीषसर्जार्जुनकेशराणां प्रियङ्गुपद्मोत्पलकिंशुकानाम्॥ CS6.6.32/ &अश्वत्थपाठासनवेतसानां कटङ्कटेर्युत्पलमुस्तकानाम्/ पैत्तेषु मेहेषु दश प्रदिष्टाः पादैः कषाया मधुसंप्रयुक्ताः॥ &`अश्वत्थयासासनवेतसानां' इति पा-. CS6.6.33/ सर्वेषु मेहेषु मतौ तु पूर्वौ कषाययोगौ विहितास्तु सर्वे/ मन्थस्य पाने यवभावनायां स्युर्भोजने पानविधौ पृथक् च// CS6.6.34/ सिद्धानि तैलानि घृतानि चैव &देयानि मेहेष्वनिलात्मकेषु/ मेदः कफश्चैव कषाययोगैः स्नेहैश्च वायुः शममेति तेषाम्॥ &`योज्यानि' इति पा-. CS6.6.35/ कम्पिल्लसप्तच्छदशालजानि बैभीतरौहितककौटजानि/ कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात् कफपित्तमेही॥ CS6.6.36/ पिबेद्रसेनामलकस्य चापि कल्कीकृतान्यक्षसमानि काले/ जीर्णे च भुञ्जीत पुराणमन्नं मेही रसैर्जाङ्गलजैर्मनोज्ञैः॥ CS6.6.37/ दृष्ट्वा+अनुबन्धं पवनात् कफस्य पित्तस्य वा स्नेहविधिर्विकल्प्यः/ तैलं कफे स्यात् स्वकषायसिद्धं पित्ते घृतं पित्तहरैः कषायैः॥ CS6.6.38/ त्रिकण्टकाश्मन्तकसोमवल्कैर्भल्लातकैः सातिविषैः सलोध्रैः/ &वचापटोलार्जुननिम्बमुस्तैर्हरिद्रया पद्मकदीप्यकैश्च// &`पाठापटोलार्जुननिम्बमुस्तैः' इति पा-. CS6.6.39/ मञ्जिष्ठया चागुरुचन्दनैश्च सर्वैः समस्तैः कफवातजेषु/ मेहेषु तैलं विपचेद्, घृतं तु पैत्तेषु, मिश्रं त्रिषु लक्षणेषु॥ CS6.6.40/ फलत्रिकं दारुनिशां विशालां मुस्तां च निःक्वाथ्य निशां सकल्काम्/ पिबेत् कषायं मधुसंप्रयुक्तं सर्वप्रमेहेषु समुद्धतेषु॥ CS6.6.41/ लोध्रं शटीं पुष्करमूलमेलां मूर्वां विडङ्गं त्रिफलां यमानीम् (यवानीम्?)/ चव्यं प्रियङ्गुं क्रमुकं विशालां किराततिक्तं कटुरोहिणीं च// CS6.6.42/ भार्ङ्गीं नतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषं सपाठम्/ कलिङ्गकान् केशरमिन्द्रसाह्वां नखं सपत्रं मरिचं प्लवं च// CS6.6.43/ द्रोणे+अम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे/ रसे+अर्धभागं मधुनः प्रदाय पक्षं निधेयो घृतभाजनस्थः॥ CS6.6.44/ &मध्वासवो+अयं कफपित्तमेहान् क्षिप्रं निहन्याद्द्विपलप्रयोगात्/ पाण्ड्वामयार्शांस्यरुचिं ग्रहण्या दोषं किलासं विविधं च कुष्ठम्॥ &`लोध्रासवो+अयं' इति पा-. इति मध्वासवः/ CS6.6.45/ क्वाथः स एवाष्टपलं च दन्त्या भल्लातकानां च चतुष्पलं स्यात्/ सितोपला त्वष्टपला विशेषः क्षौद्रं च तावत् पृथगासवौ तौ॥ CS6.6.46/ सारोदकं वा+अथ कुशोदकं वा मधूदकं वा त्रिफलारसं वा/ सीधुं पिबेद्वा निगदं प्रमेही माध्वीकमग्र्यं चिरसंस्थितं वा॥ CS6.6.47/ मांसानि शूल्यानि मृगद्विजानां खादेद्यवानां विविधांश्च भक्ष्यान्/ संशोधनारिष्टकषायलेहैः संतर्पणोत्थाञ् शमयेत् प्रमेहान्॥ CS6.6.48/ भृष्टान् यवान् भक्षयतः प्रयोगाच्छुष्कांश्च सक्तून्न भवन्ति मेहाः/ श्वित्रं च कृच्छ्रं कफजं च कुष्ठं तथैव मुद्गामलकप्रयोगान्॥ CS6.6.49/ संतर्पणोत्थेषु गदेषु योगा मेदस्विनां ये च मयोपदिष्टाः/ विरूक्षणार्थं कफपित्तजेषु सिद्धाः प्रमेहेष्वपि ते प्रयोज्याः॥ CS6.6.50/ व्यायामयोगैर्विविधैः प्रगाढैरुद्वर्तनैः स्नानजलावसेकैः/ सेव्यत्वगेलागुरुचन्दनाद्यैर्-&विलेपनैश्चाशु न सन्ति मेहाः॥ &`विलेपनैश्च प्रशमन्ति' इति पा-. CS6.6.51/ क्लेदश्च मेदश्च कफश्च वृद्धः प्रमेहहेतुः प्रसमीक्ष्य तस्मात्/ वैद्येन पूर्वं कफपित्तजेषु मेहेषु कार्याण्यपतर्पणानि॥ CS6.6.52/ या वातमेहान् प्रति पूर्वमुक्ता वातोल्बणानां विहिता क्रिया सा/ वायुर्हि मेहेष्वतिकर्शितानां कुप्यत्यसाध्यान् प्रति नास्ति चिन्ता॥ CS6.6.53/ यैर्हेतुभिर्ये प्रभवन्ति मेहास्तेषु प्रमेहेषु न ते निषेव्याः/ हेतोरसेवा विहिता यथैव जातस्य रोगस्य भवेच्चिकित्सा॥ CS6.6.54/ हारिद्रवर्णं रुधिरं च मूत्रं विना प्रमेहस्य हि पूर्वरूपैः/ यो मूत्रयेत्तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः॥ CS6.6.55/ दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्द्विविधो विचारः/ क्षीणेषु दोषेस्वनिलात्मकः स्यात् संतर्पणाद्वा कफसंभवः स्यात्॥ CS6.6.56/ सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः/ साध्या न ते, पित्तकृतास्तु याप्याः, साध्यास्तु मेदो यदि न प्रदुष्टम्॥ CS6.6.57/ जातः प्रमेही मधुमेहिनो वा न साध्य उक्तः स हि बीजदोषात्/ ये चापि केचित् कुलजा विकारा भवन्ति तांश्च प्रवदन्त्यसाध्यान्॥ CS6.6.58/ प्रमेहिणां याः पिडका मयोक्ता रोगाधिकारे पृथगेव सप्त/ ताः शल्यविद्भिः कुशलैश्चिकित्स्याः शस्त्रेण संशोधनरोपणैश्च// CS6.6.59/ तत्र श्लोकाः--- हेतुर्दोषो दूष्यं मेहानां साध्यतानुरूपश्च/ मेही &द्विविधस्त्रिविधं भिषग्जितमतिक्षपणदोषः॥ &`द्विविधं' योगीन्द्रनाथसेनसंमतः पाठः CS6.6.60/ आद्या यवान्नविकृतिर्मन्था मेहापहाः कषायाश्च/ तैलघृतलेहयोगा भक्ष्याः प्रवरासवाः सिद्धाः॥ CS6.6.61/ व्यायामविधिर्विविधः स्नानान्युद्वर्तनानि गन्धाश्च/ मेहानां प्रशमार्थं चिकित्सिते दिष्टमेतावत्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने प्रमेहचिकित्सितं नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः/ CS6.7.1/ अथातः कुष्ठचिकित्सितं व्याख्यास्यामः॥ CS6.7.2/ इति ह स्माह भगवानात्रेयः॥ CS6.7.3/ हेतुं द्रव्यं लिङ्गं कुष्ठानामाश्रयं प्रशमनं च/ शृण्वग्निवेश! सम्यग्विशेषतः स्पर्शनघ्नानाम्॥ CS6.7.4/ विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च/ भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम्॥ CS6.7.5/ व्यायाममतिसंतापमतिभुक्त्वोपसेविनाम्/ शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम्॥ CS6.7.6/ घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम्/ अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम्॥ CS6.7.7/ नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम्/ माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम्॥ CS6.7.8/ व्यवायं चाप्यजीर्णे+अन्ने निद्रां च भजतां दिवा/ विप्रान् गुरून् धर्षयतां पापं कर्म च कुर्वताम्॥ CS6.7.9/ वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च/ दूषयन्ति स कुष्ठानां सप्तको द्रव्यसंग्रहः॥ CS6.7.10/ अतः कुष्ठानि जायन्ते सप्त चैकादशैव च/ न चैकदोषजं किञ्चित् कुष्ठं समुपलभ्यते॥ CS6.7.11/ स्पर्शाज्ञत्वमतिस्वेदो न वा वैवर्ण्यमुन्नतिः/ कोठानां लोमहर्षश्च कण्डूस्तोदः श्रमः क्लमः॥ CS6.7.12/ व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः/ &दाहः सुप्ताङ्गता चेति कुष्ठलक्षणमग्रजम्॥ &`सुप्तत्वमङ्गे दाहश्च' इति पा-. CS6.7.13/ अत ऊर्ध्वमष्टादशानां कुष्ठानां कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणकैककुष्ठचर्माख्यकिटिमविपादिकालसकदद्रुचर्मदलपामाविस्कोटकशतारुर्विचर्चिकानां (-विस्फोटक-?) लक्षणान्युपदेक्ष्यामः॥ CS6.7.14/ कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु/ कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्॥ CS6.7.15/ दाहकण्डूरुजारागपरीतं लोमपिञ्जरम्/ उदुम्बरफलाभासं कुष्ठमौदुम्बरं विदुः॥ CS6.7.16/ श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्/ कृच्छ्रमन्योन्यसंसक्तं कुष्ठं मण्डलमुच्यते॥ CS6.7.17/ कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम्/ यदृष्यजिह्वासंस्थानमृष्यजिह्वं तदुच्यते॥ CS6.7.18/ सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्/ सोत्सेधं च सदाहं च पुण्डरीकं तदुच्यते॥ CS6.7.19/ श्वेतं ताम्रं तनु च &यद्रजो घृष्टं विमुञ्चति/ अलाबूपुष्पवर्णं तत् सिध्मं प्रायेण चोरसि॥ &`यद्धृष्टमुद्गिरते रजः' इति पा-. CS6.7.20/ यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम्/ त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिध्यति॥ इति सप्तमहाकुष्ठानि/ CS6.7.21/ अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्/ तदेककुष्ठं, चर्माख्यं बहलं हस्तिचर्मवत्॥ CS6.7.22/ श्यावं किणखरस्पर्शं परुषं किटिमं स्मृतम्/ वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्॥ CS6.7.23/ कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम्/ सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम्॥ CS6.7.24/ &रक्तं सकण्डु सस्फोटं सरुग्दलति चापि यत्/ तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते॥ &`रक्तं सशूलं कण्डूमत् सस्फोटं' इति पा-. CS6.7.25/ पामा श्वेतारुणश्यावाः कण्डूलाः पिडका भृशम्/ स्फोटाः श्वेतारुणाभासो विस्फोटाः स्युस्तनुत्वचः॥ CS6.7.26/ रक्तं श्यावं सदाहार्ति शतारुः स्याद्बहुव्रणम्/ सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका॥ इत्येकादश क्षुद्रकुष्ठानि/ CS6.7.27/ वाते+अधिकतरे कुष्ठं कापालं मण्डलं कफे/ पित्ते त्वौदुम्बरं विद्यात् काकणं तु त्रिदोषजम्॥ CS6.7.28/ वातपित्ते श्लेष्मपित्ते वातश्लेष्मणि चाधिके/ ऋष्यजिह्वं पुण्डरीकं सिध्मकुष्ठं च जायते॥ CS6.7.29/ चर्माख्यमेककुष्ठं च किटिमं सविपादिकम्/ कुष्ठं चालसकं ज्ञेयं प्रायो वातकफाधिकम्॥ CS6.7.30/ पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा/ पित्तश्लेष्माधिकं प्रायः कफप्राया विचर्चिका॥ CS6.7.31/ सर्वं त्रिदोषजं कुष्ठं दोषाणां तु बलाबलम्/ यथास्वैर्लक्षणैर्बुद्ध्वा कुष्ठानां क्रियते क्रिया॥ CS6.7.32/ दोषस्य यस्य पश्येत् कुष्ठेषु विशेषलिङ्गमुद्रिक्तम्/ तस्यैव शमं कुर्यात्ततः परं चानुबन्धस्य// CS6.7.33/ कुष्ठविशेषैर्दोषा दोषविशेषैः पुनश्च कुष्ठानि/ ज्ञायन्ते &तैर्हेतुर्हेतुस्तांश्च प्रकाशयति॥ &`ते हेतुं हेतुस्तांश्च' इति पा-. CS6.7.34/ रौक्ष्यं शोषस्तोदः शूलं संकोचनं तथा+आयामः/ पारुष्यं खरभावो हर्षः श्यावारुणत्वं च// CS6.7.35/ कुष्ठेषु वातलिङ्गं, दाहो रागः परिस्रवः पाकः/ विस्रो गन्धः क्लेदस्तथा+अङ्गपतनं च पित्तकृतम्॥ CS6.7.36/ श्वैत्यं शैत्यं कण्डूः स्थैर्यं चोत्सेधगौरवस्नेहाः/ कुष्ठेषु तु कफलिङ्गं जन्तुभिरभिभक्षणं क्लेदः॥ CS6.7.37/ सर्वैर्लिङ्गैर्युक्तं मतिमान् विवर्जयेदबलम्/ तृष्णादाहपरीतं शान्ताग्निं जन्तुभिर्जग्धम्॥ CS6.7.38/ वातकफप्रबलं यद्यदेकदोषोल्बणं न तत् कृच्छ्रम्/ कफपित्त-वातपित्तप्रबलानि तु कृच्छ्रसाध्यानि॥ CS6.7.39/ वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु/ पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे॥ CS6.7.40/ वमनविरेचनयोगाः कल्पोक्ताः कुष्ठिनां प्रयोक्तव्याः/ प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम्॥ CS6.7.41/ बहुदोषः संशोध्यः कुष्ठी बहुशो+अनुरक्षता प्राणान्/ दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु॥ CS6.7.42/ स्नेहस्य पानमिष्टं शुद्धे कोष्ठे प्रवाहिते रक्ते/ वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम्॥ CS6.7.43/ दोषोत्क्लिष्टे हृदये वाम्यः कुष्ठेषु चोर्ध्वभागेषु/ कुटजफलमदनमधुकैः सपटोलैर्निम्बरसयुक्तैः॥ CS6.7.44/ शीतरसः पक्वरसो मधूनि मधुकं च वमनानि/ कुष्ठेषु त्रिवृता दन्ती त्रिफला च विरेचने शस्ता॥ CS6.7.45/ सौवीरकं तुषोदकमालोडनमासवाश्च सीधूनि/ शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्टः॥ CS6.7.46/ दार्वीबृहतीसेव्यैः पटोलपिचुमर्दमदनकृतमालैः/ सस्नेहैरास्थाप्यः कुष्ठी सकलिङ्गयवमुस्तैः॥ CS6.7.47/ वातोल्बणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य/ फलमधुकनिम्बकुटजैः सपटोलैः साधयेत्स्नेहम्॥ CS6.7.48/ सैन्धवदन्तीमरिचं फणिज्झकः पिप्पली करञ्जफलम्/ नस्यं स्यात्सविडङ्गं क्रिमिकुष्ठ-&कफप्रकोपघ्नम्॥ &`-कफप्रदोषघ्नम्' इति पा-. CS6.7.49/ वैरेचनिकैर्धूमैः श्लोकस्थानेरितैः प्रशाम्यन्ति/ कृमयः कुष्ठकिलासाः प्रयोजितैरुत्तमाङ्गस्थाः॥ CS6.7.50/ स्थिरकठिनमण्डलानां स्विन्नानां प्रस्तरप्रणाडीभिः/ कूर्चैर्विघट्टितानां रक्तोत्क्लेशो+अपनेतव्यः॥ CS6.7.51/ आनूपवारिजानां मांसानां पोट्टलैः सुखोष्णैश्च/ &स्विन्नोत्सन्नं विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण// &`स्विन्नोत्स्विन्नं' इति पा- CS6.7.52/ रुधिरागमार्थमथवा &शृङ्गालाबूनि योजयेत् कुष्ठे/ प्रच्छितमल्पं कुष्ठं विरेचयेद्वा जलौकोभिः॥ &`शृङ्गालाबूभिराहरेद्रुधिरम्' इति पा-. CS6.7.53/ ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्/ संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम्॥ CS6.7.54/ येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्युः/ तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य// CS6.7.55/ पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च/ पीतागदस्य कार्यो विषैः प्रदेहो+अगदैश्चानु॥ CS6.7.56/ स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि/ कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्॥ CS6.7.57/ जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनैर्वा/ घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि॥ CS6.7.58/ मारुतकफकुष्ठघ्नं कर्मोक्तं पित्तकुष्ठिनां कार्यम्/ कफपित्तरक्तहरणं तिक्तकषायैः प्रशमनं च// CS6.7.59/ सर्पींषि तिक्तकानि च &यच्चान्यद्रक्तपित्तनुत् कर्म/ बाह्याभ्यन्तरमग्र्यं तत् कार्यं पित्तकुष्ठेषु॥ &`यच्चोक्तं' इति पा-. CS6.7.60/ दोषाधिक्यविभागादित्येतत् कर्म कुष्ठनुत् प्रोक्तम्/ वक्ष्यामि कुष्ठशमनं प्रायस्त्वग्दोषसामान्यात्॥ CS6.7.61/ दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्/ अभया प्रयोजिता वा मासं सव्योषगुडतैला॥ CS6.7.62/ मूलं पटोलस्य तथा गवाक्ष्याः पृथक् पलांशं &त्रिफलात्वचश्च/ स्यात्त्रायमाणा कटुरोहिणी च भागार्धिका नागरपादयुक्ता॥ &`त्रिफला त्रिवृच्च' इति पा-. CS6.7.63/ पलं तथैषां सह चूर्णितानां जले शृतं दोषहरं पिबेन्ना/ जीर्णे रसैर्धन्वमृगद्विजानां पुराणशाल्योदनमाददीत// CS6.7.64/ कुष्ठानि शोफं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं च/ षड्रात्रयोगेन निहन्ति चैष हृद्बस्तिशूलं विषमज्वरं च// CS6.7.65/ मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूल्यौ द्वे/ सप्तच्छदनिम्बत्वक् सविशालश्चित्रको मूर्वा॥ CS6.7.66/ चूर्णं तर्पणभागैर्नवभिः संयोजितं &समध्वाज्यम्/ सिद्धं कुष्ठनिबर्हणमेतत् प्रायोगिकं भक्ष्यम्॥ &`समध्वंशम्' इति पा-. CS6.7.67/ श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि/ ब्रघ्नभगन्दरपिडकाकण्डूकोठांश्च विनिहन्ति॥ इति मुस्तादिचूर्णम्/ CS6.7.68/ त्रिफलातिविषाकटुकानिम्बकलिङ्गकवचापटोलानाम्/ मागधिकारजनीद्वयपद्मकमूर्वाविशालानाम्॥ CS6.7.69/ भूनिम्बपलाशानां दद्याद्द्विपलं ततस्त्रिवृद्द्विगुणा/ तस्याश्च पुनर्ब्राह्मी तच्चूर्णं सुप्तिनुत् परमम्॥ CS6.7.70/ &लेलीतकप्रयोगो रसेन जात्याः समाक्षिकः परमः/ सप्तदशकुष्ठघाती माक्षिकधातुश्च मूत्रेण// &`नवनीतकप्रयोगः' इति पा-. CS6.7.71/ &श्रेष्ठं गन्धकयोगात् सुवर्णमाक्षिकप्रयोगाद्वा/ सर्वव्याधिनिबर्हणमद्यात् कुष्ठी रसं च निगृहीतम्॥ &`एवं' इति पा-. CS6.7.72/ वज्रशिलाजतुसहितं सहितं वा योगराजेन/ सर्वव्याधिप्रशमनमद्यात्कुष्ठी निगृह्य नित्यं च// CS6.7.73/ खदिरसुरदारुसारं श्रपयित्वा तद्रसेन तोयार्थः/ क्षौद्रप्रस्थे कार्यः कार्ये ते चाष्टपलिके च// CS6.7.74/ तत्रायश्चूर्णानामष्टपलं प्रक्षिपेत्तथा+अमूनि/ त्रिफलैले त्वङ्मरिचं पत्रं कनकं च कर्षांशम्॥ CS6.7.75/ मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे/ मध्वासवमाचरतः कुष्ठकिलासे शमं यातः॥ इति मध्वासवः/ CS6.7.76/ खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य/ द्रव्याणि चूर्णितानि च षट्पलिकान्यत्र देयानि॥ CS6.7.77/ त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवाः/ सौवर्णी च तथा त्वक् छिन्नरुहा चेति तन्मासम्॥ CS6.7.78/ निदधीत धान्यमध्ये प्रातः प्रातः पिबेत्ततो युक्त्या/ मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण// CS6.7.79/ अर्शःश्वासभगन्दरकासकिलासप्रमेहशोषांश्च/ ना भवति कनकवर्णः पीत्वा+अरिष्टं कनकबिन्दुम्॥ इति कनकबिन्द्वरिष्टम्/ CS6.7.80/ कुष्ठेष्वनिलकफकृतेष्वेवं पेयस्तथा+अपि पैत्तेषु/ कृतमालक्वाथश्चाप्येष विशेषात् कफकृतेषु॥ CS6.7.81/ त्रिफलासवश्च गौडः सचित्रकः कुष्ठरोगविनिहन्ता/ क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्तः॥ CS6.7.82/ लघूनि चान्नानि हितानि विद्यात् कुष्ठेषु शाकानि च तिक्तकानि/ भल्लातकैः सत्रिफलैः सनिम्बैर्युक्तानि चान्नानि घृतानि चैव// CS6.7.83/ पुराणधान्यान्यथ जाङ्गलानि मांसानि मुद्गाश्च पटोलयुक्ताः/ शस्ता, न गुर्वम्लपयोदधीनि नानूपमत्स्या न गुडस्तिलाश्च// CS6.7.84/ एला कुष्ठं दार्वी शतपुष्पा चित्रको विडङ्गश्च/ कुष्ठालेपनमिष्टं रसाञ्जनं चाभया चैव// CS6.7.85/ चित्रकमेलां &बिम्बीं वृषकं त्रिवृदर्कनागरकम्/ चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य// &`निम्बं' इति पा-. CS6.7.86/ क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु/ भिद्यन्ते विलयन्ति च लिप्तान्यर्काभितप्तानि॥ CS6.7.87/ मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः/ मूत्रं &पित्तं क्षारः पालाशः कुष्ठहा लेपः॥ &`गोः पित्तं च' इति पा-. CS6.7.88/ त्रपु सीसमयश्चूर्णं मण्डलनुत् फल्गुचित्रकौ बृहती/ गोधारसः सलवणो दारु च मूत्रं च मण्डलनुत्॥ CS6.7.89/ कदलीपलाशपाटलिनिचुलक्षाराम्भसा प्रसन्नेन/ मांसेषु तोयकार्यं कार्यं पिष्टे च &किण्वे च// &`क्लिन्ने' इति पा-. CS6.7.90/ तैर्मेदकः सुजातः किण्वैर्जनितं प्रलेपनं शस्तम्/ मण्डलकुष्ठविनाशनमातपसंस्थं कृमिघ्नं च// CS6.7.91/ मुस्तं मदनं त्रिफला करञ्ज आरग्वधकलिङ्गयवाः/ दार्वी ससप्तपर्णा स्नानं सिद्धार्थकं नाम// CS6.7.92/ एष कषायो वमनं विरेचनं वर्णकस्तथोद्घर्षः/ त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः॥ CS6.7.93/ कुष्ठं करञ्जबीजान्येडगजः कुष्ठसूदनो लेपः/ प्रपुन्नाडबीजसैन्धवरसाञ्जनकपित्थलोध्राश्च// CS6.7.94/ श्वेतकरवीरमूलं कुटजकरञ्जयोः फलं त्वचो दार्व्याः/ सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः॥ CS6.7.95/ लोध्रस्य धातकीनां वत्सकबीजस्य नक्तमालस्य/ कल्कश्च मालतीनां कुष्ठेषून्मर्दनालेपौ॥ CS6.7.96/ शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि/ पिष्टा च काकमाची चतुर्विधः कुष्ठनुल्लेपः॥ इति लेपाः/ CS6.7.97/ दार्व्या रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य/ आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य// CS6.7.98/ इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य/ स्नाने पाने च हितास्तथा+अष्टमश्चाश्वमारस्य// CS6.7.99/ आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः/ तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम्॥ CS6.7.100/ त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी/ एष कषायो+अभ्यस्तो निहन्ति कफपित्तजं कुष्ठम्॥ CS6.7.101/ एतैरेव च सर्पिः सिद्धं वातोल्बणं जयति कुष्ठम्/ एष च कल्पो दिष्टः खदिरासनदारुनिम्बानाम्॥ CS6.7.102/ कुष्ठार्कतुत्थकट्फलमूलकबीजानि रोहिणी कटुका/ कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम्॥ CS6.7.103/ एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च/ तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी॥ CS6.7.104/ एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेपः/ उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्टः॥ CS6.7.105/ श्वेतकरवीरकरसो गोमूत्रं चित्रको विडङ्गश्च/ कुष्ठेषु तैलयोगः सिद्धो+अयं संमतो भिषजाम्॥ इति श्वेतकरवीराद्यं तैलम्/ CS6.7.106/ श्वेतकरवीरपल्लवमूलत्वग्वत्सको विडङ्गश्च/ कुष्ठार्कमूलसर्षपशिग्रुत्वग्रोहिणी कटुका॥ CS6.7.107/ एतैस्तैलं सिद्धं कल्कैः पादांशिकैर्गवां मूत्रम्/ दत्त्वा तैलचतुर्गुणमभ्यङ्गात् कुष्ठकण्डूघ्नम्॥ इति श्वेतकरवीरपल्लवाद्यं तैलम्/ CS6.7.108/ तिक्तालाबुकबीजं द्वे तुत्थे रोचना हरिद्रे द्वे/ बृहतीफलमेरण्डः सविशालश्चित्रको मूर्वा॥ CS6.7.109/ कासीसहिङ्गुशिग्रुत्र्यूषणसुरदारुतुम्बुरुविडङ्गम्/ लाङ्गलकं कुटजत्वक् कटुकाख्या रोहिणी चैव// CS6.7.110/ सर्षपतैलं कल्कैरेतैर्मूत्रे चतुर्गुणे साध्यम्/ कण्डूकुष्ठविनाशनमभ्यङ्गान्मारुतकफहन्तृ॥ इति तिक्तेक्ष्वाक्वादितैलम्/ CS6.7.111/ कनकक्षीरी शैला भार्गी दन्त्याः फलानि मूलं च/ जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक्॥ CS6.7.112/ सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोताः/ गुञ्जैरण्डं बृहतीमूलकसुरसार्जकफलानि॥ CS6.7.113/ &कुष्ठं पाठा मुस्तं तुम्बुरुमूर्वावचाः सषड्ग्रन्थाः/ एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः॥ &`कुष्ठं तुम्बरु पाठा मूर्वा वचा+अथ षड्ग्रन्था' इति पा-. CS6.7.114/ हरितालमवाक्पुष्पी तुत्थं कम्पिल्लको+अमृतासंज्ञः/ सौराष्ट्री कासीसं दार्वीत्वक् सर्जिकालवणम्॥ CS6.7.115/ कल्कैरेतैस्तैलं करवीरकमूलपल्लवकषाये/ सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम्॥ CS6.7.116/ स्थाप्यं कटुकालाबुनि तत्सिद्धं तेन मण्डलान्याशु/ भिन्द्याद्भिषगभ्यङ्गात्कृमींश्च कण्डूं च विनिहन्यात्॥ इति कनकक्षीरीतैलम्/ CS6.7.117/ कुष्ठं तमालपत्रं मरिचं समनःशिलं सकासीसम्/ तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे॥ CS6.7.118/ तेनालिप्तं सिध्मं &सप्ताहाद्व्येति तिष्ठतो घर्मे/ मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः॥ इति सिध्मे लेपः/ &`सप्ताहाद्धर्मसेविनो व्येति' इति पा-. CS6.7.119/ सर्षपकरञ्जकोषातकीनां तैलान्यथेङ्गुदीनां च/ कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरसारस्य// CS6.7.120/ जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकः पयस्तुत्थम्/ एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः॥ CS6.7.121/ देयः समधूच्छिष्टो विपादिका तेन शाम्यते+अभ्यक्ता/ चर्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकं च// इति विपादिकाहरघृततैले/ CS6.7.122/ &किण्वं वराहरुधिरं पृथ्वीका सैन्धवं च लेपः स्यात्/ लेपो योज्यः कुस्तुम्बुरूणि कुष्ठं च मण्डलनुत्॥ &`क्लिन्नं' इति पा-. CS6.7.123/ पूतीकदारुजटिलाः पक्वसुरा क्षौद्रमुद्गपर्ण्यौ च/ लेपः सकाकनासो मण्डलकुष्ठापहः सिद्धः॥ CS6.7.124/ चित्रकशोभाञ्जनकौ गुडूच्यपामार्गदेवदारूणि/ खदिरो धवश्चलेपः श्यामा दन्ती द्रवन्ती च// CS6.7.125/ लाक्षारसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनो लेपाः/ दधिमण्डयुताः सर्वे देयाः षण्मारुतकफकुष्ठघ्नाः॥ CS6.7.126/ एडगजकुष्ठसैन्धवसौवीरकसर्षपैः कृमिघ्नैश्च/ कृमिकुष्ठमण्डलाख्यं दद्रूकुष्ठं च शममुपैति॥ CS6.7.127/ एडगजः सर्जरसो मूलकबीजं च सिध्मकुष्ठानाम्/ काञ्जिकयुक्तं तु पृथङ्मतमिदमुद्वर्तनं लेपाः॥ CS6.7.128/ वासा त्रिफला पाने स्नाने चोद्वर्तने प्रलेपे च/ बृहतीसेव्यपटोलाः ससारिवा रोहिणी चैव// CS6.7.129/ खदिरावघातककुभरोहीतकलोध्रकुटजधवनिम्बाः/ सप्तच्छदकरवीराः शस्यन्ते स्नानपानेषु॥ CS6.7.130/ जलवाप्यलोहकेशरपत्रप्लवचन्दनं मृणालानि/ भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे॥ CS6.7.131/ यष्ट्याह्वलोध्रपद्मकपटोलपिचुमर्दचन्दनरसाश्च/ स्नाने पाने च हिताः सुशीतलाः पित्तकुष्ठिभ्यः॥ CS6.7.132/ आलेपनं प्रियङ्गुर्हरेणुका वत्सकस्य च फलानि/ सातिविषा च ससेव्या सचन्दना रोहिणी कटुका॥ CS6.7.133/ तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु/ तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च// CS6.7.134/ क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके सचर्मदले/ शीताः प्रदेहसेका व्यधो विरेको घृतं तिक्तम्॥ CS6.7.135/ खदिरघृतं निम्बघृतं दार्वीघृतमुत्तमं पटोलघृतम्/ कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम्॥ CS6.7.136/ त्रिफलात्वचो+अर्धपलिकाः पटोलपत्रं च कार्षिकाः शेषाः/ कटुरोहिणी सनिम्बा यष्ट्याह्वा त्रायमाणा च// CS6.7.137/ एष कषायः साध्यो दत्त्वा द्विपलं मसूरविदलानाम्/ सलिलाढके+अष्टभगे शेषे पूतो रसो ग्राह्यः॥ CS6.7.138/ ते &च कषाये+अष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम्/ यावत्स्यादष्टपलं शेषं पेयं ततः कोष्णम्॥ &`तत्र' इति पा-. CS6.7.139/ तद्वातपित्तकुष्ठं वीसर्पं वातशोणितं प्रबलम्/ ज्वरदाहगुल्मविद्रधिविभ्रमविस्फोटकान् हन्ति॥ CS6.7.140/ निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम्/ कुर्यादर्धदलांशं पर्पटकं त्रायमाणां च// CS6.7.141/ सलिलाढकसिद्धानां रसे+अष्टभागस्थिते क्षिपेत् पूते/ चन्दनकिराततिक्तकमागधिकास्त्रायमाणां च// CS6.7.142/ मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान्/ नवसर्पिषश्च &षट्पलमेतत्सिद्धं घृतं पेयम्॥ &`तिक्तं' इति पा-. CS6.7.143/ कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि/ पामाविसर्पपिडकाकण्डूमदगण्डनुत्सिद्धम्॥ इति तिक्तषट्पलकं घृतम्/ CS6.7.144/ सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम्/ मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम्॥ CS6.7.145/ धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे/ षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे॥ CS6.7.146/ वत्सकबीजं &यासं मूर्वाममृतां किराततिक्तं च/ कल्कान् कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च// &`वासां' इति पा-. CS6.7.147/ &कल्कश्चातुर्भागो जलमष्टगुणं रसो+अमृतफलानाम्/ द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम्॥ &`कल्कश्चतुर्थभागः' इति पा-. CS6.7.148/ कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि/ &वीसर्पमम्लपित्तं वातासृक् पाण्डुरोगं च// &`वीसर्परक्तपित्तं' इति पा-. CS6.7.149/ विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम्/ हृद्रोगगुल्मपिडका असृग्दरं गण्डमालां च// CS6.7.150/ हन्यादेतत् सर्पिः पीतं काले यथाबलं सद्यः/ योगशतैरप्यजितान्महाविकारान्महातिक्तम्॥ इति महातिक्तकं घृतम्/ CS6.7.151/ दोषे हृते+अपनीते रक्ते बाह्यान्तरे कृते &शमने/ स्नेहे च कालयुक्ते न कुष्ठम्-&&अनुवर्तते साध्यम्॥ &`वमने' इति पा-. &&`अतिवर्तते' इति पा-. CS6.7.152/ खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले/ तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः॥ CS6.7.153/ पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा/ हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्॥ CS6.7.154/ सप्तपर्णश्च संक्षुण्णा दशद्रोणेषु वारिणः/ अष्टभागावशेषं तु कषायमवतारयेत्॥ CS6.7.155/ धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत्/ महातिक्तककल्कैस्तु यथोक्तैः पलसंमितैः॥ CS6.7.156/ निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात्/ महाखदिरमित्येतत् परं कुष्ठविकारनुत्॥ इति महाखदिरं घृतम्/ CS6.7.157/ प्रपतत्सु लसीकाप्रस्रुतेषु गात्रेषु जन्तुजग्धेषु/ मूत्रं निम्बविडङ्गे स्नानं पानं प्रदेहश्च// CS6.7.158/ वृषकुटजसप्तपर्णाः करवीरकरञ्जनिम्बखदिराश्च/ स्नाने पाने लेपे क्रिमिकुष्ठनुदः सगोमूत्राः॥ CS6.7.159/ पानाहारविधाने प्रसेचने धूपने प्रदेहे च/ कृमिनाशनं विडङ्गं विशिष्यते कुष्ठहा खदिरः॥ CS6.7.160/ एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्/ उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च// CS6.7.161/ एडगजः सविडङ्गो द्वे च निशे राजवृक्षमूलं च/ कुष्ठोद्दालनमग्र्यं सपिप्पलीपाकलं योज्यम्॥ CS6.7.162/ श्वित्राणां &सविशेषं योक्तव्यं सर्वतो विशुद्धानाम्/ श्वित्रे स्रंसनमग्र्यं मलपूरस इष्यते सगुडः॥ &`प्रशमार्थं' इति पा-. CS6.7.163/ तं पीत्वा सुस्निग्धो यथाबलं सूर्यपादसंतापम्/ संसेवेत विरिक्तस्त्र्यहं पिपासुः पिबेत् पेयाम्॥ CS6.7.164/ श्वित्रे+अङ्गे ये स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात्/ स्फोटेषु विस्रुतेषु प्रातः प्रातः पिबेत् पक्षम्॥ CS6.7.165/ मलपूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य/ पालाशं वा क्षारं यथाबलं फाणितोपेतम्॥ CS6.7.166/ यच्चान्यत् कुष्ठघ्नं श्वित्राणां सर्वमेव तच्छस्तम्/ खदिरोदकसंयुक्तं खदिरोदकपानमग्र्यं वा॥ CS6.7.167/ समनःशिलं विडङ्गं कासीसं रोचनां कनकपुष्पीम्/ श्वित्राणां प्रशमाअर्थं ससैन्धवं लेपनं दद्यात्॥ CS6.7.168/ कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम्/ हस्तिमदाध्युषितं वा मालत्याः कोरकक्षारम्॥ CS6.7.169/ नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा/ मूलकबीजावल्गुजलेपः पिष्टो गवां मूत्रे॥ CS6.7.170/ काकोदुम्बरिका वा सावल्गुजचित्रका गवां मूत्रे/ पिष्टा मनःशिला वा संयुक्ता बर्हिपित्तेन// CS6.7.171/ लेपः किलासहन्ता बीजान्यावल्गुजानि लाक्षा च/ गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः॥ CS6.7.172/ शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्/ श्वित्रं कस्यचिदेव प्रणश्यति क्षीणपापस्य// CS6.7.173/ दारुणं &चारुणं श्वित्रं किलासं नामभिस्त्रिभिः/ विज्ञेयं त्रिविधं &&तच्च त्रिदोषं प्रायशश्च तत्॥ &`दारणं चारणं' इति पा-. &&`यदुच्यते तत्त्रिविधं' इति पा-. CS6.7.174/ दोषे रक्ताश्रिते रक्तं ताम्रं मांससमाश्रिते/ श्वेतं मेदःश्रिते श्वित्रं गुरु तच्चोत्तरोत्तरम्॥ CS6.7.175/ यत् परस्परतो+अभिन्नं बहु यद्रक्तलोमवत्/ यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति॥ CS6.7.176/ अरक्तलोम तनु यत् पाण्डु नातिचिरोत्थितम्/ मध्यावकाशे चोच्छूनं श्वित्रं तत्साध्यमुच्यते॥ CS6.7.177/ वचांस्यतथ्यानि कृतघ्नभावो निन्दा &सुराणां गुरुधर्षणं च/ पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम्॥ &`गुरूणां' इति पा-. CS6.7.178/ तत्र श्लोकाः--- हेतुर्द्रव्यं लिङ्गं विविधं ये येषु चाधिका दोषाः/ कुष्ठेषु दोषलिङ्गं समासतो दोषनिर्देशः॥ CS6.7.179/ साध्यमसाध्यं कृच्छ्रं कुष्ठं कुष्ठापहाश्च ये योगाः/ सिद्धाः किलासहेतुर्लिङ्गं गुरुलाघवं तथा शान्तिः॥ CS6.7.180/ इति संग्रहः प्रणीतो महर्षिणा कुष्ठनाशने+अध्याये/ स्मृतिबुद्धिवर्धनार्थं शिष्याय हुताशवेशाय// इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने कुष्ठचिकित्सितं नाम सप्तमो+अध्यायः//7॥ अष्टमो+अध्यायः/ CS6.8.1/ अथातो राजयक्ष्मचिकित्सितं व्याख्यास्यामः॥ CS6.8.2/ इति ह स्माह भगवानात्रेयः॥ CS6.8.3/ दिवौकसां कथयतामृषिभिर्वै श्रुता कथा/ कामव्यसनसंयुक्ता पौराणी शशिनं प्रति॥ CS6.8.4/ रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः/ आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात्॥ CS6.8.5/ दुहितॄणामसंभोगाच्छेषाणां च प्रजापतेः/ क्रोधो निःश्वासरूपेण मूर्तिमान् निःसृतो मुखात्॥ CS6.8.6/ प्रजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान्/ भार्यार्थं प्रतिजग्राह न च सर्वास्ववर्तत// CS6.8.7/ गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम्/ रजःपरीतमबलं यक्ष्मा शशिनमाविशत्॥ CS6.8.8/ सो+अभिभूतो+&अतिमहता गुरुक्रोधेन निष्प्रभः/ देवदेवर्षिसहितो जगाम शरणं गुरुम्॥ CS6.8.9/ अथ चन्द्रमसः शुद्धां मतिं बुद्धा प्रजापतिः/ प्रसादं कृतवान् सोमस्ततो+अश्विभ्यां चिकित्सितः॥ CS6.8.10/ स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः/ &औजसा वर्धितो+अश्विभ्यां शुद्धं सत्त्वमवाप च// CS6.8.11/ क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दुःखसंज्ञकः/ यस्मात् स राज्ञः प्रागासीद्राजयक्ष्मा ततो मतः॥ CS6.8.12/ स यक्ष्मा हुङ्कृतो+अश्विभ्यां मानुषं लोकमागतः/ लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान्॥ CS6.8.13/ अयथाबलमारम्भं वेगसंधारणं क्षयम्/ यक्ष्मणः कारणं विद्याच्चतुर्थं विषमाशनम्॥ CS6.8.14/ युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभिः/ पतनैरभिघातैर्वा साहसैर्वा तथा+अपरैः॥ CS6.8.15/ अयथाबलमारम्भैर्जन्तोरुरसि विक्षते/ वायुः प्रकुपितो दोषावुदीर्योभौ प्रधावति॥ CS6.8.16/ स शिरःस्थः शिरःशूलं करोति गलमाश्रितः/ कण्ठोद्ध्वंसं च कासं च स्वरभेदमरोचकम्॥ CS6.8.17/ पार्श्वशूलं च पार्श्वस्थो वर्चोभेदं गुदे स्थितः/ जृम्भां ज्वरं च सन्धिस्थ उरःस्थश्चोरसो रुजम्॥ CS6.8.18/ &क्षणनादुरसः कासात् कफं ष्ठीवेत् सशोणितम्/ जर्जरेणोरसा कृच्छ्रमुरःशूलातिपीटितः॥ CS6.8.19/ इति साहसिको यक्ष्मा रूपैरेतैः प्रपद्यते/ एकादशभिरात्मज्ञो &भजेत्तस्मान्न साहसम्॥ CS6.8.20/ ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम्/ वातमूत्रपुरीषाणां निगृह्णाति यदा नरः॥ CS6.8.21/ तदा वेगप्रतीघातात् कफपित्ते समीरयन्/ ऊर्ध्वं तिर्यगधश्चैव विकारान् कुरुते+अनिलः॥ CS6.8.22/ प्रतिश्यायं च कासं च स्वरभेदमरोचकम्/ पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्दनम्॥ CS6.8.23/ अङ्गमर्दं मुहुश्छर्दिं वर्चोभेदं त्रिलक्षणम्/ रूपाण्येकादशैतानि यक्ष्मा यैरुच्यते महान्॥ CS6.8.24/ ईर्ष्योत्कण्ठाभयत्रासक्रोधशोकातिकर्शनात्/ अतिव्यवायानशनाच्छ्रुक्रमोजश्च हीयते॥ CS6.8.25/ ततः स्नेहक्षयाद्वायुर्वृद्धो दोषावुदीरयन्/ प्रतिश्यायं ज्वरं कासमङ्गमर्दं शिरोरुजम्॥ CS6.8.26/ श्वासं विड्भेदमरुचिं पार्श्वशूलं स्वरक्षयम्/ करोति चांससंतापम्-&एकादशगदानिमान्॥ CS6.8.27/ लिङ्गान्यावेदयन्त्येतान्येकादश महागदम्/ संप्राप्तं राजयक्ष्माणं क्षयात् प्राणक्षयप्रदम्॥ CS6.8.28/ विविधान्यन्नपानानि वैषम्येण समश्नतः/ जनयन्त्यामयान् घोरान्विषमान्मारुतादयः॥ CS6.8.29/ स्रोतांसि रुधिरादीनां वैषम्याद्विषमं गताः/ रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति च न धातवः॥ CS6.8.30/ प्रतिश्यायं प्रसेकं च कासं छर्दिमरोचकम्/ ज्वरमंसाभितापं च छर्दनं रुधिरस्य च// CS6.8.31/ पार्श्वशूलं शिरःशूलं स्वरभेदमथापि च/ कफपित्तानिलकृतं लिङ्गं विद्याद्यथाक्रमम्॥ CS6.8.32/ इति व्याधिसमूहस्य &रोगराजस्य हेतुजम्/ रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विधः॥ CS6.8.33/ पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम्/ अदोषेष्वपि भावेषु काये बीभत्सदर्शनम्॥ CS6.8.34/ घृणित्वमश्नतश्चापि बलमांसपरिक्षयः/ स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने॥ CS6.8.35/ मक्षिकाघुणकेशानां तृणानां पतनानि च/ प्रायो+अन्नपाने केशानां नखानां चाभिवर्धनम्॥ CS6.8.36/ पतत्रिभिः पतङ्गैश्च श्वापदैश्चाभिधर्षणम्/ स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम्॥ CS6.8.37/ जलाशयानां शैलानां वनानां ज्योतिषामपि/ शुष्यतां क्षीयमाणानां पततां यच्च दर्शनम्॥ CS6.8.38/ प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मणः/ रूपं त्वस्य यथोद्देशं &निर्देक्ष्यामि सभेषजम्॥ CS6.8.39/ यथास्वेनोष्मणा पाकं शारीरा यान्ति धातवः/ स्रोतसा च यथास्वेन धातुः पुष्यति धातुतः॥ CS6.8.40/ स्रोतसां संनिरोधाच्च रक्तादीनां च संक्षयात्/ धातूष्मणां चापचयाद्राजयक्ष्मा प्रवर्तते॥ CS6.8.41/ तस्मिन् काले पचत्यग्निर्यदन्नं कोष्ठसंश्रितम्/ मलीभवति तत् प्रायः कल्पते किंचिदोजसे॥ CS6.8.42/ तस्मात् पुरीषं संरक्ष्यं विशेषाद्राजयक्ष्मिणः/ सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्॥ CS6.8.43/ रसः स्रोतःसु रुद्धेषु स्वस्थानस्थो &विदह्यते/ स ऊर्ध्वं कासवेगेन बहुरूपः प्रवतते॥ CS6.8.44/ जायन्ते व्याधयश्चातः षडेकादश वा पुनः/ येषां संघातयोगेन राजयक्ष्मेति कथ्यते॥ CS6.8.45/ कांसो+असतापो वैस्वर्यं ज्वरः पार्श्वशिरोरुजा/ छर्दनं रक्तकफयोः श्वासवर्चोगदो+अरुचिः॥ CS6.8.46/ रूपाण्येकादशैतानि यक्ष्मणः षडिमानि वा/ कासो ज्वरः पार्श्वशूलं स्वरवर्चोगदो+अरुचिः॥ CS6.8.47/ सर्वैरर्धैस्त्रिभिर्वा+अपि लिङ्गैर्मांसबलक्षये/ युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपो+अप्यतो+अन्यथा॥ CS6.8.48/ घ्राणमूले स्थितः श्लेष्मा रुधिरं पित्तमेव वा/ मारुताध्मातशिरसो मारुतं श्यायते प्रति॥ CS6.8.49/ प्रतिश्यायस्ततो घोरो जायते देहकर्शनः/ तस्य रूपं शिरःशूलं गौरवं घ्राणविप्लवः॥ CS6.8.50/ ज्वरः कासः कफोत्क्लेशः स्वरभेदो+अरुचिः क्लमः/ इन्द्रियाणामसामर्थ्यं यक्ष्मा &चातः प्रजायते॥ CS6.8.51/ पिच्छिलं बहलं विस्रं हरितं श्वेतपीतकम्/ कासमानो रसं यक्ष्मी &निष्ठीवति कफानुगम्॥ CS6.8.52/ अंसपार्श्वाभितापश्च &संतापः करपादयोः/ ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः॥ CS6.8.53/ वातात्पित्तात्कफाद्रक्तात् कासवेगात् सपीनसात्/ स्वरभेदो भवेद्वाताद्रूक्षः क्षामश्चलः स्वरः॥ CS6.8.54/ तालुकण्ठपरिप्लोषः पित्ताद्वक्तुमसूयते/ &कफाद्भेदो विबद्धश्च स्वरः &खुरखुरायते॥ CS6.8.55/ सन्नो रक्तविबद्धत्वात् स्वरः कृच्छ्रात् प्रवर्तते/ कासातिवेगात् &कषणः पीनसात्कफवातिकः॥ CS6.8.56/ पार्श्वशूलं त्वनियतं संकोचायामलक्षणम्/ शिरःशूलं ससंतापं यक्ष्मिणः स्यात्सगौरवम्॥ CS6.8.57/ &अभिसन्ने शरीरे तु यक्ष्मिणो विषमाशनात्/ कण्ठात्प्रवर्तते रक्तं श्लेष्मा चोत्क्लिष्टसंचितः॥ CS6.8.58/ रक्तं विबद्धमार्गत्वान्मांसादीन्न्-&आनुपद्यते/ आमाशयस्थमुत्क्लिष्टं बहुत्वात् कण्ठमेति च// CS6.8.59/ वातश्लेष्मविबद्धत्वादुरसः श्वासमृच्छति/ दोषैरुपहते चाग्नौ सपिच्छमतिसार्यते॥ CS6.8.60/ पृथग्दोषैः समस्तैर्वा जिह्वाहृदयसंश्रितैः/ जायते+अरुचिराहारे द्विष्टैरर्थैश्च मानसैः॥ CS6.8.61/ कषायतिक्तमधुरैर्विद्यान्मुखरसैः क्रमात्/ वाताद्यैररुचिं जातां मानसीं दोषदर्शनात्॥ CS6.8.62/ अरोचकात् कासवेगाद्दोषोत्क्लेशाद्भयादपि/ छर्दिर्या सा विकाराणामन्येषामप्युपद्रवः॥ CS6.8.63/ सर्वस्त्रिदोषजो यक्ष्मा दोषाणां तु बलाबलम्/ परीक्ष्यावास्थिकं वैद्यः शोषिणं समुपाचरेत्॥ CS6.8.64/ प्रतिश्याये शिरःशूले कासे श्वासे स्वरक्षये/ पार्श्वशूले च विविधाः क्रियाः साधारणीः शृणु॥ CS6.8.65/ पीनसे स्वेदमभ्यङ्गं धूममालेपनानि च/ परिषेकावगाहांश्च &यावकं वाट्यमेव च// CS6.8.66/ लवणाम्लकटूष्णांश्च रसान् स्नेहोपबृंहितान्/ लावतित्तिरिदक्षाणां वर्तकानां च कल्पयेत्॥ CS6.8.67/ सपिप्पलीकं सयवं सकुलत्थं सनागरम्/ दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत्॥ CS6.8.68/ तेन षड्विनिवर्तन्ते विकाराः पीनसादयः/ मूलकानां कुलत्थानां यूषैर्वा &सूपकल्पितैः॥ CS6.8.69/ यवगोधूमशाल्यन्नैर्यथासात्म्यमुपाचरेत्/ पिबेत्प्रसादं वारुण्या जलं वा पाञ्चमूलिकम्॥ CS6.8.70/ धान्यनागरसिद्धं वा तामलक्या+अथवा शृतम्/ पर्णिनीभिश्चतसृभिस्तेन चान्नानि कल्पयेत्॥ CS6.8.71/ कृशरोत्कारिकामाषकुलत्थयवपायसैः/ संकरस्वेदविधिना कण्ठं पार्श्वमुरः शिरः॥ CS6.8.72/ स्वेदयेत् पत्रभङ्गेण शिरश्च परिषेचयेत्/ बलागुडूचीमधुकशृतैरृवा वारिभिः सुखैः॥ CS6.8.73/ बस्तमत्स्यशिरोभिर्वा नाडीस्वेदं प्रयोजयेत्/ कण्ठे शिरसि पार्श्वे च पयोभिर्वा सवातिकैः॥ CS6.8.74/ औदकानूपमांसानि सलिलं पाञ्चमूलिकम्/ सस्नेहमारनालं वा नाडीस्वेदे प्रयोजयेत्॥ CS6.8.75/ जीवन्त्याः शतपुष्पाया बलाया मधुकस्य च/ वचाया वेशवारस्य विदार्या मूलकस्य च// CS6.8.76/ औदकानूपमांसानामुपनाहाः सुसंस्कृताः/ शस्यन्ते सचतुःस्नेहाः शिरःपार्श्वांसशूलिनाम्॥ CS6.8.77/ शतपुष्पा समधुकं कुष्ठं तगरचन्दने/ आलेपनं स्यात् सघृतं शिरःपार्श्वंसशूलनुत्॥ CS6.8.78/ बला रास्ना तिलाः सर्पिर्मधुकं नीलमुत्पलम्/ पलङ्कषा देवदारु चन्दनं केशरं घृतम्॥ CS6.8.79/ वीरा बला विदारी च कृष्णगन्धा पुनर्नवा/ शतावरी पयस्या च कत्तृणं मधुकं घृतम्॥ CS6.8.80/ चत्वार एते श्लोकार्धैः प्रदेहाः परिकीर्तिताः/ शस्ताः संसृष्टकोषाणां शिरःपार्श्वांसशूलिनाम्॥ CS6.8.81/ नावनं धूमपानानि स्नेहाश्चउत्तरभक्तिकाः/ &तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथा परम्॥ CS6.8.82/ शृङ्गालाबुजलौकोभिः प्रदुष्टं व्यधनेन वा/ शिरःपार्श्वांसशूलेषु रुधिरं तस्य निर्हरेत्॥ CS6.8.83/ प्रदेहः सघृतश्चेष्टः पद्मकोशीरचन्दनैः/ दूर्वामधुकमञ्जिष्ठाकेशरैर्वा घृताप्लुतैः॥ CS6.8.84/ &प्रपौण्डरीकनिर्गुण्डीपद्मकेशरमुत्पलम्/ कशेरुकाः पयस्या च ससर्पिष्कं प्रलेपनम्॥ CS6.8.85/ चन्दनाद्येन तैलेन शतधौतेन सर्पिषा/ अभ्यङ्गः, पयसा सेकः शस्तश्च मधुकाम्बुना॥ CS6.8.86/ माहेन्द्रेण सुशीतेन चन्दनादिशृतेन वा/ परिषेकः प्रयोक्तव्य इति संशमनी क्रिया॥ CS6.8.87/ दोषाधिकानां वमनं शस्यते सविरेचनम्/ स्नेहस्वेदोपपन्नानां सस्नेहं यन्न कर्शनम्॥ CS6.8.88/ शोषी मुञ्चति गात्राणि पुरीषस्रंसनादपि/ अबलापेक्षिणीं मात्रां किं पुनर्यो विरिच्यते॥ CS6.8.89/ योगान् संशुद्धकोष्ठानां कासे श्वासे स्वरक्षये/ शिरःपार्श्वांसशूलेषु सिद्धानेतान्प्रयोजयेत्॥ CS6.8.90/ &बलाविदारिगन्धाद्यैर्विदार्या मधुकेन वा/ सिद्धं सलवणं सर्पिर्नस्यं स्यात्स्वर्यमुत्तमम्॥ CS6.8.91/ प्रपौण्डरीकं मधुकं पिप्पली बृहती बला/ &क्षीरं सर्पिश्च तत्सिद्धं स्वर्यं स्यान्नावनं परम्॥ CS6.8.92/ शिरःपार्श्वांसशूलघ्नं कासश्वासनिबर्हणम्/ प्रयुज्यमानं बहुशो घृतं चउत्तरभक्तिकम्॥ CS6.8.93/ दशमूलेन पयसा सिद्धं मांसरसेन च/ बलागर्भं घृतं सद्यो रोगानेतान् प्रबाधते॥ CS6.8.94/ भक्तस्योपरि मध्ये वा यथाग्न्यभ्यवचारितम्/ रास्नाघृतं वा सक्षीरं सक्षीरं वा बलाघृतम्॥ CS6.8.95/ लेहान् कासापहान् स्वर्याञ् श्वासहिक्का निबर्हणान्/ शिरःपार्श्वांसशूलघ्नान् स्नेहांश्चातः परं शृणु॥ CS6.8.96/ घृतं &खर्जूरमृद्वीकाशर्कराक्षौद्रस्ंयुतम्/ सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्॥ CS6.8.97/ दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्/ सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम्॥ CS6.8.98/ शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्/ पञ्चभिः पञ्चमूलैर्वा शृताद्यदुद्याद्घृतम्॥ CS6.8.99/ पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे/ सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्॥ CS6.8.100/ खर्जूरं पिप्पली द्राक्षा पथ्या शृङ्गी दुरालभा/ त्रिफला पिप्पली मुस्तं शृङ्गाटगुडशर्कराः॥ CS6.8.101/ वीरा शटी पुष्कराख्यं सुरसः शर्करा गुडः/ नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः॥ CS6.8.102/ श्लोकार्धैर्विहितानेतांल्लिह्यान्ना मधुसर्पिषा/ कासश्वासापहान्स्वर्यान्पार्श्वशूलापहांस्तथा॥ CS6.8.103/ सितोपलां तुगाक्षीरीं पिप्पलीं बहुलां त्वचम्/ अन्त्यादूर्ध्वं द्विगुणितं लेहयेन्मधुसर्पिषा॥ CS6.8.104/ चूर्णितं प्राशयेद्वा &तच्छ्वासकासकफातुरम्/ सुप्तजिह्वारोचकिनमल्पाग्निं पार्श्वशूलिनम्॥ CS6.8.105/ हस्तपादाङ्गदाहेषु ज्वरे रक्ते तथोर्ध्वगे/ वासाघृतं शतावर्या सिद्धं वा परमं हितम्॥ CS6.8.106/ दुरालभां श्वदंष्ट्रां च चतस्रः पर्णिनीर्बलाम्/ भागान्पलोन्मितान् कृत्वा पलं पर्पटकस्य च// CS6.8.107/ पचेद्दशगुणे तोये दशभागावशेषिते/ रसे सुपूते द्रव्याणामेषां कल्कान् समावपेत्॥ CS6.8.108/ शठ्याः पुष्करमूलस्य पिप्पलीत्रायमाणयोः/ तामलक्याः किरातानां तिक्तस्य कुटजस्य च// CS6.8.109/ फलानां सारिवायाश्च सुपिष्टान् कर्षसंमितान्/ ततस्तेन घृतप्रस्थं क्षीरद्विगुणितं पचेत्॥ CS6.8.110/ ज्वरं दाहं भ्रमं कासमंसपार्श्वशिरोरुजम्/ तृष्णां छर्दिमतीसारमेतत् सर्पिर्व्यपोहति॥ CS6.8.111/ जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च/ शटीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम्॥ CS6.8.112/ नीलोत्पलं तामलकीं त्रायमाणां कुरालभाम्/ पिप्पलीं च समं पिष्ट्वा घृतं वैद्यो विपाचयेत्॥ CS6.8.113/ एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम्/ रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति॥ CS6.8.114/ बलां स्थिरां पृश्निपणीं बृहतीं स्निदिग्धिकाम्/ साधयित्वा रसे तस्मिन्पयो गव्यं सनागरम्॥ CS6.8.115/ द्राक्षाखर्जूरसर्पिर्भिः पिप्पल्या च शृतं सह/ सक्षौद्रं ज्वरकासघ्नं स्वर्यं चैतत् प्रयोजयेत्॥ CS6.8.116/ आजस्य पयसश्चैवं प्रयोगो जाङ्गला रसाः/ यूषार्थे चणका मुद्गा मकुष्ठाश्चोपकल्पिताः॥ CS6.8.117/ ज्वराणां शमनीयो यः पूर्वमुक्तः क्रियाविधिः/ यक्ष्मिणां जृवरदाहेषु ससर्पिष्कः प्रशस्यते॥ CS6.8.118/ कफप्रसेके बलवाञ् श्लैष्मिकश्छर्दयेन्नरः/ पयसा फलयुक्तेन &माधुकेन रसेन वा ॥ CS6.8.119/ सर्पिष्मत्या यवाग्वा वा वमनीयोपसिद्धया/ वान्तो+अन्नकाले लघ्वन्नमाददीत सदीपनम्॥ CS6.8.120/ यवगोधूममाध्वीकसिध्वरिष्टसुरासवान्/ जाङ्गलानि च शूल्यानि सेवमानः कफं जयेत्॥ CS6.8.121/ श्लेष्मणो+अतिप्रसेकेन वायुः श्लेष्माणमस्यति/ कफप्रसेकं तं विद्वान् स्निग्धोष्णेनैव निर्जयेत्॥ CS6.8.122/ क्रिया कफप्रसेके या वम्यां सैव प्रशस्यते/ हृद्यानि चान्नपानानि वातघ्नानि लघूनि च// CS6.8.123/ प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते/ प्राप्नोति चास्यवैरस्यं न चान्नमभिनन्दति॥ CS6.8.124/ तस्याग्निदीपनान् योगानतीसारनिबर्हणान्/ वक्त्रशुद्धिकरान् कुर्यादरुचिप्रतिबाधकान्॥ CS6.8.125/ सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बुना/ सिद्धां यवागूं जीर्णे च चाङ्गेरीतक्रदाडिमैः॥ CS6.8.126/ पाठा बिल्वं यमानी च पातव्यं तक्रसंयुतम्/ दुरालभा शृङ्गवेरं पाठा च सुरया सह// CS6.8.127/ जम्ब्वाम्रमध्यं बिल्वं च सकपित्थं सनागरम्/ पेयामण्डेन पातव्यमतीसारनिवृत्तये॥ CS6.8.128/ एतानेव च योगांस्त्रीन् पाठादीन् कारयेत् खडान्/ &ससूप्यधान्यान्सस्नेहान् साम्लान्संग्रहणान् परम्॥ CS6.8.129/ वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः/ श्रीपर्ण्या मदयन्त्याश्च यूथिकायाश्च पल्लवान्॥ CS6.8.130/ मातुलुङ्गस्य धातक्या दाडिमस्य च कारयेत्/ स्नेहाम्ललवणोपेतान् खडान् सांग्राहिकान् परम्॥ CS6.8.131/ चाङ्गेर्याश्चुक्रिकायाश्च दुग्धिकायाश्च कारयेत्/ खडान्दधिसरोपेतान् ससर्पिष्कान्सदाडिमान्॥ CS6.8.132/ मांसानां लघुपाकानां रसाः सांग्राहिकैर्युताः/ व्यङ्जनार्थं प्रशस्यन्ते भोज्यार्थं रक्तशालयः॥ CS6.8.133/ स्थिरादिपञ्चमूलेन पाने शस्तं शृतं जलम्/ तक्रं सुरा सचुक्रीका दाडिमस्याथवा रसः॥ CS6.8.134/ इत्युक्तं भिन्नशकृतां दीपनं ग्राहि भेषजम्/ परं मुखस्य वैरस्यनाशनं रोचनं &शृणु॥ CS6.8.135/ द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनम्/ तद्वत् प्रक्षालयेदास्यं धारयेत् कवलग्रहान्॥ CS6.8.136/ पिबेद्धूमं ततो मृष्टमद्याद्दीपनपाचनम्/ भेषजं पानमन्नं च हितमिष्टोपकल्पितम्॥ CS6.8.137/ त्वङ्मुस्तमेला धान्यानि मुस्तमामलकं त्वचम्/ दार्वीत्वचो यवानी च तेजोह्वा पिप्पली तथा॥ CS6.8.138/ यवानी तिन्तिडीकं च पञ्चैते मुखधावनाः/ श्लोकपादेष्वभिहिता रोचना मुखशोधनाः॥ CS6.8.139/ गुटिकां धारयेदास्ये चूर्णैर्वा शोधयेन्मुखम्/ एषामालोडितानां वा धारयेत् कवलग्रहान्॥ CS6.8.140/ सुरामाध्वीकसीधूनां तैलस्य मधुसर्पिषोः/ कवलान् धारयेदिष्टान् क्षीरस्येक्षुरसस्य च// CS6.8.141/ यवानीं तिन्तिडीकं च नागरं साम्लवेतसम्/ दाडिमं बदरं चाम्लं कार्षिकं चोपकल्पयेत्॥ CS6.8.142/ धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्/ पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च// CS6.8.143/ शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत्/ जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम्॥ CS6.8.144/ हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम्/ कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत्॥ इति यवानीषाडवम्/ CS6.8.145/ तालीशपत्रं मरिचं नागरं पिप्पली शुभा/ यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके॥ CS6.8.146/ पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा/ कासश्वासारुचिहरं तच्चूर्णं दीपनं परम्॥ CS6.8.147/ हृत्पाण्डुग्रहणीदोषशोषप्लीहज्वरापहम्/ वम्यतीसारशूलघ्नं मूढवातानुलोमनम्॥ CS6.8.148/ कल्पयेद्गुटिकां चैतच्चूर्णं पक्त्वा सितोपलाम्/ गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः॥ इति तालीशाद्यं चूर्णं गुटिकाश्च/ CS6.8.149/ शुष्यतां क्षीणमांसानां कल्पितानि विधानवित्/ दद्यान्मांसादमांसानि बृंहणानि विशेषतः॥ CS6.8.150/ शोषिणे बार्हिणं दद्याद्बर्हिशब्देन चापरान्/ गृध्रानुलूकांश्चाषांश्च विधिवत् सूपकल्पितान्॥ CS6.8.151/ काकांस्तित्तिरिशब्देन वर्मिशब्देन चोरगान्/ भृष्टान् मत्स्यान्त्रशब्देन दद्याद्गण्डूपदानपि॥ CS6.8.152/ लोपाकान् स्थूलनकुलान् बिडालांश्चोपकल्पितान्/ शृगालशाब्वांश्च भिषक् शशशब्देन दापयेत्॥ CS6.8.153/ सिंहानृक्षांस्तरक्षूरंश्च व्याघ्रानेवंविधांस्तथा/ मांसादान् मृगशब्देन दद्यान्मांसाभिवृद्धये॥ CS6.8.154/ गजखङ्गितुरङ्गाणां वेशवारीकृतं भिषक्/ दद्यान्महिषशब्देन मांसं मांसाभिवृद्धये॥ CS6.8.155/ मांसेनोपचिताङ्गानां मांसं मांसकरं परम्/ तीक्ष्णोष्णलाघवाच्छस्तं विशेषान्मृगपक्षिणाम्॥ CS6.8.156/ मांसानि यान्यनभ्यासादनिष्टाअनि प्रयोजयेत्/ तेषूपधा, सुखं भोक्तुं तथा शक्यानि तानि हि॥ CS6.8.157/ जानञ्जुगुप्सन्नैवाद्याज्जग्धं वा पुनरुल्लिखेत्/ तस्माच्छद्मोपसिद्धानि मांसान्येतानि दापयेत्॥ CS6.8.158/ बर्हितित्तिरिदक्षाणां हंसानां शूकरोष्ट्रयोः/ खरगोमहिषाणां च मांसं मांसकरं परम्॥ CS6.8.159/ योनिरष्टविधा चोक्ता मांसानामन्नपानिके/ तां परीक्ष्य भिषग्विद्वान् दद्यान्मांसानि शोषिणे॥ CS6.8.160/ प्रसहा भूशयानूपवारिजा वारिचारिणः/ आहारार्थं प्रदातव्या मात्रया वातशोषिणे॥ CS6.8.161/ प्रतुदा विष्किराश्चैव धन्वजाश्च मृगद्विजाः/ कफपित्तपरीतानां प्रयोज्याः शोषरोगिणाम्॥ CS6.8.162/ विधिवत्सूपसिद्धानि मनोज्ञानि मृदूनि च/ रसवन्ति सुगन्धीनि मांसान्येतानि भक्षयेत्॥ CS6.8.163/ मांसमेवाश्नतः शोषो माध्वीकं पिबतो+अपि च/ निनियतानल्पचित्तस्य चिरं काये न तिष्ठति॥ CS6.8.164/ वारुणीमण्डनित्यस्य बहिर्मार्जनसेविनः/ अविधारितवेगस्य यक्ष्मा न लभते+अन्तरम्॥ CS6.8.165/ प्रसन्नां वारुणीं सीधुमरिष्टानासवान्मधु/ यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्॥ CS6.8.166/ मद्यं तैक्ष्ण्यौष्ण्यवैशद्यसूक्ष्मत्वात् स्रोतसां मुखम्/ प्रमथ्य विवृणोत्याशु तन्मोक्षात् सप्त धातवः॥ CS6.8.167/ पुष्यन्ति धातुपोषाच्च शीघ्रं शोषः प्रशाम्यति/ मांसादमांसस्वरसे सिद्धं सर्पिः प्रयोजयेत्॥ CS6.8.168/ सक्षौद्रं, पयसा सिद्धं सर्पिर्दशगुणेन वा/ सिद्धं मधुरकैर्द्रव्यैर्दशमूलकषायकैः॥ CS6.8.169/ क्षीरमांसरसोपेतैर्धृतं शोषहरं परम्/ पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः॥ CS6.8.170/ सयावशूकैः सक्षीरैः स्रोतसां शोधनं घृतम्/ रास्नाबलागोक्षुरकस्थिरावर्षाभुसाधितम्॥ CS6.8.171/ जीवन्तीपिप्पलीगर्भं सक्षीरं शोषनुद्घृतम्/ यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुना सह// CS6.8.172/ सिद्धानां सर्पिषामेषामद्यादन्नेन वा सह/ शुष्यतामेष निर्दिष्टो विधिराभ्यवहारिकः॥ CS6.8.173/ बहिःस्पर्शनमाश्रित्य बक्ष्यते+अतः परं विधिः/ स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्॥ CS6.8.174/ स्रोतोविबन्धमोक्षार्थं बलषुष्ट्यर्थमेव च/ उत्तीर्णं मिश्रकैः स्नेहैः पुनराक्तैः सुखैः करैः॥ CS6.8.175/ मृद्गीयात् सुखमासीनं सुखं चोत्सादयेन्नरम्/ जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्॥ CS6.8.176/ अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्/ विदारीं सर्षपं कुष्ठं तण्डुलानतसीफलम्॥ CS6.8.177/ माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्/ यवचूर्णत्रिगुणितं दध्ना युक्तं समाक्षिकम्॥ CS6.8.178/ एतदुत्सादनं कार्यं पुष्टिवर्णबलप्रदम्/ गौरसर्षपकल्केन कल्कैश्चापि सुगन्धिभिः॥ CS6.8.179/ स्नायादृतुसुखैस्तोयैर्जीवनीयौषधैः शृतैः/ गन्धैः समाल्यैर्वासोभिर्भूषणैश्च विभूषितः॥ CS6.8.180/ स्पृश्यान् संस्पृश्य संपूज्य देवताः सभिषग्द्वजाः/ इष्टवर्णरसस्पर्शगन्धवत् पानभोजनम्॥ CS6.8.181/ इष्टमिष्टैरुपहितं &सुखमद्यात् सुखप्रदम्/ समातीतानि धान्यानि कल्पनीयानि शुष्यताम्॥ CS6.8.182/ लघून्यहीनवीर्याणि स्वादूनि गन्धवन्ति च/ यानि प्रहर्षकारीणि तानि पथ्यतमानि हि॥ CS6.8.183/ यच्चोपदेक्ष्यते &पथ्यं क्षतक्षीणचिकित्सिते/ यक्षिमणस्तत् प्रयोक्तव्यं बलमांसाभिवृद्धये॥ CS6.8.184/ अभ्यङ्गोत्सादनैश्चैव वासोभिरहतैः प्रियैः/ यथर्तुविहितैः स्नानैरवगाहैर्विमार्जनैः॥ CS6.8.185/ बस्तिभिः क्षीरसर्पिर्भिर्मांसैर्मांसरसौदनैः/ इष्टैर्मद्यैर्मनोज्ञानां गन्धानामुपसेवनैः॥ CS6.8.186/ सुहृदां रमणीयानां प्रमदानां च दर्शनैः/ गीतवादित्रशब्दैश्च प्रियश्रुतिभिरेव च// CS6.8.187/ हर्षणाश्वासनैर्नित्यं गुरूणां समुपासनैः/ ब्रह्मचर्येण दानेन तपसा देवतार्चनैः॥ CS6.8.188/ सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया/ वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते॥ CS6.8.189/ यया प्रयुक्तया चेष्ट्या राजयक्ष्मा पुरा जितः/ तां वेदविहितामिष्टिम्-&आरोग्यार्थी प्रयोजयेत्॥ CS6.8.190/ तत्र श्लोकौ--- प्रागुत्पत्तिर्निमित्तानि प्राग्रूपं रूपसंग्रहः/ समासाद् व्यासतश्चोक्तं भेषजं राजयक्ष्मणः॥ CS6.8.191/ नामहेतुरसाध्यत्वं साध्यत्वं कृच्छ्रसाध्यता/ इत्युक्तः संग्रहः कृत्स्नो राजयक्ष्मचिकित्सिते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने राजयक्ष्मचिकित्सितं नामाष्टमो+अध्यायः//8॥ नवमो+अध्यायः/ CS6.9.1/ अथात उन्मादचिकित्सितं व्याख्यास्यामः॥ CS6.9.2/ इति ह स्माह भगवानात्रेयः॥ CS6.9.3/ बुद्धिस्मृतिज्ञानतपोनिवासः पुनर्वसुः प्राणभृतां शरण्यः/ उन्मादहेत्वाकृतिभेषजानि काले+अग्निवेशाय शशंस पृष्टः॥ CS6.9.4/ विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्/ उन्मादहेतुर्भयहर्षपूर्वो मनो+अभिघातो विषमाश्च चेष्टाः॥ CS6.9.5/ तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य/ स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः॥ CS6.9.6/ धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च/ अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम्॥ CS6.9.7/ स मूढचेता न सुखं न दुःखं नाचारधर्मौ कुत एव शान्तिम्/ विन्दत्यपास्तस्मृतिबुद्धिसंज्ञो भ्रमत्ययं चेत इतस्ततश्च// CS6.9.8/ समुद्भ्रमं बुद्धिमनःस्मृतीनामुन्मादमागन्तुनिजोत्थमाहुः/ तस्योद्भवं पञ्चविधं पृथक् तु वक्ष्यामि लिङ्गानि चिकित्सितं च// CS6.9.9/ रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलो+अतिवृद्धः/ &चिन्तादिजुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम्॥ CS6.9.10/ अस्थानहासस्मितनृत्यगीतबागङ्गविक्षेपणरोदनानि/ पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलं चानिलजस्य रूपम्॥ CS6.9.11/ अजीर्णकट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्/ उन्मादमत्युग्रमनात्मकस्य हृदि श्रितं पूर्ववदाशु कुर्यात्॥ CS6.9.12/ अमर्षसंरम्भविनग्नभावाः &संतर्जनातिद्रवणौष्ण्यरोषाः/ प्रच्छायशीतान्नजलाभिलाषाः पीता च भाः पित्तकृतस्य लिङ्गम्॥ CS6.9.13/ संपूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि संप्रवृद्धः/ बुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् संजनयेद्विकारम्॥ CS6.9.14/ वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता+अतिनिद्रा/ छर्दिश्च लाला च बलं च भुङ्क्ते नखादिशौक्ल्यं च कफात्मकस्य// CS6.9.15/ यः सन्निपातप्रभवो+अतिघोरः सर्वैः समस्तैः स च हेतुभिः स्यात्/ सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्घभैषज्यविधिर्विवर्ज्यः॥ CS6.9.16/ देवर्षिगन्धर्वपिशाचयक्षरक्षःपितॄणामभिधर्षणानि/ आगन्तुहेतुर्नियमव्रतादि मिथ्याकृतं कर्म च पूर्वदेहे॥ CS6.9.17/ अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः/ उन्मादकालो+अनियतश्च यस्य भूतोत्त्यमुन्मादमुदाहरेत्तम्॥ CS6.9.18/ अदूषयन्तः पुरुषस्य देहं देवादयः स्वैस्तु गुणप्रभावैः/ विशन्त्यदृश्यास्तरसा यथैव च्छायातपौ दर्पणसूर्यकान्तौ॥ CS6.9.19/ आघातकालो हि स पूर्वरूपः प्रोक्तो निदाने+अथ सुरादिभिश्च/ उन्मादरूपाणि पृथङ्निबोध कालं च गम्यान् पुरुषांश्च तेषाम्॥ CS6.9.20/ तद्यथा---सौम्यदृष्टिं गम्भीरमधृष्यमकोपनमस्वप्नभोजनाभिलाषिणमल्पस्वेदमूत्रपुरीष-&वातं शुभगन्धं फुल्लपद्मवदनमिति देवोन्मत्तं विद्यात्; गुरुवृद्धसिद्धर्षीणामभिशापाभिचाराभिध्यानानुरूपचेष्टाहारव्याहारं तैरुन्मत्तं विद्यात्; अप्रसन्नदृष्टिमपश्यन्तं विद्रालुं प्रतिहतवाचमनन्नाभिलाषमरोचकाविपाकपरीतं च पितृभिरुन्मत्तं विद्यात्; (&चण्डं साहसिकं तीक्ष्णं गम्भीरमधृष्यं) मुखवाद्यनृत्यगीतान्नपानस्नानमाल्यधूपगन्धरतिं रक्तवस्त्रबलिकर्महास्यकथानुयोगप्रियं शुभगन्धं च गन्धर्वोन्मत्तं विद्यात्; असकृत्स्वप्न-&रोदनहास्यं नृत्यगीतवाद्यपाठकथान्नपानस्नानमाल्यधूपगन्धरतिं रक्तविप्लुताक्षं द्विजातिवैद्यपरिवादिनं रहस्यभाषिणं च यक्षोन्मत्तं विद्यात्; नष्टनिद्रमन्नपानद्विषिणमनाहारमप्यतिबलिनं शस्त्रशोणितमांसरक्तमाल्याभिलाषिणं संतर्जकं च राक्षसोन्मत्तं विद्यात्; प्रहासनृत्यप्रधानं देवविप्रवैद्यद्वेषावज्ञाभिः स्तुतिवेदमन्त्रशास्त्रोदाहरणैः काष्ठादिभिरात्मपीडनेन च ब्रह्मराक्षसोन्मत्तं विद्यात्; अस्वस्थचित्तं स्थानमलभमानं नृत्यगीतहासिनं बद्धाबद्धप्रलापिनं संकरकूटमलिनरथ्याचेलतृणाश्मकाष्ठाधिरोहणरतिं &भिन्नरूक्षस्वरं नग्नं विधावन्तं नैकत्र तिष्ठन्तं दुःखान्यावेदयन्तं नष्टस्मृतिं च पिशाचोन्मत्तं विद्यात्॥ CS6.9.21/ तत्र चौक्षाचारं तपःस्वाध्यायकोविदं नरं प्रायः शुक्लप्रतिपदि त्रयोदश्यां च &छिद्रमवेक्ष्याभिधर्षयन्तिदेवाः, स्नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिवाक्यकुशलं प्रायः षष्ठ्यां नवम्यां चर्षयः, मातृपितृगुरुवृद्धसिद्धाचार्योपसेविनं प्रायो दशम्याममावस्यायां च पितरः, गन्धर्वाः स्तुतिगीतवादित्ररतिं परदारगन्धमाल्यप्रियं चौक्षाचारं प्रायो द्वादश्यां चतुर्दश्यां च, सत्त्वबलरूपगर्वशौर्ययुक्तं माल्यानुलेपनहास्यप्रियम्-&अतिवाक्करणं प्रायः शुक्लैकादश्यां सप्तम्यां च यक्षाः, स्वाध्यायतपोनियमोपवासब्रह्मचर्यदेवयतिगुरुपूजा+अरतिं भ्रष्टशौचं ब्राह्मणमब्राह्मणं वा ब्राह्मणवादिनं शूरमानिनं देवागारसलिलक्रीडनरतिं प्रायः शुक्लपञ्चम्यां पूर्णचन्द्रदर्शने च ब्रह्मराक्षसाः, रक्षःपिशाचास्तु हीनसत्त्वं पिशुनं &स्त्रैणं लुब्धं शठं &प्रायो द्वितीयातृतीयाष्टमीषु; इत्यपरिसंख्येयानां ग्रहाणामाविष्कृततमा ह्यष्टावेतेव्याख्याताः॥ CS6.9.22/ सर्वेष्वपि तु खवेषु यो हस्तावुद्यम्य रोषसंरम्भान्निःशङ्कमन्येष्वात्मनि वा निपातयेत् स ह्यसाध्यो ज्ञेयः; तथा यः साश्रुनेत्रो मिढ्रप्रवृत्तरक्तः क्षतजिह्वः प्रस्रुतनासिकश्छिद्यमानचर्मा+अप्रतिहन्यमानवाणिः सततं विकूजन् &दुर्वर्णस्तृषार्तः पूतिगन्धश्च स हिंसार्थिनोन्मत्तो ज्ञेयः; तं परिवर्जयेत्॥ CS6.9.23/ रत्यर्चनाकामोन्मादिनौ तु भिषग्-&अभिप्रायाचाराभ्यां बुद्ध्वा तदङ्गोपहारबलिमिश्रेण/ मन्त्रभैषज्यविधिनोपक्रमेत्॥ CS6.9.24/ तत्र द्वयोरपि निजागन्तुनिमित्तयोरुन्मादयोः समासविस्तराभ्यां भेषजविधिमनुव्याख्यास्यामः॥ CS6.9.25/ उन्मादे वातजे पूर्वं स्नेहपानं विशेषवित्/ कुर्यादावृतमार्गे तु सस्नेहं मृदु शोधनम्॥ CS6.9.26/ कफपित्तोद्भवे+अप्यादौ वमनं सविरेचनम्/ स्निग्धस्विन्नस्य कर्तव्यं शुद्धे संसर्जनक्रमः॥ CS6.9.27/ निरूहं स्नेहबस्तिं च शिरसश्च विरेचनम्/ ततः कुर्याद्यथादोषं तेषां भूयस्त्वमाचरेत्॥ CS6.9.28/ हृदिन्द्रियशिरःकोष्ठे संशुद्धे वमनादिभिः/ मनःप्रसादमाप्नोति स्मृतिं संज्ञां च विन्दति॥ CS6.9.29/ शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमञ्जनम्/ ताडनं च मनोबुद्धिदेहसंवेजनं हितम्॥ CS6.9.30/ यः &सक्तो+अविनये पट्टैः संयम्य सुदृढैः सुखैः/ अपेतलोहकाष्ठाद्ये संरोध्यश्च तमोगृहे॥ CS6.9.31/ तर्जनं त्रासनं दानं हर्षणं सान्त्वनं भयम्/ विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मनः॥ CS6.9.32/ प्रदेहोत्सादनाभ्यङ्गधूमाः पानं च सर्पिषः/ प्रयोक्तव्यं मनोबुद्धिस्मृतिसंज्ञाप्रबोधनम्॥ CS6.9.33/ सर्पिःपानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः/ अतः सिद्धतमान्योगाञ्छृणून्मादविनाशनान्॥ CS6.9.34/ हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्/ चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम्॥ CS6.9.35/ विशाला त्रिफला &कौन्ती देवदार्वेलवालुकम्/ स्थिरा नतं रजन्यौ द्वे सारिवे द्वे प्रियङ्गुका॥ CS6.9.36/ नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम्/ तालीशपत्रं बृहती मालत्याः कुसुमं नवम्॥ CS6.9.37/ विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मकौ/ अष्टाविंशतिभिः कल्कैरेतैरक्षसमन्वितैः॥ CS6.9.38/ &चतुर्गुणे जले सम्यग्घृतप्रस्थं विपाचयेत्/ अपस्मारे ज्वरे कासे शोषे मन्दे+अनले क्षये॥ CS6.9.39/ वातरक्ते प्रतिश्याये तृतीयकचतुर्थके/ छर्द्यर्शोमूत्रकृच्छ्रेषु विसर्पोपहतेषु च// CS6.9.40/ कण्डूपाण्ड्वामयोन्मादविषमेहगदेषु च/ भूतोपहतचित्तानां गद्गदानामचेसाम्॥ CS6.9.41/ शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्बलप्रदम्/ अलक्ष्मीपापरक्षोघ्नं सर्वग्रहविनाशनम्॥ CS6.9.42/ कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च/ इति कल्याणकं घृतम्/ एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम्॥ CS6.9.43/ रसे तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरे चतुर्गुणे/ वीरार्द्रमाषकाकोलीस्वयंगुप्तर्षभर्धिभिः॥ CS6.9.44/ मेदया च समैः कल्कैस्तत् स्यात् कल्याणकं महत्/ बृंहणीयं विशेषेण सन्निपातहरं परम्॥ इति महाकल्याणकं घृतम्/ CS6.9.45/ जटिलां पूतनां केशीं चारटीं मर्कटीं वचाम्/ त्रायमाणां जयां वीरां चोरकं कटुरोहिणीम्॥ CS6.9.46/ वयःस्थां शूकरीं छत्रामतिच्छत्रां पलङ्कषाम्/ महापुरुषदन्तां च कायस्थां नाकुलीद्वयम्॥ CS6.9.47/ कटम्भरां वृश्चिकालीं स्थिरां चाहृत्य तैर्घृतम्/ सिद्धं चातुर्थकोन्मादग्रहापस्मारनाशनम्॥ CS6.9.48/ महापैशाचिकं नाम घृतमेतद्यथा+अमृतम्/ बुद्धिस्मृतिकरं चैव बालानां चाङ्गवर्धनम्॥ इति महापैशाचिकं घृतम्/ CS6.9.49/ लशुनानां शतं त्रिंशदभयास्त्र्यूषणात् पलम्/ गवां चर्ममसीप्रस्थो द्व्याढकं क्षीरमूत्रयोः॥ CS6.9.50/ पुराणसर्पिषः प्रस्थ एभिः सिद्धं प्रयोजयेत्/ हिङ्गुचूर्णपलं शीते दत्त्वा च मधुमाणिकाम्॥ CS6.9.51/ तद्दोषागन्तुसंभूतानुन्मादान् विषमज्वरान्/ अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः॥ इति लशुनाद्यं घृतम्/ CS6.9.52/ लशुनस्याविनष्टस्य तुलार्धं निस्तुषीकृतम्/ तदर्धं दशमूलस्य द्व्याढके+अपां विपाचयेत्॥ CS6.9.53/ पादशेषे घृतप्रस्थं लशुनस्य रसं तथा/ कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै रसैः॥ CS6.9.54/ दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्धिकैः/ साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः॥ CS6.9.55/ यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धिकैः/ सिद्धमेतत् पिबेच्छूलगुल्मार्शोजठरापहम्॥ CS6.9.56/ ब्रध्नपाण्ड्वामयप्लीहयोनिदोषज्वरकृमीन्/ वातश्लेष्मामयान् सर्वानुन्मादांश्चापकर्षति॥ इत्यपरं लशुनाद्यं घृतम्/ CS6.9.57/ हिङ्गुना हिङ्गुपर्ण्या च सकायस्थवयःस्थया/ सिद्धं सर्पिर्हितं तद्वद्वयःस्थाहिङ्गुचोरकैः॥ CS6.9.58/ केवलं सिद्धमेभिर्वा पुराणं पाययेद्घृतम्/ पाययित्वोत्तमां मात्रां श्वभ्रे रुन्ध्याद्गृहे+अपि वा॥ CS6.9.59/ विशेषतः पुराणं च घृतं तं पाययेद्भिषक्/ त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहनाशनम्॥ CS6.9.60/ गुणकर्माधिकं पानादास्वादात् कटुतिक्तकम्/ उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्॥ CS6.9.61/ लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम्/ मेध्यं विरेचनेष्वग्र्यं प्रपुराणमतः परम्॥ CS6.9.62/ नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम्/ दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्वग्रहापहम्॥ CS6.9.63/ अपस्मारग्रहोन्मादवतां शस्तं विशेषतः/ एतानौषधयोगान् वा विधेयत्वमगच्छति॥ CS6.9.64/ अञ्जनोत्सादनालेपनावनादिषु योजयेत्/ शिरीषो मधुकं हिङ्गुं लशुनं तगरं वचा॥ CS6.9.65/ कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्/ तद्वध्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः॥ CS6.9.66/ शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्/ पिष्ट्वा &तुल्यमपामार्गं हिङ्ग्वालं हिङ्गुपत्रिकाम्॥ CS6.9.67/ वर्तिः स्यान्मरिचार्धांशा पित्ताभ्यां गोशृगालयोः/ तया+अञ्जयेदपस्मारभूतोन्मादज्वरार्दितान्॥ CS6.9.68/ भूतार्तानमरार्तांश्च नरांश्चैव दृगामये/ मरिचं चातपे मांसं सपित्तं स्थितमञ्जनम्॥ CS6.9.69/ वैकृतं पश्यतः कार्यं दोषभूतहतस्मृतेः/ सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च// CS6.9.70/ मञ्जिष्ठा त्रिफला श्वेता कटन्भीत्वक् कटुत्रिकम्/ समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्॥ CS6.9.71/ बस्तमूत्रेण पिष्टो+अयमगदः पाजमञ्जनम्/ नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा॥ CS6.9.72/ अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः/ भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते॥ CS6.9.73/ सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्/ प्रसेके पीनसे गन्धैर्धूमवर्तिं कृतां पिबेत्॥ CS6.9.74/ वैरेचनिकधूमोक्तैः श्वेताद्यैर्वा सहिङ्गुभिः/ शल्लकोलूकमार्जारजम्बूकवृकबस्तजैः॥ CS6.9.75/ मूत्रपित्तशकृल्लोमनखैश्चर्मभिरेव च/ सेकाञ्जनं प्रधमनं नस्यं धूमं च कारयेत्॥ CS6.9.76/ वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते/ तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः॥ CS6.9.77/ शीतानि चान्नाअनानि मधुराणि &मृदूनि च/ शङ्खकेशान्तसन्धौ वा मोक्षयेज्ज्ञो भिषक् सिराम्/ जन्मादे विषमे चैव ज्वरे+अपस्मार एव च// CS6.9.78/ घृतमांसवितृप्तं वा निवाते स्थापयेत् सुखम्/ त्यक्त्वा मतिस्मृतिभ्रंशं संज्ञां लब्ध्वा &प्रमुच्यते॥ CS6.9.79/ आश्वासयेत् सुहृद्वा तं वाक्यैर्धर्मार्थसंहितैः/ ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा॥ CS6.9.80/ बद्धं सर्षपतैलाक्तं व्यसेद्वोत्तानमातपे/ कपिकच्छ्वा+अथवा तप्तैर्लोहतैलजलैः स्पृशेत्॥ CS6.9.81/ कशाभिस्ताडयित्वा वा सुबद्धं विजने गृहे/ रुन्ध्याच्चेतो हि विभ्रान्तं व्रजत्यस्य तथा शमम्॥ CS6.9.82/ सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्/ त्रासयेच्छस्त्रहस्तैर्वा तस्करैः शत्रुभिस्तथा॥ CS6.9.83/ अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्/ त्रासयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया॥ CS6.9.84/ देहदुःखभयेभ्यो हि परं प्राणभयं स्मृतम्/ तेन याति शमं तस्य सर्वतो विप्लुतं मनः॥ CS6.9.85/ इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते/ तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः शमं नयेत्॥ CS6.9.86/ कामशोकभयक्रोधहर्षेर्ष्यालोभसंभवान्/ परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्॥ CS6.9.87/ बुद्ध्वा देशं वयः सात्म्यं दोषं कालं बलाबले/ चिकित्सितमिदं कुर्यादुन्मादे भूतदोषजे॥ CS6.9.88/ देवर्षिपितृगन्धर्वैरुन्मत्तस्य तु बुद्धिमान्/ वर्जयेदञ्जनादिनि तीक्ष्णानि क्रूरकर्म च// CS6.9.89/ सर्पिष्पानादि तस्येह मृदु भैषज्यमाचरेत्/ पूजां बल्युपहारांश्च मन्त्राञ्जनविधींस्तथा॥ CS6.9.90/ शान्तिक्रमेष्टिहोमांश्च जपस्वस्त्ययनानि च/ वेदोक्तान् नियमांश्चापि प्रायश्चित्तानि चाचरेत्॥ CS6.9.91/ भूतानामधिपं देवमीश्वरं जगतः प्रभुम्/ पूजयन् प्रयतो नित्यं जयत्युन्मादजं भयम्॥ CS6.9.92/ रुद्रस्य प्रमथा नाम गणा लोके चरन्ति ये/ तेषां पूजां च कुर्वाण उन्मादेभ्यः प्रमुच्यते॥ CS6.9.93/ बलिभिर्मङ्गलैर्होमैरोषध्यगदधारणैः/ सत्याचारतपोज्ञानप्रदाननियमव्रतैः॥ CS6.9.94/ देवगोब्राह्मणानां च गुरूणां पूजनेन च/ आगन्तुः प्रशमं याति सिद्धैर्मन्त्रौषधैस्तथा॥ CS6.9.95/ यच्चोपदेक्ष्यते किंचिदपस्मारचिकित्सिते/ उन्मादे तच्च कर्तव्यं सामान्याद्धेतुदूष्ययोः॥ CS6.9.96/ निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः/ निजागन्तुभिरुन्मादैः सत्त्ववान् न स युज्यते॥ CS6.9.97/ प्रसादश्चेन्द्रियार्थानां बुद्ध्यात्ममनसां तथा/ धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्॥ CS6.9.98/ तत्र श्लोकः--- उन्मादानां समुत्थानं लक्षणं सचिकित्सितम्/ निजागन्तुनिमित्तानामुक्तवान् भिषगुत्तमः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलपूरिते चिकित्सास्थाने उन्मादचिकित्सितं नाम नवमो+अध्यायः//9॥ दशमो+अध्यायः/ CS6.10.1/ अथातो+अपस्मारचिकित्सितं व्याख्यास्यामः॥ CS6.10.2/ इति ह स्माह भगवानात्रेयः॥ CS6.10.3/ स्मृतेरपगमं प्राहुरपस्मारं भिषग्विदः/ तमःप्रदेशं बीभत्सचेष्टं धीसत्त्वसंप्लवात्॥ CS6.10.4/ विभ्रान्तबहुदोषाणाम्&अहिताशुचिभोजनात्/ CS6.10.5/ चिन्ताकामभयक्रोधशोकोद्वेगादिभिस्तथा/ मनस्यभिहते नॄणामपस्मारः प्रवर्तते॥ CS6.10.6/ धमनीभिः श्रिता दोषा हृदयं पीडयन्ति हि/ संपीड्यमानो व्यथते मूढो भ्रान्तेन चेतसा॥ CS6.10.7/ पश्यत्यसन्ति रूपाणि पतति प्रस्फुरत्यपि/ जिह्वाक्षिभ्रूः स्रवल्लालो हस्तौ पादौ च विक्षिपन्॥ CS6.10.8/ दोषवेगे च विगते सुप्तवत् प्रतिबुद्ध्यते/ पृथग्दोषैः समस्तैश्च वक्ष्यते स चतुर्विधः॥ CS6.10.9/ कम्पते प्रदशेहन्तान् फेनोद्वामी श्वसित्यपि/ परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात्॥ CS6.10.10/ पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शनः/ &सतृष्णोष्णानलव्याप्तलोकदर्शीं च पैत्तिकः॥ CS6.10.11/ शुक्लफेनाङ्गवक्त्राक्षः शीतो हृष्टाङ्गजो गुरुः/ पश्यञ्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात्॥ CS6.10.12/ सर्वैरेतैः समस्तैस्तु लिङ्गैरुज्ञेयस्त्रिदोषजः/ अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः॥ CS6.10.13/ पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः/ अपस्माराय कुर्वन्ति वेगं किंचिदथान्तरम्॥ CS6.10.14/ तैरावृतानां हृत्स्रोतोमनसां संप्रबोधनम्/ तीक्ष्णैरादौ भिषक् कुर्यात् कर्मभिर्वमनादिभिः॥ CS6.10.15/ वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः/ श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्॥ CS6.10.16/ सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च/ अपस्मारविमोक्षार्थं योगान् संशमनाञ्छृणु॥ CS6.10.17/ गोशकृद्रसदध्यम्लक्षीरमूत्रैः समैर्घृतम्/ सिद्धं पिबेदपस्मारकामलाज्वरनाशनम्॥ इति पञ्चगव्यं घृतम्/ CS6.10.18/ द्वे पञ्चमूल्यौ त्रिफला रजन्यौ कुटजत्वचम्/ सप्तपर्णमपामार्गं नीलिनीं कटरोहिणीम्॥ CS6.10.19/ शम्पाकं फल्गुमूलं च पौष्करं सदुरालभम्/ द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते॥ CS6.10.20/ भागीं पाठां त्रिकटुकं त्रिवृतां विचुलानि च/ श्रेयसीमाढकीं मूर्वां दन्तीं भूनिम्बचित्रकौ॥ CS6.10.21/ द्वे सारिवे रोहिषं च भूतीकं मदयन्तिकाम्/ क्षिपेत्पिष्ट्वा+अक्षमात्राणि &तेन प्रस्थं घृतात् पचेत्॥ CS6.10.22/ गोशकृद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः/ पञ्चगव्यमिति ख्यातं महत्तदमृतोपमम्॥ CS6.10.23/ अपस्मारे &तथोन्मादे श्वयथावुदरेषु च/ गुल्मार्शःपाण्डुरोगेषु कामलायां हलीमके॥ CS6.10.24/ शस्यते घृतमेतत्तु प्रयोक्तव्यं दिने दिने/ अलक्ष्मीग्रहरोगघ्नं चातुर्थकविनाशनम्॥ इति महापञ्चगव्यं घृतम्/ CS6.10.25/ ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च/ पुराणं घृतमुन्मादालक्ष्म्यपस्मारपापनुत्॥ CS6.10.26/ घृतं सैन्धवहिङ्गुभ्यां वार्षे बस्ते चतुर्गुणे/ मूत्रे सिद्धमपस्मारहृद्ग्रहामयनाशनम्॥ CS6.10.27/ वचाशम्पाककैटर्यवयःस्थाहिङ्गुचोरकैः/ सिद्धं पलङ्कषायुक्तैर्वातश्लेष्मात्मके घृतम्॥ CS6.10.28/ तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः/ क्षीरद्रोणे पचेत् सिद्धमपस्मारविनाशनम्॥ CS6.10.29/ कंसे क्षीरेक्षुरसयोः काश्मर्ये+अष्टगुणे रसे/ कार्षिकैर्जीवनीयैश्च घृतप्रस्थ्ं विपाचयेत्॥ CS6.10.30/ वातपित्तोद्भवं क्षिप्रमपस्मारं नियच्छति/ तद्वत् काशविदारीक्षुकुशक्काथशृतं घृतम्॥ CS6.10.31/ मधुकद्विपले कल्के द्रोणे चामलकीरसात्/ तद्वत् सिद्धो घृतप्रस्थः पित्तापस्मारभेषजम्॥ CS6.10.32/ अभ्यङ्गः सार्षपं तैलं बस्तमूत्रे चतुर्गुणे/ सिद्धं स्याद्गोशकृन्मूत्रैः स्नानोत्सादनमेव च// CS6.10.33/ कटभीनिम्बकट्वङ्गमधुशिग्रुत्वचां रसे/ सिद्धं मूत्रसमं तैलमभ्यङ्गार्थे प्रशस्यते॥ CS6.10.34/ पालङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः/ जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः॥ CS6.10.35/ लशुनातिरसाचित्राकुष्ठैर्विड्भिश्च पक्षिणाम्/ मांसाशिनां यथालाभं बस्तमूत्रे चतुर्गुणे॥ CS6.10.36/ सिद्धमभ्यञ्जनं तैलमपस्मारविनाशनम्/ एतैश्चैवौषधैः कार्यं धूपनं सप्रलेपनम्॥ CS6.10.37/ पिप्पलीं लवणं &चित्रां हिङ्गु हिङ्गुशिवाटिकाम्/ ककोलीं सर्षपान् काकनासां कैटर्यचन्दने॥ CS6.10.38/ शुनःस्कन्धास्थिनखरान् पर्शुकां चेति पेषयेत्/ बस्तमूत्रेण पुष्यर्क्षे प्रदेहः स्यात् सधूपनः॥ CS6.10.39/ अपेतराक्षसीकुष्ठपूतनाकेशिचोरकैः/ उत्सादनं मूत्रपिष्टैर्मूत्रैरेवावसेचनम्॥ CS6.10.40/ जलौकःशकृता तद्वद्दग्धैर्वा बस्तरोमभिः/ खरास्थिभिर्हस्तिनखैस्तथा गोपुच्छलोमभिः॥ CS6.10.41/ कपिलानां गवां &मूत्रं नावनं परमं हितम्/ श्वशृगालबिडालानां सिंहादीनां च शस्यते॥ CS6.10.42/ भार्गी वचा नागदन्ती श्वेता &श्वेता विषाणिका/ ज्योतिष्मती नागदन्ती पादोक्ता मूत्रपेषिताः॥ CS6.10.43/ योगास्त्रयो+अतः षड् बिन्दून् पञ्च वा नावयेद्भिषक्/ त्रिफलाव्योषपीतद्रुयवक्षारफणिज्झकैः॥ CS6.10.44/ श्यामापामार्गकारञ्जफलैर्मूत्रे+अथ बस्तजे/ साधितं नावनं तैलमपस्मारविनाशनम्॥ CS6.10.45/ पिप्पली वृश्चिकाली च कुष्ठं च लवणानि च/ भार्गी च चूर्णितं कार्यं प्रधमनं परम्॥ CS6.10.46/ कायस्थां शारदान्मुद्गान्मुस्तोशीरयवांस्तथा/ सव्योषान् बस्तमूत्रेण पिष्ट्वा वर्तीः प्रकल्पयेत्॥ CS6.10.47/ अपस्मारे तथोन्मादे सर्पदष्टे गरार्दिते/ विषपीते जलमृते चैताः स्युरमृतोपमाः॥ CS6.10.48/ मुस्तं वयःस्थां त्रिफलां कायस्थां हिङ्गु शाद्वलम्/ व्योषं माषान् यवान्मूत्रैर्वास्तमैषार्षभैस्त्रिभिः॥ CS6.10.49/ पिष्ट्वा कृत्वा च तां वर्तिमपस्मारे प्रयोजयेत्/ किलासे च तथोन्मादे ज्वरेषु विषमेषु च// CS6.10.50/ पुष्योद्दृतं शुनः पित्तमपस्मारघ्नमञ्जनम्/ तदेव सर्पिषा युक्तं धूपनं परमं मतम्॥ CS6.10.51/ नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः/ &तुण्डैः पक्षैः पुरीषैश्च धूपनं कारयेद्भिषक्॥ CS6.10.52/ आभिः क्रियाभिः सिद्धाभिर्हृदयं संप्रबुध्यते/ स्रोतांसि चापि शुध्यन्ति &ततः संज्ञां स विन्दति॥ CS6.10.53/ यस्यानुबन्धस्त्वागन्तुर्दोषलिङ्गाधिकाकृतिः/ दृश्येत तस्य कार्यं स्यादागन्तून्मादभेषजम्॥ CS6.10.54/ अनन्तरमुवाचेदमग्निवेशः कृताञ्जलिः/ भगवन्! प्राक् समुद्दिष्टः श्लोकस्थाने महागदः॥ CS6.10.55/ अतत्त्वाभिनिवेशो यस्तद्धेत्वाकृतिभिषजम्/ तत्र नोक्तमतः श्रोतुमिच्छामि तदिहोच्यताम्॥ CS6.10.56/ शुश्रूषवे वचः श्रुत्वा शिष्यायाह पुनर्वसुः/ महागदं सौम्य! शृणु सहेत्वाकृतिभेषजम्॥ CS6.10.57/ मलिनाहारशीलस्य वेगान् प्राप्तान्निगृह्नतः/ शीतोष्णस्निग्धरूक्षाद्यैर्हेतुभिश्चातिसेवितैः॥ CS6.10.58/ हृदयं समुपाश्रित्य मनोबुद्धिवहाः सिराः/ दोषाः संदूष्य तिष्ठन्ति रजोमोहावृतात्मनः॥ CS6.10.59/ रजस्तमोभ्यां वृद्धाभ्यां &बुद्धौ मनसि चावृते/ हृदये व्याकुले दोषैरथ &मूढो+अल्पचेतनः॥ CS6.10.60/ विषमां कुरुते बुद्धिं नित्यानित्ये हिताहिते/ अतत्त्वाभिनिवेशं तमाहुराप्ता महागदम्॥ CS6.10.61/ स्नेहस्वेदोपपन्नं तं संशोध्य वमनादिभिः/ कृतसंसर्जनं मेध्यैरन्नपानैरुपाचरेत्॥ CS6.10.62/ ब्राह्मीस्वरसयुक्तं यत् पञ्चगव्यमुदाहृतम्/ तत् सेव्यं शङ्खपुष्पी च यच्च मेध्यं रसायनम्॥ CS6.10.63/ सुहृदश्चानुकूलास्तं स्वाप्ता धर्मार्थवादिनः/ संयोजयेयुर्&विज्ञानधैर्यस्मृतिसमाधिभिः॥ CS6.10.64/ प्रयुञ्ज्यात्तैललशुनं पयसा वा शतावरीम्/ ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम्॥ CS6.10.65/ दुश्चिकित्स्यो ह्यपस्मारश्चिरकारी &कृतास्पदः/ तस्माद्रसायनैरेनं प्रायशः समुपाचरेत्॥ CS6.10.66/ जलाग्निद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा/ रक्षेदुन्मादिनं चैव सद्यः प्राणहरा हि ते॥ CS6.10.67/ तत्र श्लोकौ--- हेतुं कुर्वन्त्यपस्मारं दोषाः प्रकुपिता यथा/ सामान्यतः पृथक्त्वाच्च लिङ्गं तेषां च भेषजम्॥ CS6.10.68/ महागदसमुत्थानं लिङ्गं चोवाच सौषधम्/ मुनिर्व्याससमासाभ्याम्&अपस्मारचिकित्सिते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने+अपस्मारचिकित्सितं नाम दशमो+अध्यायः//10॥ एकादशो+अध्यायः/ CS6.11.1/ अथातः क्षतक्षीणचिकित्सितं व्याख्यास्यामः॥ CS6.11.2/ इति ह स्माह भगवानात्रेयः॥ CS6.11.3/ उदारकीर्तिर्ब्रह्मर्षिरात्रेयः परमार्थवित्/ क्षतक्षीणचिकित्सार्थमिदमाह चिकित्सितम्॥ CS6.11.4/ धनुषा++आयस्यतो+अत्यर्थं भारमुद्वहतो गुरुम्/ पततो विषमोच्चेभ्यो बलिभिः सह युध्यतः॥ CS6.11.5/ वृषं हयं वा धावन्तं दम्यं वा+अन्यं निगृह्णतः/ शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान्॥ CS6.11.6/ अधीयानस्य वा+अत्युच्चैर्दूरं वा व्रजतो द्रुतम्/ महानदीं वा तरतो हयैर्वा सह धावतः॥ CS6.11.7/ सहसोत्पततो &दूरं तूर्णं चातिप्रनृत्यतः/ तथा+अन्यैः कर्मभिः क्रूरैर्भृशमभ्याहतस्य च// CS6.11.8/ विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते/ स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः॥ CS6.11.9/ उरो विरुज्यते तस्य भिद्यते+अथ विभज्यते/ प्रपीड्येते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते॥ CS6.11.10/ क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते/ ज्वरो व्यथा मनोदैन्यं विड्भेदो+अग्निवधादपि॥ CS6.11.11/ दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः/ कासमानस्य &च श्लेष्मा सरक्तः संप्रवर्तते॥ CS6.11.12/ स क्षतः क्षीयते+अत्यर्थं तथा शुक्रौजसोः क्षयात्/ अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम्॥ CS6.11.13/ उरोरुक्शोणितच्छर्दिः कासो वैशेषिकः क्षते/ क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहः॥ CS6.11.14/ अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः/ परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत्॥ CS6.11.15/ उरो मत्वा क्षतं लाक्षां पयसा मधुसंयुताम्/ सद्य एव पिबेज्जीर्णे पयसा+अद्यात् सशर्करम्॥ CS6.11.16/ पार्श्वबस्तिरुजी चाल्पपित्ताग्निस्तां सुरायुताम्/ भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम्॥ CS6.11.17/ लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम्/ त्वक्क्षीरीं समितां क्षीरे पक्त्वा दीप्तानलः पिबेत्॥ CS6.11.18/ इक्ष्वालिकाबिसग्रन्थिपद्मकेशरचन्दनैः/ शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती॥ CS6.11.19/ यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम्/ ज्वरे दाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत्॥ CS6.11.20/ मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः/ कासी पार्श्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः॥ CS6.11.21/ एलापत्रत्वचो+अर्धाक्षाः पिप्पल्यर्धपलं तथा/ सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः॥ CS6.11.22/ संचूर्ण्य मधुना युक्ता गुटिकाः संप्रकल्पयेत्/ अक्षमात्रां ततश्चैकां भक्षयेन्ना दिने दिने॥ CS6.11.23/ कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदं भ्रमम्/ रक्तनिष्ठीवनं तृष्णां पार्श्वशूलमरोचकम्॥ CS6.11.24/ शोषप्लीहाढ्यवातांश्च स्वरभेदं क्षतं क्षयम्/ गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत्॥ इत्येलादिगुटिका/ CS6.11.25/ रक्ते+अतिवृत्ते दक्षाण्डं यूषैस्तोयेन वा पिबेत्/ चटकाण्डरसं वा+अपि रक्तं वा छागजाङ्गलम्॥ CS6.11.26/ चूर्णं पौनर्नवं रक्तशालितण्डुलशर्करम्/ रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः॥ CS6.11.27/ मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्/ मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्॥ CS6.11.28/ क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबले+अनिले/ शृतक्षीरसरेणाद्यात् सक्षौद्रघृतशर्करम्॥ CS6.11.29/ शर्करां यवगोधूमौ जीवकर्षभकौ मधु/ शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः॥ CS6.11.30/ क्रव्यादमांसनिर्यूहं घृतभृष्टं पिबेच्च सः/ पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्॥ CS6.11.31/ न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः/ तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः॥ CS6.11.32/ साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा/ शाल्योदनं क्षतोरस्कः क्षीणशुक्रश्च मानवः॥ CS6.11.33/ यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम्/ पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते शुभम्॥ CS6.11.34/ कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम्/ कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्फलैर्घृतम्॥ CS6.11.35/ जीवकर्षभकौ वीरां जीवन्तीं नागरं शटीम्/ चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके॥ CS6.11.36/ पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम्/ ऋद्धिं परूषकं भार्गीं मृद्वीकां बृहतीं तथा॥ CS6.11.37/ शृङ्गाटकं तामलकीं पयस्यां पिप्पलीं बलाम्/ बदराक्षोटखर्जूरवातामाभिषुकाण्यपि॥ CS6.11.38/ फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान्/ धात्रीरसविदारीक्षुच्छागमांसरसं पयः॥ CS6.11.39/ कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत्/ प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा॥ CS6.11.40/ &द्विकार्षिकाणि पत्रैलाहेमत्वङ्मरिचानि च/ विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः॥ CS6.11.41/ अमृतप्राशमित्येतन्नराणाममृतं घृतम्/ सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना॥ CS6.11.42/ नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्/ स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्॥ CS6.11.43/ कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत्/ पुत्रदं वमिमूर्च्छाहृद्योनिमूत्रामयापहम्॥ इत्यमृतप्राशघृतम्/ CS6.11.44/ श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्/ दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम्॥ CS6.11.45/ पलिकं साधयेत्तेषां रसे क्षीरचतुर्गुणे/ कल्कः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः॥ CS6.11.46/ शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः/ प्रस्थः सिद्धो घृताद्वातपित्तहृद्द्र(द्भ)वशूलनुत्॥ CS6.11.47/ मूत्रकृच्छ्रप्रमेहार्शःकासशोषक्षयापहः/ धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः॥ इति श्वदंष्ट्रादिघृतम्/ CS6.11.48/ मधुकाष्टपलद्राक्षाप्रस्थक्वाथे घृतं पचेत्/ पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले॥ CS6.11.49/ पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत्/ समसक्तु क्षतक्षीणे रक्तगुल्मे च तद्धितम्॥ CS6.11.50/ धात्रीफलविदारीक्षुजीवनीयरसैर्घृतम्/ अजागोपयसोश्चैव सप्त प्रस्थान् पचेद्भिषक्॥ CS6.11.51/ सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेच्च तत्/ यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्॥ CS6.11.52/ वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्/ घृतं तु पित्ते+अभ्यधिके लिह्याद्वाते+अधिके पिबेत्॥ CS6.11.53/ लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम्/ आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च// CS6.11.54/ क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु/ &त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत्॥ CS6.11.55/ सर्पिर्गुडान् समध्वंशाञ्जग्ध्वा चानु पयः पिबेत्/ रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्॥ इति सर्पिर्गुडाः/ CS6.11.56/ बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा/ पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशका अपि॥ CS6.11.57/ एषां कषाये द्विक्षीरे विदार्याजरसांशिके/ जीवनीयैः पचेत् कल्कैरक्षमात्रैर्घृताढकम्॥ CS6.11.58/ सितापलानि पूते च शीते द्वात्रिंशतं क्षिपेत्/ गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च// CS6.11.59/ समाक्षिकं कौडविकं तत् सर्वं खजमूर्च्छितम्/ स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत्॥ CS6.11.60/ ताञ्जग्ध्वा पलिकान् क्षीरं मद्यं वा+अनुपिबेत् कफे/ शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्शिते॥ CS6.11.61/ रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते/ शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः॥ इति द्वितीयसर्पिर्गुडाः/ CS6.11.62/ त्वक्क्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकैः/ वीरर्धिक्षीरकाकोलीबृहतीकपिकच्छ्रुभिः॥ CS6.11.63/ खर्जूरफलमेदाभिः क्षीरपिष्टैः पलोन्मितैः/ धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतात् पचेत्॥ CS6.11.64/ शर्करार्धतुलां शीते क्षौद्रार्धप्रस्थमेव च/ दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान्॥ CS6.11.65/ यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम्/ शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम्॥ इति तृतीयाः सर्पिर्गुडाः/ CS6.11.66/ नवमामलकं द्राक्षामात्मगुप्तां पुनर्नवाम्/ शतावरीं विदारीं च समङ्गां पिप्पलीं तथा॥ CS6.11.67/ पृथग्दशपलान् भागान् पलान्यष्टौ च नागरात्/ यष्ट्याह्वसौवर्चलयोर्द्विपलं मरिचस्य च// CS6.11.68/ क्षीरतैलघृतानां च त्र्याढके शर्कराशते/ क्वथिते तानि चूर्णानि दत्त्वा बिल्वसमान् गुडान्॥ CS6.11.69/ कुर्यात्तान् भक्षयेत् क्षीणः क्षतः शुष्कश्च मानवः/ तेन सद्यो रसादीनां वृद्ध्या पुष्टिं स विन्दति॥ इति चतुर्थसर्पिर्गुडाः/ CS6.11.70/ गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम्/ विदार्याः स्वरसात्प्रस्थं रसात्प्रस्थं च तैत्तिरात्॥ CS6.11.71/ दद्यात् सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्/ मधूकपुष्पकुडवं प्रियालकुडवं तथा॥ CS6.11.72/ कुडवार्धं तुगाक्षीर्याः खर्जूराणां च विंशतिम्/ पृथग्बिभीतकानां च पिप्पल्याश्च चतुर्थिकाम्॥ CS6.11.73/ त्रिंशत्पलानि खण्डाच्च मधुकात् कर्षमेव च/ तथा+अर्धपलिकान्यत्र जीवनीयानि दापयेत्॥ CS6.11.74/ सिद्धे+अस्मिन् कुडवं क्षौद्रं शीते क्षिप्त्वा+अथ मोदकान्/ कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्॥ CS6.11.75/ वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च/ शुष्यतां क्षीणशुक्राणां रक्ते चोरसि संस्थिते॥ CS6.11.76/ कृशदुर्बलवृद्धानां पुष्टिवर्णबलार्थिनाम्/ योनिदोषकृतस्रावहतानां चापि योषिताम्॥ CS6.11.77/ गर्भार्थिनीनां गर्भश्च स्रवेद्यासां म्रियेत वा/ धन्या बलया हितास्ताभ्यः शुक्रशोणितवर्धनाः॥ इति पञ्चमसर्पिर्मोदकाः/ CS6.11.78/ बस्तिदेशे विकुर्वाणे स्त्रीप्रसक्तस्य मारुते/ वातघ्नान् बृंहणान् वृष्यान् योगांस्तस्य प्रयोजयेत्॥ CS6.11.79/ शर्करापिप्पलीचूर्णैः सर्पिषा माक्षिकेण च/ संयुक्तं वा शृतं क्षीरं पिबेत् कासज्वरापहम्॥ CS6.11.80/ फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम्/ स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम्॥ CS6.11.81/ सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम्/ &यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः पिबेन्नरः॥ CS6.11.82/ जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्/ रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम्॥ CS6.11.83/ गोमहिष्यश्वनागाजैः क्षीरैर्मांसरसैस्तथा/ &यवान्नं भोजयेद्यूषैः फलाम्लैर्घृतसंस्कृतैः॥ CS6.11.84/ दीप्ते+अग्नौ विधिरेषः स्यान्मन्दे दीपनपाचनः/ यक्ष्मिणां विहितो ग्राही भिन्ने शकृति चेष्यते॥ CS6.11.85/ पलिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले/ कुडवांशानि वृक्षाम्लं दाडिमं पत्रमर्जकात्॥ CS6.11.86/ एकैकं मरिचाजाज्योर्धान्यकाद्द्वे चतुर्थिके/ शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्॥ CS6.11.87/ कृत्वा चूर्णमतो मात्रामन्नपाने प्रयोजयेत्/ रोचनं दीपनं बल्यं पार्श्वार्तिश्वासकासनुत्॥ इति सैन्धवादिचूर्णम्/ CS6.11.88/ एका षोडशिका धान्याद्द्वे द्वे+अजाज्यजमोदयोः/ ताभ्यां दाडिमवृक्षाम्लं द्विर्द्विः सौवर्चलात्पलम्॥ CS6.11.89/ शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्च पलानि च/ तच्चूर्णं षोडशपले शर्कराया विमिश्रयेत्॥ CS6.11.90/ षाडवो+अयं प्रदेयः स्यादन्नपानेषु पूर्ववत्/ मन्दानले शकृद्भेदे यक्ष्मिणामग्निवर्धनः॥ इति षाडवः/ CS6.11.91/ पिबेन्नागबलामूल-&मर्धकर्षविवर्धितम्/ पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्॥ CS6.11.92/ एष प्रयोगः पुष्ट्यायुर्बलारोग्यकरः परः/ मण्डूकपर्ण्याः कल्पो+अयं शुण्ठीमधुकयोस्तथा॥ CS6.11.93/ यद्यत् संतर्पणं शीतमविदाहि हितं लघु/ अन्नपानं निषेव्यं तत्क्षतक्षीणैः सुखार्थिभिः॥ CS6.11.94/ यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम्/ तच्च कुर्यादवेक्ष्याग्निं व्याधिं सात्म्यं बलं तथा॥ CS6.11.95/ उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मणः/ प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत्॥ CS6.11.96/ तत्र श्लोकौ--- क्षतक्षयसमुत्थानं सामान्यपृथगाकृतिम्/ असाध्ययाप्यसाध्यत्वं साध्यानां सिद्धिमेव च// CS6.11.97/ उक्तवाञ्ज्येष्ठशिष्याय क्षतक्षिणचिकित्सिते/ तत्त्वार्थवि-&द्वीतरजस्तमोदोषः पुनर्वसुः॥ इत्यग्निवेशकृते तन्त्रे+अप्राप्ते दृढबलपूरिते चिकित्सितस्थाने क्षतक्षीणचिकित्सितं नामैकादशो+अध्यायः//11॥ द्वादशो+अध्यायः/ CS6.12.1/ अथातः श्वयथुचिकित्सितं व्याख्यास्यामः॥ CS6.12.2/ इति ह स्माह भागवानात्रेयः॥ CS6.12.3/ भिषग्वरिष्ठं सुरसिद्धजुष्टं मुनीन्द्रमत्र्यात्मजमग्निवेशः/ महागदस्य श्वयथोर्यथावत् प्रकोपरूपप्रशमानपृच्छत्॥ CS6.12.4/ तस्मै जगादागदवेदसिन्धुप्रवर्तनाद्रिप्रवरो+अत्रिजस्तान्/ वातादिभेदात्त्रिविधस्य सम्यङ्निजानिजैकाङ्गजसर्वजस्य// CS6.12.5/ शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा/ दध्याममृच्छाकविरोधिदुष्टगरोपसृष्टान्ननिषेवणं च// CS6.12.6/ अर्शांस्यचेष्टा न च देहशुद्धिर्मर्मोपघातो विषमा प्रसूतिः/ मिथ्योपचारः प्रतिकर्मणां च निजस्य हेतुः श्वयथोः प्रदिष्टः॥ CS6.12.7/ बाह्यास्त्वचो दूषयिता+अभिघातः &काष्ठाश्मशस्त्राग्निविषायसाद्यैः/ आगन्तुहेतुः त्रिविधो निजश्च सर्वार्धगात्रावयवाश्रितत्वात्॥ CS6.12.8/ बाह्याः सिराः प्राप्य यदा कफासृक्पित्तानि संदूषयतीह वायुः/ तैर्बद्धमार्गः स तदा विसर्पन्नुत्सेधलिङ्गं श्वयथुं करोति॥ CS6.12.9/ &उरःस्थितैरूर्ध्वमधस्तु वायोः स्थानस्थितैर्मध्यगतैस्तु मध्ये/ सर्वाङ्गगः सर्वगतैः क्वचित्स्थैर्दोषैः क्वचित् स्याच्छ्वयथुस्तदाख्यः॥ CS6.12.10/ ऊष्मा तथा स्याद्दवथुः सिराणामायाम इत्येव च पूर्वरूपम्/ सर्वस्त्रिदोषो+अधिकदोषलिङ्गैस्तच्छब्दमभ्येति भिषग्जितं च// CS6.12.11/ सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्मा+अथ सिरातनुत्वम्/ सलोमहर्षा+अङ्गविवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम्॥ CS6.12.12/ चलस्तनुत्वक्परुषो+अरुणो+असितः प्रसुप्तिहर्षार्तियुतो+अनिमित्ततः/ प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली च श्वयथुः समीरणात्॥ CS6.12.13/ मृदुः सगन्धो+असितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः/ य उष्यते &स्पर्शरुगक्षिरागकृत् स पित्तशोथो भृशदाहपाकवान्॥ CS6.12.14/ गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रावमिवह्निमान्द्यकृत्/ स कृच्छ्रजन्मप्रशमो निपीडितो न चोन्नमेद्रात्रिबली कफात्मकः॥ CS6.12.15/ कृशस्य रोगैरबलस्य यो भवेदुपद्रवैर्वा वमिपूर्वकैर्युतः/ स हन्ति मर्मानुगतो+अथ राजिमान् परिस्रवेद्धीनबलस्य सर्वगः॥ CS6.12.16/ अहीनमांसस्य य एकदोषजो नवो बलस्थस्य सुखः स साधने/ निदानदोषर्तुविपर्ययक्रमैरुपाचरेत्तं बलदोषकालवित्॥ CS6.12.17/ अथामजं लङ्घनपाचनक्रमैर्विशोधनैरुल्बणदोषमादितः/ शिरोगतं &शीर्षविरेचनैरधो विरेचनैरूर्ध्वहरैस्तथोर्ध्वजम्॥ CS6.12.18/ उपाचरेत् स्नेहभवं विरूक्षणैः प्रकल्पयेत् स्नेहविधिं च रूक्षजे/ विबद्धविट्के+अनिलजे निरूहणं घृतं तु पित्तानिलजे सतिक्तकम्॥ CS6.12.19/ पयश्च मूर्च्छारतिदाहतर्षिते विशोधनीये तु समूत्रमिष्यते/ कफोत्थितं क्षारकटूष्णसंयुतैः समूत्रतक्रासवयुक्तिभिर्जयेत्॥ CS6.12.20/ ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं नवान्नं गौडं पिष्टान्नं दधि &तिलकृतं &विज्जलं मद्यमम्लम्/ धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च// CS6.12.21/ व्योषं त्रिवृत्तिक्तकरोहिणी च सायोरजस्का त्रिफलारसेन/ पीतं कफोत्थं शमयेत्तु शोफं गव्येन मूत्रेण हरीतकी च// CS6.12.22/ हरीतकीनागरदेवदारु सुखाम्बुयुक्तं सपुनर्नवं वा/ सर्वं पिबेत्त्रिष्वपि मूत्रयुक्तं स्नातश्च जीर्णे पयसा+अन्नमद्यात्॥ CS6.12.23/ पुनर्नवानागरमुस्तकल्कान् प्रस्थेन धीरः पयसा+अक्षमात्रान्/ मयूरकं मागधिकां समूलां सनागरां वा प्रपिबेत् सवाते॥ CS6.12.24/ दन्तीत्रिवृत्त्र्यूषणचित्रकैर्वा पयः शृतं दोषहरं पिबेन्ना/ द्विप्रस्थमात्रं तु पलार्धिकैस्तैरर्धावशिष्टं पवने सपित्ते॥ CS6.12.25/ सशुण्ठिपीतद्रुरसं प्रयोज्यं श्यामोरुबूकोषणसाधितं वा/ त्वग्दारुवर्षाभुमहौषधैर्वा गुडूचिकानागरदन्तिभिर्वा॥ CS6.12.26/ सप्ताहमौष्ट्रं त्वथवा+अपि मासं पयः पिबेद्भोजनवारिवर्जी/ गव्यं समूत्रं महिषीपयो वा क्षीराशनो मूत्रमथो गवां वा॥ CS6.12.27/ तक्रं पिबेद्वा गुरुभिन्नवर्चाः सव्योषसौवर्चलमाक्षिकं च/ गुडाभयां वा गुडनागरं वा सदोषभिन्नामविबद्धवर्चाः॥ CS6.12.28/ विड्वातसङ्गे पयसा रसैर्वा &प्राग्भक्तमद्यादुरुबूकतैलम्/ स्रोतोविबन्धे+अग्निरुचिप्रणाशे मद्यान्यरिष्टांश्च पिबेत् सुजातान्॥ CS6.12.29/ गण्डीरभल्लातकचित्रकांश्च व्योषं विडङ्गं बृहतीद्वयं च/ द्विप्रस्थिकं गोमयपावकेन द्रोणे पचेत् &कुर्चिकमस्तुनस्तु॥ CS6.12.30/ त्रिभागशेषं च सुपूतशीतं द्रोणेन तत् प्राकृतमस्तुना च/ सितोपलायाश्च शतेन युक्तं लिप्ते घटे चित्रकपिप्पलीनाम्॥ CS6.12.31/ वैहायसे स्थापितमादशाहात् प्रयोजयंस्तद्विनिहन्ति शोफान्/ भगन्दरार्शःक्रिमिकुष्ठमेहान् वैवर्ण्यकार्श्यानिलहिक्कनं च// इति गण्डीराद्यरिष्टः/ CS6.12.32/ काश्मर्यधात्रीमरिचाभयाक्ष-&द्राक्षाफलानां च सपिप्पलीनाम्/ शतं शतं &जीर्णगुडात्तुलां च संक्षुद्य कुम्भे मधुना प्रलिप्ते॥ CS6.12.33/ सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेन्ना/ शोफान् विबन्धान् कफवातजांश्च निहन्त्यरिष्टो+अष्टशतो+अग्निकृच्च// इत्यष्टशतो+अरिष्टः/ CS6.12.34/ पुनर्नवे द्वे च बले सपाठे &दन्तीं गुडूचीमथ चित्रकं च/ निदिग्धिकां च त्रिफलानि पक्त्वा द्रोणावशेषे सलिले ततस्तम्॥ CS6.12.35/ पूत्वा रसं द्वे च गुडात् पुराणात्तुले मधुप्रस्थयुतं सुशीतम्/ मासं निदध्याद्घृतभाजनस्थं पल्ले यवानां परतस्तु मासात्॥ CS6.12.36/ चूर्णीकृतैरर्धपलांशिकैस्तं &पत्रत्वगेलामरिचाम्बुलोहैः/ गन्धान्वितं क्षौद्रघृतप्रदिग्धे जीर्णे पिबेद् व्याधिबलं समीक्ष्य// CS6.12.37/ हृत्पाण्डुरोगं श्वयथुं प्रवृद्धं प्लीहज्वरारोचकमेहगुल्मान्/ भगन्दरं षड्जठराणि कासं श्वासं ग्रहण्यामयकुष्ठकण्डूः॥ CS6.12.38/ शाखानिलं बद्धपुरीषतां च हिक्कां किलासं च हलीमकं च/ क्षिप्रं जयेद्वर्णबलायुरोजस्तेजोन्वितो मांसरसान्नभोजी॥ इति पुनर्नवाद्यरिष्टः/ CS6.12.39/ फलत्रिकं दीप्यकचित्रकौ च सपिप्पलीलोहरजो विडङ्गम्/ चूर्णीकृतं कौडविकं द्विरंशं क्षौद्रं पुराणस्य तुलां गुडस्य// CS6.12.40/ मासं निदध्याद्घृतभाजनस्थं यवेषु तानेव निहन्ति रोगान्/ ये चार्शसां पण्डुविकारिणां च प्रोक्ता हिताः शोफिषु ते+अप्यरिष्टाः॥ इति त्रिफलाद्यरिष्टः/ CS6.12.41/ कृष्णा सपाठा गजपिप्पली च निदिग्धिका चित्रकनागरे च/ सपिप्पलीमूलरजन्यजाजीमुस्तं च चूर्णं सुखतोयपीतम्॥ CS6.12.42/ हन्यात्त्रिदोषं चिरजं च शोफं कल्कश्च भूनिम्बमहौषधस्य/ अयोरजस्त्र्यूषणयावशूकचूर्णं च पीतं त्रिफलारसेन// CS6.12.43/ क्षारद्वयं स्याल्लवणानि चत्वार्ययोरजो व्योषफलत्रिके च/ सपिप्पलीमूलविडङ्गसारं मुस्ताजमोदामरदारुबिल्वम्॥ CS6.12.44/ कलिङ्गकाश्चित्रकमूलपाठे यष्ट्याह्वयं सातिविषं पलांशम्/ सहिङ्गुकर्षं त्वणुशुष्कचूर्णं द्रोणं तथा मूलकशुण्ठकानाम्॥ CS6.12.45/ स्याद्भस्मनस्तत् सलिलेन साध्यमालोड्य यावद्घनमप्रदग्धम्/ स्त्यानं ततः कोलसमां तु मात्रां कृत्वा सुशुष्कां विधिनोपयुञ्ज्यात्॥ CS6.12.46/ प्लीहोदरश्वित्रहलीमकार्शःपाण्ड्वामयारोचकशोषशोफान्/ विसूचिकागुल्मगराश्मरीश्च सश्वासकासाः प्रणुदेत् सकुष्ठाः॥ इति क्षारगुडिका/ CS6.12.47/ प्रयोजयेदार्द्रकनागरं वा तुल्यं गुडेनार्धपलाभिवृद्ध्या/ मात्रा परं पञ्चपलानि मासं जीर्णे पयो यूषरसाश्च भक्तम्॥ CS6.12.48/ गुल्मोदरार्शःश्वयथुप्रमेहाञ् श्वासप्रतिश्यालसकाविपाकान्/ सकामलाशोषमनोविकारान् कासं कफं चैव जयेत् प्रयोगः॥ CS6.12.49/ रसस्तथैवार्द्रकनागरस्य पेयो+अथ जीर्णे पयसा+अन्नमद्यात्/ &जत्वश्मजं च त्रिफलारसेन हन्यात्त्रिदोषं श्वयथुं प्रसह्य// इति शिलाजतुप्रयोगः/ CS6.12.50/ द्विपञ्चमूलस्य पचेत् कषाये कंसे+अभयानां च शतं गुडस्य/ लेहे सुसिद्धे+अथ विनीय चूर्णं व्योषं त्रिसौगन्ध्यमुषास्थिते च// CS6.12.51/ प्रस्थार्धमात्रं मधुनः सुशीते किंचिच्च चूर्णादपि यवशूकात्/ एकाभयां प्राश्य ततश्च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम्॥ CS6.12.52/ श्वासज्वरारोचकमेहगुल्मप्लीहत्रिदोषोदरपाण्डुरोगान्/ कार्श्यामवातावसृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान्॥ इति कंसहरीतकी/ CS6.12.53/ पटोलमूलामरदारुदन्तीत्रायन्तिपिप्पल्यभयाविशालाः/ यष्ट्याह्वयं तिक्तकरोहिणी च सचन्दना स्यान्निचुलानि दार्वी॥ CS6.12.54/ कर्षोन्मितैस्तैः क्वथितः कषायो घृतेन पेयः कुडवेन युक्तः/ वीसर्पदाहज्वरसन्निपाततृष्णाविषाणि श्वयथुं च हन्ति॥ CS6.12.55/ &सचित्रकं धान्ययवान्यजाजीसौवर्चलं त्र्यूषणवेतसाम्लम्/ बिल्वात् फलं दाडिमयावशूकौ सपिप्पलीमूलमथापि चव्यम्॥ CS6.12.56/ पिष्ट्वा+अक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथ प्रयुञ्ज्यात्/अर्शांसि गुल्मं श्वयथुं च कृच्छ्रं निहन्ति वह्निं च करोति दीप्तम्॥ CS6.12.57/ पिबेद्घृतं वा+अष्टगुणाम्बुसिद्धं सचित्रकक्षारमुदारवीर्यम्/ कल्याणकं वा+अपि सपञ्चगव्यं तिक्तं महद्वा+अप्यथ तिक्तकं वा॥ CS6.12.58/ क्षीरं घटे चित्रककल्कलिप्ते दध्यागतं साधु विमथ्य तेन/ तज्जं घृतं चित्रकमूलगर्भं तक्रेण सिद्धं श्वयथुघ्नमग्र्यम्॥ CS6.12.59/ &अर्शो+अतिसारानिलगुल्ममेहांश्चैतन्निहन्त्यग्निबलप्रदं च/ तक्रेण चाद्यात् सघृतेन तेन भोज्यानि सिद्धामथवा यवागूम्॥ इति चित्रकघृतम्/ CS6.12.60/ जीवन्त्यजाजीशटिपुष्कराह्वैः सकारवीचित्रकबिल्वमध्यैः/ सयावशूकैर्बदरप्रमाणैर्वृक्षाम्लयुक्ता घृततैलभृष्टा॥ CS6.12.61/ अर्शो+अतिसारानिलगुल्मशोफहृद्रोगमन्दाग्निहिता यवागूः/ या &पञ्चकोलैर्विधिनैव तेन सिद्धा भवेत् सा च समा तथैव// CS6.12.62/ कुलत्थयूषश्च सपिप्पलीको मौद्गश्च सत्र्यूषणयावशूकः/ रसस्तथा विष्किरजाङ्गलानां सकूर्मगोधाशिखिशल्लकानाम्॥ CS6.12.63/ सुवर्चला गृञ्जनकं पटोलं सवायसीमूलकवेत्रनिम्बम्/ शाकार्थिनां शाकमिति प्रशस्तं भोज्ये पुराणश्च यवः सशालिः॥ CS6.12.64/ आभ्यन्तरं भेषजमुक्तमेतद्बर्हिर्हितं यच्छृणु तद्यथावत्/ स्नेहान् प्रदेहान् परिषेचनानि स्वेदांश्च वातप्रबलस्य कुर्यात्॥ CS6.12.65/ शैलेयकुष्ठागुरुदारुकौन्तीत्वक्पद्मकैलाम्बुपलाशमुस्तैः/ प्रियङ्गुथौणेयकहेममांसीतालीशपत्रप्लवपत्रधान्यैः॥ CS6.12.66/ श्रीवेष्टकध्यामकपिप्पलीभिः स्पृक्कानखैश्चैव यथोपलाभम्/ वातान्विते+अभ्यङ्गमुशन्ति तैलं सिद्धं सुपिष्टैरपि च प्रदेहम्॥ CS6.12.67/ &जलैश्च वासार्ककरञ्जशिग्रुकाश्मर्यपत्रार्जकजैश्च सिद्धैः/ &स्विन्नो मृदूष्णइ रवितप्ततोयैः स्नातश्च गन्धैरनुलेपनीयः॥ CS6.12.68/ सवेतसाः क्षीरवतां द्रुमाणां त्वचः समञ्जिष्ठलतामृणालाः/ सचन्दनाः पद्मकवालकौ च पैत्ते प्रदेहस्तु सतैलपाकः॥ CS6.12.69/ आक्तस्य तेनाम्बु रविप्रतप्तं सचन्दनं साभयपद्मकं च/ स्नाने हितं क्षीरवतां कषायः क्षीरोदकं चन्दनलेपनं च// CS6.12.70/ कफे तु कृष्णासिकतापुराणपिण्याकशिग्रुत्वगुमाप्रलेपः/ कुलत्थशुण्ठीजलमूत्रसेकश्चण्डागुरुभ्यामनुलेपनं च// CS6.12.71/ बिभीतकानां फलमध्यलेपः सर्वेषु दाहार्तिहरः प्रदिष्टः/ यष्ट्याह्वमुस्तैः सकपित्थपत्रैः सचन्दनैस्तत्पिडकासु लेपः॥ CS6.12.72/ रास्नावृषार्कत्रिफलाविडङ्गं शिग्रुत्वचो मूषिकपर्णिका च/ निम्बार्जकौ व्याघ्रनखः सदूर्वा सुवर्चला तिक्तकरोहिणी च// CS6.12.73/ सकाकमाची बृहती सकुष्ठा पुनर्नवा चित्रकनागरे च/ उन्मर्दनं शोफिषु मूत्रपिष्टं शस्तस्तथा मूलकतोयसेकः॥ CS6.12.74/ शोफास्तु गात्रावयवाश्रिता ये ते स्थानदूष्याकृतिनामभेदात्/ &अनेकसंख्याः कतिचिच्च तेषां निदर्शनार्थं गदतो निबोध// CS6.12.75/ दोषास्त्रयः स्वैः कुपिता निदानैः कुर्वन्ति शोफं शिरसः सुघोरम्/ अन्तर्गले घुर्घुरिकान्वितं च शालूकमुच्छ्वासनिरोधकारि॥ CS6.12.76/ गलस्य सन्धौ चिबुके गले च सदाहरागः &श्वसनासु चोग्रः/ शोफो भृशार्तिस्तु &बिडालिका स्याद्धन्याद्गले चेद्वलयीकृता सा॥ CS6.12.77/ स्यात्तालुविद्रध्यपि दाहरागपाकान्वितस्तालुनि सा त्रिदोषात्/ जिह्वोपरिष्टादुपजिह्विका स्यात् कफादधस्तादधिजिह्विका च// CS6.12.78/ यो दन्तमांसेषु तु रक्तपित्तात् पाको भवेत् सोपकुशः प्रदिष्टः/ स्याद्दन्तविद्रध्यपि दन्तमांसे शोफः कफाच्छोणितसंचयोत्थः॥ CS6.12.79/ गलस्य पार्श्वे गलगण्ड एकः स्याद्गण्डमाला बहुभिस्तु गण्डैः/ साध्याः स्मृताः पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्याः॥ CS6.12.80/ तेषां सिराकायशिरोविरेका धूमः पुराणस्य घृतस्य पानम्/ स्याल्लङ्घनं वक्त्रभवेषु चापि प्रघर्षणं स्यात् कवलग्रहश्च// CS6.12.81/ अङ्गैकदेशेष्वनिलादिभिः स्यात् स्वरूपधारी स्फुरणः सिराभिः/ ग्रन्थिर्महान्मांसभवस्त्वनर्तिर्मेदोभवः स्निग्धतमश्चलश्च// CS6.12.82/ संशोधिते स्वेदितमश्मकाष्ठैः साङ्गुष्ठदण्डैर्विलयेदपक्वम्/ विपाट्य चोद्धृत्य भिषक् सकोशं शस्त्रेण दग्ध्वा व्रणवच्चिकित्सेत्॥ CS6.12.83/ अदग्ध ईषत् परिशेषितश्च प्रयाति भूयो+अपि शनैर्विवृद्धिम्/ तस्मादशेषः कुशलैः समन्ताच्छेद्यो भवेद्वीक्ष्य शरीरदेशान्॥ CS6.12.84/ शेषे कृते पाकवशेन शीर्यात्ततः क्षतोत्थः प्रसरेद्विसर्पः/ उपद्रवं तं प्रविचार्य &तज्ञस्तैर्भेषजैः पूर्वतरैर्यथोक्तैः॥ CS6.12.85/ &निवारयेदादित एव यत्नाद्विधानवित् स्वस्वविधिं विधाय/ ततः क्रमेणास्य यथाविधानं व्रणं व्रणज्ञस्त्वरया चिकित्सेत्॥ CS6.12.86/ विवर्जयेत् कुक्ष्युदराश्रितं च तथा गले मर्मणि संश्रितं च/ स्थूलः खरश्चापि भवेद्विवर्ज्यो यश्चापि बालस्थविराबलानाम्॥ CS6.12.87/ ग्रन्थ्यर्बुदानां च यतो+अविशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः/ ततश्चिकित्सेद्भिषगर्बुदानि विधानविद्ग्रन्थिचिकित्सितेन// CS6.12.88/ ताम्रा &सशूला पिडका भवेद्या सा चालजी नाम परिस्रुताग्रा/ शोफो+&अक्षतश्चर्मनखान्तरे स्यान्मांसास्रदूषी भृशशीघ्रपाकः॥ CS6.12.89/ ज्वरान्विता वङ्क्षणकक्षजा या वर्तिर्निरर्तिः कठिनायता च/ विदारिका सा कफमारुताभ्यां तेषां यथादोषमुपक्रमः स्यात्॥ CS6.12.90/ विस्रावणं पिण्डिकयोपनाहः पक्वेषु चैव व्रणवच्चिकित्सा/ विस्फोटकाः सर्वशरीरगास्तु &स्फोटाः सरागज्वरतर्षयुक्ताः॥ CS6.12.91/ यज्ञोपवीतप्रतिमाः प्रभूताः पित्तानिलाभ्यां जनितास्तु &कक्षाः/ यश्चापराः स्युः पिडकाः प्रकीर्णाः स्थूलाणुमध्या अपि पित्तजास्ताः॥ CS6.12.92/ क्षुद्रप्रमाणाः पिडकाः शरीरे सर्वाङ्गगाः सज्वरदाहतृष्णाः/ कण्डूयुताः सारुचिसप्रसेका रोमान्तिकाः पित्तकफात् प्रदिष्टाः॥ CS6.12.93/ याः सर्वगात्रेषु मसूरमात्रा मसूरिकाः पित्तकफात् प्रदिष्टाः/ वीसर्पशान्त्यै विहिता क्रिया या तां &तेषु कुष्ठे च हितां विदध्यात्॥ CS6.12.94/ &ब्रध्नो+अनिलाद्यैर्वृषणे स्वलिङ्गैरन्त्रं निरेति प्रविशेन्मुहुश्च/ मूत्रेण पूर्णं मृदु मेदसा चेत् स्निग्धं च विद्यात् कठिनं च शोथम्॥ CS6.12.95/ विरेचनाभ्यङ्गनिरुहलेपाः पक्वेषु चैव व्रणवच्चिकित्सा/ &स्यान्मूत्रसेकः कफजं विपट्य विशोध्य सीव्येद्व्रणवच्च पक्वम्॥ CS6.12.96/ &क्रिम्यस्थिसूक्ष्मक्षणनव्यवायप्रवाहणान्युत्कटकाश्वपृष्ठैः/ गुदस्य पार्श्वे पिडका भृशार्तिः पक्वप्रभिन्ना तु भगन्दरः स्यात्॥ CS6.12.97/ विरेचनं चैषणपाटनं च विशुद्धमार्गस्य च तैलदाहः/ स्यात् क्षारसूत्रेण &सुपाचितेन छिन्नस्य चास्य व्रणवच्चिकित्सा॥ CS6.12.98/ &जङ्घासु पिण्डीप्रपदोपरिष्टात् स्याच्छ्लीपदं मांसकफास्रदोषात्/ सिराकफघ्नश्च विधिः समग्रस्तत्रेष्यते सर्षपलेपनं च// CS6.12.99/ मन्दास्तु पित्तप्रबलाः प्रदुष्टा दोषाः सुतीव्रं तनुरक्तपाकम्/ कुर्वान्ति शोथं ज्वरतर्षयुक्तं विसर्पणं जालकगर्दभाख्यम्॥ CS6.12.100/ विलङ्घनं रक्तविमोक्षणं च विरूक्षणं कायविशोधनं च/ धात्रीप्रयोगाञ् शिशिरान् प्रदेहान् कुर्यात् सदा जालकगर्दभस्य// CS6.12.101/ एवंविद्धांश्चाप्यपरान् परीक्ष्यशोथप्रकाराननिलादिलिङ्गैः/ शान्तिं नयेद्दोषहरैर्यथास्वमालेपनच्छेदनभेददाहैः॥ CS6.12.102/ प्रायो+अभिघातादनिलः सरक्तः शोथं सरागं प्रकरोति तत्र/ वीसर्पनुन्मारुतरक्तनुच्च कार्यं विषघ्नं विषजे च कर्म// CS6.12.(103?)/ तत्र श्लोकः--- त्रिविधस्य दोषभेदात् सर्वार्धावयवगात्रभेदाच्च/ &श्वयथोर्द्विविधस्य तथा लिङ्गानि चिकित्सितं चोक्तम्॥ इत्यग्निवेशकृते तन्त्रे+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने श्वयथुचिकित्सितं नाम द्वादशो+अध्यायः//12॥ त्रयोदशो+अध्यायः/ CS6.13.1/ अथात उदरचिकित्सितं व्याख्यास्यामः॥ CS6.13.2/ इति ह स्माह भगवानात्रेयः॥ CS6.13.3/ सिद्धविद्याधराकीर्णे कैलासे नन्दनोपमे/ तप्यमानं तपस्तीव्रं साक्षाद्धर्ममिव स्थितम्॥ CS6.13.4/ आयुर्वेदविदां श्रेष्ठं भिषग्विद्याप्रवर्तकम्/ पुनर्वसुं जितात्मानमग्निवेशो+अब्रवीद्वचः॥ CS6.13.5/ भगवन्नुदरैर्दुःखैर्दृश्यन्ते ह्यार्दिता नराः/ शुष्कवक्त्राः कृशैर्गात्रैराध्मातोदरकुक्षयः॥ CS6.13.6/ प्रनष्टान्निबलाहाराः सर्वचेष्टास्वनीश्वराः/ दीनाः प्रतिक्रियाभावाज्जहतो+असूननाथवत्॥ CS6.13.7/ तेषामायतनं संख्यां प्राग्रूपाकृतिभेषजम्/ यथावच्छ्रोतुमिच्छामि गुरुणा सम्यगीरितम्॥ CS6.13.8/ सर्वभूतहितायर्षिः शिष्येणैवं प्रचोदितः/ सर्वभूतहितं वाक्यं व्याहर्तुमुपचक्रमे॥ CS6.13.9/ अग्निदोषान्मनुष्याणां रोगसङ्घाः पृथग्विधाः/ मलवृद्ध्या प्रवर्तन्ते विशेषेणोदराणि तु॥ CS6.13.10/ मन्दे+अग्नौ मलिनैर्भुक्तैरपाकाद्दोषसंचयः/ प्राणाग्न्यपानान् संदूष्य मार्गान्रुद्ध्वा+अधरोत्तरान्॥ CS6.13.11/ त्वङ्मांसान्तरमागम्य कुक्षिमाध्मापयन् भृशम्/ जनयत्युदरं तस्य हेतुं शृणु सलक्षणम्॥ CS6.13.12/ अत्युष्णलवणक्षारविदाह्यम्लगराशनात्/ मिथ्यासंसर्जनाद्रूक्षविरुद्धाशुचिभोजनात्॥ CS6.13.13/ प्लीहार्शोग्रहणीदोषकर्शनात् कर्मविभ्रमात्/ क्लिष्टानामप्रतीकाराद्रौक्ष्याद्वेगविधारणात्॥ CS6.13.14/ स्रोतसां दूषणादामात् संक्षोभादतिपूरणात्/ अर्शोबालशकृद्रोधादन्त्रस्फुटनभेदनात्॥ CS6.13.15/ अतिसंचितदोषाणां पापं कर्म च कुर्वताम्/ उदराण्युपजायन्ते मन्दाग्नीनां विशेषतः॥ CS6.13.16/ क्षुन्नाशः स्वाद्वतिस्निग्धगुर्वन्नं पच्यते चिरात्/ भुक्तं विदह्यते सर्वं जीर्णाजीर्णं न वेत्ति च// CS6.13.17/ सहते नातिसौहित्यमीषच्छोफश्च पादयोः/ शश्वद्बलक्षयो+अल्पे+अपि व्यायामे श्वासमृच्छति॥ CS6.13.18/ वृद्धिः &पुरीषनिचयो रूक्षोदावर्तहेतुका/ बस्तिसन्धौ रुगाध्मानं वर्धते पाठ्यते+अपि च// CS6.13.19/ आतन्यते च &जठरमपि लघ्वल्पभोजनात्/ राजीजन्म वलीनाश इति लिङ्गं भविष्यताम्॥ CS6.13.20/ रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि संचिताः/ प्राणाग्न्यपानान् संदूष्य जनयन्त्युदरं नृणाम्॥ CS6.13.21/ कुक्षेराध्मानमाटोपः शोफः पादकरस्य च/ मन्दो+अग्निः श्लक्ष्णगण्डत्वं कार्श्यं चोदरलक्षणम्॥ CS6.13.22/ पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः/ संभवन्त्युदराण्यष्टौ तेषां लिङ्गां पृथक् शृणु॥ CS6.13.23/ रूक्षाल्पभोजनायासवेगोदावर्तकर्शनैः/ वायुः प्रकुपितः कुक्षिहृद्बस्तिगुदमार्गगः॥ CS6.13.24/ हत्वा+अग्निं कफमुद्धूय तेन रुद्धगतिस्ततः/ आचिनोत्युदरं जन्तोस्त्वङ्मांसान्तरमाश्रितः॥ CS6.13.25/ तस्य रूपाणि---कुक्षिपाणिपादवृषणश्वयथुः, उदरविपाटनम्, अनियतौ च वृद्धिह्रासौ, कुक्षिपार्श्वशूलोदावर्ताङ्गमर्दपर्वभेदशुष्ककासकार्श्यदौर्बल्यारोचकाविपाकाः, अधोगुरुत्वं, वातवर्चोमूत्रसङ्गः, श्यावारुणत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरं तन्वसितराजीसिरासंततम्, आहतमाध्मातदृतिशब्दवद्भवति, वायुश्चोर्ध्वमधस्तिर्यक् च सशूलशब्दश्चरति, एतद्वातोदरमिति विद्यात्॥ CS6.13.26/ कट्वम्ललवणात्युष्णतीक्ष्णाग्न्यातपसेवनैः/ विदाह्यध्यशनाजीर्णैश्चाशु पित्तं समाचितम्॥ CS6.13.27/ प्राप्यानिलकफौ रुद्ध्वा मार्गमुन्मार्गमास्थितम्/ निहन्त्यामाशये वह्निं जनयत्युदरं ततः॥ CS6.13.28/ तस्य रूपाणि---दाहज्वरतृष्णामूर्च्छातीसारभ्रमाः, कटुकास्यत्वं, &हरितहरिद्रत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरं नीलपीतहारिद्रहरितताम्रराजीसिरावनद्धं, दह्यते, दूयते, धूप्यते, ऊष्मायते, स्विद्यते, क्लिद्यते, मृदुस्पर्शं क्षिप्रपाकं च भवति; एतत् पित्तोदरमिति विद्यात्॥ CS6.13.29/ अव्यायामदिवास्वप्नस्वाद्वतिस्निग्धपिच्छिलैः/ दधिदुग्धौदकानूपमांसैश्चाप्यतिसेवितैः॥ CS6.13.30/ क्रुद्धेन श्लेष्मणा स्रोतःस्वावृतेष्वावृतो+अनिलः/ तमेव पीडयन् कुर्यादुदरं &बहिरन्त्रगः॥ CS6.13.31/ तस्य रूपाणि---गौरवारोचकाविपाकाङ्गमर्दाः, सुप्तिः, पाणिपादमुष्कोरुशोफः, उत्क्लेशनिद्राकासश्वासाः, शुक्लत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम्; अपि चोदरं शुक्लराजीसिरासंततं, गुरु, स्तिमितं, स्थिरं, कठिनं च भवति; एतच्छ्लेष्मोदरमिति विद्यात्॥ CS6.13.32/ दुर्बलाग्नेरपथ्यामविरोधिगुरुभोजनैः/ स्त्रीदत्तैश्च रजोरोमविण्मूत्रास्थिनखादिभिः॥ CS6.13.33/ विषैश्च मन्दैर्वाताद्याः कुपिताः संचयं त्रयः/ शनैः कोष्ठे प्रकुर्वन्तो जनयन्त्युदरं नृणाम्॥ CS6.13.34/ तस्य रूपाणि---सर्वेषामेव दोषाणां समस्तानि लिङ्गान्युपलभ्यन्ते, वर्णाश्च सर्वे नखादिषु, उदरमपि नानावर्णराजीसिरासंततं भवति; एतत् सन्निपातोदरमिति विद्यात्॥ CS6.13.35/ अशितस्यातिसंक्षोभाद्यानयानातिचेष्टितैः/ अतिव्यवायभाराध्ववमनव्याधिकर्शनैः॥ CS6.13.36/ वामपार्श्वाश्रितः प्लीहा च्युतः स्थानात् प्रवर्धते/ शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत्॥ CS6.13.37/ तस्य प्लीहा कठिनो+&अष्ठीलेवादौ वर्धमानः कच्छपसंस्थान उपलभ्यते; स चोपेक्षितः क्रमेण कुक्षिं जठरमग्न्यधिष्ठानं च परिक्षिपन्नुदरमभिनिर्वर्तयति॥ CS6.13.38/ तस्य रूपाणि---दौर्बल्यारोचकाविपाकवर्चोमूत्रग्रहतमःप्रवेशपिपासाङ्गमर्दच्छर्दिमूर्च्छाङ्गसादकासश्वासमृदुज्वरानाहाग्निनाशकार्श्यास्यवैरस्यपर्वभेदकोष्ठवातशूलानि, अपि चोदरमरुणवर्णं विवर्णं वा नीलहरितहारिद्रराजिमद्भवति; एवमेव यकृदपि दक्षिणपार्श्वस्थं कुर्यात्, तुल्यहेतुलिङ्गौषधत्वात्तस्य प्लीहजठर एवावरोध इति; एतत् प्लीहोदरमिति विद्यात्॥ CS6.13.39/ पक्ष्मबालैः सहान्नेन भुक्तैर्बद्धायने गुदे/ उदावर्तैस्तथा+अर्शोभिरन्त्रसंमूर्च्छनेन वा॥ CS6.13.40/ अपानो मार्गसंरोधाद्धत्वा+अग्निं कुपितो+अनिलः/ वर्चःपित्तकफान् रुद्ध्वा जनयत्युदरं ततः॥ CS6.13.41/ तस्य रूपाणि---तृष्णादाहज्वरमुखतालुशोषोरुसादकासश्वासदौर्बल्यारोचकाविपाकवर्चोमूत्रसङ्गाध्मानच्छर्दिक्षवथुशिरोहृन्नाभिगुदशूलानि, अपि चोदरं मूठवातं स्थिरमरुणं नीलराजि सिरावनद्धराजिकं वा प्रायो नाभ्युपरि गोपुच्छवदभिनिर्वर्तत इति; एतद्बद्धगुदोदरमिति विद्यात्//CS6.13.42/ शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः/ भिद्येतान्त्रं यदा भुक्तैर्जृम्भया+अत्यशनेन वा॥ CS6.13.43/ पाकं गच्छेद्रसस्तेभ्यश्छिद्रेभ्यः प्रस्रवद्बहिः/ पूरयन् गुदमन्त्रं च जनयत्युदरं ततः॥ CS6.13.44/ तस्य रूपाणि---तदधो नाभ्याः प्रायो+अभिवर्धमानमुदकोदरं भवति, यथाबलं च दोषाणां रूपाणि दर्शयति, अपि चातुरः सलोहितनीलपीतपिच्छिलकुणपगन्ध्यामवर्च उपवेशते, हिक्काश्वासकासतृष्णाप्रमेहारोचकाविपाकदौर्बल्यपरीतश्च भवति; एतच्छिद्रोदरमिति विद्यात्॥ CS6.13.45/ स्नेहपीतस्य मन्दाग्नेः क्षीणस्यातिकृशस्य वा/ अत्यम्बुपानान्नष्टे+अग्नौ मारुतः क्लोम्नि संस्थितः॥ CS6.13.46/ स्रोतःसु रुद्धमार्गेषु कफश्चोदकमूर्च्छितः/ वर्धयेतां तदेवाम्बु स्वस्थानादुदराय तौ॥ CS6.13.47/ तस्य रूपाणि---अनन्नकाङ्क्षापिपासागुदस्रावशूलश्वासकासदौर्बल्यानि, अपि चोदरं नानावर्णराजिसिरासंततमुदकपूर्णदृतिक्षोभसंस्पर्शं भवति, एतदुदकोदरमिति विद्यात्॥ CS6.13.48/ तत्र अचिरोत्पन्नमनुपद्रवमनुदकमप्राप्तमुदरं त्वरमाणश्चिकित्सेत्; उपेक्षितानां ह्येषां दोषाः स्वस्थानादपवृत्ता परिपाकाद्द्रवीभूताः सन्धीन् स्रोतांसि चोपक्लेदयन्ति, स्वेदश्च बाह्येषु स्रोतःसु प्रतिहतगतिस्तर्यगवतिष्ठमानस्तदेवोदकमाप्याययति; तत्र पिच्चोत्पत्तौ मण्डलमुदरं गुरु स्तिमितमाकोठितमशब्दं मृदुस्पर्शमपगतराजीकमाक्रान्तं नाभ्यामेवोपसर्पति/ ततो+अनन्तरमुदकप्रादुर्भावः/ तस्य रूपाणि---कुक्षेरतिमात्रवृद्धिः, सिरान्तर्धनगमनम्, उदकपूर्णदृतिसंक्षोभसंस्पर्शत्वं च// CS6.13.49/ तदा++आतुरमुपद्रवाः स्पृशन्ति---छर्द्यतीसारतमकतृष्णाश्वासकासहिक्कादौर्बल्यपार्श्वशूलरुचिस्वरमेदमूत्रसङ्गादयः; तथाविधमचिकित्स्यं विद्यादिति॥ CS6.13.50/ भवन्ति चात्र--- वातात्पित्तात्कफात् प्लीह्नः सन्निपातात्तथोदकात्/ परं परं कृच्छ्रतरमुदरं भिषगादिशेत्॥ CS6.13.51/ पक्षाद्बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा/ प्रायो भवत्यभावाय च्छिद्रान्त्रं चोदरं नृणाम्॥ CS6.13.52/ शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्/ बलशोणितमांसाग्निपरिक्षीणं च वर्जयेत्॥ CS6.13.53/ श्वयथुः सर्वमर्मोत्थः श्वासो हिक्का+अरुचिः सतृट्/ मूर्च्छा च्छर्दिरतीसारो निहन्त्युदरिणं नरम्॥ CS6.13.54/ जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्/ बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम्॥ CS6.13.55/ &अजातशोथमरुणं सशब्दं नातिभारिकम्/ सदा &गुडगुडायच्च सिराजालगवाक्षितम्॥ CS6.13.56/ नाभिं विष्टभ्य &पायौ तु वेगं कृत्वा प्रणश्यति/ हृन्नाभिवङ्क्षणकटीगुदप्रत्येकशूलिनः॥ CS6.13.57/ कर्कशं सृजयो वातं नातिमन्दे च पावके/ &लोलस्याविरसे चास्ये मूत्रे+अल्पे संहते विषि॥ CS6.13.58/ अजातोदकमित्येतैर्लिङ्गैर्विज्ञाय तत्त्वतः/ उपाक्रमिद्भिषग्दोषबलकालविशेषवित्॥ CS6.13.59/ वातोदरं बलमतः पूर्वं स्नेहैरुपाचरेत्/ स्निग्धाय स्वेदिताङ्गाय दद्यात् स्नेहविरेचनम्॥ CS6.13.60/ हृते दोषे परिम्लानं वेष्टयेद्वाससोदरम्/ तथा+अस्यानवकाशत्वाद्वायुर्नाध्मापयेत् पुनः॥ CS6.13.61/ दोषातिमात्रोपचयात् स्रोतोमार्गनिरोधनात्/ संभवत्युदरं तस्मान्नित्यमेव विरेचयेत्॥ CS6.13.62/ शुद्धं संसृज्य च क्षीरं बलार्थं पाययेत्तु तम्/ प्रागुत्क्लेशान्निवर्त्यं च बले लब्धे क्रमात् पयः॥ CS6.13.63/ यूषै रसैर्वा मन्दाम्ललवणैरेधितानलम्/ सोदावर्तं पुनः स्निग्धं स्विन्नमास्थापयेन्नरम्॥ CS6.13.64/ स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठत्रिकार्तिषु/ दीप्ताग्निं बद्धविङ्वातं रूक्षमप्यनुवासयेत्॥ CS6.13.65/ तीक्ष्णाधोभागयुक्तो+अस्य विरूहो दाशमूलिकः/ वातघ्नाम्लशृतैरण्डतिलतैलानुवासनम्॥ CS6.13.66/ अविरेच्यं तु यं विद्याद्दुर्बलं स्थविरं शिशुम्/ सुकुमारं प्रकृत्या+अल्पदोषं वा+अथोल्बणानिलम्॥ CS6.13.67/ तं भिषक् शमनैः सर्पिर्यूषमांसरसौदनैः/ बस्त्यभ्यङ्गानुवासैश्च क्षीरैश्चोपाचरेद्बुधः॥ CS6.13.68/ पित्तोदरे तु बलिनं पूर्वमेव विरेनयेत्/ दुर्बलं त्वनुवास्यादौ शोधयेत् क्षीरबस्तिना॥ CS6.13.69/ संजातबलकायाग्निं पुनः स्निग्धं विरेचयेत्/ पयसा सत्रिवृत्कल्केनोरुबूकशृतेन वा॥ CS6.13.70/ सातलात्रायमाणाभ्यां शृतेनारग्वधेन वा/ सकफे वा समूत्रेण सवाते तिक्तसर्पिषा॥ CS6.13.71/ पुनः क्षीरप्रयोगं च बस्तिकर्म विरेचनम्/ क्रमेण ध्रुवमातिष्ठन् युक्तः पित्तोदरं जयेत्॥ CS6.13.72/ स्निग्धं स्विन्नं विशुद्धं तु कफोदरिणमातुरम्/ संसर्जयेत् कटुक्षारयुक्तैरन्नैः कफापहैः॥ CS6.13.73/ गोमूत्रारिष्टपानैश्च चूर्णायस्कृतिभिस्तथा/ सक्षारैस्तैलपानैश्च शमयेत्तु कफोदरम्॥ CS6.13.74/ सन्निपातोदरे सर्वा यथोक्ताः कारयेत् क्रियाः/ सोपद्रवं तु निर्वृत्तं प्रत्याख्येयं विजानता॥ CS6.13.75/ उदावर्तरुजानाहैर्दाहमोहतृषाज्वरैः/ गौरवारुचिकाठिन्यैश्चानिलादीन् यथाक्रमम्॥ CS6.13.76/ लिङ्गैः &प्लीह्न्यधिकान् दृष्ट्वा रक्तं चापि स्वलक्षणैः/ चिकित्सां संप्रकुर्वीत यथादोषं यथाबलम्॥ CS6.13.77/ स्नेहं स्वेदं विरेकं च निरूहमनुवासनम्/ समीक्ष्य कारयेद्बाहौ वाने वा व्यधयेत् सिराम्॥ CS6.13.78/ षट्पलं पाययेत् सर्पिः पिप्पलीर्वा प्रयोजयेत्/ सगुडामभयां वा+अपि क्षारारिष्टगणांस्तथा॥ CS6.13.79/ एष क्रियाक्रमः प्रोक्तो योगान् संशमनाञ्छृणु/ पिप्पली नागरं दन्ती चित्रकं द्विगुणाभयम्॥ CS6.13.80/ विडङ्गांशयुतं चूर्णमेतदुष्णाम्बुना पिबेत्/ विडङ्गं चित्रकं शुण्ठीं सघृतां सैन्धवं वचाम्॥ CS6.13.81/ दग्ध्वा कपाले पयसा गुल्मप्लीहापहं पिबेत्/ रोहीतकलतानां तु काण्डकानभयाजले॥ CS6.13.82/ मूत्रे वा सुनुयात्तच्च सप्तरात्रस्थितं पिबेत्/ कामलागुल्ममेहार्शःप्लीहसर्वोदरक्रिमीन्॥ CS6.13.83/ स हन्याज्जाङ्गलरसैर्जीर्णे स्याच्चात्र भोजनम्/ रोहीतकत्वचः कृत्वा पलानां पञ्चविंशतिम्॥ CS6.13.84/ कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत्/ पलिकैः पञ्चकोलैस्तु तैः सर्वैश्चापि तुल्यया॥ CS6.13.85/ रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत्/ प्लीहाभिवृद्धिं शमयत्येतदाशु प्रयोजितम्॥ CS6.13.86/ तथा गुल्मोदरश्वासक्रिमिपाण्डुत्वकामलाः/ अग्निकर्म च कुर्वीत भिषग्वातकफोल्बणे॥ CS6.13.87/ पैत्तिके जीवनीयानि सर्पीषि क्षीरबस्तयः/ रक्तावसेकः संशुद्धिः क्षीरपानं च शस्यते॥ CS6.13.88/ यूषैर्मांसरसैश्चापि दीपनीयसमायुतैः/ यकृति प्लीहवत् सर्वं तुल्यत्वाद्भेषजं मतम्॥ CS6.13.89/ लघून्यन्नानि संसृज्य दद्यात् प्लीहोदरे भिषक्/ स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम्॥ CS6.13.90/ सतैललवणं दद्यान्निरूहं सानुवासनम्/ परिस्रंसीनि चान्नानि तीक्ष्णं चैव विरेचनम्॥ CS6.13.91/ उदावर्तहरं कर्म कार्यं वातघ्नमेव च/ छिद्रोदरमृते स्वेदाच्छ्लेष्मोदरवदाचरेत्॥ CS6.13.92/ जातं जातं जलं स्राव्यमेवं तद्यापयेद्भिषक्/ तृष्णाकासज्वरार्तं तु क्षीणमांसाग्निभोजनम्॥ CS6.13.93/ वर्जयेच्छ्वासिनं तद्वच्छूलिनं दुर्बलेन्द्रियम्/ अपां दोषहराण्यादौ प्रदद्यादुदकोदरे॥ CS6.13.94/ मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति च/ दीपनीयैः कफघ्नैश्च तमाहारैरुपाचरेत्॥ CS6.13.95/ द्रवेभ्यश्चोदकादिभ्यो नियच्छेदनुपूर्वशः/ सर्वमेवोदरं प्रायो दोषसङ्घातजं मतम्॥ CS6.13.96/ तस्मात्त्रिदोषशमनीं क्रियां सर्वत्र कारयेत्/ दोषैः कुक्षौ हि स्ंपूर्णे वह्निर्मन्दत्वमृच्छति॥ CS6.13.97/ तस्माद्भोज्यानि भोज्यानि दीपनानि लघूनि च/ रक्तशालान् यवान्मुद्गाञ्जाङ्गलांश्च मृगद्विजान्॥ CS6.13.98/ पयोमूत्रासवारिष्टान्मधुसीधुं तथा सुराम्/ यवागूमोदनं वा+अपि यूषैरद्याद्रसैरपि॥ CS6.13.99/ मन्दाम्लस्नेहकटुभिः पञ्चमूलोपसाधितैः/ औदकानूपजं मांसं शाकं पिष्टकृतं तिलान्॥ CS6.13.100/ व्यायामाध्वदिवास्वप्नं यानयानं च वर्जयेत्/ तथोष्णलवणाम्लानि विदाहीनि गुरूणि च// CS6.13.101/ नाद्यादन्नानि जठरी तोयपानं च वर्जयेत्/ नातिसान्द्रं हितं पाने स्वादु तक्रमपेलवम्॥ CS6.13.102/ त्र्यूषणक्षारलवणैर्युक्तं तु निचयोदरी/ वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम्॥ CS6.13.103/ &शर्करामधुकोपेतं स्वादु पित्तोदरी पिबेत्/ यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरी॥ CS6.13.104/ पिबेन्मधुयुतं तक्रं &कवोष्णं नातिपेलवम्/ मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः॥ CS6.13.105/ युक्तं प्लीहोदरी जातं सव्योषं तूदकोदरी/ बद्धोदरी तु हपुषायवान्यजाजिसैन्धवैः॥ CS6.13.106/ पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम्/ गौरवारोचकार्तानां समन्दाग्न्यतिसारिणाम्॥ CS6.13.107/ तक्रं वातकफार्तानाममृतत्वाय कल्पते/ शोफानाहार्तितृण्मूर्च्छापीडिते कारभं पयः॥ CS6.13.108/ शुद्धानां क्षामदेहानां गव्यं छागं समाहिषम्/ देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकैः॥ CS6.13.109/ साश्वगन्धैः सगोमूत्रैः प्रदिह्यादुदरं समैः/ वृश्चिकालीं वचां कुष्ठं पञ्चमूलीं पुनर्नवाम्॥ CS6.13.110/ &भूतीकं नागरं धान्यं जले पक्त्वा+अवसेचयेत्/ पलाशं कत्तृणं रास्नां तद्वत् पक्त्वा+अवसेचयेत्॥ CS6.13.111/ मूत्रण्यष्टावुदरिणां सेके पाने च योजयेत्/ रूक्षाणां बहुवातानां तथा संशोधनार्थिनाम्॥ CS6.13.112/ दीपनीयानि सर्पींषि जठरघ्नानि चक्ष्माहे/ पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः॥ CS6.13.113/ सक्षारैरर्धपलिकैर्द्विप्रस्थं सर्पिषः पचेत्/ कल्कैर्द्विपञ्चमूलस्य तुलार्धस्वरसेन च// CS6.13.114/ दधिमण्डाढकोपेतं तत् सर्पिर्जठरापहम्/ श्वयथुं वातविष्टम्भं गुल्मार्शांसि च नाशयेत्॥ CS6.13.115/ नागरत्रिफलाप्रस्थं घृततैलात्तथा++आढकम्/ मस्तुनः साधयित्वैतत् पिबेत् सर्वोदरापहम्॥ CS6.13.116/ कफमारुतसंभूते गुल्मे चैतत् प्रशस्यते/ चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात् पले॥ CS6.13.117/ कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत्/ यवकोलकुलत्थानां पञ्चमूलरसेन च// CS6.13.118/ सुरासौवीरकाभ्यां च सिद्धं वा+अपि पिबेद्घृतम्/ एभिः स्निग्धाय संजाते बले शान्ते च मारुते॥ CS6.13.119/ स्रस्ते दोषाशये दद्यात् कल्पदिष्टं विरेचनम्/ पटोलमूलं रजनीं रजनीं विडङ्गं त्रिफलात्वचम्॥ CS6.13.120/ कम्पिल्लकं नीलिनीं च त्रिवृतां चेति चूर्णयेत्/ षडाद्यान् कार्षिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गुणान्॥ CS6.13.121/ कृत्वा चूर्णमतो मुष्टिं गवां मूत्रेण ना पिबेत्/ विरिक्तो मृदु भुञ्जीत भोजनं जाङ्गलै रसैः॥ CS6.13.122/ मण्डं पेयां च पीत्वा ना सव्योषं षडहं पयः/ शृतं पिबेत्ततश्चूर्णं पिबेदेवं पुनः पुनः॥ CS6.13.123/ हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि/ कामलां पाण्डुरोगं च श्वयथुं चापकर्षति॥ CS6.13.124/ पटोलाद्यमिदं चूर्णमुदरेषु प्रपूजितम्/ गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम्॥ CS6.13.125/ पिबेद्द्राक्षाम्बुगोमूत्रकोलकर्कन्धुसीधुभिः/ यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका॥ CS6.13.126/ कारवी पिप्पलीमूलमजगन्धा शटी वचा/ शताह्वा जीरकं व्योषं स्वर्णक्षीरि सचित्रका॥ CS6.13.127/ द्वौ क्षारौ पुष्करं मूलं कुष्ठं लवणपञ्चकम्/ विडङ्गं च समांशानि दन्त्या भागत्रयं तथा॥ CS6.13.128/ त्रिवृद्विशाले द्विगुणे सातला स्याच्चतुर्गुणा/ एतन्नारायणं नाम चूर्णं रोगगणापहम्॥ CS6.13.129/ नैनत् प्राप्यातिवतन्ते रोगा विष्णुमिवासुराः/ तक्रेणोदरिभिः पेयं गुल्मिभिर्बदराम्बुना॥ CS6.13.130/ आनद्धवाते सुरया वातरोगे प्रसन्नया/ दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसैः॥ CS6.13.131/ परिकर्ते सवृक्षाम्लमुष्णाम्बुभिरजीर्णके/ भगन्दरे पाण्डुरोगे श्वासे कासे गलग्रहे॥ CS6.13.132/ हृद्रोगे ग्रहणीदोषे कुष्ठे मन्दे+अनले ज्वरे/ दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे॥ CS6.13.133/ यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम्/ इति नारायणचूर्णम्/ हपुषां काञ्चनक्षीरीं त्रिफलां कटुरोहिणीम्॥ CS6.13.134/ नीलिनीं त्रायमाणां च सातलां त्रिवृतां वचाम्/ सैन्धवं काललवणं पिप्पलीं चेति चूर्णायेत्॥ CS6.13.135/ दाडिमत्रिफलामांसरसमूत्रसुखोदकैः/ पेयो+अयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च// CS6.13.136/ श्वित्रे कुष्ठे सरुजके सवाते विषमाग्निषु/ शोथार्शःपाण्डुरोगेषु कामलायां हलीमके॥ CS6.13.137/ वातं पित्तं कफं चाशु विरेकात् संप्रसाधयेत्/ इति हपुषाद्यं चूर्णम्/ नीलिनीं निचुलं व्योषं द्वौ क्षारौ लवणानि च// CS6.13.138/ चित्रकं च पिबेच्चूर्णं सर्पिषोदरगुल्मनुत्/ इति नीलिन्याद्यं चूर्णम्/ क्षीरद्रोणं सुधाक्षीरप्रस्थार्धसहितं दधि॥ CS6.13.139/ जातं विमथ्य तद्युक्त्या त्रिवृत्सिद्धं पिबेद्घृतम्/ तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत्॥ CS6.13.140/ स्नुक्क्षीरपलकल्केन त्रिवृताषट्पलेन च/ गुल्मानां गरदोषाणामुदराणां च शान्तये॥ इति स्नुहीक्षीरघृतम्/ CS6.13.141/ दधिमण्डाढके सिद्धात् स्नुक्क्षीरपलकल्कितात्/ घृतप्रस्थात् पिबेन्मात्रां तद्वज्जठरशान्तये॥ CS6.13.142/ एषां चानु पिबेत् पेयां पयो वा स्वादु वा रसम्/ घृते जीर्णे विरिक्तस्तु कोष्णं नागरकैः शृतम्॥ CS6.13.143/ पिबेदम्बु ततः पेयां यूषं कौलत्थकं ततः/ पिबेद्रूक्षस्त्र्यहं त्वेवं &भूयो वा प्रतिभोजितः॥ CS6.13.144/ पुनः पुनः पिबेत् सर्पिरानुपूर्व्या तयैव च/ घृतान्येतानि सिद्धानि विदध्यात् कुशलो भिषक्॥ CS6.13.145/ गुल्मानां गरदोषाणामुदराणां च शान्तये/ पिलुकल्कोपसिद्धं वा घृतमानाहभेदनम्॥ CS6.13.146/ गुल्मघ्नं नीलिनीसर्पिः स्नेहं वा मिश्रकं पिबेत्/ क्रमान्निर्हृतदोषाणां &जाङ्गलप्रतिभोजिनाम्/ CS6.13.147/ दोषशेषनिवृत्त्यर्थं योगान् वक्ष्याम्यतः परम्/ चित्रकामरदारुभ्यां कल्कं क्षीरेण ना पिबेत्॥ CS6.13.148/ मासं युक्तस्तथा हस्तिपिप्पली विश्वभेषजम्/ विडङ्गं चित्रकं दन्ती चव्यं व्योषं च तैः पयः॥ CS6.13.149/ कल्कैः कोलसमैः पीत्वा प्रवृद्धमुदरं जयेत्/ पिबेत् कषायं त्रिफलादन्तीरोहितकैः शृतम्॥ CS6.13.150/ व्योषक्षारयुतं जीर्णे रसैरद्यात्तु जाङ्गलैः/ मांसं वा भोजनं भोज्यं सुधाक्षीरघृतान्वितम्॥ CS6.13.151/ क्षीरानुपानां गोमूत्रेणाभयां वा प्रयोजयेत्/ सप्ताहं माहिषं मूत्रं क्षीरं चानन्नभुक् पिबेत्॥ CS6.13.152/ मासमौष्ट्रं पयश्छागं त्रीन्मासान् व्योषसंयुतम्/ हरीतकीसहस्रं वा क्षीराशी वा शिलाजतु॥ CS6.13.153/ शिलाजतुविधानेन गुग्गुलुं वा प्रयोजयेत्/ शृङ्गवेरार्द्रकरसः पाने क्षीरसमो हितः॥ CS6.13.154/ तैलं रसेन तेनैव सिद्धं दशगुणेन वा/ दन्तीद्रवन्तीफलजं तैलं दूष्योदरे हितम्॥ CS6.13.155/ शूलानाहविबन्धेषु मस्तुयूषरसादिभिः/ सरलामधुशिग्रूणां बीजेभ्यो मूलकस्य च// CS6.13.156/ तैलान्यभ्यङ्गपानार्थं शूलघ्नान्यनिलोदरे/ स्तैमित्यारुचिहृल्लासे मन्दे+अग्नौ मद्यपाय च// CS6.13.157/ अरिष्टान् दापयेत् क्षारान् कफस्त्यानस्थिरोदरे/ श्लेष्मणो विलयार्थं तु दोषं वीक्ष्य भिषग्वरः॥ CS6.13.158/ पिप्पलीं &तिल्वकं हिङ्गु नागरं हस्तिपिप्पलीम्/ भल्लातकं शिग्रुफलं त्रिफलां कटुरोहिणीम्॥ CS6.13.159/ देवदारु हरिद्रे द्वे सरलातिवेषे &वचाम्/ कुष्ठं मुस्तं तथा पञ्च लवणानि प्रकल्प्य च// CS6.13.160/ दधिसर्पिर्वसामज्जतैलयुक्तानि दाहयेत्/ अन्नादूर्ध्वमतः क्षाराद्बिडालकपदं पिबेत्॥ CS6.13.161/ मदिरादधिमण्डोष्णजलारिष्टसुरासवैः/ हृद्रोगं श्वयथुं गुल्मं प्लीहार्शोजठराणि च// CS6.13.162/ विसूचिकामुदावर्तं वताष्ठीलां च नाशयेत्/ क्षारं चाजकरीषाणां स्रुतं मूत्रैर्विपाचयेत्॥ CS6.13.163/ कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि च/ पिप्पलीं चित्रकं शुण्ठीं त्रिफलां त्रिवृतां वचाम्॥ CS6.13.164/ द्वौ क्षारौ सातलां दन्तीं स्वर्णक्षीरीं विषाणिकाम्/ कोलप्रमाणां वटिकां पिबेत् सौवीरसंयुताम्॥ CS6.13.165/ श्वयथावविपाके च प्रवृद्धे च दकोदरे/ भावितानां गवां मूत्रे षष्टिकानां तु तण्डुलैः॥ CS6.13.166/ यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्/ पिबेदिक्षुरसं चानु जठराणां निवृत्तये॥ CS6.13.167/ स्वं स्वं स्थानं व्रजन्त्येवं तथा पित्तकफानिलाः/ शङ्खिनीस्नुक्त्रिवृद्दन्तीचिरबिल्वादिपल्लवैः॥ CS6.13.168/ &शाकं गाढपुरीषाय प्राग्भक्तं दापयेद्भिषक्/ ततो+अस्मै शिथिलीभूतवर्चोदोषाय शास्त्रवित्॥ CS6.13.169/ दद्यान्मूत्रयुतं &क्षीरं दोषशेषहरं शिवम्/ पार्श्वशूलमुपस्तम्भं हृद्ग्रहं चापि मारुतः॥ CS6.13.170/ जनयेद्यस्य तं तैलं बिल्वक्षारेण पाययेत्/ तथा+अग्निमन्थस्योनाकपलाशतिलनालजैः॥ CS6.13.171/ बलाकदल्यपामार्गक्षारैः प्रत्येकशः स्रुतैः/ तैलं पक्त्वा भिषग्दद्यादुदराणां प्रशान्तये॥ CS6.13.172/ निवर्तते चोदरिणां हृद्ग्रहश्चानिलोद्भवः/ कफे वातेन पित्तेन ताभ्यां वा+अप्यावृते+अनिले॥ CS6.13.173/ बलिनः स्वौषधयुतं तैलमेरण्डजं हितम्/ सुविरिक्तो नरो यस्तु पुनराध्मापितो भवेत्॥ CS6.13.174/ सुस्निधैरम्ललवणैर्निरूहैस्तमुपाचरेत्/ सोपस्तम्भो+अपि वा वायुराध्मापयति यं नरम्॥ CS6.13.175/ तीक्ष्णैः सक्षारगोमूत्रैर्बस्तिभिस्तमुपाचरेत्/ क्रियातिवृत्ते जठरे त्रिदोषे चाप्रशाम्यति॥ CS6.13.176/ ज्ञातीन ससुहृदो दारान् ब्राह्मणान्नृपतीन् गुरून्/ अनुज्ञाप्य भिषक् कर्म विदध्यात् संशयं ब्रुवन्॥ CS6.13.177/ अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्/ एवमाख्याय तस्येदमनुज्ञातः सुहृद्गणैः॥ CS6.13.178/ पानभोजनसंयुक्तं विषमस्मै प्रयोजयेत्/ यस्मिन् वा कुपितः सर्पो विसृजेद्धि फले विषम्॥ CS6.13.179/ भोजयेत्तदुदरिणं प्रविचार्य भिषग्वरः/ तेनास्य दोषसङ्घातः स्थिरो लीनो विमार्गगः॥ CS6.13.180/ विषेणाशुप्रमाथित्वादाशु भिन्नः प्रवर्तते/ विषेण हृतदोषं तं शीताम्बुपरिषेचितम्॥ CS6.13.181/ पाययेत भिषग्दुग्धं यवागूं वा यथाबलम्/ त्रिवृन्मण्डूकपर्ण्योश्च शाकं सयववास्तुकम्॥ CS6.13.182/ भक्षयेत् कालशाकं वा &स्वरसोदकसाधितम्/ निरम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुक्॥ CS6.13.183/ मासमेकं ततश्चैव तृषितः स्वरसं पिबेत्/ एवं विनिर्हृते दोषे शाकैर्मासात् परं ततः॥ CS6.13.184/ दुर्बलाय प्रयुञ्जीत प्राणभृत् कारभं पयः/ इदं तु शल्यहर्तॄणां कर्म स्याद्दृष्टकर्मणाम्॥ CS6.13.185/ वामं कुक्षिं मापयित्वा नाभ्यधश्चतुरङ्गुलम्/ मात्रायुक्तेन शस्त्रेण पाटयेन्मतिमान् भिषक्॥ CS6.13.186/ विपाठ्यान्त्रं ततः पश्चाद्वीक्ष्य बद्धक्षतान्त्रयोः/ सर्पिषा+अभ्यज्य केशादीनवमृज्य विमोक्षयेत्॥ CS6.13.187/ मूर्च्छनाद्यच्च संमूढमन्त्रं तच्च विमोक्षयेत्/ छिद्राण्यन्त्रस्य तु स्थूलैर्दंशयित्वा पिपीलिकैः॥ CS6.13.188/ बहुशः संगृहीतानि ज्ञात्वा च्छित्वा पिपीलिकान्/ &प्रतियोगैः प्रवेश्यान्त्रं &प्रेयैः सीव्येद्व्रणं ततः॥ CS6.13.189/ तथा जातोदकं सर्वमुदरं व्यधयेद्भिषक्/ &वामपार्श्वे त्वधो नाभेर्नाडीं दत्त्वा च गालयेत्॥ CS6.13.190/ विस्राव्य च विमृद्यैतद्वेष्टयेद्वाससोदरम्/ तथा वस्तिविरेकाद्यैर्म्लानं सर्वं च वेष्टयेत्॥ CS6.13.191/ निःस्रुते लङ्घितः पेयामस्नेहलवणां पिबेत्/ अतः परं तु षण्मासान् क्षीरवृत्तिर्भवेन्नरः॥ CS6.13.192/ त्रीन् मासान् पयसा पेयां पिबेत्त्रींश्चापि भोजयेत्/ &श्यामाकं कोरदूषं वा क्षीरेणालवणं लघु॥ CS6.13.193/ नरः संवत्सरेणैवं जयेत् प्राप्तं जलोदरम्/ प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत्॥ CS6.13.194/ दोषानुबन्धरक्षार्थं बलस्थैर्यार्थमेव च/ प्रयोगापचिताङ्गानां हितं ह्युदरिणां पयः/ सर्वधातुक्षयार्तानां देवानाममृतं यथा॥ CS6.13.195/ तत्र श्लोकौ--- हेतुं प्राग्रूपमष्टानां लिङ्गं व्याससमासतः/ उपद्रवान् गरीयस्त्वं साध्यासाध्यत्वमेव च// CS6.13.196/ जाताजाताम्बुलिङ्गानि चिकित्सां चोक्तवानृषिः/ समासव्यासनिर्देशैरुदराणां चिकित्सिते॥ इत्यग्निवेशकृते तन्त्रे+अप्राप्ते दृढबलपूरिते चिकित्सास्थाने उदरचिकित्सितं नाम त्रयोदशो+अध्यायः//13॥ चतुर्दशो+अध्यायः/ CS6.14.1/ अथातो+अर्शश्चिकित्सितं व्याख्यास्यामः॥ CS6.14.2/ इति ह स्माह भगवानात्रेयः॥ CS6.14.3/ आसीनं मुनिमव्यग्रं कृतजाप्यं कृतक्षणम्/ पृष्टवानर्शसां &युक्तमग्निवेशः पुनर्वसुम्॥ CS6.14.4/ प्रकोपहेतुं संस्थानं स्थानं लिङ्गं चिकित्सितम्/ साध्यासाध्यविभागं च तस्मै तन्मुनिरब्रवीत्॥ CS6.14.5/ इह खल्वग्निवेश ! द्विविधान्यर्शांसि---कानिचित् सहजानि, कानिचिज्जातस्योत्तरकालजानि/ तत्र बीजं गुदवलिबीजोपतप्तमायतनमर्शसां सहजानाम्/ तत्र द्विविधो बीजोपतप्तौ हेतुः---मातापित्रोरपचारः, पूर्वकृतं च कर्म; तथा+अन्येषामपि सहजानां विकाराणाम्/ तत्र सहजानि सह जातानि शरीरेण, अर्शांसीत्यधिमांसविकाराः॥ CS6.14.6/ सर्वेषां चार्शसां क्षेत्रं---गुदस्यार्धपञ्चमाङ्गुलावकाशे त्रिभागान्तरास्तिस्रो गुदवलयः क्षेत्रमिति; केचित्तु भूयांसमेव देशमुपदिशन्त्यर्शसां---शिश्नमपत्यपथं गलतालुमुखनासिकाकर्णाक्षिवर्त्मानि त्वक् चेति/ तदस्त्यधिमांसदेशतया, &गुदवलिजानां त्वर्शांसीति संज्ञा तन्त्रे+अस्मिन्/सर्वेषां चार्शसामधिष्ठानं---मेदो मांसं त्वक् च// CS6.14.7/ तत्र सहजान्यर्शांसि कानिचिदणूनि, कानिचिन्महान्ति, कानिचिद्दीर्घाणि, कानिचिद्ध्रस्वानि, कानिचिद्वृत्तानि, कानिचिद्विषमविसृतानि, कानिचिदन्तःकुटिलानि, कानिचिद्बहिःकुटिलानि, कानिचिज्जटिलानि, कानिचिदन्तर्मुखानि, यथास्वं दोषानुबन्धवर्णानि॥ CS6.14.8/ तैरुपहतो जन्मप्रभृति भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुरविबद्धवातमूत्रपुरीषः शर्कराश्मरीमान्, तथा+अनियतविबद्धमुक्तपक्वामशुष्कभिन्नवर्चा अन्तरा+अन्तरा श्वेतपाण्डुहरितपीतरक्तारुणतनुसान्द्रपिच्छिलकुणपगन्ध्यामपुरीषोपवेशी, नाभिबस्तिवंक्षणोद्देशे प्रचुरपरिकर्तिकान्वितः, सगुदशूलप्रवाहिकापरिहर्षप्रमेहप्रसक्तविष्टम्भान्त्रकूजोदावर्तहृदयेन्द्रियोपलेपः प्रचुरविबद्धतिक्ताम्लोद्गारः, सुदुर्बलः, सुदुर्बलाग्निः, अल्पशुक्रः, क्रोधनो, दुःखोपचारशीलः, कासश्वासतमकतृष्णाहृल्लासच्छर्द्यरोचकाविपाकपीनसक्षवथुपरीतः, तैमिरिकः, शिराःशूली, क्षामभिन्नसन्नसक्तजर्जरस्वरः, कर्णरोगी, शूनपाणिपादवदनाक्षिकूटः, सज्वरः, साङ्गमर्दः, सर्वपर्वास्थिशूली च, अन्तरा+अन्तरा पार्श्वकुक्षिबस्तिहृदयपृष्ठत्रिकग्रहोपतप्तः, प्रध्यानपरः, परमालसश्चेति; जन्मप्रभृत्यस्य गुदजैरावृतो &मार्गोपरोधाद्वायुरपानः प्रत्यारोहन् समानव्यानप्राणोदानान् पित्तश्लेष्माणौ च प्रकोपयति, एते सर्व एव प्रकुपिताः पञ्च वायवः पित्तश्लेष्माणौ चार्शसमभिद्रवन्त एतान् विकारानुपजनयन्ति; इत्युक्तानि सहजान्यर्शांसि॥ CS6.14.9/ अत ऊर्ध्वं जातस्योत्तरकालजानि व्याख्यास्यामः---गुरुमधुरशीताभिष्यन्दिविदाहिविरुद्धाजीर्णप्रमिताशनासात्म्यभोजनाद्गव्यमात्स्यवाराहमाहिषाजाविकपिशितभक्षणात् कृशशुष्कपूतिमांसपैष्टिकपरमान्नक्षीरदधिमण्डतिलगुडविकृतिसेवनान्माषयूषेक्षुरसपिण्याकपिण्डालुकशुष्कशाकशुक्तलशुनकिलाटतक्रपिण्डकबिसमृणालशालूकक्रौञ्चादनकशेरुकशृङ्गाटकतरूटविरूढनवशूकशमीधान्याममूलकोपयोगाद्गुरुफलशाकरागहरितकमर्दकवसाशिरस्पदपर्युषितपूतिशीतसंकीर्णान्नाभ्यवहारान्मन्दकातिक्रान्तमद्यपानाद्व्यापन्नगुरुसलिलपानादतिस्नेहपानादसंशोधनाद्बस्तिकर्मविभ्रमादव्यायामादव्यवायाद्दिवास्वप्नात् सुखशयनासनस्थानसेवनाच्चोपहताग्नेर्मलोपचयो भवत्यतिमात्रं, तथोत्कटकविषमकठिनासनसेवनादुद्भ्रान्तयानोष्ट्रयानादतिव्यवायाद्बस्तिनेत्रासम्यक्प्रणिधानाद्गुदक्षणनादभीक्ष्णं शीताम्बुसंस्पर्शाच्चेललोष्टतृणादिघर्षणात् प्रततातिनिर्वाहणाद्वातमूत्रपुरीषवेगोदीरणात् समुदीर्णवेगविनिग्रहात् स्त्रीणां चामगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतिभिश्च प्रकुपितो वायुरपानस्तं मलमुपचितमधोगमासाद्य गुदवलिष्वाधत्ते, ततस्तास्वर्शांसि प्रादुर्भवन्ति॥ CS6.14.10/ सर्षपमसूरमाषमुद्गमकुष्ठकयवकलायपिण्डिटिण्टिकेरकेबुकतिन्दुककर्कन्धुकाकणन्तिकाबिम्बीबदरकरीरोदुम्बरखर्जूरजाम्बवगोस्तनाङ्गुष्ठकशेरुशृङ्गाटकशृङ्गीदक्षशिखिशुकतुण्डजिह्वापद्ममुकुलकर्णिकासंस्थानानि सामान्याद्वातपित्तकफप्रबलानि॥ CS6.14.11/ तेषामयं विशेषः---शुष्कम्लानकठिनपरुषरूक्षश्यावानि, तीक्ष्णाग्राणि, वक्राणि, स्फुटितमुखानि, विषमविसृतानि, शूलाक्षेपतोदस्फुरणचिमिचिमासंहर्षपरीतानि, स्निग्धोष्णोपशयानि, प्रवाहिकाध्मानशिश्नवृषणबस्तिवङ्क्षणहृद्ग्रहाङ्गमर्दहृदयद्रवप्रबलानि, प्रततविबद्धवातमूत्रवर्चांसि, ऊरुकटीपृष्ठत्रिकपार्श्वकुक्षिबस्तिशूलशिरो+अभितापक्षवथूद्गारप्रतिश्यायकासोदावर्तायामशोषशोथमूर्च्छारोचकमुखवैरस्यतैमिर्यकण्डूनासाकर्णशङ्खशूलस्वरोपघातकराणि, श्यावारुणपरुषनखनयनवदनत्वङ्मूत्रपुरीषस्य वातोल्बणान्यर्शांसीति विद्यात्॥ CS6.14.12/ भवतश्चात्र--- कषायकटुतिक्तानि रूक्षशीतलघूनि च/ प्रमिताल्पाशनं तीक्ष्णमद्यमैथुनसेवनम्॥ CS6.14.13/ लङ्घनं देशकालौ च शीतौ व्यायामकर्म च/ शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः॥ CS6.14.14/ मृदुशिथिलसुकुमाराण्यस्पर्शसहानि, रक्तपीतनीलकृष्णानि, स्वेदोपक्लेदबहुलानि, &विस्रगन्धितनुपीतरक्तस्रावीणि, रुधिरवहानि, दाहकण्डूशूलनिस्तोदपाकवन्ति, शीतोपशयानि, संभिन्नपीतहरितवर्चांसि, पीतविस्रगन्धिप्रचुरविण्मूत्राणि, पिपासाज्वरतमकसंमोहभोजनद्वेषकराणि पीतनखनयनत्वङ्मूत्रपुरीषस्य पित्तोल्बणान्यर्शांसीति विद्यात्॥ CS6.14.15/ भवतश्चात्र --- &कटूष्णलवणक्षारव्यायामाग्न्यातपप्रभाः/ देशकालावशिशिरौ क्रोधो मद्यमसूयनम्॥ CS6.14.16/ विदाहि तीक्ष्णमुष्णं च सर्वं पानन्नभेषजम्/ पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम्॥ CS6.14.17/ तत्र यानि प्रमाणवन्ति, उपचितानि, श्लक्ष्णानि, &स्पर्शसहानि, स्निग्धश्वेतपाण्डुपिच्छिलानि, स्तब्धानि, गुरूणि, स्तिमितानि, सुप्तसुप्तानि, स्थिरश्वयथूनि, कण्डूबहुलानि, बहुप्रततपिञ्जरश्वेतरक्तपिच्छास्रावीणि, गुरुपिच्छिलश्वेतमूत्रपुरीषाणि, रूक्षोष्णोपशयानि, प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति, परिकर्तिकाहृल्लासनिष्ठीविकाकासारोचकप्रतिश्यायगौरवच्छर्दिमूत्रकृच्छ्रशोषशोथपाण्डुरोगशीतज्वराश्मरीशर्कराहृदयेन्द्रियोपलेपास्यमाधुर्यप्रमेहकराणि, &दीर्घकालानुबन्धीनि, अतिमात्रमग्निमार्दवक्लैब्यकराणि, आमविकारप्रबलानि, शुक्लनखनयनवदनत्वङ्मूत्रपुरीषस्य श्लेष्मोल्बणान्यर्शांसीति विद्यात्॥ CS6.14.18/ भवतश्चात्र--- मधुरस्निग्धशीतानि लवणाम्लगुरूणि च/ अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः॥ CS6.14.19/ प्राग्वातसेवा शीतौ च देशकालावचिन्तनम्/ श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम्॥ CS6.14.20/ हेतुलक्षणसंसर्गाद्विद्याद्द्वन्द्वोल्बणानि च/ सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणैः समम्॥ CS6.14.21/ विष्टम्भो+अन्नस्य दौर्बल्यं कुक्षेराटोप एव च/ कार्श्यमुद्गारबाहुल्यं सक्थिसादो+अल्पविट्कता॥ CS6.14.22/ ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च/ पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये॥ CS6.14.23/ अर्शांसि खलु जायन्ते नासन्निपतितैस्त्रिभिः/ दोषैर्दोषविशेषात्तु विशेषः कल्प्यते+अर्शसाम्॥ CS6.14.24/ पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्/ सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे॥ CS6.14.25/ तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च/ सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च// CS6.14.26/ हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा/ शोथो हृत्पार्श्वशूलं च यस्यासाध्यो+अर्शसो हि सः॥ CS6.14.27/ हृत्पार्श्वशूलं संमोहश्छर्दिरङ्गस्य रुग् ज्वरः/ तृष्णा गुदस्य पाकश्च निहन्यर्गुदजातुरम्॥ CS6.14.28/ सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिम्/ जायन्ते+अर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत्॥ CS6.14.29/ शेषत्वादायुषस्तानि चतुष्पादसमन्विते/ याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतो+अन्यथा॥ CS6.14.30/ द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च/ कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च// CS6.14.31/ बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च/ अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च// CS6.14.32/ तेषां प्रशमने यत्नमाशु कुर्याद्विचक्षणः/ तान्याशु हि गुदं बद्ध्वा कुर्युर्बद्धगुदोदरम्॥ CS6.14.33/ तत्राहुरेके शस्त्रेण कर्तनं हितमर्शसाम्/ दाहं क्षारेण चाप्येके, दाहमेके तथा+अग्निना॥ CS6.14.34/ &अस्त्येतद्भूरितन्त्रेण धीमता दृष्टकर्मणा/ क्रियते त्रिविधं कर्म भ्रंशस्तत्र सुदारुणः॥ CS6.14.35/ पुंस्त्वोपघातः श्वयथुर्गुदे वेगविनिग्रहः/ आध्मानं दारुणं शूलं व्यथा रक्तातिवर्तनम्॥ CS6.14.36/ पुनर्विरोहो रूढानां क्लेदो भ्रंशो गुदस्य च/ मरणं वा भवेच्छीघ्रं शस्त्रक्षाराग्निविभ्रमात्॥ CS6.14.37/ यत्तु कर्म सुखोपायमल्पभ्रंशमदारुणम्/ तदर्शसां प्रवक्ष्यामि समूलानां निवृत्तये॥ CS6.14.38/ वातश्लेष्मोल्बणान्याहुः शुष्काण्यर्शांसि तद्विदः/ प्रस्रावीणि तथा++आर्द्राणि रक्तपित्तोल्बणानि च// CS6.14.39/ तत्र शुष्कार्शसां पूर्वं प्रवक्ष्यामि चिकित्सितम्/ स्तब्धानि स्वेदयेत् पूर्वं शोफशूलान्वितानि च// CS6.14.40/ चित्रकक्षारबिल्वानां तैलेनाभ्यज्य बुद्धिमान्/ यवमाषकुलत्थानां पुलाकानां च पोट्टलैः॥ CS6.14.41/ गोखराश्वशकृत्पिण्डैस्तिलकल्कैस्तुषैस्तथा/ वचाशताह्वापिण्डैर्वा सुखोष्णैः स्नेहसंयुतैः॥ CS6.14.42/ शक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा/ शुष्कमूलकपिण्डैर्वा पिण्डैर्वा कार्ष्णगन्धिकैः॥ CS6.14.43/ रास्नापिण्डैः सुखोष्णैर्वा सस्नेहैर्हापुषैरपि/ इष्टकस्य खराह्वायाः शाकैर्गृञ्जनकस्य वा॥ CS6.14.44/ अभ्यज्य कुष्ठतैलेन स्वेदयेत् पोट्टलीकृतैः/ वृषार्कैरण्डबिल्वानां पत्रोत्क्काथैश्च सेचयेत्॥ CS6.14.45/ मूलकत्रिफलार्काणां वेणूनां वरुणस्य च/ अग्निमन्थस्य शिग्रोश्च पत्राण्यश्मन्तकस्य च// CS6.14.46/ जलेनोत्क्वाथ्य शूलार्तं स्वभ्यक्तमवगाहयेत्/ कोलोत्क्वाथे+अथवा कोष्णे सौवीरकतुषोदके॥ CS6.14.47/ बिल्वक्वाथे+अथवा तक्रे दधिमण्डाम्लकाञ्जिके/ गोमूत्रे वा सुखोष्णे तं स्वभ्यक्तमवगाहयेत्॥ CS6.14.48/ कृष्णसर्पवराहोष्ट्रजतुकावृषदंशजाम्/ वसामभ्यञ्जने दद्याद्धूपनं चार्शसां हितम्॥ CS6.14.49/ नृकेशाः सर्पनिर्मोको वृषदंशस्य चर्म च/ अर्कमूलं शमीपत्रमर्शोभ्यो धूपनं हितम्॥ CS6.14.50/ तुम्बुरूणि विडङ्गानि देवदार्वक्षता घृतम्/ बृहती चाश्वगन्धा च पिप्पल्यः सुरसा घृतम्॥ CS6.14.51/ वराहवृषविट् चैव धूपन सक्तवो घृतम्/ कुञ्जरस्य पुरीषं तु घृतं सर्जरसस्तथा॥ CS6.14.52/ हरिद्राचूर्णसंयुक्तं सुधाक्षीरं प्रलेपनम्/ गोपित्तपिष्टाः पिप्पल्यः सहरिद्राः प्रलेपनम्॥ CS6.14.53/ शिरीषबीजं कुष्ठं च पिप्पल्यः सैन्धवं गुडः/ अर्कक्षीरं सुधाक्षीरं त्रिफला च प्रलेपनम्॥ CS6.14.54/ पिप्पल्यश्चित्रकः श्यामा किण्वं मदनतण्डुलाः/ प्रलेपः कुक्कुटशकृद्धरिद्रागुडसंयुतः॥ CS6.14.55/ दन्ती श्यामा+अमृतासङ्गः पारावतशकृद्गुडः/ प्रलेपः स्याद्गजास्थीनि निम्बो भल्लातकानि च// CS6.14.56/ प्रलेपः स्यादलं कोष्णं वासन्तकवसायुतम्/ शूलश्वयथुहृद्युक्तं चुलूकीवसया+अथवा॥ CS6.14.57/ आर्कं &पयः सुधाकाण्डं कटुकालाबुपल्लवाः/ करञ्जो बस्तमूत्रं च लेपनं श्रेष्ठमर्शसाम्॥ CS6.14.58/ अभ्यङ्गाद्याः प्रदेहान्ता य एते परिकीर्तिताः/ स्तम्भश्वयथुकण्ड्वर्तिशमनास्ते+अर्शसां मताः॥ CS6.14.59/ प्रदेहान्तैरुपक्रान्तान्यर्शांसि प्रस्रवन्ति हि/ संचितं दुष्टरुधिरं ततः संपद्यते सुखी॥ CS6.14.60/ शीतोष्णस्निग्धरूक्षैर्हि न व्याधिरुपशाम्यति/ रक्ते दुष्टे भिषक् तस्माद्रक्तमेवावसेचयेत्॥ CS6.14.61/ जलौकोभिस्तथा शस्त्रैः सूचीभिर्वा पुनः पुनः/ अवर्तमानं रुधिरं रक्तार्शोभ्यः प्रवाहयेत्॥ CS6.14.62/ गुदश्वयथुशूलार्तं मन्दाग्निं पाययेत्तु तम्/ त्र्यूषणं पिप्पलीमूलं पाठां हिङ्गु सचित्रकम्॥ CS6.14.63/ सौवर्चलं पुष्कराख्यमजाजीं बिल्वपेषिकाम्/ बिडं यवानीं हपुषां विडङ्गं सैन्धवं वचाम्॥ CS6.14.64/ तिन्तिडीकं च मण्डेन मद्येनोष्णोदकेन वा/ तथा+अर्शोग्रहणीदोषशूलानाहाद्विमुच्यते॥ CS6.14.65/ पाचनं पाययेद्वा &तद्यदुक्तं ह्यातिसारिके/ सगुडामभयां वा+अपि प्राशयेत् पौर्वभक्तिकीम्॥ CS6.14.66/ पाययेद्वा त्रिवृच्चूर्णं त्रिफलारससंयुतम्/ हृते गुदाश्रये दोषे &गच्छन्त्यर्शांसि संक्षयम्॥ CS6.14.67/ गोमूत्राध्युषितां दद्यात् सगुडां वा हरीतकीम् हरीतकीं तक्रयुतां त्रिफलां वा प्रयोजयेत्॥ CS6.14.68/ सनागरं चित्रकं वा सीधुयुक्तं प्रयोजयेत्/ दापयेच्चव्ययुक्तं वा सीधुं साजाजिचित्रकम्॥ CS6.14.69/ सुरां सहपुषापाठां दद्यात् सौवर्चलान्विताम्/ दधित्थबिल्वसंयुक्तं युक्तं वा चव्यचित्र्कैः॥ CS6.14.70/ भल्लातकयुतं वा+अपि प्रदद्यात्तक्रतर्पणम्/ बिल्वनागरयुक्तं वा यवान्या चित्रकेण च// CS6.14.71/ चित्रकं हपुषां हिङ्गुं दद्याद्वा तक्रसंयुतम्/ पञ्चकोलयुतं वा+अपि तक्रमस्मै प्रदापयेत्॥ CS6.14.72/ हपुषां कुञ्चिकां धान्यमजाजीं कारवीं शटीम्/ पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्॥ CS6.14.73/ यवानीं चाजमोदां च चूर्णितं तक्रसंयुतम्/ मन्दाम्लकटुकं विद्वान् स्थापयेद्धृतभाजने॥ CS6.14.74/ व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम्/ प्रपिबेन्मात्रया कालेष्वन्नस्य तृषितस्त्रिषु॥ CS6.14.75/ दीपनं रोचनं वर्ण्यं कफवातानुलोमनम्/ गुदश्वयथुकण्ड्वर्तिनाशनं बलवर्धनम्॥ इति तक्रारिष्टः/ CS6.14.76/ त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत्/ तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्॥ CS6.14.77/ वातश्लेष्मार्शसां तक्रात् परं नास्तीह भेषजम्/ तत् प्रयोज्यं यथादोषं सस्नेहं रूक्षमेव वा॥ CS6.14.78/ सप्ताहं वा दशाहं वा पक्षं मासमथापि वा/ बलकालविशेषज्ञो भिषक् तक्रं प्रयोजयेत्॥ CS6.14.79/ अत्यर्थमृदुकायाग्नेस्तक्रमेवावचारयेत्/ सायं वा लाजशक्तूनां दद्यात्तक्रावलेहिकाम्॥ CS6.14.80/ जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवाम्/ तक्रानुपानं सस्नेहं तक्रौदनमतः परम्॥ CS6.14.81/ यूषैर्मांसरसैर्वा+अपि भोजयेत्तक्रसंयुतैः/ &यूषै रसेन वा+अप्यूर्ध्वं तक्रसिद्धेन भोजयेत्॥ CS6.14.82/ कालक्रमज्ञः सहसा न च तक्रं निवर्तयेत्/ तक्रप्रयोगो मासान्तः क्रमेणोपरमो हितः॥ CS6.14.83/ अपकर्षो यथोत्कर्षो न त्वन्नादपकृष्यते/ शक्त्यागमनरक्षार्थं दार्ढ्यार्थमनलस्य च// CS6.14.84/ बलोपचयवर्णार्थमेष निर्दिश्यते क्रमः/ रूक्षमर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम्॥ CS6.14.85/ तक्रं दोषाग्निबलवित्त्रिविधं तत् प्रयोजयेत्/ हतानि न विरोहन्ति तक्रेण गुदजानि तु॥ CS6.14.86/ भूमावपि निषिक्तं तद्दहेत्तक्रं तृणोलुपम्/ किं पुनर्दीप्तकायाग्नेः शुष्काण्यर्शांसि देहिनः॥ CS6.14.87/ स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः/ तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते॥ CS6.14.88/ वातश्लेष्मविकाराणां शतं चापि निवर्तते/ नास्ति तक्रात् परं किंचिदौषधं कफवातजे॥ CS6.14.89/ पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्/ शृङ्गवेरमजाजीं च कारवीं धान्यतुम्बुरु॥ CS6.14.90/ बिल्वं कर्कटकं पाठां पिष्ट्वा पेयां विपाचयेत्/ फलाम्लां यमकैर्भृष्टां तां दद्याद्गुदजापहाम्॥ CS6.14.91/ एतैश्चैव खडान् कुर्यादेतैश्च विपचेज्जलम्/ एतैश्चैव घृतं साध्यमर्शसां विनिवृत्तये॥ CS6.14.92/ शटीपलाशसिद्धां वा पिप्प्ल्या नागरेण वा/ दद्याद्यवागूं तक्राम्लां मरिचैरवचूर्णिताम्॥ CS6.14.93/ शुष्कमूलकयूषं वा यूषं कौलत्थमेव वा/ दधित्थबिल्वयूषं वा सकुलत्थमकुष्ठकम्॥ CS6.14.94/ छागलं वा &रसं दद्याद्यूषैरेभिर्विमिश्रितम्/ लावादीनां फलाम्लं वा सतक्रं ग्राहिभिर्युतम्॥ CS6.14.95/ रक्तशालिर्महाशालिः कलमो लाङ्गलः सितः/ शारदः षष्टिकश्चैव स्यादन्नविधिरर्शसाम्॥ CS6.14.96/ इत्युक्तो भिन्नशकृतामर्शसां च क्रियाक्रमः/ ये+अत्यर्ह्तं गाढशकृतस्तेषां वक्ष्यामि भेषजम्॥ CS6.14.97/ सस्नेहैः शक्तुभिर्युक्तां प्रसन्नां लवणीकृताम्/ दद्यान्मत्स्यण्डिकां पूर्वं भक्षयित्वा सनागराम्॥ CS6.14.98/ गुडं सनागरं पाठां फलाम्लं पाययेच्च तम्/ गुडं घृतयवक्षारयुक्तं वा+अपि प्रयोजयेत्॥ CS6.14.99/ यवानीं नागरं पाठां दाडिमस्य रसं गुडम्/ सतक्रलवणं दद्याद्वातवर्चो+अनुलोमनम्॥ CS6.14.100/ दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा/ एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्॥ CS6.14.101/ &प्राग्भक्तं यमके भृष्टान् सक्तुभिश्चावचूर्णितान्/ करञ्जपल्लवान् दद्याद्वातवर्चो+अनुलोमनान्॥ CS6.14.102/ मदिरां वा सलवणां सीधुं सौवीरकं तथा/ &गुडनागरसंयुक्तं पिबेद्वा पौर्वभक्तिकम्॥ CS6.14.103/ पिप्पलीनागरक्षारकारवीधान्यजीरकैः/ फाणितेन च संयोज्य फलाम्लं दापयेद्घृतम्॥ CS6.14.104/ पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली/ शृङ्गवेरयवक्षारौ तैः सिद्धं वा पिबेद्घृतम्॥ CS6.14.105/ चव्यचित्रकसिद्धं वा गुडक्षारसमन्वितम्/ पिप्पलीमूलसिद्धं वा &सगुडक्षारनागरम्॥ CS6.14.106/ पिप्पलीपिप्पलीमूलदधि-&दाडिमधान्यकैः/ सिद्धं सर्पिर्विधातव्यं वातवर्चोविबन्धनुत्॥ CS6.14.107/ चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च/ यवानीं पिप्पलीमूलमुभे च विडसैन्धवे॥ CS6.14.108/ चित्रकं बिल्वमभयां पिष्ट्वा सर्पिर्विपाचयेत्/ शकृद्वातानुलोम्यार्थं जाते दध्नि चतुर्गुणे॥ CS6.14.109/ प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्/ गुदवङ्क्षणशूलं च घृतमेतद्व्यपोहति॥ CS6.14.110/ नागरं पिप्प्लीमूलं चित्रको हस्तिपिप्पली/ श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका॥ CS6.14.111/ चाङ्गेरीस्वरसे सर्पिः कल्कैरेतैर्विपाचयेत्/ चतुर्गुणेन दध्ना च तद्घृतं कफवातनुत्॥ CS6.14.112/ अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम्/ गुदभ्रंशार्तिमानाहं घृतमेतद्व्यपोहति॥ CS6.14.113/ पिप्पलीं नागरं पाठां श्वदंष्ट्रां च पृथक् पृथक्/ भागांस्त्रिपलिकान् कृत्वा कषायमुपकल्पयेत्॥ CS6.14.114/ गण्डीरं पिप्पलीमूलं व्योषं चव्यं च चित्रकम्/ पिष्ट्वा कषाये विनयेत् &पूते द्विपलिकं भिषक्॥ CS6.14.115/ पलानि सर्पिषस्तस्मिंश्चत्वारिंशत् प्रदापयेत्/ चाङ्गेरीस्वरसं तुल्यं सर्पिषा दधि षड्गुणं॥ CS6.14.116/ मृद्वग्निना ततः साध्यं सिद्धं सर्पिर्निधापयेत्/ तदाहारे विधातव्यं पाने प्रायोगिके विधौ॥ CS6.14.117/ ग्रहण्यर्शोविकारघ्नं गुल्महृद्रोगनाशनम्/ शोथप्लीहोदरानाहमूत्रकृच्छ्रज्वरापहम्॥ CS6.14.118/ कासहिक्कारुचिश्वाससूदनं पार्श्वशूलनुत्/ बलपुष्टिकरं वर्ण्यमग्निसंदीपनं परम्॥ CS6.14.119/ सगुडां पिप्पलीयुक्तां घृतभृष्टां हरीतकीम्/ त्रिवृद्दन्तीयुतां वा+अपि भक्षयेदानुलोमिकीम्॥ CS6.14.120/ विड्वातकफपित्तानाम्-&आनुलोम्ये+अथ निर्वृते/ गुदे+अर्शांसि प्रशाम्यन्ति पावकश्चाभिवर्धते॥ CS6.14.121/ बर्हितित्तिरिलावानां रसानम्लान् सुसंस्कृतान्/ दक्षाणां वर्तकानां च दद्याद्विड्वातसंग्रहे॥ CS6.14.122/ त्रिवृद्दन्तीपलाशानां चाङ्गेर्याश्चित्रकस्य च/ यमके भर्जितं दद्याच्छाकं दधिसमन्वितम्॥ CS6.14.123/ उपोदिकां तण्डुलीयं वीरां वास्तुकपल्लवान्/ सुवर्चलां सलोणीकां यवशाकमवल्गुजम्॥ CS6.14.124/ काकमाचीं रुहापत्रं महापत्रं तथा+अम्लिकाम्/ जीवन्तीं शटिशाकं च शाकं गृञ्जनकस्य च// CS6.14.125/ दधिदाडिमसिद्धानि यमके भर्जितानि च/ धान्यनागरयुक्तानि शाकान्येतानि दापयेत्॥ CS6.14.126/ गोधालोपाकमार्जारश्वाविदुष्ट्रगवामपि/ कूर्मशल्लकयोश्चैव साधयेच्छाकवद्रसान्॥ CS6.14.127/ रक्तशाल्योदनं दद्याद्रसैस्तैर्वातशान्तये/ ज्ञात्वा वातोल्बणं रूक्षं मन्दाग्निं गुदजातुरम्॥ CS6.14.128/ मदिरां शार्करं जातं सीधुं तक्रं तुषोदकम्/ अरिष्टं दधिमण्डं वा शृतं वा शिशिरं जलम्॥ CS6.14.129/ कण्टकार्या शृतं वा+अपि शृतं नागरधान्यकैः/ अनुपानं भिषग्दद्याद्वातवर्चो+अनुलोमनम्॥ CS6.14.130/ उदावर्तपरीता ये ये चात्यर्थं विरूक्षिताः/ विलोमवाताः शूलार्तास्तेष्विष्टमनुवासनम्॥ CS6.14.131/ पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम्/ कुष्ठं शटीं पुष्कराख्यं चित्रकं देवदारु च// CS6.14.132/ पिष्ट्वा तैलं विपक्तव्यं &पयसा द्विगुणेन च/ अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम्॥ CS6.14.133/ गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्/ कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम्॥ CS6.14.134/ पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम्/ उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात्॥ CS6.14.135/ आनुवासनिकैः पिष्टैः सुखोष्णैः स्नेहसंयुतैः/ &दार्वन्तैः स्तब्धशूलानि गुदजानि प्रलेपयेत्॥ CS6.14.136/ दिग्धास्तैः प्रस्रवन्त्याशु श्लेष्मपिच्छां सशोणिताम्/ कण्डूः स्तम्भः सरुक् शोफः स्रुतानां विनिवर्तते॥ CS6.14.137/ निरूहं वा प्रयुञ्जीत सक्षीरं दाशमूलिकम्/ समूत्रस्नेहलवणं कल्कैर्युक्तं फलादिभिः॥ CS6.14.138/ हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च/ स्यात् कपित्थाद्दशपलं ततो+अर्धा चेन्द्रवारुणी॥ CS6.14.139/ विडङ्गं पिप्पली लोध्रं मरिचं सैलवालुकम्/ द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत्॥ CS6.14.140/ द्रोणशेषे रसे तस्मिन् पूते शीते समावपेत्/ गुडस्य द्विशतं तिष्ठेत्तत् पक्षं घृतभाजने॥ CS6.14.141/ पक्षादूर्ध्वं भवेत् पेया ततो मात्रा यथाबलम्/ अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम्॥ CS6.14.142/ ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः/ कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः॥ CS6.14.143/ सिद्धो+अयमभयारिष्टः कामलाश्वित्रनाशनः/ कृमिग्रन्थ्यर्बुदव्यङ्गराजयक्ष्मज्वरान्तकृत्॥ इत्यभयारिष्टः/ CS6.14.144/ दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः/ भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत्॥ CS6.14.145/ त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत्/ रसे चतुर्थशेषे तु पूते शीते समावपेत्॥ CS6.14.146/ तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने/ तन्मात्रया पिबन्नित्यमर्शोभ्यो विप्रमुच्यते॥ CS6.14.147/ ग्रहणीपाण्डुरोगघ्नं वातवर्चो+अनुलोमनम्/ दीपनं चारुचिघ्नं च दन्त्यरिष्टमिमं विदुः॥ इति दन्त्यरिष्टः/ CS6.14.148/ हरीतकीफलप्रस्थं प्रस्थमामलकस्य च/ विशालाया दधित्थस्य पाठाचित्रकमूलयोः॥ CS6.14.149/ द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम्/ पादावशेषे पूते च रसे तस्मिन् प्रदापयेत्॥ CS6.14.150/ गुडस्यैकां तुलां वैद्यस्तत् स्थाप्यं घृतभाजने/ पक्षस्थितं पिबेदेनं ग्रहण्यर्शोविकारवान्॥ CS6.14.151/ हृत्पाण्डुरोगं प्लीहानं कामलां विषमज्वरम्/ वर्चोमूत्रानिलकृतान् विबन्धानग्निमार्दवम्॥ CS6.14.152/ कासं गुल्ममुदावर्तं फलारिष्टो व्यपोहति/ अग्निसंदीपनो ह्येष कृष्णात्रेयेण भाषितः॥ इति फलारिष्टः/ CS6.14.153/ दुरालभायाः प्रस्थः स्याच्चित्रकस्य वृषस्य च/ पथ्यामलकयोश्चैव पाठाया नागरस्य च// CS6.14.154/ दन्त्याश्च द्विपलान् भागाञ्जलद्रोणे विपाचयेत्/ पादावशेषे &पूते च सुशीते शर्कराशतम्॥ CS6.14.155/ प्रक्षिप्य स्थापयेत् कुम्भे मासार्धं घृतभाविते/ प्रलिप्ते पिप्पलीचव्यप्रियङ्गुक्षौद्रसर्पिषा॥ CS6.14.156/ तस्य मात्रां पिबेत् काले शार्करस्य यथाबलम्/ अर्शांसि ग्रहणीदोषमुदावर्तमरोचकम्॥ CS6.14.157/ शकृन्मूत्राविलोद्गारविबन्धानग्निमार्दवम्/ हृद्रोगं पाण्डुरोगं च सर्वमेतेन साधयेत्॥ इति &द्वितीयफलारिष्टः/ CS6.14.158/ नवस्यामलकस्यैकां कुर्याज्जर्जरितां तुलाम्/ कुडवांशाश्च पिप्पल्यो विडङ्गं मरिचं तथा॥ CS6.14.159/ &पाठां च पिप्पलीमूलं क्रमुकं चव्यचित्रकौ/ मञ्जिष्ठैल्वालुकं लोध्रं पलिकानुपकल्पयेत्॥ CS6.14.160/ कुष्ठं दारुहरिद्रां च सुराह्वं सारिवाद्वयम्/ इन्द्राह्वं भद्रमुस्तं च कुर्यादर्धपलोन्मितम्॥ CS6.14.161/ चत्वारि नागपुष्पस्य पलान्यभिनवस्य च/ द्रोणाभ्यामम्भसो द्वाभ्यां साधयित्वा+अवतारयेत्॥ CS6.14.162/ पादावशेषे पूते च शीते तस्मिन् प्रदापयेत्/ मृद्वीकाद्व्याढकरसं शीतं निर्यूहसंमितम्॥ CS6.14.163/ शर्करायाश्च भिन्नाया दद्याद्द्विगुणितां तुलाम्/ कुसुमस्य रसस्यैकमर्धप्रस्थं नवस्य च// CS6.14.164/ त्वगेलाप्लवपत्राम्बुसेव्यक्रमुककेशरान्/ चूर्णयित्वा तु मतिमान् कार्षिकानत्र दापयेत्॥ CS6.14.165/ तत् सर्वं स्थापयेत् पक्षं सुचौक्षे घृतभाजने/ प्रलिप्ते सर्पिषा किंचिच्छर्करागुरुधूपिते॥ CS6.14.166/ पक्षादूर्ध्वमरिष्टो+अयं कनको नाम विश्रुतः/ पेयः स्वादुरसो हृद्यः प्रयोगाद्भक्तरोचनः॥ CS6.14.167/ अर्शांसि ग्रहणीदोषमानाहमुदरं ज्वरम्/ हृद्रोगं पाण्डुतां शोथं गुल्मं वर्चोविनिग्रहम्॥ CS6.14.168/ कासं श्लेष्मामयांश्चोग्रान् सर्वानेवापकर्षति/ वलीपलितखालित्यं दोषजं च व्यपोहति॥ इति कनकारिष्टः/ CS6.14.169/ पत्रभङ्गोदकैः शौचं कुर्यादुष्णेन वा+अम्भसा/ इति शुष्कार्शसां सिद्धमुक्तमेतच्चिकित्सितम्॥ CS6.14.170/ &चिकित्सितमिदं सिद्धं स्राविणां शृण्वतः परम्/ तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य च// CS6.14.171/ विट् श्यावं कठिनं रूक्षं चाधो वायुर्न वर्तते/ तनु चारुणवर्णं च फेनिलं चासृगर्शसाम्॥ CS6.14.172/ कट्यूरुगुदशूलं च दौर्बल्यं यदि चाधिकम्/ तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम्॥ CS6.14.173/ शिथिलं श्वेतपीतं च विट् स्निग्धं गुरु शीतलम्/ यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम्॥ CS6.14.174/ गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्/ श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः॥ CS6.14.175/ स्निग्धशीतं हितं वाते रूक्षशीतं कफानुगे/ चिकित्सितमिदं तस्मात् संप्रधार्य प्रयोजयेत्॥ CS6.14.176/ पित्तश्लेष्माधिकं मत्वा शोधनेनोपपादयेत्/ स्रवणं चाप्युपेक्षेत लङ्घनैर्वा समाचरेत्॥ CS6.14.177/ प्रवृत्तमादावर्शोभ्यो यो निगृह्णात्यबुद्धिमान्/ शोणितं दोषमनिलं तद्रोगाञ्जनयेद्बहून्॥ CS6.14.178/ रक्तपित्तं ज्वरं तृष्णामग्निसादमरोचकम्/ कामलां श्वयथुं शूलं गुदवङ्क्षणसंश्रयम्॥ CS6.14.179/ कण्ड्वरुःकोठपिडकाः कुष्ठं पाण्ड्वाह्वयं गदम्/ वातमूत्रपुरीषाणां विबन्धं शिरसो रुजम्॥ CS6.14.180/ स्तैमित्यं गुरुगात्रत्वं तथा+अन्यान् रक्तजान् गदान्/ तस्मात् स्रुते दुष्टरक्ते रक्तसंग्रहणं हितम्॥ CS6.14.181/ हेतुलक्षणकालज्ञो बलशोणितवर्णवित्/ कालं तावदुपेक्षेत यावन्नात्ययमाप्नुयात्॥ CS6.14.182/ अग्निसंदीपनार्थं च रक्तसंग्रहणाय च/ दोषाणां पाचनार्ह्तं च परं तिक्तैरुपाचरेत्॥ CS6.14.183/ यत्तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य च/ वर्तते स्नेहसाध्यं तत् पानाभ्यङ्गानुवासनैः॥ CS6.14.184/ यत्तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते/ स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम्॥ CS6.14.185/ कुटजत्वङ्निर्यूहः सनागरः स्निग्धरक्तसंग्रहणः/ त्वग्दाडिमस्य तद्वत् सनागरश्चन्दनरसश्च// CS6.14.186/ चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्वथिताः/ रक्तार्शसां प्रशमना दार्वीत्वगुशीरनिम्बाश्च// CS6.14.187/ सातिविषा कुटजत्वक् फलं च सरसाञ्जनं मधुयुतानि/ रक्तापहानि दद्यात् पिपासवे तण्डुलजलेन// CS6.14.188/ कुटजत्वचो विपाच्यं पलशतमार्द्रं महेन्द्रसलिलेन/ यावत्स्याद्गतरसं तद्द्रव्यं पूतो रसस्ततो ग्राह्यः॥ CS6.14.189/ मोचरसः ससमङ्गः फलिनी च &समांशिकैस्त्रिभिस्तैश्च/ वत्सकबीजं तुल्यं चूर्णितमत्र प्रदातव्यम्॥ CS6.14.190/ पूतोत्क्वथितः सान्द्रः स रसो दर्वीप्रलेपनो ग्राह्यः/ मात्राकालोपहिता रसक्रियैषा जयत्यसृक्स्रावम्॥ CS6.14.191/ छगलीपयसा पीता पेयामण्डेन वा यथाग्निबलम्/ जीर्णौषधश्च शालीन् पयसा छागेन भुञ्जीत// CS6.14.192/ रक्तार्शांस्यतिसारं रक्तं सासृग्रुजो निहन्त्याशु/ बलवच्च रक्तपित्तं रसक्रियैषा &जयत्युभयभागम्॥ इति कुटजादिरसक्रिया/ CS6.14.193/ नीलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम्/ पीत्वा च्छगलीपयसा भोज्यं पयसैव शाल्यन्नम्॥ CS6.14.194/ छागलिपयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसं च/ धन्वविहङ्गमृगाणां रसो निरम्लः कदम्लो वा॥ CS6.14.195/ पाठा वत्सकबीजं रसाञ्जनं नागरं यवान्यश्च/ बिल्वमिति चार्शसैश्चूर्णितानि पेयानि शूलेषु॥ CS6.14.196/ दार्वी किराततिक्तं मुस्तं दुःस्पर्शकश्च रुधिरघ्नम्/ रक्ते+अतिवर्तमाने शूले च घृतं विधातव्यम्॥ CS6.14.197/ कुटजफलवल्ककेशरनीलोत्पललोध्रधातकीकल्कैः/ सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा॥ CS6.14.198/ सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु/ रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम्॥ CS6.14.199/ लाजापेया पीता सचुक्रिका केशरोत्पलैः सिद्धा/ हन्त्याश्वस्रस्रावं तथा बलापृश्निपर्णीभ्याम्॥ CS6.14.200/ ह्रीवेरबिल्वनागरनिर्यूहे साधितां सनवनीताम्/ वृक्षाम्लदाडिमाम्लामम्लीकाम्लां सकोलाम्लाम्॥ CS6.14.201/ गृञ्जनकसुरासिद्धां दद्याद्यमकेन भर्जितां पेयाम्/ रक्तातिसारशूलप्रवाहिकाशोथनिग्रहणीम्॥ CS6.14.202/ काश्मर्यामलकानां &सकर्बुदारान् फलाम्लांश्च/ गृञ्जनकशाल्मलीनां क्षीरिण्याश्चुक्रिकायाश्च// CS6.14.203/ न्यग्रोधशुङ्गकानां खण्डांस्तथा कोविदारपुष्पाणाम्/ दध्नः सरेण सिद्धान् दद्याद्रक्ते प्रवृत्ते+अति॥ CS6.14.204/ सिद्धं पलाण्डुशाकं तक्रेणोपोदिकां सबदराम्लाम्/ रुधिरस्रवे प्रदद्यान्मसूरसूपं च तक्राम्लम्॥ CS6.14.205/ पयसा शृतेन &यूषैर्मसूरमुद्गाढकीमकुष्ठानाम्/ भोजनमद्यादम्लैः शालिश्यामाककोद्रवजम्॥ CS6.14.206/ शशहरिणलावमांसैः कपिञ्जलैणेयकैः सुसिद्धैश्च/ भोजनमद्यादम्लैर्मधुरैरीषत् समरिचैर्वा॥ CS6.14.207/ दक्षशिखितित्तिरिरसैर्द्विककुदलोपाकजैश्च मधुराम्लैः/ अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः॥ CS6.14.208/ &रसखडयूषयवागूसंयोगतः केवलो+अथवा जयति/ रक्तमतिवर्तमानं वातं च पलाण्डुरुपयुक्तः॥ CS6.14.209/ छागान्तराधि तरुणं सरुधिरमुपसाधितं बहुपलाण्डु/ व्यत्यासान्मधुराम्लं विट्शोणितसंक्षये देयम्॥ CS6.14.210/ नवनीततिलाभ्यासात् केशरनवनीतशर्कराभ्यासात्/ दधिसरमथिताभ्यासादर्शांस्यपयान्ति रक्तानि॥ CS6.14.211/ नवनीतघृतं छागं मांसं च सषष्टिकः शालिः/ तरुणश्च सुरामण्डस्तरुणी च सुरा निहन्त्यस्रम्॥ CS6.14.212/ प्रायेण वातबहुलान्यर्शांसि भवन्त्यतिस्रुते रक्ते/ दुष्टे+अपि च कफपित्ते तस्मादनिलो+अधिको ज्ञेयः॥ CS6.14.213/ दृष्ट्वा तु रक्तपित्तं प्रबलं कफावातलिङ्गमल्पं च/ शीता क्रिया प्रयोज्या यथेरिता वक्ष्यते &चान्या॥ CS6.14.214/ मधुकं सपञ्चवल्कं बदरीत्वगुदुम्बरं धवपटोलम्/ परिषेचने विदध्याद्वृषककुमयवासनिम्बांश्च// CS6.14.215/ रक्ते+अतिवर्तमाने दाहे क्लेदे+अवगाहयेच्चापि/ मधुकमृणालपद्मकचन्दनकुशकाशनिष्क्वाथे॥ CS6.14.216/ इक्षुरसमधुकवेतसनिर्यूहे शीतले पयसि वा तम्/ अवगाहयेत् प्रदिग्धं पूर्वं शिशिरेण तैलेन// CS6.14.217/ दत्त्वा घृतं सशर्करमुपस्थदेशे गुदे त्रिकदेशे च/ शिशिरजलस्पर्शसुखा धारा प्रस्तम्भनी योज्या॥ CS6.14.218/ कदलीदलैरभिनवैः पुष्करपत्रैश्च शीतजलसिक्तैः/ प्रच्छादनं मुहुर्मुहुरिष्टं पद्मोत्पलदलैश्च// CS6.14.219/ दूर्वाघृतप्रदेहः शतधौतसहस्रधौतमपि सर्पिः/ व्यजनपवनः सुशीतो रक्तस्रावं जयत्याशु॥ CS6.14.220/ समङ्गामधुकाभ्यां तिलमधुकाभ्यां रसाञ्जनघृताभ्याम्/ सर्जरसघृताभ्यां वा निम्बघृताभ्यां मधुघृताभ्यां वा॥ CS6.14.221/ दार्वीत्वक्सर्पिर्भ्यां सचन्दनाभ्यामथोत्पलघृताभ्याम्/ दाहे क्लेदे च गुदभ्रंशे गुदजाः प्रतिसारणीयाः स्युः॥ CS6.14.222/ आभिः क्रियाभिरथवा शीताभिर्यस्य तिष्ठति न रक्तम्/ तं काले स्निग्धोष्णैर्मांसरसैस्तर्पयेन्मतिमान्॥ CS6.14.223/ अवपीडकसर्पिर्भिः कोष्णैर्घृततैलिकैस्तथा+अभ्यङ्गैः/ क्षीरघृततैलसेकैः कोष्णैस्तमुपाचरेदाशु॥ CS6.14.224/ कोष्णेन वातप्रबले घृतमण्डेनानुवासयेच्छीघ्रम्/ पिच्छाबस्तिं दद्यात् काले तस्याथवा सिद्धम्॥ CS6.14.225/ यवासकुशकाशानां मूलं पुष्पं च शाल्मलम्/ न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः॥ CS6.14.226/ त्रिप्रस्थं सलिलस्यैतत् क्षीरप्रस्थं च साधयेत्/ क्षीरशेषं कषायं च पूतं कल्कैर्विमिश्रयेत्॥ CS6.14.227/ कल्काः शाल्मलिनिर्याससमङ्गाचन्दनोत्पलम्/ वत्सकस्य च बीजानि प्रियङ्गुः पद्मकेशरम्॥ CS6.14.228/ पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्रशर्करः/ प्रवाहिकागुदभ्रंशरक्तस्रावज्वरापहः॥ CS6.14.229/ प्रपौण्डरीकं मधुकं &पिच्छाबस्तौ यथेरितान्/ पिष्ट्वा+अनुवासनं स्नेहं क्षीरद्विगुणितं पचेत्॥ इति पिच्छाबस्तिः/ CS6.14.230/ ह्रीवेरमुत्पलं लोध्रं समङ्गाचव्यचन्दनम्/ पाठा सातिविषा बिल्वं धातकी देवदारु च// CS6.14.231/ दार्वीत्वङ् नागरं मांसी मुस्तं क्षारो यवाग्रजः/ चित्रकश्चेति पेष्याणि चाङ्गेरीस्वरसे घृतम्॥ CS6.14.232/ ऐकध्यं साधयेत् सर्वं तत् सर्पिः परमौषधम्/ अर्शोतिसारग्रहणीपाण्डुरोगे ज्वरे+अरुचौ॥ CS6.14.233/ मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे/ पिच्छास्रावे+अर्शसां शूले योज्यमेतत्त्रिदोषनुत्॥ इति ह्रीवेरादिघृतम्/ CS6.14.234/ अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः/ न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः॥ CS6.14.235/ कषाय एषां पेष्यास्तु जीवन्ती कटुरोहिणी/ पिप्पली पिप्पलीमूलं नागरं सुरदारु च// CS6.14.236/ कलिङ्गाः शाल्मलं पुष्पं वीरा &चन्दनमुत्पलम्/ कट्फलं चित्रको मुस्तं प्रियङ्ग्वतिविषास्थिराः॥ CS6.14.237/ पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका/ बिल्वं मोचरसः पाठा भागाः कर्षसमन्विताः॥ CS6.14.238/ चतुष्प्रस्थे शृतं प्रस्थं कषायमवतारयेत्/ त्रिंशत्पलानि प्रस्थो+अत्र विज्ञेयो द्विपलाधिकः॥ CS6.14.239/ सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसस्य च/ सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत्॥ CS6.14.240/ एतदर्शःस्वतीसारे रक्तस्रावे त्रिदोषजे/ प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च// CS6.14.241/ उत्थाने चातिबहुशः शोथशूले गुदाश्रये/ मूत्रग्रहे मूढवाते मन्दे+अग्नावरुचावपि॥ CS6.14.242/ प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्धनम्/ विविधेष्वन्नपानेषु केवलं वा निरत्ययम्॥ इति सुनिषण्णकचाङ्गेरीघृतम्/ CS6.14.243/ भवन्ति चात्र--- व्यत्यासान्मधुराम्लानि शीतोष्णानि च योजयेत्/ नित्यमग्निबलापेक्षी जयत्यर्शःकृतान् गदान्॥ CS6.14.244/ त्रयो विकाराः प्रायेण ये परस्परहेतवः/ अर्शांसि चातिसारश्च ग्रहणीदोष एव च// CS6.14.245/ एषामग्निबले हीने वृद्धिर्वृद्धे परिक्षयः/ तस्मादग्निबलं रक्ष्यमेषु त्रिषु विशेषतः॥ CS6.14.246/ भृष्टैः शाकैर्यवागूभिर्यूषैर्मांसरसैः खडैः/ क्षीरतक्रप्रयोगैश्च विविधैर्गुदजाञ्जयेत्॥ CS6.14.247/ यद्वायोरानुलोम्याय यदग्निबलवृद्धये/ अन्नपानौषधद्रव्यं तत् सेव्यं नित्यमर्शसैः॥ CS6.14.248/ यदतो विपरीतं स्यान्निदाने यच्च दर्शितम्/ गुदजाभिपरीतेन तत् सेव्यं न कदाचन// CS6.14.249/ तत्र श्लोकाः--- अर्शसां द्विविधं जन्म पृथगायतनानि च/ स्थानसंस्थानलिङ्गानि साध्यासाध्यविनिश्चयः॥ CS6.14.250/ अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः/ शोणितस्यावसेकश्च योगा दीपनपाचनाः॥ CS6.14.251/ पानान्नविधिरग्र्यश्च वातवर्चो+अनुलोमनः/ योगाः संशमनीयाश्च सर्पींषि विविधानि च// CS6.14.252/ बस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः/ &शुष्काणामर्शसां शस्ताः स्राविणां लक्षणानि च// CS6.14.253/ द्विविधं सानुबन्धानां तेषां चेष्टं यदौषधम्/ रक्तसंग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः॥ CS6.14.254/ स्नेहाहारविधिश्चाग्र्यो योगाश्च प्रतिसारणाः/ प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि च// CS6.14.255/ अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम्/ तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सिते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने+अर्शश्चिकित्सितं नाम चतुर्दशो+अध्यायः//14॥ पञ्चदशो+अध्यायः/ CS6.15.1/ अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः॥ CS6.15.2/ इति ह स्माह भगवानात्रेयः॥ CS6.15.3/ आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा/ ओजस्तेजो+अग्न्यः प्राणाश्चोक्ता देहाग्निहेतुकाः॥ CS6.15.4/ शान्ते+अग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः/ रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते॥ CS6.15.5/ यदन्नं देहधात्वोजोबलवर्णादिपोषकम्/ तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः॥ CS6.15.6/ अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति/ तद्द्रवैर्भिन्नसंघातं स्नेहेन मृदुतां गतम्॥ CS6.15.7/ समानेनावधूतो+&अग्निरुदर्यः पवनोद्वहः/ काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये॥ CS6.15.8/ एवं रसमलायान्नमाशयस्थमधःस्थितः/ पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्॥ CS6.15.9/ अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः/ मधुराद्यात् कफो भावात् &फेनभूत उदीर्यते॥ CS6.15.10/ परं तु पच्यमानस्य विदग्धस्याम्लभावतः/ आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते॥ CS6.15.11/ पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना/ परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः॥ CS6.15.12/ अन्नमिष्टं &ह्युपहितमिष्टैर्गन्धादिभिः पृथक्/ देहे प्रीणाति गन्धादीन् &घ्राणादीनीन्द्रियाणि च// CS6.15.13/ भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः/ पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्ति हि॥ CS6.15.14/ यथास्वं स्वं च पुष्णन्ति देहे द्रव्यगुणाः पृथक्/ पार्थिवाः पार्थिवानेव शेषाः शेषांश्च कृत्स्नशः॥ CS6.15.15/ सप्तभिर्देहधातारो धातवो द्विविधं पुनः/ यथास्वमग्निभिः पाकं यान्ति &किट्टप्रसादवत्॥ CS6.15.16/ रसाद्रक्तं ततो मांसं मांसान्मेदस्ततो+अस्थि च/ अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः॥ CS6.15.17/ रसात् स्तन्यं &ततो रक्तमसृजः कण्डराः सिराः/ मांसाद्वसा त्वचः षट् च मेदसः &स्नायुसंभवः॥ CS6.15.18/ किट्टमन्नस्य विण्मूत्रं, रसस्य तु कफो+असृजः/ पित्तं, मांसस्य खमला, मलः स्वेदस्तु मेदसः॥ CS6.15.19/ स्यात्किट्टं केशलोमास्थ्नो, मज्ज्ञः स्नेहो+अक्षिविट्त्वचां/ प्रसादकिट्टे धातूनां &पाकादेवंविधर्च्छतः॥ CS6.15.20/ परस्परोपसंस्तम्ब्धा &धातुस्नेहपरम्परा/ वृष्यादीनां प्रभावस्तु पुष्णाति बलमाशु हि॥ CS6.15.21/ षड्भिः केचिदहोरात्रैरिच्छन्ति परिवर्तनम्/ संतत्या भोज्यधातूनां परिवृत्तिस्तु चक्रवत्॥ (CS6.15.22/ &इत्युक्तवन्तमाचार्यं शिष्यस्त्विदमचोदयत्/ रसाद्रक्तं &विसदृशात् कथं देहे+अभिजायते॥ CS6.15.23/ रसस्य च न रागो+अस्ति स कथं याति रक्तताम्/ द्रवाद्रक्तात्स्थिरं मांसं कथं तज्जायते नृणाम्॥ CS6.15.24/ &द्रवधातोः स्थिरान्मांसान्मेदसः संभवः कथम्/ श्लक्ष्णाभ्यां मांसमेदोभ्यां खरत्वं कथमस्थिषु॥ CS6.15.25/ खरेष्वस्थिषु मज्जा च केन स्निग्धो मृदुस्तथा/ मज्ज्ञश्च परिणामेन यदि शुक्रं प्रवर्तते॥ CS6.15.26/ सर्वदेहगतं शुक्रं प्रवदन्ति मनीषिणः/ तथा+अस्थिमध्यमज्ज्ञश्च शुक्रं भवति देहिनाम्॥ CS6.15.27/ छिद्रं न दृश्यते+अस्थ्नां च तन्निःसरति वा कथम्/ एवमुक्तस्तु शिष्येण गुरुः प्राहेदमुत्तरम्॥ CS6.15.28/ तेजो रसानां सर्वेषां मनुजानां यदुच्यते/ पित्तोष्मणः स रागेण रसो रक्तत्वमृच्छति॥ CS6.15.29/ वाय्वम्बुतेजसा रक्तमूष्मणा चाभिसंयुतम्/ स्थिरतां प्राप्य मांसं स्यात् स्वोष्मणा पक्वमेव &तत्॥ CS6.15.30/ स्वतेजो+अम्बुगुणस्निग्धोद्रिक्तं मेदो+अभिजायते/ पृथिव्यग्न्यनिलादीनां संघातः &स्वोष्मणा कृतः॥ CS6.15.31/ खरत्वं प्रकरोत्यस्य जायते+अस्थि ततो नृणाम्/ करोति तत्र सौषिर्यमस्थ्नां मध्ये समीरणः॥ CS6.15.32/ मेदसस्तानि पूर्यन्ते स्नेहो मज्जा ततः स्मृतः/ तस्मान्मज्ज्ञस्तु यः स्नेहः शुक्रं संजायते ततः॥ CS6.15.33/ वाय्वाकाशादिभिर्भावैः सौषिर्यं जायते+अस्थिषु/ तेन स्रवति तच्छुक्रं नवात् कुम्भादिवोदकम्॥ CS6.15.34/ स्रोतोभिः स्यन्दते देहात् &समन्ताच्छुक्रवाहिभिः/ हर्षेणोदीरितं वेगात् संकल्पाच्च मनोभवात्॥ CS6.15.35/ विलीनं घृतवद्व्यायामोष्मणा स्थानविच्युतम्/ बस्तौ संभृत्य निर्याति स्थलान्निम्नादिवोदकम्॥) CS6.15.36/ व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा/ युगपत् सर्वतो+अजस्रं देहे विक्षिप्यते सदा॥ CS6.15.37/ क्षिप्यमाणः खवैगुण्याद्रसः सज्जति यत्र सः/ &करोति विकृतिं तत्र खे वर्षमिव तोयदः॥ CS6.15.38/ दोषाणामपि चैवं &स्यादेकदेशप्रकोपणम्/ इति भौतिकधात्वन्नपक्तॄणां कर्म भाषितम्॥ CS6.15.39/ अन्नस्य पक्ता सर्वेषां पक्तॄणामधिपो मतः/ तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः॥ CS6.15.40/ तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः/ पालयेत् प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थितिः॥ CS6.15.41/ यो हि भुङ्क्ते विधिं त्यक्त्वा ग्रहणीदोषजान् गदान्/ स लौल्याल्लभते शीघ्रं, वक्ष्यन्ते+अतः परं तु ते॥ CS6.15.42/ अभोजनादजीर्णातिभोजनाद्विषमाशनात्/ असात्म्यगुरुशीतातिरूक्षसंदुष्टभोजनात्॥ CS6.15.43/ विरेकवमनस्नेहविभ्रमाद्व्याधिकर्षणात्/ देशकालर्तुवैषम्याद्वेगानां च विधारणात्॥ CS6.15.44/ दुष्यत्यग्निः, स दुष्टो+अन्नं न तत् पचति लघ्वपि/ अपच्यमानं शुक्तत्वं यात्यन्नं &विषरूपताम्॥ CS6.15.45/ तस्य लिङ्गमजीर्णस्य विष्टम्भः सदनं तथा/ शिरसो रुक् च मूर्च्छा च भ्रमः पृष्ठकटिग्रहः॥ CS6.15.46/ जृम्भा+अङ्गमर्दस्तृष्णा च ज्वरश्छर्दिः प्रवाहणम्/ अरोचको+अविपाकश्च, घोरमन्नविषं च तत्॥ CS6.15.47/ &संसृज्यमानं पित्तेन दाहं तृष्णां मुखामयान्/ जनयत्यम्लपित्तं च पित्तजांश्चापरान् गदान्॥ CS6.15.48/ यक्ष्मपीनसमेहादीन् कफजान् कफसङ्गतम्/ करोति वातसंसृष्टं &वातजांश्च गदान् बहून्॥ CS6.15.49/ मूत्ररोगांश्च मूत्रस्थं कुक्षिरोगान् शकृद्गतम्/ रसादिभिश्च संसृष्टं कुर्याद्रोगान् रसादिजान्॥ CS6.15.50/ विषमो धातुवैषम्यं करोति विषमं पचन्/ तीक्ष्णो मन्देन्धनो धातून् विशोषयति पावकः॥ CS6.15.51/ युक्तं भुक्तवतो युक्तो धातुसाम्यं समं पचन्/ दुर्बलो विदहत्यन्नं तद्यात्यूर्ध्वमधो+अपि वा॥ CS6.15.52/ अधस्तु पक्वमामं वा प्रवृत्तं ग्रहणीगदः/ उच्यते सर्वमेवान्नं प्रायो ह्यस्य विदह्यते॥ CS6.15.53/ अतिसृष्टं विबद्धं वा द्रवं तदुपदिश्यते/ तृष्णारोचकवैरस्यप्रसेकतमकान्वितः॥ CS6.15.54/ शूनपादकरः सास्थिपर्वरुक् छर्दनं ज्वरः/ &लोहामगन्धिस्तिक्ताम्ल उद्गारश्चास्य जायते॥ CS6.15.55/ पूर्वरूपं तु तस्येदं तृष्णा++आलस्यं बलक्षयः/ विदाहो+अन्नस्य पाकश्च चिरात् कायस्य गौरवम्॥ CS6.15.56/ अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता/ &नाभेरुपर्यह्यग्निबलेनोपष्टब्धोपबृंहिता॥ CS6.15.57/ अपक्वं धारयत्यन्नं पक्वं सृजति पार्श्वतः/ दुर्बलाग्निबला दुष्टा त्वाममेव विमुञ्चति॥ CS6.15.58/ वातात् पित्तात् कफाच्च स्यात्तद्रोगस्त्रिभ्य एव च/ हेतुं लिङ्गं &रूपभेदाञ् शृणु तस्य पृथक् पृथक्॥ CS6.15.59/ कटुतिक्तकषायातिरूक्षशीतलभोजनैः/ प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः॥ CS6.15.60/ करोति कुपितो मन्दमग्निं संछाद्य &मारुतः/ तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता॥ CS6.15.61/ कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः/ पार्श्वोरुवङ्क्षणग्रीवारुजो+अभीक्ष्णं विसूचिका॥ CS6.15.62/ हृत्पीडा कार्श्यदौर्बल्यं वैरस्यं परिकर्तिका/ गृद्धिः सर्वरसानां च मनसः सदनं तथा॥ CS6.15.63/ जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च/ स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः॥ CS6.15.64/ चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्/ पुनः पुनः सृजेद्वर्चः कासश्वासार्दितो+अनिलात्॥ CS6.15.65/ कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्/ &अग्निमाप्लावयद्धन्ति जलं तप्तमिवानलम्॥ CS6.15.66/ सो+अजीर्णं नीलपीताभं पीताभः सार्यते द्रवम्/ पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः॥ CS6.15.67/ गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्/ भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः॥ CS6.15.68/ तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः/ आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः॥ CS6.15.69/ हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु/ दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम्॥ CS6.15.70/ भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्/ अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके॥ CS6.15.71/ यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः/ तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे॥ CS6.15.72/ पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे/ त्रिदोषं निर्दिशेत्तेषां &भेषजं शृण्वतः परम्॥ CS6.15.73/ ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम्/ सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवैः॥ CS6.15.74/ आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत्/ फलानां वा कषायेण पिप्पलीसर्षपैस्तथा॥ CS6.15.75/ लीनं पक्वाशयस्थं वा+आप्यामं स्राव्यं सदीपनैः/ शरीरानुगते सामे रसे लङ्घनपाचनम्॥ CS6.15.76/ विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम्/ दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपनान्॥ CS6.15.77/ ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम्/ दीपनीययुतं सर्पिः पाययेताल्पशो भिषक्॥ CS6.15.78/ किंचित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्/ द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत्॥ CS6.15.79/ तत एरण्डतैलेन सर्पिषा तैल्वकेन वा/ सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्॥ CS6.15.80/ शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत्/ दीपनीयाम्लवातघ्नसिद्धतैलेन मात्रया॥ CS6.15.81/ नीरूढं च विरिक्तं च सम्यक् चैवानुवासितम्/ लघ्वन्नं प्रतिसंभुक्तं सर्पिरभ्यासयेत् पुनः॥ CS6.15.82/ द्वे पञ्चमूले सरलं देवदारु सनागरम्/ पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्॥ CS6.15.83/ शणबीजं यवान् कोलान् कुलत्थान् &सुषवीं तथा/ पाचयेदारनालेन दध्ना सौवीरकेण वा॥ CS6.15.84/ चतुर्भागावशेषेण पचेत्तेन घृताढकम्/ स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तितः॥ CS6.15.85/ सैन्धवौद्भिदसामुद्रबिडानां रोमकस्य च/ ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक्॥ CS6.15.86/ विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुधः/ करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम्॥ इति दशमूलाद्यं घृतम्/ CS6.15.87/ त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले/ सर्पिषो+अष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्॥ इति त्र्यूषणाद्यं घृतम्/ CS6.15.88/ पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः/ रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम्॥ CS6.15.89/ शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च/ शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य च// CS6.15.90/ तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः/ काञ्जिकेन च तत् पक्वमग्निदीप्तिकरं परम्॥ CS6.15.91/ शूलगुल्मोदरश्वासकासानिलकफापहम्/ सबीजपूरकरसं सिद्धं वा पाययेद्घृतम्॥ CS6.15.92/ सिद्धमभ्यञ्जनार्थं च तैलमेतैः प्रयोजयेत्/ एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना॥ CS6.15.93/ वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते/ दद्याच्चूर्णं पाचनार्थमग्निसन्दीपनं परम्॥ इति पञ्चमूलाद्यं घृतं चूर्णं च/ CS6.15.94/ मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले/ विना+अतिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात्॥ CS6.15.95/ परीक्ष्यैवं पुरा सामं निरामं चामदोषिणम्/ विधिनोपाचरेत् सम्यक् पाचनेनेतरेण वा॥ CS6.15.96/ चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च/ व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत्॥ CS6.15.97/ गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा/ कृता विपाचयत्यामं दीपयत्याशु चानलम्॥ इति चित्रकाद्या गुटिका/ CS6.15.98/ नागरातिविषामुस्तक्वाथः स्यादामपाचनः/ मुस्तान्तकल्कः पथ्या वा नागरं चोष्णवारिणा॥ CS6.15.99/ देवदारुवचामुस्तनागरातिविषाभयाः/ वारुण्यामासुतास्तोये कोष्णे वा+अलवणाः पिबेत्॥ CS6.15.100/ वर्चस्यामे सशूले च पिबेद्वा दाडिमाम्बुना/ &विडेन लवणं पिष्टं बिल्वं चित्रकनागरम्॥ CS6.15.101/ सामे वा सकफे वाते कोष्ठशूलकरे पिबेत्/ कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभयाः॥ CS6.15.102/ छर्द्यर्शोग्रन्थिशूलेषु पिबेदुष्णेन वारिणा/ पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम्॥ CS6.15.103/ अभयां पिप्पलीमूलं वचां कटुकरोहिणीम्/ पाठां वत्सकबीजानि चित्रकं विश्वभेषजम्॥ CS6.15.104/ पिबेन्निष्क्वाथ्य चूर्णं वा कृत्वा कोष्णेन वारिणा/ पित्तश्लेष्माभिभूतायां ग्रहण्यां शूलनुद्धितम्॥ CS6.15.105/ सामे सातिविषं व्योषं लवणक्षारहिङ्गु च/ निःक्वाथ्य पाययेच्चूर्णं कृत्वा वा कोष्णवारिणा॥ CS6.15.106/ पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्/ चित्रकं कौटजं बीजं लवणान्यथ पञ्च च// CS6.15.107/ तच्चूर्णं सयवक्षारं दध्युष्णाम्बुसुरादिभिः/ पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं नरः॥ CS6.15.108/ मरिचं कुञ्चिकाम्बष्ठावृक्षाम्लाः कुडवाः पृथक्/ &पलानि दश चाम्लस्य वेतसस्य पलार्धिकम्॥ CS6.15.109/ सौवर्चलं बिडं पाक्यं यवक्षारः ससैन्धवः/ शटीपुष्करमूलानि हिङ्गु हिङ्गुशिवाटिका॥ CS6.15.110/ तत् सर्वमेकतः सूक्ष्मं चूर्णं कृत्वा प्रयोजयेत्/ हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा॥ इति मरिचाद्यं चूर्णं/ CS6.15.111/ चतुर्णां प्रस्थमम्लानां त्र्यूषणस्य पलत्रयम्/ लवणानां च चत्वारि शर्करायाः पलाष्टकम्/ संचूर्ण्य शाकसूपान्नरागादिष्ववचारयेत्॥ CS6.15.112/ कासाजीर्णारुचिश्वासहृत्पाण्ड्वामयशूलनुत्/ चव्यत्वक्पिप्पलीमूलधातकीव्योषचित्रकान्॥ CS6.15.113/ कपित्थं बिल्वमम्बष्ठां शाल्मलं हस्तिपिप्पलीम्/ शिलोद्भेदं तथा+अजाजीं पिष्ट्वा बदरसंमितम्॥ CS6.15.114/ परिभर्ज्य घृते दध्ना यवागूं साधयेद्भिषक्/ रसैः कपित्थचुक्रीकावृक्षाम्लैर्दाडिमस्य च// CS6.15.115/ सर्वातिसारग्रहणीगुल्मार्शःप्लीहनाशिनी/ पञ्चकोलकयूषश्च मूलकानां च सोषणः॥ CS6.15.116/ स्निग्धो दाडिमतक्राम्लो जाङ्गलः संस्कृतो रसः/ क्रव्यादस्वरसः शस्तो भोजनार्थे सदीपनः॥ CS6.15.117/ तक्रारनालमद्यानि पानायारिष्ट एव च/ तक्रं तु ग्रहणीदोषे दीपनग्राहिलाघवात्॥ CS6.15.118/ श्रेष्ठं मधुरपाकित्वान्न च पित्तं प्रकोपयेत्/ कषायोष्णविकाशित्वाद्रौक्ष्याच्चैव कफे हितम्॥ CS6.15.119/ वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्/ तस्मात् तक्रप्रयोगा ये जठराणां तथा+अर्शसाम्॥ CS6.15.120/ विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत्/ यवान्यामलके पथ्या मरिचं त्रिपलांशिकम्॥ CS6.15.121/ लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत्/ तक्रे &तदासुतं जातं तक्रारिष्टं पिबेन्नरः/ दीपनं शोथगुल्मार्शःक्रिमिमेहोदरापहम्॥ इति तक्रारिष्टः/ CS6.15.122/ स्वस्थानगतमुत्क्लिष्टमग्निनिर्वापकं भिषक्/ पित्तं ज्ञात्वा विरेकेण निर्हरेद्वमनेन वा॥ CS6.15.123/ अविदाहिभिरन्नैश्च लघुभिस्तिक्तसंयुतैः/ जाङ्गलानां रसैर्यूषैर्मुद्गादीनां खडैरपि॥ CS6.15.124/ दाडिमाम्लैः ससर्पिष्कैर्दीपनग्राहिसंयुतैः/ तस्याग्निं दीपयेच्चूर्णैः सर्पिर्भिश्चापि तिक्तकैः॥ CS6.15.125/ चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम्/ षड्ग्रन्थासारिवास्फोतासप्तपर्णाटरूषकान्॥ CS6.15.126/ पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान्/ कटुकां रोहिणीं मुस्तं निम्बं च द्विपलांशिकम्॥ CS6.15.127/ द्रोणे+अपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत्/ किराततिक्तेन्द्रयववीरामागधिकोत्पलैः॥ CS6.15.128/ कल्कैरक्षसमैः पेयं तत् पित्तग्रहणीगदे/ तिक्तकं यद्घृतं चोक्तं कौष्ठिके तच्च दापयेत्॥ इति चन्दनाद्यं घृतम्/ CS6.15.129/ नागरातिविषे मुस्तं धातकीं च रसाञ्जनम्/ वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम्॥ CS6.15.130/ पिबेत् समांशं तच्चूउर्णं सक्षौद्रं तण्डुलाम्बुना/ पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते॥ CS6.15.131/ अर्शांसि च गुदे शूलं जयेच्चैव प्रवाहिकाम्/ नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम्॥ इति नागराद्यं चूर्णम्/ CS6.15.132/ भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान्/ द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत्॥ CS6.15.133/ गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्/ कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत्॥ इति भूनिम्बाद्यं चूर्णम्/ CS6.15.134/ वचामतिविषां पाठां सप्तपर्णं रसाञ्जनम्/ स्योनाकोदीच्यकट्वङ्गवत्सकत्वग्दुरालभाः॥ CS6.15.135/ दार्वीं पर्पटकं पाठां यवानीं मधुशिग्रुकम्/ पटोलपत्रं सिद्धार्थान् यूथिकां जातिपल्लवान्॥ CS6.15.136/ जम्ब्वाम्रबिल्वमध्यानि निम्बशाकफलानि च/ तद्रोगशममन्विच्छन् भूनिम्बाद्येन योजयेत्॥ CS6.15.137/ किराततिक्तः षड्ग्रन्था त्रायमाणा कटुत्रिकम्/ चन्दनं पद्मकोशीरं दार्वीत्वक् कटुरोहिणी॥ CS6.15.138/ कुटजत्वक्फलं मुस्तं यवानी देवदारु च/ पटोलनिम्बपत्रैलासौराष्ट्र्यतिविषात्वचः॥ CS6.15.139/ मधुशिग्रोश्च बीजानि मूर्वा पर्पटकस्तथा/ तच्चूर्णं मधुना लेह्यं पेयं मद्यैर्जलेन वा॥ CS6.15.140/ हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान्/ कामलां सन्निपातं च मुखरोगांश्च नाशयेत्॥ इति किराताद्यं चूर्णम्/ CS6.15.141/ ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि/ कट्वम्ललवणक्षारैस्तिक्तैश्चाग्निं विवर्धयेत्॥ CS6.15.142/ पलाशं चित्रकं चव्यं मातुलुङ्गं हरीतकीम्/ पिप्पलीं पिप्पलीमूलं पाठां नागरधान्यकम्॥ CS6.15.143/ कार्षिकाण्युदकप्रस्थे पक्त्वा पादावशेषितम्/ पानीयार्थं प्रयुञ्जीत यवागूं तैश्च साधयेत्॥ CS6.15.144/ शुष्कमूलकयूषेण कौलत्थेनाथवा पुनः/ कट्वम्लक्षारपटुना लघून्यन्नानि भोजयेत्॥ CS6.15.145/ अम्लं चानु पिबेत्तक्रं तक्रारिष्टमथापि वा/ मदिरां मध्वरिष्टं वा निगदं सीधुमेव वा॥ CS6.15.146/ द्रोणं मधूकपुष्पाणां विडङ्गानां ततो+अर्धतः/ चित्रकस्य ततो+अर्धं स्यात्तथा भल्लातकाढकम्॥ CS6.15.147/ &मञ्जिष्ठाष्टपलं चैव त्रिद्रोणे+अपां विपाचयेत्/ द्रोणशेषं तु तच्छीतं मध्वर्धाढकसंयुतम्॥ CS6.15.148/ एलामृणालागुरुभिश्चन्दनेन च रूषिते/ कुम्भे मासस्थितं जातमासवं तं प्रयोजयेत्॥ CS6.15.149/ ग्रहणीं दीपयत्येव &बृंहणः कफपित्तजित्/ शोथं कुष्ठं किलासं च प्रमेहांश्च प्रणाशयेत्॥ इति मधूकासवः/ CS6.15.150/ मधूकपुष्पस्वरसं शृतमर्धक्षयीकृतम्/ क्षौद्रपादयुतं शीतं पूर्ववत् सन्निधापयेत्॥ CS6.15.151/ तं पिबन् ग्रहणीदोषाञ्जयेत् सर्वान् हिताशनः/ &तद्वद्द्राक्षेक्षुखर्जूरस्वरसानासुतान् पिबेत्॥ CS6.15.152/ प्रस्थौ दुरालभाया द्वौ प्रस्थमामलकस्य च/ &दन्तीचित्रकमुष्टी द्वे प्रत्यग्रं चाभयाशतम्॥ CS6.15.153/ चतुर्द्रोणे+अम्भसः पक्त्वा शीतं द्रोणावशेषितम्/ सगुडद्विशतं पूतं मधुनः कुडवायुतम्॥ CS6.15.154/ तद्वत् प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णितैः/ कुडवैर्घृतकुम्भस्थं पक्षाज्जातं ततः पिबेत्॥ CS6.15.155/ ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत्/ स्वरवर्णकरश्चैष रक्तपित्तकफापहः॥ इति दुरालभासवः/ CS6.15.156/ हरिद्रा पञ्चमूले द्वे वीरर्षभकजीवकम्/ &एषां पञ्चपलान् भागांश्चतुर्द्रोणे+अम्भसः पचेत्॥ CS6.15.157/ द्रोणशेषे रसे पूते गुडस्य द्विशतं भिषक्/ चूर्णितान् कुडवार्धांशान् प्रक्षिपेच्च समाक्षिकान्॥ CS6.15.158/ प्रियङ्गुमुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान्/ लोध्रं शाबरकं चैव मासार्धस्थं पिबेत्तु तम्॥ CS6.15.159/ एष मूलासवः सिद्धो दीपनो रक्तपित्तजित्/ आनाहकफहृद्रोगपाण्डुरोगाङ्गसादनुत्॥ इति मूलासवः/ CS6.15.160/ &प्रास्थिकं पिप्पलीं पिष्ट्वा गुडं मध्यं बिभीतकात्/ उदकप्रस्थसंयुक्तं यवपल्ले निधापयेत्॥ CS6.15.161/ तस्मात् पलं सुजातात्तु सलिलाञ्जलिसंयुतम्/ पिबेत्पिण्डासवो ह्येष रोगानीकविनाशनः॥ CS6.15.162/ स्वस्थो+अप्येनं पिबेन्मासं नरः &स्निग्धरसाशनः/ इच्छंस्तेषामनुत्पत्तिं रोगाणां ये+अत्र कीर्तिताः॥ इति पिण्डासवः/ CS6.15.163/ नवे पिप्पलिमध्वाक्ते कलसे+अगुरुधूपिते/ मध्वाढकं जलसमं चूर्णानीमानि दापयेत्॥ CS6.15.164/ कुडवार्धं विडङ्गानां पिप्पल्याः कुडवं तथा/ चरुर्थिकांशां त्वक्क्षीरीं केशरं मरिचानि च// CS6.15.165/ त्वगेलापत्रकशटीक्रमुकातिविषाघनान्/ हरेण्वेल्वालुतेजोह्वापिप्पलीमूलचित्रकान्॥ CS6.15.166/ कार्षिकांस्तत् स्थितं मासमत ऊर्ध्वं प्रयोजयेत्/ मन्दं संदीपयत्यग्निं करोति विषमं समम्॥ CS6.15.167/ हृत्पाण्डुग्रहणीरोगकुष्ठार्शःश्वयथुज्वरान्/ वातश्लेष्मामयांश्चान्यान्मध्वरिष्टो व्यपोहति॥ इति मध्वरिष्टः/ CS6.15.168/ समूलां पिप्पलीं क्षारौ द्वौ पञ्च लवणानि च/ मातुलुङ्गाभयारास्नाशटीमरिचनागरम्॥ CS6.15.169/ कृत्वा समांशं तच्चूर्णं पिबेत् प्रातः सुखाम्बुना/ श्लैष्मिके ग्रहणीदोषे बलवर्णाग्निवर्धनम्॥ CS6.15.170/ एतैरेवौषधैः सिद्धं सर्पिः पेयं समारुते/ गौल्मिके षट्पलं प्रोक्तं भल्लातकघृतं च यत्॥ CS6.15.171/ बिडं कालोत्थलवणं सर्जिकायवशूकजम्/ सप्तलां कण्टकारीं च चित्रकं चेति दाहयेत्॥ CS6.15.172/ सप्तकृत्वः स्रुतस्यास्य &क्षारस्य द्व्याढकेन तु/ आढकं सर्पिषः पक्त्वा पिबेदग्निविवर्धनम्॥ इति क्षारघृतम्/ CS6.15.173/ समूलां पिप्पलीं पाठां चव्येन्द्रयवनागरम्/ चित्रकातिविषे हिङ्गु श्वदंष्ट्रां कटुरोहिणीम्॥ CS6.15.174/ वचां च कार्षिकं पञ्चलवणानां पलानि च/ दध्नः प्रस्थद्वये तैलसर्पिषोः कुडवद्वये॥ CS6.15.175/ खण्डीकृतानि निष्क्वाथ्य शनैरन्तर्गते रसे/ अन्तर्धूमं ततो दग्ध्वा चूर्णं कृत्वा घृताप्लुतम्॥ CS6.15.176/ पिबेत् पाणितलं तस्मिञ्जीर्णे स्यान्मधुराशनः/ वातश्लेष्मामयान्सर्वान्हन्याद्विषगरांश्च सः॥ CS6.15.177/ भल्लातकं त्रिकटुकं त्रिफलां लवणत्रयम्/ अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत्॥ CS6.15.178/ स क्षारः सर्पिषा पीतो भोज्ये वा+अप्यवचूर्णितः/ हृत्पाण्डुग्रहणीदोषगुल्मोदावर्तशूलनुत्॥ CS6.15.179/ दुरालभां करञ्जौ द्वौ सप्तपर्णं सवत्सकम्/ षड्ग्रन्थां मदनं मूर्वां पाठामारग्वधं तथा॥ CS6.15.180/ गोमूत्रेण समांशानि कृत्वा चूर्णानि दाहयेत्/ दग्ध्वा च तं पिबेत् क्षारं ग्रहणीबलवर्धनम्॥ CS6.15.181/ भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम्/ दहेन्माहिषमूत्रेण क्षार एषो+अग्निवर्धनः॥ CS6.15.182/ द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी/ मुस्तं च बस्तमूत्रेण दहेत् क्षारो+अग्निवर्धनः॥ CS6.15.183/ चतुष्पलं सुधाकाण्डात्त्रिपलं लवणत्रयात्/ वार्ताकीकुडवं चार्कादष्टौ द्वे चित्रकात् पले॥ CS6.15.184/ दग्धानि वार्ताकुरसे गुटिका भोजनोत्तराः/ भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः॥ CS6.15.185/ विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः/ इत्येषा क्षारगुटिका कृष्णात्रेयेण कीर्तिता॥ इति क्षारगुडिका/ CS6.15.186/ वत्सकातिविषे पाठां दुःस्पर्शां हिङ्गु चित्रकम्/ चूर्णीकृत्य पलाशाग्रक्षारे मूत्रस्रुते पचेत्॥ CS6.15.187/ आयसे भाजने &सान्द्रात्तस्मात् कोलं सुखाम्बुना/ मद्यैर्वा ग्रहणीदोषशोथार्शःपाण्डुमान् पिबेत्॥ इति चतुर्थक्षारः/ CS6.15.188/ त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरजः/ रोहिणीं कटुकां मुस्तं कुष्ठं पाठां च हिङ्गु च// CS6.15.189/ मधुकं मुष्ककयवक्षारौ त्रिकटुकं वचाम्/ विडङ्गं पिप्पलीमूलं स्वर्जिकां निम्बचित्रकौ॥ CS6.15.190/ मूर्वाजमोदेन्द्रयवान् गुडूचीं देवदारु च/ कार्षिकं लवणानां च पञ्चानां पलिकान्पृथक्॥ CS6.15.191/ भागान् दध्नि त्रिकुडवे घृततैलेन मूर्च्छितम्/ अन्तर्धूमं शनैर्दग्ध्वा तस्मात् पाणितलं पिबेत्॥ CS6.15.192/ सर्पिषा कफवातार्शोग्रहणीपाण्डुरोगवान्/ प्लीहमूत्रग्रहश्वासहिक्काकासक्रिमिज्वरान्॥ CS6.15.193/ शोषातिसारौ श्वयथुं प्रमेहानाहहृद्ग्रहान्/ हन्यात् &सर्वविषं चैव क्षारो+अग्निजननो वरः॥ CS6.15.194/ जीर्णे रसैर्वा मधुरैरश्नीयात् पयसा+अपि वा/ इति पञ्चमक्षारः/ त्रिदोषे विधिविद्वैद्यः पञ्च कर्माणि कारयेत्॥ CS6.15.195/ घृतक्षारासवारिष्टान् दद्याच्चाग्निविवर्धनान्/ क्रिया या चानिलादीनां निर्दिष्टा ग्रहणीं प्रति॥ CS6.15.196/ व्यत्यासात्तां समस्तां वा कुर्याद्दोषविशेषवित्/ स्नेहनं स्वेदनं शुद्धिर्लङ्घनं दीपनं च यत्॥ CS6.15.197/ चूर्णानि लवणक्षारमध्वरिष्टसुरासवाः/ विविधास्तक्रयोगाश्च दीपनानां च सर्पिषाम्॥ CS6.15.198/ ग्रहणीरोगिभिः सेव्याः, क्रियां चावस्थिकीं शृणु/ ष्ठीवनं श्लैष्मिके रूक्षं दीपनं तिक्तसंयुतम्॥ CS6.15.199/ सकृद्रूक्षं सकृत्स्निग्धं कृशे बहुकफे हितम्/ परीक्ष्यामं शरीरस्य दीपनं स्नेहसंयुतम्॥ CS6.15.200/ दीपनं बहुपित्तस्य तिक्तं मधुरसंयुतम्/ बहुवातस्य तु स्नेहलवणाम्लयुतं हितम्॥ CS6.15.201/ सन्धुक्षति तथा वह्निरेषां विधिवदिन्धनैः/ स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्॥ CS6.15.202/ नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि/ मन्दाग्निरविपक्वं तु पुरीषं यो+अतिसार्यते॥ CS6.15.203/ दीपनीयौषधैर्युक्तां घृतमात्रां पिबेत्तु सः/ तया समानः पवनः &प्रसन्नो मार्गमास्थितः॥ CS6.15.204/ अग्नेः समीपचारित्वादाशु प्रकुरुते बलम्/ काठिन्याद्यः पुरीषं तु कृच्छ्रान्मुञ्चति मानवः॥ CS6.15.205/ सघृतं लवणैर्युक्तं नरो+अन्नावग्रहं पिबेत्/ रौक्ष्यान्मन्दे पिबेत्सर्पिस्तैलं वा दीपनैर्युतम्॥ CS6.15.206/ अतिस्नेहात्तु मन्दे+अग्नौ चूर्णारिष्टासवा हिताः/ भिन्ने गुदोपलेपात्तु मले तैलसुरासवाः॥ CS6.15.207/ उदावर्तात्तु मन्दे+अग्नौ निरूहाः स्नेहबस्तयः/ दोषवृद्ध्या तु मन्दे+अग्नौ शुद्धो दोषविधिं चरेत्॥ CS6.15.208/ व्याधियुक्तस्य मन्दे तु सर्पिरेवाग्निदीपनम्/ उपवासाच्च मन्दे+अग्नौ यवागूभिः पिबेद्घृतम्॥ CS6.15.209/ अन्नावपीडितं बल्यं दीपनं बृंहणं च तत्/ दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान्॥ CS6.15.210/ प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्/ लघु, तीक्ष्णोष्णशोधित्वाद्दीपयन्त्याशु ते+अनलम्॥ CS6.15.211/ मांसोपचितमांसत्वात्तथा++आशुतरबृंहणाः/ नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्॥ CS6.15.212/ यथा निरिन्धनो वह्निरल्पो वा+अतीन्धनावृतः/ &स्नेहान्नविधिभिश्चित्रैश्चूर्णारिष्टसुरासवैः॥ CS6.15.213/ सम्यक्प्रयुक्तैर्भिषजा बलमग्नेः प्रवर्धते/ यथा हि सारदार्वग्निः स्थिरः संतिष्ठते चिरम्॥ CS6.15.214/ स्नेहान्नविधिभिस्तद्वदन्तरग्निर्भवेत् स्थिरः/ हितं जीर्णे मितं चाश्नंश्चिरमारोग्यमश्नुते॥ CS6.15.215/ अवैषम्येण धातूनामग्निवृद्धौ यतेत ना/ समैर्दोषैः समो मध्ये देहस्योष्मा+अग्निसंस्थितः॥ CS6.15.216/ पचत्यन्नं तदारोग्यपुष्ट्यायुर्बलवृद्धये/ दोषैर्मन्दो+अतिवृद्धो वा विषमैर्जनयेद्गदान्॥ CS6.15.217/ वाच्यं मन्दस्य तत्रोक्तमतिवृद्धस्य वक्ष्यते/ नरे क्षीणकफे पित्तं कुपितं मारुतानुगम्॥ CS6.15.218/ स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति/ तदा लब्धबलो देहे विरूक्षे सानिलो+अनलः॥ CS6.15.219/ परिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः/ पक्त्वा+अन्नं स ततो धातूञ्छोणितादीन् पचत्यपि॥ CS6.15.220/ ततो दौर्बल्यमातङ्कान्मृत्युं चोपनयेन्नरम्/ भुक्ते+अन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति॥ CS6.15.221/ तृट्श्वासदाहमूर्च्छाद्या व्याधयो+अत्यग्निसंभवाः/ तमत्यग्निं गुरुस्निग्धशीतैर्मधुरविज्जलैः॥ CS6.15.222/ अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः/ मुहुर्मुहुरजीर्णे+अपि भोज्यान्यस्योपहारयेत्॥ CS6.15.223/ निरिन्धनो+अन्तरं लब्ध्वा यथैनं न विपादयेत्/ पायसं कृशरां स्निग्धं पैष्टिकं गुडवैकृतम्॥ CS6.15.224/ अद्यात्तथौदकानूपपिशितानि भृतानि च/ मत्स्यान्विशेषतः श्लक्ष्णान्स्थिरतोयचरांस्तथा॥ CS6.15.225/ आविकं च भृतं &मांसमद्यादत्यग्निनाशनम्/ यवागूं समधूच्छिष्टां घृतं वा क्षुधितः पिबेत्॥ CS6.15.226/ गोधूमचूर्णमन्थं वा व्यधयित्वा सिरां पिबेत्/ पयो वा शर्करासर्पिर्जीवनीयौषधैः शृतम्॥ CS6.15.227/ फलानां &तैलयोनीनामुत्क्रुञ्चाश्च सशर्कराः/ मार्दवं जनयन्त्यग्नेः स्निग्धा मांसरसास्तथा॥ CS6.15.228/ पिबेच्छीताम्बुना सर्पिर्मधूच्छिष्टेन संयुतम्/ गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः॥ CS6.15.229/ आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्जितान्/ पयसा &संमितं चापि घनं त्रिस्नेहसंयुतम्॥ CS6.15.230/ नरीस्तन्येन संयुक्तां पिबेदौदुम्बरीं त्वचम्/ ताभ्यां वा पायसं सिद्धमद्यादत्यग्निशान्तये॥ CS6.15.231/ श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्/ असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम्॥ CS6.15.232/ प्रसमीक्ष्य भिषक् प्राज्ञस्तस्मै दद्याद्विधानवित्/ यत्किञ्चिन्मधुरं मेद्यं श्लेष्मलं गुरुभोजनम्॥ CS6.15.233/ सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा/ मेद्यान्यन्नानि यो+&अत्यग्नावप्रतान्तः समश्नुते॥ CS6.15.234/ न तन्निमित्तं व्यसनं लभते पुष्टिमेव च/ कफे वृद्धे जिते पित्ते मारुते चानलः समः॥ CS6.15.235/ समधातोः पचत्यन्नं पुष्ट्यायुर्बलवृद्धये/ भवन्ति चात्र--- पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम्॥ CS6.15.236/ विषमं बहु वा+अल्पं वा+अप्यप्राप्तातीतकालयोः/ भुक्तं पूर्वान्नशेषे तु पुनरध्यशनं मतम्॥ CS6.15.237/ त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा/ प्रातराशे त्वजीर्णे+अपि सायमाशो न दुष्यति॥ CS6.15.238/ दिवा प्रबुध्यते+अर्केण हृदयं पुण्डरीकवत्/ तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः॥ CS6.15.239/ व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्च चेतसः/ न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः॥ CS6.15.240/ अक्लिन्नेष्वन्नमासिक्तमन्यत्तेषु न दुष्य्ति/ अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम्॥ CS6.15.241/ नैव दूष्यति तेनैव समं संपद्यते यथा/ रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च/ यान्ति कोष्ठे परिक्लेदं संवृते देहधातवः॥ CS6.15.242/ क्लेन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति/ विदग्धेषु पयःस्वन्यत् पयस्तप्तमिवार्पितम्॥ CS6.15.243/ नैशेष्वाहारजातेषु नाविपक्वेषु बुद्धिमान्/ तस्मादन्यत्समश्नीयात्पालयिष्यन्बलायुषी॥ CS6.15.244/ तत्र श्लोकाः--- अन्तरग्निगुणा देहं यथा धारयते च सः/ यथा+अन्नं पच्यते यांश्च यथा++आहरः करोत्यपि॥ CS6.15.245/ ये+अग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्/ रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च// CS6.15.246/ वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः/ रोगैकदेशकृद्धेतुरन्तरग्निर्यथा+अधिकः॥ CS6.15.247/ प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि/ ग्रहणी या &यथा यच्च ग्रहणीदोषलक्षणम्॥ CS6.15.248/ पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्/ चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया॥ CS6.15.249/ जायते च यथा+अत्यग्निर्यच्च तस्य चिकित्सितम्/ उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः॥ इत्यग्निवेशकृते तन्त्रे+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने ग्रहणीचिकित्सितं नाम पञ्चदशो+अध्यायः//15॥ षोडशो+अध्यायः/ CS6.16.1/ अथा पाण्डुरोगचिकित्सितं व्याख्यास्यामः॥ CS6.16.2/ इति ह स्माह भगवानात्रेयः॥ CS6.16.3/ पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः/ चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः॥ CS6.16.4/ दोषाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु/ शैस्थिल्यं तस्य धातूनां गौरवं चोपजायते॥ CS6.16.5/ ततो वर्णबलस्नेहा ये चान्ये+अप्योजसो गुणाः/ व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात्॥ CS6.16.6/ सो+अल्परक्तो+अल्पमेदस्को निःसारः शिथिलेन्द्रियः/ वैवर्ण्यं भजते, तस्य हेतुं शृणु सलक्षणम्॥ CS6.16.7/ क्षाराम्ललवणात्युष्णविरुद्धासात्म्यभोजनात्/ निष्पावमाषपिण्याकतिलतैलनिषेवणात्॥ CS6.16.8/ विदग्धे+अन्ने दिवास्वप्नाद्व्यायामान्मैथुनात्तथा/ प्रतिकर्मतुर्वैषम्याद्वेगानां च विधारणात्॥ CS6.16.9/ कामचिन्ताभयक्रोधशोकोपहतचेतसः/ समुदीर्णं यदा पित्तं हृदये समवस्थितम्॥ CS6.16.10/ वायुना बलिना क्षिप्तं संप्राप्य धमनीर्दश/ प्रपन्नं केवलं देहं त्वङ्नांसान्तरमाश्रितम्॥ CS6.16.11/ प्रदूष्य कफवातासृक्त्वङ्नांसानि करोति तत्/ पाण्डुहारिद्रहरितान् वर्णान् बहुविधांस्त्वचि॥ CS6.16.12/ स पाण्डुरोग इत्युक्तः तस्य लिङ्गं भविष्यतः/ हृदयस्पन्दनं रौक्ष्यं स्वेदाभावः श्रमस्तथा॥ CS6.16.13/ संभूते+अस्मिन् भवेत् सर्वः कर्णक्ष्वेडी हतानलः/ दुर्बलः सदनो+अन्नद्विट् श्रमभ्रमनिपीडितः॥ CS6.16.14/ गात्रशूलज्वरश्वासगौरवारुचिमान्नरः/ मृदितैरिव गात्रैश्च पीडितोन्मथितैरिव// CS6.16.15/ शूनाक्षिकूटो हरितः शीर्णलोमा हतप्रभः/ कोपनः शिशिरद्वेषी निद्रालुः ष्ठीवनो+अल्पवाक्॥ CS6.16.16/ पिण्डिकोद्वेष्टकट्यूरुपादरुक्सदनानि च/ &भवन्त्यारोहणायासैर्विशेषश्चास्य वक्ष्यते॥ CS6.16.17/ आहारैरुपचारैश्च वातलैः कुपितो+अनिलः/ जनयेत्-&कृष्णपाण्डुत्वं तथा रूक्षारुणाङ्गताम्॥ CS6.16.18/ अङ्गमर्दं रुजं तोदं कम्पं पार्श्वशिरोरुजम्/ वर्चःशोषास्यवैरस्यशोफानाहबलक्षयान्॥ CS6.16.19/ पित्तलस्याचितं पित्तं यथोक्तैः स्वैः प्रकोपणैः/ दूषयित्वा तु रक्तादीन् पाण्डुरोगाय कल्पते॥ CS6.16.20/ स पीतो हरिताभो वा ज्वरदाहसमन्वितः/ &तृष्णामूर्च्छापिपासार्तः पीतमूत्रशकृन्नरः॥ CS6.16.21/ स्वेदनः शीतकामश्च न चान्नमभिनन्दति/ कटुकास्यो न चास्योष्णमुपशेते+अम्लमेव च// CS6.16.22/ उद्गारो+अम्लो विदाहश्च विदग्धे+अन्ने+अस्य जायते/ दौर्गन्ध्यं भिन्नवर्चस्त्वं दौर्बल्यं तम एव च// CS6.16.23/ विवृद्धः श्लेष्मलैः श्लेष्मा पाण्डुरोगं स पूर्ववत्/ करोति गौरवं तन्द्रां छर्दिं श्वेतावभासताम्॥ CS6.16.24/ प्रसेकं लोमहर्षं च सादं मूर्च्छां भ्रमं क्लमम्/ श्वासं कासं तथा++आलस्यमरुचिं वाक्स्वरग्रहम्॥ CS6.16.25/ शुक्लमूत्राक्षिवर्चस्त्वं कटुरूक्षोष्णकामताम्/ श्वयथुं &मधुरास्यत्वमिति पाण्ड्वामयः कफात्॥ CS6.16.26/ सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोषजम्/ त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम्॥ CS6.16.27/ मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः/ कषाया मारुतं, पित्तमूषरा, मधुरा कफम्॥ CS6.16.28/ कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तं &विरूक्षयेत्/ पूरयत्यविपक्वैव स्रोतांसि निरुणद्धि च// CS6.16.29/ इन्द्रियाणां बलं हत्वा तेजो वीर्यौजसी तथा/ पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम्॥ CS6.16.30/ &शूनगण्डाक्षिकूटभ्रूः शूनपान्नाभिमेहनः/ क्रिमिकोष्ठो+अतिसार्येत मलं सासृक् कफान्वितम्॥ CS6.16.31/ पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति/ &कालप्रकर्षाच्छूनो ना यश्च पीतानि पश्यति॥ CS6.16.32/ बद्धाल्पविट्कं सकफं हरितं यो+अतिसार्यते/ दीनः श्वेतातिदिग्धाङ्गश्छर्दिमूर्च्छातृषार्दितः॥ CS6.16.33/ स नास्त्यसृक्क्षयाद्यश्च पाण्डुः श्वेतत्वमाप्नुयात्/ इति पञ्चविधस्योक्तं पाण्डुरोगस्य लक्षणम्॥ CS6.16.34/ पाण्डुरोगी तु यो+अत्यर्थं पित्तलानि निषेवते/ तस्य पित्तमसृग्मांसं दग्ध्वा रोगाय कल्पते॥ CS6.16.35/ हारिद्रनेत्रः स भृशं हारिद्रत्वङ्नखाननः/ रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः॥ CS6.16.36/ दाहाविपाकदौर्बल्यसदनारुचिकर्षितः/ कामला बहुपित्तैषा कोष्ठशाखाश्रया मता॥ CS6.16.37/ कालान्तरात् खरीभूता कृच्छ्रा स्यात् कुम्भकामला/ &कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानवः॥ CS6.16.38/ सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति/ दाहारुचितृषानाहतन्द्रामोहसमन्वितः॥ CS6.16.39/ नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान् विपद्यते/ साध्यानामितरेषां तु प्रवक्ष्यामि चिकित्सितम्॥ CS6.16.40/ तत्र पाण्ड्वामयी स्निग्धस्तीक्ष्णैरूर्ध्वानुलोमिकैः/ संशोध्यो मृदुभिस्तिक्तैः कामली तु विरेचनैः॥ CS6.16.41/ ताभ्यां संशुद्धकोष्ठाभ्यां पथ्यान्यन्नानि दापयेत्/ शालीन् सयवगोधूमान् पुराणान् यूषसंहितान्॥ CS6.16.42/ मुद्गाढकीमसूरैश्च जाङ्गलैश्च रसैर्हितैः/ यथादोषं विशिष्टं च तयोर्भैषज्यमाचरेत्॥ CS6.16.43/ पञ्चगव्यं महातिक्तं कल्याणकमथापि वा/ स्नेहनार्थं घृतं दद्यात् कामलापाण्डुरोगिणे॥ CS6.16.44/ दाडिमात् कुडवो धान्यात् कुडवार्धं पलं पलम्/ चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा॥ CS6.16.45/ तैः कल्कैर्विंशतिपलं घृतस्य सलिलाढके/ सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्तिनुत्॥ CS6.16.46/ दीपनं श्वासकासघ्नं मूढवाते च शस्यते/ दुःखप्रसविनीनां च वन्ध्यानां चैव गर्भदम्॥ इति दाडिमाद्यं घृतम्/ CS6.16.47/ कटुका रोहिणी मुस्तं हरिद्रे वत्सकात् पलम्/ पटोलं चन्दनं मूर्वा त्रायमाणा दुरालभा॥ CS6.16.48/ कृष्णा पर्पटको निम्बो भूनिम्बो देवदारु च/ तैः कार्षिकैर्घृतप्रस्थः सिद्धः &क्षीरचतुर्गुणः॥ CS6.16.49/ रक्तपित्तं ज्वरं दाहं श्वयथुं सभगन्दरम्/ अर्शांस्यसृग्दरं चैव हन्ति विस्फोटकांस्तथा॥ इति कटुकाद्यं घृतम्/ CS6.16.50/ पथ्याशतरसे पथ्यावृन्तार्धशतकल्कवान्/ प्रस्थः सिद्धो घृतात् पेयः स पाण्ड्वामयगुल्मनुत्॥ इति पथ्याघृतम्/ CS6.16.51/ दन्त्याश्चतुष्पलरसे पिष्टैर्दन्तीशलाटुभिः/ तद्वत्प्रस्थो घृतात्सिद्धः प्लीहपाण्ड्वर्तिशोफजित्॥ इति दन्तीघृतम्/ CS6.16.52/ पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः/ कामलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः॥ इति द्राक्षाघृतम्/ CS6.16.53/ हरिद्रात्रिफलानिम्बबलामधुकसाधितम्/ सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम्॥ इति हरिद्रादिघृतम्/ CS6.16.54/ गोमूत्रे द्विगुणे दार्व्याः कल्काक्षद्वयसाधितः/ दार्व्याः पञ्चपलक्वाथे कल्के कालीयके परः॥ CS6.16.55/ माहिषात् सर्पिषः प्रस्थः पूर्वः पूर्वे परे परः/ स्नेहैरेभिरुपक्रम्य स्निग्धं मत्वा विरेचयेत्॥ CS6.16.56/ पयसा मूत्रयुक्तेन बहुशः केवलेन वा/ दन्तीफलरसे कोष्णे काश्मर्याञ्जलिना शृतम्॥ CS6.16.57/ क्राक्षाञ्जलिं मृदित्वा वा दद्यात् पाण्ड्वामयापहम्/ द्विशर्करं त्रिवृच्चूर्णं पलार्धं पैत्तिकः पिबेत्॥ CS6.16.58/ कफपाण्डुस्तु &गोमूत्रक्लिन्नयुक्तां हरीतकीम्/ &आरग्वधं रसेनेक्षोर्विदार्यामलकस्य च// CS6.16.59/ सत्र्यूषणं बिल्वपत्रं पिबेन्ना कामलापहम्/ दन्त्यर्धपलकल्कं वा द्विगुडं शीतवारिणा॥ CS6.16.60/ कामली त्रिवृतां वा+अपि त्रिफलाया रसैः पिबेत्/ विशालात्रिफलामुस्तकुष्ठदारुकलिङ्गकान्॥ CS6.16.61/ कार्षिकानर्धकर्षांशां कुर्यादतिविषां तथा/ कर्षौ मधुरसाया द्वौ &सर्वमेतत् सुखाम्बुना॥ CS6.16.62/ मृदितं तं रसं पूतं पीत्वा लिह्याच्च मध्वनु/ कासं श्वासं ज्वरं दाहं पाण्डुरोगमरोचकम्॥ CS6.16.63/ गुल्मानाहामवातांश्च रक्तपित्तं च नाशयेत्/ त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम्॥ CS6.16.64/ शीतं मधुयुतं प्रातः कामलार्तः पिबेन्नरः/ क्षीरमूत्रं पिबेत् पक्षं गव्यं माहिषमेव वा॥ CS6.16.65/ पाण्डुर्गोमूत्रयुक्तं वा सप्ताहं त्रिफलारसम्/ तरुजान् ज्वलितान्मूत्रे निर्वाप्यामृद्य चाङ्कुरान्॥ CS6.16.66/ मातुलुङ्गस्य तत् पूतं पाण्डुशोथहरं पिबेत्/ स्वर्णक्षीरी त्रिवृच्छ्यामे भद्रदारु सनागरम्॥ CS6.16.67/ गोमूत्राञ्जलिना पिष्टं मूत्रे वा क्वथितं पिबेत्/ क्षीरमेभिः शृतं वा+अपि पिबेद्दोषानुलोमनम्॥ CS6.16.68/ हरीतकीं प्रयोगेण गोमूत्रेणाथवा पिबेत्/ जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा॥ CS6.16.69/ सप्तरात्रं गवां मूत्रे भावितं वा+अप्ययोरजः/ पाण्डुरोगप्रशान्त्यर्ह्तं पयसा पाययेद्भिषक्॥ CS6.16.70/ त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः/ नवायोरजसो भागास्तच्चूर्णं क्षौद्रसर्पिषा॥ CS6.16.71/ भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शःकामलापहम्/ नवायसमिदं चूर्णं कृष्णात्रेयेण भाषितम्॥ इति नवायसचूर्णम्/ CS6.16.72/ गुडनागरमण्डूरतिलांशान्मानतः समान्/ पिप्पलीद्विगुणां कुर्याद्गुटिकां पाण्डुरोगिणे॥ CS6.16.73/ त्र्यूषणं त्रिफला म्मुस्तं विडङ्गं चव्यचित्रकौ/ दार्वीत्वङ्नाक्षिको धातुर्ग्रन्थिकं देवदारु च// CS6.16.74/ एतान् द्विपलिकान्भागांश्चूर्णं कुर्यात् पृथक् पृथक्/ मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम्॥ CS6.16.75/ गोमूत्रे+अष्टगुणे पक्त्वा तस्मिंस्तत् प्रक्षिपेत्ततः/ उदुम्बरसमान्कृत्वा वटकांस्तान् यथाग्नि ना॥ CS6.16.76/ उपयुञ्जीत तक्रेण सात्म्यं जीर्णे च भोजनम्/ मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम्॥ CS6.16.77/ कुष्ठान्यजीर्णकं शोथमूरुस्तम्भं कफामयान्/ अर्शांसि कामलां मेहं प्लीहानं शमयन्ति च// इति मण्डूरवटकाः/ CS6.16.78/ ताप्याद्रिजतुरूप्यायोमलाः पञ्चपलाः पृथक्/ चित्रकत्रिफलाव्योषविडङ्गैः पलिकैः सह// CS6.16.79/ शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुना++आप्लुताः/ अभ्यस्यास्त्वक्षमात्रा हि जीर्णे हितमिताशिना॥ CS6.16.80/ कुलत्थकाकमाच्यादिकपोतपरिहारिणा/ त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च// CS6.16.81/ भागश्चित्रकमूलस्य विडङ्गानां तथैव च/ पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च// CS6.16.82/ माक्षिकस्य च शुद्धस्य लौहस्य रजसस्तथा/ अष्टौ भागाः सितायाश्च तत्सर्वं सूक्ष्मचूर्णितम्॥ CS6.16.83/ माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे/ उदुम्बरसमां मात्रां ततः खादेद्यथाग्नि ना॥ CS6.16.84/ दिने दिने प्रयुञ्जीत जीर्णे भोज्यं यथेप्सितम्/ वर्जयित्वा कुलत्थानि काकमाचीं कपोतकम्॥ CS6.16.85/ योगराज इति ख्यातो योगो+अयममृतोपमः/ रसायनमिदं श्रेष्ठं स्र्वरोगहरं शिवम्॥ CS6.16.86/ पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम्/ कुष्ठान्यजीर्णकं मेहं शोषं श्वासमरोचकम्॥ CS6.16.87/ विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च/ इति योगराजः/ कौटजत्रिफलानिम्बपटोलघननागरैः॥ CS6.16.88/ भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा/ शिलाजतुपलान्यष्टौ तावती सितशर्करा॥ CS6.16.89/ त्वक्क्षीरी पिप्पली धात्री कर्कटाख्या पलोन्मिता/ निदिग्ध्याः फलमूलाभ्यां पलं युक्त्या त्रिगन्धकम्॥ CS6.16.90/ चूर्णितं मधुनः कुर्यात्त्रिपलेनाक्षिकान् गुडान्/ दाडिमाम्बुपयःपक्षिरसतोयसुरासवान्॥ CS6.16.91/ तान् भक्षयित्वा+अनुपिबेन्निरन्नो भुक्त एव वा/ पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरान्॥ CS6.16.92/ &पूतिहृच्छुक्रमूत्राग्निदोषशोषगरोदरान्/ कासासृग्दरपित्तासृक्शोथगुल्मगलामयान्॥ CS6.16.93/ ते च सर्वव्रणान् हन्युः सर्वरोगहराः शिवाः/ इति शिलाजतुवटकाः/ पुनर्नवा त्रिवृद्व्योषविडङ्गं दारु चित्रकम्॥ CS6.16.94/ कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकाः/ &पिप्पली पिप्पलीमूलं मुस्तं चेति पलोन्मितम्॥ CS6.16.95/ मण्डूरं द्विगुणं चूर्णाद्गोमूत्रे द्व्याढके पचेत्/ कोलवड्गुटिकाः कृत्वा तक्रेणालोड्य ना पिबेत्॥ CS6.16.96/ ताः पाण्डुरोगान् प्लीहानमर्शांसि विषमज्वरम्/ श्वयथुं ग्रहणीदोषं हन्युः कुष्ठं क्रिमींस्तथा॥ इति पुनर्नवमण्डूरम्/ CS6.16.97/ दार्वीत्वक् त्रिफला व्योषं विडङ्गमयसो रजः/ मधुसर्पिर्युतं लिग्यात् कामलापाण्डुरोगवान्॥ CS6.16.98/ तुल्या अयोरजःपथ्याहरिद्राः क्षौद्रसर्पिषा/ चूर्णिताः कामली लिग्याद्गुडक्षौद्रेण वा+अभयाः॥ CS6.16.99/ त्रिफला द्वे हरिद्रे च कटुरोहिण्ययोरजः/ चूर्णितं क्षौद्रसर्पिर्भ्यां स लेहः कामलापहः॥ CS6.16.100/ द्विपलांशां तुगाक्षीरीं नागरं मधुयष्टिकाम्/ प्रास्थिकीं पिप्पलीं क्राक्षां शर्करार्धतुलां शुभाम्॥ CS6.16.101/ धात्रीफलरसद्रोणे चूर्णितं लेहवत् पचेत्/ शीतं मधुप्रस्थयुतं लिह्यात् पाणितलं ततः॥ CS6.16.102/ हन्येष कामलां पित्तं पाण्डुं कासं हलीमकम्/ इति धात्र्यवलेहः/ त्र्यूषणं त्रिफला चव्यं चित्रको देवदारु च// CS6.16.103/ विडङ्गान्यथ मुस्तं च वत्सकं चेति चूर्णयेत्/ मण्डूरतुल्यं तच्चूर्णं गोमूत्रे+अष्टगुणे पचेत्॥ CS6.16.104/ शनैः सिद्धास्तथा शीताः कार्याः कर्षसमा गुडाः/ यथाग्नि भक्षणीयास्ते प्लीहपाण्ड्वामयापहाः॥ CS6.16.105/ ग्रहण्यर्शोनुदश्चैव तक्रवाट्याशिनः स्मृताः/ इति मण्डूरवटकाः/ मञ्जिष्ठा रजनी द्राक्षा बलामूलान्ययोरजः॥ CS6.16.106/ लोध्रं चैतेषु गौडः स्यादरिष्टः पाण्डुरोगिणाम्/ इति गौडो+अरिष्टः/ बीजकात्षोडशपलं त्रिफलायाश्च विंशतिः॥ CS6.16.107/ द्राक्षायाः पञ्च लाक्षायाः सप्त द्रोणे जलस्य तत्/ साध्यं पादावशेषे तु पूतशेषे समावपेत्॥ CS6.16.108/ शर्करायास्तुलां प्रस्थं माक्षिकस्य च कार्षिकम्/ व्योषं व्याघ्रनखोशीरं क्रमुकं सैलवालुकम्॥ CS6.16.109/ मधुकं कुष्ठमित्येतच्चूर्णितं घृतभाजने/ यवेषु दशारात्रं तद्ग्रीष्मे द्विः शिशिरे स्थितम्॥ CS6.16.110/ पिबेत्तद्ग्रहणीपाण्डुरोगार्शःशोथगुल्मनुत्/ मूत्रकृच्छ्राश्मरीमेहकामलासन्निपातजित्॥ CS6.16.111/ बीजकारिष्ट इत्येष आत्रेयेण प्रकीर्तितः/ इति बीजकारिष्टः/ धात्रीफलसहस्रे द्वे पीडयित्वा रसं तु तम्॥ CS6.16.112/ क्षौद्राष्टांशेन संयुक्तं कृष्णार्धकुडवेन च/ शर्करार्धतुलोन्मिश्रं पक्षं स्निग्धघटे स्थितम्॥ CS6.16.113/ प्रपिबेन्मात्रया प्रातर्जीर्णे हितमिताशनः/ कामलापाण्डुहृद्रोगवातासृग्विषमज्वरान्॥ CS6.16.114/ कासहिक्कारुचिश्वासांश्चैषो+अरिष्टः प्रणाशयेत्/ इति धात्र्यरिष्टः/ स्थिरादिभिः शृतं तोयं पानाहारे प्रशस्यते॥ CS6.16.115/ पाण्डूनां, कामलार्तानां मृद्वीकामलकीरसः/ पाण्डुरोगप्रशान्त्यर्ह्तमिति प्रोक्तं महर्षिणा॥ CS6.16.116/ विकल्प्यमेतद्भिषजा पृथग्दोषबलं प्रति/ वातिके shehabhuuyiSTaM, पैत्तिके तिक्तशीतलम्॥ CS6.16.117/ श्लैष्मिके &कटुतिक्तोष्णं, विमिश्रं सान्निपातिके/ निपातयेच्छरीरात्तु मृत्तिकां भक्षितां भिषक्॥ CS6.16.118/ युक्तिज्ञः शोधनैस्तीक्ष्णैः प्रसमीक्ष्य बलाबलम्/ शुद्धकायस्य सर्पींषि बलाधानानि योजयेत्॥ CS6.16.119/ व्योषं बिल्वं हरिद्रे द्वे त्रिफला द्वे पुनर्नवे/ मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च// CS6.16.120/ वृश्चिकाली च भार्गी च &सक्षीरैस्तैः समैर्घृतम्/ साधयित्वा पिबेद्युक्त्या नरो मृद्दोषपीडितः॥ CS6.16.121/ तद्वत् केशरयष्ट्याह्वपिप्पलीक्षारशाद्वलैः/ मृद्भक्षणादातुरस्य लौल्यादविनिवर्तिनः॥ CS6.16.122/ द्वेष्यार्थं भावितां कामं दद्यात्तद्दोषनाशनैः/ विडङ्गैलातिविषया निम्बपत्रेण पाठया॥ CS6.16.123/ वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वया+अपि वा/ यथादोषं प्रकुर्वीत भैषज्यं पाण्डुरोगिणाम्॥ CS6.16.124/ क्रियाविशेष एषो+अस्य मतो हेतुविशेषतः/ तिलपिष्टनिभं यस्तु वर्चः सृजति कामली॥ CS6.16.125/ श्लेष्मणा रुद्धमार्गं तत् पित्तं कफहरैर्जयेत्/ रूक्षशीतगुरुस्वादुव्यायामैर्वेगनिग्रहैः॥ CS6.16.126/ कफसंमूर्च्छितो वायुः स्थानात् पित्तं क्षिपेद्बली/ हारिद्रनेत्रमूत्रत्वक् श्वेतवर्चास्तदा नरः॥ CS6.16.127/ भवेत् साटोपविष्टम्भो गुरुणा हृदयेन च/ दौर्बल्याल्पाग्निपार्श्वार्तिहिक्काश्वासारुचिज्वरैः॥ CS6.16.128/ क्रमेणाल्पे+&अनुसज्येत पित्ते शाखासमाश्रिते/ बर्हितित्तिरिदक्षाणां रूक्षाम्लैः कटुकै रसैः॥ CS6.16.129/ शुष्कमूलककौलत्थैर्यूषैश्चान्नानि भोजयेत्/ मातुलुङ्गरसं क्षौद्रपिप्पलीमरिचान्वितम्॥ CS6.16.130/ सनागरं पिबेत् पित्तं तथा+अस्यैति स्वमाशयम्/ कटुतीक्ष्णोष्णलवणैर्भृशाम्लैश्चाप्युपक्रमः॥ CS6.16.131/ &आपित्तरागाच्छकृतो वायोश्चाप्रशमाद्भवेत्/ स्वस्थानमागते पित्ते पुरीषे पित्तरञ्जिते॥ CS6.16.132/ निवृत्तोपद्रवस्य स्यात् पूर्वः कामलिको विधिः/ यदा तु पाण्डोर्वर्णः स्याद्धरितश्यावपीतकः॥ CS6.16.133/ बलोत्साहक्षयस्तन्द्रा मन्द्राग्नित्वं मृदुज्वरः/ स्त्रीष्वहर्षो+अङ्गमर्दश्च श्वासस्तृष्णा+अरुचिर्भ्रमः॥ CS6.16.134/ हलीमकं तदा तस्य विद्यादनिलपित्ततः/ गुडूचीस्वरसक्षीरसाधितं माहिषं घृतम्॥ CS6.16.135/ स पिबेत्त्रिवृतां स्निग्धो रसेनामलकस्य तु/ विरिक्तो मधुरप्रायं भजेत् पितानिलापहम्॥ CS6.16.136/ द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च/ यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान्॥ CS6.16.137/ मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्या+अग्निवृद्धये/ कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम्॥ CS6.16.138/ पयसा च प्रयुञ्जीत यथादोषं यथाबलम्/ तत्र श्लोकौ--- पाण्डोः पञ्चविधस्योक्तं हेतुलक्षणभेषजम्॥ CS6.16.139/ कामला द्विविधा तेषां साध्यासाध्यत्वमेव च/ तेषां विकल्पो यश्चान्यो महाव्याधिर्हलीमकः/ तस्य चोक्तं समासेन व्यञ्जनं सचिकित्सितम्॥ इत्यग्निवेशकृते तन्त्रे+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने पाण्डुरोगचिकित्सितं नाम षोडशो+अध्यायः//16॥ सप्तदशो+अध्यायः/ CS6.17.1/ अथातो हिक्काश्वासचिकित्सितं व्याख्यास्यामः॥ CS6.17.2/ इति ह स्माह भगवानात्रेयः॥ CS6.17.3/ देवलोकार्थतत्त्वव्ज्ञमात्रेयमृषिमुत्तमम्/ अपृच्छत् संशयं धीमानग्निवेशः कृताञ्जलिः॥ CS6.17.4/ य इमे द्विविधाः प्रोक्तास्त्रिदोषास्त्रिप्रकोपणाः/ रोगा नानात्मकास्तेषां कस्को भवति दुर्जयः॥ CS6.17.5/ अग्निवेशस्य तद्वाक्यं श्रुत्वा मतिमतां वरः/ उवाच परमप्रीतः परमार्थविनिश्चयम्॥ CS6.17.6/ कामं प्राणहरा रोगा बहवो न तु ते तथा/ यथा श्वासश्च हिक्का च प्राणानाशु निकृन्ततः॥ CS6.17.7/ अन्यैरप्युपसृष्टस्य रोगैर्जन्तोः पृथग्विधैः/ अन्ते संजायते हिक्का श्वासो वा तीव्रवेदनः॥ CS6.17.8/ कफवातात्मकावेतौ पित्तस्थानसमुद्भवौ/ हृदयस्य रसादीनां धातूनां चोपशोषणौ॥ CS6.17.9/ तस्मात् साधारणावेतौ मतौ परमदुर्जयौ/ मिथ्योपचरितौ क्रुद्धौ हत आशीविषाविव// CS6.17.10/ पृथक् पञ्चविधावेतौ निर्दिष्टौ रोगसंग्रहे/ तयोः शृणु समुत्थानं लिङ्गं च सभिषग्जितम्॥ CS6.17.11/ रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात्/ व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात्॥ CS6.17.12/ आमप्रदोषादानाहाद्रौक्ष्यादत्यपतर्पणात्/ दौर्बल्यान्मर्मणो घाताद्द्वन्द्वाच्छुद्ध्यतियोगतः॥ CS6.17.13/ अतीसारज्वरच्छर्दिप्रतिश्यायक्षतक्षयात्/ रक्तपित्तादुदावर्ताद्विसूच्यलसकादपि॥ CS6.17.14/ पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ/ निष्पावमाषपिण्याकतिलतैलनिषेवणात्॥ CS6.17.15/ पिष्टशालूकविष्टम्भिविदाहिगुरुभोजनात्/ जलजानूपपिशितदध्यामक्षीरसेवनात्॥ CS6.17.16/ अभिष्यन्द्युपचाराच्च श्लेष्मलानां च सेवनात्/ कण्ठोरसः प्रतीघाताद्विबन्धैश्च पृथग्विधैः॥ CS6.17.17/ मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति/ उरःस्थः कफमुद्धूय हिक्काश्वासान् करोति सः॥ CS6.17.18/ घोरान् प्राणोपरोधाय प्राणिनां पञ्च पञ्च च/ उभयोः पूर्वरूपाणि शृणु वक्ष्याम्यतः परम्॥ CS6.17.19/ कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता/ हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च// CS6.17.20/ आनाहः पार्श्वशूलं च पीडनं हृदयस्य च/ प्राणस्य च विलोमत्वं श्वासानां पूर्वलक्षणम्॥ CS6.17.21/ प्राणोदकान्नवाहीनि स्रोतांसि सकफो+अनिलः/ हिक्काः करोति संरुध्य तासां लिङ्गं पृथक् शृणु॥ CS6.17.22/ क्षीणमांसबलप्राणतेजसः सकफो+अनिलः/ गृहीत्वा सहसा कण्ठमुच्चैर्घोषवतीं भृशम्॥ CS6.17.23/ करोति सततं हिक्कामेकद्वित्रिगुणां तथा/ प्राणः स्रोतांसि मर्माणि संरुध्योष्माणमेव च// CS6.17.24/ संज्ञां मुष्णाति गात्राणां स्तम्भं संजनयत्यपि/ मार्गं चैवान्नपानानां रुणद्ध्युपहतस्मृतेः॥ CS6.17.25/ साश्रुविप्लुतनेत्रस्य स्तब्धशङ्खच्युतभ्रुवः/ सक्तजल्पप्रलापस्य निर्वृतिं नाधिगच्छतः॥ CS6.17.26/ महामूला महावेगा महाशब्दा महाबला/ महाहिक्केति सा नॄणां सद्यः प्राणहरा मता॥ इति महाहिक्का/ CS6.17.27/ हिक्कते यः प्रवृद्धस्तु कृशो दीनमना नरः/ जर्जरेणोरसा कृच्छ्रं गम्भीरमनुनादयन्॥ CS6.17.28/ संजृम्भन् संक्षिपंश्चैव तथा+अङ्गानि प्रसारयन्/ पार्श्वे चोभे समायम्य कूजन् स्तम्भरुगर्दितः॥ CS6.17.29/ नाभेः पक्वाशयाद्वा+अपि हिक्का चास्योपजायते/ क्षोभयन्ती भृशं देहं नामयन्तीव ताम्यतः॥ CS6.17.30/ रुणद्ध्युच्छ्वासमार्गं तु प्रनष्टबलचेतसः/ गम्भीरा नाम सा तस्य हिक्का प्राणान्तिकी मता॥ इति गम्भीरा हिक्का/ CS6.17.31/ व्यपेता जायते हिक्का या+अन्नपाने चतुर्विधे/ आहारपरिणामान्ते भूयश्च लभते बलम्॥ CS6.17.32/ प्रलापवम्यतीसारतृष्णार्तस्य विचेतसः/ जृम्भिणो विप्लुताक्षस्य शुष्कास्यस्य विनामिनः॥ CS6.17.33/ पर्याध्मातस्य हिक्का या जत्रुमूलादसन्तता/ सा व्यपेतेति विज्ञेया हिक्का प्राणोपरोधिनी॥ इति व्यपेता हिक्का/ CS6.17.34/ क्षुद्रवातो यदा कोष्ठाद्व्यायामपरिघट्टितः/ कण्ठे प्रपद्यते हिक्कां तदाक्षुद्रां करोति सः॥ CS6.17.35/ अतिदुःखा न सा चोरःशिरोमर्मप्रबाधिनी/ न चोच्छ्वासान्नपानानां मार्गमावृत्य तिष्ठति॥ CS6.17.36/ वृद्धिमायस्यतो याति भुक्तमात्रे च मार्दवम्/ यतः प्रवर्तते पूर्वं तत एव निर्वतते॥ CS6.17.37/ हृदयं क्लोम कण्ठं च तालुकं च समाश्रिता/ मृद्वी सा क्षुद्रहिक्केति नृणां साध्या प्रकीर्तिता॥ इति क्षुद्रहिक्का/ CS6.17.38/ सहसा+अत्यभ्यवहृतौः पानान्नैः पीडितो+अनिलः/ ऊर्ध्वं प्रपद्यते कोष्ठान्मद्यैर्वा+अतिमदप्रदैः॥ CS6.17.39/ तथा+अतिरोषभाष्याध्वहास्यभारातिवतनैः/ वायुः कोष्ठगतो धावन् पानभोज्यप्रपीडितः॥ CS6.17.40/ उरःस्रोतः समाविश्य कुर्याद्धिक्कां ततो+अन्नजाम्/ तथा शनैरसंबन्धं क्षुवंश्चापि स हिक्कते॥ CS6.17.41/ न मर्मबाधाजननी नेन्द्रियाणां प्रबाधिनी/ हिक्का पीते तथा भुक्ते शमं याति च सा+अन्नजा॥ इत्यन्नजा हिक्का/ CS6.17.42/ अतिसंचितदोषस्य भक्तच्छेदकृशस्य च/ व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः॥ CS6.17.43/ आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम्/ यमिका च प्रलापार्तितृष्णामोहसमन्विता॥ CS6.17.44/ अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः/ तस्य साधयितुं शक्या यमिका हन्त्यतो+अन्यथा॥ CS6.17.45/ यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः/ विष्वग्व्रजति संरुद्धस्तदा श्वासान्करोति सः॥ CS6.17.46/ उद्धूयमानवातो यः शब्दवद्दुःखितो नरः/ उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम्॥ CS6.17.47/ प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः/ विकृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक्॥ CS6.17.48/ दीनः प्रश्वसितं चास्य दूराद्विज्ञायते भृशम्/ महाश्वासोपसृष्टः स क्षिप्रमेव विपद्यते॥ इति महाश्वासः/ CS6.17.49/ दीर्घं श्वसिति यस्तूर्ध्वं न च प्रत्याहरत्यधः/ श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः॥ CS6.17.50/ ऊर्ध्वदृष्टिर्विपश्यंश्च विभ्रान्ताक्ष इतस्ततः/ प्रमुध्यन् वेदनार्तश्च शुष्कास्यो+अरतिपीडितः॥ CS6.17.51/ ऊर्ध्वश्वासे &प्रकुपिते ह्यधःश्वासो निरुध्यते/ मुध्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून्॥ इत्यूर्ध्वश्वासः/ CS6.17.52/ यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः/ न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः॥ CS6.17.53/ आनाहस्वेदमूर्च्छार्तो दद्यमानेन बस्तिना/ विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः॥ CS6.17.54/ विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः/ छिन्नश्वासेन विच्छिन्नः स शीघ्रं प्रजहात्यसून्॥ इति छिन्नश्वासः/ CS6.17.55/ प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते/ ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य च// CS6.17.56/ करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा/ अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम्॥ CS6.17.57/ प्रताभ्यत्यतिवेगाच्च कासते सन्निरुध्यते/ प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः॥ CS6.17.58/ श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः/ तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम्॥ CS6.17.59/ अथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम्/ न चापि निद्रां लभते शयानः श्वासपीडितः॥ CS6.17.60/ पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः/ आसीनो लभते सौध्यमुष्णं चैवाभिनन्दति॥ CS6.17.61/ उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान्/ विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते॥ CS6.17.62/ मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्चाभिवर्धते/ स याप्यस्तमकश्वासः साध्यो वा स्यान्नवोत्थितः॥ इति तमकश्वासः/ CS6.17.63/ ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तम्/ उदावर्तरजो+अजीर्णक्लिन्नकायनिरोधजः॥ CS6.17.64/ तमसा वर्धते+अत्यर्थं शीतैश्चाशु प्रशाम्यति/ मज्जतस्तमसीवा+अस्य विद्यात् संतमकं तु तम्॥ इति प्रतमकसंतमकश्वासौ/ CS6.17.65/ रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्/ क्षुद्रश्वासो न सो+अत्यर्थं दुःखेनाङ्गप्रबाधकः॥ CS6.17.66/ हिनस्ति न स गात्राणि न च दुःखो यथेतरे/ न च भोजनपानानां निरुणद्ध्युचितां गतिम्॥ CS6.17.67/ नेन्द्रियाणां व्यथां नापि कांचिदापादयेद्रुजम्/ स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः॥ CS6.17.68/ इति श्वासाः समुद्दिष्टा हिक्काश्चैव स्वलक्षणैः/ एषां प्राणहरा वर्ज्या घोरास्ते ह्याशुकारिणः॥ CS6.17.69/ भेषजैः साध्ययाप्यांस्तु क्षिप्रं भिषगुपाचरेत्/ उपेक्षिता दहेयुर्हि शुष्कं कक्षमिवानलः॥ CS6.17.70/ कारणस्थानमूलैक्यादेकमेव चिकित्सितम्/ द्वयोरपि यथादृष्टमृषिभिस्तन्निबोधत// CS6.17.71/ हिक्काश्वासार्दितं स्निग्धैरादौ स्वेदैरुपाचरेत्/ आक्तं लवणतैलेन नाडीप्रस्तरसंकरैः॥ CS6.17.72/ तैरस्य ग्रथितः श्लेष्मा स्रोतःस्वभिविलीयते/ खानि मार्दवमायान्ति ततो वातानुलोमता॥ CS6.17.73/ यथा+अद्रिकुञ्जेष्वर्कांशुतप्तं विष्यन्दते हिमम्/ श्लेष्मा तप्तः स्थिरो देहे स्वेदैर्विष्यन्दते तथा॥ CS6.17.74/ स्विन्नं ज्ञात्वा ततस्तूर्णं भोजयेत् स्निग्धमोदनम्/ मत्स्यानां शूकराणां वा रसैर्दध्युत्तरेण वा॥ CS6.17.75/ ततः श्लेष्मणि संवृद्धे वमनं पाययेत्तु तम्/ पिप्पलीसैन्धवक्षौद्रैर्युक्तं वाताविरोधि यत्॥ CS6.17.76/ निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे/ स्रोतःसु च विशुद्धेषु चरत्यविहतो+अनिलः॥ CS6.17.77/ लीनश्चेद्दोषशेषः स्याद्धूमैस्तं निर्हरेद्बुधः/ हरिद्रां पत्रमेरण्डमूलं लाक्षां मनःशिलाम्॥ CS6.17.78/ सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्/ तां घृताक्तां पिबेद्धूमं यवैर्वा घृतसंयुतैः॥ CS6.17.79/ मधूच्छिष्टं सर्जरसं घृतं मल्लकसंपुटे/ कृत्वा धूमं पिबेच्छृङ्गं बालं वा स्नायु वा गवाम्॥ CS6.17.80/ स्योनाकवर्धमानानां नाडीं शुष्कां कुशस्य वा/ पद्मकं गुग्गुलं लोहं शल्लकीं वा घृताप्लुतम्॥ CS6.17.81/ स्वरक्षिणातिसारासृक्पित्तदाहानुबन्धजान्/ मधुरस्निग्धशीताद्यैर्हिक्काश्वासानुपाचरेत्॥ CS6.17.82/ न स्वेद्याः पित्तदाहार्ता रक्तस्वेदातिवर्तिनः/ क्षीणधातुबला रूक्षा गर्भिण्यश्चापि पित्तलाः॥ CS6.17.83/ कोष्णैः काममुरःकण्ठं स्नेहसेकैः सशर्करैः/ उत्कारिकोपनाहैश्च स्वेदयेन् मृदुभिः क्षणम्॥ CS6.17.84/ तिलोमामाषगोधूमचूर्णैर्वातहरैः सह/ स्नेहैश्चोत्कारिका साम्लैः सक्षीरैर्वा कृता हिता॥ CS6.17.85/ नवज्वरामदोषेषु रूक्षस्वेदं विलङ्घनम्/ समीक्ष्योल्लेखनं वा+अपि कारयेल्लवणाम्बुना॥ CS6.17.86/ अतियोगोद्धतं वातं दृष्ट्वा वातहरैर्भिषक्/ रसाद्यैर्नातिशीतोष्णैरभ्यङ्गैश्च शमं नयेत्॥ CS6.17.87/ उदावर्ते तथा++आध्माने मातुलुङ्गाम्लवेतसैः/ हिङ्गुपीलुबिडैश्चान्नं युक्तं स्यादनुलोमनम्॥ CS6.17.88/ हिक्काश्वासामयी ह्येको बलवान् दुर्बलो+अपरः/ कफाधिकस्तथैनैको रूक्षो बह्वनिलो+अपरः॥ CS6.17.89/ ककाधिके बलस्थे च वमनं सविरेचनम्/ कुर्यात् पथ्याशिने धूमलेहादिशमनं ततः॥ CS6.17.90/ वातिकान् दुर्बलान् बालान् वृद्धांश्चानिलसूदनैः/ तर्पयेदेव शमनैः स्नेहयूषरसादिभिः॥ CS6.17.91/ अनुत्क्लिष्टकफास्विन्नदुर्बलानां विशोधनात्/ वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्॥ CS6.17.92/ दृढान् बहुकफांस्तस्माद्रसैरानूपवारिजैः/ तृप्तान्विशोधयेत्स्विन्नान् बृंहयेदितरान् भिषक्॥ CS6.17.93/ बर्हितित्तिरिदक्षाश्च जाङ्गलाश्च मृगद्विजाः/ दशमूलीरसे सिद्धाः कौलत्थे वा रसे हिताः॥ CS6.17.94/ निदिग्धिकां बिल्वमध्यं कर्कटाख्यां दुरालभाम्/ त्रिकण्टकं गुडूचीं च कुलत्थांश्च सचित्रकान्॥ CS6.17.95/ जले पक्त्वा रसः पूतः पिप्पलीघृतभर्जितः/ सनागरः सलवणः स्याद्यूषो भोजने हितः॥ CS6.17.96/ रास्नां बलां पञ्चमूलं ह्रस्वं मुद्गान् सचित्रकान्/ पक्त्वा+अम्भसि रसे तस्मिन् यूषः साध्यश्च पूर्ववत्॥ CS6.17.97/ पल्लवान्मातुलुङ्गस्य निम्बस्य कुलकस्य च/ पक्त्वा मुद्गांश्च सव्योषान् क्षारयूषं विपाचयेत्॥ CS6.17.98/ दत्त्वा सलवणं क्षारं शिग्रूणि मरिचानि च/ युक्त्या संसाधितो यूषो हिक्काश्वासविकारनुत्॥ CS6.17.99/ कासमर्दकपत्राणां यूषः शोभाञ्जनस्य च/ शुष्कमूलकयूषश्च हिक्काश्वासनिवारणः॥ CS6.17.100/ सदधिव्योषसर्पिष्को यूषो वार्ताकजो हितः/ शालिषष्टिकगोधूमयवान्नान्यनवानि च// CS6.17.101/ हिङ्गुसौवर्चलाजाजीबिडपौष्करचित्रकैः/ सिद्धा कर्कटशृङ्ग्या च यवागूः श्वासहिक्किनाम्॥ CS6.17.102/ दशमूलीशटीरस्नापिप्पलीमूलपौष्करैः/ शृङ्गीतामलकीभार्गीगुडूचीनागराम्बुभिः॥ CS6.17.103/ यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः/ कासहृद्ग्रहपार्श्वार्तिहिक्काश्वासप्रशान्तये॥ CS6.17.104/ पुष्कराह्वशटीव्योषमातुलुङ्गाम्लवेतसैः/ योजयेदन्नपानानि ससार्पिर्बिडहिङ्गुभिः॥ CS6.17.105/ दशमूलस्य वा क्वाथमथवा देवदारुणः/ तृषितो मदिरां वा+अपि हिक्काश्वासी पिबेन्नरः॥ CS6.17.106/ पाठां मधुरसां रास्नां सरलं देवदारु च/ प्रक्षाल्य जर्जरीकृत्य सुरामण्डे निधापयेत्॥ CS6.17.107/ तं मन्दलवणं कृत्वा भिषक् प्रसृतसंमितम्/ पाययेत्तु ततो हिक्का श्वासश्चैवोपशाम्यति॥ CS6.17.108/ हिङ्गु सौवर्चलं कोलं समङ्गां पिप्पलीं बलाम्/ मातुलुङ्गरसे पिष्टमारनालेन वा पिबेत्॥ CS6.17.109/ सौवर्चलं नागरं च भार्गीं द्विशर्करायुतम्/ उष्णाम्बुना पिबेदेतद्धिक्काश्वासविकारनुत्॥ CS6.17.110/ भार्गीनागरयोः कल्कं मरिचक्षारयोस्तथा/ पीतद्रुचित्रकास्फोतामूर्वाणां चाम्बुना पिबेत्॥ CS6.17.111/ मधूलिका तुगाक्षीरी नागरं पिप्पली तथा/ उत्कारिका घृते सिद्धा श्वासे पित्तानुबन्धजे॥ CS6.17.112/ श्वाविधं शशमांसं च शल्लकस्य च शोणितम्/ पिप्पलीघृतसिद्धानि श्वासे वातानुबन्धजे॥ CS6.17.113/ सुवर्चलारसो दुग्धं घृतं त्रिकटुकान्वितम्/ शाल्योदनस्यानुपानं वातपित्तानुगे हितम्॥ CS6.17.114/ शिरीषपुष्पस्वरसः सप्तपर्णस्य वा पुनः/ पिप्पलीमधुसंयुक्तः कफपित्तानुगे मतः॥ CS6.17.115/ मधुकं पिप्पलीमूलं गुडो &गोश्वशकृद्रसः/ घृतं क्षौद्रं कासश्वासहिक्काभिष्यन्दिनां शुभम्॥ CS6.17.116/ खराश्वोष्ट्रवराहाणां मेषस्य च गजस्य च/ शकृद्रसं बहुकफे चैकैकं मधुना पिबेत्॥ CS6.17.117/ क्षारं चाप्यश्वगन्धाया लिह्यान्ना क्षौद्रसर्पिषा/ मयूरपादनालं वा शकलं शल्लकस्य वा॥ CS6.17.118/ &श्वाविज्जाण्डकचाषाणां रोमाणि कुररस्य वा/ &शृङ्ग्येकद्विशफानां वा चर्मास्थीनि खुरांस्तथा॥ CS6.17.119/ सर्वाण्येकैकशो वा+अपि दग्ध्वा क्षौद्रघृतान्वितम्/ चूर्णं लीढ्वा जयेत् कासं हिक्कां श्वासं च दारुणम्॥ CS6.17.120/ एते हि कफसंरुद्धगति-&प्राणप्रकोपजाः/ तस्मात्तन्मार्गशुद्ध्यर्थं देया लेहा न निष्कफे॥ CS6.17.121/ कासिने च्छर्दनं दद्यात् स्वरभङ्गे च बुद्धिमान्/ वातश्लेष्महरैर्युक्तं तमके तु विरेचनम्॥ CS6.17.122/ उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्/ यथा तथा+अनिलस्तस्य मार्गं नित्यं विशोधयेत्॥ CS6.17.123/ शटीचोरकजीवन्तीवन्तीत्वङ्मुस्तं पुष्कराह्वयम्/ सुरसं तामलक्येला पिप्पल्यगुरु नागरम्॥ CS6.17.124/ वालकं च समं चूर्णं कृत्वा+अष्टगुणशर्करम्/ सर्वथा तमके श्वासे हिक्कायां च प्रयोजयेत्॥ CS6.17.125/ मुक्ताप्रवालवैदूर्यशङ्खस्फटिकमञ्जनम्/ &ससारगन्धकाचार्कसूक्ष्मैलालवणद्वयम्॥ CS6.17.126/ ताम्रायोरजसी रूप्यं &ससौगन्धिकसीसकम्/ जातीफलं शणाद्बीजमपामार्गस्य तण्डुलाः॥ CS6.17.127/ एषां पाणितलं चूर्णं तुल्यानां क्षौद्रसर्पिषा/ हिक्कां श्वासं च कासं च लीढमाशु नियच्छति॥ CS6.17.128/ अञ्जनात्तिमिरं काचं नीलिकां पुष्पकं तमः/ &मल्यं कण्डूमभिष्यन्दमर्म चैव प्रणाशयेत्॥ इति मुक्ताद्यं चूर्णम्/ CS6.17.129/ शटीपुष्करमूलानां चूर्णमामलकस्य च/ मधुना संयुतं लेह्यं चूर्णं वा काललोहजम्॥ CS6.17.130/ सशर्करां तामलकीं द्राक्षां गोश्वशकृद्रसम्/ तुल्यं गुडं नागरं च प्राशयेन्नावयेत्तथा॥ CS6.17.131/ लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा/ नावयेच्चन्दनं वा+अपि नारीक्षीरेण संयुतम्॥ CS6.17.132/ सुखोष्णं घृतमण्डं वा सैन्धवेनावचूर्णितम्/ नावयेन्माक्षिकीं विष्ठामलक्तकरसेन वा॥ CS6.17.133/ नारीक्षीरेण सिद्धं वा सर्पिर्मधुरकैरपि/ पीतं नस्तो निषिक्तं वा सद्यो हिक्कां नियच्छति॥ CS6.17.134/ सकृदुष्णं सकृच्छीतं व्यत्यासाद्धिक्किनां पयः/ पाने नस्तःक्रियायां वा शर्करामधुसंयुतम्॥ CS6.17.135/ अधोभागैर्घृतं सिद्धं सद्यो हिक्कां नियच्छति/ पिप्पलीमधुयुक्तौ वा रसौ धात्रीकपित्थयोः॥ CS6.17.136/ लाजालाक्षामधुद्राक्षापिप्पल्यश्वशकृद्रसान्/ लिह्यात् कोलमधुद्राक्षापिप्पलीनागराणि वा॥ CS6.17.137/ शीताम्बुसेकः सहसा त्रासो विस्मापनं भयम्/ क्रोधहर्षप्रियोद्वेगा हिक्काप्रच्यावना मताः॥ CS6.17.138/ हिक्काश्वासविकाराणां निदानं यत् प्रकीर्तितम्/ वर्ज्यमारोग्यकामैस्तद्धिक्काश्वासविकारिभिः॥ CS6.17.139/ &हिक्काश्वासानुबन्धा ये शुष्कोरःकण्ठतालुकाः/ प्रकृत्या रूक्षदेहाश्च सर्पिर्भिस्तानुपाचरेत्॥ CS6.17.140/ दशमूलरसे सर्पिर्दधिमण्डे च साधयेत्/ कृष्णासौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः॥ CS6.17.141/ कायस्थया च तत् पानाद्धिक्काश्वासौ प्रणाशयेत्/ तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी॥ CS6.17.142/ भूतीकं पौष्करं मूलं पलाशश्चित्रकः शटी/ सौवर्चलं तामलकी सैन्धवं बिल्वपेशिका॥ CS6.17.143/ तालीसपत्रं जीवन्ती वचा तैरक्षसंमितैः/ हिङ्गुपादैर्घृतप्रस्थं पचेत्तोये चतुर्गुणे॥ CS6.17.144/ एतद्यथाबलं पीत्वा हिक्काश्वासौ जयेन्नरः/ &शोथानिलार्शोग्रहणीहृत्पार्श्वरुज एव च// इति तेजोवत्यादिघृतम्/ CS6.17.145/ मनःशिलासर्जरसलाक्षारजनिपद्मकैः/ मञ्जिष्ठैलैश्च कर्षांशैः प्रस्थः सिद्धो घृताद्धितः॥ CS6.17.146/ जीवनीयोपसिद्धं वा सक्षौद्रं लेहयेद्घृतम्/ त्र्यूषणं दाधिकं वा+अपि पिबेद्वासाघृतं तथा॥ इति मनःशिलादिघृतम्/ CS6.17.147/ यत्किंचित् कफवातघ्नमुष्णं वातानुलोमनम्/ भेषजं पानमन्नं वा तद्धितं श्वासहिक्किने॥ CS6.17.148/ वातकृद्वा कफहरं कफकृद्वा+अनिलापहम्/ कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयो+अनिलापहम्॥ CS6.17.149/ सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्/ &नात्यर्थं शमने+अपायो भृशो+अशक्यश्च कर्शने॥ CS6.17.150/ तस्माच्छुद्धानशुद्धांश्च शमनैर्बृंहणैरपि/ हिक्काश्वासार्दिताञ्जन्तून् प्रायशः समुपाचरेत्॥ CS6.17.151/ तत्र श्लोकः--- दुर्जयत्वे समुत्पत्तौ क्रियैकत्वे च कारणम्/ लिङ्गं पथ्यं च हिक्कानां श्वासानां चेह दर्शितम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने हिक्काश्वासचिकित्सितं नाम सप्तदशो+अध्यायः//17॥ अष्टादशो+अध्यायः/ CS6.18.1/ अथातः कासचिकित्सितं व्याख्यास्यामः॥ CS6.18.2/ इति ह स्माह भगवानात्रेयः॥ CS6.18.3/ तपसा यशसा धृत्या धिया च परया+अन्वितः/ आत्रेयः कासशान्त्यर्थं प्राह सिद्धं चिकित्सितम्॥ CS6.18.4/ वातादिजास्त्रयो ये च क्षतजः क्षयजस्तथा/ पञ्चैते स्युर्नृणां कासा वर्धमानाः क्षयप्रदाः॥ CS6.18.5/ पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता/ कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते॥ CS6.18.6/ अधःप्रतिहतो वायुरूर्ध्वस्रोतःसमाश्रितः/ उदानभावमापन्नः कण्ठे सक्तस्तथोरसि॥ CS6.18.7/ आविश्य शिरसः खानि सर्वाणि प्रतिपूरयन्/ आभञ्जन्नाक्षिपन् देहं हनुमन्ये तथा+अक्षिणी॥ CS6.18.8/ नेत्रे पृष्ठमुरःपार्श्वे निर्भुज्य स्तम्भयंस्ततः/ शुष्को वा सकफो वा+अपि कसनात्कास उच्यते॥ CS6.18.9/ प्रतिघातविशेषेण तस्य वायोः सरंहसः/ &वेदनाशब्दवैशिष्ट्यं कासानामुपजायते॥ CS6.18.10/ रूक्षशीतकषायाल्पप्रमितानशनं स्त्रियः/ वेगधारणमायासो वातकासप्रवर्तकाः॥ CS6.18.11/ हृत्पार्श्वोरःशूलस्वरोभेदकरो भृशम्/ शुष्कोरश्कण्ठवक्त्रस्य हृष्टलोम्नः प्रताम्यतः॥ CS6.18.12/ निर्घोषदैन्यस्तननदौर्बल्यक्षोभमोहकृत्/ शुष्ककासः कफं शुष्कं कृच्छ्रान्मुक्त्वा+अल्पतां व्रजेत्॥ CS6.18.13/ स्निग्धाम्ललवणोष्णैश्च भुक्तपीतैः प्रशाम्यति/ ऊर्ध्ववातस्य जीर्णे+अन्ने वेगवान्मारुतो भवेत्॥ CS6.18.14/ कटुकोष्णविदाह्यम्लक्षाराणामतिसेवनम्/ पित्तकासकरं क्रोधः संतापश्चाग्निसूर्यजः॥ CS6.18.15/ पीतनिष्ठीवनाक्षित्वं तिक्तास्यत्वं स्वरामयः/ उरोधूमायनं तृष्णा दाहो मोहो+अरुचिर्भ्रमः॥ CS6.18.16/ प्रततं कासमानश्च ज्योतींषीव च पश्यति/ श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके॥ CS6.18.17/ गुर्वभिष्यन्दिमधुरस्निग्धस्वप्नाविचेष्टनैः/ वृद्धः श्लेष्मा+अनिलं रुद्ध्वा &कफकासं करोति हि॥ CS6.18.18/ मन्दाग्नित्वारुचिच्छर्दिपीनसोत्क्लेशगौरवैः/ लोमहर्षास्यमाधुर्यक्लेदसंसदनैर्युतम्॥ CS6.18.19/ बहुलं मधुरं स्निग्धं निष्ठीवति घनं कफम्/ कासमानो ह्यरुग् वक्षः संपूर्णमिव मन्यते॥ CS6.18.20/ अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः/ रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत्॥ CS6.18.21/ स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्/ कण्ठेन रुजता+अत्यर्थं विरुग्णेनेव चोरसा॥ CS6.18.22/ सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना/ दुःखस्पर्शोन शूलेन भेदपीडाभितापिना॥ CS6.18.23/ पर्वभेदज्वरश्वासतृष्णावइस्वर्यपीडितः/ पारावत इवाकूजन् कासवेगात्क्षतोद्भवात्॥ CS6.18.24/ विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात्/ घृणिनां शोचतां नॄणां व्यापन्ने+अग्नौ त्रयो मलाः॥ CS6.18.25/ कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम्/ कुर्गन्धं हरितं रक्तं ष्ठीवेत् पूयोपमं कफम्॥ CS6.18.26/ स्थानादुत्कासमानश्च हृदयं मन्यते &च्युतम्/ अकस्मादुष्णशीतार्तो बह्वाशी दुर्बलः कृशः॥ CS6.18.27/ स्निग्धाच्छमुखवर्णत्व &श्रीमद्दर्शनलोचनः/ पाणिपादतलैः श्लक्ष्णैः &सततासूयको घृणी॥ CS6.18.28/ ज्वरो मिश्राकृतिस्तस्य पार्श्वरुक् पीनसो+अरुचिः/ &भिन्नसंहतवर्चस्त्वं स्वरभेदो+अनिमित्ततः॥ CS6.18.29/ इत्येष क्षयजः कासः क्षीणानां देहनाशनः/ साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः॥ CS6.18.30/ नवौ कदाचित् सिध्येतामेतौ पादगुणान्वितौ/ स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः॥ CS6.18.31/ त्रीन्साध्यान्साधयेत्पूर्वान् पथ्यैर्याप्यांश्च यापयेत्/ चिकित्सामत ऊर्ध्वं तु शृणु कासनिबर्हिणीम्॥ CS6.18.32/ रूक्षस्यानिलजं कासमादौ स्नेहैरुपाचरेत्/ सर्पिर्भिर्बस्तिभिः पेयायूषक्षीररसादिभिः॥ CS6.18.33/ वातघ्नसिद्धैः स्नेहाद्यैर्धूमैर्लेहैश्च युक्तितः/ अभ्यङ्गैः परिषेकैश्च स्निग्धैः स्वेदैश्च बुद्धिमान्॥ CS6.18.34/ बस्तिभिर्बद्धविड्वातं शुष्कोर्धृवं चोर्ध्वभक्तिकैः/ घृतैः सपित्तं सकफं जयेत् स्नेहविरेचनैः॥ CS6.18.35/ कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे/ प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः॥ इति कण्टकारीघृतम्/ CS6.18.36/ पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः/ धान्यपाठावचारास्नायष्ट्याह्वक्षारहिङ्गुभिः॥ CS6.18.37/ कोलमात्रैर्घृतप्रस्थाद्दशमूलीरसाढके/ सिद्धाच्चतुर्थिकां पीत्वा पेयामण्डं पिबेदनु॥ CS6.18.38/ तच्छ्वासकासहृत्पार्श्वग्रहणीदोषगुल्मनुत्/ पिप्पल्याद्यं घृतं चैतदात्रेयेण प्रकीर्तितम्॥ इति पिप्पल्यादिघृतम्/ CS6.18.39/ त्र्यूषणं त्रिफलां द्राक्षां काश्मर्याणि परूषकम्/ द्वे पाठे देवदार्वृद्धिं स्वगुप्तां चित्रकं शटीम्॥ CS6.18.40/ &ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम्/ त्रिकण्टकं विदारीं च पिष्ट्वा कर्षसमं घृतात्॥ CS6.18.41/ प्रस्थं चतुर्गुणे क्षीरे सिद्धं कासहरं पिबेत्/ ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत्॥ CS6.18.42/ कामलार्शो+अनिलाष्ठीलाक्षतशोषक्षयापहम्/ त्र्यूषणं नाम विख्यातमेतद्घृतमनुत्तमम्॥ इति त्र्यूषणाद्यं घृतम्/ CS6.18.43/ द्रोणे+अपां साधयेद्रास्नां दशमूलीं शतावरीम्/ पलिकां माणिकांशांस्तु कुलत्थान्बदरान्यवान्॥ CS6.18.44/ तुलार्धं चाजमांसस्य पादशेषेण तेन च/ घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः॥ CS6.18.45/ सिद्धं तद्दशभिः कल्कैर्नस्यपानानुवासनैः/ समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत्॥ CS6.18.46/ पञ्चकासान् शिरःकम्पं शूलं वङ्क्षणयोनिजम्/ सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत्॥ इति रास्नाघृतम्/ CS6.18.47/ विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम्/ भार्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया॥ CS6.18.48/ सकफे+अनिलजे कासे श्वासहिक्काहताग्निषु/ द्वौ क्षारौ पञ्चकोलानि पञ्चव लवणानि च// CS6.18.49/ शटीनागरकोदीच्यकल्कं वा वस्त्रगालितम्/ पाययेत घृतोन्मिश्रं वातकासनिबर्हणम्॥ CS6.18.50/ दुरालभां शटीं द्राक्षां शृङ्गवेरं सितोपलाम्/ लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे॥ CS6.18.51/ दुःस्पर्शां पिप्पलीं मुस्तं भार्गीं कर्कटकीं शटीम्/ पुराणगुडतैलाभ्यां चूर्णितं वा+अपि लेहयेत्॥ CS6.18.52/ विडङ्गं सैन्धवं कुष्ठं व्योषं हिङ्गु मनःशिलाम्/ &मधुसर्पिर्युतं कासहिक्काश्वासं जयेल्लिहन्॥ CS6.18.53/ चित्रकं पिप्पलीमूलं व्योषं हिङ्गु दुरालभाम्/ शटीं पुष्करमूलं च श्रेयसीं सुरसां वचाम्॥ CS6.18.54/ भार्गीं छिन्नरुहां रास्नां शृङ्गीं द्राक्षां च कार्षिकान्/ &कल्कानर्धतुलाक्वाथे निदिग्ध्याः पलविंशतिम्॥ CS6.18.55/ दत्त्वा मत्स्यण्डिकायाश्च घृताच्च कुडवं पचेत्/ सिद्धं शीतं पृथक् क्षौद्रपिप्पलीकुडवान्वितम्॥ CS6.18.56/ चतुष्पलं तुगाक्षीर्याश्चूर्णितं तत्र दापयेत्/ लेहयेत् कासहृद्रोगश्वासगुल्मनिवारणम्॥ इति चित्रकादिलेहः/ CS6.18.57/ दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शटीं बलाम्/ हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्॥ CS6.18.58/ भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम्/ हरीतकीशतं चैकं जले पञ्चाढके पचेत्॥ CS6.18.59/ यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम्/ पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात्॥ CS6.18.60/ तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात्/ लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात्॥ CS6.18.61/ तद्वलीपलितं हन्ति वर्णायुर्बलवर्धनम्/ पञ्चकासान् क्षयं श्वासं हिक्कां च विषमज्वरम्॥ CS6.18.62/ हन्यात्तथा+अर्शोग्रहणीहृद्रोगारुचिपीनसान्/ अगस्त्यविहितं श्रेष्ठं रसायनमिदं शुभम्॥ इत्यगस्त्यहरीतकी/ CS6.18.63/ सैन्धवं पिप्पलीं भार्गीं शृङ्गवेरं दुरालभाम्/ दाडिमाम्लेन कोष्णेन भार्गीनागरमम्बुना॥ CS6.18.64/ &पिबेत् खदिरसारं वा मदिरादधिमस्तुभिः/ अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम्॥ CS6.18.65/ शिरसः पीडने स्रावे नासाया हृदि ताम्यति/ कासप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत्॥ CS6.18.66/ दशाङ्गुलोन्मितां नाडीमथवा+अष्टाङ्गुलोन्मिताम्/ शरावसंपुटच्छिद्रे कृत्वा जिह्मां विचक्षणः॥ CS6.18.67/ वैरेचनं मुखेनैव कासवान् धूममापिबेत्/ तमुरः केवलं प्राप्तं मुखेनैवोद्वमेत् पुनः॥ CS6.18.68/ स ह्यस्य तैक्ष्ण्याद्विच्छिद्य श्लेष्माणमुरसि स्थितम्/ निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम्॥ CS6.18.69/ मनःशिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत्/ धूमं तस्यानु च क्षीरं सुखोष्णं सगुडं पिबेत्॥ CS6.18.70/ एष कासान् पृथग्दोषसन्निपातसमुद्भवान्/ धूमो हन्यादसंसिद्धानन्यैर्योगशतैरपि॥ CS6.18.71/ प्रपौण्डरीकं मधुकं शार्ङ्गेष्टां समनःशिलाम्/ मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम्॥ CS6.18.72/ कृत्वा वर्तीं पिबेद्धूमं क्षौमचेलानुवर्तिताम्/ घृताक्तामनु च क्षीरं गुडोदकमथापि वा॥ CS6.18.73/ मनःशिलैलामरिचक्षाराञ्जनकुटन्नटैः/ &वंशलेखनसेव्यालक्षौमलक्तकरोहिषैः॥ CS6.18.74/ पूर्वकल्पेन धूमो+अयं सानुपानो विधीयते/ मनःशिलाले तद्वच्च पिप्पलीनागरैः सह// CS6.18.75/ त्वगैङ्गुदी बृहत्यौ द्वे तालमूली मनःशिला/ कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः॥ CS6.18.76/ ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्/ रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्॥ CS6.18.77/ यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः/ रास्नाजाजीपृथक्पर्णीपलाशशटिपौष्करैः॥ CS6.18.78/ स्निग्धाम्ललवणां सिद्धां पेयामनिलजे पिबेत्/ कटीहृत्पार्श्वकोष्ठार्तिश्वासहिक्काप्रणाशिनीम्॥ CS6.18.79/ दशमूलरसे तद्वत्पञ्चकोलगुडान्विताम्/ सिद्धां समतिलां दद्यात्क्षीरे वा+अपि ससैन्धवाम्॥ CS6.18.80/ मात्स्यकौक्कुटवाराहैरामिषैर्वा घृतान्विताम्/ &सिद्धां ससैन्धवां पेयां वातकासी पिबेन्नरः॥ CS6.18.81/ वास्तुको वायसीशाकं मूलकं सुनिषण्णकम्/ स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः॥ CS6.18.82/ दध्यारनालाम्लफलप्रसन्नापानमेव च/ शस्यते वातकासे तु स्वाद्वम्ललवणानि च// इति वातकासचिकित्सा/ CS6.18.83/ पैत्तिके सकफे कासे वमनं सर्पिषा हितम्/ तथा मदनकाश्मर्यमधुकक्कथितैर्जलैः॥ CS6.18.84/ यष्ट्याह्वफलकल्कैर्वा विदारीक्षुरसायुतैः/ हृतदोषस्ततः शीतं मधुरं च क्रमं भजेत्॥ CS6.18.85/ पैत्ते तनुकफे कासे त्रिवृतां मधुरैर्युताम्/ दद्याद्घनकफे तिक्तैर्विरेकार्थे युतां भिषक्॥ CS6.18.86/ स्निग्धशीतस्तनुकफे रूक्षशीतः कफे घने/ क्रमः कार्यः परं भोज्यैः स्नेहैर्लेहैश्च शस्यते॥ CS6.18.87/ शृङ्गाटकं पद्मबीजं नीलीसाराणि पिप्पली/ पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम्॥ CS6.18.88/ लाजा+अमृतफला द्राक्षा त्वक्क्षीरी पिप्पली सिता/ पिप्पलीपद्मकद्राक्षा बृहत्याश्च फलाद्रसः॥ CS6.18.89/ खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते/ घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम्॥ CS6.18.90/ शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः/ पैत्ते, समुस्तमरिचः सकफे, सघृतो+अनिले॥ CS6.18.91/ मृद्वीकार्धशतं त्रिंशत्पिप्पलीः शर्करापलम्/ लेहयेन्मधुना गोर्वा &क्षीरपं च शकृद्रसम्॥ CS6.18.92/ त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः/ लाजामुस्तशटीरास्नाधात्रीफलबिभीतकैः॥ CS6.18.93/ शर्कराक्षौद्रसर्पिर्भिर्लेहः कासविनाशनः/ श्वासं हिक्कां क्षयं चैव हृद्रोगं च प्रणाशयेत्॥ CS6.18.94/ पिप्पल्यामलकं द्राक्षां लाक्षां लाजां सितोपलाम्/ क्षीरे पक्त्वा घनं शीतं लिह्यात् क्षौद्राष्टभागिकम्॥ CS6.18.95/ विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम्/ पिबेद्वा मधुसंयुक्तं पित्तकासहरं परम्॥ CS6.18.96/ मधुरैर्जाङ्गलरसैः श्यामाकयवकोद्रवाः/ मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः॥ CS6.18.97/ घनश्लेष्मणि लेहास्तु तिक्तका मधुसंयुताः/ शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः॥ CS6.18.98/ शर्कराम्भो+अनुपानार्थं द्राक्षेक्षूणां रसाः पयः/ सर्वं च मधुरं शीतमविदाहि प्रशस्यते॥ CS6.18.99/ काकोलीबृहतीमेदायुग्मैः सवृषनागरैः/ पित्तकासे रसान् क्षीरं यूषांश्चाप्युपकल्पयेत्॥ CS6.18.100/ शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा/ कषायेण शृतं क्षीरं पिबेत् समधुशर्करम्॥ CS6.18.101/ स्थिरासितापृश्निपर्णीश्रावणीबृहतीयुगैः/ जीवकर्षभकाकोलीतामलक्यृद्धिजीवकैः॥ CS6.18.102/ शृतं पयः पिबेत् कासी ज्वरी दाही क्षतक्षयी/ तज्जं वा साधयेत् सर्पिः सक्षीरेक्षुरसं भिषक्॥ CS6.18.103/ जीवकाद्यैर्मधुरकैः फलैश्चाभिषुकादिभिः/ कल्कैस्त्रिकार्षिकैः सिद्धे पूतशीते प्रदापयेत्॥ CS6.18.104/ शर्करापिप्पलीचूर्णं त्वक्क्षीर्या मरिचस्य च/ शृङ्गाटकस्य चावाप्य क्षौद्रगर्भान्पलोन्मितान्॥ CS6.18.105/ गुडान् गोधूमचूर्णेन कृत्वा खादेद्धिताशनः/ शुक्रासृग्दोषशोषेषु कासे क्षीणक्षतेषु च// CS6.18.106/ शर्करानागरोदीच्यं कण्टकारीं शटीं समम्/ पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम्॥ CS6.18.107/ महिष्यजाविगोक्षीरधात्रीफलरसैः समैः/ सर्पिः सिद्धं पिबेद्युक्त्या पित्तकासनिबर्हणम्॥ इति पित्तकासचिकित्सा/ CS6.18.108/ बलिनं वमनैरादौ शोधितं कफकासिनम्/ यवान्नैः कटुरूक्षोष्णैः कफघ्नैश्चाप्युपाचरेत्॥ CS6.18.109/ पिप्पलीक्षारिकैर्यूषैः कौलत्थैर्मूलकस्य च/ लघून्यन्नानि भुञ्जीत रसैर्वा कटुकान्वितैः॥ CS6.18.110/ धान्वबैलरसैः स्नेहैस्तिलसर्षपबिल्वजैः/ मध्वम्लोष्णाम्बुतक्रं वा मद्यं वा निगदं पिबेत्॥ CS6.18.111/ पौष्करारग्वधं मूलं पटोलं तैर्निशास्थितम्/ जलं मधुयुतं पेयं कालेष्वन्नस्य वा त्रिषु॥ CS6.18.112/ कट्फलं कत्तृणं भार्गीं मुस्तं धान्यं वचाभये/ शुण्ठीं पर्पटकं शृङ्गीं सुराह्वं च शृतं जले॥ CS6.18.113/ मधुहिङ्गुयुतं पेयं कासे वातकफात्मके/ कण्ठरोगे मुखे शूने श्वासहिक्काज्वरेषु च// CS6.18.114/ पाठां शुण्ठीं मूर्वां गवाक्षीं मुस्तपिप्पलीम्/ पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतां पिबेत्॥ CS6.18.115/ नागरातिविषे मुस्तं शृङ्गीं कर्कटकस्य च/ हरीतकीं शटीं चैव तेनैव विधिना पिबेत्॥ CS6.18.116/ तैलभृष्टं च पिप्पल्याः कल्काक्षं ससितोपलम्/ पिबेद्वा श्लेष्मकासघ्नं कुलत्थरससंयुतम्॥ CS6.18.117/ कासमर्दाश्वविट्भृङ्गराजवार्ताकजो रसः/ सक्षौद्रः कफकासघ्नः सुरसस्यासितस्य च// CS6.18.118/ देवदारु शटी रास्ना कर्कटाख्या दुरालभा/ पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः॥ CS6.18.119/ मधुतैलयुतावेतौ लेहौ वातानुगे कफे/ पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली॥ CS6.18.120/ पथ्या तामलकी धात्री भद्रमुस्ता च पिप्पली/ देवदार्वभया मुस्तं पिप्पली विश्वभेषजम्॥ CS6.18.121/ विशाला पिप्पली मुस्तं त्रिवृता चेति लेहयेत्/ चतुरो मधुना लेहान् कफकासहरान् भिषक्॥ CS6.18.122/ सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम्/ चूर्णितं सर्पिषा वातकफकासहरं पिबेत्॥ CS6.18.123/ दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्/ पुष्कराह्वशटीबिल्वसुरसव्योषहिङ्गुभिः॥ CS6.18.124/ पेयानुपानं तत् पेयं कासे वातकफात्मके/ श्वासरोगेषु सर्वेषु कफवातात्मकेषु च// इति दशमूलादिघृतम्/ CS6.18.125/ समूलफलपत्रायाः कण्टकार्या रसाढके/ घृतप्रस्थं बलाव्योषविडङ्गशटिचित्रकैः॥ CS6.18.126/ सौवर्चलयवक्षारपिप्पलीमूलपौष्करैः/ वृश्चीरबृहतीपथ्यायवानीदाडिमर्धिभिः॥ CS6.18.127/ द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः/ शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत्॥ CS6.18.128/ कल्कैस्तत् सर्वकासेषु हिक्काश्वासेषु शस्यते/ कण्टकारीघृतं ह्येतत् कफव्याधिनिसूदनम्॥ इति कण्टकारीघृतम्/ CS6.18.129/ कुलत्थरसयुक्तं वा पञ्चकोलशृतं घृतम्/ पाययेत् कफजे कासे हिक्काश्वासे च शस्यते॥ इति कुलत्थादिघृतम्/ CS6.18.130/ धूमांस्तानेव दद्याच्च ये प्रोक्ता वातकासिनाम्/ कोशातकीफलान्मध्यं पिबेद्वा समनःशिलम्॥ CS6.18.131/ तमकः कफकासे तु स्याच्चेत् पित्तानुबन्धजः/ पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत्॥ CS6.18.132/ वाते कफानुबन्धे तु कुर्यात् कफहरीं क्रियाम्/ पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम्॥ CS6.18.133/ आर्द्रे विरूक्षणं, शुष्के स्निग्धं, वातकफात्मके/ कासे+अन्नपानं कफजे सपित्ते तिक्तसंयुतम्॥ इति कफजकासचिकित्सा/ CS6.18.134/ कासमात्ययिकं मत्वा क्षतजं त्वरया जयेत्/ मधुरैर्जीवनीयैश्च बलमांसविवर्धनैः॥ CS6.18.135/ पिप्पली मधुकं पिष्टं कार्षिकं ससितोपलम्/ प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसस्तथा॥ CS6.18.136/ यवगोधूममृद्वीकाचूर्णमामलकाद्रसः/ तैलं च प्रसृतांशानि तत् सर्वं मृदुना+अग्निना॥ CS6.18.137/ पचेल्लेहं घृतक्षौद्रयुक्तः स क्षतकासहा/ श्वासहृद्रोगकार्श्येषु हितो वृद्धे+अल्परेतसि॥ CS6.18.138/ क्षतकासाभिभूतानां वृत्तिः स्यात् पित्तकासिकी/ क्षीरसर्पिर्मधुप्राया संसर्गे तु विशेषणम्॥ CS6.18.139/ वातपित्तार्दिते+अभ्यङ्गो गात्रभेदे घृतैर्हितः/ तैलैर्मारुतरोगघ्नैः पीड्यमाने च वायुना॥ CS6.18.140/ हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः/ सदाहं कासिनो रक्तं ष्ठीवतः सबले+अनले॥ CS6.18.141/ मांसोचितेभ्यः क्षामेभ्यो लावादीनां रसा हिताः/ तृष्णार्तानां पयश्छागं शरमूलादिभिः शृतम्॥ CS6.18.142/ रक्ते स्रोतोभ्य आस्याद्वा+अप्यागते क्षीरजं घृतम्/ नस्यं पानं यवागूर्वा श्रान्ते क्षामे हतानले॥ CS6.18.143/ स्तम्भायामेषु महतीं मात्रां वा सर्पिषः पिबेत्/ कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत्॥ CS6.18.144/ निवृत्ते क्षतदोषे तु कफे वृद्ध &उरः क्षते/ दाल्यते कासिनो यस्य स धूमान्ना पिबेदिमान्॥ CS6.18.145/ द्वे मेदे मधुक्रं द्वे च बले तैः क्षौमलक्तकैः/ वर्तितैर्धूममापीय जीवनीयघृतं पिबेत्॥ CS6.18.146/ मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः/ भावयित्वा पिबेत् क्षौममनु चेक्षुगुडोदकम्॥ CS6.18.147/ पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया/ ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम्॥ CS6.18.148/ भावितं जीवनीयैर्वा कुलिङ्गाण्डरसायुतैः/ क्षौमं धूमं पिबेत् क्षीरं शृतं चायोगुडैरनु॥ इति क्षतजकासचिकित्सा/ CS6.18.149/ संपूर्णरूपं क्षयजं दुर्बलस्य विवर्जयेत्/ नवोत्थितं बलवतः प्रत्याख्यायाचरेत् क्रियाम्॥ CS6.18.150/ तस्मै बृंहणमेवादौ कुर्यादग्नेश्च दीपनम्/ बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्॥ CS6.18.151/ शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया/ तिल्वकस्य कषायेण विदारीस्वरसेन च// CS6.18.152/ सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्/ (हितं तद्देहबलयोरस्य संरक्षणं &मतम्॥) CS6.18.153/ पित्ते कफे च संक्षीणे परिक्षीणेषु धातुषु/ घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत्॥ CS6.18.154/ विदारीभिः कदम्बैर्वा तालसस्यैस्तथा शृतम्/ घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे॥ CS6.18.155/ शूने सवेदने मेढ्रे पायौ सश्रोणिवंक्षणे/ घृतमण्डेन &मधुना+अनुवास्यो मिश्रकेण वा॥ CS6.18.156/ जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः/ क्रमशः प्रसहाश्चैव प्रयोज्याः पिशिताशिनः॥ CS6.18.157/ औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते/ कफं, शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग्वहन्रसः॥ CS6.18.158/ द्विपञ्चमूलीत्रिफलाचविकाभार्गिचित्रकैः/ कुलत्थपिप्पलीमूलपाठकोलयवैर्जले॥ CS6.18.159/ शृतैर्नागरदुःस्पर्शापिप्पलीशटिपौष्करैः/ कलैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत्॥ CS6.18.160/ सिद्धे+अस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च/ दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः॥ इति द्विपञ्चमूलादिघृतम्/ CS6.18.161/ गुडूचीं पिप्पलीं मूर्वां हरिद्रां श्रेयसीं वचाम्/ निदिग्धिकां कासमर्दं पाठां चित्रकनागरम्॥ CS6.18.162/ जले चतुर्गुणे पक्त्वा पादशेषेण तत्समम्/ सिद्धं सर्पिः पिबेद्गुल्मश्वासार्तिक्षयकासनुत्॥ इति गुडूच्यादिघृतम्/ CS6.18.163/ कासमर्दाभयामुस्तपाठाकट्फलनागरैः/ पिप्पलीकटुकाद्राक्षाकाश्मर्यसुरसैस्तथा॥ CS6.18.164/ अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके/ पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम्॥ CS6.18.165/ धात्रीफलैः क्षीरसिद्धैः सर्पिर्वा+अप्यवचूर्णितम्/ द्विगुणे दाडिमरसे विपक्वं व्योषसंयुतम्॥ CS6.18.166/ पिबेदुपरि भक्तस्य यवक्षारघृतं नरः/ पिप्पलीगुडसिद्धं वा च्छागक्षीरयुतं घृतम्॥ CS6.18.167/ एतान्यग्निविवृद्ध्यर्थं सर्पींषि क्षयकासिनाम्/ स्युर्दोषबद्धकोष्ठोरःस्रोतसां च विशुद्धये॥ CS6.18.168/ हरीतकीर्यवक्वाथद्व्याढके विंशतिं पचेत्/ स्विन्ना मृदित्वा तास्तस्मिन् पुराणं गुडषट्पलम्॥ CS6.18.169/ दद्यान्मनःशिलाकर्षं कर्षांर्धं च रसाञ्जनात्/ कुडवार्धं च पिप्प्ल्याः स लेहः श्वासकासनुत्॥ इति हरीतकीलेहः/ CS6.18.170/ श्वाविधः सूचयो दग्धाः सघृतक्षौद्रशर्कराः/ श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा॥ CS6.18.171/ एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम्/ लिह्यादेतेन विधिना सुरसैरण्डपत्रजम्॥ CS6.18.172/ द्राक्षापद्मकवार्ताकपिप्पलीः क्षौद्रसर्पिषा/ लिह्यात्त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा॥ CS6.18.173/ चित्रकं त्रिफलाजाजी कर्कटाख्या कटुत्रिकम्/ द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेन वा॥ CS6.18.174/ पद्मकं त्रिफलां व्योषं विडङ्गं सुरदारु च/ बलां रास्नां च तुल्यानि सूक्ष्मचूर्णानि कारयेत्॥ CS6.18.175/ सर्वैरेभिः समं चूर्णैः पृथक् क्षौद्रं घृतं सिताम्/ विमथ्य लेहयेल्लेहं सर्वकासहरं शिवम्॥ CS6.18.176/ जीवन्तीं मधुकं पाठां त्वक्क्षीरीं त्रिफलां शटीम्/ मुस्तैले पद्मकं द्राक्षां द्वे बृहत्यौ वितुन्नकम्॥ CS6.18.177/ सारिवां पौष्करं मूलं कर्कटाख्यां रसाञ्जनम्/ पुनर्नवां लोहरजस्त्रायमाणां यवानिकाम्॥ CS6.18.178/ भार्गीं तामलकीमृद्धिं विडङ्गं धन्वयासकम्/ क्षारचित्रकचव्याम्लवेतसव्योषदारु च// CS6.18.179/ चूर्णीकृत्य समांशानि लेहयेत् क्षौद्रसर्पिषा/ चूर्णात्पाणितलं पञ्च कासानेतद् व्यपोहति॥ इति पद्मकादिलेहः/ CS6.18.180/ लिह्यान्मरिचचूर्णं वा सघृतक्षौद्रशर्करम्/ बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्॥ CS6.18.181/ &स्वरभेदे च कासे च लेहमेतं प्रयोजयेत्/ पत्रकल्कं घृतैर्भृष्टं तिल्वकस्य सशर्करम्॥ CS6.18.182/ पेया चोत्कारिका च्छर्दितृट्कासामातिसारनुत्/ गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान्/ साभयान् साधयेत्तोये यवागूं तेन चाम्भसा॥ CS6.18.183/ ससर्पिर्लवणां कासे हिक्काश्वासे सपीनसे/ पाण्ड्वामये क्षये &शोथे कर्णशूले च दापयेत्॥ CS6.18.184/ कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः/ सगौरामलकः साम्लः सर्वकासभिषग्जितम्॥ CS6.18.185/ वातघ्नौषधनिष्क्वाथं क्षीरं यूषान् रसानपि/ वैष्किरप्रतुदान् बैलान् दापयेत् क्षयकासिने॥ CS6.18.186/ क्षतकासे च ये धूमाः सानुपाना निदर्शिताः/ क्षयकासे+अपि तानेव यथावस्थं प्रयोजयेत्॥ CS6.18.187/ दीपनं बृंहणं चैव स्रोतसां च विशोधनम्/ व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं हितं भवेत्॥ CS6.18.188/ सन्निपातभवो+अप्येष क्षयकासः सुदारुणः/ सन्निपातहितं तस्मात् सदा कार्यं भिषग्जितम्॥ CS6.18.189/ दोषानुबलयोगाच्च हरेद्रोगबलाबलम्/ कासेष्वेषु गरीयांसं जानीयादुत्तरोत्तरम्॥ CS6.18.190/ भोज्यं पानानि सर्पींषि &लेहाश्च सह पानकैः/ क्षीरं सर्पिर्गुडा धूमाः कासभैषज्यसंग्रहः॥ CS6.18.191/ तत्र श्लोकः--- संख्या निमित्तं रूपाणि साध्यासाध्यत्वमेव च/ कासानां भेडजं प्रोक्तं गरीयस्त्वं च कासिनः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने कासचिकित्सितं नामाष्टादशो+अध्यायः//18॥ एकोनविंशो+अध्यायः/ CS6.19.1/ अथातो+अतीसारचिकित्सितं व्याख्यास्यामः॥ CS6.19.2/ इति ह स्माह भगवानात्रेयः॥ CS6.19.3/ भगवन्तं खल्वात्रेयं कृताह्निकं हुताग्निहोत्रमासीनमृषिगणपरिवृतमुत्तरे हिमवतः पार्श्वे विनयादुपेत्याभिवाद्य चाग्निवेश उवाच --- भगवन्! अतीसारस्य प्रागुत्पत्तिनिमित्तलक्षणोपशमनानि प्रजानुग्रहार्थमाख्यातुमर्हसीति॥ CS6.19.4/ अथ भगवान् पुनर्वसुरात्रेयस्तदग्निवेशवचनमनुनिशम्योवाच --- श्रूयतामग्निवेश! सर्वमेतदखिलेन वाख्यायमानम्/ आदिकाले खलु यज्ञेषु पशवः समालभनीया बभूवुर्नालम्भाय प्रक्रियन्ते स्म/ ततो दक्षयज्ञं प्रत्यवरकालं मनोः पुत्राणां नरिष्यन्नाभागेक्ष्वाकुनृगशर्यात्यादीनां क्रतुषु पशूनामेवाभ्यनुज्ञानात् पशवः प्रोक्षणमवापुः/ अतश्च प्रत्यवरकालं पृषध्रेण दीर्घसत्रेण यजता पशूनामलाभाद्गवामालम्भः प्रवर्तितः/ तं दृष्ट्वा प्रव्यथिता भूतगणाः, तेषां चोपयोगादुपाकृतानां गवां &गौरवादौष्ण्यादसात्म्यत्वादशस्तोपयोगाच्चोपहताग्नीनामुपहतमनसां चातीसारः पूर्वमुत्पन्नः पृषध्रयज्ञे॥ CS6.19.5/ अथावरकालं वातलस्य वातातपव्यायामातिमात्रिनिषेविणो रूक्षाल्पप्रमिताशिनस्तीक्ष्णमद्यव्यवायनित्यस्योदावर्तयतश्च वेगान् वायुः; प्रकोपमापद्यते, पक्ता चोपहन्यते; स वायुः कुपितो+अग्नावुपहते मूत्रस्वेदौ पुरीषाशयमुपहृत्य, ताभ्यां पुरीषं द्रवीकृत्य, अतीसाराय प्रकल्पते/ तस्य रूपाणि---विज्जलमामं विप्लुतमवसादि रूक्षं द्रवं सशूलमामगन्धमीषच्छब्दमशब्दं वा विबद्धमूत्रवातमतिसार्यते पुरीषं, वायुश्चान्तःकोष्ठे सशब्दशूलस्तिर्यक् चरति विबद्ध इत्यामातिसारो वातात्/ पक्वं वा विबद्धमल्पाल्पं सशब्दं सशूलफेनपिच्छापरिकर्तिकं हृष्टरोमा विनिःश्वसञ् शुष्कमुखः कट्यूरुत्रिकजानुपृष्ठपार्श्वशूली भ्रष्टगुदो मुहुर्मुहुर्विग्रथितमुपवेश्यते पुरीषं वातात्; तमाहुरनुग्रथितमित्येके, वातानुग्रथितवर्चस्त्वात्॥ CS6.19.6/ पित्तलस्य पुनरम्ललवणकटुकक्षारोष्णतीक्ष्णातिमात्रनिषेविणः प्रतताग्निसूर्यसंतापोष्णमारुतोपहतगात्रस्य क्रोधेर्ष्याबहुलस्य पित्तं प्रकोपमापद्यते/ तत् प्रकुपितं द्रवत्वादूष्माणमुपहत्य पुरीषाशयविसृतमौष्ण्याद् द्रवत्वात् सरत्वाच्च भित्त्वा पुरीषमतिसाराय प्रकल्पते/ तस्य रूपाणि---हारिद्रं हरितं नीलं कृष्णं &रक्तपित्तोपहितमतिदुर्गन्धमतिसार्यते पुरीषं, तृष्णादाहस्वेदमूर्च्छाशूलब्रध्नसंतापपाकपरीत इति पित्तातिसारः॥ CS6.19.7/ श्लेष्मलस्य तु गुरुमधुरशीतस्निग्धोपसेविनः संपूरकस्याचिन्तयतो दिवास्वप्नपरस्यालसस्य श्लेष्माप्रकोपमापद्यते/ स स्वभावाद् गुरुमधुरशीतस्निग्धः स्रस्तो+अग्निमुपहत्य सौम्यस्वभावात् पुरीषाशयमुपहत्योपप्लेद्य पुरीषमतिसाराय कल्पते/ तस्य रूपाणि---स्निग्धं श्वेतं पिच्छिलं तन्तुमदामं गुरु दुर्गन्धं श्लेष्मोपहितमनुबद्धशूलमल्पाल्पमभीक्ष्णमतिसार्यते सप्रवाहिकं, गुरूदरगुदबस्तिवंक्षणदेशः कृते+अप्यकृतसंज्ञः सलोमहर्षः सोत्क्लेशो निद्रालस्यपरीतः सदनो+अन्नद्वेषी चेति श्लेष्मातिसारः॥ CS6.19.8/ अतिशीतस्निग्धरूक्षोष्णगुरुखरकठिनविषमविरुद्धासात्म्यभोजनादभोजनात् कालातीतभोजनाद् यत्किंचिदभ्यवहरणात् प्रदुष्टमद्यपानीयपानादतिमद्यपानादसंशोधनात् प्रतिकर्मणां विषमगमनादनुपचाराज्ज्वलनादित्यपवनसलिलातिसेवनादस्वप्नादतिस्वप्नाद्वेगविधाराणादृतुविपर्ययादयथाबलमारम्भाद्भयशोकचित्तोद्वेगातियोगात् कृमिशोषज्वरार्शोविकारातिकर्षणाद्वा व्यापन्नाग्नेस्त्रयो दोषाः प्रकुपिता भूय एवाग्निमुपहत्य पक्वाशयमनुप्रविश्यातीसारं सर्वदोषलिङ्गं जनयन्ति॥ CS6.19.9/ अपि च शोणितादीन् &धातूनतिप्रकृष्टं दूषयन्तो धातुदोषस्वभावकृतानतीसारवर्णानुपदर्शयन्ति/ तत्र शोणितादिषु धातुष्वतिप्रदुष्टेषु हारिद्रहरितनीलमाञ्जिष्ठमांसधावनसन्निकाशं रक्तं कृष्णं श्वेतं वराहभेदःसदृशमनुबद्धवेदनमवेदनं वा समासव्यत्यासादुपवेश्यते शकृद् ग्रथितमामं सकृत्, सकृदपि पक्वमनतिक्षीणमांसशोणितबलो मन्दाग्निर्विहतमुखरसश्च; तादृशमातुरं कृच्छ्रसाध्यं विद्यात्/ एभिर्वर्णैरतिसार्यमाणं सोपद्रवमातुरमसाध्यो+अयमिति प्रत्याचक्षीत; तद्यथा---पक्वंशोणिताभं यकृत्खण्डोपमं मेदोमांसोदकसन्निकाशं दधिघृतमज्जतैलवसाक्षीरवेसवाराभमतिनीलमतिरक्तमतिकृष्णमुदकमिवाच्छं पुनर्मेचकाभमतिस्निग्धं हरितनीलकषायवर्णं कर्बुरमाविलं पिच्छिलं तन्तुमदामं चन्द्रकोपगतमतिकुणपपूतिपूयगन्ध्यामाममत्स्यगन्धि &मक्षिकाकान्तं कुथितबहुधातुस्रावमल्पपुरीषमपुरीषं वा+अतिसार्यमाणं तृष्णादाहज्वरभ्रमतमकहिक्काश्वासानुबन्धमतिवेदनमवेदनं वव स्रस्तपक्वगुदं परितगुदवलिं मुक्तनालमतिक्षीणबलमांसशोणितं सर्वपर्वास्थिशूलिनमरोचकारतिप्रलापसंमोहपरीतं सहसोपरतविकारमतिसारिणमचिकित्स्यं विद्यात्; इति सन्निपातातिसारः॥ CS6.19.10/ तमसाध्यतामसंप्राप्तं चिकित्सेद् यथाप्रधानोपक्रमेण हेतूपशयदोषविशेषपरीक्षया चेति॥ CS6.19.11/ आगन्तू द्वावतीसारौ मानसौ भयशोकजौ/ तत्तयोर्लक्षणं वायोर्यदतीसारलक्षणम्॥ CS6.19.12/ मारुतो भयशोकाभ्यां शीघ्रं हि परिकुप्यति/ तयोः क्रिया वातहरी हर्षणाश्वासनानि च// CS6.19.13/ इत्युक्ताः षडतीसाराः, साध्यानां साधनं त्वतः/ प्रवक्ष्याम्यनुपूर्वेण यथावत्तन्निबोधत// CS6.19.14/ दोषाः सन्निचिता यस्य विदग्धाहारमूर्च्छिताः/ अतीसाराय कल्पन्ते भूयस्तान् संप्रवर्तयेत्॥ CS6.19.15/ न तु संग्रहणं देयं पूर्वमामातिसारिणे/ विबध्यमानाः प्राग्दोषा जनयन्त्यामयान् बहून्॥ CS6.19.16/ दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा/ शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान्॥ CS6.19.17/ तस्मादुपेक्षेतोत्क्लिष्टान् वर्तमानान् स्वयं मलान्/ कृछ्रं वा वहतां दद्यादभयां संप्रवर्तिनीम्॥ CS6.19.18/ तया प्रवाहिते दोषे प्रशाम्यत्युदरामयः/ जायते देहलघुता जठराग्निश्च वर्धते॥ CS6.19.19/ प्रमथ्यां मध्यदोषाणां दद्याद्दीपनपाचनीम्/ लङ्घनं चाल्पदोषाणां प्रशस्तमतिसारिणाम्॥ CS6.19.20/ पिप्पली नागरं धान्यं भूतीकमभया वचा/ ह्रीवेरं भद्रमुस्तानि बिल्वं नागरधान्यकम्॥ CS6.19.21/ पृश्निपर्णी श्वदंष्ट्रा च समङ्गा कण्टकारिका/ तिस्रः प्रमथ्या विहिताः श्लोकार्धैरतिसारिणाम्॥ CS6.19.22/ वचाप्रतिविषाभ्यां वा मुस्तपर्पटकेन वा/ ह्रीवेरशृङ्गवेराभ्याअं पक्वं वा पाययेज्जलम्॥ CS6.19.23/ युक्ते+अन्नकाले क्षुत्क्षामं लघून्यन्नानि भोजयेत्/ तथा स शीघ्रमाप्नोति रुचिमग्निबलं बलम्॥ CS6.19.24/ तक्रेणावन्तिसोमेन यवाग्वा तर्पणेन वा/ सुरया मधुना चादौ यथासात्म्यमुपाचरेत्॥ CS6.19.25/ यवागूभिर्विलेपीभिः खडैर्यूषै रसौदनैः/ दीपनग्राहिसंयुक्तैः क्रमश्च स्यादतः परम्॥ CS6.19.26/ शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम्/ बलां श्वदंष्ट्रां बिल्वानि पाठां नागरधान्यकम्॥ CS6.19.27/ शटीं पलाशं हपुषां वचां जीरकपिप्पलीम्/ यवानीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्॥ CS6.19.28/ वृक्षाम्लं दाडिमाम्लं च सहिङ्गु बिडसैन्धवम्/ प्रयोजयेदन्नपाने विधिना सूपकल्पितम्॥ CS6.19.29/ वातश्लेष्महरो ह्येष गणो दीपनपाचनः/ ग्राही बल्यो रोचनश्च तस्माच्छस्तो+अतिसारिणाम्॥ CS6.19.30/ आमे परिणते यस्तु विबद्धमतिसार्यते/ सशूलपिच्छमल्पाल्पं बहुशः सप्रवाहिकम्॥ CS6.19.31/ यूषेण मूलकानां तं बदराणामथापि वा/ उपोदिकायाः क्षीरिण्या यवान्या वास्तुकस्य वा॥ CS6.19.32/ सुवर्चलायाश्चञ्चोर्वा शाकेनावल्गुजस्य वा/ शट्याः कर्कारुकाणां वा जीवन्त्याश्चिर्भटस्य वा॥ CS6.19.33/ लोणिकायाः सपाठायाः शुष्कशाकेन वा पुनः/ दधिदाडिमसिद्धेन बहुस्नेहेन भोजयेत्॥ CS6.19.34/ कल्कः स्याद्बालबिल्वानां तिलकल्कश्च तत्समः/ दध्नः सरो+अम्लस्नेहाद्यः खडो हन्यात् प्रवाहिकाम्॥ CS6.19.35/ यवानां मुद्गमाषाणां शालीनां च तिलस्य च/ कोलानां बालबिल्वानां धान्ययूषं प्रकल्पयेत्॥ CS6.19.36/ ऐकध्यं यमके भृष्टं दधिदाडिमसारिकम्/ वर्चःक्षये शुष्कमुखं शाल्यन्नं तेन भोजयेत्॥ CS6.19.37/ दध्नः सरं वा यमके भृष्टं सगुडनागरम्/ सुरां वा यमके भृष्टां व्यञ्जनार्थे प्रदापयेत्॥ CS6.19.38/ फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा/ लोपाकरसमम्लं वा स्निग्धाम्लं कच्छपस्य वा॥ CS6.19.39/ बर्हितित्तिरिदक्षाणां वर्तकानां तथा रसाः/ स्निग्धाम्लाः शालयश्चाग्र्या वर्चःक्षयरुजापहाः॥ CS6.19.40/ अन्तराधिरसं पूत्वा रक्तं मेषस्य चोभयम्/ पचेद्दाडिमसाराम्लं सधान्यस्नेहनागरम्॥ CS6.19.41/ &औदनं रक्तशालीनां तेनाद्यात् प्रपिबेच्च तत्/ तथा वर्चःक्षयकृतैर्व्याधिभिर्विप्रमुच्यते॥ CS6.19.42/ गुदनिःसरणे शूले पानमम्लस्य सर्पिषः/ प्रशस्यते निरामाणामथवा+अप्यनुवासनम्॥ CS6.19.43/ चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम्/ घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम्॥ इति चाङ्गेरीघृतम्/ CS6.19.44/ सचव्यपिप्पलीमूलं सव्योषविडदाडिमम्/ पेयमम्लं घृतं युक्त्या सधान्याजाजिचित्रकम्॥ इति गुदभ्रंशे चव्यादिघृतम्/ CS6.19.45/ दशमूलोपसिद्धं वा सबिल्वमनुवासनम्/ शटीशताह्वाबिल्वैर्वा वचया चित्रकेण वा॥ इति गुदभ्रंशे+अनुवासनम्/ CS6.19.46/ स्तब्धभ्रष्टगुदे पूर्वं स्नेहस्वेदौ प्रयोजयेत्/ सुस्विन्नं तं भृदूभूतं पिचुना संप्रवेशयेत्॥ CS6.19.47/ विबद्धवातवर्चास्तु बहुशूलप्रवाहिकः/ सरक्तपिच्छस्तृष्णार्तः क्षीरसौहित्यमर्हति॥ CS6.19.48/ यमकस्योपरि क्षीरं धारोष्णं वा पिबेन्नरः/ शृतमेरण्डमूलेन बालबिल्वेन वा &पयः॥ CS6.19.49/ एवं क्षीरप्रयोगेण रक्तं पिच्छा च शाम्यति/ शूलं प्रवाहिका चैव विबन्धश्चोपशाम्यति॥ CS6.19.50/ पित्तातिसारं पुनर्निदानोपशयाकृतिभिरामान्वयमुपलभ्य यथाबलं लङ्घनपाचनाभ्यामुपाचरेत्/ तृष्यतस्तु मुस्तपर्पटकोशीरसारिवाचन्दनकिराततिक्तकोदीच्यवारिभिरुपचारः/ लङ्घितस्य चाहारकाले बलातिबलासूर्पपर्णीशालपर्णीपृश्निपर्णीबृहतीकण्टकारिकाशतावरीश्वदंष्ट्रानिर्यूहसंयुक्तेन यथासात्म्यं यवागूमण्डादिना तर्पणादिना वा क्रमेणोपचारः/ मुद्गमसूरहरेणुमकुष्ठकाढकीयूषैर्वा लवकपिञ्जलशशहरिणैणकालपुच्छकरसैरीषदम्लैरनम्लैर्वा क्रमशो+अग्निं सन्धुक्षयेत्/ अनुबन्धे त्वस्य दीपनीयपाचनीयोपशमनीयसंग्रहणीयान् योगान् संप्रयोजयेदिति॥ CS6.19.51/ सक्षौद्रातिविषं पिष्ट्वा वत्सकस्य फलत्वचम्/ पिबेत् पित्तातिसारघ्नं तण्डुलोदकसंयुतम्॥ CS6.19.52/ किराततिक्तको मुस्तं वत्सकः सरसाञ्जनः/ बिल्वं दारुहरिद्रा त्वक् ह्रीबेरं सदुरालभम्॥ CS6.19.53/ चन्दनं च भृणालं च नागरं लोध्रमुत्पलम्/ तिला मोचरसो लोध्रं समङ्गा कमलोत्पलम्॥ CS6.19.54/ उत्पलं धातकीपुष्पं दाडिमत्वङ्गहौषधम्/ कट्फलं नागरं पाठा जम्ब्वाम्रास्थिदुरालभाः॥ CS6.19.55/ योगाः षडेते सक्षौद्रास्तण्डुलोदकसंयुताः/ पेयाः पित्तातिसारघ्नाः श्लोकार्धेन निदर्शिताः॥ CS6.19.56/ जीएणोषधानां शस्यन्ते यथायोगं प्रकल्पितैः/ रसैः सांग्राहिकैर्युक्ताः पुराणा रक्तशालयः॥ CS6.19.57/ पित्तातिसारो दीपाग्नेः क्षिप्रं समुपशाम्यति/ अजाक्षीरप्रयोगेण बलं वर्णश्च वर्धते॥ CS6.19.58/ बहुदोषस्य दीप्ताग्नेः सप्राणस्य न तिष्ठति/ ऐत्तिको यद्यतीसारः पयसा तं विरेचयेत्॥ CS6.19.59/ पलाशफलनिर्यूहं पयसा सह पाययेत्/ ततो+अनुपाययेत् कोष्णं क्षीरमेव यथाबलम्॥ CS6.19.60/ प्रवाहिते तेन मले प्रशाम्यत्युदरामयः/ पलाशवत् प्रयोज्या वा त्रायमाणा विशोधिनी॥ CS6.19.61/ सांसर्ग्यां क्रियमाणायां शूलं यद्यनुवर्तते/ स्रुतदोषस्य तं शीघ्रं यथावदनुवासयेत्॥ CS6.19.62/ शतपुष्पावरीभ्यां च पयसा मधुकेन च/ तैलपादं घृतं सिद्धं सबिल्वमनुवासनम्॥ CS6.19.63/ कृतानुवासनस्यास्य कृतसंसर्जनस्य च/ वर्तते यद्यतीसारः पिच्छाबस्तिरतः परम्॥ CS6.19.64/ परिवेष्ट्य कुशैरार्द्रैरार्द्रवृन्तानि शाल्मलेः/ कृष्णमृत्तिकया++आलिप्य स्वेदयेद्गोमयाग्निना॥ CS6.19.65/ सुशुष्कां मृत्तिकां ज्ञात्वा तानि वृन्तानि शाल्मलेः/ शृते पयसि मृद्गीयादापोथ्योलूखले ततः॥ CS6.19.66/ पिण्डं मुष्टिसमं प्रस्थे तत् पूतं तैलसर्पिषोः/ &स्नेहितं मात्रया युक्तं कल्केन मधुकस्य च// CS6.19.67/ बस्तिमभ्यक्तगात्राय दद्यात् प्रत्यागते ततः/ स्नात्वा भुञ्जीत पयसा जाङ्गलानां रसेन वा॥ CS6.19.68/ पित्तापिसारज्वरशोथगुल्मजीर्णातिसारग्रहणीप्रदोषान्/ जयत्ययं शीघ्रमतिप्रवृद्धान् विरेचनास्थापनयोश्च &बस्तिः॥ CS6.19.69/ पित्तातिसारी यस्त्वेतां क्रियां मुक्त्वा निषेवते/ पित्तलान्यन्नपानानि तस्य पित्तं महाबलम्॥ CS6.19.70/ कुर्याद्रक्तातिसारं तु रक्तमाशु प्रदूषयेत्/ तृष्णां शूलं विदाहं च गुदपाकं च दारुणम्॥ CS6.19.71/ तत्र च्छागं पयः शस्तं शीतं समधुशर्करम्/ पानार्थं भोजनार्थं च गुदप्रक्षालने तथा॥ CS6.19.72/ औदनं रक्तशालीनां पयसा तेन भोजयेत्/ रसैः पारावतादीनां घृतभृष्टैः सशर्करैः॥ CS6.19.73/ शशपक्षिमृगाणां च शीतानां धन्वचारिणाम्/ रसैरनम्लैः सघृतैर्भोजयेत्तं सशर्करैः॥ CS6.19.74/ रुधिरं मार्गमाजं वा घृतभृष्टं प्रशस्यते/ काश्मर्यफलयूषो वा किंचिदम्लः सशर्करः॥ CS6.19.75/ नीलोत्पलं मोचरसं समङ्गा पद्मकेशरम्/ अजाक्षीरयुतं दद्याज्जीर्णे च पयसौदनम्॥ CS6.19.76/ दुर्बलं पाययित्वा वा तस्यैवोपरि भोजयेत्/ प्राग्भक्तं नवनीतं वा दद्यात् समधुशर्करम्॥ CS6.19.77/ प्राश्य क्षीरोत्थितं सर्पिः कपिञ्जलरसाशनः/ त्र्यहादारोग्यमाप्नोति पयसा क्षीरभुक् तथा॥ CS6.19.78/ पीत्वा शतावरीकल्कं पयसा क्षीरभुग्जयेत्/ रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः॥ CS6.19.79/ घृतं यवागूमण्डेन कुटजस्य फलैः शृतम्/ पेयं तस्यानु पातव्या पेया रक्तोपशान्तये॥ CS6.19.80/ त्वक् च दारुहरिद्रायाः कुटजस्य फलानि च/ पिप्पली शृङ्गवेरं च द्राक्षा कटुकरोहिणी॥ CS6.19.81/ षड्भिरेतैर्घृतं सिद्धं पेयामण्डावचारितम्/ अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम्॥ CS6.19.82/ कृष्णमृन्मधुकं शङ्खं रुधिरं तण्डुलोदकम्/ पीतमेकत्र सक्षौद्रं रक्तसंग्रहणं परम्॥ CS6.19.83/ पीतः प्रियङ्गुकाकल्कः सक्षौद्रस्तण्डुलाम्भसा/ रक्तस्रावं जयेच्छीघ्रं धन्वमांसरसाशिनः॥ CS6.19.84/ कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः/ आजेन पयसा पीतः सद्यो रक्तं नियच्छति॥ CS6.19.85/ पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्/ यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम्॥ CS6.19.86/ पीत्वा सशर्कराक्षौद्रं चन्दनं तण्डुलाम्भसा/ दाहतृष्णाप्रमेहेभ्यो रक्तस्रावाच्च मुच्यते॥ CS6.19.87/ गोदो बहुभिरुत्थानैर्यस्य पित्तेन पच्यते/ सेचयेत्तं सुशीतेन पटोलमधुकाम्बुना॥ CS6.19.88/ पञ्चवल्कमधूकानां रसैरिक्षुरसैर्घृतैः/ छागैर्गव्यैः पयोभिर्वा शर्कराक्षौद्रसंयुतैः॥ CS6.19.89/ प्रक्षालनानां कल्कैर्वा ससर्पिष्कैः प्रलेपयेत्/ एषां वा सुकृतैश्चूर्णैस्तं गुदं प्रतिसारयेत्॥ CS6.19.90/ धातकीलोध्रचूर्णैर्वा समांशैः प्रतिसारयेत्/ तथा स्रवति नो रक्तं गुदं तैः प्रतिसारितम्॥ CS6.19.91/ पक्वता प्रशमं याति वेदना चोपशाम्यति/ यथोक्तैः सेचनैः शीतैः शोणिते+अतिस्रवत्यपि॥ CS6.19.92/ गुदवङ्क्षणकट्यूरु सेचयेद्घृतभावितम्/ चन्दनाद्येन तैलेन शतधौतेन सर्पिषा॥ CS6.19.93/ कार्पाससंगृहीतेन सेचयेद्गुदवङ्क्षणम्/ अल्पाल्पं बहुशो रक्तं सशूलमुपवेश्यते॥ CS6.19.94/ यदा वायुर्विबद्धश्च कृच्छ्रं चरति वा न वा/ पिच्छाबस्तिं तदा तस्य यथोक्तमुपकल्पयेत्॥ CS6.19.95/ प्रपैण्डरीकसिद्धेन सर्पिषा चानुवासयेत्/ प्रायशो दुर्बलगुदाश्चिरकालातिसारिणः॥ CS6.19.96/ तस्मादभीक्ष्णशस्तेषां गुदे स्नेहं प्रयोजयेत्/ पवनो+अतिप्रवृत्तो हि स्वे स्थाने लभते+अधिकम्॥ CS6.19.97/ बलं तस्य सपित्तस्य जयार्थे बस्तिरुत्तमः/ रक्तं विटसहितं पूर्वं पश्चाद्वा यो+अतिसार्यते॥ CS6.19.98/ शतावरीघृतं तस्य लेहार्थमुपकल्पयेत्/ शर्करार्धांशिकं लीढं नवनीतं नवोद्धृतम्॥ CS6.19.99/ क्षौद्रपादं जयेच्छीग्रं तं विकारं हिताशिनः/ न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्य वासयेत्॥ CS6.19.100/ अहोरात्रं जले तप्ते घृतं तेनाम्भसा पचेत्/ तदर्धशर्करायुक्तं लिह्यात् सक्षौद्रपादिकम्॥ CS6.19.101/ अधो वा यदि वा+अप्यूर्ध्वं यस्य रक्तं प्रवर्तते/ यस्त्वेवं दुर्बलो मोहात् पित्तलान्येव सेवते॥ CS6.19.102/ दारुणं स वलीपाकं प्राप्य शीघ्रं विपद्यते/ श्लेष्मातिसारे प्रथमं हितं लङ्घनपाचनम्॥ CS6.19.103/ योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः/ लङ्घितस्यानुपूर्व्यां च कृतायां न निवर्तते॥ CS6.19.104/ कफजो यद्यतीसारः कफघ्नैस्तमुपाचरेत्/ बिल्वं कर्कटिका मुस्तमभया विश्वभेषजम्॥ CS6.19.105/ वचा विडङ्गं भूतीकं धान्यकं देवदारु च/ कुष्ठं सातिविषा पाठा चव्यं कटुकरोहिणी॥ CS6.19.106/ पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली/ योगाञ्छ्लोकार्धविहितांश्चतुरस्तान् प्रयोजयेत्॥ CS6.19.107/ शृताञ्छ्लेष्मातिसारेषु कायाग्निबलवर्धनान्/ अजाजीमसितां पाठां नागरं मरिचानि च// CS6.19.108/ धातकीद्विगुणं दद्यान्मातुलुङ्गरसाप्लुतम्/ रसाञ्जनं सातिविषं कुटजस्य फलानि च// CS6.19.109/ धातकीद्विगुणं दद्यात् पातुं सक्षौद्रनागरम्/ धातकी नागरं बिल्वं लोध्रं पद्मस्य केशरम्॥ CS6.19.110/ जम्बूत्वङ्नागरं धान्यं पाठा मोचरसो बला/ समङ्गा धातकी बिल्वमध्यं जम्ब्वाम्रयोस्त्वचः॥ CS6.19.111/ कपित्थानि विडङ्गानि नागरं मरिचानि च/ चाङ्गेरीकोलतक्राम्लांश्चतुरस्तान् कफोत्तरे॥ CS6.19.112/ श्लोकार्धविहितान् दद्यात् सस्नेहलवणात् खडान्/ कपित्थमध्यं लीढ्वा तु सव्योषक्षौद्रशर्करम्॥ CS6.19.113/ कट्फलं मधुयुक्तं वा मुच्यते जठरामयात्/ कणां मधुयुतां पीत्वा तक्रं पीत्वा सचित्रकम्॥ CS6.19.114/ जग्ध्वा वा बालबिल्वानि मुच्यते जठरामयात्/ बालबिल्वं गुडं तैलं पिप्पलीं विश्वभेषजम्/ लिह्याद्वाते प्रतिहते सशूलः सप्रवाहिकः॥ CS6.19.115/ भोज्यं मूलकषायेण वातघ्नैश्चोपसेवनैः/ वातातिसारविहितैर्यूषैर्मांसरसैः खडैः॥ CS6.19.116/ पूर्वोक्तमम्लसर्पिर्वा षट्पलं वा यथाबलम्/ पुराणं वा घृतं दद्याद्यवागूमण्डमिश्रितम्॥ CS6.19.117/ वातश्लेष्मविबन्धे वा कफे वा+अतिस्रवत्यपि/ शूले प्रवाहिकायां वा पिच्छाबस्तिं प्रयोजयेत्॥ CS6.19.118/ पिप्पलीबिल्वकुष्ठानां शताग्वावचयोरपि/ कल्कैः सलवणैर्युक्तं पूर्वोक्तं सन्निधापयेत्॥ CS6.19.119/ प्रत्यागते सुखं स्नातं कृताहारं दिनात्यये/ बिल्वतैलेन मतिमान्सुखोष्णेनानुवासयेत्॥ CS6.19.120/ वचान्तैरथवा कल्कैस्तैलं पक्त्वा+अनुवासयेत्/ बहुशः कफवातार्तस्तथा स लभते सुखम्॥ CS6.19.121/ स्वे स्थाने मारुतो+अवश्यं वर्धते कफसंक्षये/ स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत्॥ CS6.19.122/ वातस्यानु जयेत् पित्तं, पित्तस्यानु जयेत् कफम्/ त्रयाणां वा जयेत् पूर्वं यो भवेद्बलवत्तमः॥ CS6.19.123/ तत्र श्लोकः--- प्रागुत्पत्तिनिमित्तानि लक्षणं साध्यता न च/ क्रिया चावस्थिकी सिद्धा निर्दिष्टा ह्यतिसारिणाम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने+अतिसारचिकित्सितं नामैकोनविंशो+अध्यायः//19॥ विंशो+अध्यायः/ CS6.20.1/ अथातश्छर्दिचिकित्सितं व्याख्यास्यामः॥ CS6.20.2/ इति ह स्माह भगवानात्रेयः॥ CS6.20.3/ यशस्विनं ब्रह्मतपोद्युतिभ्यां ज्वलन्तमग्न्यर्कसमप्रभावम्/ पुनर्वसुं भूतहिते निविष्टं पप्रच्छ शिष्यो+अत्रिजमग्निवेशः॥ CS6.20.4/ याश्छर्दयः पञ्च पुरा त्वयोक्ता रोगाधिकारे भिषजां वरिष्ठ!/ तासां चिकित्सां सनिदानलिङ्गां यथावदाचक्ष्व नृणां हितार्थम्॥ CS6.20.5/ तदग्निवेशस्य वचो निशम्य प्रीतो भिषक्श्रेष्ठ इदं जगाद/ याश्छर्दयः पञ्च पुरा मयोक्तास्ता विस्तरेण ब्रुवतो निबध// CS6.20.6/ दोषैः &पृथक्त्रिप्रभवाश्चतस्रो द्विष्टार्थयोगादपि पञ्चमी स्यात्/ तासां हृदुत्क्लेशकफप्रसेकौ द्वेषो+अशने चैव हि पूर्वरूपम्॥ CS6.20.7/ व्यायामतीक्ष्णौषधशोकरोगभयोपवासाद्यतिकर्शितस्य/ &वायुर्महास्रोतसि संप्रवृद्ध उत्क्लेश्य दोषांस्तत ऊर्ध्वमस्यन्॥ CS6.20.8/ आमाशयोत्क्लेशकृतां च मर्म प्रपीडयंश्छर्दिमुदीरयेत्तु/ हृत्पार्श्वपीडामुखशोषमूर्धनाभ्यर्तिकासस्वरभेदतोदैः॥ CS6.20.9/ उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम्/ कृच्छ्रेण चाल्पं महता च वेगेनार्तो+अनिलाच्छर्दयतीह दुःखम्॥ CS6.20.10/ अजीर्णकट्वम्लविदाह्यशीतैरामाशये पित्तमुदीर्णवेगम्/ रसायनीभिर्विसृतं प्रपीड्य मर्मोर्ध्वमागम्य वमिं करोति॥ CS6.20.11/ मूर्च्छापिपासामुखशोषमूर्धताल्वक्षिसंतापतमोभ्रमार्तः/ पीतं भृशोष्णं हरितं सतिक्तं धूम्रं च पित्तेन वमेत् सदाहम्॥ CS6.20.12/ स्निग्धातिगुर्वामविदाहिभोज्यैः स्वप्नादिभिश्चैव कफो+अतिवृद्धः/ उरः शिरो मर्म रसायनीश्च सर्वाः समावृत्य वमिं करोति॥ CS6.20.13/ तन्द्रास्यमाधुर्यकफप्रसेकसंतोषनिद्रारुचिगौरवार्तः/ स्निग्धं घनं स्वादु कफाद्विशुद्धं सलोमहर्षो+अल्परुजं वमेत्तु॥ CS6.20.14/ समश्नतः सर्वरसान् प्रसक्तमामप्रदोषर्तुविपर्ययैश्च/ सर्वे प्रकोपं युगपत् प्रपन्नाश्छर्दिं त्रिदोषां जनयन्ति दोषाः॥ CS6.20.15/ शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम्/ छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात्॥ CS6.20.16/ विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति/ उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात्॥ CS6.20.17/ विण्मूत्रयोस्तत् समवर्णगन्धं तृट्श्वासहिक्कार्तियुतं प्रसक्तम्/ प्रच्छर्दयेद्दुष्टमिहातिवेगात्तया+अर्दितश्चाशु विनाशमेति॥ CS6.20.18/ द्विष्टप्रतीपाशुचिपूत्यमेध्यबीभत्सगन्धाशनदर्शनैश्च/ यच्छर्दयेत्तप्तमना मनोघ्नैर्द्विष्टार्थसंयोगभवा मता सा॥ CS6.20.19/ क्षीणस्य या छर्दिरतिप्रवृद्धा सोपद्रवा शोणितपूययुक्ता/ सचन्द्रिदां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेदनुपद्रवां च// CS6.20.20/ आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्/ प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि॥ CS6.20.21/ चूर्णानि लिग्यान्मधुना+अभयानां हृद्यानि वा यानि विरेचनानि/ मद्यैः पयोभिश्च युतानि युक्त्या नयन्त्यधो दोषमुदीर्णमूर्ध्वम्॥ CS6.20.22/ वल्लीफलाद्यैर्वमनं पिबेद्वा यो दुर्बलस्तं शमनैश्चिकित्सेत्/ रसैर्मनोज्ञैर्लघुभिर्विशुष्कैर्भक्ष्यैः सभोज्यैर्विविधैश्च पानैः॥ CS6.20.23/ सुसंस्कृतास्तित्तिरिबर्हिलावरसा व्यपोहन्त्यनिलप्रवृत्ताम्/ छर्दिं तथा कोलकुलत्थधान्यबिल्वादिमूलाम्लयवैश्च यूषः॥ CS6.20.24/ &वातात्मिकायां हृदयद्रवार्तो नरः पिबेत् सैन्धववद्घृतं तु/ सिद्धं तथा धान्यकनागराभ्यां दध्ना च तोयेन च दाडिमस्य// CS6.20.25/ व्योषेण युक्तां लवणैस्त्रिभिश्च घृतस्य मात्रामथवा विदध्यात्/ स्निग्धानि गृद्यानि च भोजनानि रसैः सयूषैर्दधिदाडिमाम्लैः॥ CS6.20.26/ पित्तात्मिकायामनुलोमनार्थं द्राक्षाविदारीक्षुरसैस्त्रिवृत् स्यात्/ कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत् स्वादुभिरूर्ध्वमेव// CS6.20.27/ शुद्धाय काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वा+अपि पेयाम्/ प्रदापयेन्मुद्गरसेन वा+अपि शाल्योदनं जाङ्गलजइ रसैर्वा॥ CS6.20.28/ सितोपलामाक्षिकपिप्पलीभिः कुल्माषलाजायवसक्तुगृञ्जान्/ खर्जूरमांसान्यथ नारिकेलं द्राक्षामथो वा बदराणि लिह्यात्॥ CS6.20.29/ स्रोतोजलाजोत्पलकोलमज्जचूर्णानि लिह्यान्मधुमा+अभयां च/ कोलास्थिमज्जाञ्जनमक्षिकाविड्लाजासितामागधिकाकणान् वा॥ CS6.20.30/ द्राक्षारसं वा+अपि पिबेत् सुशीतं मृद्भृष्टलोष्टप्रभवं जलं वा/ जम्ब्वाम्रयोः पल्लवजं कषायं पिबेत् सुशीतं मधुसंयुतं वा॥ CS6.20.31/ निशि स्थितं वारि समुद्गकृष्णं सोशीरधान्यं चणकोदकं वा/ गवेधुकामूलजलं गुडूच्या जलं पिबेदिक्षुरसं पयो वा॥ CS6.20.32/ सेवयं पिबेत् काञ्चनगैरिकं वा सबालकं तण्डुलधावनेन/ धात्रीरसेनोत्तमचन्दनं वा तृष्णावमिघ्नानि समाक्षिकाणि॥ CS6.20.33/ कल्कं तथा चन्दनचव्यमांसीद्राक्षोत्तमाबालकगैरिकाणाम्/ शीताम्बुना गैरिकशालिचूर्णं मूर्वां तथा तण्डुलधावनन// CS6.20.34/ कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः/ पिण्डीतकैः सैन्धवसंप्रयुक्तैर्वम्यां कफामाशयशोधनार्थम्॥ CS6.20.35/ गोधूमशालीन् सयवान् पुराणान् यूषैः पटोलामृतचित्रकाणाम्/ व्योषस्य निम्बस्य च तक्रसिद्धैर्यूषैः फलाम्लैः कटुभिस्तथा+अद्यात्॥ CS6.20.36/ रसांश्च शूल्यानि च जाङ्गलानां मांसानि जीर्णान्मधुसीध्वरिष्टान्/ रागांस्तथा षाडवपानकानि द्राक्षाकपित्थैः फलपूरकैश्च// CS6.20.37/ मुद्गान्मसूरांश्चणकान् कलायान् भृष्टान् युतान्नागरमाक्षिकाभ्याम्/ लिह्यात्तथैव त्रिफलाविडङ्गचूर्णं &विडङ्गप्लवयोरथो वा॥ CS6.20.38/ सजाम्बवं वा &बदराम्लचूर्णं मुस्तायुतां कर्कटकस्य शृङ्गीम्/ दुरालभां वा मधुसंप्रयुक्तां लिह्यात् कफच्छर्दिविनिग्रहार्थम्॥ CS6.20.39/ मनःशिलायाः फलपूरकस्य रसैः कपित्थस्य च पिप्पलीनाम्/ क्षौद्रेण चूर्णं मरिचैश्च युक्तं लिहञ्जयेच्छर्दिमुदीर्णवेगाम्॥ CS6.20.40/ यैषा पृथक्त्वेन मया क्रियोक्ता तां सन्निपाते+अपि &समस्य बुद्ध्या/ दोषर्तुरोगाग्निबलान्यवेक्ष्य प्रयोजयेच्छास्त्रविदप्रमत्तः॥ CS6.20.41/ मनोभिघाते तु मनोनुकूला वाचः समाश्वासनहर्षणानि/ लोकप्रसिद्धाः श्रुतयो वयस्याः शृङ्गारिकाश्चैव हिता विहाराः॥ CS6.20.42/ गन्धा विचित्रा मनसो+अनुकूला मृत्पुष्पशुक्ताम्लफलादिकानाम्/ शाकानि भोज्यान्यथ पानकानि सुसंस्कृताः षाडवरागलेहाः॥ CS6.20.43/ यूषा रसाः काम्बलिका खडाश्च मांसानि धाना विविधाश्च भक्ष्याः/ फलानि मूलानि च गन्धवर्णरसैरुपेतानि वमिं जयन्ति॥ CS6.20.44/ गन्धं रसं स्पर्शमथापि शब्दं रूपं च यद्यत् प्रियमप्यसात्म्यम्/ तदेव दद्यात् प्रशमाय तस्यास्तज्जो हि रोगः सुख एव जेतुम्॥ CS6.20.45/ छर्द्युत्थितानां च चिकित्सितात् स्वाच्चिकित्सितं कार्यमुपद्रवाणाम्/ अतिप्रवृत्तासु विरेचनस्य कर्मातियोगे विहितं विधेयम्॥ CS6.20.46/ वमिप्रसङ्गात् पवनो+अप्यवश्यं धातुक्षयाद्वृद्धिमुपैति तस्मात्/ चिरप्रवृत्तास्वनिलापहानि कार्याण्युपस्तम्भवबृंहणानि॥ CS6.20.47/ सर्पिर्गुडाः क्षीरविधिर्घृतानि कल्याणकत्र्यूषणजीवनानि/ वृष्यास्तथा मांसरसाः सलेहाश्चिरप्रसक्तां च वमिं जयन्ति॥ CS6.20.48/ तत्र श्लोकः--- हेतुं संख्यां लक्षणमुपद्रवान् साध्यतां न योगांश्च/ छर्दीनां प्रशमार्थं प्राह चिकित्सितं मुनिवर्यः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने छर्दिचिकित्सितं नाम विंशो+अध्यायः//20॥ एकविंशो+अध्यायः/ CS6.21.1/ अथातो विसर्पचिकित्सितं व्याख्यास्यामः॥ CS6.21.2/ इति ह स्माह भगवानात्रेयः॥ CS6.21.3/ कैलासे किन्नराकीर्णे बहुप्रस्रवणौषधे/ पादपैर्विविधैः स्निग्धैर्नित्यं कुसुमसंपदा॥ CS6.21.4/ वमद्भिर्मधुरान् गन्धान् सर्वतः स्वभ्यलङ्कृते/ विहरन्तं जितात्मानमात्रेयमृषिवन्दितम्॥ CS6.21.5/ महर्षिभिः परिवृतं सर्वभूतहिते रसम्/ अग्निवेशो गुरुं काले विनयादिदमुक्तवान्॥ CS6.21.6/ भगवन्! दारुणं रोगमाशीविषविषोपमम्/ विसर्पन्तं शरीरेषु देहिनामुपलक्सये॥ CS6.21.7/ सहसैव नरास्तेन परीताः शीघ्रकारिणा/ विनश्यन्त्यनुपक्रान्तास्तत्र नः संशयो महान्॥ CS6.21.8/ स नाम्ना केन विज्ञेयः संज्ञितः केन हेतुना/ कतिभेदः कियद्धातुः किंनिदानः किमाश्रयः॥ CS6.21.9/ सुखसाध्यः कृच्छ्रसाध्यो ज्ञेयो यश्चानुपक्रमः/ कथं कैर्लक्षणैः किं च भगवन्! तस्य भेषजम्॥ CS6.21.10/ तदग्निवेशस्य वचः श्रुत्वा++आत्रेयः पुनर्वसुः/ यथावदखिलं सर्वं प्रोवाच मुनिसत्तमः॥ CS6.21.11/ विविधं सर्पति यतो विसर्पस्तेन स स्मृतः/ परिसर्पो+अथवा नाम्ना सर्वतः परिसर्पणात्॥ CS6.21.12/ स च सप्तविधो दोषैर्विज्ञेयः सप्तधातुकः/ पृथक् त्रयस्त्रिभिश्चैको विसर्पो द्वन्द्वजास्त्रयः॥ CS6.21.13/ वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः/ चत्वार एते विसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः॥ CS6.21.14/ आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः/ यस्तु कर्दमको घोरः स पित्तकफसंभवः॥ CS6.21.15/ रक्तं लसीका त्वङ्नांसं दूष्यं दोषास्त्रयो मलाः/ विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः॥ CS6.21.16/ लवणाम्लकटूष्णानां रसानामतिसेवनात्/ दध्यम्लमस्तुशुक्तानां सुरासौवीरकस्य च// CS6.21.17/ व्यापन्नबहुमद्योष्णरागषाडवसेवनात्/ शाकानां हरितानां च सेवनाच्च विदाहिनाम्॥ CS6.21.18/ कूर्चिकानां किलाटानां सेवनान्मन्दकस्य च/ दध्नः शाण्डाकिपूर्वाणामासुतानां च सेवनात्॥ CS6.21.19/ तिलमाषकुलत्थानां तैलानां पैष्टिकस्य च/ ग्राम्यानूपउदकानां च मांसानां लशुनस्य च// CS6.21.20/ प्रक्लिन्नानामसात्म्यानां विरुद्धानां च सेवनात्/ अत्यादानाद्दिवास्वप्नादजीर्णाध्यशनात् क्षतात्॥ CS6.21.21/ &क्षतबन्धप्रपतनाद्धर्मकर्मातिसेवनात्/ विषवाताग्निदोषाच्च विसर्पाणां समुद्भवः॥ CS6.21.22/ एतैर्निदानैर्व्यामिश्रैः कुपिता मारुतादयः/ दूष्यान् संदूष्य रक्तादीन् विसर्पन्त्यहिताशिनाम्॥ CS6.21.23/ बहिःश्रितः श्रितश्चान्तस्तथा चोभयसंश्रितः/ विसर्पो बलमेतेषां ज्ञेयं गुरु यथोत्तरम्॥ CS6.21.24/ बहिर्मार्गाश्रितं साध्यमसाध्यमुभयाश्रितम्/ विसर्पं दारुणं विद्यात् सुकृच्छ्रं त्वन्तराश्रयम्॥ CS6.21.25/ अन्तःप्रकुपिता दोषा विसर्पन्त्यन्तराश्रये/ बहिर्बहिःप्रकुपिताः सर्वत्रोभयसंश्रिताः॥ CS6.21.26/ मर्मोपघातात् संमोहादयनानां विघट्टनात्/ तूष्णातियोगाद्वेगानां विषमाणां प्रवर्तनात्॥ CS6.21.27/ विद्याद्विसर्पमन्तर्जमाशु चाग्निबलक्षयात्/ अतो विपर्ययाद्बाह्यमन्यैर्विद्यात् स्वलक्षणैः॥ CS6.21.28/ यस्य सर्वाणि लिङ्गानि बलवद्यस्य कारणम्/ यस्य चोपद्रवाः कष्टा मर्मगो यश्च हन्ति सः॥ CS6.21.29/ रूक्षोष्णैः केवलो वायुः पूरणैर्वा समावृतः/ प्रदुष्टो दूषयन् दूष्यान् विसर्पति यथाबलम्॥ CS6.21.30/ तस्य रूपाणि---भ्रमदवथुपिपासानिस्तोदशूलाङ्गमर्दोद्वेष्टनकम्पज्वरतमककासास्थिसंधिभेदविश्लेषणवेपनारोचकाविपाकाश्चक्षुषोराकुलत्वमस्रागमनं पिपीलिकासंचार इव चाङ्गेषु, यस्मिंश्चावकाशे विसर्पो &विसर्पति सो+अवकाशः श्यावारुणाभासः श्वयथुमान् निस्तोदभेदशूलायामसंकोचहर्षस्फुरणैरतिमात्रं प्रपीड्यते, अनुपक्रान्तश्चोपचीयते शीघ्रभेदैः स्फोटकैस्तनुभिररुणाभैः श्यावैर्वा तनुविशदारुणाल्पास्रावैः, विबद्धवातमूत्रपुरीषश्च भवति, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति वातविसर्पः॥ CS6.21.31/ पित्तमुष्णोपचारेण विदाह्यम्लाशनैश्चितम्/ दूष्यान् संदूष्य &धमनीः पूरयन् वै विसर्पति॥ CS6.21.32/ तस्य रूपाणि---ज्वरस्तृष्णा मूर्च्छा मोहश्छर्दिररोचको+अङ्गभेदः स्वेदो+अतिमात्रमन्तर्दाहः प्रलापः शिरोरुक् चक्षुषोराकुलत्वमस्वप्नमरतिर्भ्रमः शीतवातवारितर्षो+अतिमात्रं हरितहारिद्रनेत्रमूत्रवर्चस्त्वं हरितहारिद्ररूपदर्शनं च, यस्मिंश्चावकाशे विसर्पो+अनुसर्पति सो+अवकाशस्ताम्रहरितहारिद्रनीलकृष्णरक्तानां वर्णानामन्यतमं पुष्यति, सोत्सेधैश्चातिमात्रं दाहसंभेदनपरीतैः स्फोटकैरुपचीयते तुल्यवर्णास्रावैश्चिरपाकैश्च, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरति इति पित्तविसर्पः॥ CS6.21.33/ स्वाद्वम्ललवणस्निग्धगुर्वन्नस्वप्नसंचितः/ कफः संदूषयन् दूष्यान् कृच्छ्रमङ्गे विसर्पति॥ CS6.21.34/ तस्य रूपाणि---शीतकः शीतज्वरो गौरवं निद्रा तन्द्रा+अरोचको मधुरास्यत्वमास्योपलेपो निष्ठीविका छर्दिरालस्यं स्तैमित्यमग्निनाशो दौर्बल्यं च, यस्मिंश्चावकाशे विसर्पो+अनुसर्पति सो+अवकाशः श्वयथुमान् पाण्डुर्नातिरक्तः स्नेहसुप्तिस्तम्भगौरवैरन्वितो+अल्पवेदनः कृच्छ्रपाकैश्चिरकारिभिर्बहुलत्वगुपलेपैः स्फोटैः श्वेतपाण्डुभिरनुबध्यते, प्रभिन्नस्तु श्वेतं पिच्छिलं तन्तुमद्घनमनुबद्धं स्निग्धमास्रावं स्रवति, ऊर्ध्वं च गुरुभिः स्थिरैर्जालावततैः स्निग्धैर्बहुलत्वगुपलेपैर्व्रणैरनुबध्यते+अनुषङ्गी च भवति, श्वेतनखनयनवदनत्वङ्मूत्रवर्चस्त्वं, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति श्लेष्मविसर्पः॥ CS6.21.35/ वातपित्तं प्रकुपितमतिमात्रं स्वहेतुभिः/ परस्परं लब्धबलं दहद्गात्रं विसर्पति॥ CS6.21.36/ तदुपतापादातुरः सर्वशरीरमङ्गारैरिवाकीर्यमाणं मन्यते, छर्द्यतीसारमूर्च्छादाहमोहज्वरतमकारोचकास्थिसंधिभेदतृष्णाविपाकाङ्गभेदादिभिश्चाभिभूयते, यं यं चावकाशं विसर्पो+अनुसर्पति सो+अवकाशः शान्ताङ्गारप्रकाशो+अतिरक्तो वा भवति, अग्निदग्धप्रकारैश्च स्फोटैरुपचीयते, स शीघ्रगत्वादाश्वेव मर्मानुसारी भवति, मर्मणि चोपतप्ते पवनो+अतिबलो भिनत्त्यङ्गान्यतिमात्रं प्रमोहयति संज्ञां, हिक्काश्वासौ जनयति, नाशयति निद्रां, स नष्टनिद्रः प्रमूढसंज्ञो व्यथितचेता न क्वचन सुखमुपलभते, अरतिपरीतः स्थानादासनाच्छय्यां क्रान्तुमिच्छति, क्लिष्टभूयिष्टश्चाशु निद्रां भजति, दुर्बलो दुःखप्रबोधश्च भवति; तमेवंविधमग्निविसर्पपरीतमचिकित्स्यं विद्यात्॥ CS6.21.37/ कफपित्तं प्रकुपित्तं बलवत् स्वेन हेतुना/ विसर्पत्येकदेशे तु प्रक्लेदयति देहिनम्॥ CS6.21.38/ तद्विकाराः---शीतज्वरः शिरोगुरुत्वं दाहः स्तैमित्यमङ्गावसदनं निद्रा तन्द्रा मोहो+अन्नद्वेषः प्रलापो+अग्निनाशो दौर्बल्यमस्थिभेदो मूर्च्छा पिपासा स्रोतसां प्रलेपो जाड्यमिन्द्रियाणां प्रायोपवेशनमङ्गविक्षेपो+अङ्गमर्दो+अरतिरौत्सुक्यं चोपजायते, प्रायश्चामाशये विसर्पत्यलसक एकदेशग्राही च, यस्मिंश्चावकाशे विसर्पो विसर्पति सो+अवकाशो रक्तपीतपाण्डुपिडकावकीर्ण इव मेचकाभः कालो मलिनः स्निधो बहूष्मा गुरुः स्तिमितवेदनः श्वयथुमान् गम्भीरपाको निरास्रावः शीघ्रक्लेदः स्विन्नक्लिन्नपूतिमांसत्वक् केअमेणाल्परुक् परामृष्टो+अवदीर्यते कर्दम इवावपीडितो+अन्तरं प्रयच्छत्युपक्लिन्नपूतिमांसत्यागी सिरास्नायुसंदर्शी कुणपगन्धी च भवति संज्ञास्मृतिहन्ता च; तं कर्दमविसर्पपरीतमचिकित्स्यं विद्यात्॥ CS6.21.39/ स्थिरगुरुकठिनमधुरशीतस्निग्धान्नपानाभिष्यन्दिसेविनामव्यायामादिसेविनामप्रतिकर्मशीलानां श्लेष्मा वायुश्च प्रकोपमापद्यते, तावुभौ दुष्टप्रवृद्धावतिबलौ प्रदूष्य दूष्यान् विसर्पाय कल्पेते; तत्र वायुः श्लेष्मणा विबद्धमार्गस्तमेव श्लेष्माणमनेकधा भिन्दन् क्रमेण ग्रन्थिमालां कृच्छ्रपाकसाध्यां कफाशये संजनयति, उत्सन्नरक्तस्य वा प्रदूष्य रक्तं सिरास्नायुमांसत्वगाश्रितं ग्रन्थीनां मालां कुरुते तीव्ररुजानां स्थूलानामणूनां वा दीर्घवृत्तरक्तानां, तदुपतापाज्ज्वरातिसारकासहिक्काश्वासशोषप्रमोहवैवर्ण्यारोचकाविपाकप्रसेकच्छर्दिर्मूर्च्छङ्गभङ्गनिद्रारतिसदनाद्याः प्रादुर्भवन्त्युपद्रवाः; स एतैरुपद्रुतः सर्वकर्मणां विषयमतिपतितो विवर्जनीयो भवतीति ग्रन्थिविसर्पः॥ CS6.21.40/ उपद्रवस्तु खलु रोगोत्तरकालजो रोगाश्रयो रोग एव स्थूलो+अणुर्वा, रोगात् पश्चाज्जायत इत्युपद्रवसंज्ञः/ तत्र प्रधानो व्याधिः, &व्याधेर्गुणभूत उपद्रवः, तस्य प्रायः प्रधानप्रशमे प्रशमो भवति/ स तु पीडाकरतरो भवति पश्चादुत्पद्यमानो व्याधिपरिक्लिष्टशरीरत्वात्; तस्मादुपद्रवं त्वरमाणो+अभिबाधेत// CS6.21.41/ सर्वायतनसमुत्थं सर्वलिङ्गव्यापिनं सर्वधात्वनुसारिणमाशुकारिणं महात्ययिकमिति सन्निपातविसर्पमचिकित्स्यं विद्यात्॥ CS6.21.42/ तत्र वातपित्तश्लेष्मनिमित्ता विसर्पास्त्रयः साध्याभवन्ति; अग्निकर्दमाख्यौ पुनरनुपसृष्टे मर्मणि अनुपगते वा सिरास्नायुमांसक्लेदे साधारणक्रियाभिरुभाअवेवाभ्यस्यमानौ प्रशान्तिमापद्येयाताम्, अनादरोपक्रान्तः पुनस्तयोरन्यतरो हन्याद्देहमाश्वेवाशीविषवत्; तथा ग्रन्थिविसर्पमजातोपद्रवमारभेत चिकित्सितुम्, उपद्रवोपद्रुतं त्वेनं परिहरेत्; सन्निपातजं तु सर्वधात्वनुसारित्वादाशुकारित्वाद्विरुद्धोपक्रमत्वाच्चासाध्यं विद्यात्॥ CS6.21.43/ तत्र साध्यानां साधनमनुव्याख्यास्यामः॥ CS6.21.44/ लङ्घनोल्लेखने शस्ते तिक्तकानां च सेवनम्/ कफस्थानगते सामे रूक्षशीतैः प्रलेपयेत्॥ CS6.21.45/ पित्तस्थानगते+अप्येतत् सामे कुर्याच्छिकित्सितम्/ शोणितस्यावसेकं च विरेकं च विशेषतः॥ CS6.21.46/ मारुताशयसंभूते+प्यादितः स्याद्विरूक्षणम्/ रक्तपित्तान्वये+अप्यादौ स्नेहनं न हितं मतम्॥ CS6.21.47/ वातोल्बणे तिक्तघृतं पैत्तिके च प्रशस्यते/ लघुदोषे, महादोषे पैत्तिके स्याद्विरेचनम्॥ CS6.21.48/ न घृतं बहुदोषाय देयं &यन्न विरेचयेत्/ तेन दोषो ह्युपष्टब्धस्त्वङ्मांसरुधिरं पचेत्॥ CS6.21.49/ तस्माद्विरेकमेवादौ शस्तं विद्याद्विसर्पिणः/ रुधिरस्यावसेकं च तद्ध्यस्याश्रयसंज्ञितम्॥ CS6.21.50/ इति वीसर्पनुत् प्रोक्तं समासेन चिकित्सितम्/ एतदेव पुनः सर्वं व्यासतः संप्रवक्ष्यते॥ CS6.21.51/ मदनं मधुकं निम्बं वत्सकस्य फलानि च/ वमनं संप्रदातव्यं विसर्पे कफपित्तजे॥ CS6.21.52/ पटोलपिचुमर्दाभ्यां पिप्पल्या मदनेन च/ विसर्पे वमनं शस्तं तथा चेन्द्रयवैः सह// CS6.21.53/ यांश्च योगान् प्रवक्ष्यामि कल्पेषु कफपित्तिनाम्/ विसर्पिणां प्रयोज्यास्ते दोषनिर्हरणाः शिवाः॥ CS6.21.54/ मुस्तनिम्बपटोलानां चन्दनोत्पलयोरपि/ सारिवामलकोशीरमुस्तानां वा विचक्षणः॥ CS6.21.55/ कषायान् पाययेद्वैद्यः सिद्धान् वीसर्पनाशनान्/ किराततिक्तकं लोध्रं चन्दनं सदुरालभम्॥ CS6.21.56/ नागरं पद्मकिञ्जल्कमुत्पलं सबिभीतकम्/ मधुकं नागपुष्पं च दद्याद्वीसर्पशान्तये॥ CS6.21.57/ प्रपौण्डरीकं मधुकं पद्मकिञ्जल्कमुत्पलम्/ नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत्॥ CS6.21.58/ द्राक्षां पर्पटकं शुण्ठीं गुडूचीं धन्वयासकम्/ निशापर्युषितं दद्यात्तृष्णावीसर्पशान्तये॥ CS6.21.59/ पटोलं पिचुमर्दं च दार्वीं कटुकरोहिणीम्/ यष्ट्याह्वां त्रायमाणां च दद्याद्वीसर्पशान्तये॥ CS6.21.60/ पटोलादिकषायं वा पिबेत्त्रिफलया सह/ मसूरविदलैर्युक्तं घृतमिश्रं प्रदापयेत्॥ CS6.21.61/ पटोलपत्रमुद्गानां रसमामलकस्य च/ पाययेत घृतोन्मिश्रं नरं वीसर्पपीडितम्॥ CS6.21.62/ यच्च सर्पिर्महातिक्तं पित्तकुष्ठनिबर्हणम्/ निर्दिष्टं तदपि प्राज्ञो दद्याद्वीसर्पशान्तये॥ CS6.21.63/ त्रायमाणाघृतं सिद्धं गौल्मिके यदुदाहृतम्/ विसर्पाणां प्रशान्त्यर्थं दद्यात्तदपि बुद्धिमान्॥ CS6.21.64/ त्रिवृच्चूर्णं समालोड्य सार्पिषा पयसा+अपि वा/ घर्माम्बुना वा संयोज्य मृद्वीकानां रसेन वा॥ CS6.21.65/ विरेकार्थं प्रयोक्तव्यं सिद्धं वीसर्पनाशनम्/ त्रायमाणाशृतं वा+अपि पयो दद्याद्विरेचनम्॥ CS6.21.66/ त्रिफलारससंयुक्तं सर्पिर्स्त्रिवृतया सह/ प्रयोक्तव्यं विरेकार्थं विसर्पज्वरनाशनम्॥ CS6.21.67/ रसमामलकानां वा घृतमिश्रं प्रदापयेत्/ स एव गुरुकोष्ठाय त्रिवृच्चूर्णयुतो हितः॥ CS6.21.68/ दोषे कोष्ठगते भूय एतत् कुर्याच्चिकित्सितम्/ शाख्यादुष्टे तु रुधिरे रक्तमेवादितो हरेत्॥ CS6.21.69/ भिषग्वातान्वितं रक्तं विषाणेन विनिर्हरेत्/ पित्तान्वितं जलौकोभिः, कफान्वितमलाबुधिः॥ CS6.21.70/ यथासन्नं विकारस्य व्यधयेदाशु वा सिराम्/ त्वङ्मांसस्नायुसंक्लेदो रक्तक्लेदाद्धि जायते॥ CS6.21.71/ &अन्तःशरीरे संशुद्धे दोषे त्वङ्मांसंश्रिते/ आदितो वा+अल्पदोषाणां क्रिया बाह्या प्रवक्ष्यते॥ CS6.21.72/ उदुम्बरत्वङ्मधुकं पद्मकिञ्जल्कमुत्पलम्/ नागपुष्पं प्रियङ्गुश्च प्रदेहः सघृतो हितः॥ CS6.21.73/ न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः/ बिसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः॥ CS6.21.74/ कालीयं मधुकं हेम वन्यं चन्दनपद्मकौ/ एला मृणालं फलिनी प्रलेपः स्याद्घृताप्लुतः॥ CS6.21.75/ शाद्वलं च मृणालं च शङ्खं चन्दनमुत्पलम्/ वेतसस्य च मूलानि प्रदेहः स्यात् सतण्डुलः॥ CS6.21.76/ सारिवा पद्मकिञ्जल्कमुशीरं नीलमुत्पलम्/ मञ्जिष्ठा चन्दनं लोध्रमभया च प्रलेपनम्॥ CS6.21.77/ नलदं च हरेणुश्च लोध्रं &मधुकपद्मकौ/ दूर्वा सर्जरसश्चैव सघृतं स्यात् प्रलेपनम्॥ CS6.21.78/ यावकाः सक्तवश्चैव सर्पिषा सह योजिताः/ प्रदेहो मधुकं वीरा सघृता यवसक्तवः॥ CS6.21.79/ बलामुत्पलशालूकं वीरामगुरुचन्दनम्/ कुर्यादालेपनं वैद्यो मृणालं च बिसान्वितम्॥ CS6.21.80/ यवचूर्णं समधुकं सघृतं च प्रलेपनम्/ हरेणवो मसूराश्च सगुद्गाः श्वेतशालयः॥ CS6.21.81/ पृथक् पृथक् प्रदेहाः स्युः सर्वे वा सर्पिषा सह/ पद्मिनीकर्दमः शीतो मौक्तिकं पिष्टमेव वा॥ CS6.21.82/ शङ्खः प्रवालः शुक्तिर्वा गैरिकं वा घृताप्लुतम्/ &(पृह्तगेते प्रदेहाश्च हिता ज्ञेया विसर्पिणाम्/) प्रपौण्डरीकं मधुकं बला शालूकमुत्पलम्॥ CS6.21.83/ न्यग्रोधपत्रदुग्धीके सघृतं स्यात् प्रलेपनम्/ बिसानि च मृणालं च सघृताश्च कशेरुकाः॥ CS6.21.84/ शतावरीविदार्योश्च कन्दौ धौतघृताप्लुतौ/ शैवालं नलमूलानि गोजिह्वा वृषकर्णिका॥ CS6.21.85/ इन्द्राणिशाकं सघृतं &शिरीषत्वग्बलाघृतम्/ न्यग्रोधोदुम्बरप्लक्षवेतसाश्वत्थपल्लवैः॥ CS6.21.86/ त्वक्कल्कैर्बहुसर्पिर्भिः शीतैरालेपनं हितम्/ प्रदेहाः सर्व एवैते &वातपित्तोल्बणे शुभाः॥ CS6.21.87/ &सकफे तु प्रवक्ष्यामि प्रदेहानपरान् हितान्/ त्रिफलां पद्मकोशीरं समङ्गां करवीरकम्॥ CS6.21.88/ नलमूलान्यनन्तां च प्रदेहमुपकल्पयेत्/ खदिरं सप्तपर्णं च मुस्तमारग्वधं धवम्॥ CS6.21.89/ कुरण्टकं देवदारु दद्यादालेपनं भिषक्/ आरग्वधस्य पत्राणि त्वचं श्लेष्मातकस्य च// CS6.21.90/ इन्द्राणिशाकं काकाह्वां शिरीषकुसुमानि च/ शौवालं नलमूलानि वीरां गन्धप्रियङ्गुकाम्॥ CS6.21.91/ त्रिफलां मधुकं वीरां शिरीषकुसुर्मानि च/ प्रपौण्डरीकं ह्रीबेरं दार्वीत्वङ्मधुकं बलाम्॥ CS6.21.92/ पृथगालेपनं कुर्याद्द्वन्द्वशः सर्वशो+अपि वा/ प्रदेहाः सर्व एवैते देयाः स्वल्पघृताप्लुताः॥ CS6.21.93/ वातपित्तोल्बणे ये तु प्रदेहास्ते घृताधिकाः/ घृतेन शतधौतेन प्रदिग्यात् केवलेन वा॥ CS6.21.94/ घृतमण्डेन शीतेन पयसा मधुकाम्बुना/ पञ्चवल्ककषायेण सेचयेच्छीतलेन वा॥ CS6.21.95/ वातासृक्पित्तबहुलं विसर्पं बहुशो भिषक्/ सेचनास्ते प्रदेहा ये त एव घृतसाधनाः॥ CS6.21.96/ ते चूर्णयोगा वीसर्पव्रणानामवचूर्णनाः/ दूर्वास्वरससिद्धं च घृतं स्याद्व्रणरोपणम्॥ CS6.21.97/ दार्वीत्वङ्मधुकं लोध्रं केशरं चावचूर्णनम्/ पटोलः पिचुमर्दश्च त्रिफला मधुकोत्पले॥ CS6.21.98/ एतत् प्रक्षालनं सर्पिर्व्रणचूर्णं प्रलेपनम्/ प्रदेहाः सर्व एवैते कर्तव्याः &संप्रसादनाः॥ CS6.21.99/ क्षणे क्षणे प्रयोक्तव्याः पूर्वमुद्धृत्य लेपनम्/ अधावनोद्धृते पूर्वे प्रदेहा बहुशो+अघनाः॥ CS6.21.100/ देयाः प्रदेहाः कफजे पर्याधानोद्दृते घनाः/ त्रिभागाङ्गुष्ठमात्रः स्यात् प्रलेपः कल्कपेषितः॥ CS6.21.101/ नातिस्निग्धो न रूक्षश्च न पिण्डो न द्रवः समः/ न च पर्युषितं लेपं कदाचिदवचारयेत्॥ CS6.21.102/ न च तेनैव लेपेन पुनर्जातु प्रलेपयेत्/ क्लेदवीसर्पशूलानि सोष्णाभावात् प्रवर्तयेत्॥ CS6.21.103/ लेपो ह्युपरि पट्टस्य कृतः स्वेदयति व्रणम्/ स्वेदजाः पिडकास्तस्य कण्डूश्चैवोपजायते॥ CS6.21.104/ उपर्युपरि लेपस्य लेपो यद्यवचार्यते/ तानेव दोषाञ्जनयेत् पट्टस्योपरि यान् कृतः॥ CS6.21.105/ अतिस्निग्धो+अतिद्रवश्च लेपो यद्यवचार्यते/ त्वचि न श्लिष्यते सम्यङ्न दोषं शमयत्यपि॥ CS6.21.106/ तन्वालिप्तं न कुर्वीत संशुष्को ह्यापुटायते/ न चौषधिरसो व्याधिं प्राप्नोत्यपि च शुष्यति॥ CS6.21.107/ तन्वालिप्तेन ये दोषास्तानेव जनयेद्भृशम्/ संशुष्कः पीडयेद्व्याधिं निःस्नेहो ह्यवचारितः॥ CS6.21.108/ अन्नपानानि वक्ष्यामि विसर्पाणां निवृत्तये/ लङ्घितेभ्यो हितो मन्थो रूक्षः सक्षौद्रशर्करः॥ CS6.21.109/ मधुरः किंचिदम्लो वा दाडिमामलकान्वितः/ सपरूषकमृद्वीकः सखर्जूरः शृताम्बुना॥ CS6.21.110/ तर्पणैर्यवशालीनां सस्नेहा चावलेहिका/ जीर्णे पुराणशालीनां यूषैर्भुञ्जीत भोजनम्॥ CS6.21.111/ मुद्गान्मसूरांशणकान् यूषार्ह्तमुपकल्पयेत्/ अनम्लान् दाडिमाम्लान् वा पटोलामलकैः सह// CS6.21.112/ जाङ्गलानां च मांसानां रसांस्तस्योपकल्पयेत्/ रूक्षान् परूषकद्राक्षादाडिमामलकान्वितान्॥ CS6.21.113/ रक्ताः श्वेता महाह्वाश्च शालयः षष्टिकैः सह/ भोजनार्थे प्रशस्यन्ते पुराणाः सुपरिस्रुताः॥ CS6.21.114/ यवगोधूमशालीनां सात्म्यान्येव प्रदापयेत्/ येषां नात्युचितः शालिर्नरा ये च कफाधिकाः॥ CS6.21.115/ विदाहीन्यन्नपानानि विरुद्धं स्वपनं दिवा/ क्रोधव्यायामसूर्याग्निप्रवातांश्च विवर्जयेत्॥ CS6.21.116/ कुर्याच्चिकित्सितादस्माच्छीतप्रायाणि पैत्तिके/ रूक्षप्रायाणि कफजे स्नैहिकान्यनिलात्मके॥ CS6.21.117/ वातपित्तप्रशमनमग्निवीसर्पणे हितम्/ कफपित्तप्रशमनं प्रायः कर्दमसंज्ञिते॥ CS6.21.118/ रक्तपित्तोत्तरं दृष्ट्वा ग्रन्थिवीसर्पमादितः/ रूक्षणैर्लङ्घनैः सेकैः प्रदेहैः पाञ्चवल्कलैः॥ CS6.21.119/ सिरामोक्षैर्जलौकोभिर्वमनैः सविरेचनैः/ &घृतैः कषायतिक्तैश्च कालज्ञः समुपाचरेत्॥ CS6.21.120/ ऊर्ध्वं चाधश्च शुद्धाय रक्ते चाप्यवसेचिते/ वातश्लेष्महरं कर्म ग्रन्थिवीसर्पिणे हितम्॥ CS6.21.121/ उत्कारिकाभिरुष्णाभिरुपनाहः प्रशस्यते/ स्निग्धाभिर्वेशवारैर्वा ग्रन्थिवीसर्पशूलिनाम्॥ CS6.21.122/ दशमूलोपसिद्धेन तैलेनोष्णेन सेचयेत्/ कुष्ठतैलेन चोष्णेन पाक्यक्षारयुतेन च// CS6.21.123/ गोमूत्रैः पत्रनिर्यूहैरुष्णैर्वा परिषेचयेत्/ सुखोष्णया प्रदिह्याद्वा पिष्टया चाश्वगन्धया॥ CS6.21.124/ शुष्कमूलककल्केन नक्तमालत्वचा+अपि वा/ बिभीतकत्वचां &वा+अपि कल्केनोष्णेन लेपयेत्॥ CS6.21.125/ बलां नागबलां पथ्यां भूर्जग्रन्थिं बिभीतकम्/ वंशपत्राण्यग्निमन्थं कुर्याद्ग्रन्थिप्रलेपनम्॥ CS6.21.126/ दन्ती चित्रकमूलत्वक् सुधार्कपयसी गुडः/ भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि॥ CS6.21.127/ बहिर्मार्गस्थितं ग्रन्थिं किं पुनः कफसंभवम्/ दीर्घकालस्थितं ग्रन्थिं भिन्द्याद्वा भेषजैरिमैः॥ CS6.21.128/ मूलकानां कुलत्थानां यूषैः सक्षारदाडिमैः/ गोधूमान्नैर्यवान्नैर्वा ससीधुमधुशर्करैः॥ CS6.21.129/ सक्षौद्रैर्वारुणीमण्डैर्मातुलुङ्गरसान्वितैः/ त्रिफलायाः प्रयोगैश्च पिप्पलीक्षौद्रसंयुतैः॥ CS6.21.130/ मुस्तभल्लातशक्तूनां प्रयोगैर्माक्षिकस्य च/ देवदारुगुडूच्योश्च प्रयोगैर्गिरिजस्य च// CS6.21.131/ धूमैर्विरेकैः शिरसः पूर्वोक्तैर्गुल्मभेदनैः/ अयोलवणपाषाणहेमताम्रप्रपीडनैः॥ CS6.21.132/ आभिः क्रियाभिः सिद्धाभिर्विविधाभिर्बली स्थिरः/ ग्रन्थिः पाषाणकठिनो यदा नैवोपशाम्यति॥ CS6.21.133/ अथास्य दाहः क्षारेण &शरैर्हेम्ना+अथ वा हितः/ पाकिभिः पाचयित्वा वा पाटयित्वा समुद्धरेत्॥ CS6.21.134/ मोक्षयेद्बहुशश्चास्य रक्तमुत्क्लेशमागतम्/ &पुनश्चापहृते रक्ते वातश्लेष्मजिदौषधम्॥ CS6.21.135/ धूमो विरेकः शिरसः स्वेदनं परिमर्दनम्/ अप्रशाम्यति दोषे च &पाचनं वा प्रशस्यते॥ CS6.21.136/ प्रक्लिन्नं दाहपाकाभ्यां भिषक् शोधनरोपणैः/ बाह्यैश्चाभ्यन्तरैश्चैव व्रणवत् समुपाचरेत्॥ CS6.21.137/ कम्पिल्लकं विडङ्गानि दार्वीं कारञ्जकं फलम्/ पिष्ट्वा तैलं विपक्तव्यं ग्रन्थिव्रणचिकित्सितम्॥ CS6.21.138/ द्विव्रणीयोपदिष्टेन कर्मणा चाप्युपाचरेत्/ देशकालविभागज्ञो व्रणान् वीसर्पजान् बुधः॥ इति ग्रन्थिविसर्पचिकित्सा/ CS6.21.139/ य एव विधिरुद्दिष्टो ग्रन्थीनां विनिवृत्तये/ स एव गलगण्डानां कफजानां निवृत्तये॥ CS6.21.140/ गलगण्डास्तु वातोत्था ये &कफानुगता नृणाम्/ घृतक्षीरकषायाणामभ्यासान्न भवन्ति ते॥ CS6.21.141/ यानीहोक्तानि कर्माणि विसर्पाणां निवृत्तये/ एकतस्तानि सर्वाणि रक्तमोक्षणमेकतः॥ CS6.21.142/ विसर्पो न ह्यसंसृष्टो रक्तपित्तेन जायते/ तस्मात् साधारणं सर्वमुक्तमेतच्चिकित्सितम्॥ CS6.21.143/ विशेषो दोषवैषम्यान्न च नोक्तः समासतः/ &समासव्यासनिर्दिष्टां क्रियां विद्वानुपाचरेत्॥ CS6.21.144/ तत्र श्लोकाः--- निरुक्तं नामभेदाश्च दोषा दूष्याणि हेतवः/ आश्रयो मार्गतश्चैव विसर्पगुरुलाघवम्॥ CS6.21.145/ लिङ्गान्युपद्रवा ये च यल्लक्षण उपद्रवः/ साध्यत्वं, न च, साध्यानां साधनं च यथाक्रमम्॥ CS6.21.146/ इति पिप्रक्षवे सिद्धिमग्निवेशाय धीमते/ पुनर्वसुरुवाचेदं विसर्पाणां चिकित्सितम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने विसर्पचिकित्सितं नामैकविंशो+अध्यायः//21॥ द्वाविंशो+अध्यायः/ CS6.22.1/ अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः॥ CS6.22.2/ इति ह स्माह भगवानात्रेयः॥ CS6.22.3/ ज्ञानप्रशमतपोभिः ख्यातो+अत्रिसुतो जगद्धिते+अभिरतः/ तृष्णानां प्रशमार्थं चिकित्सितं प्राह पञ्चानाम्॥ CS6.22.4/ क्षोभाद्भयाच्छ्रमादपिशोकात्क्रोधाद्विलङ्घनान्मद्यात्/ क्षाराम्ललवणकटुकोष्णरूक्षशुष्कान्नसेवाभिः॥ CS6.22.5/ धातुक्षयगदकर्षणवमनाद्यतियोगसूर्यसंतापैः/ पित्तानिलौ प्रवृद्धौ सौम्यान्धातूंश्च शोषयतः॥ CS6.22.6/ रसवाहिनीश्च &नालीर्जिह्वामूलगलतालुकक्लोम्नः/ संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ॥ CS6.22.7/ पीतं पीतं हि जलं शोषयतस्तावतो न याति शमम्/ घोरव्याधिकृशानां &प्रभवत्युपसर्गभूता सा॥ CS6.22.8/ प्राग्रूपं मुखशोषः, स्वलक्षणं सर्वदा+अम्बुकामित्वम्/ तृष्णानां सर्वसां लिङ्गानां लाघवमपायः॥ CS6.22.9/ मुखशोषस्वरभेदभ्रमसंतापप्रलापसंस्तम्भान्/ ताल्वोष्ठकण्ठजिह्वाकर्कशतां चित्तनाशं च// CS6.22.10/ जिह्वानिर्गममरुचिं बाधिर्यं मर्मदूयनं सादम्/ तृष्णोद्भूता कुरुते, पञ्चविधां लिङ्गतः शृणु ताम्॥ CS6.22.11/ अब्धातुं देहस्थं कुपितः पवनो यदा विशोषयति/ तस्मिञ्शुष्के शुष्यत्यबलस्तृष्यत्यथ विशुष्यन्॥ CS6.22.12/ निद्रानाशः शिरसो भ्रमस्तथा शुष्कविरसमुखता च स्रोतो+अवरोध इति च स्याल्लिङ्गं वाततृष्णायाः॥ CS6.22.13/ पित्तं मतमाग्नेयं कुपितं चेत्तापयत्यपां धातुम्/ संतप्तः स हि जनयेत्तृष्णां दाहोल्बणां नॄणाम्॥ CS6.22.14/ तिक्तास्यत्वं शिरसो दाहः शीताभिनन्दता मूर्च्छा/ पीताक्षिमूत्रवर्चस्त्वमाकृतिः पित्ततृष्णायाः॥ CS6.22.15/ तृष्णा या++आमप्रभवा &सा+अप्याग्नेया++आमपित्तजनितत्वात्/ लिङ्गं तस्याश्चारुचिराध्मानकफप्रसेकौ च// CS6.22.16/ देहो रसजो+अम्बुभवो रसश्च तस्य क्षयाच्च तृष्येद्धि/ दीनस्वरः प्रताम्यन् &संशुष्कहृदयगलतालुः॥ CS6.22.17/ भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा/ &ज्वरमेहक्षयशोषश्वासाद्युपसृष्टदेहानाम्॥ CS6.22.18/ सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम्/ घोरोपद्रवयुक्तास्तृणा मरणाय विज्ञेयाः॥ CS6.22.19/ नाग्निं विना हि तर्षः पवनाद्वा तौ हि शोषणे हेतू/ अब्धातोरतिवृद्धावपां क्षये तृष्यते नरो हि॥ CS6.22.20/ गुर्वन्नपयःस्नेहैः संमूर्च्छद्भिर्विदाहकाले च/ यस्तृष्येद्वृतमार्गे तत्राप्यनिलानलौ हेतू॥ CS6.22.21/ तीक्ष्णोष्णरूक्षभावान्मद्यं पित्तानिलौ प्रकोपयति/ शोषयतो+अपां धातुं तावेव हि मद्यशीलानाम्॥ CS6.22.22/ तप्तास्विव सिकतासु हि तोयमाशु शुष्यति क्षिप्तम्/ तेषां संतप्तानां हिमजलपानाद्भवति शर्म// CS6.22.23/ शिशिरस्नातस्योष्मा रुद्धः कोष्ठं प्रपद्य तर्षयति/ तस्मान्नोष्णक्लान्तो भजेत सहसा जलं &शीतम्॥ CS6.22.24/ लिङ्गं &सर्वास्वेतास्वनिलक्षयपित्तजं भवत्यथ तु/ पृथगागमाच्चिकित्सितमतः प्रवक्ष्यामि तृष्णानाम्॥ CS6.22.25/ अपां क्षयाद्धि तृष्णा संशोष्य नरं प्रणाशयेदाशु/ तस्मादैन्द्रं तोयं समधु पिबेत्तद्गुणं वा+अन्यत्॥ CS6.22.26/ किञ्चित्तुवरानुरसं तनु लघु शीतलं सुगन्धि सुरसं च/ अनभिष्यन्दि च यत्तत्क्षितिगतमप्यैन्द्रवज्ज्ञेयम्॥ CS6.22.27/ शृतशीतं ससितोपलमथवा शरपूर्वपञ्चमूलेन/ &लाजासक्तुसिताह्वामधुयुतमैन्द्रेण वा मन्थम्॥ CS6.22.28/ वाट्यं वा++आमयवानां शीतं मधुशर्करायुतं दद्यात्/ पेयां वा शालीनां दद्याद्वा कोरदूषाणाम्॥ CS6.22.29/ पयसा शृतेन भोजनमथवा मधुशर्करायुतं योज्यम्/ पारावतादिकरसैर्घृतभृष्टैर्वा+अप्यलवणाम्लैः॥ CS6.22.30/ तृणपञ्चमूलमुञ्जातकैः प्रियालैश्च जाङ्गलाः सुकृताः/ शस्ता रसाः पयो वा तैः सिद्धं शर्करामधुमत्॥ CS6.22.31/ शतधौतघृतेनाक्तः पयः पिबेच्छीततोयमवगाह्य/ मुद्गमसूरचणकजा रसास्तु भृष्टा &घृते देयाः॥ CS6.22.32/ मधुरैः सजीवनीयैः शीतैश्च सतिक्तकैः शृतं क्षीरम्/ पानाभ्यञ्जनसेकेष्विष्टं मधुशर्करायुक्तम्॥ CS6.22.33/ तज्जं वा घृतमिष्टं पानाभ्यङ्गेषु नस्यमपि च स्यात्/ नारीपयः सशर्करमुष्ट्र्या अपि नस्यमिक्षुरसः॥ CS6.22.34/ &क्षीरेक्षुरसगुडोदकसितोपलाक्षौद्रसीधुमार्द्वीकैः/ वृक्षाम्लमातुलुङ्गैर्गण्डूषस्तालुशोषघ्नाः॥ CS6.22.35/ जम्ब्वाम्रातकबदरीवेतसपञ्चवल्कपञ्चाम्लैः/ हृन्मुखशिरःप्रदेहाः सघृता मूर्च्छाभ्रमतृष्णाघ्नाः स्युः॥ CS6.22.36/ दाडिमदधित्थलोध्रैः सविदारीबीजपूरकैः शिरसः/ लेपो गौरामलकैर्घृतारनालायुतैश्च हितः॥ CS6.22.37/ शैवलपङ्काम्बुरुहैः साम्लैः साघृतैश्च शक्तुभिर्लेपः/ मस्त्वारनालार्द्रवसनकमलमणिहारसंस्पर्शाः॥ CS6.22.38/ शिशिराम्बुचन्दनार्द्रस्तनतटपाणितलगात्रसंस्पर्शाः क्षौमार्द्रनिवसनानां वराङ्गनानां प्रियाणां च// CS6.22.39/ हिमवद्दरीवनसरित्सरो+अम्बुजपवनेन्दुपादशिशिराणाम्/ &रम्यशिशिरोदकानां स्मरणं कथाश्च तृष्णाघ्नाः॥ CS6.22.40/ वातघ्नमन्नपानं मृदु लघु शीतं च वाततृष्णायाम्/ क्षयकासनुच्छृतं &क्षीरघृतमूर्ध्ववाततृष्णाघ्नम्॥ CS6.22.41/ स्याज्जीवनीयसिद्धं क्षीरघृतं वातपित्तये तर्ष/ पैत्ते द्राक्षाचन्दनखर्जूरोशीरमधुयुतं तोयम्॥ CS6.22.42/ लोहितशालितण्डुलखर्जूरपरूषकोत्पलद्राक्षाः/ मधु पक्वलोष्टमेव च जले स्थितं शीतलं पेयम्॥ CS6.22.43/ लोहितशालिप्रस्थः सलोध्रमधुकाञ्जनोत्पलः क्षुण्णः &पक्वामलोष्टजलमधुसमायुतो मृन्मये पेयः॥ CS6.22.44/ वटमातुलुङ्गवेतसपल्लवकुशकाशमूलयष्ट्याह्वैः/ सिद्धे+अम्भस्यग्निनिभां कृष्णमृदं कृष्णसिकतां वा॥ CS6.22.45/ तप्तानि नवकपालान्यथवा निर्वाप्य पाययेताच्छम्/ आपाकशर्करं वा+अमृतवल्ल्युदकं तृषां हन्ति॥ CS6.22.46/ क्षीरवतां मधुराणां शीतानां शर्करामधुविमिश्राः/ शीतकषाया मृद्भृष्टसंयुताः पित्ततृष्णाघ्नाः॥ CS6.22.47/ व्योषवचाभल्लातकतिक्तकषायास्तथा++आमतृष्णाघ्नाः/ यच्चोक्तं कफजायां वम्यां तच्चैव कार्यं स्यात्॥ CS6.22.48/ स्तम्भारुच्यविपाकालस्यच्छर्दिषु कफानुगां तृष्णाम्/ ज्ञात्वा दधिमधुतर्पणलवणोष्णजलैर्वमनमिष्टम्॥ CS6.22.49/ दाडिममम्लफलं वा+अप्यन्यत् सकषायमथ लेहम्/ पेयमथवा &प्रदद्याद्रजनीशर्करायुक्तम्॥ CS6.22.50/ क्षयकासेन तु तुल्या क्षयतृष्णा सा गरीयसी नॄणाम्/ क्षीणक्षतशोषहितैस्तस्मात्तां भेषजैः शमयेत्॥ CS6.22.51/ पानतृषार्तः पानं त्वर्धोदकमम्ललवणगन्धाढ्यम्/ शिशिरस्नातः पानं मद्याम्बु गुडाम्बु वा तृषितः॥ CS6.22.52/ भक्तोपरोधतृषितः स्नेहतृषार्तो+अथवा तनुयवागूम्/ प्रपिबेद्गुरुणा तृषितो भुक्तेन तदुद्धरेद्भुक्तम्॥ CS6.22.53/ मध्याम्बु वा+अम्बु कोष्णं बलवांस्तृषितः समुल्लिखेत् पीत्वा/ मागधिकाविशदमुखः सशर्करं वा पिबेन्मन्थम्॥ CS6.22.54/ बलवांस्तु तालुशोषे पिबेद्घृतं तृष्यमद्याच्च/ सर्पिर्भृष्टं क्षीरं मांसरसांश्चाबलः स्निग्धान्॥ CS6.22.55/ अतिरूक्षदुर्बलानां तर्षं शमयेन्नृणामिहाशु पयः/ छागो वा घृतभृष्टः शीतो मधुरो रसो हृद्यः॥ CS6.22.56/ स्निग्धे+अन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत्/ तर्षं मूर्च्छाभिहतस्य रक्तपित्तापहैर्हन्यात्॥ CS6.22.57/ &तृट्दाहमूर्च्छाभ्रमक्लममदात्ययास्रविषपित्ते/ शस्तं स्वभावशीतं, शृतशीतं सन्निपाते+अम्भः॥ CS6.22.58/ हिक्काश्वासनवज्वरपीनसघृतपीतपार्श्वगलरोगे/ कफवातकृते स्त्याने सद्यःशुद्धे च हितमुष्णम्॥ CS6.22.59/ पाण्डूदरपीनसमेहगुल्ममन्दानलातिसारेषु/ प्लीह्नि च तोयं न हितं काममसह्ये पिबेदल्पम्॥ CS6.22.60/ पूर्वमयातुरः सन् दीनस्तृष्णार्दितो जलं काङ्क्षन्/ न लभेत स चेन्मरणमाश्वेवाप्नुपाद्दीर्घरोगं वा॥ CS6.22.61/ तस्माद्धान्याम्बु पिबेत्तृष्यन् रोगी सशर्कराक्षौद्रम्/ यद्वा तस्यान्यत्स्यात् सात्म्यं रोगस्य तच्चेष्टम्॥ CS6.22.62/ तस्यां विनिवृत्तायां तज्जन्य उपद्रवः सुखं जेतुम्/ तस्मात्तृष्णां पूर्वं जयेद्बहुभ्यो+अपि रोगेभ्यः॥ CS6.22.63/ तत्र श्लोकः--- हेतू यथा+अग्निपवनौ कुरुतः सोपद्रवां च पञ्चानाम्/ तृष्णानां पृथगाकृतिरसाध्यता साधनं चोक्तम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने तृष्णारोगचिकित्सितं नाम द्वाविंशो+अध्यायः//22॥ त्रयोविंशो+अध्यायः/ CS6.23.1/ अथातो विषचिकित्सितं व्याख्यास्यामः॥ CS6.23.2/ इति ह स्माह भगवानात्रेयः॥ CS6.23.3/ प्रागुत्पत्तिं गुणान् योनिं वेगां(अनुनासिक)ल्लिङ्गान्युपक्रमान्/ चिषस्य ब्रुवतः सम्यगग्निवेश निबोध मे॥ CS6.23.4/ अमृतार्थं समुद्रे तु मथ्यमाने सुरासुरैः/ जज्ञे प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः॥ CS6.23.5/ दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशो+अनलेक्षणः/ जगद्विषण्णं तं दृष्ट्वा &तेनासौ विषसंज्ञितः॥ CS6.23.6/ जङ्गमस्थावरायां तद्योनौ ब्रह्मा न्ययोजयत्/ तदम्बुसंभवं तस्माद्द्बिविधं पावकोपमम्॥ CS6.23.7/ अष्टवेगं दशगुणं चतुर्विंशत्युपक्रमम्/ तद्वर्षास्वम्बुयोनित्वात् संक्लेदं गुडवद्गतम्॥ CS6.23.8/ सर्पत्यम्बुधरापाये तदगस्त्यो हिनस्ति च/ प्रयाति मन्दवीर्यत्वं विषं तस्माद्घनास्त्यये॥ CS6.23.9/ सर्पाः कीटोन्दुरा लूता वृश्चिका गृहगोधिकाः/ जलौकामत्स्यमण्डूकाः &कणभाः सकृकण्टकाः॥ CS6.23.10/ श्वसिंहव्याघ्रगोमायुतरक्षुनकुलादयः/ &दंष्ट्रिणो ये विषं तेषां दंष्ट्रोत्थं जङ्गमं मतम्॥ CS6.23.11/ मुस्तकं पौष्करं क्रौञ्चं वत्सनाभं बलाहकम्/ कर्कटं कालकूटं च करवीरकसंज्ञकम्॥ CS6.23.12/ पालकेन्द्रायुधं तैलं मेघकं कुशपुष्पकम्/ रोहिषं पुण्डरीकं च लाङ्गलक्यञ्जनाभकम्॥ CS6.23.13/ सङ्कोचं मर्कटं शृङ्गीविषं हालाहलं तथा/ एवमादीनि चान्यानि मूलजानि स्थिराणि च// CS6.23.14/ &गरसंयोगजं चान्यद्गरसंज्ञं गदप्रदम्/ कालान्तरविपाकित्वान्न तदाशु हरत्यसून्॥ CS6.23.15/ निद्रां तन्द्रां क्लमं दाहं &सपाकं लोमहर्षणम्/ शोफं चैवातिसारं च जनयेज्जङ्गमं विषम्॥ CS6.23.16/ स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम्/ फेनवम्यरुचिश्वासमूर्च्छाश्च &जनयेद्विषम्॥ CS6.23.17/ &जङ्गमं स्यादधोभागमूर्ध्वभागं तु मूलजम्/ &तस्माद्दंष्ट्राविषं मौलं हन्ति मौलं च &दंष्ट्रजम्॥ CS6.23.18/ तृण्मोहदन्तहर्षप्रसेकवमथुक्लमा भवन्त्याद्ये/ वेगे रसप्रदोषादसृक्प्रदोषाद्द्वितीये तु॥ CS6.23.19/ &वैवर्ण्यभ्रमवेपथुमूर्च्छाजृम्भाङ्गचिमिचिमातमकाः/ दुष्टपिशितात्तृतीये मण्डलकण्डूश्वयथुकोठाः॥ CS6.23.20/ वातादिजाश्चतुर्थे दाहच्छर्द्यङ्गशूलमूर्च्छाद्याः/ नीलादीनां तमसश्च दर्शनं पञ्चमे वेगे॥ CS6.23.21/ षष्ठे हिक्का, भङ्गः स्कन्धस्य तु सप्तमे+अष्टमे मरणम्/ नॄणां, चतुष्पदां स्याच्चतुर्विधः, पक्षिणां त्रिविधः॥ CS6.23.22/ सीदत्याद्ये भ्रमति च, चतुष्पदो वेपते, ततः &शून्यः/ मन्दाहारो म्रियते श्वासेन हि चतुर्थवेगे तु॥ CS6.23.23/ &ध्यायति विहगः प्रथमे वेगे, प्रभ्राम्यति द्वितीये तु/ स्रस्ताङ्गश्च तृतीये विषवेगे याति पञ्चत्वम्॥ CS6.23.24/ लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मं च/ उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञैः॥ CS6.23.25/ रौक्ष्याद्वातमशैत्यात्पित्तं सौक्ष्म्यादसृक् प्रकोपयति/ &कफमव्यक्तरसत्वादन्नरसांश्चानुवर्तते शीघ्रम्॥ CS6.23.26/ शीघ्रं व्यवायिभावादाशु व्याप्नोति केवलं देहम्/ तीक्ष्णत्वान्मर्मघ्नं प्राणघ्नं तद्विकासित्वात्॥ CS6.23.27/ दुरुपक्रमं लघुत्वाद्वैशद्यात् स्यादसक्तगतिदोषम्/ दोषस्थानप्रकृतीः प्राप्यान्यतमं ह्युदीरयति॥ CS6.23.28/ स्याद्वातिकस्य वातस्थाने कफपित्तलिङ्गमीषत्तु/ &तृण्मोहारतिमूर्च्छागलग्रहच्छर्दिफेनादि॥ CS6.23.29/ पित्ताशयस्थितं पैत्तिकस्य &कफवातयोर्विषं तद्वत्/ &तृट्कासज्वरवमथुक्लमदाहतमोतिसारादि॥ CS6.23.30/ कफदेशगं &कफस्य च दर्शयेद्वातपित्तयोश्चेषत्/ लिङ्गं श्वासगलग्रहकण्डूलालावमथ्वादि॥ CS6.23.31/ दूषीविषं तु शोणितदुष्ट्यारुःकिटिमकोठलिङ्गं च/ विषमेकैकं दोषं संदूष्य हरत्यसूनेवम्॥ CS6.23.32/ क्षरति विषतेजसा+असृक् तत् खानि निरुध्य मारयति जन्तुम्/ पीतं मृतस्य हृदि तिष्ठति दष्टविद्धयोर्दंशदेशे स्यात्॥ CS6.23.33/ नीलौष्ठदन्तशैथिल्यकेशपतनाङ्गभङ्गविक्षेपाः/ शिशिरैर्न लोमहर्षो नाभिहते दण्डराजी स्यात्॥ CS6.23.34/ क्षतजं क्षताच्च नायात्येतानि भवन्ति मरणलिङ्गानि/ एभ्यो+अन्यथा चिकित्स्यास्तेषां चोपक्रमाञ्छृणु मे॥ CS6.23.35/ मन्त्रारिष्टोत्कर्तननिष्पीडनचूषणाग्निपरिषेकाः/ अवगाहरक्तमोक्षणवमनविरेकोपधानानि॥ CS6.23.36/ &हृदयावरणाञ्जननस्यधूमलेहौषधप्रशमनानि/ प्रतिसारणं प्रतिविषं संज्ञासंस्थापनं लेपः॥ CS6.23.37/ मृतसञ्जीवनमेव च विंशतिरेते चतुर्भिरधिकाः/ स्युरुपक्रमा यथा ये यत्र योज्याः शृणु तथा तान्॥ CS6.23.38/ दंशात्तु विषं दष्टस्याविसृतं वेणिकां भिषग्बद्ध्वा/ निष्पीडयेद्भृशं दंशमुद्धरेन्मर्मवर्जं वा॥ CS6.23.39/ तं दंशं वा चूषेन्मुखेन यवचूर्णपांशुपूर्णेन/ प्रच्छनशृङ्गजलौकाव्यधनैः स्राव्यं ततो रक्तम्॥ CS6.23.40/ रक्ते विषप्रदुष्टे दुष्येत् प्रकृतिस्ततस्त्यजेत् प्राणान्/ तस्मात् प्रघर्षणैरसृगवर्तमानं प्रवर्त्यं स्यात्॥ CS6.23.41/ &त्रिकटुगृहधूमरजनीपञ्चलवणरोचनाः सवार्ताकाः/ घर्षणमतिप्रवृत्ते वटादिभिः शीतलैर्लेपः॥ CS6.23.42/ रक्तं हि &विषाधानं वायुरिवाग्नेः प्रदेहसेकैस्तत्/ शीतैः स्कन्दति तस्मिन् स्कन्ने व्यपयाति विषवेगः॥ CS6.23.43/ विषवेगान्मदमूर्च्छाविषादहृदयद्रवाः प्रवर्तन्ते/ शीतैर्निवर्तयेत्तान् &वीज्यश्चालोमहर्षात् स्यात्॥ CS6.23.44/ तरुरिव मूलच्छेदाद्दंशच्छेदान्न वृद्धिमेति विषम्/ आचूषणमानयनं जलस्य सेतुर्यथा तथा+अरिष्टाः॥ CS6.23.45/ त्वङ्मांसगतं दाहो दहति विषं स्रावणं हरति रक्तात्/ पीतं वमनैः सद्यो हरेद्विरेकैर्द्वितीये तु॥ CS6.23.46/ आदौ हृदयं रक्ष्यं तस्यावरणं पिबेद्यथालाभम्/ &मधुसर्पिर्मज्जपयोगैरिकमथ गोमयरसं वा॥ CS6.23.47/ इक्षुं &सुपक्वमथवा काकं निष्पीड्य तद्रसं वरणम्/ छागादीनां वा+असृग्भस्म मृदं वा पिबेदाशु॥ CS6.23.48/ क्षारागदस्तृतीये &शोफहरैर्लेखनं समध्वम्बु/ गोमयरसश्चतुर्थे वेगे सकपित्थमधुसर्पिः॥ CS6.23.49/ काकाण्डशिरीषाभ्यां स्वरसेनाश्च्योतनाञ्जने नस्यम्/ स्यात्पञ्चमे+अथ षष्ठे संज्ञायाः स्थापनं कार्यम्॥ CS6.23.50/ गोपित्तयुता रजनी मञ्जिष्ठामरिचपिप्पलीपानम्/ विषपानं दष्टानां विषपीते दंशनं चान्ते॥ CS6.23.51/ शिखिपित्तार्धयुतं स्यात् पलाशबीजमगदो मृतेषु वरः/ वार्ताकुफाणितागारधूमगोपित्तनिम्बं वा॥ CS6.23.52/ गोपित्तयुतैर्गुटिकाः &सुरसाग्रन्थिद्विरजनीमधुककुष्ठैः/ शस्ता+अमृतेन तुल्या शिरीषपुष्पकाकाण्डकरसैर्वा॥ CS6.23.53/ काकाण्डसुरसगवाक्षीपुनर्नवावायसीशिरीषफलैः/ उद्बन्धविषजलमृते &लेपउपधिनस्यपानानि॥ CS6.23.54/ स्पृक्काप्लवस्थौणेयकांक्षीशैलेयरोचनातगरम्/ ध्यामककुङ्कुममांसीसुरसाग्रैलालकुष्ठघ्नम्॥ CS6.23.55/ बृहती शिरीषपुष्पं श्रीवेष्टकपद्मचारटिविशालाः/ सुरदारुपद्मकेशरसावरकमनःशिलाकौन्त्यः॥ CS6.23.56/ जात्यर्कपुष्परसरजनीद्वयहिङ्गुपिप्पलीलाक्षाः/ जलमुद्गपर्णिचन्दनमधुकमदनसिन्धुवाराश्च// CS6.23.57/ शम्पाकलोध्रमयूरकगन्धफलानाकुलीविडङ्गाश्च/ पुष्ये संहृत्य समं पिष्ट्वा गुटिका विघेयाः स्युः॥ CS6.23.58/ सर्वविषघ्नो जयकृद्विषमृतस्ंजीवनो ज्वरनिहन्ता/ घ्रेयविलेपनधारणधूमग्रहणैर्गृहस्थश्च// CS6.23.59/ भूतविषजन्त्वलक्ष्मीकार्मणमन्त्राग्र्यशन्यरीन् हन्यात्/ दुःस्वप्नस्त्रीदोषानकालमरणाम्बुचैरभयम्॥ CS6.23.60/ धनधान्यकार्यसिद्धिः श्रीपुष्ट्यायुर्विवर्धनो धन्यः/ मृतसंजीवन एष प्रागमृताह्ब्रह्मणा विहितः॥ इति मृतसंजीवनो+अगदः/ CS6.23.61/ मन्त्रैर्धमनीबन्धो+अवमार्जनं कार्यमात्मरक्षा च/ दोषस्य विषं यस्य स्थाने स्यात्तं जयेत्पूर्वम्॥ CS6.23.62/ वातस्थाने स्वेदो दध्ना नतकुष्ठकल्कपानं च/ घृतमधुपयो+अम्बुपानावगाहसेकाश्च पित्तस्थे॥ CS6.23.63/ क्षारागदः कफस्थानगते स्वेदस्तथा सिराव्यधनम्/ दूषीविषे+अथ रक्तस्थिते सिराकर्म पञ्चविधम्॥ CS6.23.64/ भेषजमेवं कल्प्यं भिषग्विदा++आलक्ष्य सर्वदा सर्वम्/ स्थानं जयेद्धि पूर्वं स्थानस्थस्याविरुद्धं च// CS6.23.65/ विषदूषितकफमार्गः स्रोतःसंरोधरुद्धवायुस्तु/ मृत इव श्वसेन्मर्त्यः स्यादसाध्यलिङ्गैर्विहीनश्च// CS6.23.66/ चर्मकषायाः कल्कं बिल्वसमं मूर्ध्नि काकपदमस्य/ कृत्वा दद्यात्कटभीकटुकट्फलप्रधमनं च// CS6.23.67/ &छागं गव्यं माहिषं वा मांसं कौक्कुटमेव वा/ दद्यात् काकपदे तस्मिंस्ततः संक्रमते विषम्॥ CS6.23.68/ नासाक्षिकर्णजिह्वाकण्ठनिरोधेषु कर्म नस्तः स्यात्/ वार्ताकुबीजपूरज्योतिष्मत्यादिभिः पिष्टैः॥ CS6.23.69/ अञ्जनमक्ष्युपरोधे कर्तव्यं बस्तमूत्रपिष्टैस्तु/ दारुव्योषहरिद्राकरवीरकरञ्जनिम्बसुरसैस्तु॥ CS6.23.70/ श्वेता वचा+&अश्वगन्धा हिङ्ग्वमृता कुष्ठसैन्धवे लशुनम्/ सर्षपकपित्थमध्यं &टुण्टुककरञ्जबीआनि॥ CS6.23.71/ &व्योषं शिरीषपुष्पं द्विरजन्यौ &वंशलोचनं च समम्/ पिष्ट्वा+अजस्य मूत्रेण &गोश्वपित्तेन सप्ताहम्॥ CS6.23.72/ व्यत्यासभावितो+अयं निहन्ति शिरसि स्थितं विषं क्षिप्रम्/ सर्वज्वरभूतग्रहविसूचिका जीर्णमूर्च्छार्तीः॥ CS6.23.73/ उन्मादापस्मारौ काचपटलनीलिकाशिरोदोषान्/ शुष्काक्षिपाकपिल्लार्बुदार्मकण्डूतमोदोषान्॥ CS6.23.74/ क्षयदौर्बल्यमदात्ययपाण्डुगदांश्चाञ्जनात्तथा मोहान्/ लोपाद्विषदिग्धक्षतलीढदष्टपीतविषघाती॥ CS6.23.75/ अर्शःस्वानद्धेषु च गुदलेपो योनिलेपनं स्त्रीणाम्/ मूढे गर्भे दुष्टे ललाटलेपः प्रतिश्याये॥ CS6.23.76/ &वृद्धौ किटिमे कुष्ठे श्वित्रऋविचर्चिकादिषु लेपः/ गज इव तरून् विषगदान्निहन्त्यगदगन्धहस्त्येषः॥ इति गन्धहस्तीनामा+अगदः/ CS6.23.77/ पत्रागुरुमुस्तैला निर्यासाः पञ्च चन्दनं स्पृक्का/ त्वङ्नलदोत्पलबालकहरेणुकोशीरवन्यनखाः॥ CS6.23.78/ सुरदारुकनककुङ्कुमध्यामककुष्ठप्रियङ्गवस्तगरम्/ पञ्चाङ्गानि शुरीषाद्व्योषालमनःशिलाजाज्यः॥ CS6.23.79/ &श्वेतकटभीकरञ्जौ रक्षोघ्नी सिन्धुवारिका रजनी/ सुरसाञ्जनगौरिकमञ्जिष्ठानिम्बनिर्यासाः॥ CS6.23.80/ वंशत्वगश्वगन्धाहिङ्गुदधित्थाम्लवेतसं लाक्षा/ मधुमधुकसोमराजीवचारुहारोचनातगरम्॥ CS6.23.81/ अगदो+अयं वैश्रवणायाख्यातस्त्र्यम्बकेण षष्ट्यङ्गः/ अप्रतिहतप्रभावः ख्यातो महागन्धहस्तीति॥ CS6.23.82/ पित्तेन गवां पेष्यो गुटिकाः कार्यास्तु पुष्ययोगेन/ पानाञ्जनप्रलेपैः प्रसाधयेत् सर्वकर्माणि॥ CS6.23.83/ पिल्लं कण्डूं तिमिरं रात्र्यान्ध्यं काचमर्बुदं पटलम्/ हन्ति सततप्रयोगाद्धितमितपथ्याशिनां पुंसाम्॥ CS6.23.84/ विषमज्वरानजीर्णान्दद्रुं कण्डूं विसूचिकां पामाम्/ विषमूषिकलूतानां सर्वेषां पन्नगानां च/ आशु विषं नाशयति समूलजमथ कन्दजं सर्वम्॥ CS6.23.85/ एतेन लिप्तगात्रः सर्पान् गृह्णाति भक्षयेच्च विषम्/ &कालपरीतो+अपि नरो जीवति नित्यं निरातङ्कः॥ CS6.23.86/ आनद्धे गुदलेपो योनौ लेपश्च मूढगर्भाणाम्/ मूर्च्छार्तिषु च ललाटे प्रलेपनमाहुः प्रधानतमम्॥ CS6.23.87/ भेरीमृदङ्गपटहाञ्छत्राण्यमुना तथा ध्वजपताकाः/ लिप्त्वा+अहिविषनिरस्त्यै पध्वनयेद्दर्शयेन्मतिमान्॥ CS6.23.88/ यत्र च सन्निहितो+अयं न तत्र बालग्रहा न रक्षांसि/ न च कार्मणवेताला &वहन्ति नाथर्वणा मन्त्राः॥ CS6.23.89/ सर्वग्रहा न तत्र प्रभवन्ति न चाग्निशस्त्रनृपचौराः/ लक्ष्मीश्च तत्र भजते यत्र महागन्धहस्त्यस्ति॥ CS6.23.90/ पिष्यमाण इमं चात्र सिद्धं मन्त्रमुदीरयेत्/ मम मता जया नाम &जयो नामेति मे पिता॥ CS6.23.91/ सो+अहं जयजयापुत्रो विजयो+अथ जयामि च/ नमः पुरुषसिंहाय विष्णवे विश्वकर्मणे॥ CS6.23.92/ सनातनाय कृष्णाय भवाय विभवाय च/ तेजो वृषाकपेः साक्षात्तेजो ब्रह्मेन्द्रयोर्यमे॥ CS6.23.93/ यथा+अहं नाभिजानामि वासुदेवपराजयम्/ मातुश्च पाणिग्रहणं समुद्रस्य च शोषणम्॥ CS6.23.94/ अनेन सत्यवाक्येन सिध्यतामगदो ह्ययम्/ हिलिमिलिसंस्पृष्टे रक्ष सर्वभेषजोत्तमे &स्वाहा॥ इति महागन्धहस्तीनामा+अगदः/ CS6.23.95/ ऋषभकजीवकभार्गीमधुकोत्पलधान्यकेशराजाज्यः/ ससितगिरिकोलमध्याः पेयाः श्वासज्वरादिहराः॥ CS6.23.96/ हिङ्गु च कृष्णायुक्तं कपित्थरसयुक्तमग्र्यलवणं च/ समधुसितौ पातव्यौ ज्वरहिक्काश्वासकासघ्नौ॥ CS6.23.97/ लेहः कोलास्थ्यञ्जनलाजोत्पलधुघृतैर्वम्याम्/ बृहतीद्वयाढकीपत्रधूमवर्तिस्तु हिक्काघ्नी॥ CS6.23.98/ शिखिबर्हिबलाकास्थीनि सर्षपाश्चन्दनं च घृतयुक्तम्/ धूमो गृहशयनासनवस्त्रादिषु शस्यते विषनुत्॥ CS6.23.99/ घृतयुक्ते नतकुष्ठे भुजगपतिशिरः शिरीषपुष्पं च/ धूमागदः स्मृतो+अयं सर्वविषघ्नः श्वयथुहृच्च// CS6.23.100/ जतुसेव्यपत्रगुग्गुलुभल्लातकककुभपुष्पसर्जरसाः/ श्वेता च धूम उरगाखुकीटवस्त्रक्रिमिनुदग्र्यः॥ CS6.23.101/ तरुणपलाशक्षारं स्रुतं पचेच्चूर्णितैः सह समांशैः/ लोहितमृद्रजनीद्वयशुक्लसुरसमञ्जरीमधुकैः॥ CS6.23.102/ लाक्षासैन्धवमांसीहरेणुहिङ्गुद्विसारिवाकुष्ठैः/ सव्योषैर्बाह्लीकैर्दर्वीविलेपनं घट्टयेद्यावत्॥ CS6.23.103/ सर्वविषशोथगुल्मत्वग्दोषार्शोभगन्दरप्लीह्नः/ शोथापस्मारक्रिमिभूतस्वरोभेदपाण्डुगदान्॥ CS6.23.104/ मन्दाग्नित्वं कासं सोन्मादं नाशयेयुरथ पुंसाम्/ गुटिकाश्छायाशुष्काः कोलसमास्ताः समुपयुक्ताः॥ इति क्षारागदः/ CS6.23.105/ विषपीतदष्टविद्धेष्वेतद्दिग्धे च चाच्यमुद्दिष्टम्/ सामान्यतः, पृथक्त्वान्निर्देशमतः शृणु यथावत्॥ CS6.23.106/ रिपुयुक्तेभ्यो नृभ्यः स्वेभ्यः स्त्रीभ्यो+अथवा भयं नृपतेः/ आहारविहारगतं तस्मात् प्रेष्यान् परीक्षेत// CS6.23.107/ अत्यर्थशाङ्कितः स्याद्बहुवागथवा+अल्पवाग्विगतलक्ष्मीः/ प्राप्तः प्रकृतिविकारं विषप्रदाता नरो ज्ञेयः॥ CS6.23.108/ दृष्ट्वैवं न तु सहसा भोज्यं &कुर्यात्तदन्नमग्नौ तु/ सविषं हि प्राप्यान्नं बहून्विकारान् भजत्यग्निः॥ CS6.23.109/ &शिखिबर्हविचित्रार्चिस्तीक्ष्णाक्षमरूक्षकुणपधूमश्च/ स्फुटति च सशब्दमेकावर्तो विहतार्चिरपि च स्यात्॥ CS6.23.110/ पात्रस्थं च विवर्णं भोज्यं स्यान्मक्षिकांश्च मारयति/ क्षामस्वरांश्च काकान् कुर्याद्विरजेच्चकोराक्षि॥ CS6.23.111/ पाने नीला राजी वैवर्ण्यं स्वां च नेक्षते छायाम्/ पश्यति विकृतामथवा लवणाक्ते फेनमाला स्यात्॥ CS6.23.112/ पानान्नयोःसविषयोर्गन्धेन शिरोरुग्घृदिच मूर्च्छा च/ स्पर्शेन पाणिशोथः सुप्त्यङ्गुलिदाहतोदनखभेदाः॥ CS6.23.113/ &मुखगेत्वोष्ठचिमिचिमा जिह्वा शूना जडा विवर्णा च/ द्विजहर्षहनुस्तम्भास्यदाहलालागलविकाराः॥ CS6.23.114/ आमाशयं प्रविष्टे वैवर्ण्यं स्वेदसदनमुत्क्लेदः/ दृष्टिहृदयोपरोधो बिन्दुशतैश्चीयते चाङ्गम्॥ CS6.23.115/ पक्वाशयं तु याते मूर्च्छामदमोहदाहबलनाशाः/ तन्द्रा कार्श्यं च विषे पाण्डुत्वं चोदरस्थे स्यात्॥ CS6.23.116/ दन्तपवनस्य कूर्चो विशीर्यते दन्तौष्ठमांसशोफश्च/ केशच्युतिः शिरोरुग्ग्रन्थयश्च सविषे+अथ शिरोभ्यङ्गे॥ CS6.23.117/ दुष्टे+अञ्जने+अक्षिदाहस्रावात्युपदेहशोथरागाश्च/ खाद्यैरादौ कोष्ठः स्पृश्यैस्त्वग्दूष्यते दुष्टैः॥ CS6.23.118/ स्नानाभ्यङ्गोत्सादनवस्त्रालङ्कारवर्णकैर्दुष्टैः/ कण्ड्वर्तिकोठपिडकारोमोद्गमचिमिचिमा शोथाः॥ CS6.23.119/ एते करचरणदाहतोदक्लमाविपाकाश्च/ भूपादुकाश्वगजवर्मकेतुशयनासनैर्दुष्टैः॥ CS6.23.120/ माल्यमगन्धं म्लायति &शिरोरुजालोमहर्षकरम्/ स्तम्भयति खानि नासामुपहन्ति दर्शनं च धूमः॥ CS6.23.121/ कूपतडागादिजलं दुर्गन्धं सकलुषं विवर्णं च/ पीतं श्वयथुं कोठान् पिडकाश्च करोति मरणं च// CS6.23.122/ आदावामाशयगे वमनं त्वक्स्थे प्रदेहसेकादि/ कुर्याद्भिषक् चिकित्सां दोषबलं चैव हि समीक्ष्य// CS6.23.123/ इति मूलविषविशेषाः प्रोक्ताः शृणु जङ्गमस्यातः/ सविशेषचिकित्सितमेवादौ तत्रोच्यते तु सर्पाणाम्॥ CS6.23.124/ &इह दर्वीकरः सर्पो मण्डली राजिमानिति/ त्रयो यथाक्रमं वातपित्तश्लेष्मप्रकोपणाः॥ CS6.23.125/ दर्वीकरः पणी ज्ञेयो मण्डली मण्डलाफणः/ बिन्दुलेखविचित्राङ्गः पन्नगः स्यात्तु राजिमान्॥ CS6.23.126/ विशेषाद्रूक्षकटुकमम्लोष्णं स्वादु शीतलम्/ विषं यथाक्रमं तेषां तस्माद्वातादिकोपनम्॥ CS6.23.127/ दर्वीकरकृतो दंशः सूक्ष्मदंष्ट्रापदो+असितः/ निरुद्धरक्तः कूर्माभो वातव्याधिकरो मतः॥ CS6.23.128/ पृथ्वर्पितः सशोथश्च दंशो मण्डलिना कृतः/ पीताभः पीतरक्तश्च सर्वपित्तविकारकृत्॥ CS6.23.129/ कृतो राजिमता दंशः पिच्छिलः स्थिरशोफकृत्/ स्निग्धः पाण्डुश्च सान्द्रासृक् श्लेष्मव्याधिसमीरणः॥ CS6.23.130/ वृत्तभोगो महाकायः श्वसन्नूर्ध्वेक्षणः पुमान्/ स्थूलमूर्धा समाङ्गश्च स्त्री त्वतः स्याद्विपर्ययात्॥ CS6.23.131/ &क्लीबस्त्रसत्यधोदृष्टिः स्वरहीनः प्रकम्पते/ स्त्रिया दष्टो विपर्यस्तैरेतैः पुंसा नरो मतः॥ CS6.23.132/ व्यामिश्रलिङ्गैरेतैस्तु क्लीबदष्टं नरं वदेत्/ इत्येतदुक्तं सर्पाणां स्त्रीपुंक्लीबनिदर्शनम्॥ CS6.23.133/ पाण्डुवक्त्रस्तु गर्भिण्या शूनौष्ठो+अप्यसितेक्षणः/ जृम्भाक्रोधोपजिह्वार्तः सूतया रक्तमूत्रवान्॥ CS6.23.134/ सर्पो गौधेर(य)को नाम गोधायां स्याच्चतुष्पदः/ कृष्णसर्पेण तुल्यः स्यान्नाना स्युर्मिश्रजातयः॥ CS6.23.135/ गूढसंपादितं वृत्तं पीडितं लम्बितार्पितम्/ सर्पितं च भृशाबाधं, दंशा ये+अन्ये न ते भृशाः॥ CS6.23.136/ तरुणाः कृष्णसर्पास्तु गोनसाः स्थविरास्तथा/ राजिमन्तो वयोमध्ये भवन्त्याशीविषोपमाः॥ CS6.23.137/ सर्पदंष्ट्राश्चतस्रस्तु तासां वामाधरा सिता/ पीता वामोत्तरा दंष्ट्रा &रक्तश्यावा+अधरोत्तरा॥ CS6.23.138/ यन्मात्रः पतते बिन्दुर्गोबालात् सलिलोद्धृतात्/ वामाधरायां daMSTRaayaaM तन्मात्रं स्यादहेर्विषम्॥ CS6.23.139/ एकद्वित्रिचतुर्वृद्धविषभागोत्तरोत्तराः/ सवर्णास्तत्कृता दंशा बहूत्तरविषा भृशाः॥ CS6.23.140/ सर्पाणामेऋव विण्मूत्रात् कीटाः स्युः कीटसंमताः/ दूषीविषाः प्राणहरा इति संक्षेपतो मताः॥ CS6.23.141/ गात्रं रक्तं सितं कृष्णं श्यावं वा पिडकान्वितम्/ सकण्डूदाहवीसर्पपाकि स्यात् कुथितं तथा॥ CS6.23.142/ कीटैर्दूषीविषैर्दष्टं लिङ्गं प्राणहरं शृणु/ सर्पदष्टे यथा शोथो वर्धते सोग्रगन्ध्यसृक्॥ CS6.23.143/ दंशो+अक्षिगौरवं मूर्च्छा स रुगार्तः श्वसित्यपि/ तृष्णारुचिपरीतश्च भवेद्दूषीविषार्दितः॥ CS6.23.144/ दंशस्य मध्ये यत् कृष्णं श्यावं वा जालकावृतम्/ &दग्धाकृति भृशं पाकि क्लेदशोथज्वरान्वितम्॥ CS6.23.145/ दूषीविषाभिर्लूताभिस्तं दष्टमिति निर्दिशेत्/ सर्वासामेव तासां च दंशे लक्षणमुच्यते॥ CS6.23.146/ शोफः श्वेतासिता रक्ताः पीता वा पिडका ज्वरः/ प्राणान्तिको भवेच्छ्वासो दाहहिक्काशिरोग्रहाः॥ CS6.23.147/ आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरो+अरुचिः/ लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते॥ CS6.23.148/ मूर्च्छाङ्गशोथवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः/ शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यमूषिकैः॥ CS6.23.149/ श्यावत्वमथ कार्ष्ण्यं वा नानावर्णत्वमेव वा/ मोहः पुरीषभेदश्च दष्टे स्यात् कृकलासकैः॥ CS6.23.150/ दहत्यग्निरिवादौ तु भिनत्तीवोर्ध्वमाशु च/ वृश्चिकस्य विषं याति दंशे पश्चात्तु तिष्ठति॥ CS6.23.151/ दष्टो+असाध्यस्तु &दृग्घ्राणरसनोपहतो नरः/ मांसैः पतद्भिरत्यर्थं वेदनार्तो जहात्यसून्॥ CS6.23.152/ विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि च/ लक्ष्णं कणभैर्दष्टे दंशश्चैव विशीर्यते॥ CS6.23.153/ हृष्टरोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्तिमान्/ दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते॥ CS6.23.154/ एकदंष्ट्रार्दितः शूनः सरुक् स्यात् पीतकः सतृट्/ छर्दिर्निद्रा च मण्डूकैः सविषैर्दष्टलक्षणम्॥ CS6.23.155/ मत्स्यास्तु सविषाः कुर्युर्दाहशोफरुजस्तथा/ कण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकसः॥ CS6.23.156/ दाहतोदस्वेदशोथकरी तु &गृहगोधिका/ दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम्॥ CS6.23.157/ कण्डूमान्मशकैरीषच्छोथः स्यान्मन्दवेदनः/ असाध्यकीटसदृशमसाध्यमशकक्षतम्॥ CS6.23.158/ सद्यःप्रस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता/ पीडका मक्षिकादंशे तासां तु स्थगिका+असुहृत्॥ CS6.23.159/ श्मशानचित्यवल्मीकयज्ञाश्रमसुरालये/ पक्षसन्धिषु मध्याह्ने सार्धरात्रे+अष्टमीषु च// CS6.23.160/ न सिद्ध्यन्ति नरा दष्टाः पाषण्डायतनेषु च/ दृष्टिश्वासमलस्पर्शविषैराशीविषैर्तथा॥ CS6.23.161/ विनश्यन्त्याशु संप्राप्ता दष्टाः सर्वेषु मर्मसु/ (येन केनापि सर्पेण संभवः सर्व एव च)॥ CS6.23.162/ भीतमत्ताबलोष्णक्षुत्तृषार्ते वर्धते विषम्/ विषं प्रकृतिकालौ च तुल्यौ &प्राप्याल्पमन्यथा॥ CS6.23.163/ वारिविप्रहताः क्षीणा भीता नकुलनिर्जिताः/ वृद्धा बालास्त्वचो मुक्ताः सर्पा मन्दविषाः स्मृताः॥ CS6.23.164/ सर्वदेहाश्रितं क्रोधाद्विषं सर्पो विमुञ्चति/ तदेवाहारहेतोर्वा भयाद्वा न प्रमुञ्चति॥ CS6.23.165/ वातोल्बणविषाः प्राय उच्चिटिङ्गाः सवृश्चिकाः/ वातपित्तोल्बणाः कीटाः श्लैष्मिकाः कणभादयः॥ CS6.23.166/ यस्य यस्य हि दोषस्य लिङ्गाधिक्यानि लक्षयेत्/ तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम्॥ CS6.23.167/ हृत्पीडोर्ध्वानिलः स्तम्भः सिरायामो+अस्थिपर्वरुक्/ घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे॥ CS6.23.168/ संज्ञानाशोष्णनिश्वासौ हृद्दाहः कटुकास्यता/ &दंशावदरणं शोथो रक्तपीतश्च पैत्तिके॥ CS6.23.169/ वम्यरोचकहृल्लासप्रसेकोत्क्लेशगौरवैः/ सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम्॥ CS6.23.170/ खण्डेन च व्रणालेपस्तैलाभ्यङ्गश्च वातिके/ स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः॥ CS6.23.171/ सुशीतैः स्तम्भयेत् सेकैः प्रदेहैश्चापि पैत्तिकम्/ लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत्॥ CS6.23.172/ विषेष्वपि च सर्वेषु सर्वस्थानगतेषु च/ अवृश्चिकोच्चिटिङ्गेषु प्रायः शीतो विधिर्हितः॥ CS6.23.173/ वृश्चिके स्वेदमभ्यङ्गं घृतेन लवणेन च/ सेकांश्चोष्णान् प्रयुञ्जीत भोज्यं पानं च सर्पिषः॥ CS6.23.174/ एतदेवोच्चिटिङ्गे+अपि प्रतिलोमं च पांशुभिः/ उद्वर्तनं सुखाम्बूष्णैस्तथा+अवच्छादनं घनैः॥ CS6.23.175/ श्वा त्रिदोषप्रकोपात्तु तथा धातुविपर्ययात्/ शिरो+अभितापी लालास्राव्यधोवक्त्रस्तथा भवेत्॥ CS6.23.176/ अन्ये+अप्येवंविधा व्यालाः कफवातप्रकोपणाः/ हृच्छिरोरुग्ज्वरस्तम्भतृषामूर्च्छाकरा मताः॥ CS6.23.177/ कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदोपशोषणम्/ विदाहरागरुक्पाकाः शोफो ग्रन्थिनिकुञ्चनम्॥ CS6.23.178/ &दंशावदरणं स्फोटाः कर्णिका मण्डलानि च/ ज्वरश्च सविषे लिङ्गं विपरीतं तु निर्विषे॥ CS6.23.179/ तत्र सर्वे &यथावस्थं प्रयोज्याः स्युरुपक्रमाः/ पूर्वोक्ता विधिमन्यं च यथावद्ब्रुवतः शृणु॥ CS6.23.180/ हृद्विदाहे प्रसेके वा विरेकवमनं भृशम्/ यथावस्थं प्रयोक्तव्यं शुद्धे संसर्जनक्रमः॥ CS6.23.181/ शिरोगते विषे नस्तः कुर्यान्मूलानि बुद्धिमान्/ बन्धुजीवस्य भार्ग्याश्च सुरसस्यासितस्य च// CS6.23.182/ दक्षकाकमयूराणां मांसासृङ्मस्तके क्षते/ &उपधेयमधोदष्टस्योर्ध्वदष्टस्य पादयोः॥ CS6.23.183/ पिप्पलीमरिचक्षारवचासैन्धवशिग्रुकाः/ पिष्टा रोहितपित्तेन घ्नन्त्यक्षिगतमञ्जनात्॥ CS6.23.184/ कपित्थमामं ससिताक्षौद्रं कण्ठगते विषे/ लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात्॥ CS6.23.185/ विषे पक्वाशयगते पिप्पलीं रजनीद्वयम्/ मञ्जिष्ठां च समं पिष्ट्वा गोपित्तेन नरः पिबेत्॥ CS6.23.186/ रक्तं मांसं च गोधायाः शुष्कं चूर्णीकृतं हितम्/ विषे रसगते पानं कपित्थरससंयुतम्॥ CS6.23.187/ शेलोर्मूलत्वगग्राणि बादरौदुम्बराणि च/ कटभ्याश्च पिबेद्रक्तगते, मांसगते पिबेत्॥ CS6.23.188/ सक्षौद्रं खदिरारिष्टं कौटजं मूलमम्भसा/ सर्वेषु च बले द्वे तु मधूकं मधुकं नतम्॥ CS6.23.189/ पिप्पलीं &नागरं क्षारं नवनीतेन मूर्च्छितम्/ कफे भिषगुदीर्णे तु विदध्यात्प्रतिसारणम्॥ CS6.23.190/ मांसीकुङ्कुमपत्रत्वग्रजनीनतचन्दनैः/ मनःशिलाव्याघ्रनखसुरसैरम्बुपेषितैः॥ CS6.23.191/ पाननस्याञ्जनालेपाः सर्वशोथविषापहाः/ चन्दनं तगरं कुष्ठं हरिद्रे द्वे त्वगेव च// CS6.23.192/ मनःशिला तमालश्च रसः कैशर एव च/ शार्दूलस्य नखश्चैव सुपिष्टं तण्डुलाम्बुना॥ CS6.23.193/ हन्ति सर्वविषाण्येव वज्रिवज्रमिवासुरान्/ रसे शिरीषपुष्पस्य सप्ताहं मरिचं सितम्॥ CS6.23.194/ भावितं सर्पदष्टानां नस्यपानाञ्जने हितम्/ द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रचतुष्पलम्॥ CS6.23.195/ अपि तक्षकदष्टानां पानमेतत् सुखप्रदम्/ सिन्धुवारस्य मूलं च श्वेता च गिरिकर्णिका॥ CS6.23.196/ पानं दर्वीकरैर्दष्टे नस्यं समधु पाकलम्/ मञ्जिष्ठा मधुयष्टी च जीवकर्षभकौ सिता॥ CS6.23.197/ काश्मर्यं वटशुङ्गानि पानं मण्डलिनां विषे/ व्योषं सातिविषं कुष्ठं गृहधूमो हरेणुका॥ CS6.23.198/ तगरं कटुका क्षौद्रं हन्ति राजीमतां विषम्/ गृहधूमं हरिद्रे द्वे समूलं तण्डुलीयकम्॥ CS6.23.199/ अपि वासुकिना दष्टः &पिबेन्मधुघृताप्लुतम्/ क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः॥ CS6.23.200/ मुक्तालेपो वरः शोथदाहतोदज्वरापहः/ चन्दनं पद्मकोशीरं शिरीषः सिन्धुवारिका॥ CS6.23.201/ क्षीरशुक्ला नतं कुष्ठं पाटलोदीच्यसारिवाः/ शेलुस्वरसपिष्टो+अयं लूतानां सार्वकार्मिकः॥ CS6.23.202/ (यथायोगं प्रयोक्तव्यः समीक्ष्यालेपनादिषु)/ मधूकं मधुकं कुष्ठं शिरीषोदीच्यपाटलाः/ सनिम्बसारिवाक्षौद्राः पानं लूताविषापहम्॥ CS6.23.203/ कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट्/ दन्ती त्रिवृत्सैन्धवं च कर्णिकापातनं तयोः॥ CS6.23.204/ कटभ्यर्जिनशैरीषशेलुक्षीरिद्रुमत्वचः/ कषायकल्कचूर्णाः स्युः कीटलूताव्रणापहाः॥ CS6.23.205/ त्वचं च नागरं चैव समांशं श्लक्ष्णपेषितम्/ पेयमुष्णाम्बुना सर्वं मूषिकाणां विषापहम्॥ CS6.23.206/ कुटजस्य फलं पिष्टं तगरं जालमालिनी/ तिक्तेक्ष्वाकुश्च योगो+अयं पानप्रधमनादिभिः॥ CS6.23.207/ वृश्चिकोन्दुरुलूतानां सर्पाणां च विषं हरेत्/ समानो ह्यमृतेनायं गराजीर्णं च नाशयेत्॥ CS6.23.208/ सर्वे+अगदा यथादोषं प्रयोज्याः स्युः कृकण्टके/ कपोतविण्मातुलुङ्गं शिरीषकुसुमाद्रसः॥ CS6.23.209/ शङ्खिन्यार्कं पयः शुण्ठी करञ्जो मधु वार्श्चिके/ शिरीषस्य फलं पिष्टं स्नुहीक्षीरेण दार्दुरे॥ CS6.23.210/ मूलानि श्वेतभण्डीनां व्योषं सर्पिश्च मत्स्यजे/ कीटदष्टक्रियाः सर्वाः समानाः स्युर्जलौकसाम्॥ CS6.23.211/ वातपित्तहरी चापि क्रिया प्रायः प्रशस्यते/ वार्श्चिको ह्युच्चिटिङ्गस्य &कणभस्यौन्दुरो+अगदः॥ CS6.23.212/ वचां वंशत्वचं पाठां नतं सुरसमञ्जरीम्/ द्वे बले नाकुलीं कुष्ठं शिरीषं रजनीद्वयम्॥ CS6.23.213/ गुहामतिगुहां श्वेतामजगन्धां शिलाजतु/ कत्तृणं कटभीं क्षारं गृहधूमं मनःशिलाम्॥ CS6.23.214/ रोहीतकस्य पित्तेन पिष्ट्वा तु परमो+अगदः/ नस्याञ्जनादिलेपेषु हितो विश्वम्भरादिषु॥ CS6.23.215/ स्वर्जिका+अजशकृत्क्षारः सुरसा+&अथाक्षिपीडकः/ मदिरामण्डसंयुक्तो हितः शतपदीविषे॥ CS6.23.216/ कपित्थमक्षिपीडो+अर्कबीजं त्रिकटुकं तथा/ करञ्जो द्वे हरिद्रे च &गृहगोधाविषं जयेत्॥ CS6.23.217/ &काकाण्डरससंयुक्तो विषाणां तण्डुलीयकः/ प्रधानो बर्हिपित्तेन तद्वद्वायसपीलुकः॥ CS6.23.218/ शिरीषफलमूलत्वक्पुष्पपत्रैः समैर्धृतैः/ श्रेष्ठः पञ्चशिरीषो+अयं विषाणां प्रवरो वधे॥ इति पञ्चशिरीषो+अगदः/ CS6.23.219/ चतुष्पद्भिर्द्विपद्भिर्वा नखदन्तक्षतं तु यत्/ शूयते पच्यते चापि स्रवति ज्वरयत्यपि॥ CS6.23.220/ सोमवल्को+अश्वकर्णश्च गोजिह्वा हंसपद्यपि/ रजन्यौ गैरिकं लेपो नखदन्तविषापहः॥ CS6.23.221/ दुरन्धकारे &विद्धस्य केनचिद्विषशङ्कया/ विषोद्वेगाज्ज्वरश्छर्दिर्मूर्च्छा दाहो+अपि वा भवेत्॥ CS6.23.222/ ग्लानिर्मोहो+अतिसारश्चाप्येतच्छङ्काविषं मतम्/ चिकित्सितमिदं तस्य कुर्यादाश्वासयन् बुधः॥ CS6.23.223/ सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु/ पानं समन्त्रपूताम्बु प्रोक्षणं सान्त्वहर्षणम्॥ CS6.23.224/ शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः/ भोजनार्थे प्रशस्यन्ते लवणार्थे च सैन्धवम्॥ CS6.23.225/ तण्डुलीयकजीयन्तीवार्ताकसुनिषण्णकाः/ चुचूर्मण्डूकपर्णी च शाकं च कुलकं हितम्॥ CS6.23.226/ धात्री दाडिममम्लार्थे यूषा मुद्गहरेणुभिः/ रसाश्चैणशिखिश्वाविल्लावतैत्तिरपार्षताः॥ CS6.23.227/ विषघ्नौषधसंयुक्ता रसा यूषाश्च संस्कृताः/ अविदाहीनि चान्नानि विषार्तानां भिषग्जितम्॥ CS6.23.228/ विरुद्धाध्यशनक्रोधक्षुद्भयायासमैथुनम्/ वर्जयेद्विषमुक्तो+अपि दिवास्वप्नं विशेषतः॥ CS6.23.229/ मुहुर्मुहुः शिरोन्यासः शोथः &स्रस्तौष्ठकर्णता/ ज्वरः स्तब्धाक्षिगात्रत्वं हनुकम्पो+अङ्गमर्दनम्॥ CS6.23.230/ रोमापगमनं ग्लानिररतिर्वेपथुर्भ्रमः/ चतुष्पदां भवत्येतद्दष्टानामिह लक्षणम्॥ CS6.23.231/ देवदारु हरिद्रे द्वे &सरलं चन्दनागुरु/ रास्ना गोरोचना+अजाजी गुग्गुल्विक्षुरसो नतम्॥ CS6.23.232/ चूर्णं ससैन्धवानन्तं गोपित्तमधुसंयुतम्/ चतुष्पदानां दष्टानामगदः सार्वकार्मिकः॥ CS6.23.233/ सौभाग्यार्थं स्त्रियः स्वेदरजोनानाङ्गजान्मलान्/ शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान्॥ CS6.23.234/ तैः स्यात् पाण्डुः कृशो+अल्पाग्निर्गरश्चास्योपजायते/ मर्मप्रधमनाध्मानं श्वयथुं हस्तपादयोः॥ CS6.23.235/ जठरं ग्रहणीदोषो यक्ष्मा गुल्मः क्षयो &ज्वरः/ एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत्॥ CS6.23.236/ स्वप्ने मार्जारगोमायुव्यालान् सनकुलान् कपीन्/ प्रायः पश्यति नद्यादीञ्छुष्कांश्च सवनस्पतीन्॥ CS6.23.237/ कालश्च गौरमात्मानं स्वप्ने गौरश्च कालकम्/ विकर्णनासिकं वा+अपि &प्रपश्येद्विहतेन्द्रियः॥ CS6.23.238/ तमवेक्ष्य भिषक् प्राज्ञः पृच्छेत् किं कैः कदा सह/ जग्धमित्यवगम्याशु प्रदद्याद्वमनं भिषक्॥ CS6.23.239/ सूक्ष्मं ताम्ररजस्तस्मै सक्षौद्रं हृद्विशोधनम्/ शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्॥ CS6.23.240/ हेम सर्वविषाण्याशु गरांश्च विनियच्छति/ न सज्जते हेमपाङ्गे विषं पद्मदले+अम्बुवत्॥ CS6.23.241/ नागदन्तीत्रिवृद्दन्तीद्रवन्तीस्नुक्पयःफलैः/ साधितं माहिषं सर्पिः सगोमूत्राढकं हितम्॥ CS6.23.242/ सर्पकीटविषार्तानां गरार्तानां च शान्तये/ शिरीषत्वक् त्रिकटुकं त्रिफलां चन्दनोत्पले॥ CS6.23.243/ द्वे बले सारिवास्फोतासुरभीनिम्बपाटलाः/ बन्धुजीवाढकीमूर्वावासासुरसवत्सकान्॥ CS6.23.244/ पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकान्/ विशालां बृहतीं लाक्षां कोविदारं शतावरीम्॥ CS6.23.245/ कटभीदन्त्यपामार्गान् पृश्निपर्णीं रसाञ्जनम्/ श्वेतभण्डाश्वखुरकौ कुष्ठदारुप्रियङ्गुकान्॥ CS6.23.246/ विदारीं मधुकात् सारं करञ्जस्य फलत्वचौ/ रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम्॥ CS6.23.247/ तुल्याम्बुच्छागगोमूत्रत्र्याढके तद्विषापहम्/ अपस्मारक्षयोन्मादभूतग्रहगरोदरम्॥ CS6.23.248/ पाण्डुरोगक्रिमीगुल्मप्लीहोरुस्तम्भकामलाः/ हनुस्कन्धग्रहादींश्च पानाभ्यञ्जननावनैः॥ CS6.23.249/ हन्यात् संजीवयेच्चापि विषोद्बन्धमृतान्नरान्/ नाम्नेदममृतं सर्वविषाणां स्याद्घृतोत्तमम्॥ इत्यमृतघृतम्/ CS6.23.250/ भवन्ति चात्र--- छत्री झर्झरपाणिश्च चरेद्रात्रौ तथा दिवा/ तच्छायाशब्दवित्रस्ताः प्रणश्यन्त्याशु पन्नगाः॥ CS6.23.251/ दष्टमात्रो दशेदाशु तं सर्पं लोष्टमेव वा/ उपर्यरिष्टां बध्नीयाद्दंशं छिन्द्याद्दहेत्तथा॥ CS6.23.252/ वज्रं मरकतः सारः पिचुको विषमूषिका/ कर्केतनः सर्पमणिर्वैदूर्यं गजमौक्तिकम्॥ CS6.23.253/ धार्यं गरमणिर्याश्च वरौषध्यो विषापहाः/ खगाश्च शारिकाक्रौञ्चशिखिहंसशुकादयः॥ CS6.23.254/ तत्र श्लोकः--- इतीदमुक्तं द्विविधस्य विस्तरैर्बहुप्रकारं विषरोगभेषजम्/ अधीत्य विज्ञाय तथा प्रयोजयन् वर्जेद्विषाणामविषह्यतां बुधः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने विषचिकित्सितं नाम त्र्योविंशो+अध्यायः//23॥ चतुर्विंशो+अध्यायः/ CS6.24.1/ अथातो मदात्ययचिकित्सितं व्याख्यास्यामः॥ CS6.24.2/ इति ह स्माह भगवानात्रेयः॥ CS6.24.3/ सुरैः सुरेशसहितैर्या &पुरा परिपूजिता/ सौत्रामण्यां हूयते या कर्मिभिर्या प्रतिष्ठिता॥ CS6.24.4/ यज्ञौही या यया शक्रः सोमातिपतितो भृशम्/ निरोजस्तमसा++आविष्टस्तस्माद्दुर्गात् समुद्धृतः॥ CS6.24.5/ विधिभिर्वेदविहितैर्वा यजद्भिर्महात्मभिः/ दृश्या स्पृश्या प्रकल्प्या च यज्ञीया यज्ञसिद्धये॥ CS6.24.6/ योनिसंस्कारनामाद्यैर्विशेषैर्बहुधा च या/ भूत्वा भवत्येकविधा सामान्यान्मदलक्षणात्॥ CS6.24.7/ या देवानमृतं भूत्वा स्वधा भूत्वा पितॄंश्च या/ सोमो भूत्वा द्विजातीन् या युङ्क्ते श्रेयोभिरुत्तमैः॥ CS6.24.8/ आश्विनं या महत्तेजो बलं सारस्वतं च या/ वीर्यमैन्द्रं च या सिद्धा सोमः सौत्रामणौ च या॥ CS6.24.9/ शोकारतिभयोद्वेगनाशिनी या महाबला/ या प्रीतिर्या रतिर्या वाग्या पुष्टिर्या च निर्वृतिः॥ CS6.24.10/ या सुरा सुरगन्धर्वयक्षराक्षसमानुषैः/ रतिः सुरेत्यभिहिता तां सुरां विधिना पिबेत्॥ CS6.24.11/ शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान्/ प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभिः॥ CS6.24.12/ विचित्रविविधस्रग्वी रत्नाभ्रणभूषितः/ देवद्विजातीन् संपूज्य स्पृष्ट्वा मङ्गलमुत्तमम्॥ CS6.24.13/ देशे यथर्तुके शस्ते कुसुमप्रकरीकृते/ &सरसासंमते मुख्ये धूपसंमोदबोधिते॥ CS6.24.14/ सोपधाने सुसंस्तीर्णे विहिते शयनासने/ उपविष्टो+अथवा तिर्यक् स्वशरीरसुखे स्थितः॥ CS6.24.15/ सौवर्णौ राजतैश्चापि तथा मणिमयैरपि/ भाजनैर्विमलैश्चान्यैः सुकृतैश्च पिबेत् सदा॥ CS6.24.16/ रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः/ वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकैः॥ CS6.24.17/ शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः/ संवाह्यमान &इष्टाभिः पिबेन्मद्यमनुत्तमम्॥ CS6.24.18/ मद्यानुकूलैर्विविधैः फलैर्हरितकैः शुभैः/ लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः॥ CS6.24.19/ भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम्/ पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः॥ CS6.24.20/ &पूजयित्वा सुरान् पूर्माशिषः प्राक् प्रयुज्य च/ प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले॥ CS6.24.21/ अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः/ स्निग्धोष्णैर्भावितश्चान्नैर्वातिको मद्यमाचरेत्॥ CS6.24.22/ शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः/ पैत्तिको भावितश्चान्नैः पिबन्मद्यं न सीदति॥ CS6.24.23/ उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्/ श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचकैः सह// CS6.24.24/ विधिर्वसुमतामेष भविष्यद्विभवाश्च ये/ यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम्॥ CS6.24.25/ वातिकेभ्यो हितं मद्यं प्रायो गौडिकपैष्टिकम्/ कफपित्ताधिकेभ्यस्तु मार्द्वीकं माधवं च यत्॥ CS6.24.26/ बहुद्रव्यं बहुगुणं बहुकर्म मदात्मकम्/ गुणैर्दोषैश्च तन्मद्यमुभयं चोपलक्ष्यते॥ CS6.24.27/ विधिना मात्रया काले हितैरन्नैर्यथाबलम्/ प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा॥ CS6.24.28/ यथोपेतं पुनर्मद्यं प्रसङ्गाद्येन पीयते/ रूक्षव्यायामनित्येन विषवद्याति तस्य तत्॥ CS6.24.29/ मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान्/ दशभिर्दश संक्षोभ्य चेतो नयति विक्रियाम्॥ CS6.24.30/ लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुगमेव च/ रूक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम्॥ CS6.24.31/ गुरु शीतं मृदु श्लक्ष्णं बहलं मधुरं स्थिरम्/ प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम्॥ CS6.24.32/ गुरुत्वं लाघवाच्छैत्यमौष्णादम्लस्वभावतः/ माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादं चाशुभावनात्॥ CS6.24.33/ रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि/ विकासिभावात्पइच्छिल्यं वैशद्यात्सान्द्रतां तथा॥ CS6.24.34/ सौक्ष्म्यान्मद्यं विहन्त्येवमोजसः स्वगुणैर्गुणान्/ सत्त्वं तदाश्रयं चाशु संक्षोभ्य जनयेन्मदम्॥ CS6.24.35/ &रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रियात्मनाम्/ प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते॥ CS6.24.36/ अतिपीतेन मद्येन विहतेनौजसा च तत्/ हृदयं याति विकृतिं तत्रस्था ये च धातवः॥ CS6.24.37/ औजस्यविहते पूर्वो हृदि च प्रतिबोधिते/ मध्यमो विहते+अल्पे च विहते तूत्तमो मधः॥ CS6.24.38/ नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः/ विकाशिरूक्षविशदा गुणास्तत्र हि नोल्बणाः॥ CS6.24.39/ हृदि मद्यगुणाविष्टे हर्षस्तर्षो रतिः सुखम्/ विकाराश्च यथासत्त्वं चित्रा राजसतामसाः॥ CS6.24.40/ जायन्ते मोहनिद्रान्ता मद्यस्यातिनिषेवणात्/ स मद्यविभ्रमो नाम्ना 'मद' इत्यभिधीयते॥ CS6.24.41/ पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः/ प्रथमो मध्यमो+अन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे॥ CS6.24.42/ प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः/ वाद्यगीतप्रहासानां कथानां च प्रवर्तकः॥ CS6.24.43/ न च बुद्धिस्मृतिहरो विषयेषु न चाक्षमः/ सुखनिद्राप्रबोधश्च प्रथमः सुखदो मदः॥ CS6.24.44/ मुहुः स्मृतिर्मुहुर्मोहो&(+a)व्यक्ता सज्जति वाङ्मुहुः/ युक्तायुक्तप्रलापश्च प्रचलायनमेव च// CS6.24.45/ स्थानपानान्नसांकथ्ययोजना सविपर्यया/ लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे॥ CS6.24.46/ मध्यमं ददमुत्क्रम्य &मदमाप्राप्य चोत्तमम्/ न किंचिन्नाशुभं कुर्युर्नरा राजसतामसाः॥ CS6.24.47/ को मदं तादृशं विद्वानुन्मादमिव दारुणम्/ गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वगः॥ CS6.24.48/ तृतीयं तु मदं प्राप्य भग्न्दार्विव निष्क्रियः/ मदमोहावृतमना जीवन्नपि मृतैः समः॥ CS6.24.49/ रमणीयान् स विषयान्न वेत्ति न सुहृज्जनम्/ यदर्थं पीयते मद्यं रतिं तां च न विन्दति॥ CS6.24.50/ कार्याकार्यं सुखं दुःखं लोके यच्च हिताहितम्/ यदवस्थो न जानाति को+अवस्थां तां व्रजेद्बुधः॥ CS6.24.51/ स दूष्यः सर्वभूतानां निन्द्यश्चाग्राह्य एव च/ व्यसनित्वादुदर्के च स दुःखं व्याधिमश्नुते॥ CS6.24.52/ प्रेत्य चेह च यच्छ्रेयः श्रेयो मोक्षे च यत् परम्/ मनःसमाधौ तत् सर्वमायत्तं सर्वदेहिनाम्॥ CS6.24.53/ मद्येन मनसश्चास्य संक्षोभः क्रियते महान्/ महामारुतवेगेन तटस्थस्येव शाखिनः॥ CS6.24.54/ मद्यप्रसङ्गं तं चाज्ञा महादोषं महागदम्/ सुखमित्यधिगच्छन्ति रजोमोहपराजिताः॥ CS6.24.55/ मद्योपहतविज्ञाना वियुक्ताः सात्त्विकैर्गुणैः/ श्रेयोभिर्विप्रयुज्यन्ते मदान्धा मदलालसाः॥ CS6.24.56/ मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः/ सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः॥ CS6.24.57/ यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधुवत्/ इत्येवं मद्यदोषज्ञा मद्यं गर्हन्ति यत्नतः॥ CS6.24.58/ सत्यमेते महादोषा मद्यस्योक्ता न संशयः/ अहितस्यातिमात्रस्य पीतस्य विधिवर्जितम्॥ CS6.24.59/ किंतु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्/ अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा+अमृतम्॥ CS6.24.60/ प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून्/ विषं प्राणहरं तच्च युक्तियुक्तं रसायनम्॥ CS6.24.61/ हर्षमूर्जं मुदं पुष्टिमारोग्यं पौरुषं ¶m/ युक्त्या पीतं करोत्याशु मद्यं सुखमदप्रदम्॥ CS6.24.62/ रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम्/ प्रीणनं बृंहनं बल्यं भयशोकश्रमापहम्॥ CS6.24.63/ स्वापनं नष्टनिद्राणां मूकानां वाग्विबोधनम्/ बोधनं चातिनिद्राणां विबद्धानां विबन्धनुत्॥ CS6.24.64/ वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम्/ मद्योत्थानां च रोगाणां मद्यमेव प्रबाधकम्॥ CS6.24.65/ रतिर्विषयसंयोगे प्रीतिसंयोगवर्धनम्/ अपि प्रवयसां मद्यमुत्सवामोदकारकम्॥ CS6.24.66/ पञ्चस्वर्थेषु कान्तेषु या रतिः प्रथमे मदे/ यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि॥ CS6.24.67/ बहुदुःखहतस्यास्य शोकेनोपहतस्य च/ विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम्॥ CS6.24.68/ अन्नपानवयोव्याधिबलकालत्रिकाणि षट्/ त्रीन्दोषांस्त्रिविधं सत्त्वं ज्ञात्वा मद्यं पिबेत्सदा॥ CS6.24.69/ तेषां त्रिकाणामष्टानां योज्ञा युक्तिरुच्यते/ यया युक्त्या पिबन्मद्यं मद्यदोषैर्न युज्यते॥ CS6.24.70/ मद्यस्य च गुणान् सर्वान् यथोक्तान् स समश्नुते/ धर्मार्थयोरपीडायै नरः सत्त्वगुणोच्छ्रितः॥ CS6.24.71/ सत्त्वानि तु प्रबुध्यन्ते प्रायशः प्रथमे मदे/ द्वितीये+अव्यक्ततां यान्ति मध्ये चोत्तममध्ययोः/ CS6.24.72/ सस्यसंबोधकं वर्षं, हेमप्रकृतिदर्शकः/ हुताशः, सर्वसत्त्वानां मद्यं तूभयकारकम्॥ CS6.24.73/ प्रधानावरमध्यानां &रूपाणां व्यक्तिदर्शकः/ यथा+अग्निरेवं सत्त्वानां मद्यं प्रकृतिदर्शकम्॥ CS6.24.74/ सुगन्धिमाल्यगन्धर्वं सुप्रणीतममाकुलम्/ मिष्टान्नपानविशदं सदा मधुरसंकथम्॥ CS6.24.75/ &सुखप्रपानं सुमदं हर्षप्रीतिविवर्धनम्/ स्वन्तं सात्त्विकमापानं न चोत्तममदप्रदम्॥ CS6.24.76/ वैगुण्यं सहसा यान्ति मद्यदोषैर्न सात्त्विकाः/ मद्यं हि बलवत्सत्त्वं गृह्णाति सहसा न &तु॥ CS6.24.77/ सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणात्/ चित्रं राजसमापन्नं प्रायेणास्वन्तकाकुलम्॥ CS6.24.78/ हर्षप्रीतिकथापेतमतुष्टं पानभोजने/ संमोहक्रोधनिद्रान्तमापानं तामसं स्मृतम्॥ CS6.24.79/ आपाने सात्त्विकान् बुद्ध्वा तथा राजसतामसान्/ जह्यात्सहायान् यैः पीत्वा मद्यदोषानुपाश्नुते॥ CS6.24.80/ सुखशीलाः सुसंभाषाः सुमुखाः संमताः सताम्/ कलास्वबाह्या विशदा विषयप्रवणाश्च ये॥ CS6.24.81/ परस्परविधेया ये येषामैक्यं सुहृत्तया/ प्रहर्षप्रीतिमाधुर्यैरापानं वर्धयन्ति ये॥ CS6.24.82/ उत्सवादुत्सवतरं येषामन्योन्यदर्शनम्/ ते सहायाः सुखाः पाने तैः पिबन्सह मोदते॥ CS6.24.83/ रूपगन्धरसस्पर्शैः शब्दैश्चापि मनोरमैः/ पिबन्ति सुसहाया ये ते वै सुकृतिभिः समाः॥ CS6.24.84/ &पञ्चभिर्विषयैरिष्टैरुपेतैर्मनसः प्रियैः/ देशे काले पिबेन्मद्यं प्रहृष्टेनान्तरात्मना॥ CS6.24.85/ स्थिरसत्त्वशरीरा ये पूर्वान्ना मद्यपान्वयाः/ बहुमद्योचिता ये च माद्यन्ति सहसा न ते॥ CS6.24.86/ &क्षुत्पिपासापरीताश्च दुर्बला वातपैत्तिकाः/ रूक्षाल्पप्रमिताहारा विष्टब्धाः सत्त्वदुर्बलाः॥ CS6.24.87/ क्रोधिनो+अनुचिताः क्षीणाः परिश्रान्ता मदक्षताः/ स्वल्पेनापि मदं शीघ्रं यान्ति मद्येन मानवाः॥ CS6.24.88/ ऊर्ध्वं मदात्ययस्यातः संभवं स्वस्वलक्षणम्/ अग्निवेश! चिकित्सां च प्रवक्ष्यामि यथाक्रमम्॥ CS6.24.89/ स्त्रीशोकभयभाराध्वकर्मभिर्यो+अतिकर्शितः/ रूक्षाल्पप्रमिताशी च यः पिबत्यतिमात्रया॥ CS6.24.90/ रूक्षं परिणतं मद्यं निशि निद्रां विहत्य च/ करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम्॥ CS6.24.91/ हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः/ विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम्॥ CS6.24.92/ तीक्ष्णोष्णं मद्यमम्लं च यो+अतिमात्रं निषेवते/ अम्लोष्णतीक्ष्णभोजी च क्रोधनो+अग्न्यातपप्रियः॥ CS6.24.93/ तस्योपजायते पित्ताद्विशेषेण मदात्ययः/ &स तु वातोल्बणस्याशु प्रशमं याति हन्ति वा॥ CS6.24.94/ तृष्णादाहज्वरस्वेदमूर्च्छातीसारविभ्रमैः/ विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम्॥ CS6.24.95/ तरुणं मधुरप्रायं गौडं पैष्टिकमेव वा/ मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया॥ CS6.24.96/ अव्यायामदिवास्वप्नशय्यासनसुखे रतः/ मदात्ययं कफप्रायं स शीघ्रमधिगच्छति॥ CS6.24.97/ छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः/ विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम्॥ CS6.24.98/ विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः/ त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः॥ CS6.24.99/ हन्त्याशु हि विषं किंचित् किंचिद्रोगाय कल्पते/ यथा विषं तथैवान्त्यो ज्ञेयो मद्यकृतो मदः॥ CS6.24.100/ तस्मात् त्रिदोषजं लिङ्गं सर्वत्रापि मदात्यये/ दृश्यते रूपवैशेष्यात् पृथक्त्वं &चास्य लक्ष्यते॥ CS6.24.101/ शरीरदुःखं बलवत् &संमोहो हृदयव्यथा/ अरुचिः &प्रतता तृष्णा ज्वरः शीतोष्णलक्षणः॥ CS6.24.102/ शिरःपार्श्वास्थिसन्धीनां &विद्युत्तुल्या च वेदना/ जायते+अतिबला जृम्भा स्फुरणं वेपनं श्रमः॥ CS6.24.103/ उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः/ शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः॥ CS6.24.104/ छर्द्यतीसारहृल्लासा वातपित्तकफात्मकाः/ भ्रमः प्रलापो रूपाणामसतां चैव दर्शनम्॥ CS6.24.105/ तृणभस्मलतापर्णपांशुभिश्चावपूरणम्/ प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते॥ CS6.24.106/ व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च/ मदात्ययस्य रूपाणि सर्वाण्येतानि लक्ष्यते॥ CS6.24.107/ सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम्/ दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत्॥ CS6.24.108/ कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये/ पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः॥ CS6.24.109/ मिथ्यातिहीनपीतेन यो व्याधिरुपजायते/ समपीतेन तेनैव स मद्येनोपशाम्यति॥ CS6.24.110/ जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत्/ प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत्॥ CS6.24.111/ सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम्/ मातुलुङ्गार्द्रकोपेतं जलयुक्तं &प्रमाणवित्॥ CS6.24.112/ तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना/ मद्येनान्नरसोत्क्लेदो विदग्धः क्षारतां गतः॥ CS6.24.113/ अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम्/ जनयत्याशु तच्छान्त्यै मद्यमेव प्रदापयेत्॥ CS6.24.114/ क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः/ श्रेष्ठमम्लेषु मद्यं च यैर्गुणैस्तान् परं शृणु॥ CS6.24.115/ मद्यस्याम्लस्वभावस्य चत्वारो+अनुरसाः स्मृताः/ मधुरश्च कषायश्च तिक्तः कटुक एव च// CS6.24.116/ गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशभिर्गुणैः/ सर्वेषां मद्यमम्लानामुपर्युपरि तिष्ठति॥ CS6.24.117/ मधोत्क्लष्टेन दोषेण &रुद्धः स्रोतःसु मारुतः/ करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु॥ CS6.24.118/ दोषविष्यन्दनार्थं हि &तस्मै मद्यं विशेषतः/ व्यवायितीक्ष्णोष्णतया देयमम्ले(न्ये)षु सत्स्वपि॥ CS6.24.119/ स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम्/ रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव च// CS6.24.120/ &रुजः स्रोतःस्वरुद्धेषु मारुते चानुलोमिते/ निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदयाः॥ CS6.24.121/ बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम्/ यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम्॥ CS6.24.122/ सस्नेहैः &शक्तुभिर्युक्तमवदंशैर्विरोचितम्/ दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये॥ CS6.24.123/ दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत्/ लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि॥ CS6.24.124/ पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतैः/ भूशयप्रसहानां च रसैः शाल्योदनेन च// CS6.24.125/ स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः/ &चित्रैर्गौधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः॥ CS6.24.126/ पिशितार्द्रकगर्भाभिः स्निग्धाभिः पूपवर्तिभिः/ माषपूपलिकाभिश्च वातिकं समुपाचरेत्॥ CS6.24.127/ नातिस्निग्धं न चाम्लेन युक्तं समरिचार्द्रकम्/ मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा॥ CS6.24.128/ पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम्/ &रसप्रलेपि संपूपैः सुखोष्णैः संप्रदापयेत्॥ CS6.24.129/ &भुक्ते तु वारुणीमण्डं दद्यात् पातुं पिपासवे/ दाडिमस्य रसं वा+अपि जलं वा पाञ्चमूलिकम्॥ CS6.24.130/ धान्यनागरतोयं च दधिमण्डमथापि वा/ अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा॥ CS6.24.131/ कर्मणा+अनेन सिद्धेन विकार उपशाम्यति/ मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते॥ CS6.24.132/ रागषाडवसंयोगैर्विविधैर्भक्तरोचनैः/ पिशितैः शाकपिष्टान्नैर्यवगोधूमशालिभिः॥ CS6.24.133/ अभ्यङ्गोत्सादनैः स्नानैरुष्णैः प्रावरणैर्घनैः/ घनिरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनैः॥ CS6.24.134/ नारीणां यौवनोष्णानां निर्दयैरुपगूहनैः/ श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहैः॥ CS6.24.135/ शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुखैः/ मारुतप्रबलः शीघ्रं प्रशाम्यति मदात्ययः॥ CS6.24.136/ &भव्यखर्जूरमृद्वीकापरूषकरसैर्युतम्/ सदाडिमरसं शीतं सक्तुभिश्चावचूर्णितम्॥ CS6.24.137/ सशर्करं शार्करं वा मार्द्वीकमथवा+अपरम्/ दद्याद्बहूदकं काले पातुं पित्तमदात्यये॥ CS6.24.138/ शशान् कपिञ्जलानेणां(अनुनासिक)आलावानसितपुच्छकान्/ मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान्॥ CS6.24.139/ पटोलयूषमिश्रं वा छागलं कल्पयेद्रसम्/ सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम्॥ CS6.24.140/ द्राक्षामलकखर्जूरपरूषकरसेन वा/ कल्पयेत्तर्पणान् यूषान् रसांश्च विविधात्मकान्॥ CS6.24.141/ आमाशयस्थमुत्क्लिष्टं कफपित्तं मदात्यये/ विज्ञाय बहुदोषस्य &दह्यमानस्य तृष्यतः॥ CS6.24.142/ मद्यं द्राक्षारसं तोयं दत्त्वा तर्पणमेव वा/ निःशेषं वामयेच्छीघ्रमेवं रोगाद्विमुच्यते॥ CS6.24.143/ काले पुनस्तर्पणाद्यं क्रमं कुर्यात् प्रकाङ्क्षिते/ तेनाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः॥ CS6.24.144/ कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च/ तृष्यते सविदाहे च सोत्क्लेशे हृदयोरसि॥ CS6.24.145/ गुडूचीभद्रमुस्तानां पटोलस्याथवा भिषक्/ रसं सनागरं दद्यात् &तित्तिरिप्रतिभोजनम्॥ CS6.24.146/ तृष्यते चातिबलवद्वातपित्ते समुद्धते/ दद्याद्द्राक्षारसं पातुं शीतं दोषानुलोमनम्॥ CS6.24.147/ जीर्णे समधुराम्लेन छागमांसरसेन तम्/ भोजनं भोजयेन्मद्यमनुतर्षं च पाययेत्॥ CS6.24.148/ अनुतर्षस्य मात्रा सा यया नो &दूष्यते मनः/ तृष्यते मद्यमल्पाल्पं प्रदेयं स्याद्बहूदकम्॥ CS6.24.149/ तृष्णा येनोपशाम्येत मदं येन च नाप्नुयात्/ परूषकाणां पीलूनां रसं &शीतमथापि वा॥ CS6.24.150/ पर्णिनीनां चतसॄणां पिबेद्वा शिशिरं जलम्/ &मुस्तदाडिमलाजानां तृष्णाघ्नं वा पिबेद्रसम्॥ CS6.24.151/ कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः/ पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति॥ CS6.24.152/ शीतलान्यन्नपानानि &शीतशय्यासनानि च/ शीतवातजलस्पर्शाः शीतान्युपवनानि च// CS6.24.153/ क्षौमपद्मोत्पलानां च मणीनां मौक्तिकस्य च/ चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः॥ CS6.24.154/ हेमराजतकांस्यानां पात्राणां शीतवारिभिः/ पूर्णानां हिमपूर्णानां दृतीनां पवनाहताः॥ CS6.24.155/ संस्पर्शाश्चन्दनार्द्राणां नारीणां च समारुताः/ चन्दनानां च मुख्यानां शस्ताः &पित्तमदात्यये॥ CS6.24.156/ शीतवीर्यं यदन्यच्च तत् सर्वं विनियोजयेत्/ कुमुदोत्पलपत्राणां सिक्तानां चन्दनाम्बुना॥ CS6.24.157/ हिताः स्पर्शा मनोज्ञानां दाहे मद्यसमुत्थिते/ कथाश्च विविधाः &शस्ताः शब्दाश्च शिखिनां शिवाः॥ CS6.24.158/ तोयदानां च शब्दा हि शमयन्ति मदात्ययम्/ जलयन्त्राभिवर्षीणि वातयन्त्रवहानि च// CS6.24.159/ कल्पनीयानि भिषजा दाहे धारागृहाणि च/ फलिनीसेव्यलोध्राम्बुहेमपत्रं कुटन्नटम्॥ CS6.24.160/ कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्/ बदरीपल्लवोत्थश्च तथैवारिष्टकोद्भवः॥ CS6.24.161/ फेनिलायाश्च यः फेनस्तैर्दाहे लेपनं शुभम्/ सुरा समण्डा दध्यम्लं मातुलुङ्गरसो मधु॥ CS6.24.162/ सेके प्रदेहे शस्यन्ते दाहघ्नाः साम्लकाञ्जिकाः/ परिषेकावगाहेषु व्यञ्जनानां च सेवने॥ CS6.24.163/ शस्यते शिशिरं तोयं दाहतृष्णाप्रशान्तये/ मात्राकालप्रयुक्तेन कर्मणा+अनेन &शाम्यति॥ CS6.24.164/ धीमतो वैद्यवश्यस्य शीघ्रं पित्तमदात्ययः/ उल्लेखनोपवासाभ्यां जयेत् कफमदात्ययम्॥ CS6.24.165/ तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम्/ बलया पृश्निपर्ण्या वा कण्टकार्या+अथवा शृतम्॥ CS6.24.166/ सनागराभिः सर्वाभिर्जलं वा शृतशीतलम्/ दुःस्पर्शोन समुस्तेन मुस्तपर्पटकेन वा॥ CS6.24.167/ जलं मुस्तैः शृतं वा+अपि दद्याद्दोषविपाचनम्/ एतदेव च पानीयं सर्वत्रापि मदात्यये॥ CS6.24.168/ निरत्ययं पीयमानं पिपासाज्वरनाशनम्/ निरामं काङ्क्षितं काले &सक्षौद्रं पाययेत्तु तम्॥ CS6.24.169/ शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा/ &रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम्॥ CS6.24.170/ यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत्/ कुलत्थानां सुशुष्काणां मूलकानां रसेन वा॥ CS6.24.171/ तनुना+अल्पेन लघुना कट्वम्लेनाल्पसर्पिषा/ पटोलयूषमम्लं वा यूषमामलकस्य वा॥ CS6.24.172/ प्रभूतकटुसंक्तं सयवान्नं प्रदापयेत्/ व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम्॥ CS6.24.173/ छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम्/ स्थाल्यां वा+अथ कपाले वा भृष्टं &निर्द्रववर्तितम्॥ CS6.24.174/ कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु/ व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम्॥ CS6.24.175/ प्रभूतकटुसंयुक्तं यवानीनागरान्वितम्/ भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम्॥ CS6.24.176/ यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम्/ पिबेच्च निगदं मद्यं कफप्राये मदात्यये॥ CS6.24.177/ सौवर्चलमजाजी च वृक्षाम्लं सामल्वेतसम्/ त्वगेलामरिचार्धांशं शर्कराभागयोजितम्॥ CS6.24.178/ एतल्लवणमष्टाङ्गमग्निसंदीपनं परम्/ मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम्॥ CS6.24.179/ एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीजृतम्/ गोधूमान्नयवान्नानां मांसानां चातिरोचनम्॥ CS6.24.180/ पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम्/ मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा॥ CS6.24.181/ सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकैः/ स रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः॥ CS6.24.182/ मृद्वीकाया विधानेन कारयेत् कारवीमपि/ शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम्॥ CS6.24.183/ आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक्/ धान्यसौवर्चलाजाजीकारवीमरिचान्वितान्॥ CS6.24.184/ &गुडेन मधुयुक्तेन व्यक्ताम्ललवणीकृतान्/ तैरन्नं रोचते दिग्धं सम्यग्मुक्तं च जीर्यति॥ CS6.24.185/ &रूक्षोष्णेनान्नपानेन स्नानेनाशिशिरेण च/ व्यायामलङ्घनाभ्यां च युक्त्या जागरणेन च// CS6.24.186/ कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन च/ प्राणवर्णकराणां &च प्रघर्षाणां च सेवया॥ CS6.24.187/ सेवया वसनानां च गुरूणामगुरोरपि/ संकोचोष्णसुखङ्गीनामङ्गनानां च सेवया॥ CS6.24.188/ सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च/ मदात्ययः कफप्रायः शीघ्रमेवोपशाम्यति॥ CS6.24.189/ यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति/ सन्निपाते दशविधे तद्विकल्प्यं भिषग्विदा॥ CS6.24.190/ यस्तु दोषविकल्पज्ञो यश्चौषधिविकल्पवित्/ स साध्यान्साधयेद्व्याधीन् साध्यासाध्यविभागवित्॥ CS6.24.191/ वनानि रमणीयानि सपद्माः सलिलाशयाः/ विशदान्यन्नपानानि सहायाश्च प्रहर्षणाः॥ CS6.24.192/ माल्यानि गन्धयोगाश्च वासांसि विमलानि च/ गान्धर्वशब्दाः कान्ताश्च गोष्ठ्यश्च हृदयप्रियाः॥ CS6.24.193/ संकथाहास्यगीतानां विशदाश्चैव योजनाः/ प्रियाश्चानुगता नार्यो नाशयन्ति मदात्ययम्॥ CS6.24.194/ नाक्षोभ्य हि मनो मद्यं शरीरमविहत्य च/ कुर्यान्मदात्ययं तस्मादेष्टव्या हर्षणी क्रिया॥ CS6.24.195/ आभिः क्रियाभिः सिद्धाभिः शमं याति मदात्ययः/ न चेन्मद्यविधिं मुक्त्वा क्षीरमस्य प्रयोजयेत्॥ CS6.24.196/ लङ्ग्ननैः पाचनैर्दोषशोधनैः शमनैरपि/ विमद्यस्य कफे क्षीणे जाते दौबल्यलाघवे॥ CS6.24.197/ तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च/ ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः॥ CS6.24.198/ पयसा+अभिहृते रोगे बले जाते निवर्तयेत्/ क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्॥ CS6.24.199/ विच्छिन्नमद्यः सहसा यो+अतिमद्यं निषेवते/ &ध्वंसको विक्षयश्चैव रोगस्तस्योपजायते॥ CS6.24.200/ व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ हि तौ/ तयोर्लिङ्गं चिकित्सा च यथावदुपदेक्ष्यते॥ CS6.24.201/ श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता/ तन्द्रानिद्रातियोगश्च ज्ञेयं ध्वंसकलक्षणम्॥ CS6.24.202/ हृत्कण्ठरोगः संमोहश्छर्दिरङ्गरुजा ज्वरः/ तृष्णा कासः शिरःशूलमेतद्विक्षयलक्षणम्॥ CS6.24.203/ तयोः कर्म तदेवेष्टं वातिके यन्मदात्यये/ तौ हि प्रक्षीणदेहस्य जायेते दुर्बलस्य वै॥ CS6.24.204/ बस्तयः सर्पिषः पानं प्रयोगः क्षीरसर्पिषोः/ अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातनुत्॥ CS6.24.205/ ध्वंसको विक्षयश्चैव कर्मणा+अनेन शाम्यति/ युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते॥ CS6.24.206/ निवृत्तः सर्वमद्येभ्यो नरो यश्च जितेन्द्रियः/ शारीरमानसैर्धीमान् विकारैर्न स युज्यते॥ CS6.24.207/ तत्र श्लोकाः--- यत्प्रभावा भगवती सुरा पेया यथा च सा/ यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा॥ CS6.24.208/ यथा मदयते यैश्च गुणैर्युक्ता महागुणा/ यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः॥ CS6.24.209/ ये च मद्यकृता दोषा गुणा ये च मदात्मकाः/ यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम्॥ CS6.24.210/ ये सहायाः सुखाः &पाने चिरक्षिप्रमदा नराः/ मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत्॥ CS6.24.211/ मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः/ सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने मदात्ययचिकित्सितं नाम चतुर्विंशो+अध्यायः//24॥ पञ्चविंशो+अध्यायः/ CS6.25.1/ अथातो द्विव्रणीयचिकित्सितं व्याख्यास्यामः॥ CS6.25.2/ इति ह स्माह भगवानात्रेयः॥ CS6.25.3/ परावरज्ञमात्रेयं गतमानमदव्यथम्/ अग्निवेशो गुरुं काले विनयादिदमब्रवीत्॥ CS6.25.4/ भगवन्! पूर्वमुद्दिष्टौ द्वौ व्रणौ रोगसंग्रहे/ तयोर्लिङ्गं चिकित्सां च वक्तुमर्हसि शर्मद!॥ CS6.25.5/ इत्यग्निवेशस्य वचो निशम्य गुरुरब्रवीत्/ यौ व्रणौ पूर्वमुद्दिष्टौ निजश्चागन्तुरेव च// CS6.25.6/ श्रूयतां विधिवत् सौम्य! तयोर्लिङ्गं &च भेषजम्/ निजः शरीरदोषोत्थ आगन्तुर्बाह्यहेतुजः॥ CS6.25.7/ वधबन्धप्रपतनाद्दंष्ट्रादन्तनखक्षतात्/ आगन्तवो व्रणास्तद्वद्विषस्पर्शाग्निशस्त्रजाः॥ CS6.25.8/ मन्त्रागदप्रलेपाद्यैर्भेषजैर्हेतुभिश्च ते/ लिङ्गैकदेशैर्निर्दिष्टा विपरीता निजैर्व्रणैः॥ CS6.25.9/ व्रणानां निजहेतूनामागन्तूनामशाम्यताम्/ कुर्याद्दोषबलापेक्षी निजानामौषधं यथा॥ CS6.25.10/ यथास्वैर्हेतुभिर्दुष्टा वातपित्तकफा नृणाम्/ वहिर्मार्गं समाश्रित्य जनयन्ति निजान् व्रणान्॥ CS6.25.11/ स्तब्धः कठिनसंस्पर्शो मन्दस्रावो+&अतितीव्ररुक्/ तुद्यते स्फुरति श्यावो व्रणो मारुतसंभवः॥ CS6.25.12/ संपूरणैः स्नेहपानैः स्निग्धैः स्वेदोपनाहनैः/ ग्रदेहैः परिषेकैश्च वातव्रणमुपाचरेत्॥ CS6.25.13/ तृष्णामोहज्वरस्वे(क्ले)ददाहदुष्ट्यवदारणैः/ व्रणं पित्तकृतं विद्याद्गन्धैः स्रावैश्च पूतिकैः॥ CS6.25.14/ &शीतलैर्मधुरैस्तिक्तैः प्रदेहपरिबेचनैः/ सर्पिष्पानैर्विरेकैश्च पैत्तिकं शमयेद्व्रणम्॥ CS6.25.15/ बहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः/ पाण्डुवर्णो+अल्पस्ंक्लेदश्चिरकारी कफव्रणः॥ CS6.25.16/ कषायकटुरूक्षोष्णैः प्रदेहपरिषेचनैः/ कफव्रणं प्रशमयेत्तथा &लङ्घनपाचनैः॥ CS6.25.17/ तौ द्वौ नानात्वभेदेन निरुक्ता विंशतिर्व्रणाः/ तेषां परीक्षा त्रिविधा, प्रदुष्टा द्वादश स्मृताः॥ CS6.25.18/ स्थानान्यष्टौ तथा गन्धाः, परिस्रावाश्चतुर्दश/ षोडशोपद्रवा दोषाश्चत्वारो विंशतिस्तथा॥ CS6.25.19/ तथा चोपक्रमाः सिद्धाः षट्त्रिंशत् समुदाहृताः/ &विभज्यमानाञ्छृणु मे सर्वानेतान् यथेरितान्॥ CS6.25.20/ &कृत्योत्कृत्यस्तथा दुष्टो+अदुष्टो मर्मस्थितो न च/ संवृतो दारुणः स्रावी सविषो विषमस्थितः॥ CS6.25.21/ उत्सङ्ग्युत्सन्न एषां च व्रणान् विद्याद्विपर्ययात्/ इति नानात्वभेदेन &निरुक्ता विंशतिर्व्रणाः॥ CS6.25.22/ दर्शनप्रश्नसंस्पर्शैः परीक्षा त्रिविधा स्मृता/ वयोवर्णशरीराणामिन्दिर्याणां च दर्शनात्॥ CS6.25.23/ हेत्वर्तिसात्म्याग्निबलं परीक्ष्यं वचनाद्बुधैः/ स्पर्शान्मार्दवशैत्ये च परीक्ष्ये सविपर्यये॥ CS6.25.24/ &श्वेतो+अवसन्नवर्त्मा+अतिस्थूलवर्त्मा+अतिपिञ्जरः/ नीलः श्यावो+अतिपिडको रक्तः कृष्णो+अतिपूतिकः॥ CS6.25.25/ रोप्यः कुम्भीमुखश्चेति प्रदुष्टा द्वादश व्रणाः/ &चतुर्विंशतिरुद्दिष्टा दोषाः कल्पान्तरेण वै॥ CS6.25.26/ त्वक्सिरामांसमेदो+अस्थिस्नायुमर्मान्तराश्रयाः/ व्रणस्थानानि निर्दिष्टान्यष्टावेतानि संग्रहे॥ CS6.25.27/ सर्पिस्तैलवसापूयरक्तश्यावाम्लपूतिकाः/ व्रणानां व्रणगन्धज्ञैरष्टौ गन्धाः प्रकीर्तिताः॥ CS6.25.28/ लसीकाजलपूयासृग्घारिद्रारुणपिञ्जराः/ कषायनीलहरितस्निग्धरूक्षसितासिताः॥ CS6.25.29/ इति रूपैः समुद्दिष्टा व्रणस्रावाश्चतुर्दश/ विसर्पः पक्षघातश्च सिरास्तम्भो+अपतानकः॥ CS6.25.30/ मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः/ कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः॥ CS6.25.31/ षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः/ &स्नायुक्लेदात्सिराक्लेदाद्गाम्भीर्यात्कृमिभक्षणात्॥ CS6.25.32/ अस्थिभेदात् सशल्यत्वात् &सविषत्वाच्च सर्पणात्/ नखकाष्ठप्रभेदाच्च &चर्मलोमातिघट्टनात्॥ CS6.25.33/ मिथ्याबन्धादति स्नेहादतिभैषज्यकर्षणात्/ अजीर्णादतिभुक्ताच्च विरुद्धासात्म्यभोजनात्॥ CS6.25.34/ शोकात् क्रोधाद्दिवास्वप्नाद्व्यायामान्मैथुनात्तथा/ व्रणा न प्रशमं यान्ति निष्क्रियत्वाच्च देहिनाम्॥ CS6.25.35/ परिस्रावाच्च गन्धाच्च दोषाच्चोपद्रवैः सह/ व्रणानां बहुदोषाणां कृच्छ्रत्वं चोपजायते॥ CS6.25.36/ त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रऋवः/ धीमतो+अभिनवः काले सुखसाध्यः स्मृतो व्रणः॥ CS6.25.37/ गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो व्रणः स्मृतः/ सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो &निरुपक्रमः॥ CS6.25.38/ व्रणानामादितः कार्यः यथासन्नं विशोधनम्/ ऊर्ध्वभागैरधोभागैः शस्त्रैर्बस्तिभिरेव च// CS6.25.39/ सद्यः शुद्धशरीराणां प्रशमं यान्ति हि व्रणाः/ यथाक्रममतश्चोर्ध्वं शृणु सर्वानुपक्रमान्॥ CS6.25.40/ शोफघ्नं षड्विधं चैव शस्त्रकर्मावपीडनम्/ विर्वापणं ससन्धानं स्वेदः शमनमेषणम्॥ CS6.25.41/ शोधनौ रोपणीयौ च कषायौ सप्रलेपनौ/ द्वे तैले &तद्गुणे पत्रं छादने द्वे च बन्धने॥ CS6.25.42/ भोज्यमुत्सादनं दाहो द्विविधः सावसादनः/ काठिन्यमार्दवकरे धूपनालेपने शुभे॥ CS6.25.43/ व्रणावचूर्णनां वर्ण्यं रोपणं लोमरोहणम्/ इति षट्त्रिंशदुद्दिष्टा व्रणनां समुपक्रमाः॥ CS6.25.44/ पूर्वरूपं भिषग्बुद्ध्वा व्रणानां शोफमादितः/ रक्तावसेचनं कुर्यादजातव्रणशान्तये॥ CS6.25.45/ शोधयेद्बहुदोषांस्तु स्वल्पदोषान् विलङ्घयेत्/ पूर्वं कषायसर्पिर्भिर्जयेद्वा मारुतोत्तरान्॥ CS6.25.46/ व्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः/ ससर्पिष्कैः प्रलेपः स्याच्छोफनिर्वापणः परम्॥ CS6.25.47/ विजया मधुकं वीरा बिसग्रन्थिः शतावरी/ नीलोत्पलं नागपुष्पं प्रदेहः स्यात् सचन्दनः॥ CS6.25.48/ सक्तवो मधुकं सर्पिः प्रदेहः स्यात् सर्शकरः/ अविदाहीनि चान्नानि शोफे भेषजमुत्तमम्॥ CS6.25.49/ स चेदेवमुपक्रान्तः शोफो न प्रशमं व्रजेत्/ तस्योपनाहैः पक्वस्य पाटनं हितमुच्यते॥ CS6.25.50/ तैलेन सर्पिषा वा+अपि ताभ्यां वा सक्तुपिण्डिका/ सुखोष्णा शोफपाकार्थमुपनाहः प्रशस्यते॥ CS6.25.51/ सतिला सातसीबीजा दध्यम्ला सक्तुपिण्डिका/ सकिण्वकुष्ठलवणा शस्ता स्यादुपनाहने॥ CS6.25.52/ रुग्दाहरागतोदैश्च विदग्धं शोफमादिशेत्/ जलबस्तिसमस्पर्शं संपक्वं पीडितोन्नतम्॥ CS6.25.53/ उमा+अथो गुग्गुलुः सौधं पयो दक्षकपोतयोः/ विट् पलाशभवः क्षारो हेमक्षीरी मुकूलकः॥ CS6.25.54/ इत्युक्तो भेषजगणः पक्वशोथप्रभेदनः/ सुकुमारस्य, कृच्छ्रस्य शस्त्रं तु परमुच्यते॥ CS6.25.55/ पाटनं व्यधनं चैव छेदनं लेपनं तथा/ प्रच्छनं सीवनं चैव षड्विधं शस्त्रकर्म तत्॥ CS6.25.56/ नाडीव्रणाः पक्वशोथास्तथा क्षतगुदोदरम्/ अन्तःशल्याश्च ये &शोफाः पाट्यास्ते तद्विधाश्च ये॥ CS6.25.57/ दकोदराणि संपक्वा गुल्मा ये ये च रक्तजाः/ व्यध्याः शोणितरोगाश्च विसर्पपिडकादयः॥ CS6.25.58/ उद्द्वृत्तान् स्थूलपर्यन्तानुत्सन्नान् कठिणान् व्रणान्/ अर्शःप्रभृत्यधीमांसं छेदनेनोपपादयेत्॥ CS6.25.59/ किलासानि सकुष्ठानि लिखेल्लेख्यानि बुद्धिमान्/ वातासृग्ग्रन्थिपिडकाः सकोठा रक्तमण्डलम्॥ CS6.25.60/ कुष्ठान्यभिहतं चाङ्गं शोथांश्च प्रच्छयेद्भिषक्/ सीव्यं कुक्ष्युदराद्यं तु गम्भीरं यद्विपाटितम्॥ CS6.25.61/ इति षड्विधमुद्दिष्टं शस्त्रकर्म मनीषिभिः/ सूक्ष्माननाः कोषवन्तो ये व्रणास्तान्प्रपीडयेत्॥ CS6.25.62/ कलायाश्च मसूराश्च गोधूमाः सहरेणवः/ कल्कीकृताः प्रशस्यन्ते निःस्नेहा व्रणपीडने॥ CS6.25.63/ शाल्मलीत्वग्बलामूलं तथा न्यग्रोधपल्लवाः/ न्यग्रोधादिकमुद्दिष्टं बलादिकमथापि वा॥ CS6.25.64/ आलेपनं निर्वपणं &तद्विद्यात्तैश्च सेचनम्/ सर्पिषा शतधौतेन पयसा मधुकाम्बुना॥ CS6.25.65/ निर्वापयेत् सुशीतेन रक्तपित्तोत्तरान् व्रणान्/ लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषाः॥ CS6.25.66/ संदधीत समं वैद्यो बन्धनैश्चोपपादयेत्/ तान्समान्सुस्थिताञ्ज्ञात्वा फलिनीलोध्रकट्फलैः॥ CS6.25.67/ समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत्/ पञ्चवल्कलचूर्णैर्वा शुक्तिचूर्णसमायुतैः॥ CS6.25.68/ धातकीलोध्रचूर्णैर्वा तथा रोहन्ति ते व्रणाः/ अस्थिभग्नं च्युतं सन्धिं संदधीत समं पुनः॥ CS6.25.69/ समेन सममङ्गेन कृत्वा+अन्येन विचक्षणः/ स्थिरैः कवलिकाबन्धैः कुशिकाभिश्च संस्थितम्॥ CS6.25.70/ पट्टैः प्रभूतसर्पिष्कैर्बध्नीयादचलं सुखम्/ अविदाहिभिरन्नैश्च पैष्टिकैस्तमुपाचरेत्॥ CS6.25.71/ ग्लानिर्हि न हिता तस्य सन्धिविश्लेषकारिका/ विच्युताभिहताङ्गानां विसर्पादीनुपद्रवान्॥ CS6.25.72/ &उपाचरेद्यथाकालं कालज्ञः स्वाच्चिकित्सितात्/ शुष्का महारुजः स्तब्धा ये व्रणा मारुतोत्तराः/ स्वेद्याः सङ्करकल्पेन ते स्युः कृशरपायसैः॥ CS6.25.73/ ग्राम्यबैलाम्बुजानूपैर्वैशवारैश्च संस्कृतैः/ उत्कारिकाभिश्चोष्णाभिः सुखी स्याद्व्रणितस्तथा॥ CS6.25.74/ सदाहा वेदनावन्तो ये व्रणा मारुतोत्तराः/ तेषामुमां तिलांश्चैव भृष्टान् पयसि निर्वृतान्॥ CS6.25.75/ तेनैव पयसा पिष्ट्वा कुर्यादालेपनं भिषक्/ बला गुडूची मधुकं पृश्निपर्णी शतावरी॥ CS6.25.76/ जीवन्ती शर्करा क्षीरं तैलं मत्स्यवसा घृतम्/ संसिद्धा समधूच्छिष्टा शूलघ्नी स्नेहशर्करा॥ CS6.25.77/ द्विपञ्चमूलक्वथितेनाम्भसा &पयसा+अथवा/ सर्पिषा वा सतैलेन कोष्णेन परिषेचयेत्॥ CS6.25.78/ यवचूर्णं समधुकं सतिलं सह सर्पिषा/ दद्यादालेपनं कोष्णं दाहशूलोपशान्तये॥ CS6.25.79/ उपनाहश्च कर्तव्यः सतिलो मुद्गपायसः/ रुग्दाहयोः प्रशमनो व्रणेष्वेष विधिर्हितः॥ CS6.25.80/ सूक्ष्मानना बहुस्रावाः कोषवन्तश्च ये व्रणाः/ न च मर्माश्रितास्तेषामेषणं हितमुच्यते॥ CS6.25.81/ द्विविधामेषणीं विद्यान्मृद्वीं च कठिनामपि/ औद्भिदैर्मृदुभिर्नालैर्लोहानां वा शलाकया॥ CS6.25.82/ गम्भीरे मांसले देशे पाट्यं लौहशलाकया/ एष्यं विद्याद्व्रणं नालैर्विपरीतमतो भिषक्॥ CS6.25.83/ पूतिगन्धान् विवर्णांश्च बहुस्रावान्महारुजः/ व्रणानशुद्धान् विज्ञाय शोधनैः समुपाचरेत्॥ CS6.25.84/ त्रिफला खदिरो दार्वी &व्यग्रोधादिर्बला कुशः/ निम्बकोलकपत्राशि कषायाः शोधना मताः॥ CS6.25.85/ तिलकल्कः सलवणो द्वे हरिद्रे त्रिवृद्घृतम्/ मधुकं निम्बपत्राणि प्रलेपो व्रणशोधनः॥ CS6.25.86/ नातिरक्तो नातिपाण्डुर्नातिश्यावो न चातिरुक्/ न चोत्सन्नो न चोत्सङ्गी शुद्धो रोप्यः परं व्रणः॥ CS6.25.87/ न्यग्रोधोदुम्बराश्वत्थकदम्बप्लक्षवेतसाः/ करवीरार्ककुटजाः कषाया व्रणरोपणाः॥ CS6.25.88/ चन्दनं पद्मकिञ्जल्कं दार्वीत्वङ्नीलमुत्पलम्/ मेदे मूर्वा समङ्गा च यष्ट्याह्वं व्रणरोपणम्॥ CS6.25.89/ प्रपौण्डरीकं जीवन्ती गोजिह्वा धातकी बला/ रोपणं सतिलं दद्यात् प्रलेपं सघृतं व्रणे॥ CS6.25.90/ कम्पिल्लकं विडङ्गानि वत्सकं त्रिफलां बलाम्/ पटोलं पिचुमर्दं च लोध्रं मुस्तं प्रियङ्गुकम्॥ CS6.25.91/ खदिरं धातकीं सर्जमेलामगुरुचन्दने/ पिष्ट्वा साध्यं भवेत्तैलं तत् परं व्रणरोपणम्॥ CS6.25.92/ प्रपौण्डरीकं मधुकं काकोल्यौ द्वे च चन्दने/ सिद्धमेतैः समैस्तैलं परं स्याद्व्रणरोपणम्॥ CS6.25.93/ दूर्वास्वरससिद्धं वा तैलं कम्पिल्लकेन वा/ दार्वीत्वचश्च कल्केन प्रधानं व्रणरोपणम्॥ CS6.25.94/ येनैव विधिना तैलं घृतं तेनैव साधयेत्/ रक्तपित्तोत्तरं दृष्ट्वा रोपणीयं व्रणं भिषक्॥ CS6.25.95/ कदम्बार्जुननिम्बानां पाटल्याः पिप्पलस्य च/ व्रणप्रच्छादने विद्वान् पत्राण्यर्कस्य चादिशेत्॥ CS6.25.96/ वार्क्षो+अथवा++आजिनः क्षौमः पट्टो व्रणहितः स्मृतः/ बन्धश्च द्विविधः शस्तो व्रणानां सव्यदक्षिणः॥ CS6.25.97/ लवणाम्लकटूष्णानि विदाहीनि गुणूणि च/ वर्जयेदन्नपानानि व्रणी मैथुनमेव च// CS6.25.98/ नातिशीतगुरुस्निग्धमविदाहि यथाव्रणम्/ अन्नपानं व्रणहितं हितं चास्वपनं दिवा॥ CS6.25.99/ स्तन्यानि जीवनीयानि बृंहणीयानि यानि च/ उत्सादनार्थं निम्नानां व्रणानां तानि कल्पयेत्॥ CS6.25.100/ भूर्जग्रन्थ्यश्मकासीसमधोभागानि गुग्गुलुः/ व्रणावसादनं तद्वत् कलविङ्ककपोतविट्॥ CS6.25.101/ रुधिरे+अतिप्रवृत्ते तु च्छिन्ने च्छेद्ये+अधिमांसके/ कफग्रन्थिषु गण्डेषु वातस्तम्भानिलार्तिषु॥ CS6.25.102/ गूढपूयलसीकेषु गम्भीरेषु स्थिरेषु च/ &कॢप्तेषु चाङ्गदेशेषु कर्माग्नेः संप्रशस्यते॥ CS6.25.103/ मधूच्छिष्टेन तैलेन मज्जक्षौद्रवसाघृतैः/ तप्तैर्वा विविधैर्लोहैर्दहेद्दाहविशेषवित्॥ CS6.25.104/ रूक्षाणां सुकुमाराणां गम्भीरान्मारुतोत्तरान्/ दहेत् स्नेहमधूच्छिष्टैर्लोहैः क्षौद्रैस्ततो+अन्यथा॥ CS6.25.105/ बालदुर्बलवृद्धानां गर्भिण्या रक्तपित्तिनाम्/ तृष्णाज्वरपरीतानामबलानां विषादिनाम्॥ CS6.25.106/ नाग्निकर्मोपदेष्टव्यं स्नायुमर्मव्रणेषु च/ सविषेषु च शल्येषु नेत्रकुष्ठव्रणेषु च// CS6.25.107/ रोगदोषबलापेक्षी मात्राकालाग्निकोविदः/ शस्त्रकर्माग्निकृत्येषु क्षारमप्यवचारयेत्॥ CS6.25.108/ कठिनत्वं व्रणा यान्ति गन्धैः सारैश्च धूपिताः/ सर्पिर्मज्जवसाधूपैः शैथिल्यं यान्ति हि व्रणाः॥ CS6.25.109/ रुजः स्रावाश्च गन्धाश्च कृमयश्च व्रणाश्रिताः/ शैथिल्यं मार्दवं चापि धूपनेनोपशाम्यति॥ CS6.25.110/ लोध्रन्यग्रोधशुङ्गानि खदिरस्त्रिफला घृतम्/ प्रलेपो व्रणशैथिल्यसौकुमार्यप्रसाधनः॥ CS6.25.111/ सरुजः कठिनाः स्तब्धा निरास्रावाश्च ये व्रणाः/ यवचूर्णैः ससर्पिष्कैर्बहुशस्तान् प्रलेपयेत्॥ CS6.25.112/ मुद्गषष्टिकशालीनां पायसैर्वा यथाक्रमम्/ सघृतैर्जीवनीयैर्वा तर्पयेत्तानभीक्ष्णशः॥ CS6.25.113/ ककुभोदुम्बराश्वत्थलोध्रजाम्बवकट्फलैः/ त्वचमाश्वेव गृह्णन्ति त्वक्व्चूर्णैश्चूर्णिता व्रणाः॥ CS6.25.114/ &मनःशिलैला मञ्जिष्ठा लाक्षा च रजनीद्वयम्/ प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः॥ CS6.25.115/ अयोरजः सकासीसं त्रिफलाकुसुमानि च/ करोति लेपः &कृष्णत्वं सद्य एव नवत्वचि॥ CS6.25.116/ &कालीयकनताम्रास्थिहेमकान्तारसोत्तमैः/ लेपः सगोमयरसः सवर्णीकरणः परः॥ CS6.25.117/ ध्यामकाश्वत्थनिचुलमूलं लाक्षा सगैरिका/ सहेमश्चामृतासङ्गः कासीसं चेति वर्णकृत्॥ CS6.25.118/ चतुष्पदानां त्वग्लोमखुरशृङ्गास्थिभस्मना/ तैलाक्ता चूर्णिता भूमिर्भवेल्लोमवती पुनः॥ CS6.25.119/ षोडशोपद्रवा ये च व्रणानां परिकीर्तिताः/ तेषां चिकित्सा निर्दिष्टा यथास्वं स्वे चिकित्सिते॥ CS6.25.120/ तत्र श्लोकौ--- द्वौ व्रणौ व्रणभेदाश्च परीक्षा दुष्टिरेव च/ स्थानानि गन्धाः स्रावाश्च सोपसर्गाः क्रियाश्च याः॥ CS6.25.121/ व्रणाधिकारे सप्रश्नमेतन्नवकमुक्तवान्/ मुनिर्व्याससमासाभ्यामग्निवेशाय धीमते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते दृढबलसंपूरिते चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम पज्चविंशो+अध्यायः//25॥ षड्विंशो+अध्यायः/ CS6.26.1/ अथातस्त्रिमर्मीयचिकित्सितमध्यायं व्याख्यास्यामः॥ CS6.26.2/ इति ह स्माह भगवानात्रेयः॥ CS6.26.3/ सप्तोत्तरं मर्मशतं यदुक्तं शरीरसंख्यामधिकृत्य तेभ्यः/ मर्माणि बस्तिं हृदयं शिरश्च प्रधानभूतानि वदन्ति तज्ज्ञाः॥ CS6.26.4/ प्राणाश्रयात्, तानि हि पीडयन्तो वातादयो+असूनपि पीडयन्ति/ तत्संश्रितानामनुपालनार्ह्तं महागदानां शृणु सौम्य रक्षाम्॥ CS6.26.5/ कषायतिक्तोषणरूक्षभोज्यैः &संधारणाभोजनमैथुनैश्च/ पक्वाशये कुप्यति चेदपानः स्रोतांस्यधोगानि बली स रुद्ध्वा॥ CS6.26.6/ करोति विण्मारुतमूत्रसङ्गं क्रमादुदावर्तमतः सुघोरम्/ रुग्बस्तिहृत्कुक्ष्युदरेष्वभीक्ष्णं सपृष्ठपार्श्वेष्वतिदारुणा स्यात्॥ CS6.26.7/ आध्मानहृल्लासविकर्तिकाश्च तोदो+अविपाकश्च सबस्तिशोथः/ वर्चो+अप्रवृत्तिर्जठरे च &गण्डान्यूर्ध्वश्च वायुर्विहतो गुदे स्यात्॥ CS6.26.8/ कृच्छ्रेण शुष्कस्य चिरात् प्रवृत्तिः स्याद्वा तनुः स्यात् खररूक्षशीता/ ततश्च रोगा ज्वरमूत्रकृच्छ्रप्रवाहिकाहृद्ग्रहणीप्रदोषाः॥ CS6.26.9/ वम्यान्ध्यबाधिर्यशिरो+अभितापवातोदराष्ठीलमनोविकाराः/ तृष्णास्रपित्तारुचिगुल्मकासश्वासप्रतिश्यार्दितपार्श्वरोगाः॥ CS6.26.10/ अन्ये च रोगा बहवो+अनिलोत्था भवन्त्युदावर्तकृताः सुघोराः/ चिकित्सितं चास्य यथावदूर्ध्वं प्रवक्ष्यते तच्छृणु चाग्निवेश!॥ CS6.26.11/ तं तैलशीतज्वरनाशनाक्तं स्वेदैर्यथोक्तैः प्रविलीनदोषम्/ उपाचरेद्वर्तिनिरूहबस्तिस्नेहैर्विरेकैरनुलोमनान्नैः॥ CS6.26.12/ श्यामात्रिवृन्मागधिकां सदन्तीं गोमूत्रपिष्टां दशभागमाषाम्/ सनीलीकां द्विर्लवणां गुडेन वर्तिं कराङ्गुष्ठनिभां विदध्यात्॥ CS6.26.13/ पिण्याकसौवर्चलहिङ्गुभिर्वा ससर्षपत्र्यूषणयावशूकैः/ क्रिमिघ्नकम्पिल्लकशाङ्खिनीभिः सुधार्कजक्षीरगुडैर्युताभिः॥ CS6.26.14/ स्यात् पिप्पलीसर्षपराढवेश्मधूमैः सगोमूत्रगुडैश्च वर्तिः/ श्यामाफलालाबुकपिप्पलीनां नाड्या+अथवा तत् प्रधमेत्तु चूर्णम्॥ CS6.26.15/ रक्षोघ्नतुम्बीकरहाटकृष्णाचूर्णं सजीमूतकसैन्धवं वा/ स्निग्धे गुदे तान्यनुलोमयन्ति नरस्य वर्चो+अनिलमूत्रसङ्गम्॥ CS6.26.16/ तेषां विघाते तु भिषग्विदध्यात् स्वभ्यक्तसुस्विन्नतनोर्निरूहम्/ ऊर्ध्वानुलोमौषधमूत्रतैलक्षाराम्लवातघ्नयुतं सुतीक्ष्णम्॥ CS6.26.17/ वाते+अधिके+अम्लं लवणं सतैलं, क्षीरेण पित्ते तु, कफे समूत्रम्/ स मूत्रवर्चो+अनिलसङ्गमाशु गुदं सिराश्च प्रगुणीकरोति॥ CS6.26.18/ त्रिवृत्सुधापत्रतिलादिशाकग्राम्यौदकानूपरसैर्यवान्नम्/ अन्यैश्च सृष्टानिलमूत्रविड्भिरद्यात् प्रसन्नागुडसीधुपायी॥ CS6.26.19/ भूयो+अनुबन्धे तु भवेद्विरेच्यो मूत्रप्रसन्नादधिमण्डशुक्तैः/ स्वस्थं तु पश्चादनुवासयेत्तं रौक्ष्याद्धि सङ्गो+अनिलवर्चसोश्चेत्॥ CS6.26.20/ द्विरुत्तरं हिङ्गु &वचाग्निकुष्ठं सुवर्चिका चैव विडङ्गचूर्णम्/ सुखाम्बुना++&आनाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम्॥ CS6.26.21/ वचाभयाचितकयावशूकान् सपिप्पलीकातिविषान् सकुष्ठान्/ उष्णाम्बुना++आनाहविमूढवातान् पीत्वा जयेदाशु रसौदनाशी॥ CS6.26.22/ हिङ्गूग्रगन्धाबिडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्थम्/ यथोत्तरं भागविवृद्धमेतत् प्लीहोदराजीर्णविसूचिकासु॥ CS6.26.23/ स्थिरादिवर्गस्य पुनर्नवायाः शम्पाकपूतीककरञ्जयोश्च/ सिद्धः कषाये द्विपलांशिकानां प्रस्थो घृतात् स्यात् प्रतिरुद्धवाते॥ CS6.26.24/ फलं च मूलं च विरेचनोक्तं हिङ्ग्वर्कमूलं दशमूलमग्र्यम्/ स्नुक् चित्रकश्चैव पुनर्नवा च तुल्यानि सर्वैर्लवणानि पञ्च// CS6.26.25/ स्नेहैः समूत्रैः सह जर्जराणि शरावसन्धौ विपचेत् सुलिप्ते/ पक्वं सुपिष्टं लवणं तदन्नैः पानैस्तथा++आनाहरुजाघ्नमद्यात्॥ CS6.26.26/ हृत्स्तम्भमूर्धामयगौरवाभ्यामुद्गारसङ्गेन सपीनसेन/ आनाहमामप्रभवं जयेत्तु प्रच्छर्दनैलङ्घनपाचनैश्च// (&CS6.26.27/ गुल्मोदरब्रध्नार्शःप्लीहोदावर्तयोनिशुक्रगदे/ मेदःकफसंसृष्टे मारुतरक्ते+अवगाढे च// CS6.26.28/ गृध्रसिपक्षवधादिषु विरेचनार्हेषु वातरोगेषु/ वाते विबद्धमार्गे मेदःकफपित्तरक्तेन// CS6.26.29/ पयसा मांसरसैर्वा त्रिफलारसयूषमूत्रमदिराभिः/ दोषानुबन्धयोगात् प्रशस्तमेरण्डजं तैलम्॥ CS6.26.30/ तद्वातनुत्स्वभावात् संयोगवशाद्विरेचनाच्च जयेत्/ मेदोसृक्पित्तकफोन्मिश्रानिलरोगजित्तस्मात्॥ CS6.26.31/ बलकोष्ठव्याधिवशादापञ्चपला भवेन्मात्रा/ मृदुकोष्ठाल्पबलानां सह भोज्यं तत्प्रयोज्यं स्यात्॥) इत्युदावर्तचिकित्सा/ CS6.26.32/ व्यायामतीक्ष्णौषधरूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात्/ आनूपमत्स्याध्यशनादजीर्णात् स्युर्मूत्रकृच्छ्राणि नृणामिहाष्टौ॥ CS6.26.33/ पृथङ्मलाः स्वैः कुपिता निदानैः सर्वे+अथवा कोपमुपेत्य बस्तौ/ मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात्॥ CS6.26.34/ तीव्रा रुजो वङ्क्षणबस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात्/ पीतं सरक्तं सरुजं सदाहं कृच्छ्रान्मुहुर्मूत्रयतीह पित्तात्॥ CS6.26.35/ बस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छे/ सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत् कृच्छ्रतमं हि कृच्छ्रम्॥ CS6.26.36/ विशोषयेद्बस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा/ यदा तदा+अश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः॥ CS6.26.37/ कदम्बपुष्पाकृतिरश्मतुल्या श्लक्ष्णा त्रिपुट्यप्यथवा+अपि मृद्वी/ मूत्रस्य चेन्मार्गमुपैति रुद्ध्वा मूत्रं रुजं तस्य करोति बस्तौ॥ CS6.26.38/ ससेवनीमेहनबस्तिशूलं विशीर्णधारं च करोति मूत्रम्/ मृद्गाति मेढ्रं स तु वेदनार्तो मुहुः शकृन्मुञ्चति मेहते च// CS6.26.39/ क्षोभात् क्षते मूत्रयतीह सासृक् तस्याः सुखं मेहति च व्यपायात्/ एषा+अश्मरी मारुतभिन्नमूर्तिः स्याच्छर्करा मूत्रपथात् क्षरन्ती॥ (CS6.26.40/ रेतो+अभिघाताभिहतस्य पुंसः प्रवर्तते यस्य तु मूत्रकृच्छ्रम्/ स्याद्वेदना वङ्क्षणबस्तिमेढ्रे तस्यातिशूलं वृषणातिवृत्ते॥ CS6.26.41/ शुक्रेण संरुद्धगतिप्रवाहो मूत्रं स कृच्छ्रेण विमुञ्चतीह/ तमण्डयोः स्तब्धमिति ब्रवन्ति रेतो+अभिघातात् प्रवदन्ति &कृच्छ्रम्॥) CS6.26.42/ शुक्रं मलाश्चैव पृथक् पृथग्वा मूत्राशयस्थाः प्रतिवारयन्ति/ तद्व्याहतं मेहनबस्तिशूलं मूत्रं सशुक्रं कुरुते विबद्धम्॥ CS6.26.43/ स्तब्धश्च शूनो भृशवेदनश्च तुद्येत बस्तिर्वृषणौ च तस्य/ क्षताभिघातात् क्षतजं क्षयाद्वा प्रकोपितं बस्तिगतं विबद्धम्॥ CS6.26.44/ तीव्रार्ति मूत्रेण सहाश्मरीत्वमायाति तस्मिन्नतिसंचिते च/ आध्माततां विन्दति गौरवं च बस्तेर्लघुत्वं च विनिःसृते+अस्मिन्॥ इति मूत्रकृच्छ्रनिदानम्/ CS6.26.45/ अभ्यञ्जनस्नेहनिरूहबस्तिस्नेहोपनाहोत्तरबस्तिसेकान्/ स्थिरादिभिर्वातहरैश्च सिद्धान् दद्याद्रसांश्चानिलमूत्रकृच्छ्रे॥ CS6.26.46/ पुनर्नवैरण्डशतावरीभिः पत्तूरवृश्चीरबलाश्मभिद्भिः/ द्विपञ्चमूलेन कुलत्थकोलयवैश्च तोयोत्क्वथिते कषाये॥ CS6.26.47/ तैलं वराहर्क्षवसा घृतं च तैरेव कल्कैर्लवणैश्च साध्यम्/ तन्मात्रया++आशु प्रतिहन्ति पीतं शूलान्वितं मारुतमूत्रकृच्छ्रम्॥ CS6.26.48/ एतानि चान्यानि वरौषधानि पिष्टानि शस्तान्यपि चोपनाहे॥ स्युर्लाभतस्तैलफलानि चैव स्नेहाम्लयुक्तानि सुखस्वोष्णवन्ति॥ CS6.26.49/ सेकावगाहाः शिशिराः प्रदेहा ग्रैष्मो विधिर्बस्तिपयोविरेकाः/ द्राक्षाविदारीक्षुरसैर्घृतैश्च कृच्छ्रेषु पित्तप्रभवेषु कार्याः॥ CS6.26.50/ शतावरीकाशकुशश्वदंष्ट्राविदारिशालीक्षुकशेरुकाणाम्/ क्वाथं सुशीतं मधुशर्कराभ्यां युक्तं पिबेत् पैत्तिकमूत्रकृच्छ्री॥ CS6.26.51/ पिबेत् कषायं कमलोत्पलानां शृङ्गाटकानामथवा विदार्याः/ &दण्डैरकाणामथवा+अपि मूलं पूर्वेण कल्पेन तथा+अम्बु शीतम्॥ CS6.26.52/ एर्वारुबीजं त्रपुषात् कुसुम्भात् सकुङ्ग्कुमः स्याद्वृषकश्च पेयः/ द्राक्षारसेनाश्मरिशर्करासु सर्वेषु कृच्छ्रेषु प्रशस्त एषः॥ CS6.26.53/ एर्वारुबीजं मधुकं &सदारु पैत्ते पिबेत्तण्डुलधावनेन/ दार्वीं तथैवामलकीरसेन समाक्षिकां पित्तकृते तु कृच्छ्रे॥ CS6.26.54/ क्षारोष्णतीक्ष्णौषधमन्नपानं स्वेदो यवान्नं वमनं निरूहाः/ तक्रं सतिक्तौषधसिद्धतैलमभ्यङ्गपानं कफमूत्रकृच्छ्रे॥ CS6.26.55/ व्योषं &श्वदंष्ट्रात्रुटिसारसास्थि कोलप्रमाणं मधुमूत्रयुक्तम्/ पिबेत्त्रुटिं क्षौद्रयुतां कदल्या रसेन कैडर्यरसेन वा+अपि॥ CS6.26.56/ तक्रेण युक्तं शितिवारकस्य बीजं पिबेत् कृच्छ्रविनाशहेतोः/ पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे॥ CS6.26.57/ सप्तच्छदारग्वधकेबुकैलाधवं करञ्जं कुटजं गुडूचीम्/ पक्त्वा जले तेन पिबेद्यवागूं सिद्धं कषायं मधुसंयुतं वा॥ CS6.26.58/ सर्वं त्रिदोषप्रभवे तु वायोः स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम्/ त्रिभ्यो+अधिके प्राग्वमनं कफे स्यात् पित्ते विरेकः पवने तु बस्तिः॥ इति मूत्रकृच्छ्रचिकित्सा/ CS6.26.59/ क्रिया हिता सा+अश्मरिशर्कराभ्यां कृच्छ्रे यथैवेह कफानिलाभ्याम्/ कार्या+अश्मरीभेदनपातनाय विशेषयुक्तं शृणु कर्म सिद्धम्॥ CS6.26.60/ पाषाणभेदं वृषकं श्वदंष्ट्रापाठाभयाव्योषशटीनिकुम्भाः/ &हिंस्राखराश्वाशितिवारकाणामेर्वारुकाणां त्रपुषस्य बीजम्॥ CS6.26.61/ उत्कुञ्चिका हिङ्गु सवेतसाम्लं स्याद्द्वे बृहत्यौ हपुषा वचा च/ चूर्णं पिबेदश्मरिभेदपक्वं सर्पिश्च गोमूत्रचतुर्गुणं तैः॥ CS6.26.62/ मूलं श्वदंष्ट्रक्षुरकोरुबूकात् क्षीरेण पिष्टं बृहतीद्वयाच्च/ आलोड्य दध्ना मधुरेण पेयं दिनानि सप्ताश्मरिभेदनाय// CS6.26.63/ पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्च सदर्भपुष्पाः/ क्षीराम्बुमद्येक्षुरसैः सुपिष्टं पेयं भवेदश्मरिशर्करासु॥ CS6.26.64/ त्रिटिं &सुराह्वं लवणानि पञ्च यवाग्रजं कुन्दुरुकाश्मभेदौ/ कम्पिल्लकं गोक्षुरकस्य बीजमेर्वारुबीजं त्रपुषस्य बीजम्॥ CS6.26.65/ चूर्णीकृतं चित्रकहिङ्गुमांसीयवानितुल्यं त्रिफलाद्विभागम्/ अम्लैरशुक्तै रसमद्ययूषैः पेयं हि गुल्माश्मरिभेदनार्थम्॥ CS6.26.66/ बिल्वप्रमाणो घृततैलभृष्टो यूषः कृतः शिग्रुकमूलकल्कात्/ शीतो+अश्मभित् स्याद्दधिमण्डयुक्तः पेयः प्रकामं लवणेन युक्तः॥ CS6.26.67/ जलेन शोभाञ्जनमूलकल्कः शीतो हितश्चाश्मरिशर्करासु/ सितोपला वा समयावशूका कृच्छ्रेषु सर्वेष्वपि भेषजं स्यात्॥ CS6.26.68/ पीत्वा+अथ मद्यं निगदं रथेन हयेन वा शीघ्रजवेन यायात्/ तैः शर्करा प्रच्यवते+अश्मरी तु शाम्येन्न चेच्छल्यविदुद्धरेत्ताम्॥ CS6.26.69/ रेतोभिघातप्रभवे तु कृच्छ्रे समीक्ष्य दोषं प्रतिकर्म कुर्यात्/ कार्पासमूलं वृषकाश्मभेदौ बला स्थिरादीनि गवेधुका च// CS6.26.70/ वृश्चीर ऐन्द्री च पुनर्नवा च शतावरी मध्वसनाख्यपर्ण्यौ/ तत्क्वाथसिद्धः पवने रसः स्यात् पित्ते+अधिके क्षीरमथापि सर्पिः॥ CS6.26.71/ कफे च यूषादिकमन्नपानं संसर्गजे सर्वहितः क्रमः स्यात्/ एवं न चेच्छाम्यति तस्य युञ्ज्यात् सुरां पुराणां मधुकासवं वा॥ CS6.26.72/ विहङ्गमांसानि च बृंहणाय बस्तींश्च शुक्राशयशोधनार्थम्/ शुद्धस्य तृप्तस्य च वृष्ययोगैः प्रियानुकूलाः प्रमदा विधेयाः॥ CS6.26.73/ रक्तोद्भवे तूत्पलनालतालकासेक्षुबालेक्षुकशेरुकाणि/ पिबेत् सिताक्षौद्रयुतानि खादेदिक्षुं विदारीं त्रिपुषाणि चैव// CS6.26.74/ घृतं श्वदंष्ट्रास्वरसेन सिद्धं क्षीरेण चैवाष्टगुणेन पेयम्/ स्थिरादिकानां कनकादिकानामेकैकशो वा विधिनैव तेन// CS6.26.75/ क्षीरेण बस्तिर्मधुरौषधैः स्यात्तैलेन वा स्वाकुफलोत्थितेन// यन्मूत्रकृच्छ्रे विहितं तु पैत्ते कार्यं तु तच्छोणितमूत्रकृच्छ्रे॥ CS6.26.76/ व्यायामसंधारणशुष्करूक्षपिष्टान्नवातार्ककरव्यवायान्/ खर्जूरशालूककपित्थजम्बूबिसं कषायं न रसं भजेत// इत्यश्मरीचिकित्सा/ CS6.26.77/ व्यायामतीक्ष्णातिविरेकबस्तिचिन्ताभयत्रासगदातिचाराः/ छर्द्यामसंधारणकर्शनानि हृद्रोगकर्तॄणि तथा+अभिघातः॥ CS6.26.78/ वैवर्ण्यमूर्च्छाज्वरकासहिक्काश्वासास्यवैरस्यतृषाप्रमोहाः/ छर्दिः कफोत्क्लेशरुजो+अरुचिश्च हृद्रोगजाः स्युर्विविधास्तथा+अन्ये॥ CS6.26.79/ हृच्छून्यभावद्रवशोषभेदस्तम्भाः समोहाः पवनाद्विशेषः/ पित्तात्तमोदूयनदाहमोहाः संत्रासतापज्वरपीतभावाः॥ CS6.26.80/ स्तब्धं गुरु स्यात् स्तिमितं च मर्म कफात् प्रसेकज्वरकासतन्द्राः/ विद्यात्त्रिदोषं त्वपि सर्वलिङ्गं तीव्रार्तितोदं कृमिजं सकण्डूम्॥ CS6.26.81/ तैलं ससौवीरकमस्तुतक्रं वाते प्रपेयं लवणं सुखोष्णम्/ मूत्राम्बुसिद्धं लवणैश्च तैलमानाहगुल्मार्तिहृदामयघ्नम्॥ CS6.26.82/ पुनर्नवां दारु सपञ्चमूलं रास्नां यवान् बिल्वकुलत्थकोलम्/ पक्त्वा जले तेन विपाच्य तइअल्मभ्यङ्गपाने+अनिलहृद्गदघ्नम्॥ CS6.26.83/ हरीतकीनागरपुष्कराह्वैर्वयःकयस्थालवणैश्च कल्कैः/ सहिङ्गुभिः साधितमग्र्यसर्पिर्गुल्मे सहृत्पार्श्वगदे+अनिलोत्थे॥ CS6.26.84/ सपुष्कराह्वं फलपूरमूलं महौषधं शट्यभया च कल्काः/ क्षाराम्बुसर्पिर्लवणैर्विमिश्राः स्युर्वातहृद्रोगविकर्तिकाघ्नाः॥ CS6.26.85/ क्वाथः कृतः पौष्करमातुलुङ्गपलाशभूतीकशटीसुराह्वैः/ सनागराजाजिवचायवानीक्षारः सुखोष्णो लवणश्च पेयः॥ CS6.26.86/ पथ्याशटीपौष्करपञ्चकोलात् समातुलुङ्गाद्यमकेन कल्कः/ गुडप्रसन्नालवणैश्च भृष्टो हृत्पार्श्वपृष्ठोदरयोनिशूले॥ CS6.26.87/ स्यात्त्र्यूषणं द्वे त्रिफले सपाठे निदिग्धिकागोक्षुरकौ बले द्वे/ ऋद्धिस्त्रुटिस्तामलकी स्वगुप्ता मेदे मधूकं मधुकं स्थिरा च// CS6.26.88/ शतावरी जीवकपृश्निपर्ण्यौ द्रव्यैरिमैरक्षसमैः सुपिष्टैः/ प्रस्थं घृतस्येह पचेद्विधिज्ञः प्रस्थेन दध्ना त्वथ माहिषेण// CS6.26.89/ मात्रां पलं चार्धपलं पिचुं वा प्रयोजयेन्माक्षिकसंप्रयुक्ताम्/ श्वासे सकासे त्वथ पाण्डुरोगे हलीमके हृद्ग्रहणीप्रदोषे॥ CS6.26.90/ शीताः प्रदेहाः परिषेचनानि तथा विरेको हृदि पित्तदुष्टे/ द्राक्षासिताक्षौद्रपरूषकैः स्याच्छुद्धे तु पित्तापहमन्नपानम्॥ CS6.26.91/ &यष्ट्याह्विकातिक्तकरोहिणीभ्यां कल्कं पिबेच्चापि सिताजलेन/ क्षते च सर्पींषि हितानि सर्पिर्गुडाश्च ये तान् प्रसमीक्ष्य सम्यक्॥ CS6.26.92/ दद्याद्भिषग्धन्वरसांश्च गव्यक्षीराशिनां पित्तहृदामयेषु/ तैरेव सर्वे प्रशमं प्रयान्ति पित्तामयाः शोणितसंश्रय ये॥ CS6.26.93/ द्राक्षाबलाश्रेयसिशर्कराभिः खर्जूरवीरर्षभकोत्पलैश्च/ काकोलिमेदायुगजीवकैश्च क्षीरेण सिद्धं महिषीघृतं स्यात्॥ CS6.26.94/ कशेरुकाशैवलशृङ्गवेरप्रपौण्डरीकं मधुकं बिसस्य/ ग्रन्थिश्च सर्पिः पयसा पचेत्तैः क्षौद्रान्वितं पित्तहृदामयघ्नम्॥ CS6.26.95/ स्थिरादिकल्कैः पयसा च सिद्धं द्राक्षारसेनेक्षुरसेन वा+अपि/ सर्पिर्हितं स्वादुफलेक्षुजाश्च रसाः सुशीता हृदि पित्तदुष्टे॥ CS6.26.96/ स्विन्नस्य वान्तस्य विलङ्घितस्य क्रिया कफघ्नी कफमर्मरोगे/ कौलत्थधान्यैश्च रसैर्यवान्नं पानानि तीक्ष्णानि &च शङ्कराणि॥ CS6.26.97/ मूत्रे शृताः कट्फलशृङ्गवेरपीतद्रुपथ्यातिविषाः प्रदेयाः/ &कृष्णाशटीपुष्करमूलरास्नावचाभयानागरचूर्णकं च// CS6.26.98/ उदुम्बराश्वत्थवटार्जुनाख्ये पालाशरौहीतकखाविरे च/ क्वाथे त्रिवृत्त्र्यूषणचूर्णसिद्धो लेहः कफघ्नो+अशिशिराम्बुयुक्तः॥ CS6.26.99/ शिलाह्वयं वा भिषगप्रमत्तः प्रयोजयेत् कल्पविधानदिष्टम्/ प्राशं &तथा++आगस्त्यमथापि लेहं रसायनं ब्राह्ममथामलक्याः॥ CS6.26.100/ त्रिदोषजे लङ्घनमादितः स्यादन्नं च सर्वेषु हितं विधेयम्/ हीनातिमध्यत्वमवेक्ष्य चैव कार्यं त्रयाणामपि कर्म शस्तम्॥ CS6.26.101/ भुक्तेअ+धिकं जीर्यति शूलमल्पं जीर्णे स्थितं चेत् सुरदारुकुष्ठम्/ सतिल्वकं द्वे लवणे विडङ्गमुष्णाम्बुना सातिविषं पिबेत् सः॥ CS6.26.102/ जीर्णे+अधिके स्नेहविरेचनं स्यात् फलैर्विरेच्यो यदि जीर्यति स्यात्/ त्रिष्वेव कालेष्वधिके तु शूले तीक्ष्णं हितं मूलविरेचनं स्यात्॥ CS6.26.103/ प्रायो+अनिलो रुद्धगतिः प्रकुप्यत्यामाशये शोधनमेव तस्मात्/ कार्यं तथा लङ्घनपाचनं च सर्वं कृमिघ्नं कृमिहृद्गदे च// इति हृद्रोगचिकित्सा/ CS6.26.104/ संधारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापैः/ प्रजागरातिस्वपनाम्बुशीतैरवश्यया मैथुनबाष्पधूमैः॥ CS6.26.105/ संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु/ घ्राणार्तितोदौ क्षवथुर्जलाभः स्रावो+अनिलात् सस्वरमूर्धरोगः॥ CS6.26.106/ नासाग्रपाकज्वरवक्त्रशोषतृष्णोष्णपीतस्रवणानि पित्तात्/ कासारुचिस्रावघनप्रसेकाः कफाद्गुरुः स्रोतसि चापि कण्डूः॥ CS6.26.107/ सर्वाणि रूपाणि तु सन्निपातात् स्युः पीनसे &तीव्ररुजे+अतिदुःखे/ सर्वो+अतिवृद्धो+अहितभोजनात्तु दुष्टप्रतिश्याय उपेक्षितः स्यात्॥ CS6.26.108/ ततस्तु रोगाः क्षवथुश्च नासाशोषः प्रतीनाहपरिस्रवौ च/ घ्राणस्य पूतित्वमपीनसश्च सपाकशोथार्बुदपूयरक्ताः॥ CS6.26.109/ अरूंसि शीर्षश्रवणाक्षिरोगखालित्यहर्यर्जुनलोमभावाः/ तृट्श्वासकासज्वररक्तपित्तवैस्वर्यशोषाश्च ततो भवन्ति॥ CS6.26.110/ रोधाभिघातस्रवशोषपाकैर्घ्राणं युतं यश्च न वेत्ति गन्धम्/ दुर्गन्धि चास्यं बहुशःप्रकोपि दुष्टप्रतिश्यायमुदाहरेत्तम्॥ CS6.26.111/ संस्पृश्य मर्माण्यनिलस्तु मूर्ध्नि विष्वक्पथस्थः क्षवथुं करोति/ क्रुद्धः स संशोष्य कफं तु नासाशृङ्गाटकघ्राणविशोषणं च// CS6.26.112/ उच्छ्वासमार्गं तु कफः सवातो रुन्ध्यात् प्रतीनाहमुदाहरेत्तम्/ यो मस्तुलुङ्गाद्घनपीतपक्वः कफः &स्रवेदेष परिस्रवस्तु॥ CS6.26.113/ वैवर्ण्यदौर्गन्ध्यमुपेक्ष्या तु स्यात् पूतिनस्यं श्वयथुर्भ्रमश्च/ आनह्यते यस्य विशुष्यते च प्रक्लिद्यते धूप्यति चापि नासा॥ CS6.26.114/ न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन/ तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम्॥ CS6.26.115/ सदाहरागः श्वयथुः सपाकः स्याद् घ्राणपाको+अपि च रक्तपित्तात्/ घ्राणश्रितासृक्प्रभृतीन प्रदूष्य कुर्वन्ति नासाश्वयथुं मलाश्च// CS6.26.116/ घ्राणे तथोच्छ्वासगतिं निरुध्य मांसास्रदोषादपि चार्बुदानि/ घ्राणात् स्रवेद्वा श्रवणान्मुखाद्वा पित्ताक्तमस्रं त्वपि पूयरक्तम्॥ CS6.26.117/ कुर्यात् सपित्तः पवनस्त्वगादीन् संदूष्य चारूंषि सपाकवन्ति/ नासा प्रदीप्तेव नरस्य यस्य दीप्तं तु तं रोगमुदाहरन्ति॥ इति नासारोगनिदानम्/ CS6.26.118/ भृशार्तिशूलं स्फुरतीह वातात् पित्तात् सदाहार्ति कफाद्गुरु स्यात्/ सर्वैस्त्रिदोषं क्रिमिभिस्तु कण्डूर्दौर्गन्ध्यतोदार्तियुतं शिरः स्यात्॥ इति शिरोरोगनिदानम्/ CS6.26.119/ मुखामये मारुतजे तु शोषकार्कश्यरौक्ष्याणि चला रुजश्च/ कृष्णारुणं निष्पतनं सशीतं प्रस्रंसनस्पन्दनतोदभेदाः॥ CS6.26.120/ &तृष्णाज्वरस्फोटकतालुदाहा धूमायनं चाप्यवदीर्णता च/ पित्तात् समूर्च्छा विविधा रुजश्च वर्णाश्च शुक्लारुणवर्णवर्ज्याः॥ CS6.26.121/ कण्डूर्गुरुत्वं सितविज्जलत्वं स्नेहो+अरुचिर्जाड्यकफप्रसेकौ/ उत्क्लेशमन्दानलता च तन्द्रा रुजश्च मन्दाः कफवक्त्ररोगे॥ CS6.26.122/ सर्वाणि रूपाणि तु वक्त्ररोगे भवन्ति यस्मिन् स तु सर्वजः स्यात्/ संस्थानदूष्याकृतिनामभेदाच्चैते चतुःषष्टिविधा भवन्ति॥ CS6.26.123/ शालाक्यतन्त्रे+अभिहितानि तेषां निमित्तरूपाकृतिभेषजानि/ यथाप्रदेशं तु चतुर्विधस्य क्रियां प्रवक्ष्यामि मुखामयस्य// इति मुखरोगनिदानम्/ CS6.26.124/ वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनगन्धरूपैः/ अरोचकाः स्युः परिहृष्टदन्तः कषायवक्त्रश्च मतो+अनिलेन// CS6.26.125/ कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्याल्लवणं च वक्त्रम्/ माधुर्यपैच्छिल्यगुरुत्वशैत्य&विबद्धसंबद्धयुतं कफेन// CS6.26.126/ अरोचके शोकभयानिलोभ&क्रोधाद्यहृद्याशनगन्धजे स्यात्/ स्वाभाविकं वक्त्रमथारुचिश्च त्रिदोषजे नैकरसं भवेत्तु॥ इत्यरोचकनिदानम्/ CS6.26.127/ नादो+अतिरुक्कर्णमलस्य शोषः स्रावस्तनुश्चाश्रवणं च वातात्/ शोफः सरागो दरणं विदाहः सपीतपूतिश्रवणं च पित्तात्॥ CS6.26.128/ वैश्रुत्यकण्डूस्थिरशोफशुक्लस्निग्धश्रुतिः श्लेष्मभवे+अल्परुक् च/ सर्वाणि रूपाणि तु सन्निपातात् स्रावश्च तत्राधिकदोषवर्णः॥ इति कर्णरोगनिदानम्/ CS6.26.129/ &अल्पस्तु रागो+अनुपदेहवांश्च सतोदभेदो+अनिलजाक्षिरोगे/ पित्तात् सदाहो+अतिरुजः सरागः पीतोपदेहः सुभृशोष्णवाही॥ CS6.26.130/ शुक्लोपदेहं बहुपिच्छिलाश्रु नेत्रं कफात् स्याद्गुरुता सकण्डुः/ सर्वाणि रूपाणि तु सन्निपातान्नेत्रामयाः षण्णवतिस्तु भेदात्॥ CS6.26.131/ तेषामभिव्यक्तिरभिप्रदिष्टा शालाक्यतन्त्रेषु चिकित्सितं च/ पराधिकारे तु न विस्तरोक्तिः शस्तेति तेनात्र न नः प्रयासः॥ इति नेत्ररोगनिदानम्/ CS6.26.132/ तेजो+अनिलाद्यैः सह केशभूमिं दग्ध्वा++आशु कुर्यात् खलतिं नरस्य/ किंचित्तु दग्ध्वा पलितानि कुर्याद्धरिप्रभत्वं च शिरोरुहाणाम्॥ CS6.26.133/ इत्यूर्ध्वजत्रूत्थगदैकदेशस्&तन्त्रे निबद्धो+अयमशून्यतार्थम्/ अतः परं भेषजसंग्रहं तु निबोध संक्षेपत उच्यमानम्॥ इति खालित्यरोगनिदानम्/ CS6.26.134/ वातात् सकासवैस्वर्ये सक्षारं पीनसे वृतम्/ पिबेद्रसं पयश्चोष्णं स्नैहिकं धूममेव वा॥ CS6.26.135/ शताह्वा त्वग्बला मूलं स्योनाकैरण्डबिल्वजम्/ सारग्वधं पिबेद्वर्तिं मधूच्छिष्टवसाघृतैः॥ CS6.26.136/ अथवा सघृतान् सक्तून् कृत्वा मल्लकसंपुटे/ नवप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत्॥ CS6.26.137/ शङ्खमूर्धललाटार्तौ पाणिस्वेदोपनाहनम्/ स्वभ्यक्ते क्षवथुस्रावरोधादौ संकरादयः॥ CS6.26.138/ घ्रेयाश्च रोहिषाजाजीवचातर्कारिचोरकाः/ त्वक्पत्रमरिचैलानां चूर्णा वा सोपकुञ्चिकाः॥ CS6.26.139/ स्रोतःशृङ्गाटनासाक्षिशोषे तैलं च नावनम्/ प्रभाव्याजे तिलान् क्षीरे तेन पिष्टांस्तदुष्मणा॥ CS6.26.140/ मन्दस्विन्नान् सयष्ट्याह्वचूर्णांस्तेनैव पीडयेत्/ दशमूलस्य निष्क्वाथे रास्नामधुककल्कवत्॥ CS6.26.141/ सिद्धं ससैन्धवं तैलं दशकृत्वो+अणु तत् स्मृतम्/ स्निग्धस्यास्थापनैर्दोषं निर्हरेद्वातपीनसे॥ CS6.26.142/ स्निग्धाम्लोष्णैश्च लघ्वन्नं ग्राम्यादीनां रसैर्हितम्/ उष्णाम्बुना स्नानपाने निवातोष्णप्रतिश्रयः॥ CS6.26.143/ चिन्ताव्यायामवाक्चेष्टाव्यवायविरतो भवेत्/ वातजे पीनसे धीमानिच्छन्नेवात्मनो हितम्॥ CS6.26.144/ पैत्ते सर्पिः पिबेत् &सिद्धं शृङ्गवेरशृतं पयः/ पाचनार्थं पिबेत् पक्वे कार्यं मूर्धविरेचनम्॥ CS6.26.145/ पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः/ दन्त्या च साधितं तैलं नस्यं स्यात् पक्वपीनसे॥ CS6.26.146/ पूयास्रे रक्तपित्तघ्नाः कषाया नावनानि च/ &पाकदाहढ्यरूक्षेषु शीता &लेपाः ससेचनाः॥ CS6.26.147/ &घ्रेयनस्योपचाराश्च कषायाः स्वादुशीतलाः/ मन्दपित्ते प्रतिश्याये स्निग्धैः कुर्याद्विरेचनम्॥ CS6.26.148/ घृतं क्षीरं यवाः शालिर्गोधूमा जाङ्गला रसाः/ शीताम्लास्तिक्तशाकानि यूषा मुद्गादिभिर्हिताः॥ CS6.26.149/ गौरवारोचकेष्वादौ लङ्घनं कफपीनसे/ स्वेदाः सेकाश्च पाकार्थं लिप्ते शिरसि सर्पिषा॥ CS6.26.150/ लशुनं मुद्गचूर्णेन व्योषक्षारघृतैर्युतम्/ देयं कफघ्नवमनमुत्क्लिष्टश्लेष्मणे हितम्॥ CS6.26.151/ अपीनसे पूतिनस्ये घ्राणस्रावे सकण्डुके/ धूमः शस्तो+अवपीडश्च कटुभिः कफपीनसे॥ CS6.26.152/ नमःशिला वचा व्योषं विडङ्गं हिङ्गु गुग्गुलुः/ चूर्णो घ्रेयः प्रधमनं कटुभिश्च फलैस्तथा॥ CS6.26.153/ भार्गीमदनतर्कारीसुरसादिविपाचिते/ मूत्रे लाक्षा वचा लम्बा विडङ्गं कुष्ठपिप्पली॥ CS6.26.154/ कृत्वा कल्कं करञ्जं च तैलं तैः सार्षपं पचेत्/ पाकान्मुक्ते घने नस्यमेतन्मेदोनिभे कफे॥ CS6.26.155/ स्निग्धस्य व्याहते वेगे च्छर्दनं कफपीनसे/ वमनीयशृतक्षीरतिलमाषयवागुना॥ CS6.26.156/ वार्ताककुलकव्योषकुलत्थाढकिमुद्गजाः/ यूषाः कफघ्नमन्नं च शस्तमुष्णाम्बुसेच(व)नम्॥ CS6.26.157/ सर्वजित् पीनसे दुष्टे कार्यं शोफे च शोफजित्/ क्सारो+अर्बुदाधिमांसेषु क्रिया शेषेष्ववेक्ष्य च// इति पीनसनासारोगचिकित्सा/ CS6.26.158/ वातिके शिरसो रोगे स्नेहान् स्वेदान् सनावनान्/ पानान्नमुपनाहांश्च कुर्याद्वातामयापहान्॥ CS6.26.159/ तैलभृष्टैरगुर्वाद्यैः सुखोष्णैरुपनाहनम्/ जीवनीयैः सुमनसा मत्स्यैर्मांसैश्च शस्यते॥ CS6.26.160/ रास्नास्थिरादिभिः सिद्धं सक्षीरं नस्यमर्तिनुत्/ तैलं रास्नाद्विकाकोलीशर्कराभिरथापि वा॥ CS6.26.161/ बलामधूकयष्ट्याह्वविदारीचन्दनोत्पलैः/ जीवकर्षभकद्राक्षाशर्कराभिश्च साधितः॥ CS6.26.162/ प्रस्थस्तैलस्य सक्षीरो जाङ्गलार्धतुलारसे/ नस्यं सर्वोर्ध्वजत्रूत्थवातपित्तामयापहम्॥ CS6.26.163/ दशमूलबलारास्नात्रिफलामधुकैः सह/ मयूरं पक्षपित्तान्त्रशकृत्तुण्डाङ्ग्रिवर्जितम्॥ CS6.26.164/ जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्/ मधुरैः कार्षिकैः कल्कैः शिरोरोगार्दितापहम्॥ CS6.26.165/ कर्णाक्षिनासिकाजिह्वाताल्वास्यगलरोगनुत्/ मायूरमितिविख्यातमूर्ध्वजत्रुगदापहम्॥ इति मायूरघृतम्/ CS6.26.166/ एतेनैव कषायेण घृतप्रस्थं विपाचयेत्/ चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः॥ CS6.26.167/ जीवन्तीत्रिफलामेदामृद्वीकर्धिपरूषकैः/ समङ्गाचविकाभार्गीकाश्मरीसुरदारुभिः॥ CS6.26.168/ आत्मगुप्तामहामेदातालखर्जूरमस्तकैः/ &मृणालबिसशालूकशृङ्गीजीवकपद्मकैः॥ CS6.26.169/ शतावरीविदारीक्षुबृहतीसारिवायुगैः/ मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककसेरुकैः॥ CS6.26.170/ रास्नास्थिरातामलकीर्सूक्ष्मैलाशटिपौष्करैः/ पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकैः॥ CS6.26.171/ &खर्जूराक्षोटवाताममुञ्जाताभिषुकैरपि/ द्रव्यौरेभिर्यथालाभं पूर्वकल्पेन साधितम्॥ CS6.26.172/ नस्ये पाने तथा+अभ्यङ्गे बस्तौ चैव प्रयोजयेत्/ शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे॥ CS6.26.173/ नम्यापृष्ठग्रहे शोषे स्वरभेदे तथा+अर्दिते/ योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम्॥ CS6.26.174/ ऋतुस्नाता तथा नारी पीत्वा पुत्रं प्रसूयते/ महामायूरमित्येतद्घृतमात्रेयपूजितम्॥ इति महामायूरघृतम्/ CS6.26.175/ आखुभिः कुक्कुटैर्हंसैः शशैश्चापि हि बुद्धिमान्/ कल्पेनानेन विपचेत् सर्पिरूर्ध्वगदापहम्॥ CS6.26.176/ पैत्ते घृतं पयः सेकाः शीता लेपाः सनावनाः/ जीवनीयानि सर्पींषि पानान्नं चापि पित्तनुत्॥ CS6.26.177/ चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलैः/ क्षीरपिष्टैः प्रदेहः स्याच्छृतैर्वा परिषेचनम्॥ CS6.26.178/ त्वक्पत्रशर्कराकल्कः सुपिष्टस्तण्डुलाम्बुना/ कार्यो+अवपीडः सर्पिश्च नस्यं तस्यानु पैत्तिके॥ CS6.26.179/ यष्ट्याह्वचन्दनानन्ताक्षीरसिद्धं घृतं हितम्/ नावनं शर्कराद्राक्षामधूकैर्वा+अपि पित्तजे॥ CS6.26.180/ कफजे स्वेदितं धूमनस्यप्रधमनादिभिः/ शुद्धं प्रलेपपानान्नैः कफघ्नैः समुपाचरेत्॥ CS6.26.181/ पुराणसर्पिषः पानैस्तीक्ष्णैर्बस्तिभिरेव च/ कफानिलोत्थिते दाहः शेषयो रक्तमोक्षणम्॥ CS6.26.182/ एरण्डनलदक्षौमगुग्गुल्वगुरुचन्दनैः/ धूमवर्तीं पिबेद्गन्धैरकुष्ठतगरैस्तथा॥ CS6.26.183/ सन्निपातभवे कार्या सन्निपातहिता क्रिया/ क्रिमिजे चैव कर्तव्यं तीक्ष्णं मूर्धविरेचनम्॥ CS6.26.184/ त्वग्दन्तीव्याघ्रकरजविडङ्गनवमालिकाः/ अपामार्गफलं बीजं नक्तमालशिरीषयोः/ क्षवको+अश्मन्तको बिल्वं हरिद्रा हिङ्गु यूथिका॥ CS6.26.185/ फणिज्झकश्च तैस्तैलमविमूत्रे चतुर्गुणे/ सिद्धं स्यान्नावनं चूर्णं चैषां प्रधमनं हितम्॥ CS6.26.186/ फलं शिग्रुकरञ्जाभ्यां सव्योषं चावपीडकः/ कषायः स्वरसः क्षारश्चूर्णं कल्को+अवपीडकः॥ CS6.26.187/ शुक्ततिक्तकटुक्षौद्रकषायैः कवलग्रहः/ इति शिरोरोगचिकित्सा/ धूमः प्रधमनं शुद्धिरधश्छर्दनलङ्घनम्॥ CS6.26.188/ भोज्यं च मुखरोगेषु यथास्वं दोषनुद्धितम्/ पिप्पल्यगुरुदार्वीत्वग्यवक्षाररसाञ्जनम्॥ CS6.26.189/ पाठां तेजोवतीं पथ्यां समभागं विचूर्णयेत्/ मुखरोगेषु सर्वेषु सक्षौद्रं तद्विधारयेत्॥ CS6.26.190/ सीधुमाधवमाध्वीकैः श्रेष्ठो+अयं कवलग्रहः/ तेजोह्वामभयामेलां समङ्गां कटुकां घनम्॥ CS6.26.191/ पाठां ज्योतिष्मतीं लोध्रं दार्वीं कुष्ठं च चूर्णयेत्/ दन्तानां घर्षणं रक्तस्रावकण्डूरुजापहम्॥ CS6.26.192/ पञ्चकोलकतालीसपत्रैलामरिचत्वचः/ पलाशमुष्ककक्षारयवक्षाराश्च चूर्णिताः॥ CS6.26.193/ गुडे पुराणे द्विगुणे क्वथिते गुटिकाः कृताः/ कर्कन्धुमात्राः सप्ताहं स्थिता मुष्ककभस्मनि॥ CS6.26.194/ कण्ठरोगेषु सर्वेषु &धार्याः स्युरमृतोपमाः/ गृहधूमो यवक्षारः पाठा व्योषं रसाञ्जनम्॥ CS6.26.195/ तेजोह्वा त्रिफला लोध्रं चित्रकश्चेति चूर्णितम्/ सक्षौद्रं धारयेदेतद्गलरोगविनाशनम्॥ CS6.26.196/ कालकं नाम तचूर्णं दन्तास्यगलरोगनुत्/ इति कालकचूर्णम्/ मनःशिला यवक्षारो हरितालं ससैन्धवम्॥ CS6.26.197/ दार्वीत्वक् चेति तच्चूर्णं माक्षिकेण समायुतम्/ मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत्॥ CS6.26.198/ मुखरोगेषु च श्रेष्ठं पीतकं नाम कीर्तितम्/ इति पीतकचूर्णम्/ मृद्वीका कटुका व्योषं दार्वीत्वक् त्रिफला घनम्॥ CS6.26.199/ मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत्/ पाठा रसाञ्जनं मूर्वा तेजोह्वेति च चूर्णितम्॥ CS6.26.200/ क्षौद्रयुक्तं विधातव्यं गलरोगे भिषग्जितम्/ योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः॥ CS6.26.201/ कटुकातिविषापाठादार्वीमुस्तकलिङ्गकाः/ गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः॥ CS6.26.202/ स्वरसः क्वथितो दार्व्या घनीभूतो रसक्रिया/ सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा॥ CS6.26.203/ तालुशोषे &त्वतृष्णस्य सर्पिरौत्तरभक्तिकम्/ नावनं मधुराः स्निग्धाः शीताश्चैव रसा हिताः॥ CS6.26.204/ मुखपाके सिराकर्म शिरःकायविरेचनम्/ मूत्रतैलघृतक्षौद्रक्षीरैश्च कवलग्रहाः॥ CS6.26.205/ सक्षौद्रास्त्रिफलापाठामृद्वीकाजातिपल्लवाः/ कषायतिक्तकाः शीताः क्वाथाश्च मुखधावनाः॥ CS6.26.206/ तुलां खदिरसारस्य द्विगुणामरिमेदसः/ प्रक्षाल्य जर्जरीकृत्य चतुर्द्रोणे+अम्भसः पचेत्॥ CS6.26.207/ द्रोणशेषं कषायं तं पूत्वा भूयः पचेच्छनैः/ ततस्तस्मिन् घनीभूते चूर्णीकृत्याक्षभागिकम्॥ CS6.26.208/ चन्दनं पद्मकोशीरं मञ्जिष्ठा धातकी घनम्/ प्रपौण्डरीकं यष्ट्याह्वत्वगेलापद्मकेशरम्॥ CS6.26.209/ लाक्षां रसाञ्जनं मांसीत्रिफलालोध्रवालकम्/ रजन्यौ फलिनीमेलां समङ्गां कट्फ्लं वचाम्॥ CS6.26.210/ यवासागुरुपत्तङ्गगैरिकाञ्जनमावपेत्/ लवङ्गनखकक्कोलजातिकोशान् पलोन्मितान्॥ CS6.26.211/ कर्पूरकुडवं चापि क्षिपेच्छीते+अवतारिते/ ततस्तु गुटिकाः कार्याः शुष्काश्चास्येन धारयेत्॥ CS6.26.212/ तैलं चानेन कल्केन कषायेण च साधयेत्/ दन्तानां चलनभ्रंशशौशिर्यक्रिमिरोगनुत्॥ CS6.26.213/ मुखपाकास्यदौर्गन्ध्यजाड्यारोचकनाशनम्/ स्रावोपलेपपैच्छिल्यवैस्वर्यगलशोषनुत्॥ CS6.26.214/ दन्तास्यगलरोगेषु सर्वेष्वेतत् परायणम्/ खदिरादिगुटीकेयं तैलं च खदिरादिकम्॥ इति खदिरादिगुटिका तैलं च/ CS6.26.215/ अरुचौ कवलग्राहा धूमाः समुखधावनाः/ मनोज्ञमन्नपानं च हर्षणाश्वासनानि च// CS6.26.216/ कुष्ठसौवर्चलाजाजीशर्करामरिचं बिडम्/ धात्र्येलापद्मकोशीरपिप्पल्युत्पलचन्दनम्॥ CS6.26.217/ लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजम्/ आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुतः॥ CS6.26.218/ सतैलमाक्षिकास्त्वेते चत्वारः कवलग्रहाः/ चतुरो+अरोचकान् हन्युर्वाताद्येकजसर्वजान्॥ CS6.26.219/ कारवीमरिचाजाजीद्राक्षावृक्षाम्लदाडिमम्/ सौवर्चलं गुडः क्षौद्रं सर्वारोचकनाशनम्॥ CS6.26.220/ बस्तिं समीरणे, पित्ते विरेकं, वमनं कफे/ कुर्याद्धृद्यानुकूलानि हर्षणं च मनोघ्नजे॥ इत्यरोचकचिकित्सा/ CS6.26.221/ कर्णशूले तु वातघ्नी हिता पीनसवत् क्रिया/ प्रदेहाः पूरणं नस्यं पाकस्रावे व्रणक्रियाः॥ CS6.26.222/ भोज्यानि च यथादोषं कुर्यात् स्नेहांश्च पूरणान्/ हिङ्गुतुम्बरुशुण्ठीभिस्तैलं तु सार्षपं पचेत्॥ CS6.26.223/ एतद्धि पूरणं श्रेष्ठं कर्णशूलनिवारणम्/ देवदारुवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः॥ CS6.26.224/ तैलं सिद्धं बस्तमूत्रे कर्णशूलनिवारणम्/ वराटकान् समाहृत्य दहेन्मृद्भाजने नवे॥ CS6.26.225/ तद्भस्म &श्च्योतयेत्तेन गन्धतैलं विपाचयेत्/ रसाञ्जनस्य शुण्ठ्याश्च कल्काभ्यां कर्णशूलनुत्॥ CS6.26.226/ &शुष्कमूलकशुण्ठानां क्षारो हिङ्गु महौषधम्/ शतपुष्पा वचा कुष्ठं दारु शिग्रु रसाञ्जनम्॥ CS6.26.227/ सौवर्चलयवक्षारस्वार्जिकोद्भिदसैन्धवम्/ भूर्जग्रन्थिर्बिडं मुस्तं मधुशुक्तं चतुर्गुणम्॥ CS6.26.228/ मातुलुङ्गरसश्चैव कदल्या रस एव च/ &सर्वैरेतैर्यथोद्दिष्टैः क्षारतैलं विपाचयेत्॥ CS6.26.229/ बाधिर्यं कर्णनादश्च पूयस्रावश्च दारुणः/ क्रिमयः कर्णशूलं च पूरणादस्य &नश्यति॥ CS6.26.230/ मुखकर्णाक्षिरोगेषु यथोक्तं पीनसे विधिम्/ कुर्याद्भिषक् समीक्ष्यादौ दोषकालबलाबलम्॥ इति कर्णरोगचिकित्सा/ CS6.26.231/ उत्पन्नमात्रे तरुणे नेत्ररोगे बिडालकः/ कार्यो दाहोपदेहाश्रुशोफरागनिवारणः॥ CS6.26.232/ नागरं सैन्धवं सर्पिर्मण्डेन च रसक्रिया/ निघृष्टं वातिके तद्वन्मधुसैन्धवगैरिकम्॥ CS6.26.233/ तथा शावरकं लोध्रं घृतभृष्टं बिडालकः/ तद्वत् कार्यो हरीतक्या घृतभृष्टो रुजापहः॥ CS6.26.234/ पैत्तिके चन्दनानन्तामञ्जिष्ठाभिर्बिडालकः/ कार्यः पद्मकयष्ट्याह्वमांसीकालीयकैस्तथा॥ CS6.26.235/ गैरिकं सैन्धवं मुस्तं रोचना &च रसक्रिया/ कफे कार्या तथा क्षौद्रं प्रियङ्गुः समनःशिला॥ CS6.26.236/ सन्निपाते तु सर्वैः स्याद्बहिरक्ष्णोः प्रलेपनम्/ &पक्ष्माण्यस्पृश्यता कार्यं संपक्वे त्वञ्जनं त्र्यहात्॥ CS6.26.237/ आश्च्योतनं मारुतजे क्वाथो बिल्वादिभिर्हितः/ कोष्णः सैरण्डतर्कारीबृहतीमधुशिग्रुभिः॥ CS6.26.238/ पृथ्वीकादार्विमञ्जिष्ठालाक्षाद्विमधुकोत्पलैः/ क्वाथः सशर्करः शीतः पूरणं रक्तपित्तनुत्॥ CS6.26.239/ &नागरत्रिफलामुस्तनिम्बवासारसः कफे/ कोष्णमाश्च्योतनं मिश्रैरोषधैः सान्निपातके॥ CS6.26.240/ बृहत्येरण्डमूलत्वक् शिग्रोः पुष्पं ससैन्धवम्/ अजाक्षीरेण पिष्टं स्याद्वर्तिर्वाताक्षिरोगनुत्॥ CS6.26.241/ सुमनःकोरकाः शङ्खस्त्रिफला मधुकं बला/ पित्तरक्तापहा वर्तिः पिष्टा दिव्येन वारिणा॥ CS6.26.242/ सैन्धवं त्रिफला व्योषं शङ्खनाभिः समुद्रजः/ फेनः शैलेयकं सर्जो वर्तिः श्लेष्माक्षिरोगनुत्॥ CS6.26.243/ अमृताह्वा बिसं बिल्वं पटोलं छागलं शकृत्/ प्रपौण्डरीकं यष्ट्याह्वं दार्वी कालानुसारिवा॥ CS6.26.244/ एषामष्टपलान् भागान् सुधौताञ्जर्जरीकृतान्/ तोये पक्त्वा रसे पूते भूयः पक्वे रसे घने॥ CS6.26.245/ कर्षं च श्वेतमरिचाज्जातीपुष्पान्नवात् पलम्/ चूर्णं क्षिप्त्वा कृता वर्तिः &सर्वघ्नी दृक्प्रसादनी॥ CS6.26.246/ शङ्खप्रवालवैदूर्यलौहताम्रप्लवास्थिभिः/ स्रोतोजश्वेतमरिचैर्वर्तिः सर्वाक्षिरोगनुत्॥ CS6.26.247/ शाणार्धं मरिचाद्द्वौ च पिप्पल्यर्णवफेनयोः/ शाणार्धं सैन्धवाच्छाणा नव सौवीरकाञ्जनात्॥ CS6.26.248/ पिष्टं सुसूक्ष्मं चित्रायां चूर्णाञ्जनमिदं शुभम्/ कण्डूकाचकफार्तानां मलानां च विशोधनम्॥ CS6.26.249/ बस्तमूत्रे त्र्यहं &स्थाप्यमेलाचूर्णं सुभावितम्/ चूर्णाञ्जनं हि तैमिर्यक्रिमिपिल्लमलापहम्॥ CS6.26.250/ सौवीरमञ्जनं तुत्थं ताप्यो धातुर्मनःशिला/ चक्षुष्या मधुकं लोहा मणयः पौष्पमञ्जनम्॥ CS6.26.251/ सैन्धवं शौकरी दंष्ट्रा कतकं चाञ्जनं शुभम्/ तिमिरादिषु चूर्णं वा वर्तिर्वेयमनुत्तमा॥ CS6.26.252/ कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं सिता/ फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला॥ CS6.26.253/ कुक्कुटाण्डकपालानि वरिरेषा व्यपोहति/ तिमिरं पटलं काचं मलं चाशु सुखावती॥ इति सुखावती वर्तिः/ CS6.26.254/ त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसो रजः/ नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः॥ CS6.26.255/ आजेन पयसा पिष्ट्वा भावयेत्ताम्रभाजने/ सप्तरात्रं स्थितं भूयः पिष्ट्वा क्षीरेण वर्तयेत्॥ CS6.26.256/ एषा दृष्टिप्रदा वर्तिरन्धस्याभिन्नचक्षुषः/ इति दृष्टिप्रदा वर्तिः/ वदने कृष्णसर्पस्य निहितं मासमञ्जनम्॥ CS6.26.257/ ततस्तस्मात् समृद्धृत्य सुशुष्कं चूर्णयेद्बुधः/ सुमनःकोरकैः शुष्कैरर्धांशैः सैन्धवेन च// CS6.26.258/ एतन्नेत्राञ्जनं कार्यं तिमिरघ्नमनुत्तमम्/ पिप्पल्यः किंशुकरसो वसा सर्पस्य सैन्धवम्॥ CS6.26.259/ जीर्णं घृतं च सर्वाक्षिरोगघ्नी स्याद्रसक्रिया/ कृष्णसर्पवसा क्षौद्रं रसो धात्र्या रसक्रिया॥ CS6.26.260/ शस्ता सर्वाक्षिरोगेषु काचार्बुदमलेषु च/ धात्रीरसाञ्जनक्षौद्रसर्पिर्भिस्तु रसक्रिया॥ CS6.26.261/ पित्तरक्ताक्षिरोगघ्नी तैमिर्यपटलापहा/ धात्रीसैन्धवपिप्पल्यः स्युरल्पमरिचाः समाः॥ CS6.26.262/ क्षौद्रयुक्ता निहन्त्यान्ध्यं पटलं च रसक्रिया/ इति नेत्ररोगचिकित्सा/ CS6.26.263/ खालित्ये पलिते वल्यां हरिलोम्नि च शोधितम्/ नस्यैस्तैलैः शिरोवक्त्रप्रलेपैश्चाप्युपाचरेत्/ सिद्धं विदारीगन्धाद्यैर्जीवनीयैरथापि च// CS6.26.264/ नस्यं स्यादणुतैलं वा खालित्यपलितापहम्/ क्षीरात् सहचराद्भृङ्गराजाच्च सौरसाद्रसात्॥ CS6.26.265/ प्रस्थैस्तु कुडवस्तैलाद्यष्ट्याह्वपलकल्कितः/ सिद्धः शिलासमे भाण्डे मेषशृङ्गादिषु स्थितः॥ CS6.26.266/ नस्यं स्याद्भिषजा सम्यग्योजितं पलितापहम्/ भिषजा क्षीरपिष्टौ वा दुग्धिकाकरवीरकौ॥ CS6.26.267/ उत्पाट्य पलिते देयौ तावुभौ पलितापहौ/ मार्कवस्वरसात् क्षीराद्द्बिप्रस्थं मधुकात् पलम्॥ CS6.26.268/ तैः पचेत् कुडवं तैलात्तन्नस्यं पलितापहम्/ आदित्यवल्ल्या मूलानि कृष्णशैरेयकस्य च// CS6.26.269/ सुरसस्य च पत्राणि &पत्रं कृष्णशणस्य च/ मार्कवः काकमाची च मधुकं देवदारु च// CS6.26.270/ पृथग्दशपलांशानि पिप्पल्यस्त्रिफला+अञ्जनम्/ प्रपौण्डरीकं मञ्जिष्ठा लोध्रं कृष्णागुरूत्पलम्॥ CS6.26.271/ आम्रास्थि कर्दमः कृष्णो मृणालं रक्तचन्दनम्/ नीली भल्लातकास्थीनि कासीसं मदयन्तिका॥ CS6.26.272/ सोमराज्यसनः शस्त्रं कृष्णौ पिण्डीतचित्रकौ/ पुष्करार्जुनकाश्मर्याण्याम्रजम्बूफलानि च// CS6.26.273/ पृथक् पञ्चपलांशानि तैः पिष्टैराढकं पचेत्/ बैभीतकस्य तैलस्य धात्रीरसचतुर्गुणम्॥ CS6.26.274/ कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः/ लोहपात्रे ततः पूतं संशुद्धमुपयोजयेत्॥ CS6.26.275/ पाने नस्यक्रियायां च शिरोभ्यङ्गे तथैव च/ एतच्चक्षुष्यमायुष्यं शिरसः सर्वरोगनुत्॥ CS6.26.276/ महानीलमिति ख्यातं पलितघ्नमनुत्तमम्/ इति महानीलतैलम्/ प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः॥ CS6.26.277/ कार्षिकैस्तैलकुडवो द्विगुणामलकीरसः/ सिद्धः स प्रतिमर्शः स्यात् सर्वमूर्धगदापहः॥ CS6.26.278/ (&पलितघ्नो विशेषेण कृष्णात्रेयेण भाषितः/) क्षीरं प्रियालयष्ट्याह्वे जीवकाद्यो गणस्तिलाः॥ CS6.26.279/ कृष्णा वक्त्रे प्रलेपः स्याद्धरिलोमनिवारणः/ &तिलाः सामलकाश्चैव किञ्जल्को मधुकं मधु॥ CS6.26.280/ बृंहयेद्रञ्जयेचैतत् केशान्मूर्धप्रलेपनात्/ पचेत्सैन्धवशुक्ताम्लैरयश्चूर्णं सतण्डुलम्॥ CS6.26.281/ तेनालिप्तं शिरः शुद्धमस्निग्धमुषितं निशि/ तत् प्रातस्त्रिफलाधौतं स्यात् कृष्णमृदुमूर्धजम्॥ CS6.26.282/ अयश्चूर्णो+अम्लपिष्टश्च रागः सत्रिफलो वरः/ कुर्याच्छेषेषु रोगेषु क्रियां स्वां स्वाच्चिकित्सितात्/ शेषेष्वादौ च निर्दिष्टा सिद्धौ चान्या प्रवक्ष्यते॥ इति खालित्यादिचिकित्सा/ CS6.26.283/ सर्पींष्युपरिभक्तानि स्वरभेदे+अनिलात्मके/ तैलैश्चतुष्प्रयोगैश्च बलारास्नामृताह्वयैः॥ CS6.26.284/ बर्हितित्तिरिदक्षाणां पञ्चमूलशृतान् रसान्/ मायूरं क्षीरसर्पिर्वा पिबेत्र्यूषणमेव वा॥ CS6.26.285/ पैत्तिके तु विरेकः स्यात् पयश्च मधुरैः शृतम्/ सर्पिर्गुडा घृतं तिक्तं जीवनीयं वृषस्य वा॥ CS6.26.286/ कफजे स्वरभेदे तु तीक्ष्णं मूर्धविरेचनम्/ विरेको वमनं धूमो यवान्नकटुसेवनम्॥ CS6.26.287/ चव्यभार्ग्यभयाव्योषक्षारमाक्षिकचित्रकान्/ लिह्याद्वा पिप्पलीपथ्ये तीक्ष्णं मद्यं पिबेच्च सः॥ CS6.26.288/ रक्तजे स्वरभेदे तु &सघृता जाङ्गला रसाः/ द्राक्षाविदारीक्षुरसाः सघृतक्षौद्रशर्कराः॥ CS6.26.289/ यच्चोक्तं क्षयकासघ्नं तच्च सर्वं चिकित्सितम्/ पित्तजस्वरभेदघ्नं सिरावेधश्च रक्तजे॥ CS6.26.290/ सन्निपाते हिताः सर्वाः क्रिया न तु सिराव्यधः/ इत्युक्तं स्वरभेदस्य समासेन चिकित्सितम्॥ इति स्वरभेदचिकित्सा/ CS6.26.291/ भवन्ति चात्र--- वातपित्तकफा नॄणां बस्तिहृन्मूर्धसंश्रयाः/ तस्मात्तत्स्थानसामीप्याद्धर्तव्या वमनादिभिः॥ CS6.26.292/ अध्यात्मलोको वाताद्यैर्लोको वातरवीन्दुभिः/ पीड्यते धार्यते चैव विकृताविकृतैस्तथा॥ CS6.26.293/ विरुद्धैरपि न त्वेते गुणैर्घ्नन्ति परस्परम्/ दोषाः सहजसात्म्यत्वाद्विषं घोरमहीनिव// CS6.26.294/ तत्र श्लोकः--- त्रिमर्मजानां रोगाणां निदानाकृतिभेषजम्/ विस्तरेण पृथग्दिष्टं त्रिमर्मीये चिकित्सिते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने त्रिमर्मीयचिकित्सितं नाम षड्विंशो+अध्यायः//26॥ सप्तविंशो+अध्यायः/ CS6.27.1/ अथात ऊरुस्तम्भचिकित्सितं व्याख्यास्यामः॥ CS6.27.2/ इति ह स्माह भगवानात्रेयः॥ CS6.27.3/ श्रिया परमया ब्राह्म्या परया च तपःश्रिया/ &अहीनं चन्द्रसूर्याभ्यां सुमेरुमिव पर्वतम्॥ CS6.27.4/ धीधृतिस्मृतिविज्ञानज्ञानकीर्तिक्षमालयम्/ &अग्निवेशो गुरुं काले संशयं परिपृष्ट्वान्॥ CS6.27.5/ भगवन् पञ्च कर्माणि समस्तानि पृथक् तथा/ निर्दिष्टान्यामयानां हि सर्वेषामेव भेषजम्॥ CS6.27.6/ दोषजोअ+अस्त्यामयः कश्चिद्यस्य तानि भिषग्वर!/ न स्युः शक्तानि शमने साध्यस्य क्रियया सतः॥ CS6.27.7/ अस्त्यूरुस्तम्भ इत्युक्ते गुरुणा तस्य कारणम्/ सलिङ्गभेषजं भूयः पृष्टस्तेनाब्रवीद्गुरुः॥ CS6.27.8/ &स्निग्धोष्णलघुशीतानि जीर्णाजीर्णे समश्नतः/ द्रवशुष्कदधिक्षीरग्राम्यानूपौदकामिषैः॥ CS6.27.9/ पिष्टव्यापन्नमद्यातिदिवास्वप्नप्रजागरैः/ लङ्घनाध्यशमायासभयवेगविधारणैः॥ CS6.27.10/ स्नेहाच्चामं चितं कोष्ठे वातादीन्मेदसा सह/ रुद्ध्वा++आशु गौरवादूरू यात्यधोगैः सिरादिभिः॥ CS6.27.11/ पूरयन् सक्थिजङ्घोरु दोषो मेदोबलोत्कटः/ अविधेयपरिस्पन्दं जनयत्यल्पविक्रमम्॥ CS6.27.12/ महासरसि गम्भीरे पूर्णे+अम्बु स्तिमितं यथा/ तिष्ठति स्थिरमक्षोभ्यं तद्वदूरुगतः कफः॥ CS6.27.13/ &गौरवायाससङ्कोचदाहरुक्सुप्तिकम्पनैः/ भेदस्फुरणतोदैश्च युक्तो देहं निहन्त्यसून्॥ CS6.27.14/ ऊरू श्लेष्मा समेदस्को वातपित्ते+अभिभूय तु/ स्तम्भयेत्स्थैर्यशैत्याभ्यामूरुस्तम्भस्ततस्तु सः॥ CS6.27.15/ प्राग्रूपं ध्याननिद्रातिस्तैमित्यारोचकज्वराः/ लोमहर्षश्च छर्दिश्च जङ्घोर्वोः सदनं तथा॥ CS6.27.16/ वातशङ्किभिरज्ञानात्तस्य स्यात् स्नेहनात् पुनः/ पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा॥ CS6.27.17/ जङ्घोरुग्लानिरत्यर्थं शश्वच्चादाहवेदना/ पदं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च// CS6.27.18/ संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः/ अन्यनेयौ हि संभग्नावूरू पादौ च मन्यते॥ CS6.27.19/ यदा दाहार्तितोदार्तो वेपनः पुरुषो भवेत्/ ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम्॥ CS6.27.20/ तस्य न स्नेहनं कार्यं न बस्तिर्न विरेचनम्/ न चैव वमनं यस्मात्तन्निबोधत कारणम्॥ CS6.27.21/ वृद्धये श्लेष्मणो नित्यं स्नेहनं बस्तिकर्म च/ तत्स्थस्योद्धरणे चैव न समर्थं विरेचनम्॥ CS6.27.22/ कफं कफस्थानगतं पित्तं च वमनात् सुखम्/ हर्तुमामाशयस्थौ च स्रंसनात्तावुभावपि॥ CS6.27.23/ पक्वाशयस्थाः सर्वे+अपि बस्तिभिर्मूलनिर्जयात्/ शक्या न त्वाममेदोभ्यां स्तब्धा जङ्घोरुसंस्थिताः॥ CS6.27.24/ वातस्थाने हि &तच्छइत्याद्द्वयोः स्तम्भाच्च तद्गताः/ न शक्याः सुखमुद्धर्तुं जलं निम्नादिव स्थलात्॥ CS6.27.25/ तस्य संशमनं नित्यं क्षपणं शोषणं तथा/ &युक्त्यपेक्षी भिषक् कुर्यादधिकत्वात्कफामयोः॥ CS6.27.26/ सदा रूक्षोपचाराय यवश्यामाककोद्रवान्/ शाकैरलवणैर्दद्याज्जलतैलोपसाधितैः॥ CS6.27.27/ सुनिषण्णकनिम्बार्कवेत्रारग्वधपल्लवैः/ वायसीवास्तुकैरन्यैस्तिकैश्च कुलकादिभिः॥ CS6.27.28/ क्षारारिष्टप्रयोगाश्च हरीतक्यास्तथैव च/ मधूदकस्य पिप्पल्या ऊरुस्तम्भविनाशनाः॥ CS6.27.29/ समङ्गां शाल्मलीं बिल्वं मधुना सह ना पिबेत्/ तथा श्रीवेष्टकोदीच्यदेवदारुनतान्यपि॥ CS6.27.30/ चन्दनं धातकीं कुष्ठं तालीसं नलदं तथा/ मुस्तं हरीतकीं लोध्रं पद्मकं तिक्तरोहिणीम्॥ CS6.27.31/ देवदारु हरिद्रे द्वे वचां कटुकरोहिणीम्/ पिप्पलीं पिप्पलीमूलं सरलं देवदारु च// CS6.27.32/ चव्यं चित्रकमूलानि देवदारु हरीतकीम्/ भल्लातकं समूलां च पिप्पलीं पञ्च तान् पिबेत्॥ CS6.27.33/ सक्षौद्रानर्धश्लोकोक्तान् कल्कानूरुग्रहापहान्/ शार्ङ्गेष्टां मदनं दन्तीं वत्सकस्य फलं &वचाम्॥ CS6.27.34/ मूर्वामारग्वधं पाठां करञ्जं कुलकं तथा/ पिबेन्मधुयुतं तुल्यं चूर्णं वा वारिणा++आप्लुतम्॥ CS6.27.35/ सक्षौद्रं दधिमण्डैर्वा+अप्यूरुस्तम्भविनाशनम्/ मूर्वामतिविषां कुष्ठं चित्रकं कटुरोहिणीम्॥ CS6.27.36/ &पूर्ववद्गुग्गुलुं मूत्रे रात्रिस्थितमथापि वा/ स्वर्णक्षीरीमतिविषां मुस्तं तेजोवतीं वचाम्॥ CS6.27.37/ सुराह्वं &चित्रकं कुष्ठं पाठां कटुकरोहिणीम्/ लेहयेन्मधुना चूर्णं सक्षौद्रं वा जलाप्लुतम्॥ CS6.27.38/ फलीं व्याघ्रनखं हेम पिबेद्वा मधुसंयुतम्/ त्रिफलां पिप्पलीं मुस्तं चव्यं कटुकरोहिणीम्॥ CS6.27.39/ लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नरः/ अपतर्पणजश्चेत् स्याद्दोषः संतर्पयेद्धि तम्॥ CS6.27.40/ युक्त्या जाङ्गलजैर्मांसैः पुराणैश्चैव शालिभिः/ रूक्षणाद्वातकोपश्चेन्निद्रानाशार्तिपूर्वकः॥ CS6.27.41/ स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः/ पीलुपर्णी पयस्या च रास्ना गोक्षुरको वचा॥ CS6.27.42/ सरलागुरुपाठाश्च तैलमेभिर्विपाचयेत्/ सक्षौद्रं प्रसृतं तस्मादञ्जलिं वा+अपि ना पिबेत्॥ CS6.27.43/ कुष्ठश्रीवेष्टकोदीच्यसरलं दारु केशरम्/ अजगन्धा+अश्वगन्धा च तैलं तैः सार्षपं पचेत्॥ CS6.27.44/ सक्षौद्रं मात्रया तच्चाप्यूरुस्तम्भार्दितः पिबेत्/ (&रौक्ष्यान्मुक्त ऊरुस्तम्भात्ततश्च स विमुच्यते॥) CS6.27.45/ द्वे पले सैन्धवात् पञ्च शुण्ठ्या ग्रन्थिकचित्रकात्/ द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथा++आढके॥ CS6.27.46/ आरनालात् पचेत् प्रस्थं तैलस्यैतैरपत्यदम्/ गृध्रस्यूरुग्रहार्शोर्तिसर्ववातविकारनुत्॥ CS6.27.47/ पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः/ तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः॥ इत्यष्टकट्वरतैलम्/ CS6.27.48/ इत्याभ्यन्तरमुद्दिष्टमूरुस्तम्भस्य भेषजम्/ श्लेष्मणः क्षपणं त्वन्यद्वाह्यं शृणु चिकित्सितम्॥ CS6.27.49/ वल्मीकमृत्तिका मूलं करञ्जस्य फलं त्वचम्/ इष्टकानां ततश्चूर्णैः कुर्यादुत्सादनं भृशम्॥ CS6.27.50/ मूलैर्वा+अप्यश्वगन्धाया मूलैरर्कस्य वा भिषक्/ पिचुमर्दस्य वा मूलैरथवा देवदारुणः॥ CS6.27.51/ क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतैर्भिषक्/ गाढमुत्सादनं कुर्यादूरुस्तम्भे प्रलेपनम्॥ CS6.27.52/ दन्तीद्रवन्तीसुरसासर्षपैश्चापि बुद्धिमान्/ तर्कारीशिग्रुसुरसाविश्ववत्सकनिम्बजैः॥ CS6.27.53/ पत्रमूलफलैस्तोयं शृतमुष्णं च सेचनम्/ पिष्टं तु सर्षपं मूत्रे+अध्युषितं स्यात् प्रलेपनम्॥ CS6.27.54/ वत्सकः सुरसं कुष्ठं गन्धास्तुम्बुरुशिग्रुकौ/ &हिंस्रार्कमूलवल्मीकमृत्तिकाः सकुठेरकाः॥ CS6.27.55/ दधिसैन्धवसंयुक्तं कार्यमेतैः प्रलेपनम्/ (&ऊरुस्तम्भाविनाशाय भिषजा जानता क्रमम्॥) CS6.27.56/ श्योनाकं खदिरं बिल्वं बृहत्यौ सरलासनौ/ शोभाञ्जनकतर्कारीश्वदंष्ट्रासुरसार्जकान्॥ CS6.27.57/ अग्निमन्थकरञ्जौ च जलेनोत्क्वाथ्य सेचयेत्/ प्रलेपो मूत्रपिष्टैर्वा+अप्यूरुस्तम्भनिवारणः॥ CS6.27.58/ कफक्षयार्थं &शक्येषु व्यायामेष्वनुयोजयेत्/ स्थलान्याक्रामयेत् कल्यं शर्कराः सिकतास्तथा॥ CS6.27.59/ प्रतारयेत् प्रतिस्रोतो नदीं शीतजलां शिवाम्/ सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः॥ CS6.27.60/ तथा विशुष्के+अस्य कफे शान्तिमूरुग्रहो व्रजेत्/ श्लेष्मणः क्षपणं यत् स्यान्न च &मारुतमावहेत्॥ CS6.27.61/ तत् सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम्/ शरीरं बलमग्निं च कार्यैषा रक्षता क्रिया॥ CS6.27.62/ तत्र श्लोकः--- हेतुः प्राग्रूपलिङ्गानि कर्मायोग्यत्वकारणम्/ द्विविधं भेषजं चोक्तमूरुस्तम्भचिकित्सिते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने ऊरुस्तम्भचिकित्सितं नाम सप्तविंशो+अध्यायः//27॥ अष्टाविंशो+अध्यायः/ CS6.28.1/ अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः॥ CS6.28.2/ इति ह स्माह भगवानात्रेयः॥ CS6.28.3/ वायुरायुर्बलं वायुर्वायुर्धाता शरीरिणाम्/ वायुर्विश्वमिदं सर्वं प्रभुर्वायुश्च कीर्तितः॥ CS6.28.4/ अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः/ वायुः स्यात्सो+अधिकं जीवेद्वीतरोगः समाः शतम्॥ CS6.28.5/ प्राणोदानसमानाख्यव्यानापानैः स पञ्चधा/ देहं तन्त्रयते सम्यक् स्थानेष्वव्याहतश्चरन्॥ CS6.28.6/ स्थानं प्राणस्य &मूर्धोरःकण्ठजिह्वास्यनासिकाः/ ष्ठीवनक्षवथूद्गारश्वासाहारादि कर्म च// CS6.28.7/ उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च/ वाक्प्रवृत्तिः प्रयत्नौर्जोबलवर्णादि कर्म च// CS6.28.8/ स्वेददोषाम्बुवाहीनि स्रोतांसि समधिष्ठितः/ अन्तरग्नेश्च पार्श्वथः समानो+अग्निबलप्रदः॥ CS6.28.9/ देहं व्याप्नोति सर्वं तु व्यानः शीघ्रगतिर्नृणाम्/ गतिप्रसारणाक्षेपनिमेषादिक्रियः सदा॥ CS6.28.10/ वृषणौ बस्तिमेढ्रं च नाभ्यूरू वंक्षणौ गुदम्/ अपानस्थानमन्त्रस्थः &शुक्रमूत्रशकृन्ति च// CS6.28.11/ सृजत्यार्तवगर्भौ च युक्ताः स्थानस्थिताश्च ते/ स्वकर्म कुर्वते देहो धार्यते तैरनामयः॥ CS6.28.12/ विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः/ शरीरं पीडयन्त्येते प्राणानाशु हरन्ति च// CS6.28.13/ सङ्ख्यामप्यतिवृत्तानां तज्जानां हि प्रधानतः/ अशीतिर्नखभेदाद्या रोगाः सूत्रे निदर्शिताः॥ CS6.28.14/ तानुव्यमानान् पर्यायैः सहेतूपक्रमाञ्छृणु/ केवलं वायुमुद्दिश्य स्थानभेदात्तथा++आवृतम्॥ CS6.28.15/ रूक्षशीताल्पलघ्वन्नव्यवायातिप्रजागरैः/ विषमादुपचाराच्च दोषासृक्स्रवणादति॥ CS6.28.16/ लङ्घनप्लवनात्यध्वव्यायामातिविचेष्टितैः/ धातूनां संक्षयाच्चिन्ताशोकरोगातिकर्षणात्॥ CS6.28.17/ दुःखशय्यासनात् क्रोधाद्दिवास्वप्नाद्भयादपि/ वेगसंधारणादामादभिघातादभोजनात्॥ CS6.28.18/ मर्माघाताद्गजोष्ट्राश्वशीघ्रयानापतंसनात्/ देहे स्रोतांसि रिक्तानि पूरयित्वा+अनिलो बली॥ CS6.28.19/ करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रितान्/ अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम्॥ CS6.28.20/ आत्मरूपं तु तद्व्यक्तमपायो लघुता पुनः/ सङ्कोचः पर्वणां स्तम्भो भेदो+अस्थ्नां पर्वणामपि॥ CS6.28.21/ लोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः/ खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोषो+अङ्गानामनिद्रता॥ CS6.28.22/ गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता/ शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम्॥ CS6.28.23/ भेदस्तोदार्तिराक्षेपो मोहश्चायास एव च/ एवंविधानि रूपाणि करोति कुपितो+अनिलः॥ CS6.28.24/ हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत्/ तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसो॥ CS6.28.25/ ब्रध्नहृद्रोगगुल्मार्शःपार्श्वशूलं च मारुते/ सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जने॥ CS6.28.26/ वेदनाभिः परीतश्च स्फुटन्तीवास्य सन्धयः/ ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः॥ CS6.28.27/ जङ्गोरुत्रिकपात्पृष्ठ-&रोगशोषौ गुदस्थिते/ हृन्नाभिपार्श्वोदररुक्तृष्णोद्गारविसूचिकाः॥ CS6.28.28/ कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते/ पक्वाशयस्थो+अन्त्रकूजं शूलाटोपौ करोति च// CS6.28.29/ कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम्/ श्रोत्रादिष्विन्द्रियवधं कुर्याद्दुष्टसमीरणः॥ CS6.28.30/ त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते/ आतन्यते सरागा च पर्वरुक् त्वक्स्थिते+अनिले॥ CS6.28.31/ रुजस्तीव्राः ससंतापा वैवर्ण्यं कृशता+अरुचिः/ गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गते+अनिले॥ CS6.28.32/ गुर्वङ्गं तुद्यते+अत्यर्थं दण्डमुष्टिहतं तथा/ सरुक् &श्रमितमत्यर्थं मांसमेदोगते+अनिले॥ CS6.28.33/ भेदो+अस्थिपर्वणां सन्धिशूलं मांसबलक्षयः/ अस्वप्नः संतता रुक् च मज्जास्थिकुपिते+अनिले॥ CS6.28.34/ क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा/ विकृतिं जनयेच्चापि शुक्रस्थः कुपिते+अनिलः॥ CS6.28.35/ बाह्याभ्यन्तरमायामं खल्लिं कुब्जत्वमेव च/ सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतो+अनिलः॥ CS6.28.36/ शरीरं मन्दरुक्शोफं शुष्यति स्पन्दते तथा/ सुप्तास्तन्व्यो महत्यो वा सिरा वाते सिरागते॥ CS6.28.37/ वातपूर्णदृतिस्पर्शः शोथः सन्धिगते+अनिले/ प्रसारणाकुञ्चनयोः &प्रवृत्तिश्च सवेदना॥ CS6.28.38/ (&इत्युक्तं स्थानभेदेन वायोर्लक्षणमेव च/) अतिवृद्धः शरीरार्धमेकं वायुः प्रपद्यते/ यदा तदोपशोष्यासृग्बाहुं पादं च जानु च// CS6.28.39/ तस्मिन् सङ्कोचयत्यर्धे मुखं जिह्मं करोति च/ वक्रीकरोति नासाभ्रूललाटाक्षिहनूस्तथा॥ CS6.28.40/ ततो वक्रं व्रजत्यास्ये भोजनं &वक्रनासिकम्/ स्तब्धं नेत्रं कथयतः क्षवथुश्च निगृह्यते॥ CS6.28.41/ दिना जिह्मा समुत्क्षिप्ता &कला सज्जति चास्य वाक्/ दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वरः॥ CS6.28.42/ &पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक्/ अर्धे तस्मिन्मुखार्धे वा केवले स्यात्तदर्दितम्॥ CS6.28.43/ मन्ये संश्रित्य वातो+अन्तर्यदा नाडीः प्रपद्यते/ मन्यास्तम्भं तदा कुर्यादन्तरायामसंज्ञितम्॥ CS6.28.44/ अन्तरायम्यते ग्रीवा मन्या च स्तभ्यते भृशम्/ दन्तानां दंशनं लाला &पृष्ठायामः शिरोग्रहः॥ CS6.28.45/ जृम्भा वदनसङ्गश्चाप्यन्तरायामलक्षणम्/ (&इत्युक्तस्त्वन्तरायामो बहिरायाम उच्यते॥) CS6.28.46/ पृष्ठमन्याश्रिता बाह्याः शोषयित्वा सिरा बली/ वायुः कुर्याद्धनुस्तम्भं बहिरायामसंज्ञकम्॥ CS6.28.47/ चापवन्नाम्यमानस्य पृष्ठतो नीयते शिरः/ उर उत्क्षिप्यते मन्या स्तब्धा ग्रीवा+अवमृद्यते॥ CS6.28.48/ दन्तानां दशनं जृम्भा लालास्रावश्च वाग्ग्रहः/ जातवेगो निहन्त्येष वैकल्यं वा प्रयच्छति॥ CS6.28.49/ हनुमूले स्थितो बन्धात् संस्रयत्यनिलो हनू/ विवृतास्यत्वमथवा &कुर्यात् स्तब्धमवेदनम्॥ CS6.28.50/ हनुग्रहं च संस्तभ्य हनुं(नू)संवृतवक्रताम्/ मुहुराक्षिपति क्रुद्धो गात्राण्याक्षेपको+अनिलः॥ CS6.28.51/ पाणिपादं च संशोष्य सिराः सस्नायुकण्डराः/ पाणिपादशिरःपृष्ठश्रोणीः स्तभ्नाति मारुतः॥ CS6.28.52/ दण्डवत्स्तब्धगात्रस्य दण्डकः सो+अनुपक्रमः/ स्वस्थः स्यादर्दितादीनां &मुहुर्वेगे गते+अगते॥ CS6.28.53/ पीड्यते पीडनैस्तैस्तैर्भिषगेतान् विवर्जयेत्/ हत्वैकं मारुतः पक्षं दक्षिणं वाममेव वा॥ CS6.28.54/ कुर्याच्चेष्टानिवृत्तिं हि रुजं &वाक्स्तम्भमेव च/ गृहीत्वा+अर्धं शरीरस्य सिराः स्नायूर्विशोष्य च// CS6.28.55/ पादं संकोचयत्येकं हस्तं वा तोदशूलकृत्/ एकाङ्गरोगं तं विद्यात् &सर्वाङ्गं सर्वदेहजम्॥ CS6.28.56/ स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात्/ गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः॥ CS6.28.57/ वाताद्वातकफात्तन्द्रागौरवारोचकान्विता/ खल्ली तु पादजङ्गोरुकरमूलावमोटनी॥ CS6.28.58/ स्थानानामनुरूपैश्च लिङ्गैः शेषान् विनिर्दिशेत्/ सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत्॥ CS6.28.59/ वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च (वा)/ वातपित्तकफा देहे सर्वस्रोतो+अनुसारिणः॥ CS6.28.60/ वायुरेव हि &सूक्ष्मत्वाद्द्बयोस्तत्राप्युदीरणः/ कुपितस्तौ समुद्धूय तत्र तत्र क्षिपन् गदान्॥ CS6.28.61/ करोत्यावृतमार्गत्वाद्रसादींश्चोपशोषयेत्/ लिङ्गं पित्तावृते दाहस्तृष्णा शूलं &भ्रमस्तमः॥ CS6.28.62/ कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता/ शैत्यगौरवशूलानि कट्वाद्युपशयो+अधिकम्॥ CS6.28.63/ लङ्घनायासरूक्षोष्णकामिता च कफावृते/ रक्तावृते सदाहार्तिस्त्वड्मांसान्तरजो भृशम्॥ CS6.28.64/ भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च/ कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा॥ CS6.28.65/ हर्षः पिपीलिकानां च संचार इव मांसगे/ चलः स्निग्धो मृदुः शीतः शोफो+अङ्गेष्वरुचिस्तथा॥ CS6.28.66/ आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसा++आवृतः/ स्पर्शमस्थ्ना++आवृते तूष्णं पीडनं चाभिनन्दति॥ CS6.28.67/ संभज्यते सीदति च सूचीभिरिव तुद्यते/ मज्जावृते &विनामः स्याज्जृम्भणं परिवेष्टनम्॥ CS6.28.68/ शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम्/ शुक्रावेगो+अतिवेगो वा निष्फलत्वं च शुक्रगे॥ CS6.28.69/ भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृते+अनिले/ मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृते+अनिले॥ CS6.28.70/ वर्चसो+अतिविबन्धो+अधः स्वे स्थाने परिकृन्तति/ व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः॥ CS6.28.71/ चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत्/ श्रोणीवंक्षणपृष्ठेषु रुग्विलोमश्च मारुतः॥ CS6.28.72/ अस्वस्थं हृदयं चैव वर्चसा त्वावृते+अनिले/ &सन्धिच्युतिर्हनुस्तम्भः कुञ्चनं कुब्जता+अर्दितः॥ CS6.28.73/ &एक्षाघातो+अङ्गसंशोषः पङ्गुत्वं खुडवातता/ स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये॥ CS6.28.74/ एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यन्ति वा च वा/ नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान्॥ CS6.28.75/ क्रियामतः परं सिद्धां वातरोगापहां शृणु/ केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत्॥ CS6.28.76/ वायुं सर्पिर्वसातैलमज्जपानैर्नरं ततः/ स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः॥ CS6.28.77/ यूषैर्ग्राम्याम्बुजानूपरसैर्वा स्नेहसंयुतैः/ पायसैः कृशरैः साम्ललवणैरनुवासनैः॥ CS6.28.78/ &नावनैस्तर्पणैश्चान्नैः सुस्निग्धं स्वेदयेत्ततः/ स्वभ्यक्तं स्नेहसंयुक्तैर्नाडीप्रस्तरसङ्करैः॥ CS6.28.79/ तथा+अन्यैर्विविधैः स्वेदैर्यथायोगमुपाचरेत्/ &स्नेहाक्तं स्विन्नमङ्गं तु वक्रं स्तब्धमथापि वा॥ CS6.28.80/ शनैर्नामयितुं शक्यं यथेष्टं शुष्कदारुवत्/ हर्षतोदरुगायामशोथस्तम्भग्रहादयः॥ CS6.28.81/ स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते/ स्नेहश्च धातून्संशुष्कान् पुष्णात्याशु प्रयोजितः॥ CS6.28.82/ बलमग्निबलं पुष्टिं प्राणांश्चाप्यभिवर्धयेत्/ असकृत्तं पुनः स्नेहैः स्वेदैश्चाप्युपपादयेत्॥ CS6.28.83/ तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः/ यद्यनेन सदोषत्वात् कर्मणा न प्रशाम्यति॥ CS6.28.84/ मृदुभिः स्नेहसंयुक्तैरौषधैस्तं विशोधयेत्/ घृतं तिल्वकसिद्धं वा सातलासिद्धमेव वा॥ CS6.28.85/ पयसैरण्डतैलं वा पिबेद्दोषहरं शिवम्/ स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः॥ CS6.28.86/ स्रोतो बद्ध्वा+अनिलं &रुन्ध्यात्तस्मात्तमनुलोमयेत्/ दुर्बलो यो+अविरेच्यः स्यात्तं निरूहैरुपाचरेत्॥ CS6.28.87/ पाचनैर्दीपनीयैर्वा भोजनैस्तद्युतैर्नरम्/ संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर्हितौ॥ CS6.28.88/ स्वाद्वम्ललवणस्निग्धैराहारैः सततं पुनः/ नावनैर्धूमपानैश्च सर्वानेवोपपादयेत्॥ CS6.28.89/ इति सामान्यतः प्रोक्तं वातरोगचिकित्सितम्/ विशेषतस्तु कोष्ठस्थे वाते &क्षारं पिबेन्नरः॥ CS6.28.90/ &पाचनैर्दीपनैर्युक्तैरम्लैर्वा पाचयेन्मलान्/ गुदपक्वाशयस्थे तु कर्मोदावर्तनुद्धितम्॥ CS6.28.91/ आमाशयस्थे शुद्धस्य यथादोषहरीः क्रियाः/ सर्वाङ्गकुपिते+अभ्यङ्गो बस्तयः सानुवासनाः॥ CS6.28.92/ स्वेदाभ्यङ्गावगाहाश्च दृद्यं चान्नं त्वगाश्रिते/ शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम्॥ CS6.28.93/ विरेको मांसमेदःस्थे निरूहाः शमनानि च/ बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत्॥ CS6.28.94/ हर्षो+अन्नपानं शुक्रस्थे बलशुक्रकरं हितम्/ विबद्धमार्गं दृष्ट्वा वा शुक्रं दद्याद्विरेचनम्॥ CS6.28.95/ विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेत् क्रियाम्/ गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम्॥ CS6.28.96/ सिताकाश्मर्यमधुकैर्हितमुत्थापने पयः/ हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम्॥ CS6.28.97/ मत्स्यान्नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः/ वायुना वेष्ट्यमाने तु गात्रे स्यादुपनाहनम्॥ CS6.28.98/ तैलं संकुचिते+अभ्यङ्गो माषसैन्धवसाधितम्/ बाहुशीर्षगते नस्यं पानं चैत्तरभक्तिकम्॥ CS6.28.99/ बस्तिकर्म त्वधो नाभेः शस्यते चावपीडकः/ अर्दिते नावनं मूर्ध्नि तैलं तर्पणमेव च// CS6.28.100/ नाडीस्वेदोपनाहाश्चाप्यानूपपिशितैर्हिताः/ स्वेदनं स्नेहसंयुक्तं पक्षाघाते विरेचनम्॥ CS6.28.101/ &अन्तराकण्डरागुल्फं सिरा बस्त्यग्निकर्म च/ गृध्रसीषु प्रयुञ्जीत खल्ल्यां तूष्णोपनाहनम्॥ CS6.28.102/ पायसैः कृशरैर्मांसैः शस्तं तैलघृतान्वितैः/ &व्यात्तानने हनुं स्विन्नामङ्गुष्ठाभ्यां प्रपीड्य च// CS6.28.103/ प्रदेशिनीभ्यां चोन्नाम्य चिबुकोन्नामनं हितम्/ स्रस्तं स्वं गमयेत्स्थानं स्तब्धं स्विन्नं विनामयेत्॥ CS6.28.104/ प्रत्येकं स्थानदूष्यादि-&क्रियावैशेष्यमाचरेत्/ &सर्पिस्तैलवसामज्जसेकाभ्यञ्जनबस्तयः॥ CS6.28.105/ स्निग्धाः स्वेदा निवातं च स्थानं प्रावरणानि च/ रसाः पयांसि भोज्यानि स्वाद्वम्ललवणानि च// CS6.28.106/ बृंहणं यच्च तत् सर्वं प्रशस्तं वातरोगिणाम्/ बलायाः पञ्चमूलस्य दशमूलस्य वा रसे॥ CS6.28.107/ अजशीर्षम्बुजानूपमांसादपिशितैः पृथक्/ साधयित्वा रसान् स्निग्धान्दध्यम्लव्योषसंस्कृतान्॥ CS6.28.108/ भोजयेद्वातरोगार्तं तैर्व्यक्तलवणैर्नरम्/ एतैरेवोपनाहांश्च पिशितैः संप्रकल्पयेत्॥ CS6.28.109/ घृततैलयुतैः साम्लैः क्षुण्णस्विन्नैरनस्थिभिः/ पत्रोत्क्वाथपयस्तैलद्रोण्यः स्युरवगाहने॥ CS6.28.110/ स्वभ्यक्तानां प्रशस्यन्ते सेकाश्चानिलरोगिणाम्/ आनूपउदकमांसानि दशमूलं शतावरीम्॥ CS6.28.111/ कुलत्थान् बदरान्माषांस्तिलाव्रास्नां यवान् बलाम्/ वसादध्यारनालाम्लैः सह कुम्भ्यां विपाचयेत्॥ CS6.28.112/ नाडीस्वेदं प्रयुञ्जीत पिष्टैश्चाप्युपनाहनम्/ तैश्च सिद्धं घृतं तैलमभ्यङ्गं पानामेव च// CS6.28.113/ मुस्तं किण्वं तिलाः कुष्ठं सुराह्वं लवणं नतम्/ दधिक्षीरचतुःस्नेहैः सिद्धं स्यादुपनाहनम्॥ CS6.28.114/ उत्कारिकावेसवारक्षीरमाषतिलौदनैः/ एरण्डबीजगोधूमयवकोलस्थिरादिभिः॥ CS6.28.115/ सस्नेहैः सरुजं गात्रमालिप्य बहलं भिषक्/ एरण्डपत्रैर्बध्नीयाद्रात्रौ कल्यं विमोक्षयेत्॥ CS6.28.116/ क्षीरास्बुना ततः सिक्तं पुनश्चैवोपनाहितम्/ मुञ्चेद्रात्रौ दिवाबद्धं चर्मभिश्च सलोमभिः॥ CS6.28.117/ फलानां तैलयोनीनामम्लपिष्टान् सुशीतलान्/ प्रदेहानुपनाहांश्च गन्धैर्वातहरैरपि॥ CS6.28.118/ पायसैः कृशरैश्चैव कारयेत् स्नेहसंयुतैः/ रूक्षशुद्धानिलार्तानामतः स्नेहान् प्रचक्ष्महे॥ CS6.28.119/ विविधान् विविधव्याधिप्रशमायामृतोपमान्/ द्रोणे+अम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान्॥ CS6.28.120/ यवव्कोलकुलत्थानां भागैः प्रस्थोन्मितैः सह/ पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः॥ CS6.28.121/ तथा स्वर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः/ सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्॥ CS6.28.122/ निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनबस्तिषु/ चित्रकं नागरं रास्नां पौष्करं पिप्पलीं शटीम्॥ CS6.28.123/ पिष्ट्वा विपाचयेत् सर्पिर्वातरोगहरं परम्/ बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्॥ CS6.28.124/ तस्य शुक्तिः प्रकुञ्चो वा नस्यं मूर्धगते+अनिले/ ग्राम्यानूपउदकानां तु भित्त्वा+अस्थीनि पचेज्जले॥ CS6.28.125/ तं स्नेहं दशमूलस्य कषायेण पुनः पचेत्/ जीवकर्षभकास्फोताविदारीकपिकच्छुभिः॥ CS6.28.126/ वातघ्नैर्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम्/ तत्सिद्धं नावनाभ्यङ्गात्तथा पानानुवासनात्॥ CS6.28.127/ सिरापर्वास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम्/ य स्युः प्रक्षीणमज्जानः क्षीणशुक्रौजसश्च ये॥ CS6.28.128/ बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम्/ तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा॥ CS6.28.129/ प्रत्यग्रा विधिना+अनेन नस्यपानेषु शस्यते/ प्रस्थः स्यात्त्रिफलायास्तु कुलत्थकुडवद्वयम्॥ CS6.28.130/ कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलं भवेत्/ रास्नाचित्रकयोर्द्वे द्वे दशमूलं पलोन्मितम्॥ CS6.28.131/ जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्/ सुरारनालदध्यम्लसौबीरकतुषोदकम्॥ CS6.28.132/ कोलदाडिमवृक्षाम्लरसं तैलं वसां घृतम्/ मज्जानं च पयश्चैव जीवनीयपलानि षट्॥ CS6.28.133/ कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत्/ सिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु॥ CS6.28.134/ वेपनाक्षेपशूलेषु तदभ्यङ्गे प्रयोजयेत्/ निर्गुण्ड्या मूलपत्राभ्यां गृहीत्वा स्वरसं ततः॥ CS6.28.135/ तेन सिद्धं समं तैलं नाडीकुष्ठानिलार्तिषु/ हितं पामापचीनां च पानाभ्यञ्जनपूरणम्॥ CS6.28.136/ कार्पासास्थिकुलत्थानां रसे सिद्धं च वातनुत्/ मूलकस्वरसे क्षीरसमे स्थाप्यं त्र्यहं दधि॥ CS6.28.137/ तस्याम्लस्य त्रिभिः प्रस्थैस्तैलप्रस्थं विपाचयेत्/ यष्ट्याह्वशर्करारास्नालवणार्द्रकनागरैः॥ CS6.28.138/ सुपिष्टैः पलिकैः पानात्तदभ्यङ्गाच्च वातनुत्/ पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम्॥ CS6.28.139/ पक्त्वा तस्य रसं &पूत्वा तैलप्रस्थं विपाचयेत्/ पयसा+अष्टगुनैतत् सर्ववातविकारनुत्॥ CS6.28.140/ संसृष्टे श्लेष्मणा चैतद्वाते शस्तं विशेषतः/ यवकोलकुलत्थानां श्रेयस्याः शुष्कमूलकात्॥ CS6.28.141/ बिल्वाच्चाञ्जलिमेकैकं द्रवैरम्लैर्विपाचयेत्/ तेन तैलं कषायेण फलाम्लैः कटुभिस्तथा॥ CS6.28.142/ पिष्टैः सिद्धं महावातैरार्तः शीते प्रयोजयेत्/ सर्ववातविकाराणां तैलन्यन्यान्यतः शृणु॥ CS6.28.143/ चतुष्प्रयोगाण्यायुष्यबलवर्णकराणि च/ रजःशुक्रप्रदोषघ्नान्यपत्यजननानि च// CS6.28.144/ निरत्ययानि सिद्धानि सर्वदोषहराणि च/ सहाचरतुलायाश्च रसे तैलाढकं पचेत्॥ CS6.28.145/ मूलकल्काद्दशपलं पयो दत्त्वा चतुर्गुणम्/ सिद्धे+अस्मिञ्छर्कराचूर्णादष्टादशपलं भिषक्॥ CS6.28.146/ विनीय दारुणेष्वेतद्वातव्याधिषु योजयेत्/ श्वदंष्ट्रास्वरसप्रस्थौ द्वौ समौ पयसा सह// CS6.28.147/ षट्पलं शृङ्गवेरस्य गुडस्याष्टपलं तथा/ तैलप्रस्थं विपक्वं तैर्दद्यात् सर्वानिलार्तिषु॥ CS6.28.148/ जीर्णे तैले च दुग्धेन पेयाकल्पः प्रशस्यते/ बलाशतं गुडूच्याश्च पादं रास्नाष्टभागिकम्॥ CS6.28.149/ जलाढकशते पक्त्वा दशभागस्थिते रसे/ दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः॥ CS6.28.150/ पचेत् साजपयो+अर्धांशैः कल्कैरेभिः पलोन्मितैः/ शटीसरलदार्वेलामञ्जिष्ठागुरुचन्दनैः॥ CS6.28.151/ पद्मकातिविषामुस्तसूर्पपर्णीहरेणुभिः/ यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकैः॥ CS6.28.152/ पलाशरसकस्तूरीनलिकाजातिकोषकैः/ स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः॥ CS6.28.153/ &त्वचाकुन्दुरुकर्पूरतुतुष्कश्रीनिवासकैः/ लवङ्गनखकक्कोलकुष्ठमांसीप्रियङ्गुभिः॥ CS6.28.154/ स्थौणेयतगरध्यामवचामदनपल्लवैः/ सनागकेशरैः सिद्धे क्षिपेच्चात्रावतारिते॥ CS6.28.155/ पत्रकल्कं ततः पूतं विधिना तत् प्रयोजयेत्/ श्वासं कासं ज्वरं &हिक्कां छर्दिं गुल्मान् क्षतं क्षयम्॥ CS6.28.156/ प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्/ बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्॥ CS6.28.157/ (अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम्/) इति बलातैलम्/ अमृतायास्तुलाः पञ्च द्रोणेष्वष्टस्वपां पचेत्॥ CS6.28.158/ पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत्/ एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः॥ CS6.28.159/ &बलातामलकीमेदाशतपुष्पर्धिजीवकैः/ काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः॥ CS6.28.160/ महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः/ शतावरीमहामेदाकर्कटाख्याहरेणुभिः॥ CS6.28.161/ वचागोक्षुरकैरण्डरास्नाकालासहाचरैः/ वीराशल्लकिमुस्तत्वक्पत्रर्षभकबालकैः॥ CS6.28.162/ सहैलाकुङ्कुमस्पृक्कात्रिदशाह्वैश्च कार्षिकैः/ मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च// CS6.28.163/ कल्कैस्तत् क्षीणवीर्याग्निबलसंमूढचेतसः/ उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत्॥ CS6.28.164/ वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम्/ (&कृष्णात्रेयेण गुरुणा भाषितं वैद्यपूजितम्॥) इत्यमृताद्यं तैलम्/ CS6.28.165/ रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्/ गन्धैर्हैमवतैः पिष्टैरेलाद्यैश्चानिलार्तिनुत्॥ CS6.28.166/ कल्पो+अयमश्वगन्धायां प्रसारण्यां बलाद्वये/ क्वाथकल्कपयोभिर्वा बलादीनां पचेत् पृथक्॥ इति रास्नातैलम्/ CS6.28.167/ मूलकस्वरसं क्षीरं तैलं दध्यम्लकाञ्जिकम्/ तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवैः॥ CS6.28.168/ पिप्पल्यतिविषारास्नाचविकागुरुशिग्रुकैः/ भल्लातकवचाकुष्ठश्वदंष्ट्राविश्वभेषजैः॥ CS6.28.169/ पुष्कराह्वशटीबिल्वशताह्वानतदारुभिः/ तत्सिद्धं पीतमत्युग्रान् हन्ति वातात्मकान् गदान्॥ इति मूलकाद्यं तैलम्/ CS6.28.170/ वृषमूलगुडूच्योश्च द्विशतस्य शतस्य च/ चित्रकात् साश्वगन्धाच्च क्वाथे तैलाढकं पचेत्॥ CS6.28.171/ सक्षीरं वायुना भग्ने दद्याज्जर्जरिते तथा/ प्राक्तैलावापसिद्धं च भवेदेतद्गुणोत्तरम्॥ इति वृषमूलादितैलम्/ CS6.28.172/ रास्नाशिरीषयष्ट्याह्वशुण्ठीसहचरामृताः॥ CS6.28.173/ स्योनाकदारुशम्पाकहयगन्धात्रिकण्टकाः/ एषां दशपलान् भागान् कषायमुपकल्पयेत्॥ CS6.28.174/ ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकैः/ दध्यारनाल-&माषाम्बुमूलकेक्षुरसैः शुभैः॥ CS6.28.175/ पृथक् प्रस्थोन्मितैः सार्धं तैलप्रस्थं विपाचयेत्/ &प्लीहमूत्रग्रहश्वासकासमारुतरोगनुत्॥ CS6.28.176/ &एतन्मूलकतैलाख्यं वर्णायुर्बलवर्धनम्/ इति मूलकतैलम्/ यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः/ रसेन मूलकानां च तैलं दधिपयोन्वितम्॥ CS6.28.177/ साधयित्वा भिषग्दद्यात् सर्ववातामयापहम्/ लशुनस्वरसे सिद्धं तैलमेभिश्च वातनुत्॥ CS6.28.178/ तैलान्येतान्यृतुस्नातामङ्गनां पाययेत च/ पीत्वा+अन्यतममेषां हि वन्ध्या+अपि जनयेत् सुतम्॥ CS6.28.179/ यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम्/ अनेकशतशस्तच्च सिद्धं स्याद्वातरोगनुत्॥ CS6.28.180/ वक्ष्यन्ते यानि तैलानि वातशोणितके+अपि च/ तानि चानिलशान्त्यर्थं सिद्धिकामः प्रयोजयेत्॥ CS6.28.181/ नास्ति तैलात् परं किंचिदौषधं मारुतापहम्/ व्यवाय्युष्णगुरुस्नेहात् संस्काराद्बलवत्तरम्॥ CS6.28.182/ गणैर्वातहरैस्तस्माच्छतशो+अथ सहस्रशः/ सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान् गदान्॥ CS6.28.183/ क्रिया साधारणी सर्वा संसृष्टे चापि शस्यते/ वाते पित्तादिभिः स्रोतःस्वावृतेषु विशेषतः॥ CS6.28.184/ पित्तावृते विशेषेण शीतामुष्णां तथा क्रियाम्/ व्यत्यासात् कारयेत् सर्पिर्जीवनीयं च शस्यते॥ CS6.28.185/ धन्वमांसं यवाः शालिर्यापनाः क्षीरबस्तयः/ विरेकः क्षीरपानं च पञ्चमूलीबलाशृतम्॥ CS6.28.186/ मधुयष्टिबलातैलघृतक्षीरैश्च सेचनम्/ पञ्चमूलकषायेण कुर्याद्वा शीतबारिणा॥ CS6.28.187/ कफावृते यवान्नानि जाङ्गला मृगपक्षिणः/ स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम्॥ CS6.28.188/ जीर्णं सर्पिस्तथा तैलं तिलसर्षपजं हितम्/ संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्॥ CS6.28.189/ आमाशयगतं &मत्वा कफं वमनमाचरेत्॥ CS6.28.190/ पक्वाशये विरेकं तु पित्ते सर्वत्रगे तथा/ स्वेदैर्विष्यन्दितः श्लेष्मा यदा पक्वाशये स्थितः॥ CS6.28.191/ पित्तं वा दर्शयेल्लिङ्गं बस्तिभिस्तौ विनिर्हरेत्/ श्लेष्मणा+अनुगतं वातमुष्णैर्गोमूत्रसंयुतैः॥ CS6.28.192/ निरूहैः पित्तसंसृष्टं निर्हरेत् क्षीरसंयुतैः/ मधुरौषधसिद्धैश्च तैलैस्तमनुवासयेत्॥ CS6.28.193/ शिरोगते तु सकफे धूमनस्यादि कारयेत्/ हृते पित्ते कफे यः स्यादुरःस्रोतो+अनुगो+अनिलः॥ CS6.28.194/ &सशेषः स्यात् क्रिया तत्र कार्या केवलवातिकी/ शोणितेनावृते कुर्याद्वातशोणितकीं क्रियाम्॥ CS6.28.195/ प्रमेहवातमेदोघ्नी-&मामवाते प्रयोजयेत्/ स्वेदाभ्यङ्गरसक्षीरस्नेहा मांसावृते हिताः॥ CS6.28.196/ महास्नेहो+अस्थिमज्जस्थे पूर्ववद्रेतसा++आवृते/ अन्नावृते &तदुल्लेखः पाचनं दीपनं लघु॥ CS6.28.197/ मूत्रलानि तु मूत्रेण स्वेदाः सोत्तरबस्तयः/ शकृता तैलमैरण्डं &स्निग्धोदावर्तवत्क्रिया॥ CS6.28.198/ स्वस्थानस्थो बली दोषः प्राक् तं स्वैरौषधैर्जयेत्/ वमनैर्वा विरेकैर्वा बस्तिभिः शमनेन वा॥ CS6.28.199/ (&इत्युक्तमावृते वाते पित्तादिभिर्यथायथम्/) मारुतानां हि पञ्चानामन्योन्यावरणे शृणु॥ CS6.28.200/ लिङ्गं व्याससमासाभ्यामुच्यमानं मया+अनघ!/ प्राणे वृणोत्युदानादीन् प्राणं वृण्वन्ति ते+अपि च// CS6.28.201/ उदानाद्यास्तथा+अन्योन्यं सर्व एव यथाक्रमम्/ &विंशतिर्वरणान्येतान्यूल्बणानां परस्परम्॥ CS6.28.202/ मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत्/ सर्वेन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिबलक्षयम्॥ CS6.28.203/ व्याने प्राणावृते लिङ्गं कर्म तत्रोर्ध्वजत्रुकम्/ स्वेदो+अत्यर्थं लोमहर्षस्त्वग्दोषः सुप्तगात्रता॥ CS6.28.204/ प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम्/ प्राणावृते समाने स्युर्जडगद्गदमूकताः॥ CS6.28.205/ चतुष्प्रयोगाः शस्यन्ते स्नेहास्तत्र सयापनाः/ &समानेनावृते+अपाने ग्रहणीपार्श्वहृद्गदाः॥ CS6.28.206/ शूलं चामाशये तत्र दीपनं सर्पिरिष्यते/ शिरोग्रहः प्रतिश्यायो निःश्वासोच्छ्वाससंग्रहः॥ CS6.28.207/ हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृते/ तत्रोर्ध्वभागिकं कर्म कार्यमाश्वासनं तथा॥ CS6.28.208/ कर्मौजोबलवर्णानां नाशो मृत्युरथापि वा/ उदानेनावृते प्राणे तं शनैः शीतवारिणा॥ CS6.28.209/ सिञ्चेदाश्वासयेच्चैनं सुखं चैवोपपादयेत्/ ऊर्ध्वगेनावृते+अपाने छर्दिश्वासादयो गदाः॥ CS6.28.210/ स्युर्वाते तत्र बस्त्यादि भोज्यं चैवानुलोमनम्/ मोहो+अल्पो+अग्निरतीसार ऊर्ध्वगे+अपानसंवृते॥ CS6.28.211/ वाते स्याद्वमनं तत्र दीपनं ग्राहि चाशनम्/ वम्याध्मानमुदावर्तगुल्मार्तिपरिकर्तिकाः॥ CS6.28.212/ लिङ्गं व्यानावृते+अपाने तं स्निग्धैरनुलोमयेत्/ अपानेनावृते व्याने भवेद्विण्मूत्ररेतसाम्॥ CS6.28.213/ अतिप्रवृत्तिस्तत्रापि सर्वं संग्रहणं मतम्/ मूर्च्छा तन्द्रा प्रलापो+अङ्गसादो+अग्न्योजोबलक्षयः॥ CS6.28.214/ समानेनावृते व्याने व्यायामो लघुभोजनम्/ स्तब्धता+अल्पाग्निता+अस्वेदश्चेष्टाहानिर्निमीलनम्॥ CS6.28.215/ उदानेनावृते व्याने तत्र पथ्यं मितं लघु/ पञ्चान्योन्यावृतानेवं वातान् बुध्येत लक्षणैः॥ CS6.28.216/ एषां स्वकर्मणां हानिर्वृद्धिर्वा++आवरणे मता/ यथास्थूलं समुद्दिष्टमेतदावरणे+अष्टकम्॥ CS6.28.217/ सलिङ्गभेषजं सम्यग्बुधानां बुद्धिवृद्धये/ स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम्॥ CS6.28.218/ द्वादशावरणान्यन्यान्यभिलक्ष्य भिषग्जितम्/ कुर्यादभ्यञ्जन-&स्नेहपानबस्त्यादि सर्वशः॥ CS6.28.219/ क्रममुष्णमनुष्णं वा व्यत्यासादवचारयेत्/ उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्॥ CS6.28.220/ समानं शमयेच्चैव त्रिधा व्यानं तु योजयेत्/ प्राणो रक्ष्यश्चतुर्भ्यो+अपि स्थाने ह्यस्य स्थितिर्ध्रुवा॥ CS6.28.221/ स्वं स्थानं गमयेदेवं वृतानेतान् विमार्गगान्/ मूर्च्छा दाहो भ्रमः शूलं विदाहः शीतकामिता॥ CS6.28.222/ छर्दनं च विदग्धस्य प्राणे पित्तसमावृते/ ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससंग्रहः॥ CS6.28.223/ प्राणे कफावृते रूपाण्यरुचिश्छर्दिरेव च/ मूर्च्छाद्यानि च रूपाणि दाहो नाभ्युरसः क्लमः॥ CS6.28.224/ औजोभ्रंशश्च सादश्चाप्युदाने पित्तसंवृते/ आवृते श्लेष्मणोदाने वैवर्ण्यं वाक्स्वरग्रहः॥ CS6.28.225/ दौर्बल्यं गुरुगात्रत्वमरुचिश्चोपजायते/ अतिस्वेदस्तृषा दाहो मूर्च्छा &चारुचिरेव च// CS6.28.226/ पित्तावृते समाने स्यादुपघातस्तथोष्मणाः/ अस्वेदो वह्निमान्द्यं च लोमहर्षस्तथैव च// CS6.28.227/ कफावृते समाने स्याद्गात्राणां चातिशीतता/ व्याने पित्तावृते तु स्याद्दाहः सर्वाङ्गगः क्लमः॥ CS6.28.228/ गात्रविक्षेपसङ्गश्च ससंतापः सवेदनः/ गुरुता सर्वगात्राणां सर्वसन्ध्यस्थिजा रुजः॥ CS6.28.229/ व्याने कफावृते लिङ्गं गतिसङ्गस्तथा+&अधिकः/ हारिद्रमूत्रवर्चस्त्वं तापश्च गुदमेढ्रयोः॥ CS6.28.230/ लिङ्गं पित्तावृते+अपाने रजसश्चातिवर्तनम्/ भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्॥ CS6.28.231/ श्लेष्मणा संवृते+अपाने कफमेहस्य चागमः/ लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च// CS6.28.232/ उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत्/ यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ॥ CS6.28.233/ दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान्/ आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च// CS6.28.234/ गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रवक्षुषः/ विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम्॥ CS6.28.235/ स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च/ सर्वे+अप्येते+अपरिज्ञाताः परिसंवत्सरास्तथा॥ CS6.28.236/ उपेक्षणादसाध्याः स्युरथवा &दुरुपक्रमाः/ हृद्रोगो विद्रधिः प्लीहा गुल्मो+अतीसार एव च// CS6.28.237/ भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्/ तस्मादावरणं वैद्यः पवनस्योपलक्षयेत्॥ CS6.28.238/ पञ्चात्मकस्य वातेन पित्तेन श्लेष्मणा+अपि वा/ भिषग्जितमतः सम्यगुपलक्ष्य समाचरेत्॥ CS6.28.239/ अनभिष्यन्दिभिः स्निग्धैः स्रोतसां शुद्धिकारकैः/ कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम्॥ CS6.28.240/ सर्वस्थानावृते+अप्याशु तत् कार्यं मारुते हितम्/ यापना बस्तयः प्रायो मधुराः सानुवासनाः॥ CS6.28.241/ प्रसमीक्ष्य बलाधिक्यं मृदु वा स्रंसनं हितम्/ रसायनानां सर्वेषामुपयोगः प्रशस्यते॥ CS6.28.242/ शैलस्य जतुनो+अत्यर्थं पयसा गुग्गुलोस्तथा/ लेहं वा भार्गवप्रोक्तमभ्यसेत् क्षीरभुङ्नरः॥ CS6.28.243/ &अभयामलकीयोक्तमेकादशसिताशतम्/ अपानेनावृते सर्वं दीपनं ग्राहि भेषजम्॥ CS6.28.244/ वातानुलोमनं यच्च पक्वाशयविशोधनम्/ इति संक्षेपतः प्रोक्तमावृतानां चिकित्सितम्॥ CS6.28.245/ प्राणादीनां भिषक् कुर्याद्वितर्क्य स्वयमेव तत्/ पित्तावृते तु पित्तघ्नैर्मारुतस्याविरोधिभिः/ कफावृते कफघ्नैस्तु मारुतस्यानुलोमनैः॥ CS6.28.246/ लोके वाय्वर्कसोमानां दुर्विज्ञेया यथा गतिः/ तथा शरीरे वातस्य पित्तस्य च कफस्य च// CS6.28.247/ क्षयं वृद्धिं समत्वं च तथैवावरणं भिषक्/ विज्ञाय पवनादीनां न प्रमद्यति कर्मसु॥ CS6.28.248/ तत्र श्लोकौ--- पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः/ प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु चान्येषु वृतो+अवृतश्च// CS6.28.249/ प्राणेश्वरः प्राणभृतां करोति क्रिया च तेषामखिला निरुक्ता/ तां देशसात्म्यर्तुबलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने वातव्याधिचिकित्सितं नामाष्टाविंशो+अध्यायः//28॥ एकोनत्रिंशो+अध्यायः/ CS6.29.1/ अथातो वातशोणितचिकित्सितं व्याख्यास्यामः॥ CS6.29.2/ इति ह स्माह भगवानात्रेयः॥ CS6.29.3/ हुताग्निहोत्रमासीनमृषिमध्ये पुनर्वसुम्/ पृष्ठवान् गुरुमेकाग्रमग्निवेशो+अग्निवर्चसम्॥ CS6.29.4/ अग्निमारुततुल्यस्य संसर्गस्यानिलासृजोः/ हेतुलक्षणभैषज्यान्यथास्मै गुरुरब्रवीत्॥ CS6.29.5/ लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः/ क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः॥ CS6.29.6/ कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः/ दध्यारनालसौवीरशुक्ततक्रसुरासवैः॥ CS6.29.7/ विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः/ प्रायशः सुकुमाराणां &मिष्टान्नसुखभोजिनाम्॥ CS6.29.8/ अवङ्क्रमणशीलानां कुप्यते वातशोणितम्/ अभिघातादशुद्द्या च प्रदुष्टे शोणिते नृणाम्॥ CS6.29.9/ कषायकटुतिक्ताल्परूक्षाहारादभोजनात्/ &हयोष्ट्रयानयानाम्बुक्रीडाप्लवनलङ्घनैः॥ CS6.29.10/ उष्णे &चात्यध्ववैषम्याद्व्यवायाद्वेगनिग्रहात्/ वायुर्विवृद्धो वृद्धेन रक्तेनावारितः पथि॥ CS6.29.11/ कृत्स्नं संदूषयेद्रक्तं तज्ज्ञेयं वातशोणितम्/ खुडं वातबलासाख्यमाढ्यवातं च नामभिः॥ CS6.29.12/ तस्य स्थानं करौ पादावङ्गुल्यः सर्वसन्धयः/ कृत्वा++आदौ हस्तपादे तु मूलं देहे विधावति॥ CS6.29.13/ सौक्ष्म्यात् सर्वसरत्वाच्च पवनस्यासृजस्तथा/ तद्द्रवत्वात् सरत्वाच्च देहं गच्छन् सिरायनैः॥ CS6.29.14/ पर्वस्वभिहतं क्षुब्धं वक्रत्वादवतिष्ठते/ स्थितं पित्तादिसंसृष्टं तास्ताः सृजति वेदनाः॥ CS6.29.15/ करोति दुःखं तेष्वेव तस्मात् प्रायेण सन्धिषु/ भवन्ति वेदनास्तास्ता अत्यर्थं दुःसहा नृणाम्॥ CS6.29.16/ स्वेदो+अत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षते+अतिरुक्/ सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः॥ CS6.29.17/ जानुअङ्घोरुकट्यं सहस्तपादाङ्गसन्धिषु/ निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च// CS6.29.18/ कण्डूः संधिषु रुग्भूत्वा भूत्वा नश्यति चासकृत्/ वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम्॥ CS6.29.19/ उत्तानमथ गम्भीरं द्विविधं तत् प्रचक्षते/ त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम्॥ CS6.29.20/ कण्डूदाहरुगायामतोदस्फुरणकुञ्चनैः/ अन्विता श्यावरक्ता त्वग्बाह्ये ताम्रा तथेष्यते॥ CS6.29.21/ गम्भीरे श्वयथुः स्तब्धः कठिनो+अन्तर्भृशार्तिमान्/ श्यावस्ताम्रो+अथवा दाहतोदस्फुरणपाकवान्॥ CS6.29.22/ रुग्विदाहान्वितो+अभीक्ष्णं वायुः सन्ध्यस्थिमज्जसु/ छिन्दन्निव चरत्यन्तर्बक्रीकुर्वंश्च वेगवान्॥ CS6.29.23/ करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन्/ सर्वैर्लिङ्गैश्च विज्ञेयं वातासृगुभयाश्रयम्॥ CS6.29.24/ तत्र वाते+अधिके वा स्याद्रक्ते पित्ते कफे+अपि वा/ संसृष्टेषु समस्तेषु यच्च तच्छृणु लक्षणम्॥ CS6.29.25/ विशेषतः &सिरायामशूलस्फुरणतोदनम्/ शोथस्य कार्ष्ण्यं रौक्ष्यं च श्यावतावृद्धिहानयः॥ CS6.29.26/ धमन्यङ्गुलिसन्धीनां सङ्कोचो+अङ्गग्रहो+अतिरुक्/ कुञ्चनस्तम्भने शीतप्रद्वेषश्चानिले+अधिके॥ CS6.29.27/ &श्वयथुर्भृशरुक् तोदस्ताम्रश्चिमिचिमायते/ स्निग्धरूक्षैः शमं नैति कण्डूक्लेदान्वितो+असृजि॥ CS6.29.28/ विदाहो वेदना मूर्च्छा स्वेदस्तृष्णा मदो भ्रमः/ रागः पाकश्च भेदश्च शोषश्चोक्तानि पैत्तिके॥ CS6.29.29/ स्तैमित्यं गौरवं स्नेहः सुप्तिर्मन्दा च रुक् कफे/ हेतुलक्षणसंसर्गाद्विद्याद्द्वन्द्वत्रिदोषजम्॥ CS6.29.30/ एकदोषानुगं साध्यं नवं, याप्यं द्विदोषजम्/ त्रिदोषजमसाध्यं स्ताद्यस्य च स्युरुपद्रवाः॥ CS6.29.31/ अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः/ मूर्च्छायमदरुक्तृष्णाज्वरमोहप्रवेपकाः॥ CS6.29.32/ हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः/ अङ्गुलीवक्रता स्फोटा दाहमर्मग्रहार्बुदाः॥ CS6.29.33/ एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वा+अपि यत्/ संप्रस्रावि विवर्णं च स्तब्धमर्बुदकृच्च यत्॥ CS6.29.34/ वर्जयेच्चैव संकोचकरमिन्द्रियतापनम्/ अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम्॥ CS6.29.35/ रक्तमार्गं &निहन्त्याशु शाखासन्धिषु मारुतः/ &निविश्यान्योन्यमावार्य वेदनाभिर्हरेदसून्॥ CS6.29.36/ तत्र मुञ्चेदसृक् शृङ्गजलौकःसूच्यलाबुधिः/ प्रच्छनैर्वा सिराभिर्वा यथादोषं यथाबलम्॥ CS6.29.37/ &रुग्दाहशूलतोदार्तादसृक् स्राव्यं जलौकसा/ शृङ्गैस्तुम्बैर्हरेत् सुप्तिकण्डूचिमिचिमायनात्॥ CS6.29.38/ देशाद्देशं व्रजत् स्राव्यं सिराभिः प्रच्छनेन वा/ अङ्गग्लानौ न तु स्राव्यं &रूक्षे वातोत्तरे च यत्॥ CS6.29.39/ गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायुसिरामयान्/ ग्लानिं चापि ससङ्कोचां कुर्याद्वायुरसृक्क्षयात्॥ CS6.29.40/ खाञ्ज्यादीन् वातरोगांश्च मृत्युं चात्यवसेचनात्/ कुर्यात्तस्मात् प्रमाणेन स्निग्धाद्रक्तं विनिर्हरेत्॥ CS6.29.41/ विरेच्यः स्नेहयित्वा++आदौ स्नेहयुक्तैर्विरेचनैः/ रूक्षैर्वा मृदुभिः शस्तमसकृद्बस्तिकर्म च// CS6.29.42/ सेकाभ्यङ्गप्रदेहान्नस्नेहाः प्रायो+अविदाहिनः/ वातरक्ते प्रशस्यन्ते विशेषं तु निबोध मे॥ CS6.29.43/ बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः/ विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत्॥ CS6.29.44/ सर्पिस्तैलवसामज्जापानाभ्यञ्जनबस्तिभिः/ सुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत्॥ CS6.29.45/ विरेचनैर्घृतक्षीरपानैः सेकैः सबस्तिभिः/ शीतैर्निर्वापणैश्चापि रक्तपित्तोत्तरं जयेत्॥ CS6.29.46/ वमनं मृदु नात्यर्थं स्नेहसेकौ विलङ्घनम्/ कोष्णा लेपाश्च शस्यन्ते वातरक्ते कफोत्तरे॥ CS6.29.47/ कफवातोत्तरे शीतैः प्रलिप्ते वातशोणिते/ दाहशोथरुजाकण्डूविवृद्धिः स्तम्भनाद्भवेत्॥ CS6.29.48/ रक्तपित्तोत्तरे चोष्णैर्दाहः क्लेदो+अवदारणम्/ भवेत्तस्माद्भिषग्दोषबलं बुद्ध्वा++आचरेत्क्रियाम्॥ CS6.29.49/ दिवास्वप्नं ससंतापं व्यायामं मैथुनं तथा/ कटूष्णं गुर्वभिष्यन्दि लवणाम्लं च वर्जयेत्॥ CS6.29.50/ पुराणा यवगोधूमनीवाराः शालिषष्टिकाः/ भोजनार्थं रसार्थं वा विष्किरप्रतुदा हिताः॥ CS6.29.51/ आढक्यश्चणका मुद्गा मसूराः समकुष्ठकाः/ यूषार्थं बहुसर्पिष्काः प्रशस्ता वातशोणिते॥ CS6.29.52/ सुनिषण्णकवेत्राग्रकाकमाचीशतावरी/ वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा॥ CS6.29.53/ घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत्/ व्यञ्जनार्थं, तथा गव्यं माहिषाजं पयो हितम्॥ CS6.29.54/ इति संक्षेपतः प्रोक्तं वातरक्तचिकित्सितम्/ एतदेव पुनः सर्वं व्यासतः संप्रवक्ष्यते॥ CS6.29.55/ श्रावणीक्षीरकाकोलीजीवकर्षभकैः समैः/ सिद्धं समधुकैः सर्पिः सक्षीरं वातरक्तनुत्॥ CS6.29.56/ बलामतिबलां मेदामात्मगुप्तां शतावरीम्/ काकोलीं क्षीरकाकोलीं रास्नामृद्धिं च पेषयेत्॥ CS6.29.57/ घृतं चतुर्गुणक्षीरं तैः सिद्धं वातरक्तनुत्/ हृत्पाण्डुरोगवीसर्पकामलाज्वरनाशनम्॥ CS6.29.58/ त्रायन्तिकातामलकीद्विकाकोलीशतावरी/ कशेरुकाकषायेण कल्कैरेभिः पचेद्घृतम्॥ CS6.29.59/ दत्त्वा परूषकाद्राक्षाकाश्मर्येक्षुरसान् समान्/ पृथग्विदार्याः स्वरसं तथा क्षीरं चतुर्गुणम्॥ CS6.29.60/ एतत् प्रायोगिकं सर्पिः पारूषकमिति स्मृतम्/ वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे॥ इति पारूषकं घृतम्/ CS6.29.61/ द्वे पञ्चमूले वर्षाभूमेरण्डं सपुनर्नवम्/ मुद्गपर्णीं महामेदां माषपर्णीं शतावरीम्॥ CS6.29.62/ शङ्खपुष्पीमवाक्पुष्पीं रास्नामतिबलां बलाम्/ पृथग्द्विपलिकं कृत्त्वा जलद्रोणे विपाचयेत्॥ CS6.29.63/ पादशेषे समान् क्षीरधात्रीक्षुच्छागलान् रसान्/ घृताढकेन संयोज्य शनैर्मृद्वग्निना पचेत्॥ CS6.29.64/ कल्कानावाप्य मेदे द्वे काश्मर्यफलमुत्पलम्/ त्वक्क्षीरीं पिप्पलीं द्राक्षां पद्मबीजं पुनर्नवाम्॥ CS6.29.65/ नागरं क्षीरकाकोलीं पद्मकं बृहतीद्वयम्/ वीरां शृङ्गाटकं भव्यमुरुमाणं निकोचकम्॥ CS6.29.66/ खर्जूराक्षोटवाताममुञ्जाताभिषुकांस्तथा/ एतैर्घृताढके सिद्धे क्षौद्रं शीते प्रदापयेत्॥ CS6.29.67/ सम्यक् सिद्धं च विज्ञाय सुगुप्तं संनिधापयेत्/ कृतरक्षाविधिं चौक्षे प्राशयेदक्षसंमितम्॥ CS6.29.68/ पाण्डुरोगं ज्वरं हिक्कां स्वरभेदं भगन्दरम्/ पार्श्वशूलं क्षयं कासं प्लीहानं वातशोणितम्॥ CS6.29.69/ क्षतशोषमपस्मारमश्मरीं शर्करां तथा/ सर्वाङ्गैकाङ्गरोगांश्च मूत्रसङ्गं च नाशयेत्॥ CS6.29.70/ बलवर्णकरं धन्यं वलीपलितनाशनम्/ जीवनीयमिदं सर्पिर्वृष्यं वन्ध्यासुतप्रदम्॥ CS6.29.71/ द्राक्षामधु(धू)कतोयाभ्यां सिद्धं वा ससितोपलम्/ पिबेद्घृतं तथा क्षीरं गुडूचीस्वरसे शृतम्॥ CS6.29.72/ जीवकर्षभकौ मेदामृष्यप्रोक्तां शतावरीम्/ मधुकं मधुपर्णीं च काकोलीद्वयमेव च// CS6.29.73/ मुद्गमाषाख्यपर्णिन्यौ दशमूलं पुनर्नवाम्/ बलामृताविदारीश्च साश्वगन्धाश्मभेदकाः॥ CS6.29.74/ एषां कषायकल्काभ्यां सर्पिस्तैलं च साधयेत्/ लाभतश्च वसामज्जधान्वप्रातुदवैष्किरम्॥ CS6.29.75/ चतुर्गुणेन पयसा तत् सिद्धं वातशोणितम्/ सर्वदेहाश्रितं हन्ति व्याधीन् घोरांश्च वातजान्॥ CS6.29.76/ स्थिरा श्वदंष्ट्रा बृहती सारिवा सशतावरी/ काश्मर्याण्यात्मगुप्ता च वृश्चीरो द्वे बले तथा॥ CS6.29.77/ एषां क्वाथे चतुःक्षीरं पृथक् तैलं पृथग्वृतम्/ मेदाशतावरीयष्टिजीवन्तीजीवकर्षभैः॥ CS6.29.78/ पक्त्वा मात्रा ततः क्षीरत्रिगुणा+अध्यर्धशर्करा/ खजेन मथिता पेया वातरक्ते त्रिदोषजे॥ CS6.29.79/ तैलं पयः शर्करां च पाययेद्वा सुमूर्च्छितम्/ सर्पिस्तैलसिताक्षौद्रैर्मिश्रं वा+अपि पिबेत् पयः॥ CS6.29.80/ अंशुमत्या शृतः प्रस्थः पयसो द्विसितोपलः/ पाने प्रशस्यते तद्वत् पिप्पलीनागरैः शृतः॥ CS6.29.81/ बलाशतावलीरास्नादशमूलैः सपीलुभिः/ श्यामैरण्डस्थिराभिश्च वातार्तिघ्नं शृतं पयः॥ CS6.29.82/ धारोष्णं मूत्रयुक्तं वा क्षीरं दोषानुलोमनम्/ पिबेद्वा सत्रिवृच्चूर्णं पित्तरक्तावृतानिलः॥ CS6.29.83/ क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नरः/ बहुदोषो विरेकार्थं जीर्णे क्षीरौदनाशनः॥ CS6.29.84/ &कषायमभयानां वा घृतभृष्टं पिबेन्नरः/ क्षीरानुपानं त्रिवृताचूर्णं द्राक्षारसेन वा॥ CS6.29.85/ काश्मर्यं त्रिवृतां द्राक्षां त्रिफलां सपरूषकाम्/ शृतं पिबेद्विरेकाय लवणक्षौद्रसंयुतम्॥ CS6.29.86/ त्रिफलायाः कषायं वा पिबेत् क्षौद्रेण संयुतम्/ धात्रीहरिद्रामुस्तानां कषायं वा कफाधिकः॥ CS6.29.87/ योगैश्च कल्पविहितैरसकृत्तं विरेचयेत्/ मृदुभिः स्नेहसंयुक्तैर्ज्ञात्वा वातं मलावृतम्॥ CS6.29.88/ निर्हरेद्वा मलं तस्य सघृतैः क्षीरबस्तिभिः/ न हि बस्तिसमं किंचिद्वातरक्तचिकित्सितम्॥ CS6.29.89/ बस्तिवंक्षणपार्श्वोरुपर्वास्थिजठरार्तिषु/ उदावर्ते च शस्यन्ते निरूहाः सानुवासनाः॥ CS6.29.90/ दद्यात्तैलानि चेमानि बस्तिकर्मणि बुद्धिमान्/ नस्याभ्यञ्जनसेकेषु दाहशूलोपशान्तये॥ CS6.29.91/ &मधुयष्ट्यास्तुलायास्तु कषाये पादशेषिते/ तैलाढकं समक्षीरं पचेत् कल्कैः पलोन्मितैः॥ CS6.29.92/ शतपुष्पावरीमूर्वापयस्यागुरुचन्दनैः/ स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः॥ CS6.29.93/ काकोलीक्षीरकाकोलीतामलक्यृद्धिपद्मकैः/ जीवकर्षभजीवन्तीत्वक्पत्रनखवालकैः॥ CS6.29.94/ प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः/ चतुष्प्रयोगात्तद्धन्ति तैलं मारुतशोणितम्॥ CS6.29.95/ सोपद्रवं साङ्गशूलं सर्वगात्रानुगं तथा/ वातासृक्पित्तदाहार्तिज्वरघ्नं बलवर्णकृत्॥ इति मधुपर्ण्यादितैलम्/ CS6.29.96/ मधुकस्य शतं द्राक्षा खर्जूराणि परूषकम्/ मधूकौदनपाक्यौ च प्रस्थं मुञ्जातकस्य च// CS6.29.97/ काश्मर्याढकमित्येतच्चतुर्द्रोणे पचेदपाम्/ शेषे+अष्टभागे पूते च तस्मिंस्तैलाढकं पचेत्॥ CS6.29.98/ तथा++आमलककाश्मर्यविदारीक्षुरसैः समैः/ चतुर्द्रोणेन पयसा कल्कं दत्त्वा पलोन्मितम्॥ CS6.29.99/ कदम्बामलकाक्षोटपद्मबीजकशेरुकम्/ शृङ्गाटकं शृङ्गवेरं लवणं पिप्पलीं सिताम्॥ CS6.29.100/ जीवनीयैश्च संसिद्धं क्षौद्रप्रस्थेन संसृजेत्/ नस्याभ्यञ्जनपानेषु बस्तौ चापि नियोजयेत्॥ CS6.29.101/ वातव्याधिषु सर्वेषु मन्यास्तम्भे हनुग्रहे/ सर्वाङ्गैकाङ्गवाते च क्षतक्षीणे क्षतज्वरे॥ CS6.29.102/ सुकुमारकमित्येतद्वातास्रामयनाशनम्/ स्वरवर्णकरं तैलमारोग्यबलपुष्टिदम्॥ इति सुकुमारकतैलम्/ CS6.29.103/ गुडूचीं मधुकं ह्रस्वं पञ्चमूलं पुनर्नवाम्/ रास्नामेरण्डमूलं च जीवनीयानि लाभतः॥ CS6.29.104/ पलानां शतकैर्भागैर्बलापञ्चशतं तथा/ कोलबिल्वयवान्माषान्कुलत्थांश्राढकोन्मितान्॥ CS6.29.105/ काश्मर्याणां सुशुष्काणां द्रोणं द्रोणशते+अम्भसि/ साधयेज्जर्जरं धौतं चतुर्द्रोणं च शेषयेत्॥ CS6.29.106/ तैलद्रोणं पचेत्तेन दत्त्वा पञ्चगुणं पयः/ पिष्ट्वा त्रिपलिकं चैव चन्दनोशीरकेशरम्॥ CS6.29.107/ पत्रैलागुरुकुष्ठानि तगरं मधुयष्टिकाम्/ मञ्जिष्ठाष्टपलं चैव तत् सिद्धं सार्वयोगिकम्॥ CS6.29.108/ वातरक्ते क्षतक्षीणे भारार्ते क्षीणरेतसि/ वेपनाक्षेपभग्नानां सर्वाङ्गैकाङ्गरोगिणाम्॥ CS6.29.109/ योनिदोषमपस्मारमुन्मादं खञ्जपङ्गुताम्/ हन्यात् &प्रसवनं चैतत्तैलाग्र्यममृताह्वयम्॥ इत्यमृताद्यं तैलम्/ CS6.29.110/ पद्मवेतसयष्ट्याह्वफेनिलापद्मकोत्पलैः/ पृथक्पञ्चपलैर्दर्भबलाचन्दनकिंशुकैः॥ CS6.29.111/ जले शृतैः पचेत्तैलप्रस्थं सौवीरसंमितम्/ लोध्रकालीयकोशीरजीवकरभकेशरैः॥ CS6.29.112/ मदयन्तीलतापत्रपद्मकेशरपद्मकैः/ प्रपौण्डरीककाश्मर्यमांसीमेदाप्रियङ्गुभिः॥ CS6.29.113/ कुङ्कुमस्य पलार्धेन मञ्जिष्ठायाः पलेन च/ महापद्ममिदं तैलं वातासृग्ज्वरनाशनम्॥ इति महापद्मं तैलम्/ CS6.29.114/ पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम्/ स्यात् पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः॥ CS6.29.115/ खुड्डूकपद्मकमिदं तैलं वातास्रदाहनुत्/ इति खुड्डूकपद्मकं तैलम्/ शतेन यष्टिमधुकात् साध्यं दशगुणं पयः॥ CS6.29.116/ तस्मिंस्तैले चतुर्द्रोणे मधुकस्य पलेन तु/ सिद्धं मधुककाश्मर्यरसैर्वा वातरक्तनुत्॥ CS6.29.117/ मधुपर्ण्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे/ क्षीरे साध्यं शतं कृत्वा तदेवं मधुकाच्छते॥ CS6.29.118/ सिद्धं देयं &त्रिदोषे स्याद्वातास्रे श्वासकासनुत्/ हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम्॥ इति शतपाकं मधुकतैलम्/ CS6.29.119/ बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्/ &सहस्रं शतवारं वा वातासृग्वातरोगनुत्॥ CS6.29.120/ रसायनमिदं श्रेष्ठमिन्द्रियाणां प्रसादनम्/ जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम्॥ इति सहस्रपाकं शतपाकं वा बलातैलम्/ CS6.29.121/ गुडूचीरसदुग्धाभ्यां तैलं द्राक्षारसेन वा/ सिद्धं मधुककाश्मर्यरसैर्वा वातरक्तनुत्॥ CS6.29.122/ आरनालाढके तैलं पादसर्जरसं शृतम्/ प्रभूते खजितं तोये ज्वरदाहार्तिनुत् परम्॥ CS6.29.123/ समधूच्छिष्टमाञ्जिष्ठं ससर्जरससारिवम्/ पिण्डतैलं तदभ्यङ्गाद्वातरक्तरुजापहम्॥ इति पिण्डतैलम्/ CS6.29.124/ दशमूलशृतं क्षीरं सद्यः शूलनिवारणम्/ परिबेको+अनिलप्राये तद्वत् कोष्णेन सर्पिषा॥ CS6.29.125/ स्नेहैर्मधुरसिद्धैर्वा चतुर्भिः परिषेचयेत्/ स्तम्भाक्षेपकशूलार्तं कोष्णैर्दाहे तु शीतलैः॥ CS6.29.126/ तद्वद्गव्याविकच्छागैः क्षीरैस्तैलविमिश्रितैः/ क्वाथैर्वा जीवनीयानां पञ्चमूलस्य वा भिषक्॥ CS6.29.127/ द्राक्षेक्षुरसमद्यानि दधिमस्त्वम्लकाञ्जिकम्/ सेकार्थे तण्डुलक्षौद्रशर्कराम्बु च शस्यते॥ CS6.29.128/ कुमुदोत्पलपद्माद्यैर्मणिहारैः सचन्दनैः/ शीततोयानिगैर्दाहे प्रोक्षणं स्पर्शनं हितम्॥ CS6.29.129/ चन्द्रपादाम्बुसंसिक्ते क्षौमपद्मदलच्छदे/ शयने पुलिनस्पर्शशीतमारुतवीजिते॥ CS6.29.130/ चन्दनार्द्रस्तनकराः प्रिया नार्यः प्रियंवदाः/ स्पर्शशीताः सुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम्॥ CS6.29.131/ सरागे सरुजे दाहे रक्तं विस्राव्य लेपयेत्/ मधुकाश्वत्थत्वङ्मांसीवीरोदुम्बरशाद्वलैः॥ CS6.29.132/ जलजैर्यवचूर्णैर्वा सयष्ट्याह्वपयोघृतैः/ सर्पिषा जीवनीयैर्वा पिष्टैर्लेपो+अर्तिदाहनुत्॥ CS6.29.133/ &तिलाः प्रियालो मधुकं बिसं मूलं च वेतसात्/ आजेन पयसा पिष्टः प्रलेपो दाहरागनुत्॥ CS6.29.134/ प्रपौण्डरीकमञ्जिष्ठादार्वीमधुकचन्दनैः/ सितोपलैरकासक्तुमसूरोशीरपद्मकैः॥ CS6.29.135/ लेपो रुग्दाहवीसर्परागशोफनिवारणः/ पित्तरक्तोत्तरे त्वेते, लेपान् वातोत्तरे शृणु॥ CS6.29.136/ वातघ्नैः साधितः स्निग्धः &सक्षीरमुद्गपायसः/ तिलसर्षपपिण्डैर्वा+अप्युपनाहो रुजापहः॥ CS6.29.137/ औदकप्रसहानूपवेशवाराः सुसंस्कृताः/ जीवनीयौषधैः स्नेहयुक्ताः स्युरुपनाहने॥ CS6.29.138/ स्तम्भतोदरुगायामशोथाङ्गग्रहनाशनाः/ जीवनीयौषधैः सिद्धा सपयस्का वसा+अपि वा॥ CS6.29.139/ घृतं सहचरान्मूलं जीवन्ती च्छागलं पयः/ लेपः पिष्टास्तिलास्तद्वद्भृष्टाः पयसि निर्वृताः॥ CS6.29.140/ क्षीरपिष्टमुमालेपमेरण्डस्य फलानि च/ कुर्याच्छूलनिवृत्त्यर्थं शताह्वामानले+अधिके॥ CS6.29.141/ समूलाग्रच्छदैरण्डक्वाथे द्विप्रास्थिकं पृथक्/ घृतं तैलं वसा मज्जा चानूपमृगपक्षिणाम्॥ CS6.29.142/ कल्कार्थे जीवनीयानि गव्यं क्षीरमथाजकम्/ हरिद्रोत्पलकुष्ठैलाशताह्वाश्-&वहनच्छदान्॥ CS6.29.143/ बिल्वमात्रान् पृथक् पुष्पं काकुभं चापि साधयेत्/ मधूच्छिष्टपलान्यष्टौ दद्याच्छीते+अवतारिते॥ CS6.29.144/ शूलेनैषो+अर्दिताङ्गानां लेपः सन्धिगते+अनिले/ वातरक्ते च्युते भग्ने खञ्जे कुब्जे च शस्यते॥ CS6.29.145/ शोफगौरवकण्ड्वाद्यैर्युक्ते त्वस्मिन् कफोत्तरे/ मूत्रक्षारसुरापक्वं वृतमभ्यञ्जने हितम्॥ CS6.29.146/ पद्मकं त्वक् समधुकं सारिवा चेति तैर्घृतम्/ सिद्धं समधुशुक्तं स्यात् सेकाभ्यङ्गे कफोत्तरे॥ CS6.29.147/ &क्षारस्तैलं गवां मूत्रं &जलं च कटुकैः शृतम्/ परिषेके प्रशंसन्ति वातरक्ते कफोत्तरे॥ CS6.29.148/ लेपः सर्षपनिम्बार्कहिंस्राक्षीरतिलैर्हितः/ श्रेष्ठः &सिद्धः कपित्थत्वग्घृतक्षीरैः ससक्तुभिः॥ CS6.29.149/ गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम्/ प्रलेपः शूलनुद्वातरक्ते वातकफोत्तरे॥ CS6.29.150/ तगरं त्वक् शताह्वैला कुष्ठं मुस्तं हरेणुका/ दारु व्याघ्रनखं चाम्लपिष्टं वातकफास्रनुत्॥ CS6.29.151/ मधुशिग्रोर्हितं तद्वद्बीजं धान्याम्लसंयुतम्/ मुहूर्तं लिप्तमम्लैश्च सिञ्चेद्वातकफोत्तरम्॥ CS6.29.152/ त्रिफलाव्योषपत्रैलात्वक्क्षीरीचित्रकं वचाम्/ विडङ्गं पिप्पलीमूलं रोमशं वृषकत्वचम्॥ CS6.29.153/ ऋद्धिं तामलकीं चव्यं समभागानि पेषयेत्/ कल्यं &लिप्तमयस्पात्रे मध्याह्ने भक्षयेत्ततः॥ CS6.29.154/ वर्जयेद्दधिशुक्तानि क्षीरं वैरोधिकानि च/ वातास्रे सर्वदोषे+अपि हितं शूलार्दिते परम्॥ CS6.29.155/ बुद्ध्वा स्थानविशेषांश्च दोषाणां च बलाबलम्/ चिकित्सितमिदं कुर्यादूहापोहविकल्पवित्॥ CS6.29.156/ कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा/ &अतिवृद्ध्या+अनिले नादौ शस्तं स्नेहनबृंहणम्॥ CS6.29.157/ व्यायामशोधनारिष्टमूत्रपानैर्विरेचनैः/ तक्राभयाप्रयोगैश्च क्षपयेत् कफमेदसी॥ CS6.29.158/ बोधिवृक्षकषायं तु प्रपिबेन्मधुना सह/ वातरक्तं जयत्याशु त्रिदोषमपि दारुणम्॥ CS6.29.159/ पुराणयवगोधूमसीध्वरिष्टसुरासवैः/ शिलाजतुप्रयोगैश्च गुग्गुलोर्माक्षिकस्य च// CS6.29.160/ गम्भीरे रक्तमाक्रान्तं स्याच्चेत्तद्वातवज्जयेत्/ पश्चाद्वाते क्रियां कुर्याद्वातरक्तप्रसादनीम्॥ CS6.29.161/ रक्तपित्तातिवृद्ध्या तु पाकमाशु नियच्छति/ भिन्नं स्रवति वा रक्तं विदग्धं पूयमेव वा॥ CS6.29.162/ तयोः क्रिया विधातव्या &भेदशोधनरोपणैः/ कुर्यादुपद्रवाणां च क्रियां स्वां स्वाच्चिकित्सितात्॥ CS6.29.163/ तत्र श्लोकाः--- हेतुः स्थानानि मूलं च यस्मात् प्रायेण सन्धिषु/ कुप्यति प्राक् च यद्रूपं द्विविधस्य च लक्षणम्॥ CS6.29.164/ पृथग्भिन्नस्य लिङ्गं च दोषाधिक्यमुपद्रवाः/ साध्यं याप्यमसाध्यं च क्रिया साध्यस्य चाखिला॥ CS6.29.165/ वातरक्तस्य निर्दिष्टा समासव्यासतस्तथा/ महर्षिणा+अग्निवेशाय तथैवावस्थिकी क्रिया॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते चिकित्सितस्थाने वातशोणितचिकित्सितं नामैकोनत्रिंशो+अध्यायः//29॥ त्रिंशो+अध्यायः/ CS6.30.1/ अथातो योनिव्यापच्चिकित्सितं व्याख्यास्यामः॥ CS6.30.2/ इति ह स्माह भगवानात्रेयः॥ CS6.30.3/ दिव्यतीर्ह्तौषधिमतश्चित्रधातुशिलावतः/ पुण्ये हिमवतः पार्श्वे सुरसिद्धर्षिसेविते॥ CS6.30.4/ विहरन्तं तपोयोगात्तत्त्वज्ञानार्ह्तदर्शिनम्/ &पुनर्वसुं जितात्मानमग्निवेशो+अनु पृष्टवान्॥ CS6.30.5/ भगवन्! यदपत्यानां मूलं नार्यः परं नृणाम्/ तद्धिघातो गदैश्चासां क्रियते योनिमाश्रितैः॥ CS6.30.6/ तस्मात्तेषां समुत्पत्तिमुत्पन्नानां च लक्षणम्/ सौषधं श्रोतुमिच्छामि प्रजानुग्रहकाम्यया॥ CS6.30.7/ इति शिष्येण पृष्टस्तु प्रोवाचर्षिवरो+अत्रिजः/ विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसंग्रहे॥ CS6.30.8/ मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च/ जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक्॥ CS6.30.9/ वातलाहारचेष्टाया वातलायाः समीरणः/ विवृद्धो योनिमाश्रित्य योनेस्तोदं सवेदनम्॥ CS6.30.10/ स्तम्भं पिपीलिकासृप्तिमिव कर्कशतां तथा/ करोति सुप्तिमायासं वातजांश्चापरान् गदान्॥ CS6.30.11/ सा स्यात् सशब्दरुक्फेनतनुरूक्षार्तवा+अनिलात्/ व्यापत्कट्वम्ललवणक्षाराद्यैः पित्तजा भवेत्॥ CS6.30.12/ दाहपाकज्वरोष्णार्ता नीलपीतासितार्तवा/ भृशोष्णकुणपस्रावा योनिः स्यात्पित्तदूषिता॥ CS6.30.13/ कफो+अभिष्यन्दिभिर्वृद्धो योनिं चेद्दूषयेत् स्त्रियाः/ स कुर्यात् पिच्छिलां शीतां कण्डुग्रस्ताल्पवेदनाम्॥ CS6.30.14/ पाण्डुवर्णां तथा पाण्डुपिच्छिलार्तववाहिनीम्/ समश्नन्त्या रसान् सर्वान्दूषयित्वा त्रयो मलाः॥ CS6.30.15/ योनिगर्भाशयस्थाः स्वैर्योनिं युञ्जन्ति लक्षणैः/ सा भवेद्दाहशूलार्ता श्वेतपिच्छिलवाहिनी॥ CS6.30.16/ रक्तपित्तकरैर्नार्या रक्तं पित्तेन दूषितम्/ अतिप्रवर्तते योन्यां लब्धे गर्भे+अपि &सासृजा॥ CS6.30.17/ योनिगर्भाशयस्थं चेत् पित्तं संदूषयेदसृक्/ सा+अरजस्का मता कार्श्यवैवर्ण्यजननी भृशम्॥ CS6.30.18/ योन्यामधावनात् कण्डूं जाताः कुर्वन्ति जन्तवः/ सा स्यादचरणा कण्ड्वा तया+अतिनरकाङ्क्षिणी॥ CS6.30.19/ पवनो+अतिव्यवायेन शोफसुप्तिरुजः स्त्रियाः/ करोति कुपितो योनौ सा चातिचरणा मता॥ CS6.30.20/ मैथुनादतिबालायाः पृष्ठकट्यूरुवंक्षणम्/ रुजन् दूषयते योनिं वायुः प्राक्चरणा हि सा॥ CS6.30.21/ गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिःश्वासनिग्रहात्/ वायुः &क्रुद्धः कफं योनिमुपनीय प्रदूषयेत्॥ CS6.30.22/ पाण्डुं सतोदमास्रावं श्वेतं स्रवति वा कफम्/ कफवातामयव्याप्ता सा स्याद्योनिरुपप्लुता॥ CS6.30.23/ पित्तलाया नृसंवासे क्षवथूद्गारधारणात्/ पित्तसंमूर्च्छितो वायुर्योनिं दूषयति स्त्रियाः॥ CS6.30.24/ शूना स्पर्शाक्षमा सार्तिर्नीलपीतमसृक् स्रवेत्/ श्रोणिवंक्षणपृष्ठार्तिज्वरार्तायाः परिप्लुता॥ CS6.30.25/ वेगोदावर्तनाद्योनिमुदावर्तयते+अनिलः/ सा रुगार्ता रजः &कृच्छ्रेणोदावृत्तं विमुञ्चति॥ CS6.30.26/ आर्तवे सा विमुक्ते तु तत्क्षणं लभते सुखम्/ रजसो गमनादूर्ध्वं ज्ञेयोदावर्तिनी बुधैः॥ CS6.30.27/ अकाले वाहमानाया गर्भेण पिहितो+अनिलः/ कर्णिकां जनयेद्योनौ श्लेष्मरक्तेन मूर्च्छितः॥ CS6.30.28/ रक्तमार्गावरोधिन्या &सा तया कर्णिनी मता/ रौक्ष्याद्वायुर्यदा गर्भं जातं जातं विनाशयेत्॥ CS6.30.29/ दुष्टशोणितजं नार्याः पुत्रघ्नी नाम सा मता/ व्यवायमतितृप्ताया भजन्त्यास्त्वन्नपीडितः॥ CS6.30.30/ वायुर्मिथ्यास्थिताङ्गाया योनिस्रोतसि संस्थितः/ वक्रयत्याननं &योन्याः सा+अस्थिमांसानिलार्तिभिः॥ CS6.30.31/ भृशार्तिर्मैथुनाशक्ता योनिरन्तर्मुखी मता/ गर्भस्थायाः स्त्रिया रौक्ष्याद्वायुर्योनिं प्रदूषयन्॥ CS6.30.32/ मातृदोषादणुद्वारां कुर्यात् सूचीमुखी तु सा/ व्यवायकाले रुन्धन्त्या वेगान् प्रकुपितो+अनिलः॥ CS6.30.33/ कुर्याद्विण्मूत्रसङ्गार्तिं शोषं योनिमुखस्य च/ षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयं गतम्॥ CS6.30.34/ सरुजं नीरुजं वा+अपि या स्रवेत् सा तु वामिनी/ बीजदोषात्तु गर्भस्थमारुतोपहताशया॥ CS6.30.35/ नृद्वेषिण्यस्तनी चैव षण्ढी स्यादनुपक्रमा/ विषमं दुःखशय्यायां मैथुनात् कुपितो+अनिलः॥ CS6.30.36/ गर्भाशयस्य योन्याश्च मुखं विष्टम्भयेत् स्त्रियाः/ असंवृतमुखी &सार्ती रूक्षफेनास्रवाहिनी॥ CS6.30.37/ मांसोत्सन्ना महायोनिः पर्ववंक्षणशूलिनी/ इत्येतैर्लक्षणैः प्रोक्ता विंशतिर्योनिजा गदाः॥ CS6.30.38/ न शुक्रं धारयत्येभिर्दोषैर्योनिरुपद्रुता/ तस्माद्गर्भं न गृह्णाति स्त्री गच्छत्यामयान् बहून्॥ CS6.30.39/ गुल्मार्शःप्रदरादींश्च वाताद्यैश्चातिपीडनम्/ आसां षोडश यास्त्वन्त्या आद्ये द्वे पित्तदोषजे॥ CS6.30.40/ परिप्लुता वामिनी च वातपित्तात्मिके मते/ कर्णिन्युपप्लुते वातकफाच्छेषास्तु वातजाः॥ CS6.30.41/ देहं वातादयस्तासां स्वैर्लिङ्गैः पीडयन्ति हि/ स्नेहनस्वेदबस्त्यादि वातजास्वनिलापहम्॥ CS6.30.42/ कारयेद्रक्तपितघ्नं शीतं पित्तकृतासु च/ श्लेष्मजासु च रूक्षोष्णं कर्म कुर्याद्विचक्षणः॥ CS6.30.43/ सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत्/ स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्पुनः॥ CS6.30.44/ पाणिना नामयेज्जिह्मां संवृतां वर्धयेत् पुनः/ प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत्॥ CS6.30.45/ योनिः स्थानापवृत्ता हि शल्यभूता मता स्त्रियाः/ सर्वां व्यापन्नयोनिं तु कर्मभिर्वमनादिभिः॥ CS6.30.46/ मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत्/ सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते॥ CS6.30.47/ वातव्याधिहरं कर्म वातार्तानां सदा हितम्/ औदकानूपजैर्मांसैः क्षीरैः सतिलतण्डुलैः॥ CS6.30.48/ सवातघ्नौषधैर्नाडीकुम्भीस्वेदैरुपाचरेत्/ अक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः॥ CS6.30.49/ स्विन्नां कोष्णाम्बुसिक्ताङ्गीं वातघ्नैर्भोजयेद्रसैः/ बलाद्रोणद्वयक्वाथे &घृततैलाडकं पचेत्॥ CS6.30.50/ स्थिरापयस्याजीवन्तीवीरर्षभकजीवकैः/ श्रावणीपिप्पलीमुद्गपीलुमाषाख्यपर्णिभिः॥ CS6.30.51/ शर्कराक्षीरकाकोलीकाकनासाभिरेव च/ पिष्टैश्चतुर्गुणक्षीरे सिद्धं पेयं यथाबलम्॥ CS6.30.52/ वातपित्तकृतान् रोगान् हत्वा गर्भं दधाति तत्/ काश्मर्यत्रिफलाद्राक्षाकासमर्दपरूषकैः॥ CS6.30.53/ पुनर्नवाद्विरजनीकाकनासासहाचरैः/ शतावर्या गुडूच्याश्च प्रस्थमक्षसमैर्घृतात्॥ CS6.30.54/ &साधितं योनिवातघ्नं गर्भदं परमं पिबेत्/ &पिप्पलीकुञ्चिकाजाजीवृषकं सैन्धवं वचाम्॥ CS6.30.55/ यवक्षाराजमोदे च शर्करां चित्रकं तथा/ पिष्ट्वा &सर्पिषि भृष्टानि पाययेत प्रसन्नया॥ CS6.30.56/ योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये/ वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम्॥ CS6.30.57/ पिबेत् सलवणैर्मद्यैः पिप्पलीकुञ्चिके तथा/ रास्नाश्वदंष्ट्रावृषकैः पिबेच्छूले शृतं पयः॥ CS6.30.58/ गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचयेत्/ सैन्धवं तगरं कुष्ठं बृहती देवदारु च// CS6.30.59/ समांशैः साधितं कल्कैस्तैलं धार्यं रुजापहम्/ गुडूचीमालतीरास्नाबलामधुकचित्रकैः॥ CS6.30.60/ निदिग्धिकादेवदारुयूथिकाभिश्च कार्षिकैः/ तैलप्रस्थं गवां मूत्रे क्षीरे च द्विगुणे पचेत्॥ CS6.30.61/ वातार्तायाः पिचुं दद्याद्योनौ च प्रणयेत्ततः/ वातार्तानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः॥ CS6.30.62/ (&उष्णाः सिग्धाः प्रकर्तव्यास्तैलानि स्नेहनानि च/) हिंस्राकल्कं तु वातार्ता कोष्णमभ्यज्य धारयेत्/ पञ्चवल्कस्य पित्तार्ता श्यामादीनां कफातुरा॥ CS6.30.63/ पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः/ शीताः पित्तहराः कार्याः स्नेहनार्थं घृतानि च// CS6.30.64/ (&पित्तघ्नौषधसिद्धानि कार्याणि भिषजा तथा/) शतावरीमूलतुलाश्चतस्रः संप्रपीडयेत्॥ CS6.30.65/ रसेन क्षीरतुल्येन पचेत्तेन घृताढकम्/ जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः॥ CS6.30.66/ पिष्टैः प्रियालैश्चाक्षांशैर्द्वियष्टिमधुकैर्भिषक्/ सिद्धे शीते च मधुनः पिप्पल्याश्च पलाष्टकम्॥ CS6.30.67/ सितादशपलोन्मिश्राल्लिह्यात् पाणितलं ततः/ योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं च तत्॥ CS6.30.68/ क्षतं क्षतं रक्तपित्तं कासं श्वासं हलीमकम्/ कामलां वातरक्तं च वीसर्पं हृच्छिरोग्रहम्॥ CS6.30.69/ उन्मादारत्यपस्मारान् वातपित्तात्मकाञ्जयेत्/ इति बृहच्छतावरीघृतम्/ एवमेव क्षीरसर्पिर्जीवनीयोपसाधितम्॥ CS6.30.70/ गर्भदं पित्तलानां च योनीनां स्याद्भिषग्जितम्/ योन्यां श्लेष्मप्रदुष्टायां वार्तिः संशोधनी हिता॥ CS6.30.71/ वाराहे बहुशः पित्ते भावितैर्लक्तकैः कृता/ भावितं पयसा+अर्कस्य यवचूर्णं ससैन्धवम्॥ CS6.30.72/ वर्तिः कृता मुहुर्धार्या ततः सेच्या सुखाम्बुना/ पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः॥ CS6.30.73/ वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी/ उदुम्बरशलाटूनां द्रोणमब्द्रोणसंयुतम्॥ CS6.30.74/ &सपञ्चवक्लकुलकमालतीनिम्बपल्लवम्/ निशां स्थाप्य जले तस्मिंस्तैलप्रस्थं विपाचयेत्॥ CS6.30.75/ लाक्षाधवपलाशत्वङ्निर्यासैः शाल्मलेन च/ पिष्टैः सिद्धस्य तैलस्य पिचुं योनौ निधापयेत्॥ CS6.30.76/ सशर्करैः कषायैश्च शीतैः कुर्वीत सेचनम्/ पिच्छिला विवृता कालदुष्टा योनिश्च दारुणा॥ CS6.30.77/ &सप्ताहाच्छुध्यति क्षिप्रमपत्यं चापि विन्दति/ उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात्॥ CS6.30.78/ तैलं क्वाथेन तस्यैव सिद्धं धार्यं च पूर्ववत्/ धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः॥ CS6.30.79/ जम्ब्वाम्रमध्यकासीसलोध्रकट्फलतिन्दुकैः/ सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाडुभिः॥ CS6.30.80/ अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्/ तैलप्रस्थं पिचुं दद्याद्योनौ च प्रणयेत्ततः॥ CS6.30.81/ कटीपृष्ठत्रिकाभ्यङ्गं स्नेहबस्तिं च दापयेत्/ पिच्छिला &स्राविणी योनिर्विप्लुतोपप्लुता तथा॥ CS6.30.82/ उत्ताना चोन्नता शूना सिध्येत् सस्फोटशूलिनी/ करीरधवनिम्बर्कवेणुकोशाम्रजाम्बवैः॥ CS6.30.83/ जिङ्गिनीवृषमूलानां क्वाथैर्मार्द्वीकसीधुभिः/ सशुक्तैर्धावनं मिथैर्योन्यास्रावविनाशनम्॥ CS6.30.84/ कुर्यात् सतक्रगोमूत्रशुक्तैर्वा त्रिफलारसैः/ पिप्पल्ययोरजः पथ्याप्रयोगा मधुना हिताः॥ CS6.30.85/ श्लेष्मलायां कटुप्रायाः समूत्रा बस्तयो हिताः/ पित्ते समधुरक्षीरा वाते तैलाम्लसंयुताः॥ CS6.30.86/ सन्निपातसमुत्थायाः कर्म साधारणं हितम्/ रक्तयोन्यामसृग्वर्णैरनुबन्धं समीक्ष्य च// CS6.30.87/ ततः कुर्याद्यथादोषं रक्तस्थापनमौषधम्/ तिलचूर्णं दधि घृतं फाणितं शौकरी वसा॥ CS6.30.88/ क्षौद्रेण संयुतं पेयं वातसृग्दरनाशनम्/ वराहस्य रसो मेद्यः सकौलत्थो+अनिलाधिके॥ CS6.30.89/ शर्कराक्षौद्रयष्ट्याह्वनागरैर्वा युतं दधि/ पयस्योत्पलशालूकबिसकालीयकाम्बुदम्॥ CS6.30.90/ सपयःशर्कराक्षौद्रं &पैत्तिके+असृग्दरे पिबेत्/ पाठा जम्ब्वाम्रयोर्मध्यं शिलोद्भेदं रसाञ्जनम्॥ CS6.30.91/ अम्बष्ठा शाल्मलीश्लेषं समङ्गां वत्सकत्वचम्/ बाह्लीकातिविषे बिल्वं मुस्तं लोध्रं सगैरिकम्॥ CS6.30.92/ कट्वङ्गं मरिचं शुण्ठीं मृद्वीकां रक्तचन्दनम्/ कट्फलं वत्सकानन्ताधातकीमधुकार्जुनम्॥ CS6.30.93/ पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत्/ तानि क्षौद्रेण संयोज्य पिबेत्तण्डुलवारिणा॥ CS6.30.94/ अर्शःसु चातिसारेषु रक्तं यच्चोपवेश्यते/ दोषागन्तुकृता ये च बालानां तांश्च नाशयेत्॥ CS6.30.95/ योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम्/ स्त्रीणां श्यावारुणं यच्च प्रसह्य विनिवर्तयेत्॥ CS6.30.96/ चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्/ इति पुष्यानुगचूर्णम्/ तण्डुलीयकमूलं तु सक्षौद्रं तण्डुलाम्बुना॥ CS6.30.97/ रसाञ्जनं च लाक्षां च छागेन पयसा पिबेत्/ पत्रकल्कौ घृते भृष्टौ राजादनकपित्थयोः॥ CS6.30.98/ पित्तानिलहरौ, पैत्ते सर्वथैवास्रपित्तजित्/ मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु॥ CS6.30.99/ मद्यैर्निम्बगुडूच्यौ वा कफजे+असृग्दरे पिबेत्/ विरेचनं महातिक्तं पैत्तिके+असृग्दरे पिबेत्॥ CS6.30.100/ हितं गर्भपरिस्रावे यच्चोकतं तच्च् कारयेत्/ काश्मर्यकुटजाक्वाथसिद्धमुत्तरबस्तिना॥ CS6.30.101/ रक्तयोन्यरजस्कानां पुत्रघ्न्याश्च हितं घृतम्/ &मृगाजाविवराहासृग्दध्यम्लफलसर्पिषा॥ CS6.30.102/ अरजस्का पिबेत् सिद्धं जीवनीयैः पयो+अपि वा/ कर्णिन्यचरणाशुष्कयोनिप्राक्चरणासु च// CS6.30.103/ कफवाते च दातव्यं तैलमुत्तरबस्तिना/ गोपित्ते मत्स्यपित्ते वा क्षौमं त्रिःसप्तभावितम्॥ CS6.30.104/ मधुना किण्वचूर्णं वा दद्यादचरणापहम्/ स्रोतसां शोधनं कण्डूक्लेदशोफहरं च तत्॥ CS6.30.105/ वातघ्नैः शतपाकैश्च तैलैः प्रागतिचारिणी/ आस्थाप्या चानुवास्या च स्वेद्या चानिलसूदनैः॥ CS6.30.106/ स्नेहद्रव्यैस्तथा++आहारैरुपनाहैश्च युक्तितः/ शताह्वायवगोधूमकिण्वकुष्ठप्रियङ्गुभिः॥ CS6.30.107/ बलाखुपर्णिकाश्र्याह्वैः संयावो धारणः स्मृतः/ वामिन्युपप्लुतानां च स्नेहस्वेदादिकः क्रमः॥ CS6.30.108/ कार्यस्ततः स्नेहपिचुस्ततः संतर्पणं भवेत्/ शल्लकीजिङ्गिनीजम्बूधवत्वक्पञ्चवल्कलैः॥ CS6.30.109/ कषायैः साधितः स्नेहपिचुः स्याद्विप्लुतापहः/ कर्णिन्यां वर्तिका कुष्ठपिप्पल्यर्काग्रसैन्धवैः॥ CS6.30.110/ बस्तमूत्रकृता धार्या सर्वं च श्लेष्मनुद्धितम्/ त्रैवृतं स्नेहनं स्वेदो ग्राम्यानूपउदका रसाः॥ CS6.30.111/ दशमूलपयोबस्तिश्चोदावर्तानिलार्तिषु/ त्रैवृतेनानुवास्या च बस्तिश्चोत्तरसंज्ञितः॥ CS6.30.112/ एतदेव महायोन्यां स्रस्तायां च विधीयते/ &वसा र्क्षवराहाणां घृतं च म्धुरैः शृतम्॥ CS6.30.113/ &पूरयित्वा महायोनिं बध्नीयात् क्षौमलक्तकैः/ प्रस्रस्तां सर्पिषा+अभ्यज्य क्षीरस्विन्नां प्रवेश्य च// CS6.30.114/ बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालतः/ यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत्॥ CS6.30.115/ सर्वव्यापत्सु मतिमान्महायोन्यां विशेषतः/ नहि वातादृते योनिर्नारीणां संप्रदुष्यति॥ CS6.30.116/ शमयित्वा तमन्यस्य कुर्याद्दोषस्य मेषजम्/ रोहीतकान्मूलकल्कं पाण्डुरे+असृग्दरे पिबेत्॥ CS6.30.117/ जलेनामलकीबीजं कल्कं वा ससितामधुम्/ मधुना++आमलकाच्चूर्णं रसं वा &लेहयेच्च ताम्॥ CS6.30.118/ न्यग्रोधत्वक्कषायेण लोध्रकल्कं ततहा पिबेत्/ आस्रावे क्षौमपट्टं वा भावितं तेन धारयेत्॥ CS6.30.119/ प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम्/ योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा॥ CS6.30.120/ धार्या मधुयुता वर्तिः कषायाणां च सर्वशः/ स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा घृताप्लुतैः॥ CS6.30.121/ सरलागुग्गुलुयवैः सतैलकटुमत्स्यकैः/ कासीसं त्रिफला कांक्षी समङ्गा++आम्रास्थि धातकी॥ CS6.30.122/ पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः/ पलाशसर्जजम्बूत्वक्समङ्गामोचधातकीः॥ CS6.30.123/ सपिच्छिलापरिक्लिन्नास्तम्भनः कल्क इष्यते/ स्तब्धानां कर्कशानां च कार्यं मार्दवकारकम्॥ CS6.30.124/ धारयेद्वेशवारं वा पायसं कृशरां तथा/ दुर्गन्धानां कषायः स्यात्तौवरः कल्क एव वा॥ CS6.30.125/ चूर्णं वा सर्वगन्धानां पूतिगन्धापकर्षणम्/ एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः॥ CS6.30.126/ अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति/ पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम्॥ CS6.30.127/ परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्/ भवन्ति चात्र--- सलिङ्गा व्यापदो योनेः सनिदानचिकित्सिताः॥ CS6.30.128/ उक्ता विस्तरतः सम्यङ्गुनिना तत्त्वदर्शिना/ पुनरेवाग्निवेशस्तु पप्रच्छ भिषजां वरम्॥ CS6.30.129/ आत्रेयमुपसङ्गम्य शुक्रदोषास्त्वया+अनघ!/ रोगाध्याये समुद्दिष्टा ह्यष्टौ पुंसामशेषतः॥ CS6.30.130/ तेषां हेतुं भिषक्श्रेष्ठ! दुष्टादुष्टस्य चाकृतिम्/ चिकित्सितं च कार्त्स्न्योन क्लैब्यं यच्च चतुर्विधम्॥ CS6.30.131/ उपद्रवेषु योनीनां प्रदरो यश्च कीर्तितः/ तेषां निदानं लिङ्गं च चिकित्सां चैव तत्त्वतः॥ CS6.30.132/ समासव्यासमेदेन &प्रब्रूहि भिषजांवर!/ तस्मै शुश्रूषमाणाय प्रोवाच मुनिपुङ्गवः॥ CS6.30.133/ बीजं &यस्माद्व्यवाये तु हर्षयोनिसमुत्थितम्/ शुक्रं पौरुषमित्युक्तं तस्माद्वक्ष्यामि तच्छृणु॥ CS6.30.134/ यथा बीजमकालाम्बुकृमिकीटाग्निदूषितम्/ न विरोहति संदुष्टं तथा शुक्रं शरीरिणाम्॥ CS6.30.135/ अतिव्यवायद्व्यायामादसात्म्यानां च सेवनात्/ अकाले वा+अप्ययोनौ वा मैथुनं न च गच्छतः॥ CS6.30.136/ रूक्षतिक्तकषायातिलवणाम्लोष्णसेवनात्/ &नारीणामरसज्ञानां गमनाज्जरया तथा॥ CS6.30.137/ चिन्ताशोकादविस्रम्भाच्छस्त्रक्षारग्निविभ्रमात्/ &भयात्क्रोधादभीचाराद्व्याधिभिः कर्शितस्य च// CS6.30.138/ वेगाघातात् क्षताच्चापि धातूनां संप्रदूषणात्/ दोषाः पृथक् समस्ता वा प्राप्य रेतोवहाः सिराः॥ CS6.30.139/ शुक्रं स्ंदूषयन्त्याशु तद्वक्ष्यामि विभागशः/ फेनिलं तनु रूक्षं च विवर्णं पूति पिच्छिलम्॥ CS6.30.140/ अन्यधातूपसंसृष्टमवसादि तथा+अष्टमम्/ फेनिलं तनु रूक्षं च कृच्छ्रेणाल्पं च मारुतात्॥ CS6.30.141/ भवत्युपहतं शुक्रं न तद्गर्भाय कल्पते/ सनीलमथवा पीतमत्युष्णं पूतिगन्धि च// CS6.30.142/ दहल्लिङ्गं विनिर्याति शुक्रं पित्तेन दूषितम्/ श्लेष्मणा बद्धमार्गं तु भवत्यत्यर्थपिच्छिलम्॥ CS6.30.143/ स्त्रीणामत्यर्थगमनादभिघातात् क्षतादपि/ शुक्रं प्रवर्तते जन्तोः प्रायेण रुधिरान्वयम्॥ CS6.30.144/ वेगसंधारणाच्छुक्रं वायुना विहतं पथि/ कृच्छ्रेण याति ग्रथितमवसादि तथा++आष्टमम्॥ CS6.30.145/ इति दोषाः समाख्याताः शुक्रस्याष्टौ सलक्षणाः/ स्निग्धं घनं पिच्छिलं च मधुरं चाविदाहि च// CS6.30.146/ रेतः शुद्धं &विजानीयाच्छ्वेतं स्फटिकसन्निभम्/ वाजीकरणयोगैस्तैरुपयोगसुखैर्हितैः॥ CS6.30.147/ रक्तपित्तहरैर्योगैर्योनिव्यापदिकैस्तथा/ दुष्टं यदा भवेच्छुक्रं तदा तत् समुपाचरेत्॥ CS6.30.148/ घृतं च जीवनीयं यच्च्यवनप्राश एव च/ गिरिजस्य प्रयोगश्च रेतोदोषानपोहति॥ CS6.30.149/ वातान्विते हिताः शुक्रे निरूहाः सानुवासनाः/ अभयामलकीयं च पैत्ते शस्तं रसायनम्॥ CS6.30.150/ मागध्यमृतलोहानां त्रिफलाया रसायनम्/ कफोत्थितं शुक्रदोषं हन्याद्भल्लातकस्य च// CS6.30.151/ यदन्यधातुसंसृष्टां शुक्रं तद्वीक्ष्य युक्तितः/ यथादोषां प्रयुञ्जीत दोषधातुभिषग्जितम्॥ CS6.30.152/ सर्पिः पयो रसाः शालिर्यवगोधूमषष्टिकाः/ प्रशस्ताः शुक्रदोषेषु बस्तिकर्म विशेषतः॥ CS6.30.153/ इत्यष्टशुक्रदोषाणां मुनिनोक्तं चिकित्सितम्/ रेतोदोषोद्भवं क्लैब्यं यस्माच्छुद्ध्यैव सिध्यति॥ CS6.30.154/ ततो वक्ष्यामि ते सम्यगग्निवेश! यथातथम्/ बीजध्वजोपघाताभ्यां जरया शुक्रसंक्षयात्॥ CS6.30.155/ क्लैब्यं संपद्यते तस्य शृणु सामान्यलक्षणम्/ सङ्कल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम्॥ CS6.30.156/ न याति लिङ्गशैत्थिल्यात् कदाचिद्याति वा यदि/ श्वासार्तः स्विन्नगात्रश्च मोघसङ्कल्पचेष्टितः॥ CS6.30.157/ म्लानशिश्नश्च &निर्बीजः स्यादेतत् क्लैब्यलक्षणम्/ सामान्यलक्षणं ह्येतद्विस्तरेण प्रवक्ष्यते॥ CS6.30.158/ शीतरूक्षाल्पसंक्लिष्ट-&विरुद्धाजीर्णभोजनात्/ शोकचिन्ताभयत्रासात् स्त्रीणां चात्यर्थसेवनात्॥ CS6.30.159/ अभिचारादविस्रम्भाद्रसादीनां च संक्षयात्/ वातादीनां च वैषम्यात्तथैवानशनाच्छ्रमात्॥ CS6.30.160/ नारीणामरसज्ञत्वात् पञ्चकर्मापचारतः/ बीजोपघाताद्भवति पाण्डुवर्णः सुदुर्बलः॥ CS6.30.161/ अल्पप्राणो+अल्पहर्षश्च प्रमदासु भवेन्नरः/ हृत्पाण्डुरोगतमककामलाश्रमपीडितः॥ CS6.30.162/ छर्द्यतीसारशूलार्तः कासज्वरनिपीडितः/ वीजोपघातजं क्लैब्यं ध्वजभङ्गकृतं शृणु॥ CS6.30.163/ अत्यम्ललवणक्षारविरुद्धासात्म्यभोजनात्/ अत्यम्बुपानाद्विषमात् पिष्टान्नगुरुभोजनात्॥ CS6.30.164/ दधिक्षीरानूपमांससेवनाध्याधिकर्षणात्/ कन्यानां चैव गमनादयोनिगमनादपि॥ CS6.30.165/ &दीर्घरोगां चिरोत्सृष्टां तथैव च रजस्वलाम्/ दुर्गन्धां दुष्टयोनिं च तथैव च &परिस्रुताम्॥ CS6.30.166/ ईदृशीं प्रमदां मोहाद्यो गच्छेत् कामहर्षितः/ चतुष्पदाभिगमनाच्छेफसश्चाभिघाततः॥ CS6.30.167/ अधावनाद्वा मेढ्रस्य शस्त्रदन्तमखक्षतात्/ काष्ठप्रहारनिष्पेषाच्छूकानां चातिसेवनात्॥ CS6.30.168/ रेतसश्च प्रतीघाताद्ध्वजभङ्गः प्रवर्तते/ (&भवन्ति यानि रूपाणि तस्य वक्ष्याम्यतः परम्/) श्वयथुर्वेदना मेढ्रे रागश्चैवोपलक्ष्यते॥ CS6.30.169/ स्फोटाश्च तीव्रा जायन्ते लिङ्गपाको भवत्यपि/ मांसवृद्धिर्भवेच्चास्य व्रणाः क्षिप्रं भवन्त्यपि॥ CS6.30.170/ पुलाकोदकसङ्काशः स्रावः श्यावारुणप्रभः/ &वलयीकुरुते चापि कठिनश्च परिग्रहः॥ CS6.30.171/ ज्वरस्तृष्णा भ्रमो मूर्च्छा च्छर्दिश्चास्योपजायते/ रक्तं कृष्णं स्रवेच्चापि नीलमाविललोहितम्॥ CS6.30.172/ अग्निनेव च दग्धस्य तीव्रो दाहः सवेदनः/ बस्तौ वृषणयोर्वा+अपि सीवन्यां वङ्क्षणेषु च// CS6.30.173/ कदाचित्पिच्छिलो वा+अपि पाण्डुः स्रावश्च जायते/ श्वयथुर्जायते मन्दः स्तिमितो+अल्पपरिस्रवः॥ CS6.30.174/ चिराच्च पाकं व्रजति शूघ्रं वा+अथ प्रमुच्यते/ जायन्ते क्रिमयश्चापि क्लिद्यते पूतिगन्धि च// CS6.30.175/ चिशीर्यते मणिश्चास्य मेढ्रं मुष्कावथापि च/ ध्वजभङ्गकृतं क्लैब्यमित्येतत् समुदाहृतम्॥ CS6.30.176/ &एतं पञ्चविधं देचिद्ध्वजभङ्गं प्रचक्षते/ क्लैब्यं जरासंभवं हि प्रवक्ष्याम्यथ तच्छृणु॥ CS6.30.177/ जघन्यमध्यप्रवरं वयस्त्रिविधमुच्यते/ अतिप्रवयसां शुक्रं प्रायशः क्षीयते नृणाम्॥ CS6.30.178/ रसादीनां संक्षयाच्च तथैवावृष्यसेवनात्/ बलवीर्येन्दिर्याणां च क्रमेणैव परिक्षयात्॥ CS6.30.179/ परिक्षयादायुषश्चाप्यनाहाराच्छ्रमात् क्लमात्/ जरासंभवजं क्लैब्यमित्येतैर्हेतुभिर्नृणाम्॥ CS6.30.180/ जायते तेन सो+अत्यर्ह्तं क्षीणधातुः सुदुर्बलः/ विवर्णो दुर्बलो दीनः क्षिप्रं व्याधिमथाश्नुते॥ CS6.30.181/ एतज्जरासंभवं हि चतुर्थं क्षयजं शृणु/ अतीव चिन्तनाच्चैव शोकात्क्रोधाद्भयात्तथा॥ CS6.30.182/ &ईर्ष्योत्कण्ठामदोद्वेगान् सदा विशति यो नरः/ कृशो वा सेवते रूक्षमन्नपानं तथौषधम्॥ CS6.30.183/ दुर्बलप्रकृतिश्चैव निराहारो भवेद्यदि/ &असात्म्यभोजनाच्चापि हृदये यो व्यवस्थितः॥ CS6.30.184/ रसः प्रधानधातुर्हि क्षीयेताशु ततो मृणाम्/ रक्तादयश्च क्षीयन्ते धातवस्तस्य देहिनः॥ CS6.30.185/ शुक्रावसानास्तेभ्यो+अपि शुक्रं धाम परं मतम्/ चेतसो वा+अतिहर्षेण व्यवायं सेवते+अति यः॥ CS6.30.186/ तस्याशु क्षीयते शुक्रं ततः प्राप्नोति संक्षयम्/ घोरं व्याधिमवाप्नोति मरणं वा स गच्छति॥ CS6.30.187/ शुक्रं तस्माद्विशेषेण रक्ष्यमारोग्यमिच्छता/ एवं निदानलिङ्गाभ्यामुक्तं क्लैब्यं चतुर्विधम्॥ CS6.30.188/ केचित् क्लैब्ये त्वसाध्ये द्वे ध्वजभङ्गक्षयोद्भवे/ वदन्ति शेफसश्छेदाद्वृषणोत्पाटनेन च// CS6.30.189/ मातापित्रोर्बीजदोषादशुभैश्चाकृतात्मनः/ गर्भस्थस्य यदा दोषाः प्राप्य रेतोवहाः सिराः॥ CS6.30.190/ शोषयन्त्याशु तन्नाशाद्रेतश्चाप्युपहन्यते/ तत्र संपूर्णसर्वाङ्गः स भवत्यपुमान् पुमान्॥ CS6.30.191/ एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्रयात्/ चिकित्सितमतस्तूर्ध्वं समासव्यासतः शृणु॥ CS6.30.192/ शुक्रदोषेषु निर्दिष्टं भेषजं यन्मया+अनघ!/ क्लैब्योपशान्तये कुर्यात् क्षीणक्षतहितं च यत्॥ CS6.30.193/ बस्तयः क्षीरसर्पींषि वृष्ययोगाश्च ये मताः/ रसायनप्रयोगाश्च सर्वानेतान् प्रयोजयेत्॥ CS6.30.194/ समीक्ष्य देहदोषाग्निबलं भेषजकालवित्/ व्यवायहेतुजे क्लैब्ये तथा &धातुविपर्ययात्॥ CS6.30.195/ दैवव्यपाश्रयं चैव भेषजं &चाभिचारजे/ समासेनैतदुद्दिष्टं भेषजं क्लैब्यशान्तये॥ CS6.30.196/ विस्तरेण प्रवक्ष्यामि क्लैब्यानां भेषजं पुनः/ सुस्विन्नस्निग्धगात्रस्य स्नेहयुक्तं विरेचनम्॥ CS6.30.197/ अन्नाशनं ततः कुर्यादथवा++आस्थापनं पुनः/ प्रदद्यान्मतिमान् वैद्यस्ततस्तमनुवासयेत्॥ CS6.30.198/ पलाशैरण्डमुस्ताद्यैः पश्चादास्थापयेत्ततः/ वाजीकरणयोगाश्च पूर्वं ये समुदाहृताः॥ CS6.30.199/ भिषजा ते प्रयोज्याः स्युः क्लैब्ये बीजोपघातजे/ ध्वजभङ्गकृतं क्लैब्यं ज्ञात्वा तस्याचरेत् क्रियाम्॥ CS6.30.200/ प्रदेहान् परिषेकांश्च कुर्याद्वा रक्तमोक्षणम्/ स्नेहपानं च कुर्वीत सस्नेहं च विरेचनम्॥ CS6.30.201/ &अनुवासं ततः कुर्यादथवा++आस्थापनं पुनः/ व्रणवच्च क्रियाः सर्वास्तत्र कुर्याद्विचक्षणः॥ CS6.30.202/ जरासंभवजे क्लैब्ये क्षयजे चैव कारयेत्/ स्नेहस्वेदोपपन्नस्य सस्नेहं शोधनं हितम्॥ CS6.30.203/ क्षीरसर्पिर्वृष्ययोगा बस्तयश्चैव यापनाः/ रसायनप्रयोगाश्च तयोर्भेषजमुच्यते॥ CS6.30.204/ विस्तरेणैतदुद्दिष्टं क्लैब्यानां भेषजं मया/ यः पूर्वमुक्तः प्रदरः शृणु हेत्वादिभिस्तु तम्॥ CS6.30.205/ या+अत्यर्थं सेवते नारी लवणाम्लगुरूणि च/ कटून्यथ विदाहीनि स्निग्धानि पिशितानि च// CS6.30.206/ ग्राम्यौदकानि मेद्यानि कृशरां पायसं &दधि/ शुक्रमस्तुसुरादीनि भजन्त्याः कुपितो+अनिलः॥ CS6.30.207/ &रक्तं प्रमाणमुत्क्रम्य गर्भाशयगताः सिराः/ रजोवहाः समाश्रित्य रक्तमादाय तद्रजः॥ CS6.30.208/ यस्माद्विवर्धयत्याशु &रसभावाद्विमानता/ तस्मादसृग्दरं प्राहुरेतत्तन्त्रविशारदाः॥ CS6.30.209/ रजः प्रदीर्यते यस्मात् प्रदरस्तेन स स्मृतः/ सामान्यतः समुद्दिष्टं कारणं लिङ्गमेव च// CS6.30.210/ चतुर्विधं व्यासतस्तु वाताद्यैः सन्निपाततः/ अतःपरं प्रवक्ष्यामि हेत्वाकृतिभिषग्जितम्॥ CS6.30.211/ रूक्षादिभिर्मारुतस्तु रक्तमादाय पूर्ववत्/ कुपितः प्रदरं कुर्याल्लक्षणं तस्य मे शृणु॥ CS6.30.212/ फेनिलं तनु रूक्षं च श्यावं चारुणमेव च/ किंशुकोदकसङ्काशं सरुजं वा+अथ नीरुजम्॥ CS6.30.213/ कटिवङ्क्षणहृत्पार्श्वपृष्ठश्रोणिषु मारुतः/ कुरुते वेदनां तीव्रामेतद्वातात्मकं विदुः॥ CS6.30.214/ अम्लोष्णलवणक्षारैः पित्तं प्रकुपितं यदा/ पूर्ववत् प्रदरं कुर्यात् पैत्तिकं लिङ्गतः शृणु॥ CS6.30.215/ सनीलमथवा पीतमत्युष्णमसितं तथा/ नितान्तरक्तं स्रवति मुहुर्मुहुरथार्तिमत्॥ CS6.30.216/ दाहरागतृषामोहज्वरभ्रमसमायुतम्/ असृग्दरं पैत्तिकं स्याच्छ्लैब्मिकं तु प्रवक्ष्यते॥ CS6.30.217/ गुर्वादिभिर्हेतुभिश्च पूर्ववत् कुपितः कफः/ प्रदरं कुरुते तस्य लक्षणं तत्त्वतः शृणु॥ CS6.30.218/ पिच्छिलं पाण्डुवर्णं चगुरु स्निग्धं च शीतलम्/ स्रवत्यसृक् श्लेष्मलं च घनं मन्दरुजाकरम्॥ CS6.30.219/ छर्द्यरोचकहृल्लासश्वासकाससमन्वितम्/ (&वक्ष्यते क्षीरदोषाणां सामान्यमिह कारणम्॥ CS6.30.220/ यत्तदेव त्रिदोषस्य कारणं प्रदरस्य तु/) त्रिलिङ्गसंयुतं विद्यान्नैकावस्थमसृग्दरम्॥ CS6.30.221/ नारी त्वतिपरिक्लिष्टा यदा प्रक्षीणशोणिता/ सर्वहेतुसमाचारादतिवृद्धस्तदा+अनिलः॥ CS6.30.222/ रक्तमार्गेण सृजति &प्रत्यनीकबलं कफम्/ दुर्गन्धं पिच्छिलं पीतं विदग्धं पित्ततेजसा॥ CS6.30.223/ वसां मेदश्च यावद्धि समुपादाय वेगवान्/ सृजत्यपत्यमार्गेण सर्पिर्मज्जवसोपमम्॥ CS6.30.224/ शश्वत् स्रवत्यथास्रावं तृष्णादाहज्वरान्विताम्/ क्षीणरक्तां दुर्बलां स तामसाध्यां विवर्जयेत्॥ CS6.30.225/ मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च/ नैवातिबहु नात्यल्पमार्तवं शुद्धमादिशेत्॥ CS6.30.226/ गुञ्जाफलसवर्णं च &पद्मालक्तकसन्निभम्/ इन्द्रगोपकसङ्काशमार्तवं शुद्धमादिशेत्॥ CS6.30.227/ योनीनां वातलाद्यानां यदुक्तमिह भेषजम्/ चतुर्णां प्रदराणां च तत् सर्वं कारयेद्भिषक्॥ CS6.30.228/ रक्ततिसारिणां यच्च तथा शोणितपित्तिनाम्/ रक्तार्शसां च यत् प्रोक्तं भेषजं तच्च कारयेत्॥ CS6.30.229/ धात्रीस्तनस्तन्यसंपदुक्ता विस्तरतः पुरा/ स्तन्यसंजननं चैव स्तन्यस्य च विशोधनम्॥ CS6.30.230/ वातादिदुष्टे लिङ्गं च क्षीणस्य च चिकित्सितम्/ तत्सर्वमुक्तं ये त्वष्टौ क्षीरदोषाः प्रकीर्तिताः॥ CS6.30.231/ वातादिष्वेव तान् विद्याच्छास्त्रचक्षुर्भिषक्तमः/ त्रिविधास्तु यतः शिष्यास्ततो वक्ष्यामि विस्तरम्॥ CS6.30.232/ अजीर्णासात्म्यविषमविरुद्धात्यर्थभोजनात्/ लवणाम्लकटुक्षारप्रक्लिन्नानां च सेवनात्॥ CS6.30.233/ मनःशरीरसंतापादस्वप्नान्निशि चिन्तनात्/ प्राप्तवेगप्रतीघातादप्राप्तोदीरणेन च// CS6.30.234/ परमान्नं गुडकृतं कृशरां दधि &मन्दकम्/ अभिष्यन्दीनि मांसानि ग्राम्यानूपउदकानि च// CS6.30.235/ भुक्त्वा भुक्त्वा दिवास्वप्नान्मद्यस्यातिनिषेवणात्/ &अनायासादभीघातात् क्रोधाच्चातङ्ककर्शनैः॥ CS6.30.236/ दोषाः क्षीरवहाः प्राप्य सिराः स्तन्यं प्रदूष्य च/ कुर्युरष्टविधं भूयो दोषतस्तन्निबोध मे॥ CS6.30.237/ वैरस्यं फेनसङ्घातो रौक्ष्यं चेत्यनिलात्मके/ पित्ताद्वैवर्ण्यदौर्गन्ध्ये स्नेहपैच्छिल्यगौरवम्॥ CS6.30.238/ कफाद्भवति रूक्षाद्यैरनिलः स्वैः प्रकोपणैः/ क्रुद्धः क्षीराशयं प्राप्य रसं &स्तन्यस्य दूषयेत्॥ CS6.30.239/ विरसं वातसंसृष्टं कृशीभवति तत् पिबन्/ न &चास्य स्वदते क्षीरं कृच्छ्रेण च विवर्धते॥ CS6.30.240/ तथैव वायुः कुपितः स्तन्यमन्तर्विलोडयन्/ करोति फेनसङ्घातं &तत्तु कृच्छ्रात् प्रवर्तते॥ CS6.30.241/ तेन क्षामस्वरो बालो बद्धविण्मूत्रमारुतः/ वातिकं शीर्षरोगं वा पीनसं वा+अधिगच्छति॥ CS6.30.242/ पूर्ववत् कुपितः स्तन्ये स्नेहं शोषयते+अनिलः/ रूक्षं तत् पिबतो रौक्ष्याद्बलह्रासः प्रजायते॥ CS6.30.243/ पित्तमुष्णादिभिः क्रुद्धं स्तन्याशयमभिप्लुतम्/ करोति स्तन्यवैवर्ण्यं नीलपीतासितादिकम्॥ CS6.30.244/ विवर्णगात्रः स्विन्नः स्यात्तृष्णालुर्भिन्नविट् शिशुः/ नित्यमुष्णशरीरश्च नाभिनन्दति तं स्तनम्॥ CS6.30.245/ पूर्ववत् कुपिते पित्ते दौर्गन्ध्यं क्षीरमृच्छति/ पाण्ड्वामयस्तत्पिबतः कामला च भवेच्छिशोः॥ CS6.30.246/ क्रुद्धो गुर्वादिभिः श्लेष्मा क्षीराशयगतः स्त्रियाः/ स्नेहान्वितत्वात्तत्क्षीरमतिस्निग्धं करोति तु॥ CS6.30.247/ छर्दनः कुन्थनस्तेन लालालुर्जायते शिशुः/ नित्योपदिग्धैः &स्रोतोभिर्निद्राक्लमसमन्वितः॥ CS6.30.248/ श्वासकासपरीतस्तु प्रसेकतमकान्वितः/ अभिभूय कफः स्तन्यं पिच्छिलं कुरुते यदा॥ CS6.30.249/ लालालुः शूनवक्त्राक्षिर्जडः स्यात्तत् पिबञ्छिशुः/ कफः क्षीराशयगतो गुरुत्वात् क्षीरगौरवम्॥ CS6.30.250/ &करोति गुरु तत् पीत्वा बालो हृद्रोगमृच्छति/ अन्यांश्च विविधान्रोगान्कुर्यात्क्षीरसमाश्रितान्॥ CS6.30.251/ क्षीरे वातादिभिर्दुष्टे संभवन्ति तदात्मकाः/ तत्रादौ स्तन्यशुद्ध्यर्थं धात्रीं स्नेहोपपादिताम्॥ CS6.30.252/ संस्वेद्य विधिवद्वैद्यो वमनेनोपपादयेत्/ वचाप्रियङ्गुयष्ट्याह्वफलवत्सकसर्षपैः॥ CS6.30.253/ कल्कैर्निम्बपटोलानां क्वाथैः सलवणैर्वमेत्/ सम्यग्वान्तां यथान्यायं कृतसंसर्जनां ततः॥ CS6.30.254/ दोषकालबलापेक्षी स्नेहयित्वा विरेचयेत्/ त्रिवृतामभयां वा+अपि त्रिफलारससंयुताम्॥ CS6.30.255/ पाययेन्मधुसंयुक्तामभयां वा+अपि केवलाम्/ (&पाययेन्मूत्रसंयुक्तां विरेकार्थं च शास्त्रवित्॥) CS6.30.256/ सम्यग्विरिक्तां मतिमान् कृतसंसर्जनां पुनः/ ततो &दोषावशेषघ्नैरन्नपानैरुपाचरेत्॥ CS6.30.257/ शालयः षष्टिका वा स्युः श्यामाका भोजने हिताः/ प्रियङ्गवः कोरदूषा यवा वेणुयवास्तथा॥ CS6.30.258/ वंशवेत्रकलायाश्च &शाकार्थे स्नेहसंस्कृताः/ मुद्गान् मसूरान् यूषार्थे कुलत्थांश्च प्रकल्पयेत्॥ CS6.30.259/ निम्बवेत्राग्रकुलकवार्ताकामलकैः शृतान्/ सव्योषसैन्धवान् यूषान्दापयेत्स्तन्यशोधनान्॥ CS6.30.260/ शशान् कपिञ्जिलानेणान् संस्कृतांश्च प्रदापयेत्/ शार्ङ्गेष्टासप्तपर्णत्वगश्वगन्धाशृतं जलम्॥ CS6.30.261/ पाययेताथवा स्तन्यशुद्धये रोहिणीशृतम्/ अमृतासप्तपर्णत्वक्क्वाथं चैव सनागरम्॥ CS6.30.262/ किराततिक्तकक्वाथं श्लोकपादेरितान् पिबेत्/ त्रीनेतान्स्तन्यशुद्ध्यर्थमिति सामान्यभेषजम्॥ CS6.30.263/ कीर्तितं स्तन्यदोषाणां पृथगन्यं निबोधत/ पाययेद्विरसक्षीरां द्राक्षामधुकसारिवाः॥ CS6.30.264/ श्लक्ष्णपिष्टां पयस्यां च समालोड्य सुखाम्बुना/ पञ्चकोलकुलत्थैश्च पिष्टैरालेपयेत् स्तनौ॥ CS6.30.265/ शुष्कौ प्रक्षाल्य निर्दुह्यात्तथा स्तन्यं विशुध्यति/ फेनसङ्घातवत्क्षीरं यस्यास्तां पाययेत् स्त्रियम्॥ CS6.30.266/ &पाठानागरशार्ङ्गेष्टामूर्वाः पिष्ट्वा सुखाम्बुना/ अञ्जनं &नागरं दारु बिल्वमूलं प्रियङ्गवः॥ CS6.30.267/ स्तनयोः पूर्ववत् कार्यं लेपनं क्षीरशोधनम्/ किराततिक्तकं शुण्ठीं सामृतां क्वाथयेद्भिषक्॥ CS6.30.268/ तं क्वाथं पाययेद्धात्रीं स्तन्यदोषनिबर्हणम्/ स्तनौ चालेपयेत् पिष्टैर्यवगोधूमसर्षपैः॥ CS6.30.269/ षड्विरेकाश्रितीयोक्तैरौषधैः स्तन्यशोधनैः/ &रूक्षक्षीरा पिबेत् क्षीरं तैर्वा सिद्धं घृतं पिबेत्॥ CS6.30.270/ पूर्ववज्जीवकाद्यं च पञ्चमूलं प्रलेपनम्/ स्तनयोः संविधातव्यं सुखोष्णं स्तन्यशोधनम्॥ CS6.30.271/ यष्टीमधुकमृद्वीकापयस्यासिन्धुवारिकाः/ शीताम्बुना पिबेत्कल्कं क्षीरवैवर्ण्यनाशनम्॥ CS6.30.272/ द्राक्षामधुककल्केन स्तनौ चास्याः प्रलेपयेत्/ प्रक्षाल्य वारिणा चैव &निर्दुह्यात्तौ पुनः पुनः॥ CS6.30.273/ विषाणिकाजशृङ्ग्यौ च त्रिफलां रजनीं वचाम्/ पिबेच्छीताम्बुना पिष्ट्वा क्षीरदौर्गन्ध्यनाशिनीम्॥ CS6.30.274/ लिह्याद्वा+अप्यभयाचूर्णं सव्योषं माक्षिकप्लुतम्/ क्षीरदौर्गन्ध्यनाशार्थं धात्री पथ्याशिनी तथा॥ CS6.30.275/ सारिवोशीरमञ्जिष्ठाश्लेष्मातककुचन्दनैः/ &पत्राम्बुचन्दनोशीरैः स्तनौ चास्याः प्रलेपयेत्॥ CS6.30.276/ &स्निग्धक्षीरा दारुमुस्तपाठाः पिष्ट्वा सुखाम्बुना/ पीत्वा ससैन्धवाः क्षिप्रं क्षीरशुद्धिमवाप्नुयात्॥ CS6.30.277/ पाययेत् पिच्छिलक्षीरां शार्ङ्गेष्टामभयां वचाम्/ मुस्तनागरपाठाश्च पीताः स्तन्यविशोधनाः॥ CS6.30.278/ तक्रारिष्टं पिबेच्चापि यदुक्तं गुदजापहम्/ विदारीबिल्वमधुकैः स्तनौ चास्याः प्रलेपयेत्॥ CS6.30.279/ त्रायमाणामृतानिम्बपटोलत्रिफलाशृतम्/ गुरुक्षीरा पिबेदाशु स्तन्यदोषविशुद्धये॥ CS6.30.280/ पिबेद्वा पिप्पलीमूलचव्यचित्रकनागरम्/ बलानागरशार्ङ्गेष्टामूर्वाभिर्लेपयेत् स्तनौ॥ CS6.30.281/ पृश्निपर्णी पयस्याभ्यां स्तनौ चास्याः प्रलेपयेत्/ अष्टावेते क्षीरदोषा हेतुलक्षणभेषजैः॥ CS6.30.282/ निर्दिष्टाः क्षीरदोषोत्थास्तथोक्ताः केचिदामयाः/ दोषदूष्यमलाश्चैव महतां व्याधयश्च ये॥ CS6.30.283/ त एव &सर्वे बालानां मात्रा त्वल्पतरा मता/ निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रताम्॥ CS6.30.284/ वाक्चेष्टयोरसामर्थ्यं वीक्ष्य बालेषु शास्त्रवित्/ भेषजं स्वल्पमात्रं तु यथाव्याधि प्रयोजयेत्॥ CS6.30.285/ मधुराणि कषायाणि क्षीरवन्ति मृदूनि च/ प्रयोजयेद्भिषग्बाले मतिमानप्रमादतः॥ CS6.30.286/ अत्यर्ह्तस्निग्धरूक्षोष्णमम्लं कटुविपाकि च/ गुरु चौषधपानान्नमेतद्बालेषु गर्हितम्॥ CS6.30.287/ समासात् सर्वरोगाणामेतद्बालेषु भेषजम्/ निर्दिष्टं शास्त्रविद्वैद्यः &प्रविविच्य प्रयोजयेत्॥ CS6.30.288/ भवन्ति चात्र--- इति सर्वविकाराणामुक्तमेतच्चिकित्सितम्/ स्थानमेतद्धि तन्त्रस्य रहस्यं ¶मुत्तमम्॥ CS6.30.289/ अस्मिन् सप्तदशाध्यायाः कल्पाः सिद्धय एव च/ नासाद्यन्ते+अग्निवेशस्य तन्त्रे चरकसंस्कृते॥ CS6.30.290/ तानेतान् कापिलबलिः शेषान् दृढबलो+अकरोत्/ तन्त्रस्यास्य महार्थस्य पूरणार्थं यथातथम्॥ CS6.30.291/ रोगा ये+अप्यत्र नोद्दिष्टा बहुत्वान्नामरूपतः/ तेषामप्येतदेव स्याद्दोषादीन् वीक्ष्य भेषजम्॥ CS6.30.292/ दोषदूष्यनिदानानां विपरीतं हितं ध्रुवम्/ उक्तानुक्तान् गदान् सर्वान् सम्यग्युक्तं नियच्छति॥ CS6.30.293/ देशकालप्रमाणानां सात्म्यासात्म्यस्य चैव हि/ सम्यग्योगो+अन्यथा ह्येषां पथ्यमप्यन्यथा भवेत्॥ CS6.30.294/ आस्यादामाशयस्थान् हि रोगान् नस्तःशिरोगतान्/ गुदात् पक्वाशयस्थांश्च &हन्त्याशु दत्तमौषधम्॥ CS6.30.295/ शरीरावयवोत्थेषु विसर्पपिडकादिषु/ &यथादेशं प्रदेहादि शमनं स्याद्विशेषतः॥ CS6.30.296/ &दिनातुरौषधव्याधिजीर्णलिङ्गर्त्ववेक्षणम्/ कालं विद्याद्दिनावेक्षः पूर्वाह्णे वनमं यथा॥ CS6.30.297/ रोग्यवेक्षो यथा प्रातर्विरन्नो बलवान् पिबेत्/ भेषजं लघुपथ्यान्नैर्युक्तमद्यात्तु दुर्बलः॥ CS6.30.298/ भैषज्यकालो भुक्तादौ मध्ये पश्चान्मुहुर्मुहुः/ सामुद्गं भक्तसंयुक्तं ग्रासग्रासान्तरे दश// CS6.30.299/ अपाने विगुणे पूर्वं, समाने मध्यम्भोजनम्/ &व्याने तु प्रातरशितमुदाने भोजनोत्तरम्॥ CS6.30.300/ वायौ प्राणे प्रदुष्टे तु ग्रासग्रासान्तरिष्यते/ श्वासकासपिपासासु त्ववचार्यं मुहुर्मुहुः॥ CS6.30.301/ सामुद्गं हिक्किने देयं लघुना+अन्नेन संयुतम्/ संभोज्यं त्वौषधं भोज्यैर्विचित्रैररुचौ हितम्॥ CS6.30.302/ ज्वरे पेयाः कषायाश्च क्षीरं सर्पिर्विरेचनम्/ षडहे षाडहे देयं कालं वीक्ष्यामयस्य च// CS6.30.303/ क्षुद्वेगमोक्षौ लघुता विशुद्धिर्जीर्णलक्षणम्/ तदा भेषजमादेयं स्याद्धि दोषवदन्यथा॥ CS6.30.304/ चयादयश्च दोषाणां वर्ज्यं सेव्यं च यत्र यत्/ र्ताववेक्ष्यं यत् कर्म पूर्वं सर्वमुदाहृतम्॥ (&CS6.30.305/ उपक्रमाणां करणं प्रतिषेधे च कारणम्/ व्याख्यातमबलानां सविकल्पानामवेक्षणे॥ CS6.30.306/ मुहुर्मुहुश्च रोगाणामवस्थामातुरस्य च/ अवेक्षमाणस्तु भिषक् चिकित्सायां न मुह्यति॥) CS6.30.307/ इत्येवं षड्विधं कालमनवेक्ष्य भिषग्जितम्/ प्रयुक्तमहिताय स्यात् सस्यस्याकालवर्षवत्॥ CS6.30.308/ व्याधीनामृत्वहोरात्रवयसां भोजनस्य च/ विशेषो भिद्यते यस्तु कालावेक्षः स उच्यते॥ CS6.30.309/ वसन्ते श्लेष्मजा रोगाः शरत्काले तु पित्तजाः/ वर्षासु वातिकाश्चैव प्रायः प्रादुर्भवन्ति हि॥ CS6.30.310/ निशान्ते दिवसान्ते च वर्षान्ते वातजा गदाः/ प्रातः क्षपादौ कफजास्तयोर्मध्ये तु पित्तजाः॥ CS6.30.311/ वयोन्तमध्यप्रथमे वातपित्तकफामयाः/ बलवन्तो भवन्त्येव स्वभावाद्वयसो नृणाम्॥ CS6.30.312/ जीर्णान्ते वातजा रोगा जीर्यमाणे तु पित्तजाः/ श्लेष्मजा भुक्तमात्रे तु लभन्ते प्रायशो बलम्॥ CS6.30.313/ नाल्पं हन्त्यौषधं व्याधिं यथा++आपो+अल्पा महानलम्/ दोषवच्चातिमात्रं स्यात्सस्यस्यात्युदकं यथा॥ CS6.30.314/ संप्रधार्य बलं तस्मादामयस्यौषधस्य च/ नैवातिबहु नात्यल्पं भैषज्यमवचारयेत्॥ CS6.30.315/ औचित्याद्यस्य यत् सात्म्यं देशस्य पुरुषस्य च/ अपथ्यमपि नैकान्तात्तत्त्यजंल्लभते सुखम्॥ CS6.30.316/ वाह्लीकाः पह्लवाश्चीनाः शूलीका यवनाः शकाः/ मांसगोधूममाध्वीकशस्त्रवैश्वानरोचिताः॥ CS6.30.317/ &मत्स्यसात्म्यास्तथा प्राच्याः क्षीरसात्म्याश्च सैन्धवाः/ &अश्मकावन्तिकानां तु तैलाम्लं सात्म्यमुच्यते॥ CS6.30.318/ &कन्दमूलफलं सात्म्यं विद्यान्मलयवासिनाम्/ सात्म्यं दक्षिणतः पेया &मन्थश्चोत्तरपश्चिमे॥ CS6.30.319/ मध्यदेशे भवेत् सात्म्यं यवगोधूमगोरसाः/ तेषां तत्सात्म्ययुक्तानि भैषजान्यवचारयेत्॥ CS6.30.320/ सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि/ योगैरेव चिकित्सन् हि देशाद्यज्ञो+अपराध्यति॥ CS6.30.321/ वयोबलशरीरादिभेदा हि बहवो &मताः/ तथा+अन्तःसन्धिमार्गाणां दोषाणां गूढचारिणाम्॥ CS6.30.322/ भवेत् कदाचित् कार्या+अपि विरुद्धाभिमता क्रिया/ पित्तमन्तर्गतं &गूढं स्वेदसेकोपनाहनैः॥ CS6.30.323/ नीयते बहिरुष्णैर्हि तथोष्णं शमयन्ति ते/ बाह्यैश्च शीतैः सेकाद्यैरूष्मा+अन्तर्याति पीडितः॥ CS6.30.324/ सो+अन्तर्गूढं कफं हन्ति शीतं शीतैस्तथा जयेत्/ श्लक्ष्णपिष्टो घनो लेपश्चन्दनस्यापि दाहकृत्॥ CS6.30.325/ त्वग्गतस्योष्मणो रोधाच्छीतकृच्चान्यथा+अगुरोः/ छर्दिघ्नी मक्षिकाविष्ठा मक्षिकैव तु वामयेत्॥ CS6.30.326/ द्रव्येषु स्विन्नजग्धेषु चैव तेष्वेव विक्रिया/ तस्माद्दोषौषधादीनि परीक्ष्य दश तत्त्वतः॥ CS6.30.327/ कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलम्/ निवृत्तो+अपि पुनर्व्याधिः स्वल्पेनायाति हेतुना॥ CS6.30.328/ क्षीणे मार्गीकृते देहे शेषः सूक्ष्म इवानलः/ तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना॥ CS6.30.329/ सिद्ध्यर्थं प्राक्प्रयुक्तस्य सिद्धस्याप्यौषधस्य तु/ काठिन्यादूनभावाद्वा दोषो+अन्तः कुपितो महान्॥ CS6.30.330/ पथ्यैर्मृद्वल्पतां नीतो मृदुदोषकरो भवेत्/ पथ्यमप्यश्नतस्तस्माद्यो व्याधिरुपजायते॥ CS6.30.331/ ज्ञात्वैवं वृद्धिमभ्यासमथवा तस्य कारयेत्/ सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम्॥ CS6.30.332/ कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः/ मनसो+अर्थानुकूल्याद्धि तुष्टिरूर्जा रुचिर्बलम्॥ CS6.30.333/ सुखोपभोगता च स्याद्व्याधेश्चातो बलक्षयः/ लौल्याद्दोषक्षयाद्व्याधेर्वैधर्म्याच्चापि या रुचिः॥ CS6.30.334/ तासु पथ्योपचारः स्याद्योगेनाद्यं विकल्पयेत्/ तत्र श्लोकाः--- विंशतिर्व्यापदो योनेर्निदानं लिङ्गमेव च// CS6.30.335/ चिकित्सा चापि निर्दिष्टा शिष्याणां हितकाम्यया/ शुक्रदोषास्तथा चाष्टौ निदानाकृतिभेषजैः॥ CS6.30.336/ क्लैब्यान्युक्तानि चत्वारि चत्वारः प्रदरास्तथा/ तेषां निदानं लिङ्गं च भैषज्यं चैव कीर्तितम्॥ CS6.30.337/ क्षीरदोषास्तथा चाष्टौ हेतुलिङ्गभिषग्जितैः/ रेतसो रजसश्चैव कीर्तितं शुद्धिलक्षणम्॥ CS6.30.338/ उक्तानुक्तचिकित्सा च सम्यग्योगस्तथैव च/ &देशादिगुणशंसा च कालः षड्विध एव च// CS6.30.339/ देशे देशे च यत् सात्म्यं यथा वैद्यो+अपराध्यति/ चिकित्सा चापि निर्दिष्टा दोषाणां गूढचारिणाम्॥ CS6.30.340/ यो हि सम्यङ्न जानाति शास्त्रं शास्त्रार्थमेव च/ न कुर्यात् स क्रियां चित्रमचक्षुरिव चित्रकृत्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते+अप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने योनिव्यापच्चिकित्सितं नाम त्रिंशो+अध्यायः//30॥ CS6.30.341/ अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते/ चिकित्सितमिदं स्थानं षष्ठं परिसमापितम्॥