CarakasaMhitaa //शारीरस्थान// प्रथमो+अध्यायः । CS4.1.1/ अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः॥ CS4.1.2/ इति ह स्माह भगवानात्र्यः॥ CS4.1.3ab/ कतिधा पुरुषो धीमन् ! धातुभेदेन भिद्यते/ CS4.1.3cd/ पुरुषः कारणं कस्मात्, प्रभवः पुरुषस्य कः॥ CS4.1.4ab/ किमज्ञो ज्ञः, स नित्यः किं किमनित्यो निदर्शितः/ CS4.1.4cd/ प्रकृतिः का, विकाराः के, किं लिङ्गं पुरुषस्य च// CS4.1.5ab/ निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्/ CS4.1.5cd/ वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा॥ CS4.1.6ab/ निष्क्रियस्य क्रिया तस्य भगवन् ! विद्यते कथम्/ CS4.1.6cd/ स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते॥ CS4.1.7ab/ वशी यद्यसुखैः कस्माद्भावैराक्रम्यते बलात्/ CS4.1.7cd/ सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः॥ CS4.1.8ab/ न पश्यति विभुः कस्माच्छैलकुड्यतिरस्कृतम्/ CS4.1.8cd/ क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वमिति संशयः॥ CS4.1.9ab/ ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञः हि न युज्यते/ CS4.1.9cd/ क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्यादशाश्वतः॥ CS4.1.10ab/ साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते/ CS4.1.10cd/ स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः॥ CS4.1.11ab/ अथ चार्तस्य भगवंस्तिसृणां कां चिकित्सति/ CS4.1.11cd/ अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम्॥ CS4.1.12ab/ भविष्यन्त्या असंप्राप्तिरतीताया अनागमः/ CS4.1.12cd/ सांप्रतिक्या अपि स्थानं नास्त्यर्तेः संशयो ह्यतः॥ CS4.1.13ab/ कारणं वेदनानां किं,किमधिष्ठानमुच्यते/ CS4.1.13cd/ क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः॥ CS4.1.14ab/ सर्ववित् सर्वसंन्यासी सर्वसंयोगनिःसृतः/ CS4.1.14cd/ एकः प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते॥ CS4.1.15ab/ &इत्यग्निवेशस्य वचः श्रुत्वा मतिमतां वरः/ [& 'vacastadagnivezasya'iti पा+] CS4.1.15cd/ सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः॥ CS4.1.16ab/ &खादयश्चेतनाषष्टा धातवः पुरुषः स्मृतः/ CS4.1.16cd/ चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञकः॥ [& 'khaadayazcetanaadhaatuSaSTaastu'iti पा+] CS4.1.17ab/ पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः/ CS4.1.17cd/ मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी॥ CS4.1.18ab/ लक्षणं मनसो ज्ञानस्याभावो भाव एव च/ CS4.1.18cd/ सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते॥ CS4.1.19ab/ वैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते/ CS4.1.19cd/ अणुत्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ॥ CS4.1.20ab/ चिन्त्यं विचार्यमूह्यं च ध्येयं संकल्प्यमेव च/ CS4.1.20cd/ यत्किंचिन्मनसो ज्ञेयं तत् सर्वं ह्यर्थसंज्ञकम्॥ CS4.1.21ab/ इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः/ CS4.1.21cd/ ऊहो विचारश्च,ततः परं बुद्धिः प्रवर्तते॥ CS4.1.22ab/ इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते/ CS4.1.22cd/ कल्प्यते मनसा तूर्ध्वं गुणतो दोषतो+अथवा॥ CS4.1.23ab/ जायते विषये तत्र या बुद्धिर्निश्चयात्मिका/ CS4.1.23cd/ व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम्॥ CS4.1.24ab/ एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु/ CS4.1.24cd/ पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते॥ CS4.1.25ab/ &हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च/ [& 'hastapaadaM'iti पा+] CS4.1.25cd/ कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि॥ CS4.1.26ab/ पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे/ CS4.1.26cd/ जिह्वा वागिन्द्रियं वाक् च सत्या ज्योतिस्तमो+अनृता॥ CS4.1.27ab/ महाभूतानि खं वायुरग्निरापः क्षितिस्तथा/ CS4.1.27cd/ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः॥ CS4.1.28ab/ &तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे/ [& 'तेषामेकगुणं puurvaM'iti पा+] CS4.1.28cd/ पूर्वः &पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः॥ [& 'पूर्वो guNazcaiva'iti पा+] CS4.1.29ab/ खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्/ CS4.1.29cd/ आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम्॥ CS4.1.30ab/ लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम्/ CS4.1.30cd/ स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः॥ CS4.1.31ab/ गुणाः शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च । CS4.1.31cd/ अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः॥ CS4.1.32ab/ या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्तते । CS4.1.32cd/ याति सा तेन निर्देशं मनसा च मनोभवा॥ CS4.1.33ab/ भेदात् कार्येन्द्रियार्थानां बह्व्यो वै बुद्धयः स्मृताः/ CS4.1.33cd/ आत्मेन्द्रियमनोर्थानाम्-&एकैका सन्निकर्षजा॥ [& 'ekaikasannikarSajaaH'iti पा+] CS4.1.34ab/ अङ्गुल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भवः/ CS4.1.34cd/ दृष्टः शब्दो यथा बुद्धिर्दृष्टा संयोगजा तथा॥ CS4.1.35ab/ बुद्धीन्द्रियमनोर्थानां विद्याद्योगधरं परम्/ CS4.1.35cd/ चतुर्विंशतिको ह्येष राशिः पुरुषसंज्ञकः॥ CS4.1.36ab/ रजस्तमोभ्यां युक्तस्य संयोगो+अयमनन्तवान्/ CS4.1.36cd/ ताभ्यां निराकृताभ्यां तु &सत्त्ववृद्ध्या निर्वर्तते॥ [& 'सत्त्वबुद्ध्याऽइति पा+] CS4.1.37ab/ अत्र कर्म फलं चात्र ज्ञानं चात्र प्रतिष्ठितम्/ CS4.1.37cd/ अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता॥ CS4.1.38ab/ &एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ/ [& 'एतद्यो veda'iti पा+] CS4.1.38cd/ पारंपर्यं चिकित्सां च &ज्ञातव्यं यच्च किंचन// [& 'वेद्यं yaccaatra'iti पा+] CS4.1.39ab/ भास्तमः सत्यमनृतं वेदाः कर्म शुभाशुभम्/ CS4.1.39cd/ न स्युः &कर्ता च बोद्धा च पुरुषो न भवेद्यदि॥ [&'कर्ता वेदिता' इति पा+] CS4.1.40ab/ नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक्/ CS4.1.40cd/ न विज्ञानं न शास्त्राणि न जन्म मरणं न च// CS4.1.41ab/ न बन्धो न च मोक्षः स्यात् पुरुषो न भवेद्यदि/ CS4.1.41cd/ कारणं पुरुषस्तस्मात् कारणज्ञैरुदाहृतः॥ CS4.1.42ab/ न चेत् कारणमात्मा स्याद्-&भादयः स्युरहेतुकाः/ [&'खादयः' इति पा+] CS4.1.42cd/ न चैषु संभवेज् ज्ञानं न च तैः स्यात् प्रयोजनम्॥ CS4.1.43ab/ कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम्/ CS4.1.43cd/ कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्॥ CS4.1.44ab/ यो वदेत् स वदेद्देहं संभूय करणैः कृतम्/ CS4.1.44cd/ विना कर्तारमज्ञानाद्युक्त्यागमबहिष्कृतः॥ CS4.1.45ab/ कारणं पुरुषः सर्वैः प्रमाणैरुपलभ्यते॥ CS4.1.45cd/ येभ्यः प्रमेयं सर्वेभ्य आगमेभ्यः प्रमीयते॥ CS4.1.46ab/ न ते तत्सदृशास्त्वन्ये पारंपर्यसमुत्थिताः/ CS4.1.46cd/ सारूप्याद्ये त एवेति निर्दिश्यन्ते नवा नवाः॥ CS4.1.47ab/ भावास्तेषां समुदयो निरीशः सत्त्वसंज्ञकः/ CS4.1.47cd/ कर्ता भोक्ता न स पुमानिति केचिद्व्यवस्थिताः॥ CS4.1.48ab/ तेषामन्यैः कृतस्यान्ये &भावा भावैर्नवाः फलम्/ [&'भावैर्भावा' इति पा+] CS4.1.48cd/ भुञ्जते सदृशाः प्राप्तं यैरात्मा नोपदिश्यते॥ CS4.1.49ab/ करणान्यान्यता दृष्टा कर्तुः कर्ता स एव तु/ CS4.1.49cd/ कर्ता हि करणैर्युक्तः कारणं सर्वकर्मणाम्॥ CS4.1.50ab/ निमेषकालाद्भावानां कालः शीघ्रतरो+अत्यये/ CS4.1.50cd/ भग्नानां &न पुनर्भावः कृतं नान्यमुपैति च// [& 'च' इति पा+] CS4.1.51ab/ मतं तत्त्वविदामेतद्यस्मात्तस्मात् स कारणम्/ CS4.1.51cd/ क्रियोपभोगे भूतानां नित्यः पुरुषसंज्ञकः॥ CS4.1.52ab/ अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः/ CS4.1.52cd/ विद्यते सति भूतानां कारणे देहमन्तरा॥ CS4.1.53ab/ प्रभवो न ह्यनादित्वाद्विद्यते परमात्मनः/ CS4.1.53cd/ पुरुषो राशिसंज्ञस्तु मोहेच्छाद्वेषकर्मजः॥ CS4.1.54ab/ आत्मा ज्ञः करणैर्योगाज् ज्ञानं त्वस्य प्रवर्तते/ CS4.1.54cd/ करणानामवैमल्यादयोगाद्वा न वर्तते॥ CS4.1.55ab/ पश्यतो+अपि यथा++आदर्शे संक्लिष्टे नास्ति दर्शनम्/ CS4.1.55cd/ &तत्त्वं जले वा कलुषे चेतस्युपहते तथा॥ [&'यद्वज्जले' इति पा+] CS4.1.56ab/ करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च/ CS4.1.56cd/ कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च// CS4.1.57ab/ नैकः प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम्/ CS4.1.57cd/ संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन// CS4.1.58ab/ न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः/ CS4.1.58cd/ शीघ्रगत्वात्-&स्वभावात्त्वभावो न व्यतिवर्तते॥ [&'स्वभावात्तु भावो न व्यतिवर्ततेऽइति पा+] CS4.1.59ab/ अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः/ CS4.1.59cd/ सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा॥ CS4.1.60ab/ तदेव भावादग्राह्यं &नित्यत्व न कुतश्चन/ [&'नित्यत्वान्न kutazcana'iti पा+] CS4.1.60cd/ भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा॥ CS4.1.61ab/ अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः/ CS4.1.61cd/ तस्माद्यदन्यत्तद्व्यक्तं, वक्ष्यते चापरं द्वयम्॥ CS4.1.62ab/ व्यक्तमैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियैः/ CS4.1.62cd/ अतो+अन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम्॥ CS4.1.63ab/ खादीनि बुद्धिरव्यक्तमहङ्कारस्तथा+अष्टमः/ CS4.1.63cd/ भूतप्रकृतिरुद्दिष्टा विकाराश्चैव षोडश// CS4.1.64ab/ बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च/ CS4.1.64cd/ समनस्काश्च पञ्चार्था विकारा इति संज्ञिताः॥ CS4.1.65ab/ इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम्/ CS4.1.65cd/ अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदुः॥ CS4.1.66ab/ जायते बुद्धिरव्यक्ताद्बुद्ध्या+अहमिति मन्यते/ CS4.1.66cd/ परं &खादीन्यहङ्कारादुत्पद्यन्ते यथाक्रमम्॥ [&'खादीन्यहङ्कार उपादत्ते' इति पा+] CS4.1.67ab/ ततः संपूर्णसर्वाङ्गो जातो+अभ्युदित उच्यते/ CS4.1.67cd/ पुरुषः प्रलये चेष्टैः पुनर्भावैर्वियुज्यते॥ CS4.1.68ab/ अव्यक्ताद्व्यक्ततां याति व्यक्तादव्यक्ततां पुनः/ CS4.1.68cd/ रजस्तमोभ्यामाविष्टश्चक्रवत् परिवर्तते॥ CS4.1.69ab/ येषां द्वन्द्वे परा सक्तिरहङ्कारपराश्च ये/ CS4.1.69cd/ उदयप्रलयौ तेषां न तेषां ये त्वतो+अन्यथा॥ CS4.1.70ab/ प्राणापानौ निमेषाद्या जीवनं मनसो गतिः/ CS4.1.70cd/ इन्द्रियान्तरसंचारः प्रेरणं धारणं च यत्॥ CS4.1.71ab/ देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा/ CS4.1.71cd/ दृष्टस्य दक्षिणेनाक्ष्णा सव्येनावगमस्तथा॥ CS4.1.72ab/ इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः/ CS4.1.72cd/ बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः॥ CS4.1.73ab/ यस्मात् समुपलभ्यन्ते लिङ्गान्येतानि जीवतः/ CS4.1.73cd/ न मृतस्यात्मलिङ्गानि तस्मादाहुर्महर्षयः॥ CS4.1.74ab/ शरीरं हि गते तस्मिञ् शून्यागारमचेतनम्/ CS4.1.74cd/ पञ्चभूतावशेषत्वात् पञ्चत्वंगतमुच्यते॥ CS4.1.75ab/ अचेतनं क्रियावच्च मनश्चेतयिता परः/ CS4.1.75cd/ युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः॥ CS4.1.76ab/ चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते/ CS4.1.76cd/ अचेतनत्वाच्च मनः क्रियावदपि नोच्यते॥ CS4.1.77ab/ यथास्वेनात्मना++आत्मानं सर्वः सर्वासु योनिषु/ CS4.1.77cd/ प्राणैस्तन्त्रयते प्राणी नह्यन्यो+अस्त्यस्य तन्त्रकः॥ CS4.1.78ab/ वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते/ CS4.1.78cd/ वशी चेतः समाधत्ते वशी सर्वं निरस्यति॥ CS4.1.79ab/ &देही सर्वगतो+अप्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये/ [&'देहे सर्वगतश्चात्मा' इति पा+] CS4.1.79cd/ सर्वाः सर्वाश्रयस्थास्तु नात्मा+अतो वेत्ति वेदनाः॥ CS4.1.80ab/ विभुत्वमत एवास्य यस्मात् सर्वगतो महान्/ CS4.1.80cd/ मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतम्॥ CS4.1.81ab/ नित्यानुबन्धं मनसा देहकर्मानुपातिना/ CS4.1.81cd/ सर्वयोनिगतं विद्यादेकयोनावपि स्थितम्॥ CS4.1.82ab/ &आदिर्नास्त्यात्मनः क्षेत्रपारंपर्यमनादिकम्/ [&'अनादिरात्मा क्षेत्रस्य पारम्पर्यमनादिकम्' इति पा+] CS4.1.82cd/ अतस्तयोरनादित्वात् किं पूर्वमिति नोच्यते॥ CS4.1.83ab/ ज्ञः साक्षीत्युच्यते नाज्ञः साक्षी त्वात्मा यतः स्मृतः/ CS4.1.83cd/ सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः॥ CS4.1.84ab/ नैकः कदाचिद्भूतात्मा लक्षणैरुपलभ्यते/ CS4.1.84cd/ विशेषो+अनुपलभ्यस्य तस्य नैकस्य विद्यते॥ CS4.1.85ab/ संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः/ CS4.1.85cd/ वेदना यत्र नियता विशेषस्तत्र तत्कृतः॥ CS4.1.86ab/ चिकित्सति भिषक् सर्वास्त्रिकाला वेदना इति/ CS4.1.86cd/ यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम्॥ CS4.1.87ab/ पुनस्तच्छिरसः शूलं ज्वरः स पुनरागतः/ CS4.1.87cd/ पुनः स कासो बलवांश्छर्दिः सा पुनरागता॥ CS4.1.88ab/ एभिः प्रसिद्धवचनैरतीतागमनं मतम्/ CS4.1.88cd/ कालश्चायमतीतानामर्तीनां पुनरागतः॥ CS4.1.89ab/ तमर्तिकालमुद्दिश्य भेषजं यत् प्रयुज्यते/ CS4.1.89cd/ अतीतानां प्रशमनं वेदनानां तदुच्यते॥ CS4.1.90ab/ आपस्ताः पुनरागुर्मा याभिः शस्यं पुरा हतम्/ CS4.1.90cd/ यथा प्रक्रियते सेतुः प्रतिकर्म तथा++आश्रये॥ CS4.1.91ab/ पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम्/ CS4.1.91cd/ या क्रिया क्रियते सा च वेदनां हन्त्यनागताम् CS4.1.92ab/ पारंपर्यानुबन्धस्तु दुःखानां विनिवर्तते/ CS4.1.92cd/ सुखहेतूपचारेण सुखं चापि प्रवर्तते॥ CS4.1.93ab/ न समा यान्ति वैषम्यं विषमाः समतां न च । CS4.1.93cd/ हेतुभिः सदृशा नित्यं जायन्ते देहधातवः॥ CS4.1.94ab/ युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक्/ CS4.1.94cd/ हन्तीत्युक्तं चिकित्सा तु नैष्ठिकी या विनोपधाम् CS4.1.95ab/ उपधा हि परो हेतुर्दुःखदुःखाश्रयप्रदः/ CS4.1.95cd/ त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः॥ CS4.1.96ab/ कोषकारो यथा ह्यंशूनुपादत्ते &वधप्रदान्/ [&'वधावहान्' इति पा+] CS4.1.96cd/ उपादत्ते तथा+अर्थेभ्यस्तृष्णामज्ञः सदा++आतुरः॥ CS4.1.97ab/ यस्त्वग्निकल्पानर्थाञ् ज्ञो ज्ञात्वा तेभ्यो निवर्तते/ CS4.1.97cd/ अनारम्भादसंयोगात्तं दुःखं नोपतिष्ठते॥ CS4.1.98ab/ धीधृतिस्मृतिविभ्रंशः संप्राप्तिः कालकर्मणाम्/ CS4.1.98cd/ असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः॥ CS4.1.99ab/ विषमाभिनिवेशो यो नित्यानित्ये हिताहिते/ CS4.1.99cd/ ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति॥ CS4.1.100ab/ विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते/ CS4.1.100cd/ नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका॥ CS4.1.101ab/ तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः/ CS4.1.101cd/ भ्रश्यते स स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम् CS4.1.102ab/ धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुते+अशुभम्/ CS4.1.102cd/ प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्॥ CS4.1.103ab/ उदीरणं गतिमतामुदीर्णानां च निग्रहः/ CS4.1.103cd/ सेवनं साहसानां च नारीणां चातिसेवनम्॥ CS4.1.104ab/ कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्/ CS4.1.104cd/ विनयाचारलोपश्च पूज्यानां चाभिधर्षणम्॥ CS4.1.105ab/ ज्ञातानां स्वयमर्थानामहितानां निषेवणम्/ CS4.1.105cd/ परमौन्मादिकानां च प्रत्ययानां निषेवणम्॥ CS4.1.106ab/ अकालादेशसंचारौ मैत्री संक्लिष्टकर्मभिः/ CS4.1.106cd/ इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम्॥ CS4.1.107ab/ ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमाः/ CS4.1.107cd/ तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद्देहकर्म च// CS4.1.108ab/ यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्/ CS4.1.108cd/ प्रज्ञापराधं तं शिष्टा ब्रुवते &व्याधिकारणम्॥ [&'vyaadhikaariNam'iti पा+] CS4.1.109ab/ बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम्/ CS4.1.109cd/ प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत्॥ CS4.1.110ab/ निर्दिष्टा कालसंप्राप्तिर्व्याधीनां व्याधिसंग्रहे/ CS4.1.110cd/ चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा॥ CS4.1.111ab/ मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः/ CS4.1.111cd/ &जीर्णभुक्तप्रजीर्णान्नकालाकालस्थितिश्च या॥ [&'bhuktajiirNaprajiirNaannakaalaaH'iti पा+] CS4.1.112ab/ पूर्वमध्यापराह्णाश्च रात्र्या यामास्त्रयश्च ये/ CS4.1.112cd/ एषु कालेषु नियता ये रोगास्ते च कालजाः॥ CS4.1.113ab/ अन्येद्युष्को द्व्यहग्राही तृतीयकचतुर्थकौ/ CS4.1.113cd/ स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागमः॥ CS4.1.114ab/ एते &चान्ये च ये केचित् कालजा विविधा गदाः/ [&अन्ये च ये केचिदिति अर्धावभेदकापस्मारादयः] CS4.1.114cd/ अनागते चिकित्स्यास्ते बलकालौ विजानता॥ CS4.1.115ab/ कालस्य परिणामेन जरामृत्युनिमित्तजाः/ CS4.1.115cd/ रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः CS4.1.116ab/ निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम्/ CS4.1.116cd/ हेतुस्तदपि कालेन रोगाणामुपलभ्यते॥ CS4.1.117ab/ न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते/ CS4.1.117cd/ क्रियाघ्नाः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात् CS4.1.118ab/ अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च । CS4.1.118cd/ शब्दानां चातिहीनानां भवन्ति श्रवणाज्जडाः॥ CS4.1.119ab/ परुषोद्भीषणाशस्ताप्रियव्यसनसूचकैः/ CS4.1.119cd/ शब्दैः श्रवणसंयोगो मिथ्यासंयोग उच्यते॥ CS4.1.120ab/ असंस्पर्शो+अतिसंस्पर्शो हीनसंस्पर्श एव च । CS4.1.120cd/ स्पृश्यानां संग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः॥ CS4.1.121ab/ यो भूतविषवातानामकालेनागतश्च यः/ CS4.1.121cd/ स्नेहशीतोष्णसंस्पर्शो मिथ्यायोगः स उच्यते CS4.1.122ab/ रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात्/ CS4.1.122cd/ दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात्॥ CS4.1.123ab/ &द्विष्टभैरवबीभत्सदूरातिश्लिष्टदर्शनात्/ [&'+तिक्लिष्टदर्शनात्' इति पा+] CS4.1.123cd/ तामसानां च रूपाणां मिथ्यासंयोग उच्यते CS4.1.124ab/ अत्यादानमनादानमोकसात्म्यादिभिश्च यत्/ CS4.1.124cd/ रसानां विषमादानमल्पादानं च दूषणम्॥ CS4.1.125ab/ अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम्/ CS4.1.125cd/ असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम्॥ CS4.1.126ab/ पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्तवाः/ CS4.1.126cd/ तैर्गन्धैर्घ्राणसंयोगो मिथ्यायोगः स उच्यते॥ CS4.1.127ab/ इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपनः/ CS4.1.127cd/ असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम् CS4.1.128ab/ मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते/ CS4.1.128cd/ शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः॥ CS4.1.129ab/ &वेदनानामशान्तानामित्येते हेतवः स्मृताः/ [&'asaatmyaanaaM'iti पा+] CS4.1.129cd/ सुखहेतुः समस्त्वेकः समयोगः सुदुर्लभः॥ CS4.1.130ab/ नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः/ CS4.1.130cd/ हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्विधः॥ CS4.1.131ab/ सन्तीन्द्रियाणि सन्त्यर्था योगो &न च न चास्ति रुक्/ [&'नास्ति' इति पा+] CS4.1.131cd/ न सुखं, कारणं तस्माद्योग एव चतुर्विधः॥ CS4.1.132ab/ नात्मेन्द्रियं मनो बुद्धिं &गोचरं कर्म वा विना/ [&'नात्मेन्द्रियमनोबुद्धिगोचरं' इति पा+] CS4.1.132cd/ सुखदुःखं, यथा यच्च बोद्धव्यं तत्तथोच्यते॥ CS4.1.133ab/ स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च । CS4.1.133cd/ द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः॥ CS4.1.134ab/ इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते/ CS4.1.134cd/ तृष्णा च सुखदुःखानां कारणं पुनरुच्यते॥ CS4.1.135ab/ उपादत्ते हि सा भावान् वेदनाश्रयसंज्ञकान्/ CS4.1.135cd/ स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदनाः॥ CS4.1.136ab/ वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः/ CS4.1.136cd/ केशलोमनखाग्रान्नमलद्रवगुणैर्विना॥ CS4.1.137ab/ योगे मोक्षे च सर्वासां वेदनानामवर्तनम्/ CS4.1.137cd/ मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः॥ CS4.1.138ab/ आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते/ CS4.1.138cd/ सुखदुःखमनारम्भादात्मस्थे मनसि स्थिरे॥ CS4.1.139ab/ निवर्तते तदुभयं वशित्वं चोपजायते/ CS4.1.139cd/ सशरीरस्य योगज्ञास्तं योगमृषयो विदुः॥ CS4.1.140ab/ आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया/ CS4.1.140cd/ दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्॥ CS4.1.141ab/ इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्/ CS4.1.141cd/ शुद्धसत्त्वसमाधानात्तत् सर्वमुपजायते॥ CS4.1.142ab/ मोक्षो रजस्तमो+अभावात् बलवत्कर्मसंक्षयात्/ CS4.1.142cd/ वियोगः सर्वसंयोगैरपुनर्भव उच्यते॥ CS4.1.143ab/ सतामुपासनं सम्यगसतां परिवर्जनम्/ CS4.1.143cd/ व्रतचर्योपवासौ च नियमाश्च पृथग्विधाः॥ CS4.1.144ab/ धारणं दर्मशास्त्राणां विज्ञानं विजने रतिः/ CS4.1.144cd/ विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः॥ CS4.1.145ab/ कर्मणामसमारम्भः कृतानां च परिक्षयः/ CS4.1.145cd/ &नैष्क्रम्यमनहङ्कारः संयोगे भयदर्शनम्॥ [&'naiSkarmyaM'iti पा+] CS4.1.146ab/ मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम्/ CS4.1.146cd/ तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते॥ CS4.1.147ab/ स्मृतिः सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते/ CS4.1.147cd/ स्मृत्वा स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते CS4.1.148ab/ वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते/ CS4.1.148cd/ निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात्॥ CS4.1.149ab/ सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात् पुनः श्रुतात्/ CS4.1.149cd/ दृष्टश्रुतानुभूतानां स्मरणात् स्मृतिरुच्यते॥ CS4.1.150ab/ एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम्/ CS4.1.150cd/ तत्त्वस्मृतिबलं, येन गता न पुनरागताः॥ CS4.1.151ab/ अयनं पुनराख्यातमेतद्योगस्य योगिभिः/ CS4.1.151cd/ संख्यातधर्मैः सांख्यैश्च मुक्तैर्मोक्षस्य चायनम्॥ CS4.1.152ab/ सर्वं कारणवद्दुःखमस्वं चानित्यमेव च/ CS4.1.152cd/ न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता॥ CS4.1.153ab/ यावन्नोत्पद्यते सत्या बुद्धिर्नैतदहं यया/ CS4.1.153cd/ नैतन्ममेति विज्ञाय ज्ञः सर्वमतिवर्तते॥ CS4.1.154ab/ तस्मिंश्चरमसंन्यासे समूलाः सर्ववेदनाः/ CS4.1.154cd/ &ससंज्ञाज्ञानविज्ञाना निवृत्तिं यान्त्यशेषतः॥ [&'समग्रज्ञेयविज्ञानान्निवृत्तिं' इति पा+] CS4.1.155ab/ अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते/ CS4.1.155cd/ निःसृतः सर्वभावेभ्यश्चिह्नं यस्य न विद्यते॥ / (गतिर्ब्रह्मविदां ब्रह्म तच्चाक्षरमलक्षणम्)(by गङ्गाधर एद्.)/ CS4.1.155ef । ज्ञानं ब्रह्मविदां चात्र नाज्ञस्तज्ज्ञातुमर्हति॥ CS4.1.156 / तत्र श्लोकः--- CS4.1.156ab/ प्रश्नाः पुरुषमाश्रित्य त्रयोविंशतिरुत्तमाः/ CS4.1.156cd/ कतिधापुरुषीये+अस्मिन्निर्णीतास्तत्त्वदर्शिना॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमो+अध्यायः//1॥ द्वितीयो+अध्यायः॥ CS4.2.1/ अथातो+अतुल्यगोत्रीयं शारीरं व्याख्यास्यामः॥ CS4.2.2/ इति ह स्माह भगवानात्रेयः॥ CS4.2.3/ अतुल्यगोत्रस्य रजःक्षयान्ते रहोविसृष्टं मिथुनीकृतस्य/ किं स्याच्चतुष्पात्प्रभवं च &षड्भ्यो [&'चतुष्पदं षड्प्रभवं kimasya'iti पा+] यत् स्त्रीषु गर्भत्वमुपैति पुंसः॥ CS4.2.4/ शुक्रं तदस्य प्रवदन्ति धीरा यद्धीयते गर्भसमुद्भवाय/ वाय्वग्निभूम्यब्गुणपादवत्तत् षड्भ्यो रसेभ्यः प्रभवश्च तस्य// CS4.2.5/ संपूर्णदेहः समये सुखं च गर्भः कथं केन च जायते स्त्री/ गर्भं चिराद्विन्दति सप्रजा+अपि भूत्वा+अथवा नश्यति केन गर्भः॥ CS4.2.6/ शुक्रासृगात्माशयकालसंपद् यस्योपचारश्च &हितैस्तथा+अन्नैः/ [&'हितैस्तथा+arthaiH'iti पा+]गर्भश्च काले च सुखी सुखं च संजायते संपरिपूर्णदेहः॥ CS4.2.7/ योनिप्रदोषान्मनसो+अभितापाच्छुक्रासृगाहारविहारदोषात्/ अकालयोगाद्बलसंक्षयाच्च गर्भं चिराद्विन्दति सप्रजा+अपि॥ CS4.2.8/ &असृङ्निरुद्धं [&'vibaddhaM'iti पा+]पवनेन नार्या गर्भं व्यवस्यन्त्यबुधाः कदाचित्/ गर्भस्य रूपं हि करोति तस्यास्तदसृगस्रावि विवर्धमानम्॥ CS4.2.9/ &तदग्निसूर्यश्रमशोकरोगैरुष्णान्नपानैरथवा [&tadagnisuuryazramaroSazokaiH'iti पा+] प्रवृत्तम्/ &दृष्ट्वा+असृगेकं [&'दृष्ट्वा+asRgevaM'iti पा+] न च गर्भसंज्ञं केचिन्नरा भूतहृतं वदन्ति॥ CS4.2.10/ ओजोशनानां रजनीचराणामाहारहेतोर्न शरीरमिष्टम्/ गर्भं हरेयुर्यदि ते न मातुर्लब्धावकाशा न हरेयुरोजः॥ CS4.2.11/ कन्यां सुतं वा सहितौ पृथग्वा सुतौ सुते वा तनयांन् बहून् वा/ कस्मात् प्रसूते सुचिरेण गर्भमेको+अभिवृद्धिं च यमे+अभ्युपैति॥ CS4.2.12/ रक्तेन कन्यामधिकेन पुत्रं शुक्रेण तेन द्विविधीकृतेन बीजेन कन्यां च सुतं च सूते यथास्वबीजान्यतराधिकेन// CS4.2.13/ शुक्राधिकं द्वैधमुपैति बीजं यस्याः सुतौ सा सहितौ प्रसूते/ रक्ताधिकं वा यदि भेदमेति द्विधा सुते सा सहिते प्रसूते॥ CS4.2.14/ भिनत्ति यावद्बहुधा प्रपन्नः शुक्रार्तवं वायुरतिप्रवृद्धः/ तावन्त्यपत्यानि यथाविभाहं कर्मात्मकान्यस्ववशात् प्रसूते॥ CS4.2.15/ आहारमाप्नोति यदा न गर्भः शोषं समाप्नोति परिस्रुतिं वा/ तं स्त्री प्रसूते सुचिरेण गर्भं पुष्टो यदा वर्षगणैरपि स्यात्॥ CS4.2.16/ कर्मात्मकत्वाद्विषमांशभेदाच्छुक्रासृजोर्वृद्धिमुपैति कुक्षौ/ एको+अधिको न्यूनतरो द्वितीय &एवं यमे+अप्यभ्यधिको विशेषः [&'यमे+अधिके+अप्येष bhavedvizeSaH'iti पा+]॥ CS4.2.17/ कस्माद्द्विरेताः पवनेन्द्रियो वा संस्कारवाही नरनारिषण्डौ/ वक्री तथेर्ष्याभिरतिः कथं वा संजायते वातिकषण्डको वा॥ CS4.2.18/ बीजात् समांशादुपतप्तबीजात् स्त्रीपुंसलिङ्गी भवति द्विरेताः/ शुक्राशयं गर्भगतस्य &हत्वा [&'गत्वाऽइति पा+] करोति वायुः पवनेन्द्रियत्वन्॥ CS4.2.19/ शुक्राशयद्वारविघ्ट्टनेन &संस्कारवाहं [&'संस्कारवाहं हि करोति vaayuH'iti पा+] कुरुते+अनिलश्च/ मन्दाल्पबीजावबलावहर्षौ क्लीबौ च हेतुर्विकृतिद्वयस्य// CS4.2.20/ मातुर्व्यवायप्रतिघेन वक्री स्याद्बीजदौर्बल्यतया पितुश्च/ ईर्ष्याभिभूतावपि मन्दहर्षा-&वीर्ष्यारतेरेव [&'+viirSyaahvayasyaiva'iti पा+] वदन्ति हेतुम्॥ CS4.2.21/ वाय्वग्निदोषाद्वृषणौ तु यस्य नाशं गतौ वातिकषण्डकः सः/ इत्येवमष्टौ विकृतिप्रकाराः कर्मात्मकानामुपलक्षणीयः॥ CS4.2.22/ गर्भस्य सद्यो+अनुगतस्य कुक्षौ स्त्रीपुंनपुंसामुदरस्थितानाम्/ किं लक्षणं? कारणमिष्यते किं सरूपतां येन च यात्यपत्यम्॥ CS4.2.23/ निष्ठीविका गौरवमङ्गसादस्तन्द्राप्रहर्षौ हृदये व्यथा च/ तृप्तिश्च बीजग्रहणं च योन्यां गर्भस्य सद्यो+अनुगतस्य लिङ्गम्॥ CS4.2.24/ सव्याङ्गचेष्टा &पुरुषार्थिनी [&'सुसुखार्थिनी याऽइति पा+] स्त्री स्त्रीस्वप्नपानाशनशीलचेष्टा/ &सव्यात्तगर्भा [&'सव्याङ्गगर्भाऽइति पा+] न च वृत्तगर्भा सव्यप्रदुग्धा स्त्रियमेव सूते॥ CS4.2.25/ पुत्रं त्वतो लिङ्गविपर्ययेण व्यामिश्रलिङ्गा प्रकृतिं तृतीयाम्/ गर्भोपपत्तौ तु मनः स्त्रिया यं जन्तुं व्रजेत्तत्सदृशं प्रसूते॥ CS4.2.26/ गर्भस्य चत्वारि चतुर्विधानि भूतानि मातापितृसंभवानि/ आहारजान्यात्मकृतानि चैव सर्वस्य सर्वाणि भवन्ति देहे॥ CS4.2.27/ तेषां विशेषाद्बलवन्ति यानि भवन्ति मातापितृकर्मजानि/ तानि व्यवस्येत् सदृशत्वहेतुं सत्त्वं यथानूकमपि व्यवस्येत्॥ CS4.2.28/ कस्मात् प्रजां स्त्री विकृतां प्रसूते हीनाधिकाङ्गीं विकलेन्द्रियां वा/ देहात् कथं देहमुपैति चान्यमात्मा सदा कैरनुबध्यते च ॥ CS4.2.29/ बीजात्मकर्माशयकालदोषैर्मातुस्तथा++आहारविहारदोषैः/ कुर्वन्ति दोषा विविधानि दुष्टाः संस्थानवर्णेन्द्रियवैकृतानि॥ CS4.2.30/ वर्षासु काष्ठाश्मघनाम्बुवेगास्तरोः सरित्स्रोतसि संस्थितस्य/ यथैव कुर्युर्विकृतिं तथैव गर्भस्य कुक्षौ वियतस्य दोषाः॥ CS4.2.31/ भूतैश्चतुर्भिः सहितः सुसूक्ष्मैर्मनोजवो देहमुपैति देहात्/ कर्मात्मकत्वान्न तु तस्य दृश्यं दिव्यं विना दर्शनमस्ति रूपम्॥ CS4.2.32/ स सर्वगः सर्वशरीरभृच्च स विश्वकर्मा स च विश्वरूपः/ स चेतनाधातुरतीन्द्रियश्च स नित्ययुक् सानुशयः स &एव [&'ekaH'iti पा+] ॥ CS4.2.33/ रसात्ममातापितृसंभवानि भूतानि विद्याद्दश षट् च देहे/ चत्वारि तत्रात्मनि संश्रितानि स्थितस्तथा++आत्मा च चतुर्षु तेषु॥ CS4.2.34/ भूतानि मातापितृसंभवानि रजश्चशुक्रं च वदन्ति गर्भे/ आप्याय्यते शुक्रमसृक् च भूतैर्यैस्तानि &भूतानि [&'देहे रसजानि vidyaat'iti पा+] रसोद्भवानि॥ CS4.2.35/ भूतानि चत्वारि तु कर्मजानि यान्यात्मलीनानि विशन्ति गर्भम्/ स बीजधर्मा ह्यपरापराणि देहान्तराण्यात्मनि याति याति॥ CS4.2.36/ रूपाद्धि रूपप्रभवः प्रसिद्धः कर्मात्मकानां मनसो मनस्तः/ भवन्ति ये त्वाकृतिबुद्धिभेदा रजस्तमस्तत्र च कर्म हेतुः॥ CS4.2.37/ अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न वियुक्तरूपः/ न कर्मणा नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः॥ CS4.2.38/ रजस्तमोभ्यां हि मनो+अनुबद्धं ज्ञानं विना तत्र हि सर्वदोषाः/ गतिप्रवृत्त्योस्तु निमित्तमुक्तं मनः सदोषं बलवच्च कर्म// CS4.2.39/ रोगाः कुतः संशमनं किमेषां हर्षस्य शोकस्य च किं निमित्तम्/ शरीरसत्त्वप्रभवा विकाराः कथं न शान्ताः पुनरापतेयुः॥ CS4.2.40/ प्रज्ञापराधो विषमास्तथा+अर्था हेतुस्तृतीयः परिणामकालः/ सर्वामयानां त्रिविधा च शान्तिर्ज्ञानार्थकालाः समयोगयुक्ताः॥ CS4.2.41/ धर्म्याः क्रिया हर्षनिमित्तमुक्तास्ततो+अन्यथा शोकवशं नयन्ति/ शरीरसत्त्वप्रभवास्तु रोगास्तयोरवृत्त्या न भवन्ति भूयः॥ CS4.2.42/ रूपस्य सत्त्वस्य च सन्ततिर्या नोक्तस्तदादिर्नहि सो+अस्ति कश्चित्/ तयोरवृत्तिः क्रियते पराभ्यां धृतिस्मृतिभ्यां परया धिया च// CS4.2.43/ सत्याश्रये वा द्विविधे यथोक्ते पूर्वं गदेभ्यः प्रतिकर्म नित्यम्/ जितेन्द्रियं नानुपतन्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम्॥ CS4.2.44/ दैवं पुरा यत् कृतमुच्यते तत् &तत् [&'tanmaanuSaM'iti पा+] पौरुषं यत्त्विह कर्म दृष्टम्/ प्रवृत्तिहेतुर्विषमः स दृष्टो निवृत्तिहेतुर्हि समः स एव// CS4.2.45/ हैमन्तिकं दोषचयं वसन्ते प्रवाहयन् ग्रैष्मकमभ्रकाले/ घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्न &जातु [&'jantuH'iti पा+] ॥ CS4.2.46/ नरो हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः/ दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः॥ CS4.2.47/ मतिर्वचः कर्म सुखानुबन्धं सत्त्वं विधेयं विशदा च बुद्धिः/ ज्ञानं तपस्तत्परता च योगे यस्यास्ति तं &नानुपतन्ति [&'naanutapanti'iti पा+] रोगाः॥ CS4.2.48/ तत्र श्लोकः/ इहाग्निवेशस्य महार्थयुक्तं षट्त्रिंशकं प्रश्नगणं महर्षिः/ अतुल्यगोत्रे भगवान् यथावन्निर्णीतनाम् ज्ञानविवर्धनार्थं॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने+अतुल्यगत्रीयं शारीरं नाम द्वितीयो+अध्यायः//2॥ तृतीयो+अध्यायः॥ CS4.3.1/अथातः खुड्डिकां गर्भावक्रान्तिं शारीरं व्याध्यास्यामः॥ CS4.3.2/ इति ह स्माह भगवानात्रेयः॥ CS4.3.3/ पुरुषस्यानुपहतरेतसः स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भाशयाया यदा भवति संसर्गः ऋतुकाले, यदा &चानयोस्तथायुक्ते [&'तयोस्तथैव युक्ते संसर्गेऽइति, 'चानयोस्तथाविधयोस्तथैव युक्ते संसर्गेऽइति च पा+] संसर्गे शुक्रशोणितसंसर्गमन्तर्गर्भाशयगतं जीवो+अवक्रामति सत्त्वसंप्रयोगात्तदा गर्भो+अभिनिर्वर्तते, स सात्म्यरसोपयोगादरोगो+अभिवर्धते सम्यगुपचारैश्चोपचर्यमाणः, ततः प्राप्तकालः सर्वेन्द्रियोपपन्नः परिपूर्णशरीरो बलवर्णसत्त्वसंहननसंपदुपेतः सुखेन जायते समुदयादेषां भावानां---मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च, अस्ति च खलु &सत्त्वमौपपादुकमिति [&'sattvamupapaadukaM'iti पा+] होवाच भगवानात्रेयः॥ CS4.3.4-(1)/ नेति भरद्वाजः, किं कारणं---न हि माता न पिता नात्मा न सात्म्यं न पानाशनभक्ष्यलेह्योपयोगा गर्भं जनयन्ति, न च परलोकादेत्य गर्भं सत्त्वमवक्रामति॥ CS4.3.4-(2)/ यदि हि मातापितरौ गर्भं जनयेतां, भूयस्यः स्त्रियः पुमांसश्च भूयांसः पुत्रकामाः, ते सर्वे पुत्रजन्माभिसन्धाय मैथुनधर्ममापद्यमानाः पुत्रानेव janayeyurduhitYrvaa दुहितृकामाः, न तु काश्चित् स्त्रियः केचिद्वा पुरुषा निरपत्याः &स्युरपत्यकामा [&'स्युः/ न चापत्यकामाः pavideveran'iti पा+] वा परिदेवेरन्॥ CS4.3.4-(3)/ न चात्मा++आत्मानं जनयति/ यदि ह्यात्मा++आत्मानं जनयेज्जातो वा जनयेदायमानमजातो वा, तच्चोभयथा+अप्ययुक्तम्/ न हि जातो जनयति सत्त्वात्, व चाजातो जनयत्यसत्त्वात्, तस्मादुभयथा+अप्यनुपपत्तिः/ तिष्ठतु तावदेतत्/ यद्ययमात्मा++आत्मानं शक्तो जनयितुं स्यात्, न त्वेनमिष्टास्वेव कथं योनिषु जनयेद्वशिनमप्रतिहतगतिं कामरूपिणं तेजोबलजववर्णसत्त्वसंहननसमुदितमजरमरुजममरम्; एवंविधं ह्यात्मा++आत्मानमिच्छत्यतो वा भूयः॥ CS4.3.4-(4)/ असात्म्यजश्चायं गर्भः/ यदि हि सात्म्यजः स्यात्, तर्हि सात्म्यसेविनामेवैकान्तेन प्रजा स्यात्, असात्म्यसेविनश्च निखिलेनानपत्याः स्युः, तच्चोभयमुभयत्रैव दृश्यते॥ CS4.3.4-(5)/ अरसजश्चायं गर्भः/ यदि हि रसजः स्यात्, न केचित् स्त्रीपुरुषेष्वनपत्याः स्युः, न हि कश्चिदस्त्येषां यो रसान्नोपयुड्क्ते; श्रेष्ठरसोपयोगिनां चेद्गर्भाजायन्त इत्यभिप्रेतमिति, एवं सत्याजौरभ्रमार्गमायूरगोक्षीरदधिघृतमधुतैलसैन्धवेक्षुरसमुद्गशालिभृतानामेवैकान्तेन प्रजा स्यात्, श्यामाकवरकोद्दालककोरदूषककन्दमूलभक्षाश्च निखिलेनानपत्याः स्युः, तच्चोभयमुभयत्र दृश्यते॥ CS4.3.4-(6)/ न खल्वपि परलोकादेत्य सत्त्वं गर्भमवक्रामति; यदि ह्येनमवक्रामेत्, नास्य किञ्चित् पौर्वदेहिकं स्यादविदितमश्रुतमदृष्टं वा, स च तच्च न किञ्चिदपि स्मरति॥ CS4.3.4/ तस्मादेतद्ब्रूमहे---अमातृजश्चायं गर्भो+अपितृजश्चानात्मजश्चासात्म्यजश्चारसजश्च, न चास्ति सत्त्वमौपपादुकमिति(&होवाच भरद्वाजः [&योगीन्द्रनाथसेनस्यासंमतो+अयं पाठः])॥ CS4.3.5/ नेति भगवानात्रेयः, सर्वेभ्य एभ्यो भावेभ्यः समुदितेभ्यो गर्भो+अभिनिर्वर्तते॥ CS4.3.6/ मातृजश्चायं गर्भः/ न हि मातुर्विना गर्भोत्पत्तिः स्यात्, न च जन्म जरायुजानाम्/ यानि खल्वस्य गर्भस्य मातृजानि, यानि चास्य मातृतः संभवतः संभवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा---त्वक् च लोहितं च मांसं च मेदश्च नाभिश्च हृदयं च क्लोम च यकृच्च प्लीहा च वृक्कौ च बस्तिश्च पुरीषाधानं चामाशयश्च पक्वाशयश्चोत्तरगुदं चाधरगुदं च क्षुद्रान्त्रं च स्थूलान्त्रं च वपा च वपावहनं चेति (मातृजानि)॥ CS4.3.7/ पितृजश्चायं गर्भः/ नहि पितुरृते गर्भोत्पत्तिः स्यात्, न च जन्म जरायुजानाम्/ यानि खल्वस्य गर्भस्य पितृजानि, यानि चास्य पितृतः संभवतः संभवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा---केशश्मश्रुनखलोमदन्तास्थिसिरास्नायुधमन्यः शुक्रं चेति (पितृजानि)॥ CS4.3.8/ आत्मजश्चायं गर्भः/ गर्भात्मा ह्यन्तरात्मा यः, तं 'जीव' इत्याचक्षते शाश्वतमरुजमजरममरमक्षयमभेद्यमच्छेद्यमलोड्यं विश्वरूपं विश्वकर्माणमव्यक्तमनादिमनिधनमक्षरमपि/ स गर्भाशयमनुप्रविश्य शुक्रशोणिताभ्यां संयोगमेत्य गर्भत्वेन जनयत्यात्मना++आत्मानम्, आत्मसंज्ञा हि गर्भे/ तस्य पुनरात्मनो जन्मानादित्वान्नोपपद्यते, &तस्मान्न [&'तस्मादजात एवायमजातं गर्भ जनयति, जातो+अप्यजातं च गर्भं janayati'iti पा+] जात एवायमजातं गर्भं जनयति, अजातो ह्ययमजातं गर्भं जनयति; स चैव गर्भः कालान्तरेण बालयुवस्थविरभावान् प्राप्नोति, स यस्यां यस्यामवस्थायां वर्तते तस्यां तस्यां जातो भवति, या त्वस्य पुरस्कृता तस्यां जनिष्यमाणश्च, तस्मात् स एव जातश्चाजातश्च युगपद्भवति; यस्मिंश्चैतदुभयं संभवति जातत्वं जनिष्यमाणत्वं च स जातो जन्यते, स चैवानागतेष्ववस्थान्तरेष्वजातो जन्ययत्यात्मना++आत्मनम्/ सतो ह्यवस्थान्तरगमनमात्रमेव हि जन्म चोच्यते तत्र तत्र वयसि तस्यां तस्यामवस्थायां; यथा-सतामेव शुक्रशोणितजीवानां प्राक् संयोगाद्गर्भत्वं न भवति, तच्च संयोगाद्भवति; यथा-सतस्तस्यैव पुरुषस्य प्रागपत्यात् पितृत्वं न भवति, तच्चापत्याद्भवति; तथा सतस्तस्यैव गर्भस्य तस्यां तस्यामवस्थायां जातत्वमजातत्वं चोच्यते॥ CS4.3.9/ न खलु गर्भस्य न च मातुर्न पितुर्न चात्मनः सर्वभावेषु यथेष्टकारित्वमस्ति; ते किंचित् स्ववशात् कुर्वन्ति, किंचित् कर्मवशात्, क्वचिच्चैषां करणशक्तिर्भवति, क्वचिन्न भवति/ यत्र सत्त्वादिकरणसंपत्तत्र यथाबलमेव यथेष्टकारित्वम्, अतो+अव्यथा विपर्ययः । न च करणदोषादकरणमात्मा संभवति गर्भजनने, दृष्टं चेष्टा योनिरैश्वर्यं मोक्षश्चात्मविद्भिरात्मायत्तम्/ नह्यन्यः सुखदुःखयोः कर्ता । न चान्यतो गर्भो जायते जायमानः, नाङ्कुरोत्पत्तिरबीजात्॥ CS4.3.10/ यानि तु खल्वस्य गर्भस्यात्मजानि, यानि चास्यात्मतः संभवतः संभवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा---तासु तासु योनिषूत्पत्तिरायुरात्मज्ञानं मन इन्द्रियाणि प्राणापानौ प्रेरणं धारणमाकृतिस्वरवर्णविशेषाः सुखदुःखे इच्छाद्वेषौ चेतना धृतिर्बुद्धिः स्मृतिरहङ्कारः प्रयत्नश्चेति(आत्मजानि)॥ CS4.3.11/ सात्म्यजश्चायं गर्भः/ नह्यसात्म्यसेवित्वमन्तरेण स्त्रीपुरुषयोर्वन्ध्यत्वमस्ति, गर्भेषु वा+अप्यनिष्टो भावः/ यावात् खल्वसात्म्यसेविनां स्त्रीपुरुषाणां त्रयो दोषाः प्रकुपिताः शरीरमुपसर्पन्तो न शुक्रशोणितगर्भाशयोपघातायोपपद्यन्ते, तावत् समर्था गर्भजननाय भवन्ति/ सात्म्यसेविनां पुनः स्त्रीपुरुषाणामनुपहतशुक्रशोणितगर्भाशयानामृतुकाले सन्निपतितानां जीवस्यानवक्रमणाद्गर्भा न प्रादुर्भवन्ति/ नति केवलं सात्म्यज एवायं गर्भः, समुदयो+अत्र कारणमुच्यते/ यानि खल्वस्य गर्भस्य सात्म्यजानि, यानि चास्य सात्म्यतः संभवतः संभवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा---आरोग्यमनालस्यमलोलुपत्वमिन्द्रियप्रसादः स्वरवर्णबीजसंपत् प्रहर्षभूयस्त्वं चेति (सात्म्यजानि)॥ CS4.3.12/ रसजश्चायं गर्भः/ न हि रसादृते मातुः प्राणयात्रा+अपि स्यात्, किं पुनर्गर्भजन्म/ &न [&'न चैवास्या असम्यपयुज्यमानाऽइति पा+] चैवासम्यगुपयुज्यमाना रसा गर्भमभिनिर्वर्तयन्ति, न च केवलं सम्यगुपयोगादेव रसानां गर्भाभिनिर्वृत्तिर्भवति, &समुदायो+अप्यत्र [&'समुदायो+atra'iti पा+] कारणमुच्यते/ यानि तु खल्वस्य गर्भस्य रसजानि, यानि चास्य रसतः संभवतः संभवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा---शरीरस्याभिनिर्वृत्तिरभिवृद्धिः प्राणानुबन्धस्तृप्तिः पुष्टिरुत्साहश्चेति (रसजानि)॥ CS4.3.13/ अस्ति खलु सत्त्वमौपपादुकं; &यज्जीवं [&'jiivaspRkzariireNa'iti पा+] स्पृक्शरीरेणाभिसंबध्नाति, यस्मिन्नपगमनपुरस्कृते शीलमस्य व्यावर्तते, भक्तिर्विपर्यस्यते, सर्वेन्द्रियाण्युपतप्यन्ते, बलं हीयते, व्याधय आप्याय्यन्ते, यस्माद्धीनः प्राणाञ्जहाति, यदिन्द्रियाणामभिग्राहकं च 'मन' इत्यभिधीयते; तत्त्रिविधमाख्यायते---शुद्धं, राजसं, तामसमिति/ येनास्य खलु मनो भूयिष्ठं, तेन &द्वितीयायामाजातौ [&'द्वितीयायां जातौऽइति पा+] संप्रयोगो भवति; यदा तु तेनैव शुद्धेन संयुज्यते, तदा जातेरतिक्रान्ताया अपि स्मरति/ स्मार्तं हि ज्ञानमात्मनस्तस्यैव मनसो+अनुबन्धादनुवर्तते, यस्यानुवृत्तिं पुरस्कृत्य पुरुषो 'जातिस्मर' इत्युच्यते/ यानि खल्वस्य गर्भस्य सत्त्वजानि, यान्यस्य सत्त्वतः संभवतः संभवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा---भक्तिः शीलं शौचं द्वेषः स्मृतिर्मोहस्त्यागो मात्सर्यं शौर्यं भयं क्रोधस्तन्द्रोत्साहस्तैक्ष्ण्यं मार्दवं गाम्भीर्यमनवस्थितत्वमित्येवमादयश्चान्ये, ते सत्त्वविकारा यानुत्तरकालं सत्त्वभेदमधिकृत्योपदेक्ष्यामः/ नानाविधानि खलु सत्त्वानि, तानि सर्वाण्येकपुरुषे भवन्ति, न च भवन्त्येककालम्, एकं तु &प्रायोवृत्त्या++आह [&'प्रायो+अनुवृत्त्याऽइति पा+]॥ CS4.3.14/ एवमयं नानाविधानामेषां गर्भकराणां भावानां समुदायादभिनिर्वर्तते गर्भः; यथा---कूटागारं नानाद्रव्यसमुदायात्, यथा वा-रथो नानारथाङ्गसमुदायात्; तस्मादेतदवोचाम---मातृजश्चायं गर्भः; पितृजश्च, आत्मजश्च, सात्म्यजश्च, रसजश्च, अस्ति च सत्त्वमौपपादुकमिति(होवाच भगवानात्रेयः)॥ CS4.3.15/ भरद्वाज उवाच---यद्ययमेषां नानाविधानां गर्भकराणां भावानां समुदायादभिनिर्वर्तते गर्भः कथमयं सन्धीयते, यदि चापि सन्धीयते कस्मात् समुदायप्रभवः सम् गर्भो मनुष्यविग्रहेण जायते, मनुष्यश्च मनुष्यप्रभव उच्यते; तत्र चेदिष्टमेतद्यस्मान्मनुष्यो मनुष्यप्रभवस्तस्मादेव मनुष्यविग्रहेण जायते, यथा-गौर्गोप्रभवः, यथा-चाश्वो+अश्वप्रभव इति; एवं सति यदुक्तमग्रे समुदयात्मक इति तदयुक्तम्/ यदि च मनुष्यो मनुष्यप्रभवः, कस्माज्जडान्धकुब्जमूकवामनमिम्मिनव्यङ्गोन्मत्तकुष्ठिकिलासिभ्यो जाताः &पितृसदृशरूपा [&'pitRsadRzaaH'iti पा+] न भवन्ति/ अथात्रापि बुद्धिरेवं स्यात्---स्वेनैवायमात्मा चक्षुषा रूपाणि वेत्ति, श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, रसनेन रसान्, स्पर्शनेन स्पर्शान्, बुद्ध्या बोद्धव्यमित्यनेन हेतुना न जडादिभ्यो जाताः &पितृसदृशा [&'pitRsadRzaruupaaH'iti पा+] भवन्ति/ अत्रापि प्रतिज्ञाहानिदोषः स्यात्, एवमुक्ते ह्यात्मा सत्स्विन्द्रियेषु ज्ञः स्यादसत्खज्ञः; यत्र चैतदुभयं संभवति ज्ञत्वमज्ञत्वं च, &सविकारश्चात्मा [&'स विकारप्रकृतिकश्चात्माऽइति पा+] / यदि च दर्शनादिभिरात्मा विषयान् वेत्ति, निरिन्द्रियो दर्शनादिविरहादज्ञः स्यात्, अज्ञत्वादकारणम्, अकारणत्वाच्च नात्मेति वाग्नस्तुमात्रमेतद्वचनमनर्थं स्यादिति(होवाच भरद्वाजः)॥ CS4.3.16/ आत्रेय उवाच---पुरस्तादेतत् प्रतिज्ञातं---सत्त्वं &जीवं [&'jiivaspRkzariireNa'iti पा+] स्पृक्शरीरेणाभिसंबध्नातीति/ यस्मात्तु समुदायप्रभवः सन् स गर्भो मनुष्यविग्रहेण जायते, मनुष्यो मनुष्यप्रभव इत्युच्यते, तद्वक्ष्यामः-भूतानां चतुर्विधा योनिर्भवति---जराय्वण्डस्वेदोद्भिदः/ तासां खलु चतसृणामपि योनीनामेकैका योनिरपरिसंख्येयभेदा भवति, भूतानामाकृतिविशेषापरिसंख्येयत्वात्/ तत्र जरायुजानामण्डजानां च प्राणिनामेते गर्भकरा भावा यां यां योनिमापद्यन्ते, तस्यां तस्यां योनौ तथातथारूपा भवन्ति; यथा---कनकरजतताम्रत्रपुसीसकान्यासिच्यमानानि तेषु तेषु मधूच्छिष्टविग्रहेषु, तानि यदा मनुष्यबिम्बमापद्यन्ते तदा मनुष्यविग्रहेण जायन्ते, तस्मात् समुदायप्रभवः सन् गर्भो मनुष्यविग्रहेण जायते; मनुष्यश्च मनुष्यप्रभव उच्यते, तद्योनित्वात्॥ CS4.3.17/ यच्चोक्तं---यदि च मनुष्यो मनुष्यप्रभवः, कस्मान्न जडादिभ्यो जाताः पितृसदृशरूपा भवन्तीति; तत्रोच्यते---यस्य यस्य ह्यङ्गावयवस्य बीजे बीजभाग उपतप्तो भवति, तस्य तस्याङ्गावयवस्य विकृतिरुपजायते, नोपजायते चानुपतापात्; तस्मादुभयोपपत्तिरप्यत्र/ सर्वस्य चात्मजानीन्द्रियाणि, तेषां भावाभावहेतुर्दैवं; तस्मान्नैकान्ततो जडादिभ्यो जाताः पितृसदृशरूपा भवन्ति॥ CS4.3.18/ न चात्मा सत्स्विन्द्रियेषु ज्ञः, असत्सु वा भवत्यज्ञः; न ह्यसत्त्वः कदाचिदात्मा, सत्त्वविशेषाच्चोपलभ्यते ज्ञानविशेष इति॥ CS4.3.19/ भवन्ति चात्र--- न कर्तुरिन्द्रियाभावात् कार्यज्ञानं प्रवर्तते/ या क्रिया वर्तते &भावैः सा विना तैर्न वर्तते [&'यैः क्रिया वर्तते या tu'iti पा+]॥ CS4.3.20/ जानन्नपि मृदो+अभावात् कुम्भकृन्न प्रवर्तते/ श्रूयतां &चेदमध्यात्ममात्मज्ञानबलं महत् [&योगीन्द्रनाथसेनस्तु 'vedaM'iti पठति, व्याख्यानयति च 'वेदं वेदमिवातथज्ञानं zruuyataam'iti]// CS4.3.21/ इन्द्रियाणि च &संक्षिप्य मनः संक्षिप्य चञ्चलम् [&'saMyamya'iti पा+] / प्रविश्याध्यात्ममात्मज्ञः स्वे ज्ञाने पर्यवस्थितः॥ CS4.3.22/ सर्वत्रावहितज्ञानः सर्वभावान् परीक्षते/ गृह्णीष्व चे(वे)दमपरं भरद्वाज विनिर्णयम्॥ CS4.3.23/ निवृत्तेन्द्रियवाक्चेष्टः सुप्तः &स्वप्नगतो यदा [&'svapnagataan'iti पा+] / विषयान् सुखदुःखे च वेत्ति नाज्ञो+अप्यतः स्मृतः॥ CS4.3.24/ नात्मज्ञानादृते चैकं ज्ञानं किञ्चित् प्रवर्तते/ न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः॥ CS4.3.25/ तस्माज्ज्ञः प्रकृतिश्चात्मा द्रष्टा कारणमेव च । सर्वमेतद्भरद्वाज निर्णीतं जहि संशयम्॥ CS4.3.26/ तत्र श्लोकौ--- हेतुर्गर्भस्य निर्वृत्तौ वृद्धौ जन्मनि चैव यः/ पुनर्वसुमतिर्या च भरद्वाजमतिश्च या॥ CS4.3.27/ प्रतिज्ञाप्रतिषेधश्च विशदश्चात्मनिर्णयः/ गर्भावक्रान्तिमुद्दिश्य खुड्डीकां तत्प्रकाशितम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने खुड्डीकागर्भावक्रान्तिशारीरं नाम तृतीयो+अध्यायः//3॥ चतुर्थो+अध्यायः/ CS4.4.1/ अथातो महतीं गर्भावक्रान्तिं शारीरं व्याख्यास्यामः॥ CS4.4.2/ इति ह स्माह भगवानात्रेयः॥ CS4.4.3/ यतश्च गर्भः संभवति, यस्मिंश्च गर्भसंज्ञा, यद्विकारश्च गर्भः, यया चानुपूर्व्या+अभिनिर्वर्तते कुक्षौ, यश्चास्य वृद्धिहेतुः, यतश्चास्याजन्म भवति, यतश्च जायमानः कुक्षौ विनाशं प्राप्नोति, यतश्च कार्त्स्न्येनाविनश्यन् विकृतिमापद्यते, तदनुव्याख्यास्यामः॥ CS4.4.4/ मातृतः पितृत आत्मतः सात्म्यतो रसतः सत्त्वत इत्येतेभ्यो भावेभ्यः समुदितेभ्यो गर्भः संभवति/ तस्य ये ये+अवयवा यतो यतः संभवतः संभवन्ति तान् विभज्य मातृजादीनवयवान् पृथक् पृथगुक्तमग्रे॥ CS4.4.5/ शुक्रशोणितजीवसंयोगे तु खलु कुक्षिगते गर्भसंज्ञा भवति॥ CS4.4.6/ गर्भस्तु खल्वन्तरिक्षवाय्वग्नितोयभूमिविकारश्चोतनाधिष्ठानभूतः/ एवमनया युक्त्या पञ्चमहाभूतविकारसमुदायात्मको गर्भश्चेतनाधिष्ठानभूतः, स ह्यस्य षष्ठो धातुरुक्तः॥ CS4.4.7/ यया चानुपूर्व्या+अभिनिर्वर्तते कुक्षौ तां व्याख्यास्यामः---गते पुराणे रजसि नवे चानस्थिते शुद्धस्नातां स्त्रियमव्यापन्नयोनिशोणितगर्भाशयामृतुमतीमाचक्ष्महे/ तया सह तथाभूतया यदा पुमानव्यापन्नबीजो मिश्रीभावं गच्छति, तदा तस्य हर्षोदीरितः परः शरीरधात्वात्मा शुक्रभूतो+अङ्गादङ्गात् संभवति/ स तथा हर्षभूतेनात्मनोदीरितश्च-&अधिष्ठितश्च [&'adhiSThitabiijadhaatuH'iti पा+] बीजरूपो धातुः पुरुषशरीरादभिविष्पत्त्योचितेन पथा गर्भाशयमनुप्रविश्यार्तवेनाभिसंसर्गमेति॥ CS4.4.8/ तत्र पूर्वं चेतनाधातुः &सत्त्वकरणो [&'sattvopakaraNaH'iti पा+] गुणग्रहणाय प्रवर्तते; स हि हेतुः कारनं निमित्तमक्षरं कर्ता मन्ता &वेदिता [&'बोधयिताऽइति पा+] बोद्धा द्रष्टा धाता ब्रह्मा विश्वकर्मा विश्वरूपः पुरुषः प्रभवो+अव्ययो नित्यो गुणी ग्रहणं प्रधानमव्यक्तं जीवो ज्ञः पुद्गलश्चेतनावान् विभुर्भूतात्मा चेन्द्रियात्मा चान्तरात्मा चेति/ स गुणोपादानकाले+अन्तरिक्षं पूर्वमन्येभ्यो गुणेभ्य उपादत्ते, यथा-प्रलयात्यये सिसृक्षुर्भूतान्यक्षरभूत आत्मा सत्त्वोपादानः पूर्वतरमाकाशं सृजति, ततः क्रमेण व्यक्ततरगुणान् धातून् वाय्वादिकांश्चतुरः; तथा देहग्रहणे+अपि प्रवर्तमानः पूर्वतरमाकाशमेवोपादत्ते, ततः क्रमेण व्यक्ततरगुणान् धातून् वाय्वादिकांश्चतुरः/ सर्वमपि तु खल्वेतद्गुणोपादानमणुना कालेन भवति॥ CS4.4.9/ स सर्वगुणवान् गर्भत्वमापन्नः प्रथमे मासि संमूर्च्छितः &सर्वधातुकलुषीकृतः [&'sarvadhaatukalaniikRtaH'iti, 'sarvadhaatukalaliikRtaH'iti च पा+] खेटभूतो भवत्यव्यक्तविग्रहः सदसद्भूताङ्गावयवः॥ CS4.4.10/ द्वितीये मासि घनः संपद्यते &पिण्डः [&'piNDaH'iti हस्तलिखितपुस्तके न पठ्यते] पेश्यर्बुदं वा/ तत्र घनः पुरुषः, पेशी स्त्री, अर्बुदं नपुंसकम्॥ CS4.4.11/ तृतीये मासि सर्वेन्द्रियाणि सर्वाङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्ते॥ CS4.4.12/ तत्रास्य केचिदङ्गावयवा मातृजादीनवयवान् विभज्य पूर्वमुक्ता यथावत् । महाभूतविकारप्रविभागेन &त्विदानीमस्य [&'त्विदानीमपरांश्चैवाङ्गावयवान् paryaayaantareNaanuvyaakhyaasyaamaH'iti पा+] तांश्चैवाङ्गावयवान् कांश्चित् पर्यायान्तरेणापरांश्चानुव्याख्यास्यामः/ मातृजादयो+अप्यस्य माहाभूतविकारा एव/ तत्रास्याकाशात्मकं शब्दः श्रोत्रं लाघवं सौक्ष्म्यं विवेकश्च, वाय्वात्मकं स्पर्शः स्पर्शनं रौक्ष्यं प्रेरणं धातुव्यूहनं चेष्टाश्च शारीर्यः, अग्न्यात्मकं रूपं दर्शनं प्रकाशः पक्तिरौष्ण्यं च , अबात्मकं रसो रसनं शैत्यं मार्दवं स्नेहः क्लेदश्च, पृथिव्यात्मकं गन्धो घ्राणं गौरवं स्थैर्यं मूर्तिश्चेति॥ CS4.4.13/ एवमयं लोकसंमितः पुरुषः/ यावन्तो हि लोके मूर्तिमन्तो भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके इति; बुधास्त्वेवं द्रष्टुमिच्छन्ति॥ CS4.4.14/ एवमस्येव्द्रियाण्यङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्ते+अन्यत्र तेभ्यो भावेभ्यो ये+अस्य जातस्योत्तरकालं जायन्ते; तद्यथा---दन्ता व्यञ्जनानि &व्यक्तीभावस्तथायुक्तानि [&'zukrarajovyaktiibhaavaH'iti पा+] चापराणि/ एषा प्रकृतिः, विकृतिः पुनरतो+अव्यथा/ सन्ति खल्वस्मिन् गर्भे केचिन्नित्या भावाः, सन्ति चानित्याः केचित्/ तस्य य एवाङ्गावयवाः सन्तिष्ठन्ते, त एव स्त्रीलिङ्गं पुरुषलिङ्गं नपुंसकलिङ्गं वा बिभ्रति/ तत्र स्त्रीपुरुषयोर्ये वैशेषिका भावाः प्रधानसंश्रया गुणसंश्रयाश्च, तेषां यतो भूयस्त्वं ततो+अन्यतरभावः/ तद्यथा---क्लैब्यं भीरुत्वमवैशारद्यं मोहो+अनवस्थानमधोगुरुत्वमसहनं शैथिल्यं मार्दवं गर्भाशयबीजभागस्तथायुक्तानि चापराणि स्त्रीकराणि, अतो विपरीतानि पुरुषकराणि, &उभयभागावयवा [&'ubhayabhaagabhaavaani'iti 'उभयभावाऽइति च पा+] नपुंसककराणि भवन्ति॥ CS4.4.15/ तस्य यत्कालमेवेन्द्रियाणि संतिष्ठन्ते, तत्कालमेव चेतसि वेदना निर्बन्धं praapnoti;tasmaattadaa प्रभृति गर्भः स्पन्दते, प्रार्थयते च जन्मान्तरानुभूतं यत् किंचित्, तद्द्वैहृदय्यमाचक्षते वृद्धाः/ मातृजं चास्य हृदयं मातृहृदयेनाभिसंबद्धं भवति &रसवाहिनीभिः [&'rasahaariNiibhiH'iti पा+] संवाहिनीभिः; तस्मात्तयोस्ताभिर्भक्तिः &संस्पन्दते [&'संपद्यतेऽइति पा+] / तच्चैव कारणमवेक्षमाणा &न द्वैहृदय्यस्य [&'dvaihRdayyaavimaanitaM'iti पा+] विमानितं गर्भमिच्छन्ति कर्तुम्/ विमानने ह्यस्य दृश्यते विनाशो विकृतिर्वा/ समानयोगक्षेमा हि तदा भवति गर्भेण केषुचिदर्थेषु माता/ तस्मात् प्रियहिताभ्यां गर्भिणीं विशेषेणोपचरन्ति कुशलाः॥ CS4.4.16/ तस्या गर्भापत्तेर्द्वैहृदय्यस्य च निज्ञानार्थं लिङ्गानि समासेनोपदेक्ष्यामः/ &उपचारसाधनं [&'upacaarasaMbodhanaM'iti पा+] ह्यस्य ज्ञाने, ज्ञानं च लिङ्गतः, तस्मादिष्टो लिङ्गोपदेशः । तद्यथा---आर्तवादर्शनमास्यसंस्रवणमनन्नाभिलाषश्छर्दिररोचको+अम्लकामता च विशेषेण श्रद्धाप्रणयनमुच्चावचेषु भावेषु गुरुगात्रत्वं चक्षुषोर्ग्लानिः स्तनयोः स्तन्यमोष्ठयोः स्तनमण्डलयोश्च कार्ष्ण्यमत्यर्थं श्वयथुः पादयोरीषल्लोमराज्युद्गमो योन्याश्चाटालत्वमिति गर्भे पर्यागते रूपाणि भवति॥ CS4.4.17/ सा यद्यदिच्छेत्तत्तदस्यै दद्यादन्यत्र गर्भोपघातकरेभ्यो भावेभ्यः॥ CS4.4.18/ गर्भोपघातकरास्त्विमे भावा भवन्तिः; तद्यथा---सर्वमतिगुरूष्णतीक्ष्णं दारुणाश्च चेष्टाः; इमांश्चान्यानुपदिशन्ति वृद्धाः---देवतारक्षो+अनुचरपरिरक्षणार्थं न रक्तानि वासांसि बिभृयान्न मदकराणि मद्यान्यभ्यवहरेन्न यानमधिरोहेन्न मांसमश्नीयात् सर्वेन्द्रियप्रतिकूलांश्च भावान् दूरतः परिवर्जयेत्, यच्चान्यदपि किञ्चित् स्त्रियो विद्युः॥ CS4.4.19/ तीव्रायां तु खलु प्रार्थनायां काममहितमप्यस्यै हितेनोपहितं दद्यात् प्रार्थनाविनयनार्थम्/ प्रार्थनासंधारणाद्धि वायुः प्रकुपितो+अन्तःशरीरमनुचरन् गर्भस्यापद्यमानस्य विनाशं वैरूप्यं वा कुर्यात्॥ CS4.4.20/ चतुर्थे मासि स्थिरत्वमापद्यते गर्भः, तस्मात्तदा गर्भिणी गुरुगात्रत्वमधिकमापद्यते विशेषेण// CS4.4.21/ पञ्चमे मासि गर्भस्य मांसशोणितोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्मात्तदा गर्भिणी कार्श्यमापद्यते विशेषेण// CS4.4.22/ षष्ठे मासि गर्भस्य बलवर्णोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्मात्तदा गर्भिणी बलवर्णहानिमापद्यते विशेषेण// CS4.4.23/ सप्तमे मासि गर्भः सर्वैर्भावैराप्याय्यते, तस्मात्तदा गर्भिणी सर्वाकारैः क्लान्ततमा भवति॥ CS4.4.24/ अष्टमे मासि गर्भश्च मातृतो गर्भतश्च माता &रसहारिणीभिः [&'rasavaahiniibhiH'iti पा+] संवाहिनीभिर्मुहुर्मुहुरोजः परस्परत आददाते &गर्भस्यासंपूर्णत्वात् [&'गर्भस्य saMpuurNatvaat'iti पा+] / तस्मात्तदा गर्भिणी मुहुर्मुहुर्मुदा युक्ता भवति मुहुर्मुहुश्च म्लाना, तथा गर्भः; तस्मात्तदा गर्भस्य जन्म व्यापत्तिमद्भवत्योजसो+अनवस्थितत्वात्/ तं चैवार्थमभिसमीक्ष्याष्टमं मासमगण्यमित्याचक्षते कुशलाः॥ CS4.4.25/ तस्मिन्नेकदिवसातिक्रान्ते+अपि नवमं मासमुपादाय प्रसवकालमित्याहुरादशमान्मासात्/ एतावान् प्रसवकालः, &वैकारिकमतः [&'अत uurdhvamavasthaanaM'iti पा+] परं कुक्षाववस्थानं गर्भस्य// CS4.4.26/ एवमनया++आनुपूर्व्या+अभिनिर्वर्तते कुक्षौ॥ CS4.4.27/ मात्रादीनां खलु गर्भकराणां भावानां संपदस्तथा वृत्तस्य सौष्ठवान्मातृतश्चैवोपस्नेहोपस्वेदाभ्यां कालपरिणामात् स्वभावसंसिद्धेश्च कुक्षौ वृद्धिं प्राप्नोति॥ CS4.4.28/ मात्रादीनामेव तु खलु गर्भकराणां भावानां व्यापत्तिनिमित्तमस्याजन्म भवति॥ CS4.4.29/ ये ह्यस्य कुक्षौ वृद्धिहेतुसमाख्याता भावास्तेषां विपर्ययादुदरे विनाशमापद्यते, अथवा+अप्यव्चिरजातः स्यात्॥ CS4.4.30/ यतस्तु कार्त्स्न्येनाविनश्यन् विकृतिमापद्यते, तद्नुव्याख्यास्यामः---यदा स्त्रिया दोषप्रकोपणोक्तान्यासेवमानाया दोषाः प्रकुपिताः शरीरमुपसर्पन्तः &शोणितगर्भाशयावुपपद्यते [&'शोणितगर्भाशयोपघातायोपपद्यन्तेऽइति पा+], न च कार्त्स्न्येन शोणितगर्भाशयौ दूषयन्ति, &तदेयं [&'तदा यं 'इति पा+] गर्भं लभते स्त्री; तदा तस्य गर्भस्य मातृजानामवयवानामन्यतमो+अवयवो विकृतिमापद्यत एको+अथवा+अनेके, यस्य यस्य ह्यवयवस्य बीजे बीजभागे वा दोषाः प्रकोपमापद्यन्ते, तं तमवयवं विकृतिराविशति/ यदा ह्यस्याः शोणिते गर्भाशयबीजभागः प्रदोषमापद्यते, तदा वन्ध्यां जनयति; यदा पुनरस्याः शोणिते गर्भाशयबीजभागावयवः प्रदोषमापद्यते, तदा पूतिप्रजां जनयति; यदा त्वस्याः शोणिते गर्भाशयबीजभागावयवः स्त्रीकराणां च शरीरबीजभागानामेकदेशः प्रदोषमापद्यते, तदा स्त्र्याकृतिभूयिष्ठामस्त्रियं &वार्तां [&'raantaaM'iti पा+] नाम जनयति, तां स्त्रीव्यापदमाचक्षते॥ CS4.4.31/ &एवमेव [&'एवमेव पुरुषस्य बीजदोषे पितृजावयवविकृतिं विद्यात्/ यदा ह्यस्य बीजे biijabhaagaavayavaH'iti पा+] पुरुषस्य यदा बीजे बीजभागः प्रदोषमापद्यते, तदा वन्ध्यं जनयति; यदा पुनरस्य बीजे बीजभागावयवः प्रदोषमापद्यते, तदा पूतिप्रजं जनयति; यदा त्वस्य बीजे बीजभागावयवः पुरुषकराणां च शरीरबीजभागानामेकदेशः प्रदोषमापद्यते, तदा पुरुषाकृतिभूयिष्ठमपुरुषं &तृणपुत्रिकं [&'tRNapuulikaM'iti पा+] नाम जनयति; तां पुरुषव्यापदमाचक्षते॥ CS4.4.32/ एतेन मातृजानां पितृजानां चावयवानां विकृतिव्याख्यानेन सात्म्यजानां रसजानां सत्त्वजानां चावयवानां विकृतिर्व्याख्याता भवति॥ CS4.4.33/ निर्विकारः परस्त्वात्मा सर्वभूतानां विर्निशेषः; सत्त्वशरीरयोस्तु विशेषाद्विशेषोपलब्धिः॥ CS4.4.34/ तत्र त्रयः शरीरदोषा वातपित्तश्लेष्माणः, ते शरीरं दूषयन्ति; द्वौ पुनः सत्त्वदोषौ रजस्तमश्च, तौ सत्त्वं दूषयतः/ ताभ्यां च सत्त्वशरीराभ्यां दुष्टाभ्यां विकृतिरुपजायते, नोपजायते चाप्रदुष्टाभ्याम्॥ CS4.4.35/ तत्र शरीरं योनिविशेषाच्चतुर्विधमुक्तमग्रे॥ CS4.4.36/ त्रिविधं खलु सत्त्वं-शुद्धं, राजसं, तामसमिति/ तत्र शुद्धमदोषमाख्यातं क्ल्याणांशत्वात्, राजसं सदोषमाख्यातं रोषांशत्वात्, तामसमपि सदोषमाख्यातं मोहांशत्वात्/ तेषां तु त्रयाणामपि सत्त्वानामेकैकस्य भेदाग्रमपरिसङ्ख्येयं तरतमयोगाच्छरीरयोनिविशेषेभ्यश्चान्योन्यानुविधानत्वाच्च/ शरीरं ह्यपि सत्त्वमनुविधीयते, सत्त्वं च शरीरम्/ तस्मात् कतिचित्सत्त्वभेदाननूकाभिनिर्देशेन निदर्शनार्थमनुव्याख्यास्यामः॥ CS4.4.37-(1)/ तद्यथा---शुचिं सत्याभिसन्धं जितात्मानं संविभागिनं ज्ञानविज्ञानवचनप्रतिवचनसंपन्नं स्मृतिमन्तं कामक्रोधलोभमानमोहेर्ष्याहर्षामर्षापेतं समं सर्वभूतेषु ब्राह्मं विद्यात्॥ CS4.4.37-(2)/ इज्याध्ययनव्रतहोमब्रह्मचर्यपरमतिथिव्रतमुपशान्तमदमानरागद्वेषमोहलोभरोषं प्रतिभावचनविज्षानोपधारणशक्तिसंपन्नमार्षं विद्यात्॥ CS4.4.37-(3)/ ऐश्वर्यवन्तमादेयवाक्यं यज्वानं शूरमोजस्विनं तेजसोपेतमक्लिष्टकर्माणं दीर्घदर्शिनं धर्मार्थकामाभिरतमैन्द्रं विद्यात्॥ CS4.4.37-(4)/ लेखास्थवृत्तं प्राप्तकारिणमसंप्रहार्यमुत्थानवन्तं स्मृतिमन्तम्-&ऐश्वर्यलम्भिनं [&'aizvaryaalambinaM'iti पा+] व्यपगतरागेर्ष्याद्वेषमोहं याम्यं विद्यात्॥ CS4.4.37-(5)/ शूरं धीरं शुचिमशुचिद्वेषिणं यज्वानमम्भोविहाररतिमक्लिष्टकर्माणं स्थानकोपप्रसादं वारुणं विद्यात्॥ CS4.4.37-(6)/ स्थानमानोपभोगपरिवारसंपन्नं धर्मार्थकामनित्यं शुचिं सुखविहारं व्यक्तकोपप्रसादं कौबेरं विद्यात्॥ CS4.4.37-(7)/ प्रियनृत्यगीतवादित्रोल्लापकश्लोकाख्यायिकेतिहासपुराणेषु कुशलं गन्धमाल्यानुलेपनवसनस्त्रीविहारकामनित्यमनसूयकं गान्धर्वं विद्यात्॥ CS4.4.37/ इत्येनं शुद्धस्य सत्त्वस्य सप्तविधं भेदांशं विद्यात् कल्याणांशत्वात्; तत्संयोगात्तु ब्राह्ममत्यन्तशुद्धं व्यवस्येत्॥ CS4.4.38-(1)/ शूरं चण्डमसूयकमैश्वर्यवन्तम्-&औपधिकं [&'audarikaM'iti पा+] रौद्रमननुक्रोशमात्मपूजकमासुरं विद्यात्॥ CS4.4.38-(2)/ अमर्षिणमनुबन्धकोपं छिद्रप्रहारिणं क्रूरमाहारातिमात्ररुचिमामिषप्रियतमं स्वप्नायासबहुलमीर्ष्युं राक्षसं विद्यात्॥ CS4.4.38-(3)/ महाशनं स्त्रैणं स्त्रीरहस्काममशुचिं शुचिद्वेषिणं भीरुं भीषयितारं विकृतविहाराहारशीलं पैशाचं विद्यात्॥ CS4.4.38-(4)/ क्रुद्धशूरमक्रुद्धभीरुं तीक्ष्णमायासबहुलं &संत्रस्तगोचरमाहारविहारपरं [&'niralaGkariSNuM'iti पा+] सार्पं विद्यात्॥ CS4.4.38-(5)/ आहारकाममतिदुःखशीलाचारोपचारमसूयकमसंविभागिनमतिलोलुपमकर्मशीलं प्रैतं विद्यात्॥ CS4.4.38-(6)/ अनुषक्तकाममजस्रमाहारविहारपरमनवस्थितममर्षणमसंचयं शाकुनं विद्यात्॥ CS4.4.38/ इत्येवं खलु राजसस्य सत्त्वस्य षड्विधं भेदांशं विद्यात्, रोषांशत्वात्॥ CS4.4.39-(1)/ &निराकरिष्णुममेधसं जुगुप्सिताचाराहारं मैथुनपरं स्वप्नशीलं पाशवं विद्यात्॥ CS4.4.39-(2)/ भीरुमबुधमाहारलुब्धमनवस्थितमनुषक्तकामक्रोधं सरणशीलं तोयकामं मात्स्यं विद्यात्॥ CS4.4.39-(3)/ अलसं केवलमभिनिविष्टमाहारे सर्वबुद्ध्यङ्गहीनं वानस्पत्यं विद् यात्॥ CS4.4.39/ इत्येवं तामसस्य सत्त्वसृय त्रिविधं भेदांशं विद्यान्मोहांशत्वात्॥ CS4.4.40/ इत्यपरिसंख्येयभेदानां त्रयाणामपि सत्त्वानां भेदैकदेशो व्याख्यातः; शुद्धस्य सत्त्वस्य सप्तविधो ब्रह्मर्षिशक्रयमवरुणकुबेरगन्धर्वसत्त्वानुकारेण, राजसस्य षड्विधो दैत्यपिशाचराक्षससर्पप्रेतशकुनिसत्त्वानुकारेण, तामसस्य त्रिविधः पशुमत्स्यवनस्पतिसत्त्वानुकारेण, कथं च यथासत्त्वमुपचारः स्यादिति॥ CS4.4.41/ केवलश्चायमुद्देशो यथोद्देशमभिनिर्दिष्टो भवति &गर्भावक्रान्तिसंप्रयुक्तः [&'गर्भावक्रान्तिसंप्रयुक्तस्यार्थस्य विज्ञानेऽइति पा+] ; तस्य चार्थस्य विज्ञाने सामर्थ्यं गर्भकराणां च भावानामनुसमाधिः, विघातश्च विघातकराणां भावानामिति//CS4.4.42/ तत्र श्लोकाः--- निमित्तमात्मा प्रकृतिर्वृद्धिः कुक्षौ क्रमेण च/ वृद्धिहेतुश्च गर्भस्य पञ्चार्थाः शुभसंज्ञिताः॥ CS4.4.43/ अजन्मनि च यो हेतुर्विनाशे विकृतावपि/ इमांस्त्रीनशुभान् भावानाहुर्गर्भविघातकान्॥ CS4.4.44/ शुभाशुभसमाख्यातानष्टौ भावानिमान् भिषक्/ सर्वथा वेद यः सर्वान् स राज्ञः कर्तुमर्हति॥ CS4.4.45/ अवाप्त्युपायान् गर्भस्य स एवं ज्ञातुमर्हति/ ये च गर्भविघातोक्ता भावास्तांश्चाप्युदारधीः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने महतीगर्भावक्रान् तिशारीरं नाम चतुर्थे+अध्यायः//4॥ पञ्चमो+अध्यायः/ CS4.5.1/ अथातः पुरुषविचयं शारीरं व्याख्यास्यामः॥ CS4.5.2/ इति ह स्माह भगवानात्रेयः॥ CS4.5.3/ 'पुरुषो+अयं lokasaMnitaH'ityuvaaca भगवान् पुनर्वसुरात्रेयः/ यावन्तो हि लोके (&भूर्तिमन्तो [&'muurtimantaH'iti गङ्गाधरसंमतः पाठः] ) भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके; इत्येवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच---नेतावता वाक्येनोक्तं वाक्यार्थमवगाहामहे, भगवता बुद्ध्या भूयस्तरमतो+अनुव्याख्यायमानं शुश्रूषामह इति॥ CS4.5.4/ तमुवाच भगवानात्रेयः---अपरिसंख्येया लोकावयवविशेषाः, पुरुषावयवविशेषा अप्यपरिसंख्येयाः; तेषां यथास्थूलं कतिचिद्भावान् सामान्यमभिप्रेत्योदाहरिष्यामः, तानेकमना निबोध सम्यगुपवर्ण्यमानानग्निवेश! / षड्धातवः समुदिताः 'puruSa'iti शब्दं लभन्ते; तद्यथा---पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमिति, एत एव च षड्धातवः समुदिताः 'पुरुष' इति शब्दं लभन्ते॥ CS4.5.5/ तस्य पुरुषस्य पृथिवी मूर्तिः, आपः क्लेदः, तेजो+अभिसन्तापः, वायुः प्राणः, वियत् सुषिराणि, ब्रह्म अन्तरात्मा/ यथा खलु ब्राह्मी विभूतिर्लोके तथा पुरुषे+अप्यान्तरात्मिकी विभूतिः, ब्रह्मणो विभूतिर्लोके प्रजापतिरन्तरात्मनो विभूतिः पुरुषे सत्त्वं, यस्त्विन्द्रो लोके स पुरुषे+अहङ्कारः, आदित्यस्त्वादानं, रुद्रो रोषः, सोमः प्रसादः, वसवः सुखम्, अश्विनौ कान्तिः, मरुदुत्साहः, विश्वेदेवाः सर्वेन्द्रियाणि सएवेन्द्रियार्थाश्च, तमो मोहः, ज्योतिर्ज्ञानं, यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं, यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थाविर्यं, यथा कलिरेवमातुर्यं, यथा युगान्तस्तथा मरणमिति/ एवमेतेनानुमानेनानुक्तानामपि लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विद्यादिति॥ CS4.5.6/ एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच---एवमेतत् सर्वमनपवादं यथोक्तं भगवता लोकपुरुषयोः सामान्यम्/ किन्न्वस्य सामान्योपदेशस्य प्रयोजनमिति॥ CS4.5.7/ भगवानुवाच---शृण्वग्निवेश! सर्वलोकमात्मन्यात्मानं च सर्वलोके सममनुपश्यतः &सत्या बुद्धिः समुत्पद्यते/ सर्वलोकं ह्यात्मनि पश्यतो भवत्यात्मैव सुखदुःखयोः कर्ता नान्य इति/ कर्मात्मकत्वाच्च हेत्वादिभिर्युक्तः सर्वलोको+अहमिति विदित्वा ज्ञानं पूर्वमुत्थाप्यते+अपवर्गायेति/ तत्र संयोगापेक्षी लोकशब्दः/ षड्धातुसमुदायो हि सामान्यतः सर्वलोकः॥ CS4.5.8/ तस्य हेतुः, उत्पत्तिः, वृद्धिः, उपप्लवः, वियोगश्च । तत्र हेतुरुत्पत्तिकारणं, उत्पत्तिर्जन्म, वृद्धिराप्यायनम्, उपप्लवो दुःखागमः, षड्धातुविभागो वियोगः सजीवापगमः स प्राणनिरोधः स भङ्गः स लोकस्वभावः/ तस्य मूलं सर्वोपप्लवानां च प्रवृत्तिः, निवृत्तिरुपरमः/ प्रवृत्तिर्दुःखं, निवृत्तिः सुखमिति यज् ज्ञानमुत्पद्यते तत् सत्यम्/ तस्य हेतुः सर्वलोकसामान्यज्ञानम्/ एतत्प्रयोजनं सामान्योपदेशस्येति॥ CS4.5.9/ अथाग्निवेश उवाच---किंमूला भगवन्! प्रवृत्तिः, निवृत्तौ च क उपाय इति॥ CS4.5.10/ भगवानुवाच---मोहेच्छाद्वेषकर्ममूला प्रवृत्तिः/ तज्जा ह्यहङ्कारसङ्गसंशयाभिसंप्लवाभ्यवपातविप्रत्ययाविशेषानुपायास्तरुणमिव द्रुममतिविपुलशाखास्तरवो+अभिभूय पुरुषमवतत्यैवोत्तिष्ठन्ते; यैरभिभूतो न सत्तामतिवर्तते । तत्रैवंजातिरूपवित्तवृत्तबुद्धिशीलविद्याभिजनवयोवीर्यप्रभावसंपन्नो+अहमित्यहङ्कारः, यन्मनोवाक्कायकर्म नापवर्गाय स सङ्गः, कर्मफलमोक्षपुरुषप्रेत्यभावादयः सन्ति वा नेति संशयः, सर्वावस्थास्वनन्यो+अहमहं स्रष्टा स्वभावसंसिद्धो+अहमहं शरीरेन्द्रियबुद्धिस्मृतिविशेषराशिरिति ग्रहणमभिसंप्लवः, मम मातृपितृभ्रातृदारापत्यबन्धुमित्रभृत्यगणो गणस्य चाहमित्यभ्यवपातः, कार्याकार्यहिताहितशुभाशुभेषु विपरीताभिनिवेशो विप्रत्ययः, ज्ञाज्ञयोः प्रकृतिविकारयोः प्रवृत्तिनिवृत्त्योश्च सामान्यदर्शनमविशेषः, प्रोक्षणानशनाग्निहोत्रत्रिषवणाभ्युक्षणावाहनयाजनयजनयाचनसलिलहुताशनप्रवेशादयः समारम्भाः प्रोच्यन्ते ह्यनुपायाः/ एवमयमधीधृतिस्मृतिरहङ्काराभिनिविष्टः सक्तः ससंशयो+अभिसंप्लुतबुद्धिरभ्यवपतितो+अन्यथादृष्टिरविशेषग्राही विमार्गगतिर्निवासवृक्षः सत्त्वशरीरदोषमूलानां सर्वदुःखानां भवति/ एवमहङ्कारादिभिर्दोषैर्भ्राम्यमाणो नातिवर्तते प्रवृत्तिं, सा च मूलमघस्य// CS4.5.11/ निवृत्तिरपवर्गः; तत् परं प्रशान्तं तत्तदक्षरं तद्ब्रह्म स मोक्षः॥ CS4.5.12/ तत्र मुमुक्षूणामुदयनानि व्याख्यास्यामः/ तत्र लोकदोषदर्शिनो मुमुक्षोरादित एवाचार्याभिगमनं, तस्योपदेशानुष्ठानम्, अग्नेरेवोपचर्या, धर्मशास्त्रानुगमनं, तदार्थावबोधः, तेनावष्टम्भः, तत्र यथोक्ताः क्रियाः, सतामुपासनम्, असतां परिवर्जनम्, असङ्गतिर्जनेन, सत्यं सर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनं, सर्वप्राणिषु चात्मनीवावेक्षा, सर्वासामस्मरणमसङ्कल्पनमप्रार् थनमनभिभाषणं च स्त्रीणां, सर्वपरिग्रहत्यागः, कौपीनं प्रच्छादनार्थं, धातुरागनिवसनं, कन्थासीवनहेतोः सूचीपिप्पलकं, शौचाधानहे तोर्जलकुण्डिका, दण्डधारणं, भैक्षचर्यार्थं पात्रं, प्राणधारणार्थमेककालमग्राम्यो यथोपपन्नो+अभ्यवहारः, श्रमापनयनार्थं शीर्णशुष्कपर्णतृणास्तरणोपधानं, ध्यानहेतोः कायनिबन्धनं, वनेष्वनिकेतवासः, तन्द्रानिद्रालस्यादिकर्मवर्जनं, इन्द्रियार्थेष्वनुरागोपतापनिग्रहः, सुप्तस्थितगतप्रेक्षिताहारविहारप्रत्यङ्गचेष्टादिकेष्वारम्भेषु स्मृतिपूर्विका प्रवृत्तिः, सत्कारस्तुतिगर्हावमानक्षमत्वं, क्षुत्पिपासायासश्रमशीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वं,शोकदैन्यमानोद्वेगमदलोभरागेर्ष्याभयक्रोधादिभिरसंचलनम्, अहङ्कारादिषूपसर्गसंज्ञा, लोकपुरुषयोः सर्गादिसामान्यावेक्षणं, कार्यकालात्ययभयं, योगारम्भे सततमनिर्वेदः, सत्त्वोत्साहः, अपवर्गाय धीधृतिस्मृतिबलाधानं; नियमनमिन्द्रियाणां चेतसि, चेतस आत्मनि, आत्मनश्च; धातुभेदेन शरीरावयवसंख्यानमभीक्ष्णं, सर्वं कारणवद्दुःखमस्वमनित्यमित्यभ्युपगमः, &सर्वप्रवृत्तिष्वघसंज्ञा [&'दुःखसंज्ञाऽइति पा+] , सर्वसंन्यासे सुखमित्यभिनिवेशः; एष मार्गो+अपवर्गाय, अतो+अन्यथा बध्यते; इत्युदयनानि व्याख्यातानि॥ CS4.5.13/ भवन्ति चात्र--- एतैरविमलं सत्त्वं शुद्ध्युपायैर्विशुध्यति/ मृज्यमान इवादर्शस्तैलचेलकचादिभिः॥ CS4.5.14/ ग्रहाम्बुदरजोधूमनीहारैरसमावृतम्/ यथा+अर्कमण्डलं भाति भाति सत्त्वं तथा+अमलम्॥ CS4.5.15/ ज्ञलत्यात्मनि संरुद्धं तत् सत्त्वं संवृतायने/ शुद्धः स्थिरः प्रसन्नार्चिर्दीपो दीपाशये यथा॥ CS4.5.16/शुद्धसत्त्वस्य या शुद्धा सत्या बुद्धिः प्रवर्तते/ यया भिनत्त्यतिबलं महामोहमयं तमः॥ CS4.5.17/ सर्वभावस्वभावज्ञो यया भवति निःस्पृहः/ योगं यया साधयते सांख्यः संपद्यते यया॥ CS4.5.18/ यया नोपैत्यहङ्कारं नोपास्ते कारणं यया/ यया नालम्बते किंचित् सर्वं संन्यस्यते यया॥ CS4.5.19/ याति ब्रह्म यया नित्यमजरं &शान्तमव्ययम् [&'zaantamakSaram'iti पा+] / विद्या सिद्धिर्मतिर्मेधा प्रज्ञा ज्ञानं च सा मता॥ CS4.5.20/ लोके विततमात्मानं लोकं चात्मनि पश्यतः/ परावरदृशः शान्तिर्ज्ञनमूला न नश्यति॥ CS4.5.21/ पश्यतः सर्वभावान् हि सर्वावस्थासु सर्वदा/ ब्रह्मभूतस्य संयोगो न शुद्धस्योपपद्यते॥ CS4.5.22/ नातमनः करणाभावाल्लिङ्गमप्युपलभ्यते/ स सर्वकरणायोगान्मुक्त इत्यभिधीयते ॥ CS4.5.23/ विपापं विरजः शान्तं परमक्षरमव्ययम्/ अमृतं ब्रह्म निर्वाणं पर्यायैः शान्तिरुच्यते॥ CS4.5.24/ एतत्तत् सौम्य! विज्ञानं यज्ज्ञात्वा मुक्तसंशयाः/ मुनयः प्रशमं जग्मुर्वीतमोहरजःस्पृहाः॥ CS4.5.25/ तत्र श्लोकौ--- सप्रयोजनमुद्दिष्टं लोकस्य पुरुषस्य च । सामान्यं मूलमुत्पत्तौ निवृत्तौ मार्ग एव च ॥ CS4.5.26/ शुद्धसत्त्वसमाधानं सत्या बुद्धिश्च नैष्ठिकी/ विचये पुरुषस्योक्ता निष्ठा च परमर्षिणा॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने पुरुषविचयशारीरं नाम पञ्चमो+अध्यायः//5॥ षष्ठो+अध्यायः/ CS4.6.1/ अथातः शरीरविचयं शारीरं व्याख्यास्यामः॥ CS4.6.2/ इति ह स्माह भगवानात्रेयः॥ CS4.6.3/ शरीरविचयः शरीरोपकारार्थमिष्यते/ ज्ञात्वा हि शरीरतत्त्वं शरीरोपकारकरेषु भावेषु ज्ञानमुत्पद्यते/ तस्माच्छरीरविचयं प्रशंसन्ति कुशलाः॥ CS4.6.4/ तत्र शरीरं नाम चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं &समयोगवाहि [&'समयोगवाहिनो यदा ह्यस्मिन्' इति पा+] / यदा ह्यस्मिञ् शरीरे धातवो वैषम्यमापद्यन्ते तदा क्लेशं विनाशं वा प्राप्नोति । वैषम्यगमनं हि पुनर्धातूनां वृद्धिह्रासगमनमकार्त्स्न्येन प्रकृत्या च// CS4.6.5/ यौगपद्येन तु विरोधिनां धातूनां वृद्धिह्रासौ भवतः/ यद्धि यस्य धातोर्वृद्धिकरं तत्ततो विपरीतगुणस्य धातोः प्रत्यवायकरं संपद्यते॥ CS4.6.6/ तदेव तस्माद्भेषजं सम्यगवचार्यामाणं युगपन्न्यूनातिरिक्तानां धातूनां साम्यकरं भवति, अधिकमपकर्षति न्यूनमाप्याययति॥ CS4.6.7/ एतावदेव हि भैषज्यप्रयोगे फलमिष्टं स्वस्थवृत्तानुष्ठाने च यावद्धातूनां साम्यं स्यात्/ स्वस्था ह्यपि धातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहारिविकारांश्च पर्यायेणेच्छन्त्युपयोक्तुं सात्म्यसमाज्ञातान्; एकप्रकारभूयिष्ठांश्चोपयुञ्जानास्तद्-&विपरीतकरसमाज्ञातया [&'विपरीतकरणलक्षणसमाज्ञातयाऽइति पा+] चेष्टया सममिच्छन्ति कर्तुम्॥ CS4.6.8/ देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणां च &क्रियोपयोगः [&'क्रिमेणोपयोगः,सम्यक् सर्वाभियोगः,अनुदीर्णानां saMdhaaraNaM'iti पा+] सम्यक्, सर्वातियोगसन्धारणम्, असम्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनं, स्वस्थवृत्तमेतावद्धातूनां साम्यानुग्रहार्थमुपदिश्यते॥ CS4.6.9/ धातवः पुनः शारीराः समानगुणैः समानगुणभूयिष्ठैर्वा+अप्याहारविकारैरभ्यस्यमानैर्वृद्धिं प्राप्नुवन्ति, ह्रासं तु विपरीतगुणैर्विपरीतगुणभूयिष्ठैर्वा+अप्याहारैरभ्यस्यमानैः॥ CS4.6.10/ तत्रेमे शरीरधातुगुणाः संख्यासामर्थ्यकराः; तद्यथा---गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रुद्रवाः/ तेषु ये गुरवस्ते गुरुभिराहारविकारगुणैरभ्यस्यमानैराप्याय्यन्ते, लघवश्च ग्रसन्ति; लघवस्तुलघुभिराप्याय्यन्ते, गुरवश्च ह्रसन्ति/ एवमेव सर्वधातुगुणानां सामान्ययोगाद्वृद्धिः, विपर्ययाद्ध्रासः/ तस्मान्मांसमाप्याय्यते मांसेन भूयस्तरमन्येभ्यः शरीरधातुभ्यः, तथा लिहितं लिहितेन, मेदो मेदसा, वसा वसया, अस्थि तरुणास्थ्ना, मज्जा मज्ज्ञा, शुक्तं शुक्रेण, गर्भस्त्वामगर्भेण// CS4.6.11/ तत्र त्वेवंलक्षणेन सामान्यवतामाहारविकाराणामसान्निध्यं स्यात्, सन्निहितानां वा+अप्ययुक्तत्वान्नोपयोगो धृणित्वादन्यस्माद्वा कारणात्, स च धातुरभिवर्धयितव्यः स्यात्, तस्य ये समानगुणाः स्युराहारविकारा असेव्याश्च, तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनामप्याहारविकाराणामुपयोगः स्यात्/ तद्यथा---शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतसमाख्यातानां चापरेषां द्रव्याणां, मूत्रक्षये पुनरिक्षुरसवारुणीमण्डद्रवमधुराम्ललवणोपक्लेदिनां, पुरीषक्षये कुल्माषमाषकुष्कुण्डाजमध्ययवशाकधान्याम्लानां, वातक्षये कटुकतिक्तकषायरूक्षलघुशीतानां, पित्तक्षये+अम्ललवणकटुकक्षारोष्णतीक्ष्णानां, श्लेष्मक्षये स्निग्धगुरुमधुरसान्द्रपिच्छिलानां द्रव्याणाम्/ कर्मापि यद्यस्य धातोर्वृद्धिकरं तत्तदासेव्यम्/ एवमन्येषामपि शरीरधातूनां सामान्यविपर्ययाभ्यां वृद्धिह्रासौ यथाकालं कार्यौ/ इति सर्वधातूनामेकैकशो+अतिदेशतश्च वृद्धिह्रासकराणि व्याख्यातानि भवन्ति॥ CS4.6.12/ कार्त्स्न्येन &शरीरवृद्धिकरास्त्विमे [&'शरीरपुष्टिकरास्त्विमेऽइति पा+] भावा भवन्ति; तद्यथा---कालयोगः, स्वभावसंसिद्धिः, आहारसौष्ठवम्, अविघातश्चेति॥ CS4.6.13/ बलवृद्धिकरास्त्विमे भावा भवन्ति/ तद्यथा---बलवत्पुरुषे देशे जन्म बलवत्पुरुषे काले च, सुखश्च कालयोगः, बीजक्षेत्रगुणसंपच्च, आहारसंपच्च, शरीरसंपच्च, सात्म्यसंपच्च, सत्त्वसंपच्च, स्वभावसंसिद्धिश्च, यौवनं च, कर्म च, संहर्षश्चेति॥ CS4.6.14/ आहारपरिणामकरास्त्विमे भावा भवन्ति/ तद्यथा---ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः, &समयोगश्चेति [&'saMyogazca'iti पा+] ॥ CS4.6.15/ तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति/ तद्यथा---ऊष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिर्वर्तयति, समयोगस्त्वेषां परिणामधातुसाम्यकरः संपद्यते॥ CS4.6.16/ &परिणमतस्त्वाहारस्य [&'pariNaamataH'iti पा+] गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः; विरुद्धाश्च विहन्युर्विहताश्च विरोधिभिः शरीरम्॥ CS4.6.17/ &शरीरगुणाः [&'zariiradhaatava'iti पा+] पुनर्द्विविधाः संग्रहेण---मलभूताः, प्रसादभूताश्च/ तत्र मलभूतास्ते ये शरीरस्याबाधकराः स्युः/ तद्यथा---शरीरच्छिद्रेषूपदेहाः पृथग्जन्मानो बहिर्मुखाः, परिपक्वाश्च धातवः, प्रकुपिताश्च वातपित्तश्लेष्माणः, ये चान्ये+अपि केचिच्छरीरे तिष्ठन्तो भावाः शरीरस्योपघातायोपपद्यन्ते, &सर्वांस्तान्मले [&'malaakhyaan'iti पा+] संचक्ष्महे; इतरांस्तु &प्रसादे [&'prasaadaakhyaan'iti पा+], गुर्वादींश्च द्रवान्तान् गुणभेदेन, रसादींश्च शुक्रान्तान् द्रव्यभेदेन// CS4.6.18/ तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति, दोषस्वभावात्/ वातादीनां पुनर्धात्वन्तरे कालान्तरे प्रदुष्टानां विविधाशितपीतीये+अध्याये विज्ञाना युक्तानि/ एतावत्येव दुष्टदोषगातर्यावत् संस्पर्शनाच्छरीरधातूनाम्/ प्रकृतिभूतानां तु खलु वातादीनां फलमारोग्यम्/ तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुद्धिमद्भिरिति॥ CS4.6.19/ भवति चात्र--- शरीरं सर्वथा सर्वं सर्वदा वेद यो भिषक्/ आयुर्वेदं स कार्त्स्न्येन वेद लोकसुखप्रदम्॥ CS4.6.20/ &एवंवादिनं [&'tamevamuktavantaM'iti पा+] भगवन्तमात्रेयमग्निवेश उवाच---श्रुतमेतद्यदुक्तं भगवता शरीराधिकारे वचः/ किन्नु खलु गर्भस्याङ्गं पूर्वमभिनिर्वर्तते कुक्षौ, कुतो मुखः कथं चान्तर्गतस्तिष्ठति, किमाहारश्च वर्तयति, कथंभूतश्च निष्क्रामति, कैश्चायमाहारोपचारैर्जातः सद्यो हन्यते, कैरव्याधिरभिवर्धते, किं चास्य देवादप्रकोपनिमित्ता विकाराः संभवन्ति आहोस्विन्न, किंचास्य कालाकालमृत्य्वोर्भावाभावयोर्भगवानध्यवस्यति, किंचास्य परमायुः, कानि चास्य परमायुषो निमित्तानीति॥ CS4.6.21/ तमेवमुक्तवन्तमग्निवेशं भगवान् पुनर्वसुरात्रेय उवाच---पूर्वमुक्तमेतद्गर्भावक्रान्तौ यथा+अयमभिनिर्वर्तते कुक्षौ, यच्चास्य यदा संतिष्ठते+अङ्गजातम्/ विप्रतिवादास्त्वत्र बहुविधाः सूत्रकृतामृषीणां सन्ति सर्वेषां; तानपि निबोधोच्यमानान्---शिरः पूर्वमभिनिर्वर्तते कुक्षाविति कुमारशिरा भरद्वाजः पश्यति, सर्वेन्द्रियाणां तदधिष्ठानमिति कृत्वा; हृदयमिति काङ्कायनो बाह्लीकभिषक्, चेतनाधिष्ठानत्वात्; नाभिरिति भद्रकाप्यः, आहारागम इति कृत्वा; पक्वाशयगुदमिति भद्रशौनकः, मारुताधिष्ठानत्वात्; हस्तपादमिति बडिशः, तत्करणत्वात् पुरुषस्य; इन्द्रियाणीति जनको वैदेहः, तान्यस्य बुद्द्यधिष्ठानानीति कृत्वा; परोक्षत्वादचिन्त्यमिति मारीचिः कश्यपः; सर्वाङ्गाभिनिर्वृत्तिर्युगपदिति धन्वन्तरिः; तदुपपन्नं, सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तत्वाद्धृदयप्रभृतीनाम्/ सर्वाङ्गानां ह्यस्य हृदयं मूलमधिष्ठानं च केषाञ्चिद्भावानाम्, नच तस्मात् पूर्वाभिनिर्वृत्तिरेषां; &तस्माद्धृदयप्रभृतीनां [&'hRdayapuurvaaNaaM'iti पा+] सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तिः, सर्वे भावा ह्यन्योन्यप्रतिबद्धाः; तस्माद्यथाभूतदर्शनं साधु॥ CS4.6.22/ गर्भस्तु खलु मातुः पृष्ठाभिमुख ऊर्ध्वशिराः सङ्कुच्याङ्गान्यास्ते+&अन्तःकुक्षौ [&'सङ्कुच्याङ्गान्यास्ते जरायुवृतः कुक्षौऽइति पा+] ॥ CS4.6.23/ व्यपगतपिपासाबुभुक्षस्तु खलु गर्भः परतन्त्रवृत्तिर्मातरमाश्रित्य वर्तयत्युपस्नेहोपस्वेदाभ्यां गर्भाशये सदसद्भूताङ्गावयवः, तदनन्तरं ह्यस्य कश्चिल्लोमकूपायनैरुपस्नेहः कश्चिन्नाभिनाड्ययनैः/ नाभ्यां ह्यस्य नाडी प्रसक्ता, नाड्यां चापरा, अपरा चास्य मातुः प्रसक्ता हृदये, मातृहृदयं ह्यस्य तामपरामभिसंप्लवते सिराभिः &स्यन्दमानाभिः [&'saMspandamaanaabhiH'iti पा+] ; स तस्य रसो बलवर्णकरः संपद्यते, स च सर्वरसवानाहारः/ स्त्रिया ह्यापन्नगर्भायास्त्रिधा रसः प्रतिपद्यते-स्वशरीरपुष्टये, स्तन्याय, गर्भवृद्धये च । स तेनाहारेणोपष्टब्धः (परतन्त्रवृत्तिर्मातरमाश्रित्य) वर्तयत्यन्तर्गतः॥ CS4.6.24/ स चोपस्थितकाले जन्मनि प्रसूतिमारुतयोगात् &परिवृत्त्यावाक्शिरा [&'परिवृत्यार्वाक्शिराऽइति पा+] निष्क्रामत्यपत्यपथेन, एषा प्रकृतिः, विकृतिः पुनरतो+अन्यथा/ परं &त्वतः [&'परं tataH'iti पा+] स्वतन्त्रवृत्तिर्भवति॥ CS4.6.25/ तस्याहारोपचारौ जातिसूत्रीयोपदिष्टावविकारकरौ चाभिवृद्धिकरौ भवतः॥ CS4.6.26/ ताभ्यामेव च विषमसेविताभ्यां जातः सद्य उपहन्यते तरुरिवाचिरव्यपरोपितो वातातपाभ्यामप्रतिष्ठितमूलः॥ CS4.6.27/ आप्तोपदेशादद्भुतरूपदर्शनात् समुत्थानलिङ्गचिकित्सितविशेषाच्चादोषप्रकोपानुरूपा देवादिप्रकोपनिमित्ता विकाराः समुपलभ्यन्ते॥ CS4.6.28/ कालाकालमृत्य्वोस्तु खलु भावाभावयोरिदमध्यवसितं नः---"यः कश्चिन् स काल एव म्रियते, न हि कालच्छिद्रमस्ति" इत्येके भाषन्ते/ तच्चासम्यक्/ न ह्यच्छिद्रता सच्छिद्रता वा कालस्योपपद्यते, कालस्वलक्षणस्वभावात्/ तत्राहुरपरे---यो यदा म्रियते स तस्य नियतो मृत्युकालः; स सर्वभूतानां सत्यः, समक्रियत्वादिति/ एतदपि चान्यथा+अर्थग्रहणम्/ न हि कश्चिन्न म्रियत इति समक्रियः/ कालो ह्यायुषः प्रमाणमधिकृत्योच्यते/ यस्य चेष्टं यो यदा म्रियते स तस्य मृत्युकाल इति, तस्य सर्वे भावा यथास्वं नियतकाला भविष्यन्ति; तच्च नोपपद्यते, प्रत्यक्षं ह्यकालाहारवचनकर्मणां फलमनिष्टं, विपर्यये चेष्टं; प्रत्यक्षतश्चोपलभ्यते खलु कालाकालव्यक्तिस्तासु तास्ववस्थासु तं तमर्थमभिसमीक्ष्य, तद्यथा---कालो+अयमस्य व्यधेराहारस्यौषधस्य प्रतिकर्मणो विसर्गस्य, अकालो वेति/ लोके+अप्येतद्भवति---काले देवो वर्षत्यकाले देवो वर्षति, काले शीतमकाले शीतं, काले तपत्यकाले तपति, काले पुष्पफलमकाले च पुष्पफलमिति/ तस्मादुभयमस्ति---काले मृत्युरकाले च; नैकान्तिकमत्र/ यदि ह्यकाले मृत्युर्न स्यान्नियतकालप्रमाणमायुः सर्वं स्यात्; एवं गते हिताहितज्ञानमकारणं स्यात्, प्रत्यक्षानुमानोपदेशाश्चाप्रमाणानि स्युर्ये प्रमाणभूताः सर्वतन्त्रेषु, यैरायुष्याण्यनायुष्याणि चोपलभ्यन्ते/ वाग्वस्तुमात्रमेतद्वादमृषयो मन्यन्ते---नाकाले मृत्युरस्तीति॥ CS4.6.29/ वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले॥ CS4.6.30/ तस्य निमित्तं प्रकृतिगुणात्मसंपत् सात्म्योपसेवनं चेति॥ CS4.6.31/ तत्र श्लोकाः--- शरीरं यद्यथा &तच्च [&'yathaavacca'iti पा+] वर्तते क्लिष्टमामयैः/ यथा क्लेशं विनाशं च याति ये चास्य धातवः॥ CS4.6.32/ वृद्धिह्रासौ यथा तेषां क्षीणानामौषधं च यत्/ देहवृद्धिकरा भावा बलवृद्धिकराशचये ॥ CS4.6.33/ परिणामकरा भावा या च तेषां पृथक् क्रिया/ मलाख्याः &संप्रसादाख्या [&'saprasaadaakhyaaH'iti पा+] धातवः प्रश्न एव च// CS4.6.34/ &नवको [&'dazakaH'iti पा+] निर्णयश्चास्य विधिवत् संप्रकाशितः/ तथ्यः शरीरविचये शारीरे परमर्षिणा॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने शरीरविचयशारीरं नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः । CS4.7.1/ अथातः शरीरसंख्या-&शारीरं[&'शरीरसंख्यां नाम शारीरं' इति पा+] व्याख्यास्यामः ॥ CS4.7.2/ इति ह स्माअह भगवानात्रेयः ॥ CS4.7.3/ शरीरसंख्यामवयवशः कृत्स्नं शरीरं प्रविभज्य सर्वशरीरसंख्यानप्रमाणज्ञानहेतोर्भगवन्तमात्रेयमग्निवेशः पप्रच्छ ॥ CS4.7.4/ तमुवाच भगवानात्रेयः --- शृणु मत्तो+अग्निवेश ! सर्वशरीरमाचक्षाणस्य यथाप्रश्नमेकमना यथावत् । शरीरे षट् त्वचः ;तद्यथा --- उदकधरा त्वग्बाह्या, द्वितीया त्वसृग्धरा,तृतीया सिध्मकिलाससंभवाधिष्ठाना,चतुएथी दद्रूकुष्ठसंभवाधिष्ठाना,पञ्चमी त्वलजीविद्रधिसंभवाधिष्ठाना,षष्ठी तु यस्यां छिन्नायां ताम्यत्यन्ध इव च तमः प्रविशति यां चाप्यधिष्ठायारूंषि जायन्ते पर्वसु कृष्णारक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि च ; इति षट् त्वचः । एताः षडङ्गं शरीरमवतत्य तिष्ठन्ति ॥ CS4.7.5/ तत्र&अयं[&'atha'iti पा+] zariirasyaaGgavibhaagaH;tadyathaa ---द्वौ बाहू,द्वे सक्थिनी,शिरोग्रीवम्,अन्तराअधिः,इति षडङ्गमङ्गम् ॥ CS4.7.6/ त्रीणि सषष्टीनि शतान्यस्थ्नां सह &दन्तोलूखलनखेन[&'dantoluukhalanakhaiH'iti पा+]तद्यथा --- द्वात्रिंशद्दन्ताः,द्वात्रिंशद्दन्तोलूखलानि,विंशतिर्नखाः,षष्टिः पाणिपादाङ्गुल्यास्थीनि,विंशतिः पाणिपादशलाकाः,&चत्वारि[&'catvaaryadhiSThaanaanyaasaaM'iti पा+] पाणिपादशलाकाधिष्ठानानि,द्वे पार्ष्ण्योरस्थिनी,चत्वारः पादयोर्गुल्फाः,द्वौ &मणिकौ[&'मणिबन्धकौऽइति पा+] हस्तयोः,चत्वार्यरत्योरस्थीनि,चत्वारि जङ्घयोः,द्वे जानुनी,द्वे जानुकपालिके,द्वावूरुनलकौ,द्वौ बाहुनलकौ,द्वावंसौ,द्वे अंसफलके,द्वावक्षकौ,एकं जत्रु,द्वे तालुके,द्वे श्रोणिफलके,एकं भगास्थि,पङ्चचत्वारिंशत् पृष्ठगतान्यस्थीनि,पञ्चदश ग्रीवायां,चतुर्दशोरसि,द्वयोः पार्श्वयोश्चतुर्विंशतिः पर्शुकाः,तावन्ति स्थालकानि,तावन्ति चैव स्थालकार्बुदानि,एकं हन्वस्थि,द्वे हनुमूलबन्धने,एकास्थि नासिकागण्डललाटं,द्वौ शङ्खौ,चत्वारि शिरःकपालानीति; एवं त्रीणि सषष्टीनि शतान्यस्थ्नां सह दतोलूखलनखेनैति ॥ CS4.7.7/ पञ्चेन्द्रियाधिष्ठानानि; तद्यथा --- त्वग्,जिह्वा,नासिका,अस्षिणी,कर्णौ च । पञ्च buddhiindriyaaNi;tadyathaa --- स्पर्शनं,रसनं,घ्राणं,दर्शनं,श्रोत्रमिति । पञ्च कर्मेन्द्रियाणि ; तद्यथा --- हस्तौ,पादौ,पायुः,उप्स्थः,जिह्वा चेति ॥ CS4.7.8/ हृदयं चेतनाधिष्ठानमेकम् ॥ CS4.7.9/ दश प्राणायतनानि; तद्यथा --- मूर्धा,कण्ठः,हृदयं,नाभिः,गुदं,बस्तिः,ओजः,शुक्रं,शोणितं,मांसमिति/ तेषु षट् पूर्वाणि मर्मसंख्यातानि॥ CS4.7.10/ पञ्चदश कोष्ठाङ्गानि; तद्यथा --- नाभिश्च,हृदयं च,क्लोम च,यकृच्च,प्लीहा च,वृक्कौ च,बस्तिश्च,पुरीषाधारश्च,आमाशयश्च,पक्वाशयश्च,उत्तरगुदं च,अधरगुदं च,क्षुद्रान्त्रं च,स्थूलान्त्रं च,वपावहनं चेति॥ CS4.7.11/ षट्पञ्चाशत् प्रत्यङ्गानि,षट्स्वङ्गेषूपनिबद्धानि,यान्यपरिसंख्यातानि पूर्वमङ्गेषु परिसंख्यायमानेषु,तान्यन्यैः पर्यायैरिह &प्रकाश्यानि[&'प्रकाश्य vyaakhyaataani'iti पा+] भवन्ति/ तद्यथा --- द्वे जङ्घापिण्डिके,द्वे ऊरुपिण्डिके,द्वौ स्फिचौ,द्वौ वृषणौ,एकं शेफः,द्वे उखे,द्वौ वङ्घणौ,द्वौ कुकुन्दरौ,एकं बस्तिशीर्षम्,एकमुदरं,द्वौ स्तनौ,द्वौ &श्लेष्मभुवौ[&'द्वौ भुजौऽइति पा+],द्वे बाहुपिण्डिके,चिबुकमेकं,द्वावोष्ठौ,द्वे सृक्कण्यौ,द्वौ दन्तवेष्टकौ,एकं तालु,एका गलशुण्डिका,द्वे उपजिह्विके,एकागोजिह्विका,द्वौ गण्डौ,द्वे कर्णशष्कुलिके,द्वौ कर्णपुत्रकौ,द्वे अक्षिकूटे,चत्वार्यक्षिवर्त्मानि,द्वे अक्षिकनीनिके,द्वे भ्रुवौ,एकावटुः,चत्वारि पाणिपादहृदयानि॥ CS4.7.12/ नव महन्ति छिद्राणि - सप्त शिरसि,द्वे चाधः॥ CS4.7.13/ एतावद्दृश्यं शक्यमपि निर्देष्टुम् ॥ CS4.7.14/ अनिर्देश्यमतः परं तर्क्यमेव । तद्यथा --- नव स्नायु-शतानि, सप्त सिराशतानि, द्वे धमनीशते, &चत्वारि[&'पञ्च peziizataani'iti पा+] पेशीशतानि, सप्तोत्तरं मर्मशतं, द्वे सन्धिशते, &एकोनत्रिंशत्सहस्राणि[&'ekonatriMzacchatasahasraaNi'iti पा+] नव च शतानि षट्पञ्चाशत्कानि सिराधमनीनामणुशः प्रविभज्यमानानां मुखाग्रपरिमाणं, तावन्ति चैव केशश्मश्रुलोमानीति । एतद्यथावत्संख्यातं त्वक्प्रभृति दृश्यं, तर्क्यमतः परम् । &एतदुभयमपि[&'एके तदुभयमपि न विकल्पयन्ते prakRtibhaavaacchariirasya'iti,'त्वक्प्रभृति दृश्यं तर्क्यमेवेत्येके,तदुभयमपि न विकल्पते prakRtibhaavaacchariirasya'iti च पा+] न विकल्पते, प्रकृतिभावाच्छरीरस्य ॥ CS4.7.15/ यत्त्वञ्जलिसंख्येयं तदुपदेक्ष्यामः; तत् परं प्रमाणमभिज्ञेयं, तच्च वृद्धिह्रासयोगि, तर्क्यमेव । तद्यथा --- दशोदकस्याञ्जलयः शरीरे स्वेनाञ्जलिप्रमाणेन, यत्तु प्रच्यवमानं पुरीषम् अनुबध्नात्यतियोगेन तथा मूत्रं रुधिरमन्यांश्च शरीरधातून्, यत्तु सर्वशरीरचरं बाह्या त्वग्बिभर्ति, यत्तु त्वगन्तरे व्रणगतं लसीकाशब्दं लभते, यच्चओष्मणानुबद्धं लोमकूपेभ्यो निष्पतत् स्वेदशब्दमवाप्नोति, तदुदकं दशाञ्जलिप्रमाणं; नवाञ्जलयः पूर्वस्याहारपरिणामधातोः, यं 'रस' इत्याचक्षते; अष्टौ शोणितस्य, सप्त पुरीषस्य, षट् श्लेष्मणः, पञ्च पित्तस्य, चत्वारो मूत्रस्य, त्रयो वसायाः, द्वौ मेदसः, एको मज्जायाः, मस्तिष्कस्यार्धाञ्जलिः, शुक्रस्य तावदेव प्रमाणं,&तावदेव[&'तावदेव चौजसः, स्त्रीणामार्तवस्य चत्वारो+aJjalayaH'iti पा+] श्लैष्मिकस्यौजस इति/ एतच्छरीरतत्त्वमुक्तम् ॥ CS4.7.16/ तत्र यद्विशेषतः स्थूलं स्थिरं मूर्तिमद्गुरुखरकठिनमङ्गं नखास्थिदन्तमांसचर्मवर्चःकेशश्मश्रुलोमकण्डरादि तत् पार्थिवं गन्धो घ्राणं च; यद्द्रवसरमन्दस्निग्धमृदुपिच्छिलं रसरुधिरवसाकफपित्तमूत्रस्वेदादि तदाप्यं रसो रसनं च; यत् पित्तमूष्मा च यो या च भाः शरीरे तत् सर्वमाग्नेयं रूपं दर्शनं च; यदुच्छ्वासप्रश्वासोन्मेषनिमेषाकुञ्चनप्रसारणगमनप्रेरणधारणादि तद्वायवीयं स्पर्शः स्पर्शनं च; यद्विविक्तं यदुच्यते महान्ति चाणूनि स्रोतांसि तदान्तरीक्षं शब्दः श्रोत्रं च; यत् प्रयोक्तृ तत् प्रधानं बुद्धिर्मनश्च/ इति शरीरावयवसंख्या यथास्थूलभेदेनावयवानां निर्दिष्टा ॥ CS4.7.17/ शरीरावयवास्तु परमाणुभेदेनापरिसंख्येया भवन्ति, अतिबहुत्वादतिसौक्ष्म्यादतीन्द्रियत्वाच्च । तेषां संयोगविभागे परमाणूनां कारणं वायुः कर्मस्वभावश्च ॥ CS4.7.18/ तदेतच्छरीरं संख्यातमनेकावयवं दृष्टमेकत्वेन सङ्गः, पृथक्त्वेनापवर्गः । तत्र प्रधानमसक्तं सर्व&सत्तानिवृत्तौ[&'सर्वसंताननिवृत्तौऽइति पा+] निवर्तते इति ॥ CS4.7.19/ तत्र श्लोकौ --- शरीरसंख्यां यो वेद सर्वावयवशो भिषक् । तदज्ञाननिमित्तेन स मोहेन न युज्यते ॥ CS4.7.20/ अमूढो मोहमूलैश्च न दोषैरभिभूयते । निर्दोषो निःस्पृहः शान्तः प्रशाम्यत्यपुनर्भवः ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने शरीरसंख्याशारीरं नाम सप्तमो+अध्यायः ॥ अष्टमो+अध्यायः CS4.8.1 / अथातो जातिसूत्रीयं शारीरं व्याख्यास्यामः॥ CS4.8.2/ इति ह स्माह भगवानात्रेयः॥ CS4.8.3/ स्त्रीपुंसयोरव्यापन्नशुक्रशोणितगर्भाशययोः श्रेयसीं प्रजामिच्छतोस्तदर्थ^&अभिनिर्वृत्तिकरं कर्मोपदेक्ष्यामः॥ [&'tannirvRttikaraM'iti पा+] CS4.8.4/ अथाप्येतौ स्त्रीपुंसौ स्नेहस्वेदाभ्यामुपपाद्य,वमनविरेचनाभ्यां संशोध्य,क्रमेण प्रकृतिमापादयेत् । संशुद्धौ चास्थापनानुवासनाभ्यामुपाचरेत्; उपाचरेच्च मधुरौषधसंस्कृताभ्यां घृतक्षीराभ्यां पुरुषं, स्त्रियं तु तैलमाषाभ्याम्॥ CS4.8.5/ ततः पुष्पात् प्रभृति त्रिरात्रमासीत(?) ब्रह्मचारिण्यधःशायिनी, पाणिभ्यामन्नमजर्जरपात्राद्भुञ्जाना, न च काञ्चिन्मृजामापद्येत । ततश्चतुर्थे+अहन्येनामुत्साद्य सशिरस्कं स्नापयित्वा शुक्लानि वासांस्याच्छादयेत् पुरुषं च । ततः शुक्लवाससौ स्रग्विणौ सुमनसावन्योन्यमभिकामौ संवसेयातां स्नानात् प्रभृति युग्मेष्वहःसु पुत्रकामौ, अयुग्मेषु दुहितृकामौ॥ CS4.8.6/ न च न्युब्जां पार्श्वगतां वा संसेवेत । न्युब्जाया वातो बलवान् स योनिं पीडयति, पार्श्वगताया दक्षिणे पार्श्वे श्लेष्मा स च्युतः पिदधाति गर्भाशयं, वामे पार्श्वे पित्तं तदस्याः पीडितं विदहति रक्तं शुक्रं च, तस्मादुत्ताना बीजं गृह्णीयात्; तथाहि यथास्थानमवतिष्टन्ते दोषाः/ पर्याप्ते चैनां शीतोदकेन परिषिञ्चेत् । तत्रात्यशिता क्षुधिता पिपासिता भीता विमनाः शोकार्ता क्रुद्धा+अन्यं च पुमांसमिच्छन्ती मैथुने चातिकामा वा न गर्भं धत्ते, विगुणां वा प्रजां जनयति/ अतिबालामतिवृद्धां दीर्घरोगिणीमन्येन वा विकारेणोपसृष्टां वर्जयेत्/ पुरुषे+अप्येत एव दोषाः । अतः सर्वदोषवर्जितौ स्त्रीपुरुषौ संसृज्येयाताम्॥ CS4.8.7/ संजातहर्षौ मैथुने चानुकूलाविष्टगन्धं स्वास्तीर्णं सुखं शयनमुपकल्प्य मनोज्ञं हितमशनमशित्वा नात्यशितौ दक्षिणपादेन पुमानारोहेत् वामपादेन स्त्री॥ CS4.8.8/ तत्र मन्त्रं प्रयुञ्जीत -- "अहिरसि आयुरसि सर्वतः प्रतिष्ठा+सि धाता त्वा ददतु विधाता त्वा दधातु ब्रह्मवर्चसा bhava"iti । "ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्यस्तथा+अश्विनौ/ भगो+अथ मित्रावरुणौ वीरं ददतु मे सुतम् " इत्युक्त्वा सं वसेयाताम्॥ CS4.8.9/ सा चेदेवमाशासीत -- बृहन्तमवदातं हर्यक्षमोजस्विनं शुचिं सत्त्वसंपन्नं पुत्रमिच्छेयमिति, शुद्धस्नानात् प्रभृत्यस्यै मन्थमवदातयवानां मधुसर्पिर्भ्यां संसृज्य श्वेताया गोः सरूपवत्सायाः पयसा+आलोड्य राजते कांस्ये वा पात्रे काले काले सप्ताहं सततं प्रयच्छेत् पानाय । प्रातश्च शालियवान्नविकारान् दधिमधुसर्पिर्भिः पयोभिर्वा संसृज्य भुञ्जीत, तथा सायमवदातशरणशयनासनपानवसनभूषणा च स्यात् /सायं प्रातश्च शश्वच्छ्वेतं महान्तं वृषभमाजानेयं वा हरिचन्दनाङ्गदं पश्येत् । सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत । सौम्याकृतिवचनोपचारचेष्टांश्च स्त्रीपुरुषानितरानपि चेन्द्रियार्थानवदातान् पश्येत् । सहचर्यश्चैनां प्रियहिताभ्यां सततमुपचरेयुस्तथा भर्ता । न च मिश्रीभावमापद्येयातामिति । अनेन विधिना सप्तरात्रं स्थित्वा+अष्टमे+अहन्याप्लुत्याद्भिः सशिरस्कं सह भर्त्रा अहतानि वस्त्राण्याच्छादयेदवदातानि, अवदाताश्च स्रजो भूषणानि च बिभृयात्॥ CS4.8.10/ तत ऋत्विक् प्रागुत्तरस्यां दिश्यगारस्य प्राग्प्रवणमुदक्प्रवणं वा प्रदेशमभिसमीक्ष्य, गोमयोदकाभ्यां स्थण्डिलमुपलिप्य, प्रोक्ष्य चोदकेन, वेदीमस्मिन् स्थापयेत्/ तां पश्चिमेनाहतवस्त्रसंचये श्वेतार्षभे वाऽअप्यजिन उपविशेद् ब्राह्मणप्रयुक्तः, राजन्यप्रयुक्तस्तु वैयाघ्रे चर्मण्यानडुहे वा, वैश्यप्रयुक्तस्तु रौरवे बास्ते वा/ तत्रोपविष्टः पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधूकीभिर्वा समिद्भिरग्निमुपसमाधाय, कुशैः परिस्तीर्य, परिधिभिश्च परिधाय, लाजैः शुक्लाभिश्च गन्धवतीभिः सुमनोभिरुपकिरेत्/ तत्र प्रणीयोदपात्रं पवित्रपूतमुपसंस्कृत्य सर्पिराज्यार्थं यथोक्तवर्णानाजानेयादीन् समन्ततः स्थापयेत्॥ CS4.8.11/ ततः पुत्रकामा पश्चिमतोऽअग्निं दक्षिणतो ब्राह्मणमुपविश्यान्वालभेत सह भर्त्रा यथेष्टं पुत्रमाशासाना/ ततस्तस्या आशासानाया ऋत्विक् प्रजापतिमभिनिर्दिश्य योनौ तस्याः कामपरिपूरणार्थं काम्यामिष्टिं निर्वर्तयेद् 'विष्णुर्योनिं kalpayatu'ityanayarcaa/ ततश्चैवाज्येन स्थालीपाकमभिघार्य त्रिर्जुहुयाद्यथाम्नायम्/ मन्त्रोपमन्त्रितमुदपात्रं तस्यै दद्यात् सर्वोदकार्थान् कुरुष्वेति/ ततः समाप्ते कर्मणि पूर्वं दक्षिणपादमभिहरन्ती प्रदक्षिणमग्निमनुपरिक्रामेत् सह भर्त्रा/ &ततो[&'ततो+anuparikramya'iti पा+] ब्राह्मणान् स्वस्ति &वाचयित्वा++आज्यशेषं[&'सह भर्त्रा++aajyazeSaM'iti पा+] प्राश्नीयात् पूर्वं पुमान्, पश्चात् स्त्री; न चोच्छिष्टमवशेषयेत्/ ततस्तौ सह संवसेयातामष्टरात्रं, तथाविधपरिच्छदावेव च स्यातां[& स्यातामिति हस्तलिखितपुस्तके न पठ्यते], तथेष्टपुत्रं जनयेताम्॥ CS4.8.12/या तु स्त्री श्यामं लोहिताक्षं व्यूढोरस्कं महाबाहुं च पुत्रमाशासीत, या वा कृष्णमृदुदीर्घकेशं शुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम्; एष एवानयोरपि होमविधिः/ किन्तु परिबर्हो वर्णवर्जं स्यात्/ पुत्रवर्णानुरूपस्तु यथाशीरेव तयोः परिबर्होऽअन्यः कार्यः स्यात्॥ CS4.8.13/ शूद्रा तु नमस्कारमेव कुर्यात् &(देवाग्निद्विजगुरुतपस्विसिद्धेभ्यः)[&योगीन्द्रनाथसेनस्त्वमुं पाठं न पठति] ॥ CS4.8.14/ या या च यथाविधं पुत्रमाशासीत तस्यास्तस्यास्तां तां पुत्राशिषमनुनिशम्य तांस्ताञ्जनपदान्मनसाऽअनुपरिक्रामयेत्/ &ततो [&'taananuparikramya'iti पा+] या या येषां येषां जनपदानां मनुष्याणामनुरूपं पुत्रमाशासीत सा सा तेषां तेषां जनपदानां मनुष्याणामाहारविहारोपचारपरिच्छदाननुविधत्स्वेति वाच्या स्यात्/ इत्येतत् सर्वं पुत्राशिषां समृद्धिकरं कर्म व्याख्यातं भवति॥ CS4.8.15/ न खलु केवलमेतदेव कर्म वर्णवैशेष्यकरं भवति/ अपि तु तेजोधातुरप्युदकान्तरिक्षधातुप्रायोऽअवदातवर्णकरो भवति, पृथिवीवायुधातुप्रायः कृष्णवर्णकरः, समसर्वधातुप्रायः श्यामवर्णकरः॥ CS4.8.16/ सत्त्ववैशेष्यकराणि पुनस्तेषां तेषां प्राणिनां मातापितृसत्त्वान्यन्तर्वत्न्याः श्रुतयश्चाभीक्ष्णं स्वोचितं च कर्म सत्त्वविशेषाभ्यासश्चेति॥ CS4.8.17/ यथोक्तेन विधिनोपसंस्कृतशरीरयोः स्त्रीपुरुषयोर्मिश्रीभावमापन्नयोः शुक्रं शोणितेन सह संयोगं समेत्याव्यापन्नमव्यापन्नेन योनावनुपहतायामप्रदुष्टे गर्भाशये गर्भमभिनिर्वर्तयत्येकान्तेन/ यथा --- निर्मले वाससि सुपरिकल्पिते रञ्जनं समुदितगुणमुपनिपातादेव रागमभिनिर्वर्तयति, तद्वत्; यथा वा क्षीरं दध्ना+अभिषुतमभिषवणाद्विहाय स्वभावमापद्यते दधिभावं, शुक्रं तद्वत्॥ CS4.8.18/ एवमभिनिर्वर्तमानस्य गर्भस्य स्त्रीपुरुषत्वे हेतुः पूर्वमुक्तः । यथा हि बीजमनुपतप्तमुप्तं स्वां स्वां प्रकृतिमनुविधीयते व्रीहिर्वा व्रीहित्वं यवो वा यवत्वं तथा स्त्रीपुरुषावपि यथोक्तं हेतुविभागमनुविधीयेते॥ CS4.8.19/ तयोः कर्मणा वेदोक्तेन &विवर्तनमुपदिश्यते[&'विवर्तनम् अन्यथात्वेन pravartanam'iti गङ्गाधरः] प्राग्व्यक्तीभावात् प्रयुक्तेन सम्यक्/ कर्मणां हि देशकालसंपदुपेतानां नियतमिष्टफलत्वं, तथेतरेषामितरत्वम्/ तस्मादापन्नगर्भां स्त्रियमभिसमीक्ष्य प्राग्व्यक्तीभावाद्गर्भस्य पुंसवनमस्यै दद्यात्/ गोष्ठे जातस्य न्यग्रोधस्य प्रागुत्तराभ्यां शाखाभ्यां शुङ्गे अनुपहते आदाय द्वाभ्यां धान्यमाषाभ्यां संपदुपेताभ्यां गौरसर्षपाभ्यां वा सह दध्नि प्रक्षिप्य पुष्येण पिबेत्, तथैवापराञ्जीवकर्षभकापामार्गसहचरकल्कांश्च युगपदेकैकशो यथेष्टं वा+अप्युपसंस्कृत्य पयसा, कुड्यकीटकं मत्स्यकं वोदकाञ्जलौ प्रक्षिप्य पुष्येण पिबेत्, तथा कनकमयान् राजतानायसांश्च पुरुषकानग्निवर्णानणुप्रमाणान् दध्नि पयस्युदकाञ्जलौ वा प्रक्षिप्य पिबेदनवशेषतः पुष्येण, पुष्येणैव च शालिपिष्टस्य पच्यमानस्योष्माणमुपाघ्राय तस्यैव च पिष्टस्योदकसंसृष्टस्य रसं &देहल्यामुपनिधाय[&'dehaliimupadhaaya'iti पा+] दक्षिणे नासापुटे स्वयमासिञ्चेत् पिचुना/ यच्चान्यदपि ब्राह्मणा ब्रूयुराप्ता वा स्त्रियः पुंसवनमिष्टं तच्चानुष्ठेयम्/ इति पुंसवनानि॥ CS4.8.20/ अत ऊर्ध्वं गर्भस्थापनानि व्याख्यास्यामः---ऐन्द्री ब्राह्मी शतवीर्या सहस्रवीर्या+अमोघा+अव्यथा शिवा+अरिष्टा वाट्यपुष्पी विष्वक्सेनकान्ता चेत्यासामोषधीनां शिरसा दक्षिणेन वा पाणिना धारणं, एताभिश्चैव सिद्धस्य पयसः सर्पिषो वा पानम्, एताभिश्चैव पुष्ये पुष्ये स्नानं, सदा च &ताः समालभेत[&'सदा caitaabhiH'iti पा+]/ तथा सर्वासां जीवनीयोक्तानामोषधीनां सदोपयोगस्तैस्तैरुपयोगविधिभिः/ इति गर्भस्थापनानि व्याख्यातानि भवन्ति॥ CS4.8.21/ गर्भोपघातकरास्त्विमे भावा भवन्ति; तद्यथा---&उत्कटविषमकठिनासनसेविन्या [& 'utkaTaviSamasthaanakaThinaasanasevinyaaH'iti पा+] वातमूत्रपुरीषवेगानुपरुन्धत्या दारुणानुचितव्यायामसेविन्यास्तीक्ष्णोष्णातिमात्रसेविन्याः प्रमिताशनसेविन्या गर्भो म्रियते+अन्तः कुक्षेः, अकाले वा स्रंसते, शोषी वा भवति; तथा+अभिघातप्रपीडनैः श्वभ्रकूपप्रपातदेशावलोकनैर्वा+अभीक्ष्णं मातुः प्रपतत्यकाले गर्भः, तथा+अतिमात्रसंक्षोभिभिर्यानैर्यानेन, अप्रियातिमात्रश्रवणैर्वा । प्रततोत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्टयति, विवृतशायिनी नक्तंचारिणी चोन्मत्तं जनयति, अपस्मारिणं पुनः कलिकलहशीला, व्यवायशीला दुर्वपुषमह्रीकं स्त्रैणं वा, शोकनित्या भीतमपचितमल्पायुषं वा, &अभिध्यात्री [& ' abhidhyaayinii'iti पा+] परोपतापिनमीर्ष्युं स्त्रैणं वा, स्तेना त्वायासबहुलमतिद्रोहिणमकर्मशीलं वा, अमर्षिणी चण्डमौपधिकमसूयकं वा, स्वप्ननित्या तन्द्रालुमबुधमल्पाग्निं वा, मद्यनित्या पिपासालुमल्पस्मृतिमनवस्थितचित्तं वा, &गोधामांसप्राया [&'गोधामांसप्रियाऽइति पा+] शार्करिणमश्मरिणं शनैर्मेहिणं वा, वराहमांसप्राया रक्ताक्षं क्रथनमतिपरुषरोमाणं वा, मत्स्यमांसनित्या चिरनिमेषं स्तब्धाक्षं वा, मधुरनित्या प्रमेहिणं मूकमतिस्थूलं वा, अम्लनित्या रक्तपित्तिनं त्वगक्षिरोगिणं वा, लवणनित्या शीघ्रवलीपलितं खालित्यरोगिणं वा, कटुकनित्या दुर्बलमल्पशुक्रमनपत्यं वा, तिक्तनित्या शोषिणमबलमनुपचितं वा, कषायनित्या श्यावमानाहिनमुदावर्तिनं वा, यद्यच्च यस्य यस्य व्याधेर्निदानमुक्तं तत्तदासेवमाना+अन्तर्वत्नी तन्निमित्तविकारबहुलमपत्यं जनयति/ पितृजास्तु शुक्र दोषामातृजैरपचारैर्व्याख्याताः/ इति गर्भोपघातकरा भावा &भवन्त्युक्ताः [&'vyaakhyaataaH'iti पा+] / तस्मादहितानाहारविहारान् प्रजासंपदमिच्छन्ती स्त्री विशेषेण वर्जयेत्/साध्वाचारा चात्मानमुपचरेद्धिताभ्यामाहारविहाराभ्यामिति॥ CS4.8.22/ व्याधींश्चास्या मृदुमधुरशिशिरसुखसुकुमारप्रायैरौषधाहारोपचारैरुपचरेत्, न चास्या वमनविरेचनशिरोविरेचनानि प्रयोजयेत्, न रक्तमवसेचयेत्, सर्वकालं च नास्थापनमनुवासनं वा कुर्यादन्यत्रात्ययिकाद्व्याधेः/ अष्टमं मासमुपादाय वमनादिसाध्येषु पुनर्विकारेष्वात्ययिकेषु मृदुभिर्वमनादिभिस्तदर्थकारिभिर्वोपचारः स्यात्/ पूर्णमिव तैलपात्रम्-&असंक्षोभयता+अन्तर्वत्नी[&'असंक्षोभ्यान्तर्वर्त्नी' इति पा+] भवत्युपचर्या॥ CS4.8.23/ सा चेदपचाराद् द्वयोस्त्रिषु वा मासेषु पुष्पं पष्येन्नास्या गर्भः स्थास्यतीति विद्यात्; अजातसारो हि तस्मिन् काले भवति गर्भः॥ CS4.8.24/ सा चेच्चतुष्प्रभृतिषु मासेषु क्रोधशोकासूयेर्ष्याभयत्रासव्यवायव्यायामसंक्षोभसंधारणविषमाशनशयनस्थानक्षुत्पिपासातियोगात् कदाहाराद्वा पुष्पं पश्येत्, तस्या गर्भस्थापनविधिमुपदेक्ष्यामः/ पुष्पदर्शनादेवैनां ब्रूयात्---शयनं तावन्मृदुसुखशिशिरास्तरणसंस्तीर्णमीषदवनतशिरस्कं प्रतिपद्यस्वेति/ ततो यष्टीमधुकसर्पिर्भ्यां परमशिशिरवारिणि संस्थिताभ्यां पिचुमाप्लाव्योपस्थसमीपे स्थापयेत्तस्याः, तथा शतधौतसहस्रधौताभ्यां सर्पिर्भ्यामधोनाभेः सर्वतः प्रदिह्यात्, सर्वतश्च गव्येन चैनां पयसा सुशीतेन मधुकाम्बुना वा न्यग्रोधादिकषायेण वा परिषेचयेदधो नाभेः, उदकं वा सुशीतमवगाहयेत्, क्षीरिणां कषायद्रुमाणां च स्वरसपरिपीतानि &चेलानि[&'तैलानि' इति पा+] ग्राहयेत्, न्यग्रोधादिशुङ्गासिद्धयोर्वा क्षीरसर्पोषोः पिचुं ग्राहयेत्, अतश्चैवाक्षमात्रं प्राशयेत्, प्राशयेद्वा केवलं क्षीरसर्पिः, पद्मोत्पलकुमुदकिञ्जल्कांश्चास्यै समधुशर्करान् लेहार्थं दद्यात्, शृङ्गाटकपुष्करबीजकशेरुकान् भक्षणार्थं, गन्धप्रियङ्ग्वसितोत्पलशालूकोदुम्बरशलाटुन्यग्रोधशुङ्गानि वा पाययेदेनामाजेन पयसा, पयसा चैनां बलातिबलाशालिषष्टिकेक्षुमूलकाकोलीशृतेन समधुशर्करं रक्तशालीनामोदनं मृदुसुरभिशीतलं भोजयेत्, लावकपिञ्जलकुरङ्गशम्वरशशहरिणइणकालपुच्छकरसेन वा घृतसुसंस्कृतेन सुखशिशिरोपवातदेशस्थां भोजयेत्, क्रोधशोकायासव्यवायव्यायामेभ्यश्चाभिरक्षेत्, सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत; तथा+अस्या गर्भस्तिष्ठति॥ CS4.8.25/ यस्याः पुनरामान्वयात् पुष्पदर्शनं स्यात्, प्रायस्तस्यास्तद्गर्भोपघातकरं भवति, विरुद्धोपक्रमत्वात्तयोः॥ CS4.8.26/ यस्याः पुनरुष्णतीक्ष्णोपयोगाद्गर्भिण्या महति संजातसारे गर्भे पुष्पदर्शनं स्यादन्यो वा योनिस्रावस्तस्या गर्भो वृद्धिं न प्राप्नोति निःस्रुतत्वात्; स कालमवतिष्ठते+अतिमात्रं, तमुपविष्टकमित्याचक्षते केचित्/ उपवासव्रतकर्मपरायाः पुनः कदाहारायाः स्नेहद्वेषिण्या वातप्रकोपणोक्तान्यासेवमानाया गर्भो वृद्धिं न प्राप्नोति parizuSkatvaat;sa चापि &कालमवतिष्ठते+अतिमात्रम्[&'kaalaantaraM'iti पा+], अस्पन्दनश्च भवति, तं तु नागोदरमित्याचक्षते॥ CS4.8.27/ नार्योस्तयोरुभयोरपि चिकित्सितविशेषमुपदेक्ष्यामः---भौतिकजीवनीयबृहणीयमधुरवातहरसिद्धानां सर्पिषां पयसामामगर्भाणां चोप्योगो गर्भवृद्धिकरः; तथा संभोजनमेतैरेव सिद्धैश्च घृतादिभिः &सुभिक्षायाः[&'सुबुभुक्षायां'(-H?)इति पा+], अभीक्ष्णं यानवाहनापमार्जनावजृम्भणैरुपपादनमिति॥ CS4.8.28/ यस्याः पुनर्गर्भः प्रसुप्तो न स्पन्दते तां श्येनमत्स्यगवयशिखिताम्रचूडतित्तिरीणामन्यतमस्य सर्पिष्मता रसेन माषयूषेण वा प्रभूतसर्पिषा मूलकयूषेण वा रक्तशालीनामोदनं मृदुमधुरशीतलं भोजयेत् । तैलाभ्यङ्गेन चास्या अभीक्ष्णमुदरबस्तिवंक्षणोरुकटीपार्श्वपृष्ठप्रदेशानीषदुष्णेनोपचरेत्॥ CS4.8.29/ यस्याः पुनरुदावर्तविबन्धः स्यादष्टमे मासे न चानुवासनसाध्यं मन्येत ततस्तस्यास्तद्विकारप्रशमनमुपकल्पयेन्निरूहम्/ उदावर्तो ह्युपेक्षितः सहसा &सगर्भां[&'गर्भं सगर्भां गर्भिणीं वा निपातयेत्' इति पा+] गर्भिणीं गर्भमथवा+अतिपातयेत्/ तत्र वीरणशालिषष्टिककुशकाशेक्षुवालिकावेतसपरिव्याधमूलानां भूतीकानन्ताकाश्मर्यपरूषकमधुकमृद्वीकानां च पयसा+अर्धोदकेनोद्गमय्य रसं प्रियालबिभीतकमज्जतिलकल्कसंप्रयुक्तमीषल्लवणमनत्युष्णं च निरूहं दद्यात्/ व्यपगतविबन्धां चैनां सुखसलिलपरिषिक्ताङ्गीं स्थैर्यकरमविदाहिनमाहारं भुक्तवतीं सावं मधुरकसिद्धेन तैलेनानुवासयेत्/ न्युब्जां त्वेनामास्थापनानुवासनाभ्यामुपचरेत्॥ CS4.8.30/ यस्याः पुनरतिमात्रदोषोपचयाद्वा तीक्ष्णोष्णातिमात्रसेवनाद्वा वातमूत्रपुरीषवेगविधारणैर्वा विषमाश(स)नशयनस्थानसंपीडनाभिघातैर्वा क्रोधशोकेर्ष्याभयत्रासादिभिर्वा साहसैर्वा+अपरैः कर्मभिर्-&अन्तःकुक्षेर्गर्भो[&'अन्तःकुक्षौऽइति पा+] म्रियते, तस्याः स्तिमितं स्तब्धमुदरमाततं शीतमश्मान्तर्गतमिव भवत्यस्पन्दनो गर्भः, शूलमधिकमुपजायते, न चाव्यः प्रादुर्भवन्ति, योनिर्नप्रस्रवति, अक्षिणी चास्याः स्रस्ते भवतः, ताम्यति, व्यथते, भ्रमते, श्वसिति, अरतिबहुला च भवति, न चास्या वेगप्रादुर्भावो यथावदुपलभ्यते; इत्येवंलक्षणां स्त्रियं मृतगर्भेयमिति विद्यात्॥ CS4.8.31/ तस्य गर्भशल्यस्य जरायुप्रपातनं कर्म संशमनमित्याहुरेके, मन्त्रादिकमथर्ववेदविहितमित्येके, परिदृष्टकर्मणा शल्यहर्त्रा हरणमित्येके/ व्यपगतगर्भशल्यां तु स्त्रियमामगर्भां सुरासीध्वरिष्टमधुमदिरासवानामन्यतममग्रे सामर्थ्यतः पाययेद्गर्भकोष्ठशुद्ध्यर्थमर्तिविस्मरणार्थं प्रहर्षणार्थं च , अतः परं संप्रीणनैर्-&बलानुरक्षिभिरस्नेहसंप्रयुक्तैर्यवाग्वादिभिर्वा[&'bRMhaNaiH'iti पा+] तत्कालयोगिभिराहारैरुपचरेद्दोषधातुक्लेदविशोषणमात्रं कालम्/ अतः परं स्नेहपानैर्बस्तिभिराहारविधिभिश्च दीपनीयजीवनीयबृंहणीयमधुरवातहरसमाख्यातैरुपचरेत्/ परिपक्वगर्भशल्यायाः पुनर्विमुक्तगर्भशल्यायास्तदहरेव स्नेहोपचारः स्यात्॥ CS4.8.32/ परमतो निर्विकारमाप्याय्यमानस्य गर्भस्य मासे मासे कर्मोपदेक्ष्यामः /प्रथमे मासे शङ्किता चेद्गर्भमापन्ना क्षीरमनुपस्कृतं मात्रावच्छीतं काले काले पिबेत्, सात्म्यमेव च भोजनं सायं प्रातश्च भुञ्जीत; द्वितीये मासे क्षीरमेव च मधुरौषधसिद्धं; तृतीये मासे क्षीरं मधुसर्पिर्भ्यामुपसंसृज्य; चतुर्थे मासे क्षीरनवनीतमक्षमात्रमश्नीयात्; पञ्चमे मासे क्षीरसर्पिः; षष्ठे मासे क्षीरसर्पिर्मधुरौषधसिद्धं; तदेव सप्तमे मासे । तत्र गर्भस्य केशा जायमाना मातुर्विदाहं जनयन्तीति स्त्रियो भाषन्ते; तन्नेति भगवानात्रेयः, किन्तु गर्भोत्पीडनाद्वातपित्तश्लेष्माण उरः प्राप्य विदाहं जनयन्ति, ततः कण्डूरुपजायते, कण्डूमूला च किक्किसावाप्तिर्भवति/ तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रं काले काले+अस्यै पानार्थं दद्यात्, चन्दनमृणालकल्कैश्चास्याः स्तनोदरं विमृद्नीयात्, शिरीषधातकीसर्षपमधुकचूर्णैर्वा, कुटजार्जकबीजमुस्तहरिद्राकल्कैर्वा, निम्बकोलसुरसमञ्जिष्ठाकल्कैर्वा, पृषतहरिणशशरुधिरयुतया त्रिफलया वा; करवीरपत्रसिद्धेन तैलेनाभ्यङ्गः; परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भसा; जातकण्डूश्च कण्डूयनं वर्जयेत्त्वग्भेदवैरूप्यपरिहारार्थम्, असह्यायां तु कण्ड्वामुन्मर्दनोद्धर्षणाभ्यां परिहारः स्यात्; मधुरमाहारजातं वातहरमल्पमस्नेहलवणमल्पोदकानुपानं च भुञ्जीत । अष्टमे तु मासे क्षीरयवागूं सर्पिष्मतीं काले काले पिबेत्; तन्नेति भद्रकाप्यः, पैङ्गल्याबाधो ह्यस्या गर्भमागच्छेदिति; अस्त्वत्र पैङ्गल्याबाध इत्याह भगवान् पुनर्वसुरात्रेयः , न त्वेवैतन्न कार्यम्; एवं कुर्वती ह्यरोगा++आरोग्यबलवर्णस्वरसंहननसंपदुपेतं ज्ञातीनामपि श्रेष्ठमपत्यं जनयति/ नवमे तु खल्वेनां मासे मधुरौषधसिद्धेन तैलेनानुवासयेत्/ अतश्चैवास्यास्तैलात् पिचुं योनौ प्रणयेद्गर्भस्थानमार्गस्नेहनार्थम्/यदिदं कर्म प्रथमं मासं समुपादायोपदिष्टमानवमान्मासात्तेन गर्भिण्या गर्भसमये &गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं[&'गर्भधारणे' इति पा+] मृदूभवति, वातश्चानुलोमः संपद्यते, मूत्रपुरीषे च प्रकृतिभूते सुखेन मार्गमनुपद्यते, चर्मनखानि च मार्दवमुपयान्ति, बलवर्णौ चोपचीयेते; पुत्रं चेष्टं संपदुपेतं सुखिनं सुखेनैषा काले प्रजायत इति॥ CS4.8.33/ प्राक् चैवास्या नवमान्मासात् सूतिकागारं कारयेदपहृतास्थिशर्कराकपाले देशे प्रशस्तरूपरसगन्धायां भूमौ प्राग्द्वारमुदग्द्वारं वा बैल्वानां काष्ठानां तैन्दुकैङ्गुदकानां भाल्लातकानां वार(रु)णानां खादिराणां वा; यानि चान्यान्यपि ब्राह्मणाः शंसेयुरथर्ववेदविदस्तेषां; वसनालेपनाच्छादनापिधानसंपदुपेतं वास्तुविद्याहृदययोगाग्निसलिलोदूखलवर्चःस्थानस्नानभूमिमहानसमृतुसुखं च// CS4.8.34/ तत्र सर्पिस्तैलमधुसैन्धवसौवर्चलकालविडलवणविडङ्गकुष्ठकिलिमनागरपिप्पलीपिपलीमूलहस्तिपिप्पलीमण्डूकपर्ण्येलालाङ्गलीवचाचव्यचित्रिकचिरबिल्वहिङ्गुसर्षपलशुनकतककणकणिकानीपातसीबल्वजभूर्जकुलत्थमैरेयसुरासवाः सन्निहिताः स्युः; तथा+अश्मानौ द्वौ, द्वे कु(च)ण्डमुसले, द्वे उदूखले, &खरवृषभश्च[&'खरो vRSabhazca'iti पा+], द्वौ च तीक्ष्णौ सूचीपिप्पलकौ सौवर्णराजतौ, शस्त्राणि च तीक्ष्णायसानि, द्वौ च बिल्वमयौ पर्यङ्कौ, तैन्दुकैङ्गुदानि च काष्ठान्यग्निसन्धुक्षणानि, स्त्रियश्च बह्व्यो बहुशः प्रजाताः सौहार्दयुक्ताः सततमनुरक्ताः प्रदक्षिणाचाराः प्रतिपत्तिकुशलाः प्रकृतिवत्सलास्त्यक्तविषादाः क्लेशसहिन्यो+अभिमताः, ब्राह्मणाश्चाथर्ववेदविदः; यच्चान्यदपि तत्र समर्थं मन्येत, यच्चान्यच्च ब्राह्मणा ब्रूयुः स्त्रियश्च वृद्धास्तत् कार्यम्॥ CS4.8.35/ ततः प्रवृत्ते नवमे मासे पुण्ये+अहनि प्रशस्तनक्षत्रयोगमुपगते प्रशस्ते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते शान्तिं हुत्वा गोब्राह्मणमग्निमुदकं चादौ प्रवेश्य गोभ्यस्तृणोदकं मधुलाजांश्च प्रदाय ब्राह्मणेभयो+अक्षतान् सुमनसो नान्दीमुखानि च फलानीष्टानि दत्त्वोदकपूर्वमासनस्थेभ्यो+अभिवाद्य पुनराचम्य स्वस्ति वाचयेत्/ ततः पुण्याहशब्देन गोब्राह्मणं &समनुवर्तमाना[&'अन्वावर्तमाना pravizet'iti पा+] प्रदक्षिणं प्रविशेत् सूतिकागारम्/ तत्रस्था च प्रसवकालं प्रतीक्षेत्॥ CS4.8.36/ तस्यास्तु खल्विमानि लिङ्गानि प्रजननकालमभितो भवन्ति; तद्यथा---क्लमो गात्राणां, ग्लानिराननस्य, अक्ष्णोः शैथिल्यं, &विमुक्तबन्धनत्वमिव[&'akSNorvimuktabandhanatvamiva'iti पा+] वक्षसः, कुक्षेरवस्रंसनम्, अधोगुरुत्वं, वंक्षणबस्तिकटीकुक्षिपार्श्वपृष्ठनिस्तोदः, योनेः प्रस्रवणम्, अनन्नाभिलाषश्चेति; ततो+अनन्तरमावीनां प्रादुर्भावः, प्रसेकश्च गर्भोदकस्य// CS4.8.37/ आवीप्रादुर्भावे तु भूमौ शयनं विदध्यान्मृद्वास्तरणोपपन्नम्/ &तदध्यासीत[&'तदध्यासीनां तां tataH'iti पा+] सा/ तां ततः समन्ततः परिवार्य यथोक्तगुणाः स्त्रियः पर्युपासीरन्नाश्वासयन्त्यो वाग्भिर्-&ग्राहिणीयाभिः[&'ग्राहणीयाभिरुपदिष्टवदर्थाभिधायिनीभिः' इति पा+] सान्त्वनीयाभिश्च// CS4.8.38/ सा चेदावीभिः संक्लिश्यमाना न प्रजायेताथैनां ब्रूयात्---उत्तिष्ठ, मुसलमन्यतरं गृह्णीष्व, अनेनैतदुलूखलं धान्यपूर्णं मुहुर्मुहुरभिजहि मुहुर्मुहुरवजृम्भस्व चङ्क्रमस्व चान्तरा+अन्तरेति; एवमुपदिशन्त्येके/ तन्नेत्याह भगवानात्रेयः/ दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुपदिश्यते, विशेषतश्च प्रजननकाले प्रचलितसर्वधातुदोषायाः सुकुमार्या नार्या मुसलव्यायामसमीरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यात्, दुष्प्रतीकारतमा हि तस्मिन् काले विशेषेण भवति गर्भिणी; तस्मान्मुसलग्रहणं परिहार्यमृषयो मन्यन्ते, जृम्भणं चङ्क्रमणं च पुनरनुष्ठेयमिति । अथास्यै दद्यात् कुष्ठैलालाङ्गलिकीवचाचिकत्रचिरबिल्वचव्यचूर्णमुपघ्रातुं, सा तन्मुहुर्मुहुरुपजिघ्रेत्, तथा भूर्जपत्रधूमं शिंशपासारधूमं वा/ तस्याश्चान्तरा+अन्तरा कटीपार्श्वपृष्ठसक्थिदेशानीषदुष्णेन &तैलेनाभ्यज्यानुसुखमवमृद्(n?)गीयात्[&'anumukhaM'iti पा+]/ अनेन कर्मणा गर्भो+&अवाक्[&'avaaggarbhaH'iti पा+] प्रतिपद्यते॥ CS4.8.39/ स यदा जानीयाद्विमुच्य हृदयमुदरमस्यास्त्वाविशति, बस्तिशिरो+अवगृह्णाति, त्वरयन्त्येनामाव्यः, परिवर्तते+&अधो गर्भ[&'avaaggarbhaH'iti पा+] इति; अस्यामवस्थायां पर्यङ्कमेनामारोप्य प्रवाहयितुमुपक्रमेत/ कर्णे चास्या मन्त्रमिममनुकूला स्त्री जपेत्--- 'क्षितिर्जलं वियत्तेजो &वायुर्विष्णुः प्रजापतिः/ सगर्भां त्वां सदा पान्तु वैशल्यं च दिशन्तु ते॥ [&'इन्द्रः' इति पा+] प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने !/ कार्तिकेयद्युतिं पुत्रं कार्तिकेयाभिरक्षितम्' इति॥ CS4.8.40/ ताश्चैनां यथोक्तगुणाः स्त्रियो+अनुशिष्युः---अनागतावीर्मा प्रवाहिष्ठाः; &या[&'yadyanaagataaviiH'iti पा+] ह्यनागतावीः प्रवाहते व्यर्थमेवास्यास्तत् कर्म भवति, प्रजा चास्या विकृता विकृतिमापन्ना च, श्वासकासशोषप्लीहप्रसक्ता वा भवति/ यथा हि क्षवथूद्गारवातमूत्रपुरीषवेगान् प्रयतमानो+अप्यप्राप्तकालान्न लभते कृच्छ्रेण &वा[&'वा लभतेऽइति पा+] +अप्यवाप्नोति, तथा+अनागतकालं गर्भमपि प्रवाहमाणा; यथा चैषामेव क्षवथ्वादीनां सन्धारणमुपघातायोपपद्यते, तथा प्राप्तकालस्य गर्भस्याप्रवाहणमिति/सा यथानिर्देशं कुरुष्वेति वक्तव्या स्यात्/ तथा च कुर्वती शनैः पूर्वं प्रवाहेत, ततो+अनन्तरं बलवत्तरम्/तस्यां च प्रवाहमाणायां स्त्रियः शब्दं कुर्युः---'प्रजाता प्रजाता धन्यं धन्यं पुत्रम्' इति । तथा+अस्या हर्षेणाप्याय्यन्ते प्राणाः॥ CS4.8.41/ यदा च प्रजाता स्यात्तदैवैनामवेक्षेत---काचिदस्या अपरा प्रपन्ना न वेति । तस्याश्चेदपरा न प्रपन्ना स्यादथैनामन्यतमा स्त्री दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवन्निपीड्य सव्येन पाणिना पृष्ठत उपसंगृह्य तां सुनिर्धूतं निर्धुनुयात्/ अथास्याः पार्ष्ण्या श्रोणीमाकोटयेत् । अस्याः स्फिचावुपसंगृह्य सुपीडितं पीडयेत्/ अथास्या बालवेण्या कण्ठतालु परिमृशेत्/ भूर्जपत्रकाचमणिसर्पनिर्मोकैश्चास्या योनिं धूपयेत्/ कुष्ठतालीसकल्कं &बल्वजयूषे[&'बल्वजक्वाथेऽइति पा+] मैरेयसुरामण्डे तीक्ष्णे कौलत्थे वा यूषे मण्डूकपर्णीपिप्पलीसंपाके वा संप्लाव्य पाययेदेनाम्/ तथा सूक्ष्मैलाकिलिमकुष्ठनागरविडङ्गपिप्पलीकालागुरुचव्यचित्रकोपकुञ्चिकाकल्कं खरवृषभस्य वा &जीवतो[&'खरस्यवृषस्य वा जरतो दक्षिणं parNamutkRtya'iti पा+] दक्षिणं कर्णमुत्कृत्य दृषदि जर्जरीकृत्य &बल्वजक्वाथादीनामाप्लावनानामन्यतमे[&'बल्वजयूषादीनामन्यतमेऽइति पा+] प्रक्षिप्याप्लाव्य मुहूर्तस्थितमुद्धृत्य तदाप्लावनं पाययेदेनाम्/ शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य चैनाम् तैलस्य पिचुं ग्राहयेत्/अतश्चैवानुवासयेत् । एतैरेव चाप्लावनैः फलजीमूतेक्ष्वाकुधामार्गवकुटजकृतवेधनहस्तिपिप्पल्युपहितैरास्थापयेत्/ तदास्थापनमस्याः सह वातमूत्रपुरीषैर्निर्हरत्यपरामासक्तां &वायोरेवाप्रतिलोमगत्वात्[&'vaayoranulomagamanaat'iti पा+]/ अपरां हि वातमूत्रपुरीषाण्यन्यानि &चान्तर्बहिर्मार्गाणि[&'caantarbahirmukhaani'iti पा+] सज्जन्ति॥ CS4.8.42/ तस्यास्तु खल्वपरायाः प्रपतनार्थे कर्मणि क्रियमाणे जातमात्रस्यैव कुमारस्य कार्याण्येतानि कर्माणि भवन्ति; तद्यथा---अश्मनोः संघट्टनं कर्णयोर्मूले, शीतोदकेनोष्णोदकेन वा &मुखपरिषेकः[&'सुखेन pariSekaH'iti पा+], तथा स क्लेशविहतान् प्राणान् पुनर्लभेत/ कृष्णकपालिकाशूर्पेण चैनमभिनिष्पुणीयुर्यद्यचेष्टः स्याद् यावत् प्राणानां प्रत्यागमनम् (&तत्तत् सर्वमेव कार्यम्[&अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते])/ ततः प्रत्यागतप्राणं प्रकृतिभूतमभिसमीक्ष्य स्नानोदकग्रहणाभ्यामुपपादयेत्॥ CS4.8.43/ अथास्य ताल्वोष्ठकण्ठजिह्वाप्रमार्जनमारभेताङ्गुल्या सुपरिलिखितनखया सुप्रक्षालितोपधानकार्पास?सपिचुमत्या/ प्रथमं प्रमार्जितास्यस्य चास्य शिरस्तालु कार्पासपिचुना स्नेहगर्भेण प्रतिसंछादयेत्/ ततो+अस्यानन्तरं सैन्धवोपहितेन सर्पिषा कार्यं प्रच्छर्दनम्॥ CS4.8.44/ ततः कल्पनं नाड्याः । अतस्तस्याः कल्पनविधिमुपदेक्ष्यामः---नाभिबन्धनात् प्रभृत्यष्टाङ्गुलमभिज्ञानं कृत्वा छेदनावकाशस्य द्वयोरन्तरयोः शनैर्गृहीत्वा तीक्ष्णेन रौक्मराजतायसानां छेदनानामन्यतमेन-&आर्धधारेण[&'uurdhvadhaareNa'iti पा+] छेदयेत्/ तामग्रे सूत्रेणोपनिबध्य कण्ठे+अस्य शिथिलमवसृजेत्/ तस्य चेन्नाभिः पच्येत, तां लोध्रमधुकप्रियङ्गुसुरदारुहरिद्राकल्कसिद्धेन तैलेनाभ्यज्यात्, एषामेव तैलौषधानां चूर्णेनावचूर्णयेत्/ इति नाडीकल्पनविधिरुक्तः सम्यक्॥ CS4.8.45/ असम्यक्कल्पने हि नाड्या आयामव्यायामोत्तुण्डिता-पिण्डलिका-विनामिका-विजृम्भिकाबाधेभ्यो भयम्/ तत्राविदाहिभिर्वातपित्तप्रशमनैरभ्यङ्गोत्सादनपरिषेकैः सर्पिर्भिश्चोपक्रमेत गुरुलाघवमभिसमीक्ष्य// CS4.8.46/ अतो+अनन्तरं जातकर्म कुमारस्य कार्यम्/ तद्यथा---मधुसर्पिषी मन्त्रोपमन्त्रिते यथाम्नायं प्रथमं प्राशितुं दद्यात्/ स्तनमत ऊर्ध्वमेतेनैव विधिना दक्षिणं पातुं पुरस्तात् प्रयच्छेत्/ &अथातः[&'athaasya'iti पा+] शीर्षतः स्थापयेदुदकुम्भं मन्त्रोपमन्त्रितम्॥ CS4.8.47/ अथास्य रक्षां विदध्यात्---आदानीखदिरकर्कन्धुपीलुपरूषकशाखाभिरस्या गृहं समन्ततः परिवारयेत्/ सर्वतश्च सूतिकागारस्य सर्षपातसीतण्डुलकणकणिकाः प्रकिरेयुः । तथा तण्दुलबलिहोमः सततम्-&उभयकालं[&'ubhayataHkaalaM'iti पा+] &क्रियेतानामकर्मणः[&'praaGnaamakarmaNaH'iti पा+] / द्वारे च मुसलं देहलीमनु तिरश्चीनं न्यसेत्/ वचाकुष्ठक्षौमकहिङ्गुसर्ष्पातसीलशुनकणकणिकानां रक्षोघ्नसमाख्यातानां चौषधीनां पोट्टलिकां बद्ध्वा सूतिकागारस्योत्तरदेहल्यामवसृजेत्, तथा सूतिकायाः कण्ठे सपुत्रायाः, स्थाल्युदककुम्भपर्यङ्केष्वपि, तथैव च द्वयोर्द्वारपक्षयोः/ कणककण्टकेन्धनवानग्निस्तिन्दुककाष्ठेन्धनश्चाग्निः सूतिकागारस्याभ्यन्तरतो नित्यं स्यात्/ स्त्रियश्चैनां यथोक्तगुणाः सुहृदश्चानुश्चानुजागृयुर्(अनुजागृयुर्?)-दशाहं द्वादशाहं वा/ अनुपरतप्रदानमङ्गलाशीःस्तुतिगीतवादित्रमन्नपानविशदमनुरक्तप्रहृष्टजनसंपूर्णं च तद्वेश्म कार्यम्/ ब्राह्मणश्चाथर्ववेदवित् सततमुभयकालं शान्तिं जुहुयात् स्वस्त्ययनार्थं कुमारस्य तथा सूतिकायाः । इत्येतद्रक्षाविधानमुक्तम्॥ CS4.8.48/ सूतिकां तु खलु बुभुक्षितां विदित्वा स्नेहं पाययेत परमया शक्त्या सर्पिस्तैलं वसां मज्जानं वा सात्म्यीभावमभिसमीक्ष्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरचूर्णसहितम्/ स्नेहं पीतवत्याश्च सर्पिस्तैलाभ्यामभ्यज्य वेष्टयेदुदरं महता+अच्छेन वाससा; तथा तस्या न वायुरुदरे विकृतिमुत्पादयत्यनवकाशत्वात्/जीर्णे तु स्नेहे पिप्पल्यादिभिरेव सिद्धां यवागूं सुस्निग्धां द्रवां &मात्रशः [&'maatraaM'iti पा+] पाययेत्/ उभयतःकालं चोष्णोदकेन च परिषेचयेत् प्राक् स्नेहयवागूपानाभ्याम्/ एवं पञ्चरात्रं सप्तरात्रं वा+अनुपाल्य क्रमेणाप्याययेत्/ स्वस्थवृत्तमेतावत् सूतिकायाः॥ CS4.8.49/ तस्यास्तु खलु यो व्याधिरुत्पद्यते स कृच्छ्रसाध्यो भवत्यसाध्यो वा, गर्भवृद्धिक्षयितशिथिलसर्वधातुत्वात्, प्रवाहणवेदनाक्लेदनरक्तनिःस्रुतिविशेषशून्यशरीरत्वाच्च; तस्मात्तां यथोक्तेन विधिनोपचरेत्; भौतिकजीवनीयबृंहणीयमधुरवातहरसिद्धैरभ्यङ्गोत्सादनपरिषेकावगाहनान्नपानविधिभिर्विशेषतश्चोपचरेत्; विशेषतो हि शून्यशरीराः स्त्रियः प्रजाता भवन्ति॥ CS4.8.50/ दशमे &त्वहनि[&'दशम्यां nizyatiitaayaam'iti पा+] सपुत्रा स्त्री सर्वगन्धौषधैर्गौरसर्षपलोध्रैश्च स्नाता लघ्वहतशुचिवस्त्रं &परिधाय[&'लघ्वहतवस्त्रपरिहिताऽइति पा+] पवित्रेष्टलघुविचित्रभूषणवती च संस्पृश्य मङ्गलान्युचितामर्चयित्वा च देवतां शिखिनः शुक्लवाससो+अव्यङ्गांश्च ब्राह्मणान् स्वस्ति वाचयित्वा &कुमारमहतानां च वाससां संचये प्राक्शिरसमुदक्शिरसं वा संवेश्य [&'कुमारमहतेन वाससा++आच्छादयेत् प्राक्शिरसमुदक्शिरसं वा saMvezya'iti पा+] देवतापूर्वं द्विजातिभ्यः प्रणमतीत्युक्त्वा कुमारस्य पिता द्वे नामनी कारयेन्नाक्षत्रिकं नामाभिप्रायिकं च । तत्राभिप्रायिकं घोषवदाद्यन्तस्थान्तमूष्मान्तं वा+&अवृद्धं त्रिपुरुषानूकमनवप्रतिष्ठितं [&'vRddhatripuruSaantaraM'iti पा+], नाक्षात्रिकं तु &नक्षत्रदेवतासमानाख्यं[&'नक्षत्रदेवतासंयुक्तं kRtaM'iti पा+] द्व्यक्षरं चतुरक्षरं वा//CS4.8.51/ &वृत्ते [&'कृतेऽइति पा+] च नामकर्मणि कुमारं परीक्षितुमुपक्रमेतायुषः प्रमाणज्ञानहेतोः/ तत्रेमान्यायुष्मतां कुमाराणां लक्षणानि भवन्ति/ तद्यथा---एकैकजा मृदवो+अल्पाः स्निग्धाः सुबद्धमूलाः कृष्णाः केशाः प्रशस्यन्ते, स्थिरा बहला त्वक्, प्रकृत्या+अतिसंपन्नमीषत्-&प्रमाणातिवृत्तमनुरूपमातपत्रोपमं [&'pramaaNaatiriktaM'iti पा+] शिरः, व्यूढं दृढं समं सुश्लिष्टशङ्खसन्ध्यूर्ध्वव्यञ्जनसंपन्नमुपचितं वलिभमर्धचन्द्राकृति ललाटं, बहलौ विपुलसमपीठौ समौ नीचैर्वृद्धौ पृष्ठतो+अवनतौ सुश्लिष्टकर्णपुत्रकौ महाच्छिद्रौ कर्णौ, ईषत्प्रलम्बिन्यावसंगते समे संहते महत्यौ भुवौ, समे समाहितदर्शने व्यक्तभागविभागे बलवती तेजसोपपन्ने स्वङ्गापाङ्गे चक्षुषी, ऋज्वी महोच्छ्वासा वंशसंपन्नेषदवनताग्रा नासिका, महदृजुसुनिविष्टदन्तमास्यम्, आयामविस्तारोपपन्ना श्लक्ष्णा तन्वी &प्रकृतिवर्णयुक्ता [&'प्रकृतियुक्ता पाटलवर्णाऽइति पा+] जिह्वा, श्लक्ष्णं युक्तोपचयमूष्मोपपन्नं रक्तं तालु, महानदीनः स्निग्धो+अनुनादी गम्भीरसमुत्थो धीरः स्वरः, नातिस्थूलौ नातिकृशौ विस्तारोपपन्नावास्यप्रच्छादनौ रक्तावोष्ठौ, महत्यौ हनू, वृत्ता नातिमहती ग्रीवा,व्यूढमुपचितमुरः, गूढं जत्रु पृष्ठवंशश्च, विप्रकृष्टान्तरौ स्तनौ, असंपातिनी स्थिरे पार्श्वे, वृत्तपरिपूर्णायतौ बाहू सक्थिनी अङ्गुलयश्च, महदुपचितं पाणिपादं, स्थिरा वृत्ताः स्निग्धास्ताम्रास्तुङ्गाः कूर्माकाराः करजाः, प्रदक्षिणावर्ता सोत्सङ्गा च नाभिः, उरस्त्रिभागहीना समा समुपचितमांसा कटी, वृत्तौ स्थिरोपचितमांसौ नात्युन्नतौ नात्यवनतौ स्फिचौ, अनुपूर्वं वृत्तावुपचययुक्तावूरू, नात्युपचिते नात्यपचिते एणीपदे प्रगूढसिरास्थिसन्धी जङ्घे, नात्युपचितौ नात्यपचितौ गुल्फौ, पूर्वोपदिष्टगुणौ पादौ कूर्माकारौ, प्रकृतियुक्तानि वातमूत्रपुरीषगुह्यानि तथा स्वप्र्(n?)अजागरणायासस्मितरुदितस्तनग्रहणानि, यच्च किञ्चिदन्यदप्यनुक्तमस्ति तदपि सर्वं प्रकृतिसंपन्नमिष्टं, विपरीतं पुनरनिष्टम्/ इति दीर्घायुर्लक्षणानि॥ CS4.8.52/ अतो धात्रीपरीक्षामुपदेक्ष्यामः । अथ ब्रूयात्---धात्रीमानय समानवर्णां यौवनस्थां निभृतामनातुरामव्यङ्गामव्यसनामविरूपाम्-&अजुगुप्सितां [&'avijugupsaamajugupsitaaM'iti पा+] देशजातीयामक्षुद्रामक्षुद्रकर्मिणीं कुले जातां वत्सलामरोगां जीवद्वत्सां पुंवत्सां दोग्ध्रीमप्रमत्तामनुच्चारशायिनीमनन्त्यावसायिनीं कुशलोपचारांशुचिमशुचिद्वेषिणीं स्तनस्तन्यसंपदुपेतामिति॥ CS4.8.53/ तत्रेयं स्तनसंपत्---नात्यूर्ध्वौ नातिलम्बावनतिकृशावनतिपीनौ युक्तपिप्पलकौ सुखप्रपानौ चेति (स्तनसंपत्)॥ CS4.8.54/ स्तन्यसंपत्तु प्रकृतिवर्णगन्धरसस्पर्शम्, उदपात्रे च दुह्यमानमुदकं व्येति प्रकृतिभूतत्वात्; तत् पुष्टिकरमारोग्यकरं चेति(स्तन्यसंपत्)॥ CS4.8.55/ अतो+अन्यथा व्यापन्नं ज्ञेयम्/ तस्य विशेषाः---श्यावारुणवर्णं कषायानुरसं विशदमनालक्ष्यगन्धं रूक्षं द्रवं फेनिलं लघ्वतृप्तिकरं कर्शनं वातविकाराणां कर्तृ वातोपसृष्टं &क्षीरमभिज्ञेयं [&'क्षीरमिति jJeyam'iti पा+]; कृष्णनीलपीतताम्रावभासं तिक्ताम्लकटुकानुरसं कुणपरुधिरगन्धि भृशोष्णं पित्तविकाराणां कर्तृ च पित्तोपसृष्टं क्षीरमभिज्ञेयम्, अत्यर्थशुक्लमतिमाधुर्योपपन्नं लवणानुरसं घृततैलवसामज्जगन्धि पिच्छिलं तन्तुमदुदकपात्रे+अवसीदछ्(च्छ्?)लेष्मविकाराणां कर्तृ श्लेष्मोपसृष्टं क्षीरमभिज्ञेयम्॥ CS4.8.56/ तेषां तु त्रयाणामपि क्षीरदोषाणां प्रतिविशेषमभिसमीक्ष्य यथास्वं यथादोषं च वमनविरेचनास्थापनानुवासनानि विभज्य कृतानि प्रशमनाय भवन्ति/ पानाशनविधिस्तु दुष्टक्षीराया यवगोधूमशालिषष्टिकमुद्गहरेणुककुलत्थसुरासौवीरकमैरेयमेदकलशुनकरञ्जप्रायः स्यात्/ क्षीरदोषविशेषांश्चावेक्ष्यावेक्ष्य तत्तद्विधानं कार्यं स्यात्/ पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुकरोहिणीसारिवाकषायाणां च पानं प्रशस्यते, तथा+अन्येषां &तिक्तकषायकटुकमधुराणां [&'tiktakaSaayakaTukapraayaaNaaM'iti पा+] द्रव्याणां प्रयोगः क्षीरविकारविशेषानभिसमीक्ष्य मात्रां कालं च । इति क्षीरविशोधनानि॥ CS4.8.57/ क्षीरजननानि तु मद्यानि सीधुवर्ज्यानि, ग्राम्यानूपउदकानि च शाकधान्यमांसानि, द्रवमधुराम्ललवणभूयिष्ठाश्चाहाराः, क्षीरिण्यश्चौषधयः, क्षीरपानमनायासश्च, वीरणषष्टिकशालीक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटमूलकषायाणां च पानमिति(क्षीरजननानि)॥ CS4.8.58/ धात्री तु यदा स्वादुबहुलशुद्धदुग्धा स्यात्तदा स्नातानुलिप्ता शुक्लवस्त्रं परिधायैन्द्रीं ब्राह्मीं शतवीर्यां सहस्रवीर्याममोघामव्यथां शिवामरिष्टां वाट्यपुष्पीं &विष्वक्सेनकान्तां वा बिभ्रत्योषधिं [&'विष्वक्सेनकान्तामिति bibhratyoSadhiiH'iti पा+] कुमारं प्राङ्मुखं प्रथमं दक्षिणं स्तनं पाययेत्/ इति धात्रीकर्म// CS4.8.59/ अतो+अनन्तरं कुमारागारविधिमनुव्याख्यास्यामः---वास्तुविद्याकुशलः प्रशस्तं रम्यमतमस्कं निवातं प्रवातैकदेशं दृढमपगतश्वापदपशुदंष्ट्रिमूषिकपतङ्गं सुविभक्तसलिलोलूखलमूत्रवर्चःस्थानस्नानभूमिमहानसमृतुसुखं यथर्तुशयनासनास्तरणसंपन्नं कुर्यात्; तथा सुविहितरक्षाविधानबलिमङ्गलहोमप्रायश्चित्तं शुचिवृद्धवैद्यानुरक्तजनसंपूर्णम्/ इति कुमारागारविधिः॥ CS4.8.60/ शयनासनास्तरणप्रावरणानि कुमारस्य मृदुलघुशुचिसुगन्घीनि स्युः; स्वेदमलजन्तुमन्ति मूत्रपुरीषोपसृष्टानि च वर्ज्यानि स्युः; असति संभवे+अन्येषां तान्येव च सुप्रक्षालितोपधानानि सुधूपितानि शुद्धशुष्काण्युपयोगं गच्छेयुः॥ CS4.8.61/ धूपनानि पुनर्वाससां शयनास्तरणप्रावरणानां च यवसर्षपातसीहिङ्गुगुग्गुलुवचाचोरकवयःस्थागोलोमीजटिलापलङ्कषाशोकरोहिणीसर्पनिर्मोकाणि घृतयुक्तानि स्युः॥ CS4.8.62/ मणयश्च धारणीयाः कुमारस्य खड्गरुरुगवयवृषभाणां जीवतामेव दक्षिणेभ्यो विषाणेभ्यो+अग्राणि गृहीतानि स्युः; ऐन्द्र्याद्याश्चौषधयो जीवकर्षभकौ च, यानि चान्यान्यपि ब्राह्मणाः प्रशंसेयुरथर्ववेदविदः॥ CS4.8.63/ क्रीडनकानि खलु कुमारस्य विचित्राणि घोषवन्त्यभिरामाणि चागुरूणि चातीक्ष्णाग्राणि चानास्यप्रवेशीनि चाप्राणहराणि चावित्रा सनानि स्युः॥ CS4.8.64/ न ह्यस्य वित्रासनं साधु/ तस्मात्तस्मिन् रुदत्यभुञ्जाने वा+अन्यत्र विधेयतामगच्छति राक्षसपिशाचपूतनाद्यानां नामान्याह्वयता कुमारस्य वित्रासनार्थं नामग्रहणं न कार्यं स्यात्॥ CS4.8.65/ यदि त्वातुर्यं किञ्चित् कुमारमागच्छेत् तत् प्रकृतिनिमित्तपूर्वरूपलिङ्गोपशयविशेषैस्तत्त्वतो+अनुबुध्य सर्वविशेषानातुरौषधदेशकालाश्रयानवेक्षमाणश्चिकित्सितुमारभेतैनं मधुरमृदुलघुसुरभिशीतशङ्करं कर्म प्रवर्तयन्/ एवंसात्म्या हि कुमारा भवन्ति । तथा ते शर्म लभन्ते चिराय/ अरोगे त्वरोगवृत्तमातिष्ठेद्देशकालात्मगुणविपर्ययेण वर्तमानः, क्रमेणासात्म्यानि परिवर्त्योपयुञ्जानः सर्वाण्यहितानि वर्जयेत्/ तथा बलवर्णशरीरायुषां संपदमवाप्नोतीति॥ CS4.8.66/ एवमेनं कुमारमायौवनप्राप्तेर्धर्मार्थकौशलागमनाच्चानुपालयेत्॥ CS4.8.67/ इति पुत्राशिषां समृद्धिकरं कर्म व्याख्यातम्/ तदाचरन् यथोक्तैर्विधिभिः पूजां यथेष्टं लभते+अनसूयक इति॥ CS4.8.68/ तत्र श्लोकौ--- पुत्राशिषां कर्म समृद्धिकारकं यदुक्तमेतन्महदर्थसंहितम्/ तदाचरन् ज्ञो विधिभिर्यथातथं पूजां यथेष्टं लभते+अनसूयकः॥ CS4.8.69/ शरीरं चिन्त्यते सर्वं दैवमानुषसंपदा/ सर्वभावैर्यतस्तस्माच्छारीरं स्थानमुच्यते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने जातिसूत्रीयं शारीरं नामाष्टमो+अध्यायः//8॥ शारीरस्थानं संपूर्णम्/ CarakasaMhitaa इन्द्रियस्थानम्/ प्रथमो+अध्यायः/ CS5.1.1/ अथातो वर्णस्वरीयमिन्दियं व्याख्यास्यामः॥ CS5.1.2/ इति हस्माह भगवानात्रेयः॥ CS5.1.3/ इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चक्षुश्च श्रोत्रं च घ्राणं च रसनं च स्पर्शनं च सत्त्वं च भक्तिश्च शौचं च शीलं चाचारश्च स्मृतिश्चाकृतिश्च प्रकृतिश्च विकृतिश्च बलं च ग्लानिश्च मेधा च हर्षश्च रौक्ष्यं च स्नेहश्च तन्द्रा चारम्भश्च गौरवं च लाघवं च गुणाश्चाहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च व्याधिपूर्वरूपं च वेदनाश्चोपद्रवाश्च च्छाया च प्रतिच्छाया च स्वप्नदर्शनं च दूताधिकारश्च पथि चउत्पातिकं चातुरकुले भावावस्थान्ताअणि च &भेषजसंवृत्तिश्च भेषजविकारयुक्तिश्चेति परीक्ष्याणि प्रत्यक्षानुमानोपदेशैरायुषः प्रमाणावशेषं जिज्ञासमानेन भिषजा॥ CS5.1.4/ तत्र तु खल्वेषां परीक्ष्याणां कानिचित् पुरुषमनाश्रितानि, कानिचिच्च पुरुषसंश्रयाणि/ तत्र यानि पुरुषमनाश्रितानि तान्युपदेशतो युक्तितश्च परीक्षेत, पुरुषसंश्रयाणि पुनः प्रकृतितो विकृतितश्च// CS5.1.5/ तत्र प्रकृतिर्जातिप्रसक्ता च, कुलप्रसक्ता च, &देशानुपातिनी च, कालानुपातिनी च, वयो+अनुपातिनी च, प्रत्यात्मनियता चेति/ जातिकुलदेशकालवयःप्रत्यात्मनियता हि तेषां तेषां पुरुषाणां ते ते भावविशेषा भवन्ति॥ CS5.1.6/ विकृतिः पुनर्लक्षणनिमित्ता च, लक्ष्यन्निमित्ता च, निमित्तानुरूपा च// CS5.1.7(1)/ तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति दैवात्; लक्षणानि हि कानिचिच्छरीरोपनिबद्धानि भवन्ति, यानि हि तस्मिंस्तस्मिन् काले तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति॥ CS5.1.7(2)/ लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं &यथोक्तं निदानेषु॥ CS5.1.7/ निमित्तानुरूपा तु निमित्तार्थानुकारिणी या, तामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजो भूयश्चायुषः क्षयनिमित्तां प्रेतलिङ्गानुरूपां, यामायुषो+&अन्तर्गतस्य ज्ञानार्थमुपदिशन्ति धीराः/ यां चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युपदेक्ष्यामः/ इत्युद्देशः/ तं विस्तरेणानुव्याख्यास्यामः॥ CS5.1.8/ तत्रादित एव वर्णाधिकारः/ तद्यथा---कृष्णः, &श्यामः, श्यामावदातः, अवदातश्चेति प्रकृतिवर्णाः शरीरस्य भवन्ति; &यांश्चापरानुपेक्षमाणो विद्यादनूकतो+अन्यथा वा+अपि निर्दिश्यमानांस्तज्ज्ञैः॥ CS5.1.9/ नीलश्यावताम्रहरितशुक्लाश्च वर्णाः शरीरस्य वैकारिका भवन्ति; यांश्चापर-&अनुपेक्षमाणो विद्यात् &प्राग्विकृतानभूत्वोत्पन्नान्/ इति प्रकृतिविकृतिवर्णा भवन्त्युक्ताः शरीरस्य// CS5.1.9/ तत्र प्रकृतिवर्णमर्धशरीरे विकृतिवर्णमर्धशरीरे, द्वावपि वर्णौ मर्यादानिभक्तौ दृष्ट्वा; यद्येवं सव्यदक्षिणविभागेन, यद्येवं पूर्वपश्चिमविभागेन, यद्युत्तराधरविभागेन, यद्यन्तर्बहिर्विभागेन, आतुरस्यारिष्टमिति विद्यात्; एवमेव वर्णभेदो मुखे+&अप्यन्यत्र वर्तमानो मरणाय भवति॥ CS5.1.10/ वर्णभेदेन ग्लाविहर्षरौक्ष्यस्नेहा व्याख्याताः॥ CS5.1.11/ तथा पिप्लुव्यङ्गतिलकालकपिडकानामन्यतमस्यानने जन्मातुरस्यैवमेवाप्रशस्तं विद्यात्॥ CS5.1.12/ नखनयनवदनमूत्रपुरीषहस्तपादौष्ठादिष्वपि च वैकारिकोक्तानां वर्णानामन्यतमस्य प्रादुर्भावो हीनबलवर्णेन्द्रियेषु लक्षणमायुषः क्षयस्य भवति॥ CS5.1.13/ यच्चान्यदपि किंचिद्वर्णवैकृतमभूतपूर्वं सहसोत्पद्येतानिमित्तमेव हीयमानस्यातुरस्य शश्वत्, तदरिष्टमिति विद्यात्/ इति वर्णाधिकारः॥ CS5.1.14/ स्वराधिकारस्तु---हंसक्रौञ्चनेमिदुन्दुभिकलविङ्ककाककपोतजर्जरानुकाराः प्रकृतिस्वरा भवन्ति; यांश्चापर-&अनुपेक्षमाणो+अपि विद्यादनूकर्तो+अन्यथा वा+अपि विर्दिश्यमानांस्तज्ञैः/ &एडककलग्रस्तान्यक्तगद्गदक्षामदीनानुकीर्णास्त्वातुराणां स्वरा वैकारिका भवन्ति; यांश्चापर-&अनुपेक्षमाणो+अपि विद्यात् &प्राग्विकृतानभूत्वोत्पन्नान्/ इति प्रकृतिविकृतिस्वरा व्याख्याता भवन्ति॥ CS5.1.15/ तत्र प्रकृतिवैकारिकाणां स्वराणामाश्वभिनिर्वृत्तिः &स्वरानेकत्वमेकस्य चानेकत्वमप्रशस्तम्/ इति स्वराधिकारः॥ CS5.1.16/ इति वर्णस्वराधिकारौ यथावदुक्तौ मुमूर्षतां लक्षणज्ञानार्थमिति॥ CS5.1.17/ भवन्ति चात्र--- यस्य वैकारिको वर्णः शरीर उपपद्यते/ अर्धे वा यदि वा कृत्स्ने निमित्तं न च नास्ति सः॥ CS5.1.18/ नीलं वा यदि वा श्यावं ताम्रं वा यदि वा+अरुणम्/ मुखार्धमन्यथा वरणो मुखार्धे+अरिष्टमुच्यते॥ CS5.1.19/ स्नेहो मुखार्धे सुव्यक्तो &रौक्ष्यमर्धमुखे भृशम्/ ग्लानिरर्धे तथा हर्षो मुखार्धे प्रेतलक्षणम्॥ CS5.1.20/ तिलकाः पिपलवो व्यङ्गा राजयश्च पृथग्विधाः/ आतुरस्याशु जायन्ते मुखे प्राणान् मुमुक्षतः॥ CS5.1.21/ पुष्पाणि नखदन्तेषु पङ्को वा दन्तसंश्रितः/ चूर्णको वा+अपि दन्तेषु लक्षणं &मरणस्य तत्॥ CS5.1.22/ औष्ठयोः पादयोः पाण्योरक्ष्णोर्मूत्रपुरीषयोः/ नखेष्वपि च वैवर्ण्यमेतत् क्षीणबले+अन्तकृत्॥ CS5.1.23/ यस्य नीलावुभावोष्ठौ पक्वजाम्बवसन्निभौ/ मुमूर्षुरिति तं विद्यान्नरो धीरो गतायुषम्॥ CS5.1.24/ एको वा यदि वा+अनेको यस्य वैकारिकः स्वरः/ सहसोत्पद्यते जन्तोर्हीयमानस्य नास्ति सः॥ CS5.1.25/ यच्चान्यदपि किञ्चित् स्याद्वैकृतं स्वरवर्णयोः/ बलमांसविहीनस्य तत् सर्वं &मरणोदयम्॥ CS5.1.26/ तत्र श्लोकः--- इति वर्णस्वरावुक्तौ लक्षणार्थं मुमूर्षताम्/ &यस्तौ सम्यग्विजानाति नायुर्ज्ञाने स मुह्यति॥ इत्यग्विचेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने वर्णस्वरीयमिन्द्रियं नाम प्रथमो+अध्यायः//1॥ द्वितीये+अध्यायः/ CS5.2.1/ अथातः पुष्पितकमिन्द्रियं व्याख्यास्यामः॥ CS5.2.2/ इति ह स्माह भगवानात्रेयः॥ CS5.2.3/ पुष्पं यथा पूर्वरूपं फलस्येह भविष्यतः/ तथा लिङ्गमरिष्टाख्यं पूर्वरूपं मरिष्यतः॥ CS5.2.4/ अप्येवं तु भवेत् पुष्पं फलेनाननुबन्धि यत्/ फलं चापि भवेत् किञ्चिद्यस्य पुष्पं न &पूर्वजम्॥ CS5.2.5/ न त्वरिष्टस्य जातस्य नाशो+अस्ति मरणादृते/ मरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम्॥ CS5.2.6/ मिथ्यादृष्टमरिष्टाभमनरिष्टमजानता/ अरिष्टं वा+अप्यसंबुद्धमेतत् प्रज्ञापराधजम्॥ CS5.2.7/ ज्ञानसंबोधनार्थं तु लिङ्गैर्मरणपूर्वजैः/ पुष्पितानुपदेक्ष्यामो नरान् &बहुविधैर्बहून्/ CS5.2.8/ नानापुष्पोपमो गन्धो यस्य &भाति दिवानिशम्/ पुष्पितस्य वनस्येव नानाद्रुमलतावतः॥ CS5.2.9/ तमाहुः पुष्पितं धीरा नरं मरणलक्षणैः/ स &ना संवत्सराद्देहं जहातीति विनिश्चयः॥ CS5.2.10/ एवमेकैकशः पुष्पैर्यस्य गन्धः समो भवेत्/ इष्टैर्वा यदि वा+अनिष्टैः स च पुष्पित उच्यते॥ CS5.2.11/ समासेनाशुभान् गन्धानेकत्वेनाथवा पुनः/ आजिघ्रेद्यस्य गात्रेषु तं विद्यात् पुष्पितं भिषक्॥ CS5.2.12/ आपुलुतानाप्लुते काये यस्य गन्धाः शुभाशुभाः/ व्यत्यासेनानिमित्ताः स्युः स च पुष्पित उच्यते॥ CS5.2.13/ तद्यथा-चन्दनं कुष्ठं तगरागुरुणी मधु/ माल्यं मूत्रपुरीषे च &मृतानि कुणपानि च// CS5.2.14/ ये चान्ये विविधात्मानो गन्धा विविधयोनयः/ ते+अप्यनेनानुमानेन विज्ञेया विकृतिं गताः॥ CS5.2.15/ इदं चाप्यतिदेशार्थं लक्षणं गन्धसंश्रयम्/ वक्ष्यामो यदभिज्ञाय भिषङ्नरणमादिशेत्॥ CS5.2.16/ &वियोनिर्विदुरो गन्धो यस्य गात्रेषु जायते/ इष्टो वा यदि वा+अनिष्टो न स जीवति तां समाम्॥ CS5.2.17/ एतावद्गन्धविज्ञानं,रसज्ञानमतः परम्/ आतुराणं शरीरेषु वक्ष्यते विधिपूर्वकम्॥ CS5.2.18/ यो रसः प्रकृतिस्थानां नराणां देहसंभवः/ स एषां चरमे काले विकारं भजते द्वयम्॥ CS5.2.19/ कश्चिदेवास्यवैरस्यमत्यर्थमुपपद्यते/ स्वादुत्वमपरश्चापि विपुलं भजते रसः॥ CS5.2.20/ तमनेनानुमानेन विद्याद्विकृतिमागतम्/ मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात्॥ CS5.2.21/ मक्षिकाश्चैव यूकाश्च मशकैः सह/ विरसादपसर्पन्ति जन्तोः कायान्मुमूर्षतः॥ CS5.2.22/ अत्यर्थरसिकं कायं कालपक्वस्य मक्षिकाः/ अपि स्नातानुलिप्तस्य भृशमायान्ति सर्वशः॥ CS5.2.23/ तत्र श्लोकः--- सामान्येन मयोक्तानि लिङ्गानि रसगन्धयीः/ पुष्पितस्य नरस्यैतत्फलं मरणमादिशेत्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पुष्पितकमिन्द्रियं नाम द्वितीयो+अध्यायः//2॥ त्रितीयो+अध्यायः/ CS5.3.1/ अथातः परिमर्शनीयमिन्द्रियं व्याख्यास्यामः॥ CS5.3.2/ इति ह स्माह भगवानात्रेयः॥ CS5.3.3/ वर्णे स्वरे च गन्धे च रसे चोक्तं पृथक् पृथक्/ लिङ्गं मुमूर्षतां सम्यक् स्पर्शोष्वपि निबोधत// CS5.3.4/ &स्पर्शप्राधान्येनैवातुरस्यायुषः &प्रमाणावशेषं जिज्ञासुः प्रकृतिस्थेन पाणिना शरीरमस्य केवलं स्पृशेत्, परिमर्शयेद्वा+अन्येन/ परिमृशता तु खल्वातुरशरीरमिमे भावास्तत्र तत्रावबोद्धव्या भवन्ति/तद्यथा---सततं स्पन्दमानानां शरीरदेशानामस्पन्दनं, नित्योष्मणां शीतीभावः, मृदूनां दारुणत्वं, श्लक्ष्णानां खरत्वं, &सतामसद्भावः, सन्धीनां स्रंसभरंशच्यवनानि; मांसशोणितयोर्वीतीभावः, दारुणत्वं, स्वेदानुबन्धः, स्तम्भो वा; यच्चान्यदपि किञ्चिदीदृशं स्पर्शानां लक्षणं भृशविकृतमनिमित्तं स्यात्/ इति लक्षणं स्पृश्यानां भावानामुक्तं समासेन// CS5.3.5/ तद्व्यासतो+अनुव्याख्यास्यामः---तस्य चेत् परिमृश्यमानं पृथक्त्वेन पादजङ्घोरुस्फिगुदरपार्श्वपृष्ठेषिकापाणिग्रीवाताल्वोष्ठललाटं स्विन्नं शीतं &स्तब्धं दारुणं वीतमांसशोणितं वा स्यात्, परासुरयं पुरुषो न चिरात् &कालं मरिष्यतीति विद्यात्/ तस्य चेत् परिमृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षणगुदवृषणमेढ्रनाभ्यंसस्तनमणिकपर्शुकाहनुनासिकाकर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानि स्थानेभ्यः &स्कन्नानि वा स्युः, परासुरयं पुरुषो+अचिरात् कालं &मरिष्यतीति विद्यात्॥ CS5.3.6/ तथा+अस्योच्छ्वासमन्यादन्तपक्ष्मचक्षुःकेशलोमोदरनखाङ्गुलीरालक्षयेत्/ तस्य चेदुच्छ्वासो+अतिदीर्घो+अतिह्रस्वो वा स्यात्, परासुरिति विद्यात्/ तस्य चेन्मन्ये परिमृश्यमाने न स्पन्देयातां, परासुरिति विद्यात्/ तस्य चेद्दन्ताः परिकीर्णाः श्वेता जातशर्कराः स्युः, परासुरिति विद्यात्/ तस्य चेत् पक्ष्माणि जटाबद्धानि स्युः, परासुरिति विद्यात्/ तस्य चेच्चक्षुषी प्रकृतिहीने, विकृतियुक्ते---अत्युत्पिण्डिते,अतिप्रविष्टे,अतिजिह्मे,अतिविषमे, अतिमुक्तबन्धने,अतिप्रस्रुते,सततोन्मिषिते,सततनिमिषिते,निमिषोन्मेषातिप्रवृत्ते,विभ्रान्तदृष्टिके,विपरीतदृष्टिके,हीनदृष्टिके,व्यस्तदृष्टिके,&नकुलान्धे,कपोतान्धे,अलातवर्णे,कृष्णपीतनीलश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणां वर्णानामन्यतमेनातिप्लुते वा स्यातां,तदा परासुरिति विद्यात्/ अथास्य केशलोमान्यायच्छेत्,तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन् न चेद्वेदयेयुस्तं परासुरिति विद्यात्/ तस्य चेदुदरे सिराः प्रकाशेरञ् श्यावताम्रनीलहारिद्रशुक्ला वा स्युः, परासुरिति विद्यात्/ तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बववर्णाः स्युः, परासुरिति विद्यात्/ अथास्याङ्गुलीरायच्छेत्; तस्य चेदङ्गुलय आयम्यमाना न स्फुटेयुः, परासुरिति विद्यात्॥ CS5.3.7/ तत्र श्लोकः--- एतान् स्पृश्यान् बहून् भावान् यः स्पृशन्नवबुध्यते/ आतुरे न स संमोहमायुर्ज्ञानस्य गच्छति॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने परिमर्शनीयमिन्द्रियं नाम तृतीयो+अध्यायः//3॥ चतुर्थो+अध्यायः/ CS5.4.1/ अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः॥ CS5.4.2/ इति ह स्माह भगवानात्रेयः॥ CS5.4.3/ इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित्/ ज्ञातुमिच्छन् भिषङ्नानम्-&आयुषस्तन्निबोधत// CS5.4.4/ अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः/ अद्धा हि &विदितं ज्ञानमिन्द्रियाणामतीन्द्रियम्॥ CS5.4.5/ स्वस्थेभ्यो विकृतं यस्य &ज्ञानमिन्द्रियसंश्रयम्/ आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत्॥ CS5.4.6/ इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम्/ तदेव तु पुनर्भूयो विस्तरेण विबोधत// CS5.4.7/ घनीभूतमिवाकाशमाकाशमिव मेदिनीम्/ विगीतमुभयं ह्येतत् पश्यन् मरणमृच्छति॥ CS5.4.8/ यस्य दर्शनमायाति मारुतो+अम्बरगोचरः/ अग्निर्नायाति चादीप्तस्तस्यायुःक्षयमादिशेत्॥ CS5.4.9/ जले सुविमले जालमजालावतते नरः/ स्थिते गच्छति वा दृष्ट्वा जीवितात् परिमुच्यते॥ CS5.4.10/ जाग्रत् पश्यति यः प्रेतान् रक्षांसि विविधानि च/ अन्यद्वा+अप्यद्भुतं &किञ्चिन्न स जीवतुमर्हति॥ CS5.4.11/ यो+अग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम्/ कृष्णं वा यदि वा शुक्लं निशां व्रजति सप्तमीम्॥ CS5.4.12/ मरीव्चीनसतो मेघान्मेघान् वा+अप्यसतो+अम्बरे/ विद्युतो वा विना मेघैः &पश्यन् मरणमृच्छति॥ CS5.4.13/ मृन्मयीमिव यः पात्रीं कृष्णाम्बरसमावृताम्/ आदित्यमीक्षते शुद्धं चन्द्रं वा न स जीवति॥ CS5.4.14/ अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम्/ अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम्॥ CS5.4.15/ नक्तं सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम्/ अग्निं वा निष्प्रभं रात्रौ दृष्ट्वा मरणमृच्छति॥ CS5.4.16/ प्रभावतः प्रभाहीनान्निष्प्रभांश्च प्रभावतः/ नरा विलिङ्गान् पश्यन्ति भावान् &भावाञ्जिहासवः॥ CS5.4.17/ व्याकृतीनि विवर्णानि विसंख्योपगतानि च/ विनिमित्तानि पश्यन्ति रूपाण्यायुःक्षये नराः॥ CS5.4.18/ यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति/ &तावुभौ पश्यतः क्षिप्रं यमक्षयमसंशयम्॥ CS5.4.19/ अशब्दस्य च यः श्रोता शब्दान् यश्च न बुध्यते/ द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ &विजानता॥ CS5.4.20/ संवृत्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः/ न शृणोति गतासुं तं बुद्धिमान् परिवार्जयेत्॥ CS5.4.21/ विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम्/ न वा &तान् सर्वशो विद्यात्तं विद्याद्विगतायुषम्॥ CS5.4.22/ यो रसान्न विजानाति न वा जानाति तत्त्वतः/ मुखपाकादृते पक्वं तमाहुः कुशला नरम्॥ CS5.4.23/ उष्णाञ्छीतान् खराञ्छ्लक्ष्णान्मृदूनपि च दारुणान्/ स्पृश्यान् स्पृष्ट्वा ततो+अन्यत्वं मुमूर्षुस्तेषु मन्यते॥ CS5.4.24/ अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्/ इन्दियैरधिकं पश्यन् पञ्चत्वमधिगच्छति॥ CS5.4.25/ &इन्द्रियाणामृते दृष्टेरिन्द्रियार्थानदोषजान्/ नरः पश्यति यः कश्चिदिन्द्रियैर्न स जीवति॥ CS5.4.26/ स्वस्थाः प्रज्ञाविपर्यासैरिन्दियार्थेषु वैकृतम्/ पश्यन्ति ये+&असद्व्बहुशस्तेषां मरणमादिशेत्॥ CS5.4.27/ तत्र श्लोकः--- एतदिन्द्रियविज्ञानं यः पश्यति यथातथम्/ मरणं जीवितं चैव स भिषक् ज्ञातुमर्हति॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने इन्द्रियानीकमिन्द्रियं नाम चतुर्थो+अध्यायः//4॥ पञ्चमो+अध्यायः/ CS5.5.1/ अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः॥ CS5.5.2/ इति ह स्माह भगवानात्रेयः॥ CS5.5.3/ पूर्वरूपाण्यसाध्यानां विकाराणां पृथक् पृथक्/ भिन्नाभिन्नानि वक्ष्यामो भिषजां ज्ञानवृद्धये॥ CS5.5.4/ पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया/ यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः॥ CS5.5.5/ अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्/ विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्॥ CS5.5.6/ पूर्वरूपैकदेशांस्तु वक्ष्यामो+अन्यान् सुदारुणान्/ ये रोहाननुबध्वन्ति &मृत्युर्यैरनुबध्यते॥ CS5.5.7/ बलं च हीयते यस्य प्रतिश्यायश्च वर्धते/ तस्य नारीप्रसक्तस्य शोषो+अन्तायोपजायते॥ CS5.5.8/ श्वभिरुष्ट्रैः खरैर्वा+अपि याति यो दक्षिणां दिशम्/ स्वप्ने यक्ष्माणमासाद्य जीवितं स विमुञ्चति॥ CS5.5.9/ प्रेतैः सह पिबेन्मद्यं स्वप्ने यः कृष्यते शुना/ सुघोरं ज्वरमासाद्य जीवितं स विमुञ्चति॥ CS5.5.10/ लाक्षारक्ताम्बराभं यः पश्यत्यम्बरमन्तिकात्/ स रक्तपित्तमासाद्य तेनैवान्ताय नीयते॥ CS5.5.11/ रक्तस्रग्रक्तसर्वाङ्गो रक्तवासा मुहुर्हसन्/ यः स्वप्ने &ह्रियते नार्या स रक्तं प्राप्य सीदति॥ CS5.5.12/ शूलाटोपान्त्रकूजाश्च दौर्बल्यं चातिमात्रया/ नखादिषु च वैवर्ण्यं गुल्मेनान्तकरो ग्रहः॥ CS5.5.13/ लता कण्टकिनी यस्य दारुणा हृदि जायते/ स्वप्ने गुल्मस्तमन्ताय क्रूरो विशति मानवम्॥ CS5.5.14/ काये+अल्पमपि संस्पृष्टं सुभृशं यस्य दीर्यते/ क्षतानि च न रोहन्ति कुष्ठैर्मृत्युर्हिनस्ति तम्॥ CS5.5.15/ नग्नस्याज्यावसिक्तस्य जुह्वतो+अग्निमनर्चिषम्/ पद्मान्युरसि जायन्ते स्वप्ने कुष्ठैर्मरिष्यतः॥ CS5.5.16/ स्नातानुलिप्तगात्रे+अपि यस्मिन् गृध्नन्ति मक्षिकाः/ स प्रमेहेण संस्पर्णं प्राप्य तेनैव हन्यते॥ CS5.5.17/ स्नेहं बहुविधं स्वप्ने चण्डालैः सह यः पिबेत्/ बध्यते स प्रमेहेण स्पृश्यते+अन्ताय मानवः॥ CS5.5.18/ ध्यानायासौ तथोद्वेगौ मोहश्चास्थानसंभवः/ अरतिर्बलहानिश्च मृत्युरुन्मादपूर्वकः॥ CS5.5.19/ आहारद्वेषिणं पश्यन् लुप्तचित्तमुदर्दितम्/ विद्याद्धीरो मुमूर्षुं तमुन्मादेनातिपातिना॥ CS5.5.20/ क्रोधनं त्रासबहुलं सकृत्प्रहसिताननम्/ मूर्च्छापिपासाबहुलं हन्त्युन्मादः शरीरिणम्॥ CS5.5.21/ नृत्यन् रक्षोगणैः साकं यः स्वप्ने+अम्भसि &सीदति/ स प्राप्य भृशमुन्मादं याति लोकमतः परम्॥ CS5.5.22/ असत्तमः पश्यति यः शृणोत्यप्यसतः स्वनान्/ बहून् बहुविधान् जाग्रत् सो+अपस्मारेण बध्यते॥ CS5.5.23/ मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम्/ स्वप्ने हरति तं मृत्युरपस्मारपुरःसरः॥ CS5.5.24/ स्तभ्येते प्रतिबुद्धस्य हनू मन्ये तथा+अक्षिणी/ यस्य तं बहिरायामो गृहीत्वा हन्त्यसंशयम्॥ CS5.5.25/ शष्कुलीर्वा+अप्यपूपान् वा स्वप्ने खादति यो नरः/ स &चेत्तादृक् छर्दयति प्रतिबुद्धो न जीवति॥ CS5.5.26/ एतानि पूर्वरूपाणि यः सम्यगवबुध्यते/ स एषामनुबन्धं च फलं च ज्ञातुमर्हति॥ CS5.5.27/ इमांश्चाप्यपरान् स्वप्नान् दारुणानुपलक्षयेत्/ व्याधितानां विनाशाय क्लेशाय महते+अपि वा॥ CS5.5.28/ यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः/ वयांसि च विलीयन्ते स्वप्ने मैण्ड्यमियाच्च यः॥ CS5.5.29/ गृध्रोलूकश्वकाकाद्यैः स्वप्ने यः परिवार्यते/ रक्षःप्रेतपिशाचस्त्रीचण्डाल-&द्रविडान्ध्रकैः॥ CS5.5.30/ वंशवेत्रलतापाशतृणकण्टकसङ्कटे/ &संसज्जति हि यः स्वप्ने यो &गच्छन् प्रपतत्यपि॥ CS5.5.31/ भूमौ पांशूपधानायां वल्मीके वा+अथ भस्मनि/ श्मशानायतने श्वभ्रे स्वप्ने यः &प्रपतत्यपि॥ CS5.5.32/ कलुषे+अम्भसि पङ्के वा कूपे वा तमसा++आवृते/ स्वप्ने मज्जति शीघ्रेण स्रोतसा &ह्रियते च यः॥ CS5.5.33/ स्नेहपानं तथा+अभ्यङ्गः प्रच्छर्दनविरेचने/ हिरण्यलाभः कलहः स्वप्ने बन्धपराजयौ॥ CS5.5.34/ उपानद्युगनाशश्च प्रपातः पादचर्मणोः/ हर्षः स्वप्ने प्रकुपितैः पितृभिश्चावभर्त्सनम्॥ CS5.5.35/ दन्त-&चन्द्रार्कनक्षत्रदेवतादीपचक्षुषाम्/ पतनं वा विनाशो वा स्वप्ने भेदो नगस्य वा॥ CS5.5.36/ रक्तपुष्पं वनं भूमिं पापकर्मालयं चिताम्/ गुहान्धकारसंबाधं स्वप्ने यः प्रविशत्यपि॥ CS5.5.37/ रक्तमाली हसन्नुच्चैर्दिग्वासा दक्षिणां दिशम्/ दारुणामटवीं स्वप्ने कपियुक्तेन याति वा॥ CS5.5.38/ काषायिणामसौम्यानां नग्नानां दण्डधारिणाम्/ कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दरशनम्॥ CS5.5.39/ कृष्णा &पापा निराचारा दीर्घकेशनखस्तनी/ विरागमाल्यवसना स्वप्ने कालनिशा मता॥ CS5.5.40/ इत्येते दारुणाः स्वप्ना रोही यैर्याति पञ्चताम्/ अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते॥ CS5.5.41/ मनोवहानां पूर्णत्वाद्दोषौरतिबलैस्त्रिभिः/ स्रोतसां दारुणान् स्वप्नान् काले पश्यति दारुणे॥ CS5.5.42/ नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा/ इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा॥ CS5.5.43/ दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा/ भाविकं दोषजं चैव स्वप्नं सप्तविधं विदुः॥ CS5.5.44/ तत्र पञ्चविधं पूर्वमफलं भिषगादिशेत्/ दिवास्वप्नमतिह्रस्वमतिदीर्घं &च बुद्धिमान्॥ CS5.5.45/ दृष्टः प्रथमरात्रे यः स्वप्नः सो+&अल्पफलो भवेत्/ न स्वपेद्यं पुनर्दृष्ट्वा स सद्यः स्यान्महाफलः॥ CS5.5.46/ अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः/ पश्येत् सौम्यं शुभाकारं तस्य विद्याच्छुभं फलम्॥ CS5.5.47/ तत्र श्लोकः--- पूर्वरूपाण्यथ स्वप्नान् य इमान् वेत्ति दारुणान्/ न स मोहादसाध्येषु कर्माण्यारभते भिषक्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पूर्वरूपीयमिन्द्रियं नाम पञ्चमो+अध्यायः//5॥ षष्ठो+अध्यायः/ CS5.6.1/ अथातः कतमानिशरीरीयमिन्द्रियं व्याख्यास्यामः॥ CS5.6.2/ इति ह स्माह भगवानात्रेयः॥ CS5.6.3/ कतमानि शरीराणि व्याधिमन्ति महामुने!/ यानि वैद्यः परिहरेद्येषु कर्म न सिद्ध्यति॥ CS5.6.4/ &इत्यात्रेयो+अग्निवेशेन प्रश्नं पृष्टः सुदुर्वचम्/ आचचक्षे यथा तस्मै भगवांस्तन्निबोधत// CS5.6.5/ यस्य वैभाषमाणस्य रुजत्यूर्ध्वमुरो भृशम्/ अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति॥ CS5.6.6/ बलं च हीयते &शीघ्रं तृष्णा चातिप्रवर्धते/ जायते हृदि शूलं च तं भिषक् परिवर्जयेत्॥ CS5.6.7/ हिक्का गम्भीरजा यस्य शोणितं चातिसार्यते/ न तस्मै भेषजं दद्यात् स्मरन्नात्रेयशास्नम// CS5.6.8/ आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम्/ व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम्॥ CS5.6.9/ आनाहश्चातितृष्णा च यमेतौ दुर्बलं नरम्/ विशतो विजहत्येनं प्राणा नातिचिरान्नरम्॥ CS5.6.10/ ज्वरः पौर्वाह्णिको यस्य शुष्ककासश्च दारुणः/ बलमांसविहीनस्य यथा प्रेतस्तथैव सः॥ CS5.6.11/ यस्य मूत्रं पुरीषं च ग्रथितं संप्रवर्तते/ निरूष्मणो जठरिणः श्वसनो न स जीवति॥ CS5.6.12/ श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति/ ज्ञातिसङ्घं स संक्लेश्य तेन रोगेण हन्यते॥ CS5.6.13/ श्वयथुर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके/ सीदतश्चाप्युभे &जङ्घे तं भिषक् परिवर्जयेत्॥ CS5.6.14/ शूनहस्तं शूनपादं शूनगुह्योदरं नरम्/ हीनवर्णबलाहारमौषधैर्नोपपादयेत्॥ CS5.6.15/ &उरोयुक्तो बहुश्लेष्मा नीलः पीतः सलोहितः/ सततं च्यवते यस्य दूरातं परिवर्जयेत्॥ CS5.6.16/ हृष्टरोमा सान्द्रमूत्रः शूनः &कासज्वरार्दितः/ क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता॥ CS5.6.17/ त्रयः प्रकुपिता यस्य दोषाः &कष्टाभिलक्षिताः/ कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम्॥ CS5.6.18/ ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये/ दुर्बलस्य विशेषेण नरस्यान्ताय जायते॥ CS5.6.19/ पाण्डुरश्च कृशो+अत्यर्थं तृष्णया+अभिपरिप्लुतः/ डम्बरी कुपितोच्छ्वासः प्रत्याख्येयो विजानता॥ CS5.6.20/ हनुमन्याग्रहस्तृष्णा बलह्रासो+अतिमात्रया/ प्राणाश्चोरसि वर्तन्ते यस्य तं परिवर्जयेत्॥ CS5.6.21/ &ताम्यत्यायच्छते शर्म न किञ्चिदपि विन्दति/ क्षीणमांसबलाहारो मुमूर्षुरचिरान्नरः॥ CS5.6.22/ विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम्/ &वर्धन्ते दारुणा रोगाः शीघ्रं शीघ्रं स हन्यते॥ CS5.6.23/ बलं विज्ञानमारोग्यं ग्रहणी &मांसशोणितम्/ एतानि यस्य &क्षीयन्ते क्षिप्रं क्षिप्रं स हन्यते॥ CS5.6.24/ आरोग्यं हीयते &यस्य प्रकृतिः परिहीयते/ सहसा सहसा तस्य मृत्युर्हरति जीवितम्॥ CS5.6.25/ तत्र श्लोकः--- इत्येतानि शरीराणि व्याधिमन्ति विवर्जयेत्/ न ह्येषु धीराः पश्यन्ति सिद्धिं काञ्चिदुपक्रमात्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने कतमानिशरीरीयमिन्द्रियं नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः/ CS5.7.1/ अथातः पन्नरूपीयमिन्द्रियं व्याख्यास्यामः॥ CS5.7.2/ इति ह स्माह भगवानात्रेयः॥ CS5.7.3/ दृष्ट्यां यस्य विजानीयात् पन्नरूपां कुमारिकाम्/ प्रतिच्छायामयीमक्ष्णोर्नैनमिच्छेच्चिकित्सितुम्॥ CS5.7.4/ ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि/ अङ्गेषु विकृता यस्य च्छाया &प्रेतस्तथैव सः॥ CS5.7.5/ छिन्ना भिन्ना++आकुला च्छाया हीना वा+अप्यधिका+अपि वा/ नष्टा तन्वी द्विधा च्छिन्ना विकृता विशिता च या॥ CS5.7.6/ एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः/ सर्वा मुमूर्षतां ज्ञेया न चेल्लक्ष्यनिमित्तजाः॥ CS5.7.7/ संस्थानेन प्रमाणेन वर्णेन प्रभया तथा/ छाया विवर्तते यस्य स्वस्थो+अपि प्रेत एव सः॥ CS5.7.8/ संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च सा/ मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम्॥ CS5.7.9/ प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु/ छाया या सा प्रतिच्छाया च्छाया वर्णप्रभाश्रया॥ CS5.7.10/ स्वादीनां पञ्च पञ्चानां छाया विविधलक्षणाः/ नाभसी निर्मला निला सस्नेहा सप्रभेव च ॥ CS5.7.11/ रूक्षा श्यावारुणा या तु वायवी सा हतप्रभा/ विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया॥ CS5.7.12/ शुद्धवैदूर्यविमला सुस्निग्धा चाम्भसी मता/ स्थिरा &स्निग्धा घना श्लक्ष्णा श्यामा श्वेता च पार्थिवी॥ CS5.7.13/ वायवी गर्हिता त्वासां चतस्रः स्युः &सुखोदयाः/ वायवी तु विमाशाया क्लेशाय महते+अपि वा॥ CS5.7.14/ स्यात्तैजसी प्रभा सर्वा सा तु सप्तविधा स्मृता/ रक्ता पीता सिता श्यावा हरिता पाण्डुरा+असिता॥ CS5.7.15/ तासां याः स्युर्विकासिन्यः स्निग्धाश्च विपुलाश्च याः/ ताः शुभा रूक्षमलिनाः &संक्षिप्ताश्चाशुभोदयाः॥ CS5.7.16/ वर्णमाक्रामति च्छाया &भास्तु वर्णप्रकाशिनी/ आसन्ना लक्ष्यते च्छाया भाः &प्रकृष्टा प्रकाशते॥ CS5.7.17/ नाच्छायो नाप्रभः कश्चिद्विशेषाश्चिह्नयन्ति तु/ नृणां शुभाशुभोत्पत्तिं काले छायाप्रभाश्रयाः॥ CS5.7.18/ कामला+अक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता/ &संत्रासश्चोष्णगात्रत्वं यस्य तं परिवर्जयेत्॥ CS5.7.19/ उत्थाप्यमानः शयनात् प्रमोहं याति यो नरः/ मुहुर्मुहुर्न सप्ताहं स जीवति &विकत्थनः॥ CS5.7.20/ संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगाः/ व्यापन्ना ग्रहणी प्रायः सो+अर्धमासं न जीवति॥ CS5.7.21/ उपरुद्धस्य रोगेण कर्शितस्याल्पमश्नतः/ बहु मूत्रपुरीषं स्याद्यस्य तं परिवर्जयेत्॥ CS5.7.22/ दुर्बलो बहु भुङ्क्ते यः &प्राग्भुक्तादन्नमातुरः/ अल्पमूत्रपुरीषश्च यथा प्रेतस्तथैव सः॥ CS5.7.23/ इष्टं च &गुणसंपन्नमन्नमश्नाति यो नरः/ शश्वच्च बलवर्णाभ्यां हीयते न स जीवति॥ CS5.7.24/ प्रकूजति प्रश्वसिति शिथिलं चातिसार्यते/ बलहीनः पिपासार्तः शुष्कास्यो न स जीवति॥ CS5.7.25/ ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते च यः/ मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः॥ CS5.7.26/ ऊर्ध्वं च यः प्रश्वसिति श्लेष्मणा चाभिभूयते/ हीनवर्णबलाहारो यो नरो न स जीवति॥ CS5.7.27/ ऊर्ध्वाग्ने नयने यस्य &मन्ये चारतकम्पने/ बलहीनः पिपासार्तः शुष्कास्यो न स जीवति॥ CS5.7.28/ यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ/ शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति॥ CS5.7.29/ &व्यावृत्तमूर्धजिह्वास्यो भ्रुवौ यस्य च विच्युते/ कण्टकैश्चाचिता जिह्वा यथा प्रेतस्तथैव सः॥ CS5.7.30/ शोफश्चात्यर्थमुत्सिक्तं निःसृतौ वृषणौ भृशम्/ अतश्चैव विपर्यासो विकृत्या प्रेतलक्षणम्॥ CS5.7.31/ निचितं यस्य मांसं &स्यात्त्वगस्थिष्वेव दृश्यते/ क्षीणस्यानश्नतस्तस्य मासमायुः परं भवेत्॥ CS5.7.32/ तत्र श्लोकः--- इदं लिङ्गमरिष्टाअख्यमनेकमभिजज्ञिवान्/ आयुर्वेदविदित्याख्यां लभते कुशलो जनः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पन्नरूपीयमिन्द्रियं नाम सप्तमो+अध्यायः//7॥ अष्टमो+अध्यायः/ CS5.8.1/ अथातो+अवाक्शिरसीयमिन्द्रियं व्याख्यास्यामः॥ CS5.8.2/ इति ह स्माह भगवानात्रेयः॥ CS5.8.3/ अवाक्शिरा वा जिह्मा वा यस्य वा विशिरा भवेत्/ जन्तो रूपप्रतिच्छाया नैनमिच्छेच्चिकित्सितुम्॥ CS5.8.4/ जटीभूतानि पक्ष्माणि दृष्टिश्चापि &निगृह्यते/ यस्य जन्तोर्न तं धीरो भेषजेनोपपादयेत्॥ CS5.8.5/ यस्य शूनानि वर्त्मानि न समायान्ति शुष्यतः/ चक्षुषी &चोपदिह्येते यथा प्रेतस्तथैव सः॥ CS5.8.6/ भ्रुवोर्वा यदि वा मूर्ध्नि सीमन्तावर्तकान् बहून्/ अपूर्वानकृतान् व्यक्तान् दृष्ट्वा मरणमादिशेत्॥ CS5.8.7/ त्र्यहमेतेन जीवन्ति लक्षणेनातुरा नराः/ अरोगाणां पुनस्त्वेतत् षड्रात्रं ¶मुच्यते॥ CS5.8.8/ आयम्योत्पाटितान् केशान् यो नरो नावबुध्यते/ अनातुरो वा रोगी वा षड्रात्रं नातिवर्तते॥ CS5.8.9/ यस्य केशा निरभ्यङ्गा दृश्यन्ते+अभ्यक्तसन्निभाः/ उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत्॥ CS5.8.10/ &ग्लायते नासिकावंशः पृथुत्वं यस्य गच्छति/ अशूनः शूनसंकाशः प्रत्याख्येयः स जानता॥ CS5.8.11/ अत्यर्थविवृता यस्य यस्य चात्यर्थसंवृता/ जिह्मा वा परिशुष्का वा नासिका न स जीवति॥ CS5.8.12/ मुखं &शब्दश्रवावोष्ठौ शुक्लश्यावातिलोहितौ/ विकृत्या यस्य वा नीलौ न स रोगाद्विमुच्यते॥ CS5.8.13/ अस्थिश्वेता द्विजा यस्य पुष्पिताः पङ्कसंवृताः/ विकृत्या न स रोगं तं विहायारोग्यमश्नुते॥ CS5.8.14/ स्तब्धा निश्चेतना गुर्वी कण्टकोपचिता भृशम्/ श्यावा शुष्का+अथवा शूना प्रेतजिह्वा निसर्पिणी॥ CS5.8.15/ दीर्घमुच्छ्वस्य यो ह्रस्वं नरो निःश्वस्य ताम्यति/ उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत्॥ CS5.8.16/ हस्तौ पादौ च मन्ये च तालु चैवातिदीतलम्/ भवत्यायुःक्षये क्रूरमथवा+अपि भवेन्मृदु॥ CS5.8.17/ घट्टयञ्जानुना जानु पादावुद्यम्य पातयन्/ यो+अपास्यति मुहुर्वक्त्रमातुरो न स जीवति॥ CS5.8.18/ दन्तैश्छिन्दन्नखाग्राणि नखैच्छिन्दञ्छिरोरुहान्/ काष्ठेन भूमिं विलिखन्न रोगात् परिमुच्यते॥ CS5.8.19/ दन्तान् खादति यो जाग्रदसाम्ना विरुदन् हसन्/ विजानाति न चेद्दुःखं न स रोगाद्विमुच्यते॥ CS5.8.20/ मुहुर्हसन् मुहुः क्ष्वेडन् शय्यां पादेन हन्ति यः/ &उच्चैश्छिद्राणि विमृशन्नातुरो न स जीवति॥ CS5.8.21/ यैर्विन्दति पुरा भावैः समेतैः परमां रतिम्/ तैरेवारममाणस्य ग्लास्नोर्मरणमादिशेत्॥ CS5.8.22/ न बिभर्ति शिरो ग्रीवा न पृष्ठं भारमात्मनः/ न हनू पिण्डमास्यस्थमातुरस्य मुमूर्षतः॥ CS5.8.23/ सहसा ज्वरसंतापस्तृष्णा मूर्च्छा बलक्षयः/ विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते॥ CS5.8.24/ गोसर्गो वदनाद्यस्य स्वेदः प्रच्यवते भृशम्/ लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम्॥ CS5.8.25/ नोपैति कण्ठमाहारो जिह्वा कण्ठमुपैति च/ आयुष्यन्तं गते जन्तोर्बलं च परिहीयते॥ CS5.8.26/ शिरो विक्षिपते कृच्छ्रान्मुञ्चयित्वा प्रपाणिकौ/ ललाटस्रुप्रतस्वेदो &मुमूर्षुश्च्युतबन्धनः॥ CS5.8.27/ तत्र श्लोकः--- इमानि लिङ्गानि नरेषु बुद्धिमान् विभावयेतावहितो मुमूर्षुषु/ क्षणेन भूत्वा ह्युपयान्ति कानिचिन्नचाफलं लिङ्गमिहास्ति किञ्चन// इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने+अवाक्णिरसीयमिन्द्रियं नामाष्टमो+अध्यायः//8॥ नवमो+अध्यायः/ CS5.9.1/ अथातो &यस्यश्यावनिमित्तीयमिन्द्रियं व्याख्यास्यामः॥ CS5.9.2/ इति ह स्माह भगवानात्रेयः॥ CS5.9.3/ यस्य श्यावे परिध्वस्ते हरिते चापि दर्शने/ आपन्नो व्याधिरन्ताय ज्ञेयस्तस्य विजानता॥ CS5.9.4/ निःसंज्ञः परिशुष्कास्यः &समृद्धो व्याधिभिश्च यः/ उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत्॥ CS5.9.5/ &हरिताश्च सिरा यस्य लोमकूपाश्च संवृताः/ सो+अम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते॥ CS5.9.6/ शरीरान्ताश्च शोभन्ते शरीरं चोपशुष्यति/ बलं च हीयते यस्य राजयक्ष्मा हिनस्ति तम्॥ CS5.9.7/ अंसाभितापो हिक्का च छर्दनं शोणितस्य च/ आनाहः पार्श्वशूलं च भवत्यन्ताय शोषिणः॥ CS5.9.8/ वातव्याधिरपस्मारी कुष्ठी &शोफी तथोदरी/ गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः॥ CS5.9.9/ अचिकित्स्या भवन्त्येते बलमांसक्षये सति/ अन्येष्वपि विकारेषु तान् भिषक् परिवर्जयेत्॥ CS5.9.10/ विरेचनहृतानाहो यस्तृष्णानुगतो नरः/ विरिक्तः पुनराध्माति यथा प्रेतस्तथैव सः॥ CS5.9.11/ पेयं पातुं न शक्नोति कण्ठस्य च मुखस्य च/ उरसश्च निशुष्कत्वाद्यो नरो न स &जीवति॥ CS5.9.12/ स्वरस्य दुर्बलीभावं हानिं च बलवर्णयोः/ रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत्॥ CS5.9.13/ ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्/ शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत्॥ CS5.9.14/ अपस्वरं भापमाणं प्राप्तं मरणमात्मनः/ श्रोतारं चाप्यशब्दस्य दूरतः परिवर्जयेत्॥ CS5.9.15/ यं नरं सहसा रोगो दुर्बलं परिमुञ्चति/ संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते॥ CS5.9.16/ अथ चेज्ज्ञातयस्तस्य याचेरन् प्रणिपाततः/ रसेनाद्यादिति ब्रूयान्नास्मै दद्याद्विशोधनम्॥ CS5.9.17/ मासेन चेन्न दृश्येत विशेषस्तस्य शोभनः/ रसैश्चान्यैबहुविधैर्दुर्लभं तस्य जीवितम्॥ CS5.9.18/ निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति/ यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः॥ CS5.9.19/ निष्ट्यूते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक्/ तच्च सीदत्यपः प्राप्य न स &जीवितुमर्हति॥ CS5.9.20/ पित्तमूष्मानुगं यस्य शङ्गौ प्राप्य &विमूर्च्छति/ स रोगः शङ्खको नाम्ना त्रिरात्राद्धन्ति जीवितम्॥ CS5.9.21/ सफेनं रुधिरं यस्य मुहुरास्यात् प्रसिच्यते/ शूलैश्च तुद्यते कुक्षिः प्रत्याख्येयस्तथाविधः॥ CS5.9.22/ बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः/ यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति॥ CS5.9.23/ तत्र श्लोकौ--- विज्ञानानि मनुष्याणां मरणे प्रत्युपस्थिते/ भवन्त्येतानि संपश्येदन्यान्येवंविधानि च// CS5.9.24/ तानि सर्वाणि लक्ष्यन्ते न तु सर्वाणि मानवम्/ विशन्ति विनशिष्यन्तं तस्माद्बोध्यानि सर्वतः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने यस्यश्यावनिमित्तीयमिन्द्रियं नाम नवमो+अध्यायः//9॥ दशमो+अध्यायः/ CS5.10.1/ अथातः सद्योमरणीयमिन्द्रियं व्याख्यास्यामः॥ CS5.10.2/ इति ह स्माह भगवानात्रेयः॥ CS5.10.3/ सद्यस्तितिक्षतः प्राणां(अनुनासिक)ल्लक्षणानि पृथक् पृथक्/ अग्निवेश! प्रवक्ष्यामि संस्पृष्टो यैर्न जीवति॥ CS5.10.4/ वाताष्ठीला सुसंवृद्धा तिष्ठन्ती दारुणा हृदि/ तृष्णया+अभिपरीतस्य सद्यो मुष्णाति जीवितम्॥ CS5.10.5/ पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम्/ वायुः शरीरे विचरन् सद्यो मुष्णाति जीवितम्॥ CS5.10.6/ भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः/ तस्य हिक्काकरो रोगः सद्यो मुष्णाति जीवितम्॥ CS5.10.7/ क्षीणशोणितमांसस्य वायुरूर्ध्वगतिश्चरन्/ उभे मन्ये समे यस्य सद्यो मुष्णाति जीवितम्॥ CS5.10.8/ &अन्तरेण गुदं गच्छन् नाभिं च सहसा+अनिलः/ कृशस्य वंक्षणौ गृह्णन् सद्यो मुष्णाति जीवितम्॥ CS5.10.9/ वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः/ स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जीवितम्॥ CS5.10.10/ हृदयं च गुदं चोभे &गृहीत्वा मारुतो बली/ दुर्बलस्य विशेषेण सद्यो मुष्णाति जीवितम्॥ CS5.10.11/ वंक्षणं च गुदं चोभे गृहीत्वा मारुतो बली/ श्वासं संजनयञ्जन्तोः सद्यो मुष्णाति जीवितम्॥ CS5.10.12/ नाभिं मूत्रं &बस्तिशीर्षं पुरीषं चापि मारुतः/ &प्रच्छिन्नं जनयञ्छूलं सद्यो मुष्णाति जीवितम्॥ CS5.10.13/ भिद्येते वंक्षणौ यस्य वातशूलैः समन्ततः/ भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः॥ CS5.10.14/ आप्लुतं मारुतेनेह शरीरं यस्य केवलम्/ भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्॥ CS5.10.15/ शरीरं शोफितं यस्य वाताशोफेन देहिनः/ भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्॥ CS5.10.16/ आमाशयसमुत्थाना यस्य स्यात् परिकर्तिका/ भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः॥ CS5.10.17/ पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका/ तृष्णा गुदग्रहश्चोग्रः सद्यो जह्यात् स जीवितम्॥ CS5.10.18/ &पक्वाशयमधिष्ठायं हत्वा संज्ञां च मारुतः/ कण्ठे घुर्घुरकं कृत्वा सद्यो हरति जीवितम्॥ CS5.10.19/ दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसन्निभम्/ सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः॥ CS5.10.20/ तृष्णाश्वासशिरोरोगमोहदैर्बल्यकूजनैः/ स्पृष्टः प्राणाञ्जहात्याशु शकृद्भेदेन चातुरः॥ CS5.10.21/ तत्र श्लोकः--- एतानि खलु लिङ्गानि यः सम्यगवबुध्यते/ स जीवितं च मर्त्यानां मरणं चावबुध्यते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने सद्योमरणीयमिन्द्रियं नाम दशमो+अध्यायः//10॥ एकादशो+अध्यायः/ CS5.11.1/ अथातो+अणुज्योतीयमिन्द्रियं व्याख्यास्यामः॥ CS5.11.2/ इति ह स्माह भगवानात्रेयः॥ CS5.11.3/ अणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा/ रतिं न लभते &याति परलोकं समान्तरम्॥ CS5.11.4/ बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते/ लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः॥ CS5.11.5/ सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्/ संवत्सरान्ते जन्तुः स संपश्यति महत्तमः॥ CS5.11.6/ विकृत्या विनिमित्तं यः शोभामुपचयं धनम्/ प्राप्नोत्यतो वा विभ्रंशं समान्तं तस्य जीवितम्॥ CS5.11.7/ भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्/ षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः॥ CS5.11.8/ धमनीनामपूर्वाणां जालमत्यर्थशोभनम्/ ललाटे दृश्यते यस्य षण्मासान्न स जीवति॥ CS5.11.9/ लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते/ यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत्॥ CS5.11.10/ शरीरकम्पः संमोहो गतिर्वचनमेव च/ मत्तस्येवोपलभ्यन्ते यस्य मासं न जीवति॥ CS5.11.11/ रेतोमूत्रपुरीषाणि यस्य मज्जन्ति चाम्भसि/ स मासात् स्वजनद्वेष्टा मृत्युवारिणि मज्जति॥ CS5.11.12/ हस्तपादं मुखं चोभे विशेषाद्यस्य शुष्यतः/ शूयेते वा विना देहात् स च &मासं न जीवति॥ CS5.11.13/ ललाटे मूर्ध्नि बस्तौ वा नीला यस्य प्रकाशते/ राजी बालेन्दुकुटिला न स जीवितुमर्हति॥ CS5.11.14/ प्रवालगुटिकाभासा यस्य गात्रे मसूरिकाः/ उत्पद्याशु &विनश्यन्ति न चिरात् स विनश्यति॥ CS5.11.15/ ग्रीवावमर्दो बलवाञ्जिह्वाश्वयथुरेव च/ ब्रध्नास्यगलपाकश्च यस्य पक्वं तमादिशेत्॥ CS5.11.16/ संभ्रमो+अतिप्रलापो+अतिभेदो+&अस्थ्नामतिदारुणः/ कालपाशपरीतस्य त्रयमेतत् प्रवर्तते॥ CS5.11.17/ प्रमुह्य लुञ्चयेत् केशान् &परिगृह्णात्यतीव च/ नरः &स्वस्थवदाहारमबलः कालचोदितः॥ CS5.11.18/ समीपे चक्षुषोः कृत्वा मृगयेताङ्गुलीकरम्/ स्मयते+अपि च कालान्ध &ऊर्ध्वगानिमिषेक्षणः॥ CS5.11.19/ शयनादासनादङ्गात् काष्ठात् कुड्यादथापि वा/ असन्मृगयते किञ्चित् स मुह्यन् कालचोदितः॥ CS5.11.20/ अहास्यहासी संमुह्यन् &प्रलेढि दशनच्छदौ/ शीतपादकरोच्छ्वासो यो नरो न स जीवति॥ CS5.11.21/ आह्वयंस्तं समीपस्थं स्वजनं जनमेव वा/ महामोहावृतमनाः पश्यन्नपि न पश्यति॥ CS5.11.22/ अयोगमतियोगं वा शरीरे मतिमान् भिषक्/ खादीनां युगपद्दृष्ट्वा भेषजं नावचारयेत्॥ CS5.11.23/ अतिप्रवृद्ध्या रोगाणां मनसश्च बलक्षयात्/ वासमुत्सृजति क्षिप्रं शरीरी देहसंज्ञकम्॥ CS5.11.24/ वर्णस्वरावन्निबलं वागिन्द्रियमनोबलम्/ हीयते+असुक्षये निद्रा नित्या भवति वा न वा॥ CS5.11.25/ भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये/ वशगाः सर्व एवैते बोद्धव्याः समवर्तिनः॥ CS5.11.26/ एतेषु रोगः क्रमते भेषजं प्रतिहन्यते/ नैषामन्नानि भुञ्जीत न चोदकमपि स्पृशेत्॥ CS5.11.27/ पादाः समेताश्चत्वारः संपन्नाः साधकैर्गुणैः/ व्यर्था गतायुषो द्रव्यं विना नास्ति गुणोदयः॥ CS5.11.28/ परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च/ आयुर्ज्ञानफलं कृत्स्नमायुर्ज्ञे ह्यनुवर्तते॥ CS5.11.29/ तत्र श्लोकः--- क्रियापथमतिक्रान्ताः केवलं देहमाप्लुताः/ चिह्नं कुर्वन्ति यद्दोषास्तदरिष्टं निरुच्यते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने+अणुज्योतीयमिन्द्रियं नामैकादशो+अध्यायः//11॥ द्वादशो+अध्यायः/ CS5.12.1/ अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्यामः॥ CS5.12.2/ इति ह स्माह भगवानात्रेयः॥ CS5.12.3/ यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते/ सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम्॥ CS5.12.4/ &निकषन्निव यः पादौ च्युतांसः परिधावति/ विकृत्या न स लोके+अस्मिंश्चिरं वसति मानवः॥ CS5.12.5/ यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्/ आर्द्रेषु सर्वगात्रेषु सो+अर्धमासं न जीवति॥ CS5.12.6/ यमुद्दिश्यातुरं वैद्यः &संवर्तयितुमौषधम्/ यतमानो न शक्नोति दुर्लभं तस्य जीवितम्॥ CS5.12.7/ विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्/ न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्॥ CS5.12.8/ &आहारमुपयुञ्जानो भिषजा सूपकल्पितम्/ यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम्॥ CS5.12.9/ दूताधिकारे वक्ष्यामो लक्षणानि मुमूर्षताम्/ यानि दृष्ट्वा भिषक् प्राज्ञः प्रत्याख्यायादसंयमम्॥ CS5.12.10/ मुक्तकेशो+अथवा नग्ने रुदत्यप्रयते+अथवा/ भिषगभ्यागतं दृष्ट्वा दूतं मरणमादिशेत्॥ CS5.12.11/ सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति/ आगच्छन्ति भिषक् तेषां न भर्तारमनुव्रजेत्॥ CS5.12.12/ जुह्वत्यग्निं तथा पिण्डान् पितृभ्यो निर्वपत्यपि/ वैद्ये दूता य आयान्ति ते घ्नन्ति प्रजिघांसवः॥ CS5.12.13/ कथयत्यप्रशस्तानि चिन्तयत्यथवा पुनः/ वैद्ये दूता मनुष्याणामागच्छन्ति मुमूर्षताम्॥ CS5.12.14/ मृतदग्धविनष्टानि भजति व्याहरत्यपि/ अप्रशस्तानि चान्यानि वैद्ये दूता मुमूर्षताम्॥ CS5.12.15/ विकारसामान्यगुणे देशे काले+अथवा भिषक्/ दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्॥ CS5.12.16/ दीनभीतद्रुतत्रस्तमलिनामसतीं स्त्रियम्/ त्रीन् व्याकृतींश्च षण्डांश्च दूतान् विद्यान्मुमूर्षताम्॥ CS5.12.17/ अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा/ संप्रेक्ष्य चोग्रकर्माणं न वैद्यो गन्तुमर्हति॥ CS5.12.18/ आतुरार्थमनुप्राप्तं खरोष्ट्ररथवाहनम्/ दूतं दृद्ष्ट्वा भिषग्विद्यादातुरस्य पराभवम्॥ CS5.12.19/ पलालबुसमांसास्थिकेशलोमनखद्विजान्/ मार्जनीं मुसलं शूर्पमुपानच्चर्म &विच्युतम्॥ CS5.12.20/ तृणकाष्ठतुषाङ्गारं स्पृशन्तो लोष्टमश्म च/ तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम्॥ CS5.12.21/ यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम्/ पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक्॥ CS5.12.22/ तथा व्यसनिनं प्रेतं प्रेतालङ्कारमेव वा/ भिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा॥ CS5.12.23/ रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान्/ स्पर्शो वा विपुलः क्रूरो यद्वा+अन्यदशुभं भवेत्॥ CS5.12.24/ तत्पूर्वमभितो वाक्यं वाक्यकाले+अथवा पुनः/ दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत्॥ CS5.12.25/ इति दूताधिकारो+अयमुक्तः कृत्स्नो मुमूर्षताम्/ पथ्यातुरकुलानां च वक्ष्याम्यउत्पातिकं पुनः॥ CS5.12.26/ अवक्षुतमथोत्क्रुष्टं स्खलनं पतनं तथा/ आक्रोशः संप्रहारो वा प्रतिषेधो विगर्हणम्॥ CS5.12.27/ वस्त्रोष्णीषोत्तरासङ्गश्छत्रोपानद्युगाश्रयम्/ व्यसनं दर्शनं चापि मृतव्यसनिनां तथा॥ CS5.12.28/ चैत्यध्वजपताकानां पूर्णानां पतनानि च/ हतानिष्टप्रवादाश्च दूषणं भस्मपांशुभिः॥ CS5.12.29/ पथच्छेदो बिडालेन शुना सर्पेण वा पुनः/ मृगाद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति॥ CS5.12.30/ शयनासनयानानामुत्तानानां च दर्शनम्/ इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिणः॥ CS5.12.31/ एतानि पथि वैद्येन पश्यता++आतुरवेश्मनि/ शृण्वता च न गन्तव्यं तदागारं विपश्चिता॥ CS5.12.32/ इत्यौत्पातिकमाख्यातं पथि वैद्यविगर्हितम्/ इमामपि च बुध्येत गृहावस्थां मुमूर्षताम्॥ CS5.12.33/ प्रवेशे पूर्णकुम्भाग्निमृद्वीजफलसर्पिषाम्/ वृषब्राह्मणरत्नान्नदेवतानां च निर्गतिम्॥ CS5.12.34/ अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च/ भिषङ् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति॥ CS5.12.35/ छिन्नभिन्नानि दग्धानि भग्नानि मृदितानि च/ दुर्बलानि च सेवन्ते मुमूर्षोर्वैश्मिका जनाः॥ CS5.12.36/ शयनं वसनं यानं गमनं भोजनं रुतम्/ श्रूयते+अमङ्गलं यस्य नास्ति तस्य चिकित्सितम्॥ CS5.12.37/ शयनं वसनं यानमन्यं वा+अपि परिच्छदम्/ प्रेतवद्यस्य कुर्वन्ति सुहृदः प्रेत एव सः॥ CS5.12.38/ अन्नं व्यापद्यते+अत्यर्थं ज्योतिश्चैवोपशाम्यति/ निवाते सेन्धनं यस्य तस्य नास्ति चिकित्सितम्॥ CS5.12.39/ आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा/ अतिमात्रममत्राणि दुर्लभं तस्य जीवितम्॥ CS5.12.40/ भवन्ति चात्र--- यद्द्वादशभिरध्यायैर्व्यासतः परिकीर्तितम्/ मुमूर्षतां मनुष्याणां लक्षणं जीवितान्तकृत्॥ CS5.12.41/ तत् समासेन वक्ष्यामः पर्यायान्तरमाश्रितम्/ पर्यायवचनं ह्यर्थविज्ञानायोपपद्यते॥ CS5.12.42/ अत्यर्थं पुनरेऋवेयं विवक्षा नो विधीयते/ तस्मिन्नेवाधिकरणे यत् पूर्वमभिशब्दितम्॥ CS5.12.43/ वसतां चरमं कालं शरीरेषु शरीरिणाम्/ अभ्युग्राणां विनाशाय देहेभ्यः प्रविवत्सताम्॥ CS5.12.44/ इष्टांस्तितिक्षतां प्राणान् कान्तं वासं जिहासताम्/ तन्त्रयन्त्रेषु भिन्नेषु तमो+अन्त्यं प्रविविक्षताम्॥ CS5.12.45/ विनाशायेह रूपाणि यान्यवस्थान्तराणि च/ भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमम्॥ CS5.12.46/ प्राणाः &समुपतप्यन्ते निज्ञानमुपरुध्यते/ वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति च// CS5.12.47/ इन्द्रियाणि विनश्यन्ति खिलीभवति &चेतना/ औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि॥ CS5.12.48/ स्मृतिस्त्यजति मेधा च ह्रीश्रियौ चापसर्पतः/ उपप्लवन्ते पाप्मान &ओजस्तेजश्च नश्यति॥ CS5.12.49/ शीलं व्यावर्तते+अत्यर्थं भक्तिश्च परिवर्तते/ विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृतिं प्रति॥ CS5.12.50/ शुक्रं प्रच्यवते स्थानादुन्मार्गं भजते+अनिलः/ क्षयं मांसानि गच्छन्ति गच्छत्यसृगपि क्षयम्॥ CS5.12.51/ ऊष्माणः प्रलयं यान्ति विश्लेषं यान्ति सन्धयः/ गन्धा विकृतिमायान्ति भेदं वर्णस्वरौ तथा॥ CS5.12.52/ वैवर्ण्यं भजते कायः कायच्छिद्रं विशुष्यति/ धूमः संजायते मूर्ध्नी दारुणाख्यश्च चूर्णकः॥ CS5.12.53/ सततस्पन्दना देशाः शरीरे ये+अभिलक्षिताः/ ते स्तम्भानुगताः सर्वे न चलन्ति कथंचन// CS5.12.54/ गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः/ निपर्यासेन वर्तन्ते स्थानेष्वन्येषु तद्विधाः॥ CS5.12.55/ नखेषु जायते पुष्पं पङ्को दन्तेषु जायते/ जटाः पक्ष्मसु जायन्ते सीमन्ताश्चापि मूर्धनि॥ CS5.12.56/ भेषजानि न संवृत्तिं प्राप्नुवन्ति यथारुचि/ यानि चाप्युपपद्यन्ते तेषां &वीर्यं न सिध्यति॥ CS5.12.57/ नानाप्रकृतयः क्रूरा विकारा विविधौषधाः/ क्षिप्रं समभिवर्तन्ते प्रतिहत्य बलौजसी॥ CS5.12.58/ शब्दः स्पर्शो रसो रूपं गन्धश्चेष्टा &विचिन्तितम्/ उत्पद्यन्ते+अशुभान्येव प्रतिकर्मप्रवृत्तिषु॥ CS5.12.59/ दृश्यन्ते दारुणाः स्वप्ना दौरात्म्यमुपजायते/ प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते॥ CS5.12.60/ प्रकृतिर्हीयते+अत्यर्थं विकृतिश्चाभिवर्धते/ कृत्स्नमउत्पातिकं घोरमरि(नि)ष्टमुपलक्ष्यते॥ CS5.12.61/ इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम्/ लक्षणानि यथोद्देशं यान्युक्तानि यथागमम्॥ CS5.12.62/ मरणायेह रूपाणि पश्यता+अपि भिषग्विदा/ अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम्॥ CS5.12.63/ पृष्टेनापि न वक्तव्यं तत्र यत्रोपघातकम्/ आतुरस्य भवेद्दुःखमथवा+अन्यस्य कस्यचित्॥ CS5.12.64/ अब्रुवन्मरणं तस्य नैनमिच्छेच्चिकित्सितुम्/ यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक्॥ CS5.12.65/ लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता/ लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम्॥ CS5.12.66/ दूतैरौत्पातिकैर्भावैः पथ्यातुरकुलाश्रयैः/ आतुराचारशीलेष्टद्रव्यसंपत्तिलक्षणैः॥ CS5.12.67/ स्वाचारं हृष्टमव्यङ्गं यशस्यं शुक्लवाससम्/ अमुण्डमजटं दूतं जातिवेशक्रियासमम्॥ CS5.12.68/ अनुष्ट्रखरयानस्थमसन्ध्यास्वग्रहेषु च/ अदारुणेषु नक्षत्रेष्वनुग्रेषु &ध्रुवेषु च// CS5.12.69/ विना चतुर्थीं नवमीं विना रिक्तां चतुर्दशीम्/ मध्याह्नमर्धरात्रं च भूकम्पं राहुदर्शनम्॥ CS5.12.70/ विना देशमशस्तं चाशस्तौत्पातिकलक्षणम्/ दूतं प्रशस्तमव्यग्रं निर्दिशेदागतं भिषक्॥ CS5.12.71/ दध्यक्षतद्विजातीनां वृषभाणां नृपस्य च// CS5.12.72/ रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च/ सुरध्वजपताकानां फलानां &यावकस्य च// CS5.12.73/ कन्यापुंवर्धमानानां बद्धस्यैकपशोस्तस्था/ पृथिव्या उद्धृतायाश्च वह्नेः प्रज्वलितस्य च// CS5.12.74/ मोदकानां सुमनसां शुक्लानां चन्दनस्य च/ मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च// CS5.12.75/ नृभिर्धेन्वाः सवत्साया वडवायाः स्त्रियास्तथा/ जीवञ्जीवकसिद्धार्थसारसप्रियवादिनाम्॥ CS5.12.76/ हंसानां शतपत्राणां चाषाणां शिखिनां तथा/ मत्स्याजद्विजशङ्खानां &प्रियङ्गूनां घृतस्य च// CS5.12.77/ रुचकादर्शसिद्धार्थरोचनानां च दर्शनम्/ गन्धः सुरभिर्वर्णश्च सुशुक्लो मधुरो रसः॥ CS5.12.78/ मृगपक्षिमनुष्याणां प्रशस्ताश्च गिरः शुभाः/ छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः॥ CS5.12.79/ भेरीमृदङ्गशङ्खानां शब्दाः पुण्याहनिस्वनाः/ वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः॥ CS5.12.80/ पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम्/ मङ्गलाचारसंपन्नः सारुतो वैश्मिको जनः॥ CS5.12.81/ श्रद्दधानो+अनुकूलश्च प्रभूतद्रव्यसंग्रहः/ धनैश्वर्यसुखावाप्तिरिष्टलाभः सुखेन च// CS5.12.82/ द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च/ गृहप्रासादशैलानां नागानामृषभस्य च// CS5.12.83/ हयानां पुरुषाणां च स्वप्ने समधिरोहणम्/ सोमार्काग्निद्विजातीनां गवां नॄणां पयास्विनाम्॥ CS5.12.84/ अर्णवानां प्रतरणं वृद्धिः संबाधनिःसृतिः/ स्वप्ने देवैः सपितृभिः प्रसन्नैश्चाभिभाषणम्॥ CS5.12.85/ दर्शनं शुक्लवस्त्राणां ह्रदस्य विमलस्य च/ मांसमत्स्यविषामेध्यच्छत्रादर्शपरिग्रहः॥ CS5.12.86/ स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम्/ अश्वगोरथयानं च यानं पूर्वोत्तरेण च/ रोदनं पतितोत्थानं द्विषतां चावमर्दनम्॥ CS5.12.87/ सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु/ साध्यत्वं न च निर्वेदस्तदारोग्यस्य लक्षणं॥ CS5.12.88/ आरोग्याद्बलमायुश्च सुखं च लभते महत्/ इष्टांश्चाप्यपरान् भावान् पुरुषः शुभलक्षणः॥ CS5.12.89/ उक्तं गोमयचूर्णीये मरणारोग्यलक्षणम्/ दूतस्वप्नातुरोत्पातयुक्तिसिद्धिव्यपाश्रयम्॥ CS5.12.90/ इतीदमुक्तं प्रकृतं यथातथं तदन्ववेक्ष्यं सततं भिषग्विदा/ तथा हि सिद्धिं च यशश्च शाश्वतं स सिद्धकर्मा लभते धनानि च// इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने गोमयचूर्णीयमिन्द्रियं नाम द्वादशो+अध्यायः//12॥ इन्द्रियस्थानं संपूर्णं/चरकसंहिता