CarakasaMhitaa निदानस्थानम्/ प्रथमो+अध्यायः/ CS2.1.1/ अथातो ज्वरनिदानं व्याख्यास्यामः॥ CS2.1.2/ इति ह स्माह भगवानात्रेयः॥ CS2.1.3/ इह खलु हेतुर्निमित्तमायतनं कर्ता कारणं प्रत्ययः समुत्थानं निदानमित्यनर्थान्तरम्/ तन्त्रिविधम्---असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति॥ CS2.1.4/ अतस्त्रिविधा व्याधयः प्रादुर्भवन्ति-आग्नेयाः, सौम्याः, वायव्याश्च; द्विविधाश्चापरे-राजसाः, तामसाश्च// CS2.1.5/ तत्र व्याधिरामयो गद आतङ्को यक्ष्मा ज्वरो विकारो रोग इत्यनर्थान्तरम्॥ CS2.1.6/ तस्योपलब्धिर्निदानपूर्वरूपलिङ्गोपशयसंप्राप्तितः॥ CS2.1.7/ तत्र निदानं कारणमित्युक्तमग्रे॥ CS2.1.8/ पूर्वरूपं प्रागुत्पत्ति लक्षणं व्याधेः॥ CS2.1.9/ प्रादुर्भूतलक्षणं पुनर्लिङ्गम्/ तत्र लिङ्गमाकृतिर्लक्षणं चिह्नं संस्थानं व्यञ्जनं रूपमित्यनर्थान्तरम्॥ CS2.1.10/ उपशयः पुनर्हेतुव्याधिविपरीतानां विपरीतार्थकारिणां चौषधाहारविहाराणामुपयोगः सुखानुबन्धः॥ CS2.1.11/ संप्राप्तिर्जतिरागतिरित्यनर्थान्तरं व्याधेः॥ CS2.1.12,(1)/ सा संख्याप्राधान्यविधिविकल्पबलकालविशेषैर्भिद्यते॥ CS2.1.12,(2)/ संख्या तावद्यथा---अष्टौ ज्वराः, पञ्च गुल्माः, सप्त कुष्ठान्येवमादिः॥ CS2.1.12,(3)/ प्राधान्यं पुनर्दोषाणां तरतमाभ्यामुपलभ्यते/ तत्र द्वयोस्तरः, त्रिषु तम इति॥ CS2.1.12,(4)/ विधिर्नाम---द्विविधा व्याधयो जिजागन्तुभेदेन, त्रिविधास्त्रिदोषभेदेन, चतुर्विधाः साध्यासाध्यमृदुदारुणभेदेन// CS2.1.12,(5)/ &समवेतानां पुनर्दोषाणामंशांशबलविकल्पो विकल्पो+अस्मिन्नर्थे॥ CS2.1.12/ बलकालविशेषः पुनर्व्याधीनामृत्वहोरात्राहारकालविधिविनियतो भवति॥ CS2.1.13/ तस्माद्व्याधीन् भिषगनुपहतसत्त्वबुद्धिर्हेत्वादिभिर्भावैर्यथावदनुबुद्ध्येत// CS2.1.14/ इत्यर्थसंग्रहो निदानस्थानस्योद्दिष्टो भवति/ तं विस्तरेणोपदिशन्तो भूयस्तरमतो+अनुव्याख्यास्यामः॥ CS2.1.15/ तत्र प्रथमत एव तावदाद्यांल्लोभाभिद्रोहकोपप्रभवानष्टौ व्याधीन्निदानपूर्वेण क्रमेण व्याख्यास्यामः, तथा सूत्रसंग्रहमात्रं चिकित्सायाः/ &चिकित्सितेषु चोत्तरकालं &यथोपचितविकाराननुव्याख्यास्यामः॥ CS2.1.16/ इह खलु ज्वर एवादौ विकाराणामुपदिश्यते, तत्प्रथमत्वाच्छारीराणाम्॥ CS2.1.17/ अथ खल्वष्टाभ्यः कारणेभ्यो ज्वरः संजायते मनुष्याणां; तद्यथा---वातात्, पित्तात्, कफात्, वातपित्ताभ्यां, वातकफाभ्यां, पित्तकफभ्यां, वातपित्तकफभ्यः, आगन्तोरष्टमात् कारणात्॥ CS2.1.18/ तस्य &निदानपूर्वरूपलिङ्गोपशयविशेषाननुव्याख्यास्यामः॥ CS2.1.19/ रूक्षलघुशीतवमनविरेचनास्थापनशिरोविरेचनातियोगव्यायामवेगसंधारणानशनाभिघातव्यवायोद्वेगशोकशोणितातिषेकजागरणविषमशरीरन्यासेभ्यो+अतिसेवितेभ्यो वायुः प्रकोपमापद्यते॥ CS2.1.20/ स यदा प्रकुपितः &प्रविश्यामाशयमूष्मणा सह मिश्रीभूयाद्यमाहारपरिणामधातुं रसनामानमन्ववेत्य रसस्वेदवाहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानादूष्माणं बहिर्निरस्य केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिर्वर्तयति॥ CS2.1.21/ तस्येमानि लिङ्गानि भवन्ति; तद्यथा---विषमारम्भविसर्गित्वम्, ऊष्मणो वैषम्यं, तीव्रतनुभावानवस्थानानि ज्वरस्य, जरणान्ते दिवसान्ते निशान्ते घर्मान्ते वा ज्वरस्याभ्यागमनमभिवृद्धिर्वा, विशेषेण परषारुणवर्णत्वं नखनयनवदनमूत्रपुरीषत्वचामत्यर्थं कॢप्तीभावश्च; अनेकविधोपमाश्चलाचलाश्च वेदनास्तेषां तेषामङ्गावयवानां; तद्यथा---पादयोः सुप्तता, पिण्डिकयोरुद्वेष्टनं, जानुनोः केवलानां च सन्धीनां विश्लेषणम्, ऊर्वोः सादः, कटीपार्श्वपृष्ठस्कन्धबाह्वंसोरसां च भग्नरुग्णमृदितम्&अथितचटितावपाटितावनुन्नत्वमिव, हन्वोश्चाप्रसिद्धिः, स्वनश्च कर्णयोः, शङ्खयोर्निस्तोदः, कषायास्यता आस्यवैरस्यं वा, मुखतालुकण्ठशोषः, पिपासा, हृदयग्रहः, शुष्कच्छर्दिः, शुष्ककासः, क्षवथूद्नारविनिग्रहः, अन्नरसखेदः, प्रसेकारोचकाविपाकाः, विषादजृम्भाविनामवेपथुश्रमभ्रमप्रलापप्रजागररोमहर्षदन्तहर्षाः, उष्णाभिप्रायता, निदानोक्तानामनुपशयो विपरीतोपशयश्चेति &वातज्वरस्य लिङ्गानि भवन्ति॥ CS2.1.22/ उष्णाम्ललवणक्षारकटुकाजीर्णभोजनेभ्यो+अतिसेवितेभ्यस्तथा तीक्ष्णातपाग्निसंतापश्रमक्रोधविषमाहारेभ्यश्च पित्तं प्रकोपमापद्यते॥ CS2.1.23/ तद्यदा &प्रकुपितमामाशयादूष्माणमुपसृज्याद्यमाहारपरिणामधातुं रसनामानमन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधाय द्रवत्वादग्निमुपहत्य पक्तिस्थानादूष्माणं &बहिर्निरस्य प्रपीडयत् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिर्वर्तयति॥ CS2.1.24/ तस्येमानि लिङ्गानि भवन्ति; तद्यथा---युगपदेव केवले शरीरे ज्वरस्याभ्यागमनमभिवृद्धिर्वा भुक्तस्य विदाहकाले मध्यन्दिने+अर्धरात्रे शरदि वा विशेषेण, कटुकास्यता, घ्राणमुखकण्ठौष्ठतालुपाकः, तृष्णा, मदो, भ्रमो, मूर्च्छा, पित्तच्छ्र्दनम्, अतीसारः, अन्नद्वेषः, सदनं, खेदः, प्रलापः, रक्तकोठाभिनिर्वृत्तिः शरीरे, हरितहारिद्रत्वं नखनयनवदनमूत्रपुरीषत्वचाम्, अत्यर्थमूष्मणस्तीव्रभावः, अतिमात्रं दाहः, शीताभिप्रायता, निदानोक्तानुपशयो विपरीतोपशयश्चेति &पित्तज्वरलिङ्गानि भवन्ति॥ CS2.1.25/ स्निग्धगुरुमधुरपिच्छिलशीताम्ललवणदिवास्वप्नहर्षाव्यायामेभ्यो+अतिसेवितेभ्यः श्लेष्मा प्रकोपमापद्यते॥ CS2.1.26/ स यदा प्रकुपितः प्रविश्यामाशयमूष्मणा सह मिश्रीभूयाद्यमाहारपरिणामधातुं रसनामानमन्बवेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानादूष्माणं बहिर्निरस्य प्रपीडयन् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिर्वर्तयति॥ CS2.1.27/ तस्येमानि लिङ्गानि भवन्ति; तद्यथा---युगपदेव केवले शरीरे ज्वरस्याभ्यागमनमभिवृद्धिर्वा भुक्तमात्रे पूर्वाह्णे पूर्वरात्रे वसन्तकाले वा विशेषेण, गुरुगात्रत्वम्, अनन्नाभिलाषः, श्लेष्मप्रसेकः, मुखमाधुर्यं, हृल्लासः, हृदयोपलेपः, स्तिमितत्वं, छिर्दिः, मृद्वग्निता, निद्राधिक्यं, स्तम्भः, तन्द्रा, कासः, श्वासः, प्रतिश्यायः, शैत्यं, श्वैत्यं च नखनयनवदनमूत्रपुरीषत्वचाम्, अत्यर्थं च शीतपिडका &भृशमङ्गेभ्य उत्तिष्ठन्ति, उष्णाभिप्रायता, निदानोक्तानुपशयो निपरीतोपशयश्च; इति (&श्लेष्मज्वरलिङ्गानि भवन्ति)॥ CS2.1.28/ विषमाशनादनशनादन्नपरिवर्ताद्दतुव्यापत्तेरसात्म्यगन्धोपघ्राणाद्विषोपहतस्य चोदकस्योपयोगाद्गरेभ्यो गिरीणां चोपश्लेषात् स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगात् मिथ्यासंसर्जनाद्वा स्त्रीणां च विषमप्रजननात् प्रजातानां च मिथ्योपचाराद् यथोक्तानां च हेतूनां मिश्रीभवाद्यथानिदानं द्वन्द्वानामन्यतमः सर्वे वा त्रयो दोषा युगपत् प्रकोपमापद्यन्ते, ते प्रकुपितास्तयैवानुपूर्व्या ज्वरमभिनिर्वर्तयन्ति॥ CS2.1.29/ तत्र तथोक्तानां ज्वरलिङ्गानां मिश्रीभावविशेषदर्शनाद्द्वान्द्विकमन्यतमं ज्वरं सान्निपातिकं वा विद्यात्॥ CS2.1.30/ अभिघाताभिषङ्गाभिचाराभिशापेभ्य आगन्तुर्हि व्यथापूर्वो+अष्टमो ज्वरो भवति/ स किंचित्कालमागन्तुः केवलो भूत्वा पश्चाद्दोषैरनुबध्यते/ तत्राभिघातजो वायुना दुष्टशोणिताधिष्ठानेन, अभिषङ्गजः पुनर्वातपित्ताभ्याम्, अभिचाराभिशापजौ तु सन्निपातेनानुबध्येते॥ CS2.1.31/ स सप्तविधाज्ज्वराद्विशिष्टलिङ्गोपक्रमसमुत्थानत्वाद्विशिष्टो वेदितव्यः, कर्मणा साधारणेन &चोपचर्यते/ इत्यष्टविधा ज्वरप्रकृतिरुक्ता॥ CS2.1.32/ ज्वरस्त्वेक एव संतापलक्षणः/ तमेवाभिप्रायविशेषाद्द्विविधमाचक्षते, निजागन्तुविशेषाच्च/ तत्र निजं द्विविधं त्रिविधं चतुर्विधं सप्तविधं चाहुर्भिषजो वातादिविकल्पात्॥ CS2.1.33/ तस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा---मुखवैरस्यं, गुरुगात्रत्वम्, अनन्नाभिलाषः, चक्षुषोराकुलत्वम्, अश्र्वागमनं, निद्राधिक्यम्, अरतिः,जृम्भा, विनामः, वेपथुः, श्रमभ्रमप्रलापजागरणरोमहर्षदन्तहर्षाः, शब्दशीतवातातपसहत्वासहत्वम्, अरोचकाविपाकौ, दौर्बल्यम्, अङ्गमर्दः, सदनम्, अल्पप्राणता, दीर्घसूत्रता, आलस्यम्, उचितस्य कर्मणो हानिः, प्रतीपता स्वकार्येषु, गुरूणां वाक्येष्वभ्यसूया, बालेभ्यः प्रद्वेषः, स्वधर्मेष्वचिन्ता, माल्यानुलेपनभोजनपरिक्लेशनं, मधुरेभ्यश्च भक्षेभ्यः प्रद्वेषः, अम्ललवणकटुकप्रियता च, इति ज्वरस्य पूर्वरूपाणि भवन्ति प्राक्संतापात्; अपि चैनं संतापार्तमनुबध्नन्ति॥ CS2.1.34/ इत्येतान्येकैकशो ज्वरलिङ्गानि व्याख्यातानि भवन्ति विस्तरसमासाभ्याम्॥ CS2.1.35/ ज्वरस्तु खलु महेश्वरकोपप्रभवः, सर्वप्राणभृतां प्राणहरो, देहेन्द्रियमनस्तापकरः, &प्रज्ञाबलवर्णहर्षोत्साहह्रासकरः, श्रमक्लममोहाहारोपरोधसंजननः; ज्वरयति शरीराणीति ज्वरः, नान्ये व्याधयस्तथा दारुणा बहूपद्रवा दुश्चिकित्स्याश्च यथा+अयम्/ स सर्वरोगाधिपतिः, नानातिर्यग्योनिषु च बहुविधैः शब्दैरभिधीयते/ सर्वे प्राणभृतः सज्वरा एव जायन्ते सज्वरा एव म्रियन्ते च; स महामोहः, तेनाभिभूताः प्राग्दैहिकं देहिनः कर्म किंचिदपि न स्मरन्ति, सर्वप्राणभृतां च ज्वर एवान्ते प्राणानादत्ते॥ CS2.1.36/ तत्र पूर्वरूपदर्शने ज्वरादौ वा हितं लघ्वशनमपतर्पणं वा, ज्वरस्यामाशयसमुत्थत्वात्; ततः कषायपानाभ्यङ्गस्नेहस्वेदप्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासनोपशमननस्तःकर्मधूपधूमपानाञ्जनक्षीरभोजनविधानं च यथास्वं युक्त्या प्रयोज्यम्॥ CS2.1.37/ जीर्णज्वरेषु तु सर्वेष्वेव सर्पिषः पानं प्रशस्यते यथास्वौषधसिद्धस्य; सर्पिर्हि स्नेहाद्वातं शमयति, संस्कारात् कफं, शैत्यात् पित्तमूष्माणं च; तस्माज्जीर्णज्वरेषु सर्वेष्वेव सर्पिर्हितमुदकमिवाग्निप्लुष्टेषु द्रव्येष्विति॥ CS2.1.38/ भवन्ति चात्र--- यथा प्रज्वलितं वेश्म परिषिञ्चन्ति वारिणा/ नराः शान्तिमभिप्रेत्य तथा जीर्णज्वरे घृतम्॥ CS2.1.39/ स्नेहाद्वातं शमयति, शैत्यात् पित्तं नियच्छति/ घृतं तुल्यगुणं दोषं संस्कारात्तु जयेत् कफम्॥ CS2.1.40/ नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते/ यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम्॥ CS2.1.41/ गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते/ तद्व्यक्तिव्यवसायार्थं द्विरुक्तं तन्न गर्ह्यते॥ CS2.1.42/ तत्र श्लोकाः--- त्रिविधं नामपर्यायैर्हेतुं पञ्चविधं गदम्/ गदलक्षणपर्यायान् व्याधेः पञ्चविधं ग्रहम्॥ CS2.1.43/ ज्वरमष्टविधं तस्य प्रकृष्टासन्नकारणम्/ पूर्वरूपं च रूपं च भेषजं संग्रहेण च// CS2.1.44/ व्याजहार ज्वरस्याग्रे निदाने विगतज्वरः/ भगवानग्नेवेशाय प्रणताय पुनर्वसुः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने ज्वरनिदानं नाम प्रथमो+अध्यायः//1॥ द्वितीयो+अध्यायः/ CS2.2.1/ अथातो रक्तपित्तनिदानं व्याख्यास्यामः॥ CS2.2.2/ इति ह स्माह भगवानात्रेयः॥ CS2.2.3/ पित्तं यथाभूतं लोहितपित्तमिति संज्ञां लभते, *तद् व्याख्यास्यामः॥ CS2.2.4/ यदा जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चान्यदन्नजातं निष्पावमाषकुलत्थसूपक्षारोपसंहितं, &दधिदधिमण्डोदश्वित्कट्वराम्लकाञ्जिकोपसेकं वा, वाराहमाहिषाविकमात्स्यगव्यपिशितं, पिण्याकपिण्डालुशुष्कशाकोपहितं, मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रु(&खडयूष) भूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकोपदंशं, सुरासौवीरतुषोदकमैरेयमेदकमधूलकशुक्तकुवलबदराम्लप्रायानुपानं वा, पिष्टान्नोत्तरभूयिष्ठम्; उष्णाभितप्तो वा+अतिमात्रमतिवेलं वा++आमं पयः पिबति, पयसा समश्नाति &रौहिणीकं, काणकपोतं वा सर्षपतैलक्षारसिद्धं, कुलत्थपिण्याकजाम्बवलकुचपक्वैः शौक्तिकैर्वा सह क्षीरं &पिबत्युष्णाभितप्तः; तस्यैवमाचरतः पित्तं प्रकोपमापद्यते, लोहितं &च स्वप्रमाणमतिवर्तते/ तस्मिन् प्रमाणातिवृत्ते पित्तं प्रकुपितं &शरीरमनुसर्पद्यदेव यकृत्प्लीहप्रभवाणां लोहितवहानां च स्रोतसां लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य &प्रतिरुन्ध्यात् &तदेव लोहितं दूषयति॥ CS2.2.5/ &संसर्गाल्लोहितप्रदूषणाल्लोहितगन्धवर्णानुविधानाच्च पित्तं लोहितपित्तमित्याचक्षते॥ CS2.2.6/ तस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा---अनन्नाभिलाषः, भुक्तस्य विदाहः, शुक्ताम्लगन्धरस उद्गारः, छर्देरभीक्ष्णमागमनं, छर्दितस्य बीभत्सता, स्वरभेदो, गात्राणां सदनं, परिदाहः, मुखाद्धूमागम इव, लोहलोहितमत्स्यामगन्धित्वमिव चास्यस्य, रक्तहरितहारिद्रत्वमङ्गावयवशकृन्मूत्रस्वेदलालासिङ्गाणकास्यकर्णमल-&पिडकोलिकापिडकानाम्, अङ्गवेदना, लोहितनीलपीतश्यावानामर्चिष्मतां च रूपाणां स्वप्ने दर्शनमभीक्ष्णमिति (&लोहितपित्तपूर्वरूपाणि भवन्ति)॥ CS2.2.7/ उपद्रवास्तु खलु दौर्बल्यारोचकाविपाकश्वासकासज्वरातीसारशोफशोषपाण्डुरोगाः स्वरभेदश्च// CS2.2.8/ मार्गौ पुनरस्य द्वौ ऊर्ध्वं, चाधश्च/ तद्बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादूर्ध्वं प्रतिपद्यमानं कर्णनासिकानेत्रास्येभ्यः प्रच्यवते, बहुवाते तु शरीरे वातसंसर्गादधः प्रतिपद्यमानं मूत्रपुरीषमार्गाभ्यां प्रच्यवते, बहुश्लेष्मवाते तु शरीरे श्लेष्मवातसंसर्गाद्द्वावपि मार्गौ प्रतिपद्यते, तौ मार्गौ प्रतिपद्यमानं सर्वेभ्य एव यथोक्तेभ्यः खेभ्यः प्रच्यवते शरीरस्य// CS2.2.9/ तत्र यदूर्ध्वभागं तत् साध्यं, विरेचनोपक्रमणीयत्वाद्बह्वौषधत्वाच्च; यदधोभागं तद्यथाप्यं, वमनोपक्रमणीयत्वादल्पौषधत्वाच्च; यदुभयभागं तदसाध्यं, वमनविरेचनायोगित्वादनौषधत्वाच्चेति॥ CS2.2.10/ रक्तपित्तप्रकोपस्तु खलु पुरा दक्षयज्ञोद्ध्वंसे &रुद्रकोपामर्षाग्निना प्राणिनां परिगतशरीरप्रणानामभवज्ज्वरमनु॥ CS2.2.11/ तस्याशुकारिणो दावाग्नेरिवापतितस्यात्ययिकस्याशु प्रशान्त्यै प्रयतितव्यं मात्रां देशं कालं चाभिसमीक्ष्य संतर्पणेनापतर्पणेन वा मृदुमधुरशिशिरतिक्तकषायैरभ्यवहार्यैः प्रदेहपरिषेकावगाहसंस्पर्शनैर्वमनाद्यैर्वा तत्रावहितेनेति॥ CS2.2.12/ भवन्ति चात्र--- साध्यं लोहितपित्तं तद्यदूर्ध्वं प्रतिपद्यते/ विरेचनस्य योगित्वाद्बहुत्वाद्भेषजस्य च// CS2.2.13/ विरेचनं तु पित्तस्य जयार्थे परमौषधम्/ यश्च &तत्रान्वयः श्लेष्मा तस्य चानधमं स्मृतम्॥ CS2.2.14/ भवेद्योगावहं तत्र &मधुरं चैव भेषजम्/ तस्मात् साध्यं मतं रक्तं यदूर्ध्वं प्रतिपद्यते॥ CS2.2.15/ रक्तं तु यदधोभागं तद्याप्यमिति निश्चितम्/ वमनस्याल्पयोगित्वादल्पत्वाद्भेषजस्य च// CS2.2.16/ वमनं हि न पित्तस्य &हरणे श्रेष्ठमुच्यते/ यश्च &तत्रान्वयो वायुस्तच्छान्तौ चावरं स्मृतम्॥ CS2.2.17/ &तच्चायोगावहं तत्र कषायं तिक्तकानि च/ तस्माद्याप्यं समाख्यातं &यदुक्तमनुलोमगम्॥ CS2.2.18/ रक्तपित्तं तु यन्मार्गौ द्वावपि प्रतिपद्यते/ असाध्यमिति तज्ज्ञेयं पूर्वोक्तादेव कारणात्॥ CS2.2.19/ नहि संशोधनं किंचिदस्त्यस्य प्रतिमार्गगम्/ प्रतिमार्गं च हरणं रक्तपित्ते विधीयते॥ CS2.2.20/ एवमेवोपशमनं सर्वशो नास्य विद्यते/ संसृष्टेषु च दोषेषु सर्वजिच्छमनं &मतम्॥ CS2.2.21/ इत्युक्तं त्रिविधोदर्कं रक्तं मार्गविशेषतः/ एभ्यस्तु खलु हेतुभ्यः किंचित्साध्यं न सिध्यति॥ CS2.2.22/ प्रेष्योपकरणाभावाअद्दौरात्म्याद्वैद्यदोषतः/ अकर्मतश्च साध्यत्वं कश्चिद्रोगो+अतिवर्तते॥ CS2.2.23/ तत्रासाध्यत्वमेकं स्यात् साध्ययाप्यपरिक्रमात्/ रक्तपित्तस्य विज्ञानमिदं तस्योपदिश्यते॥ CS2.2.24/ यत् कृष्णमथवा नीलं यद्वा शक्रधनुष्प्रभम्/ रक्तपित्तमसाध्यं तद्वाससो रञ्जनं च यत्॥ CS2.2.25/ भृशं पूत्यतिमात्रं च सर्वोपद्रववच्च यत्/ बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत्॥ CS2.2.26/ येन चोपहतो रक्तं रक्तपित्तेन मानवः/ पश्येद्दृश्यं वियच्चापि तच्चासाध्यं न संशयः॥ CS2.2.27/ तत्रासाध्यं परित्याज्यं, याप्यं यत्नेन यापयेत्/ साध्यं चावहितः सिद्धैर्भेषजैः साधयेद्भिषक्॥ CS2.2.28/ तत्र श्लोकौ--- कारणं नामनिर्वृत्तिं पूर्वरूपाण्युपद्रवान्/ मार्गौ दोषानुबन्धं च साध्यत्वं न च हेतुमत्॥ CS2.2.29/ निदाने रक्तपित्तस्य व्याजहार पुनर्वसुः/ वीतमोहरजोदोषलोभमानमदस्पृहः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने रक्तपित्तनिदानं नाम द्वितीयो+अध्यायः//2॥ तृतीयो+अध्यायः॥ CS2.3.1/ अथातो गुल्मनिदानं व्याख्यास्यामः॥ CS2.3.2/ इति ह स्माह भगवानात्रेयः॥ CS2.3.3/ इह खलु पञ्च गुल्मा भवन्ति; तद्यथा---वातगुल्मः, पित्तगुल्मः, श्लेष्मगुल्मो, निचयगुल्मः, शोणितगुल्म इति॥ CS2.3.4/ एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच---कथमिह भगवन् पञ्चानां गुल्मानां विशेषमभिजानीमहे; नह्यविशेषविद्रोगाणामौषधविदपि भिषक् प्रशमनसमर्थो भवतीति॥ CS2.3.5/ तमुवाच भगवानात्रेयः---समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषेभ्यो विशेषविज्ञानं गुल्मानां भवत्यन्येषां च रोगाणामग्निवेश! तत्तु &खलु गुल्मेषूच्यमानं निबोध// CS2.3.6/ यदा पुरुषो वातलो विशेषेण ज्वरवमनविरेचनातीसाराणामन्यतमेन दर्शनेन कर्शितो वातलमाहारमाहरति, शीतं वा &विशेषेणातिमात्रम्, अस्नेहपूर्वे वा वमनविरेचने पिबति, अनुदीर्णां वा छर्दिमुदीरयति, उदीर्णन् वातमूत्रपुरीषवेगान्निरुणद्धि, अत्यशितो वा पिबति नवोदकमतिमात्रम्, अतिसंक्षोभिणा वा यानेन याति, अतिव्यवायव्यायाममद्यशोकरुचिर्वा, अभिघातमृच्छति वा, &विषमसनशयनस्थानचङ्क्रमणसेवी वा भवति, अन्यद्वा किंचिदेवंविधं विषममतिमात्रं व्यायामजातमारभते, &तस्यापचाराद्वातः प्रकोपमापद्यते॥ CS2.3.7/ स प्रकुपितो वायुर्महास्रोतो+अनुप्रविश्य रौक्ष्यात् &कठिनीभूतमाप्लुत्य पिण्डितो+अवस्थानं करोति हृदि बस्तौ पार्श्वयोर्नाभ्यां वा; स शूलमुपजनयति ग्रन्थींश्चानेकविधान्, पिण्डितश्चावतिष्ठते, स पिण्डितत्वाद् 'गुल्म' इत्यभिधीयते; स &मुहुराधमति, मुहुरल्पत्वमापद्यते; अवियतवुपुलाणुवेदनश्च भवति चलत्वाद्वायोः, मुहुः पिपीलिकासंप्रचार इवाङ्गेषु, तोदभेदस्फुरणायामसङ्कोचसुप्तिहर्षप्रलयोदयबहुलः; तदातुरः सूच्येव शङ्कुनेव चाभिसंविद्धमात्मानं मन्यते, अपि च दिवसान्ते &ज्वर्यते, शुष्यति चास्यास्यम्, उच्छ्वासश्चोपरुध्यते, हृष्यन्ति चास्य रोमाणि वेदनायाः प्रादुर्भावे; प्लीहाटोपान्त्रकूजनाविपाकोदावर्ताङ्गमर्दमन्याशिरःशङ्खशूलब्रध्नरोगाश्चैनमुपद्रवन्ति; कृष्णारुणपरुषत्वङ्नखनयनवदनमूत्रपुरीषश्च भवति, निदानोक्तानि चास्य नोपशेरते, विपरीतानि चोपशेरत इति वातगुल्मः//CS2.3.8/ तैरेव तु कर्शनैः कर्शितस्याम्ललवणकटुकक्षारोष्णतीक्ष्णशुक्तव्यापन्नमद्यहरितकफलाम्लानां विदाहिनां च शाकधान्यमांसादीनामुपयोगादजीर्णाध्यशनाद्रौक्ष्यानुगते चामाशये &वमनमतिवेलं संधारणं वातातपौ चातिसेवमानस्य पित्तं सह मारुतेन प्रकोपमापद्यते॥ CS2.3.9/ तत् प्रकुपितं मारुत आमाशयैकदेशे &संवर्त्य तानेव वेदनाप्रकारानुपजनयति, य उक्ता वातगुल्मे; पित्तं त्वेनं विदहति कुक्षौ हृद्युरसि कण्ठे च; स विदह्यमानः सधूममिवोद्गारमुद्गिरत्यम्लान्वितं, गुल्मावकाशश्चास्य दह्यते दूयते &धूप्यते ऊष्मायते स्विद्यति क्लिद्यति &शिथिल इव स्पर्शासहो+&अल्परोमाञ्चश्च भवति; ज्वरभ्रमदवथुपिपासागलतालुमुखशोषप्रमोहविड्भेदाश्चैनमुपद्रवन्ति; हरितहारिद्रत्वङ्नखनयनवदनमूत्रपुरीषश्च भवति; निदानोक्तानि चास्य नोपशेरते, विपरीतान्युपशेरत इति पित्तगुल्मः॥ CS2.3.10/ तैरेव तु कर्शनैः कर्शितस्यात्यशनादतिस्निग्धगुरुमधुरशीताशनात् &पिष्टेक्षुक्षीरतिलमाषगुडविकृतिसेवनान्मन्दकमद्यातिपानाद्धरितकातिप्रणनयादानूपउदकग्राम्यमांसातिभक्षणात् &संधारणादबुभुक्षस्य चातिप्रगाढमुदपानात् संक्षोभणाद्वा शरीरस्य श्लेष्मा सह मारुतेन प्रकोपमापद्यते॥ CS2.3.11/ तं प्रकुपितं मारुत आमाशयैकदेशे &संवर्त्य तानेव वेदनाप्रकारानुपजनयति य उक्ता वातगुल्मे; श्लेष्मा त्वस्य शीतज्वररोचकाविपाकाङ्गमर्दहर्षहृद्रोगच्छर्दिनिद्रालस्यस्तैमित्यगौरवशिरोभितापानुपजनयति, अपि च गुल्मस्य स्थैर्यगौरवकाठिन्यावगाढसुप्तताः, तथा कासश्वासप्रतिश्यायान् राजयक्ष्माणं चातिप्रवृद्धः, श्वैत्यं त्वङ्नखनयनवदनमूत्रपुरीषेषूपजनयति, निदानोक्तानि चास्य नोपशेरते, विपरीतानि चोपशेरत इति श्लेष्मगुल्मः॥ CS2.3.12/ त्रिडोषदेतुलिङ्गसन्निपाते तु सान्निपातिकं गुल्ममुपदिशन्ति कुशलाः/ स &विप्रतिषिद्धोपक्रमत्वादसाध्यो निचयगुल्मः॥ CS2.3.13/ शोणितगुल्मस्तु खलु स्त्रिया एव भवति न पुरुषस्य, गर्भकोष्ठार्तवागमनवैशेष्यात्/ पारतन्त्र्यादवैशारद्यात् सततमुपचारानुरोधाद्वा वेगानुदीर्णानुपरुन्धत्या आमगर्भे वा+अप्यचिरपतिते+अथवा+अप्यचिरप्रजाताया ऋतौ वा वातप्रकोपणान्यासेवमानायाः क्षिप्रं वातः प्रकोपमापद्यते॥ CS2.3.14/ स प्रकुपितो योनिमुखमनुप्रविश्यार्तवमुपरुणद्धि, मासि मासि तदार्तवमुपरुध्यमानं कुक्षिमभिवर्धयति/ तस्याः शूलकासातीसारच्छर्द्यरोचकाविपाकाङ्गमर्दनिद्रालस्यस्तैमित्यकफप्रसेकाः समुपजायन्ते, स्तनयोश्च स्तन्यम्, औष्ठयोः स्तनमण्डलयोश्च कार्ष्ण्यम्, अत्यर्थं ग्लानिश्चक्षुषोः, मूर्च्छ, हृल्लासः, दोहदः, श्वयथुश्च पादयोः, ईषच्चोद्गमो रोमराज्याः, योन्याश्चाटालत्वम्, अपि च योन्या दौर्गन्ध्यमास्रावश्चोपजायते, केवलश्चास्या गुल्मः पिण्डित एव स्पन्दते, तामगर्भां गर्भिणीमित्यागुर्मूढाः॥ CS2.3.15/ एषां तु खलु पञ्चानां गुल्मानां प्रागभिनिएवृत्तेरिमानि पूर्वरूपाणि भवन्ति; तद्यथा---अनन्नाभिलषणम्, अरोचकाविपाकौ, अग्निवैषम्यं, विदाहो भुक्तस्य, पाककाले चायुक्त्या छर्द्युद्गारौ, वातमूत्रपुरीषवेगानां चाप्रादुर्भावः, प्रादुर्भूतानां चाप्रवृत्तिरीषदागमनं वा, वातशूलाटोपान्त्रकूजनापरिहर्षणातिवृत्तपुरीषताः, अबुभुक्षा, दौर्बल्यं, सौहित्यस्य चासहत्वमिति॥ CS2.3.16/ सर्वेष्वपि खल्वेतेषु गुल्मेषु न कश्चिद्वातादृते संभवति गुल्मः/ तेषां सान्निपातिकमसाध्यं ज्ञात्वा नैवोपक्रमेत, एकदोषजे तु यथास्वमारम्भं प्रणयेत्, संसृष्टांस्तु साधारणेन कर्मणोपचरेत्/ यच्चान्यदप्यविरुद्धं मन्येत तदप्यवचारयेद्विभज्य गुरुलाघवमुपद्रवाणां, गुरूनुपद्रवांस्त्वरमाणश्चिकित्सेज्जघन्यमितरान्/ त्वरमाणस्तु विशेषमनुपलभमानो गुल्मेष्वात्ययिके कर्मणि वातचिकित्सितं प्रणयेत्, स्नेहस्वेदौ वातहरौ स्नेहोपसंहितं च मृदु विरेचनं बस्तींश्च; अम्ललवणमधुरांश्च रसान् युक्त्या+अवचारयेत्/ मारुते ह्युपशान्ते स्वल्पेनापि प्रयत्नेन शक्यो+अन्यो+अपि दोषो नियन्तुं गुल्मेष्विति॥ CS2.3.17/ भवति चात्र--- गुल्मिनामनिलशान्तिरुपायैः सर्वशो बिधिवदाचरितव्या/ मारुते ग्यवजिते+अन्यमुदीर्णं दोषमल्पमपि कर्म निहन्यात्॥ CS2.3.18/ तत्र श्लोकः--- संख्या निमित्तं रूपाणि पूर्वरूपमथापि च/ दिष्टं निदाने गुल्मानामेकदेशश्च कर्मणाम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने गुल्मनिदानं नाम तृतीयो+अध्यायः//3॥ चतुर्थो+अध्यायः/ CS2.4.1/ अथातः प्रमेहनिदानं व्याख्यास्यामः॥ CS2.4.2/ इति ह स्माह भगवानात्रेयः॥ CS2.4.3/ त्रिदोषकोपनिमित्ता विंशतिः प्रमेहा भवन्ति विकाराश्चापरे+अपरिसंख्येयाः/ तत्र यथा त्रिदोषप्रकोपः प्रमेहानभिनिर्वर्तयति तथा+अनुव्याख्यास्यामः॥ CS2.4.4/ इह खलु निदानदोषदूष्यविशेषेभ्यो विकारविघातभावाभावप्रतिविशेषा भवन्ति/ यदा ह्येते त्रयो निदानादिविशेषाः परस्परं &नानुबध्नन्त्यथवा कालप्रकर्षादबलीयांसो+अथवा+अनुबध्नन्ति न तदा विकाराभिनिर्वृत्तिः, चिराद्वा+अप्यभिनिर्वर्तन्ते, तनवो वा भवन्त्ययथोक्तसर्वलिङ्गा वा; विपर्यये विपरीताः; इति सर्वविकारविघातभावाभावप्रतिविशेषाभिनिर्वृत्तिहेतुर्भवत्युक्तः॥ CS2.4.5/ तत्रेमे त्रयो निदानादिविशेषाः श्लेष्मनिमित्तानां प्रमेहाणामाश्वभिनिर्वृत्तिकरा भवन्ति; तद्यथा---हायनकयवकचीनकोद्दालकनैषधेत्कटमुकुन्दकमहाव्रीहिप्रमोदकसुगन्धकानां नवानामतिवेलमतिप्रमाणेन चोपयोगः, तथा सर्पिष्मतां नवहरेशुमाषसूप्यानां, ग्राम्यानूपउदकानां च मांसानां, शाकतिलपललपिष्टान्नपायसकृशराविलेपीक्षुविकाराणां, क्षीरनवमद्यमन्दकदधिद्रवमधुरतरुणप्रायाणां चोपयोगः, मृजाव्यायामवर्जनं, स्वप्नशयनासनप्रसङ्गः, यश्च कश्चिद्विधिरन्यो+अपि श्लेष्ममेदोमूत्रसंजननः, स सर्वो निदानविशेषः॥ CS2.4.6/ बहुद्रवः श्लेष्मा दोषविशेषः॥ CS2.4.7/ &बह्वबद्धं मेदो मांसं शरीरजक्लेदः शुक्रं शोणितं वसा मज्जा लसीका रसश्चौजःसंख्यात इति दूष्यविशेषाः॥ CS2.4.8/ त्रयाणामेषां निदानादिविशेषाणां सन्निपाते क्षिप्रं श्लेष्मा प्रकोपमापद्यते, प्रागतिभूयस्त्वात्; स प्रकुपितः क्षिप्रमेव शरीरे विसृप्तिं लभते, शरीरशैथिल्यात्; स विसर्पञ् शरीरे मेदसैवादितो मिश्रीभावं गच्छति, मेदसश्चैव बह्वबद्धत्वान्मेदसश्च गुणैः समानगुणभूयिष्ठत्वात्; स मेदसा मिश्रीभवन् दूषयत्येनत्, विकृतत्वात्; स विकृतो दुष्टेन मेदसोपहितः शरीरक्लेदमांसाभ्यां संसर्गं गच्छति, क्लेदमांसयोरतिप्रमाणाभिवृद्धत्वात्; स मांसे मांसप्रदोषात् पूतिमांसपिडकाः शराविकाकच्छपिकाद्याः संजनयति, अप्रकृतिभूतत्वात्; शरीरक्लेदं पुनर्दूषयन् मूत्रत्वेन परिणमयति, मूत्रवहानां च स्रोतसां &वङ्क्षणबस्तिप्रभवाणां मेदःक्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते; ततः प्रमेहांस्तेषां स्थैर्यमसाध्यतां वा जनयति, प्रकृतिविकृतिभूतत्वात्॥ CS2.4.9/ शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्राशयं मूत्रत्वमापद्यमानः श्लैष्मिकैरेभिर्दशभिर्गुणैरुपसृज्यते वैषम्ययुक्तैः; तद्यथा---श्वेतशीतमूर्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमन्दैः, तत्र येन गुणेनैकेनानेकेन वा &भूयस्तरमुपसृज्यते तत्समाख्यं गौणं नामविशेषं प्राप्नोति॥ CS2.4.10/ ते तु खल्विमे दश प्रमेहा नामविशेषेण भवन्ति; तद्यथा---उदकमेहश्च, इक्षुवालिकारसमेहश्च, सान्द्रमेहश्च, सान्द्रप्रसादमेहश्च, शुक्लमेहश्च, शुक्रमेहश्च, शीतमेहश्च, सिकतामेहश्च, शनैर्मेहश्च, आलालमेहश्चेति॥ CS2.4.11/ ते दश प्रमेहाः साध्याः; समानगुणमेहःस्थानकत्वात्, कफस्य प्राधान्यात्, समक्रियत्वाच्च// CS2.4.12/ तत्र श्लोकाः श्लेष्मप्रमेहविशेषविज्ञानार्था भवन्ति---॥ CS2.4.13/ अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्/ श्लेष्मकोपान्नरो मूत्रमुदमेही प्रमेहति॥ CS2.4.14/ अत्यर्थमधुरं शीतमीषत्पिच्छिलमाविलम्/ काण्डेक्षुरससङ्काशं श्लेष्मकोपात् प्रमेहति॥ CS2.4.15/ यस्य पर्युषितं मूत्रं सान्द्रीभवति भाजने/ पुरुषं कफकोपेन तमाहुः सान्द्रमेहिनम्॥ CS2.4.16/ यस्य संहन्यते मूत्रं किंचित् किंचित् प्रसीदति/ सान्द्रप्रसादमेहीति तमाहुः श्लेष्मकोपतः॥ CS2.4.17/ शुक्लं पिष्टनिभं मूत्रमभीक्ष्णं यः प्रमेहति/ पुरुषं कफकोपेन तमाहुः शुक्लमेहिनम्॥ CS2.4.18/ शुक्राभं शुक्रमिश्रं वा मुरुर्मेहति यो नरः/ शुक्रमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः॥ CS2.4.19/ अत्यर्थमधुरं शीतं मूत्रं मेहति यो भृशम्/ शीतमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः॥ CS2.4.20/ मूर्तान्मूत्रगतान् दोषानणूनमेहति यो नरः/ सिकतामेहिनं विद्यात्तं नरं श्लेष्मकोपतः॥ CS2.4.21/ मन्दं मन्दमवेगं तु कृच्छ्रं यो मूत्रयेच्छनैः/ शनैर्मेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः॥ CS2.4.22/ तन्तुबद्धमिवालालं पिच्छिलं यः प्रमेहति/ आलालमेहिनं विद्यात्तं नरं श्लेष्मकोपतः॥ CS2.4.23/ इत्येते दश प्रमेहाः श्लेष्मप्रकोपनिमित्ता व्याख्याता भवन्ति॥ CS2.4.24/ उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेविनस्तथा+अतितीक्ष्णातपाग्निसंतापश्रमक्रोधविषमाहारोपसेविनश्च तथाविधशरीरस्यैव &क्षिप्रं पित्तं प्रकोपमापद्यते, तत्तु प्रकुपितं तयैवानुपूर्व्या प्रमेहानिमान् षट् क्षिप्रतरमभिनिर्वर्तयति॥ CS2.4.25/ तेषामपि तु खलु पित्तगुणविशेषेणैव नामविशेषा भवन्ति; तद्यथा---क्षारमेहश्च, कालमेहश्च, नीलमेहश्च, लोहितमेहश्च, माञ्जिष्ठमेहश्च, हारिद्रमेहश्चेति॥ CS2.4.26/ ते षड्भिरेव क्षाराम्ललवणकटुकविस्रोष्णैः पित्तगुणैः पूर्ववद्युक्ता भवन्ति॥ CS2.4.27/ सर्व एव ते याप्याः, संसृष्टदोषमेदःस्थानत्वाद्विरुद्धोपक्रमत्वाच्चेति॥ CS2.4.28/ तत्र श्लोकाः पित्तप्रमेहविशेषविज्ञानार्था भवन्ति---॥ CS2.4.29/ गन्धवर्णरसस्पर्शैर्यथा क्षारस्तथाविधम्/ पित्तकोपान्नरो मूत्रं क्षारमेही प्रमेहति॥ CS2.4.30/ मसीवर्णमजस्रं यो मूत्रमुष्णं प्रमेहति/ पित्तस्य परिकोपेण तं विद्यात् कालमेहिनम्॥ CS2.4.31/ चाषपक्षनिभं मूत्रमम्लं मेहति यो नरः/ पित्तस्य परिकोपेण तं विद्यान्नीलमेहिनम्॥ CS2.4.32/ विस्रं लवणमुष्णं च रक्तं मेहति यो नरः/ पित्तस्य परिकोपेण तं विद्याद्रक्तमेहिनम्॥ CS2.4.33/ मञ्जिष्ठोदकसंकाशं भृशं विस्रं प्रमेहति/ पित्तस्य परिकोपात्तं विद्यान्माञ्जिष्ठमेहिनम्॥ CS2.4.34/ हरिद्रोदकसङ्काशं कटुकं यः प्रमेहति/ पित्तस्य परिकोपात्तं विद्याद्धारिद्रमेहिनम्॥ CS2.4.35/ इत्येते षट् प्रमेहाः पित्तप्रकोपनिमित्ता व्याख्याता भवन्ति॥ CS2.4.36/ कषायकटुतिक्तरूक्षलघुशीतव्यवायव्यायामवमनविरेचनास्थापनशिरोविरेचनातियोगसंधारणानशनाभिघातातपोद्वेगशोकशोणितातिषेकजागरणविषमशरीरन्यासानुपसेवमानस्य तथाविधशरीरस्यैव क्षिप्रं वातः प्रकोपमापद्यते॥ CS2.4.37/ स प्रकुपितस्तथाविधे शरीरे विसर्पन् यदा वसामादाय मूत्रवहानि स्रोतांसि प्रतिपद्यते तदा वसामेहमभिनिर्वर्तयति; यदा पुनर्मज्जानं मूत्रबस्तावाकर्षति तदा मज्जमेहमभिनिर्वर्तयति; यदा तु लसीकां मूत्राशये+अभिवहन्मूत्रमनुबन्धं च्योतयति लसीकातिबगुत्वाद्विक्षेपणाच्च वायोः &खल्वस्यातिमूत्रप्रवृत्तिसङ्गं करोति, तदा स मत्त इव गजः क्षरत्यजस्रं मूत्रमवेगं, तं हस्तिमेहिनमाचक्षते; औजः पुनर्मधुरस्वभावं, तद् यदा रौक्ष्याद्वायुः कषायत्वेनाभिसंसृज्य मूत्राशये+अभिवहति तदा मधुमेहं करोति॥ CS2.4.38/ इमांश्चतुरः प्रमेहान् वातजानसाध्यानाचक्षते भिषजः, महात्ययिकत्वाद्विरुद्धोपक्रमत्वाच्चेति॥ CS2.4.39/ तेषामपि पूर्ववद्गुणविशेषेण नामविशेषा भवन्ति; तद्यथा---वसामेहश्च, मज्जमेहश्च, हस्तिमेहश्च, मधुमेहश्चेति॥ CS2.4.40/ तत्र श्लोका वातप्रमेहविशेषविज्ञानार्था भवन्ति---॥ CS2.4.41/ वसामिश्रं वसाभं वा मुहुर्मेहति यो नरः/ वसामेहिनमाहुस्तमसाध्यं वातकोपतः॥ CS2.4.42/ मज्जानं सह मूत्रेण मुहुर्मेहति यो नरः/ मज्जमेहिनमाहुस्तमसाध्यं वातकोपतः॥ CS2.4.43/ हस्ती मत्त इवाजस्रं मूत्रं क्षरति यो भृशम्/ हस्तिमेहिनमाहुस्तमसाध्यं वातकोपतः॥ CS2.4.44/ कषायमधुरं पाण्डु रूक्षं मेहति यो नरः/ वातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम्॥ CS2.4.45/ इत्येते चत्वारः प्रमेहा वातप्रकोपनिमित्ता व्याख्याता भवन्ति॥ CS2.4.46/ एवं त्रिदोषप्रकोपनिमित्ता विंशतिः प्रमेहा व्याख्याता भवन्ति॥ CS2.4.47/ त्रयस्तु खलु दोषाः प्रकुपिताः प्रमेहानभिनिर्वर्तयिष्यन्त इमानि पूर्वरूपाणि दर्शयन्ति; तद्यथा---जटिलीभावं केशेषु, माधुर्यमास्यस्य, करपादयोः सुप्ततादाहौ, मुखतालुकण्ठशोषं, पिपासाम्, आलस्यं, मलं काये, कायच्छिद्रेषूपदेहं, परिदाहं सुप्ततां चाङ्गेषु, षट्पदपिपीलिकाभिश्च शरीरमूत्राभिसरणं, मूत्रे च मूत्रदोषान्, विस्रं शरीरगन्धं, निद्रां, तन्द्रा च सर्वकालमिति॥ CS2.4.48/ उपद्रवास्तु खलु प्रमेहिणां तृष्णातीसारज्वरदाहदौर्बल्यारोचकाविपाकाः पूतिमांसपिडकालजीविद्रध्यादयश्च तत्प्रसङ्गाद्भवन्ति॥ CS2.4.49/ तत्र साध्यान् प्रमेहान् संशोधनोपशमनैर्यथार्हमुपपादयंश्चिकित्सेदिति॥ CS2.4.50/ भवन्ति चात्र--- गृध्नुमभ्यवहार्येषु स्नानचङ्क्रमणद्विषम्/ प्रमेहः क्षिप्रमभ्येति नीडद्रुममिवाण्डजः॥ CS2.4.51/ मन्दोत्साहमतिस्थूलमतिस्निग्धं महाशनम्/ मृत्युः प्रमेहरूपेण क्षिप्रमादाय गच्छति॥ CS2.4.52/ यस्त्वाहारं शरीरस्य धातुसाम्यकरं नरः/ सेवते विविधाश्चान्याश्चेष्टाः स सुखमश्नुते॥ CS2.4.53/ तत्र श्लिकाः--- हेतुर्व्याधिविशेषाणां प्रमेहाणां च कारणम्/ दोषधातुसमायोगो रूपं विविधमेव च// CS2.4.54/ दश श्लेष्मकृता यस्मात् प्रमेहाः षट् च पित्तजाः/ यथा च वायुश्चतुरः प्रमेहान् कुरुते बली॥ CS2.4.55/ साध्यासाध्यविशेषाश्च पूर्वरूपाण्युपद्रवाः/ प्रमेहाणां निदाने+अस्मिन् क्रियासूत्रं च भाषितम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने प्रमेहविधानं नाम चतुर्थो+अध्यायः//4॥ पञ्चमो+अध्यायः/ CS2.5.1/ अथातः कुष्ठनिदानं व्याख्यास्यामः॥ CS2.5.2/ इति ह स्माह भगवानात्रेयः॥ CS2.5.3/ सप्त द्रव्याणि कुष्ठानां &प्रकृतिर्विकृतिमापन्नानि भवन्ति/ तद्यथा---त्रयो दोषा वातपित्तश्लेष्माणः प्रकोपणविकृताः, दूष्याश्च &शरीरधातवस्त्वङ्मांसशोणितलतीकाश्चतुर्धा दोषोपघातविकृता इति/ एतत् सप्तानां सप्तधातुकमेवङ्गतमाजननं कुष्ठानाम्, अतःप्रभवाण्यभिनिर्वर्तमानानि केवलं शरीरमुपतपन्ति॥ CS2.5.4/ न च किञ्चिदस्ति कुष्ठमेकदोषप्रकोपनिमित्तम्, अस्ति तु खलु समानप्रकृतीनामपि कुष्ठानां दोषांशांशविकल्पानुबन्धस्थानविभागेन वेदनावर्णसंस्थानप्रभावनामचिकित्सितविशेषः/ स सप्तविधो+अष्टादशविधो+अपरिसंख्येयविधो वा भवति/ दोषा हि विकल्पनैर्विकल्प्यमाना विकल्पयन्ति विकारान्, अन्यत्रासाध्यभावात्/ तेषां विकल्पविकारसंख्याने+अतिप्रसङ्गमभिसमीक्ष्य सप्तविधमेव कुष्ठविशेषमुपक्ष्यामः॥ CS2.5.5/ इह वातादिषु त्रिषु प्रकुपितेषु त्वगादींश्चतुरः प्रदूषयत्सु वाते+ धिकतरे कपालकुष्ठमभिनिर्वर्तते, पित्ते त्वौदुम्बरं, श्लेष्मणि मण्डलकुष्ठं, वातपित्तयोरृष्यजिह्वं, पित्तश्लेष्मणोः पुण्डरीकं, श्लेष्ममारुतयोः सिध्मकुष्ठं, सर्वदोषाभिवृद्धौ काकणकमभिनिर्वर्तते; एवमेष सप्तविधः कुष्ठविशेषो भवति/ &स चैष भूयस्तरतमतः प्रकृतौ विकल्प्यमानायां भूयसीं विकारविकल्पसंख्यामापद्यते॥ CS2.5.6/ तत्रेदं सर्वकुष्ठनिदानं समासेनोपदेक्ष्यामः---शीतोष्णव्यत्यासमनानुपूर्व्योपसेवमानस्य तथा संतर्पणपतर्पणाभ्यवहार्यवहार्यव्यत्यासं, मधुफाणितमत्स्यलकुचमूलककाकमाचीः सततमतिमात्रमजीर्णे च समश्नतः, चिलिचिमं च पयसा, हायनकयवकचीनकोद्दालककोरदूषप्रायाणि चान्नानि क्षीरदधितक्रकोलकुलत्थमाषातसीकुसुम्भस्नेहवन्ति, एतैरेवातिमात्रं सुहितस्य च व्यवायव्यायामसंतापानत्युपसेवमानस्य, भयश्रमसंतापोपहतस्य च सहसा शीतोदकमवतरतः, विदग्धं चाहारजातमनुल्लिख्य विदाहीन्यभ्यवहरतः, छर्दिं च प्रतिघ्नतः, स्नेहांश्चातिचरतः, त्रयो दोषाः युगपत् प्रकोपमापद्यन्ते; त्वगादयश्चत्वारः शैथिल्यमापद्यन्ते; तेषु शिथिलेषु दोषाः प्रकुपिताः स्थानमधिगम्य संतिष्ठमानास्तानेव त्वगादीन् दूषयन्तः कुष्ठान्यभिनिर्वर्तयन्ति॥ CS2.5.7/ तेषामिमानि पूर्वरूपाणि भवन्ति; तद्यथा---अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णता वैवर्ण्यं कण्डूर्निस्तोदः सुप्तता परिदाहः परिहर्षो लोमहर्षः खरत्वमूष्मायणं गौरवं श्वयथुवीर्सर्पागमनमभीक्ष्णं च काये कायच्छिद्रेषूपदेहः पक्वदग्धदष्टभग्नक्षतोपस्खलितेष्वतिमात्रं वेदना स्वल्पानामपि च व्रणानां दुष्टिरसंरोहणं चेति॥ CS2.5.8,(1)/ ततो+अनन्तरं कुष्ठान्यभिनिर्वर्तन्ते, तेषामिदं वेदनावर्णसंस्थानप्रभावनामविशेषविज्ञानं भवति; तद्यथा---रूक्षारुणपरुषाणि विषमविसृतानि खरपर्यन्तानि &तनून्युद्वृत्तबहिस्तनूनि &सुप्तवत्सुप्तानि हृषितलोमाचितानि निस्तोदबहुलान्यल्पकण्डूदाहपूयलसीकान्याशुगतिसमुत्थानान्याशुभेदीनि जन्तुमन्ति कृष्णारुणकपालवर्णानि च कपालकुष्ठानीति विद्यात्; CS2.5.8,(2)/ ताम्राणि ताम्रखररोमराजीभिरवनद्धानि बहलानि बहुबहलपूयरक्तलसीकानि कण्डूक्लेदकोथदाहपाकवन्त्याशुगतिसमुत्थानभेदीनि ससंतापक्रिमीणि पक्वोदुम्बरफलवर्णान्यौदुम्बरकुष्ठानीति विद्यात्; CS2.5.8,(3)/ स्निग्धानि गुरूण्युत्सेधवन्ति &श्लक्ष्णस्थिरपीतपर्यन्तानि शुक्लरक्तावभासानि शुक्लरोमराजीसन्तानानि &बहुबहलशुक्लपिच्छिलस्रावीणि बहुक्लेदकण्डूक्रिमीणि सक्तगतिसमुत्थानभेदीनि परिमण्डलानि मण्डलकुष्ठानि विद्यात्; CS2.5.8,(4)/ परुषाण्यरुणवर्णानि बहिरन्तःश्यावानि नीलपीतताम्रावभासान्याशुगतिसमुत्थानान्यल्पकण्डूक्लेदक्रिमीणि दाहभेदनिस्तोद(पाक)बहुलानि शूकोपहतोपमवेदनान्युत्सन्नमध्यानि तनुपर्यन्तानि कर्कशपिडकाचितानि दीर्घपरिमण्डलान्यृष्यजिह्वाकृतीनि ऋष्यजिह्वानीति विद्यात्; CS2.5.8,(5)/ शुक्लरक्तावभासानि रक्तपर्यन्तानि रक्तराजीसिरासन्ततान्युत्सेधवन्ति बहुबहलरक्तपूयलसीकानि कण्डूक्रिमिदाहपाकवन्त्याशुगतिसमुत्थानभेदीनि पुण्डरीकपलाशसंकाशानि पुण्डरीकाणीति विद्यात्; CS2.5.8,(6)/ &परुषारुणानि विशीर्णबहिस्तनून्यन्तःस्निग्धानि शुक्लरक्तावभासानि बहून्यल्पवेदनान्यल्पकण्डूदाहपूयलसीकानि लघुसमुत्थानान्यल्पभेदक्रिमीण्यलाबुपुष्पसङ्काशानि सिध्मकुष्ठानीति विद्यात्; CS2.5.8/ काकणन्तिकावर्णान्यादौ पश्चात्तु सर्वकुष्ठलिङ्गसमन्वितानि &पापीयसा सर्वकुष्ठलिङ्गसंभवेनानेकवर्णानि काकणानीति विद्यात्/ तान्यसाध्यानि, साध्यानि पुनरितराणि॥ CS2.5.9/ तत्र यदसाध्यं तदसाध्यतां नातिवर्तते, साध्यं पुनः किंचित् साध्यतामतिवर्तते कदाचिदपचारात्/ साध्यानि हि षट् काकणकवर्ज्यान्यचिकित्स्यमानान्यपचारतो वा दोषैरभिष्यन्दमानान्यसाध्यतामुपयान्ति॥ CS2.5.10/ साध्यानामपि ह्युपेक्ष्यमाणानां त्वङ्मांसशोणितलसीकाकोथक्लेदसंस्वेदजाः क्रिमयो+अभिमूर्च्छन्ति; ते भक्षयन्तस्त्वगादीन् &दोषाः पुनर्दूषयन्त इमानुपद्रवान् पृथक् पृथगुत्पादयन्ति---तत्र वातः श्यावारुणवर्णं परुषतामपि च रौक्ष्यशूलशोषतोदवेपथुहर्षसङ्कोचायासस्तम्भसुप्तिभेदभङ्गान्, पित्तं दाहस्वेदक्लेदकोथस्रावपाकरागान्, श्लेष्मा त्वस्य श्वैत्यशैत्यकण्डूस्थैर्यगौरवोत्सेधोपस्नेहोपलेपान्, क्रिमयस्तु त्वगादींश्चतुरः सिराः स्नायूश्चास्थीन्यपि &तरुणान्याददते॥ CS2.5.11/ अस्यां चैवावस्थायामुपद्रवाः कुष्ठिनं स्पृशन्ति; तद्यथा---प्रस्रवणमङ्गभेदः पतनान्यङ्गावयवानां तृष्णाज्वरातीसारदाहदौर्बल्यारोचकाविपाकाश्च, तथाविधमसाध्यं विद्यादिति॥ CS2.5.12/ भवन्ति चात्र--- साध्यो+अयमिति यः पूर्वं नरो रोगमुपेक्षते/ स किंचित्कालमासाद्य मृत एवावबुध्यते॥ CS2.5.13/ यस्तु प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा/ भेषजं कुरुते सम्यक् स चिरं सुखमश्नुते॥ CS2.5.14/ यथा ह्यल्पेन यत्नेन छिद्यते तरुणस्त्षरुः/ स एवातिप्रवृद्धस्तु छिद्यते+अतिप्रयत्नतः॥ CS2.5.15/ एवमेव विकारो+अपि तरुणः साध्यते सुखम्/ विवृद्धः साध्यते कृच्छ्रादसाध्यो वा+अपि जायते॥ CS2.5.16/ तत्र श्लोकः--- संख्या द्रव्याणि दोषाश्च हेतवः पूर्वलक्षणम्/ रूपाण्युपद्रवाश्चोक्ताः कुष्ठानां कौष्ठिके पृथक्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने कुष्ठनिदानं नाम पञ्चमो+अध्यायः//5॥ षष्ठो+अध्यायः/ CS2.6.1/ अथातः शोषनिदानं व्याख्यास्यामः॥ CS2.6.2/ इति ह स्माह भगवानात्रेयः॥ CS2.6.3/ इह खलु चत्वारि शोषस्यायतनानि भवन्ति; तद्यथा---साहसं संधारणं क्षयो विषमाशनमिति॥ CS2.6.4/ तत्र साहसं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः---यदा पुरुषो दुर्बलो हि सन् बलवता सह विगृह्णाति, अतिमहता वा धनुषा व्यायच्छति, जल्पति वा+अप्यतिमात्रम्, अतिमात्रं वा भारमुद्वहति, अप्सु वा प्लवते चातिदूरम्, &उत्सादनपदाघातने वा+अतिप्रगाढमासेवते, अतिप्रकृष्टं वा+अध्वानं द्रुतमभिपतति, अभिहन्यते वा, अन्यद्वा किंचिदेवंविधं विषममतिमात्रं वा व्यायामजातमारभते, तस्यातिमात्रेण कर्मणोरः क्षण्यते/ तस्योरः क्षतमुपप्लवते वायुः/ स तत्रावस्थितः श्लेष्माणमुरःस्थम्-&उपसंगृह्य पित्तं च दूषयन् विहरत्यूर्ध्वमधिस्तिर्यक् च/ तस्य यो+अंशः शरीरसन्धीनाविशति तेनास्य जृम्भा+अङ्गमर्दो ज्वरश्चोपजायते, यस्त्वामाशयमभ्युपैति तेन रोगा भवन्ति उरस्या &अरोचकश्च, यः कण्ठमभिप्रपद्यते कण्ठस्तेनोद्ध्वंस्यते स्वरश्चावसीदति, यः प्राणवहानि स्रोतांस्यन्वेति तेन श्वासः प्रतिश्यायश्च जायते, यः शिरस्यवतिष्ठते शिरस्तेनोपहन्यते; ततः क्षणनाच्चैवोरसो विषमगतित्वाच्च वायोः कण्ठस्य चोद्ध्वंसनात् कासः सततमस्य संजायते, स कासप्रसङ्गादुरसि क्षते शोणितं ष्ठीवति, शोणितागमनाच्चास्य दौर्बल्यमुपजायते; एवमेते साहसप्रभवाः साहसिकमुपद्रवाः स्पृशन्ति/ ततः स उपशोषणैरेतैरुपद्रवैरुपद्रुतः शनैः शनैरुपशुष्यति/ तस्मात् पुरुषो मतिमान् बलमात्मनः समीक्ष्य तदनुरूपाणि कर्माण्यारभेत कर्तुं; बलसमाधानं हि शरीरं, शरीरमूलश्च पुरुष इति॥ CS2.6.5/ भवति चात्र--- साहसं वर्जयेत् कर्म रक्षञ्जीवितमात्मनः/ जीवन् हि पुरुषस्त्विष्टं कर्मणः फलमश्नुते॥ CS2.6.6/ संधारणं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः---यदा पुरुषो राजसमीपे भर्तुः समीपे वा गुरोर्वा पादमूले द्यूतसभमन्यं वा सतां समाजं स्त्रीमध्यं वा समनुप्रविश्य यानैर्वा+अप्युच्चावचैर्-&अभियान् भयात् प्रसङ्गाद्ध्रीमत्त्वाद्धृणित्वाद्वा निरुणद्ध्यागतान् वातमूत्रपुरीषवेगान् &तदा तस्य संधारणाद्वायुः प्रकोपमापद्यते, स प्रकुपितः पित्तश्लेष्माणौ समुदीर्योर्ध्वमधस्तिर्यक् च विहरति; ततश्चांशविशेषेण पूर्ववच्छरीरावयवविशेषं प्रविश्य शूलमुपजनयति, भिनत्ति पुरीषमुच्छोषयति वा, पार्श्वे चातिरुजति, अंसाववमृद्गाति, कण्ठमुरश्चावधमति, शिरश्चोपहन्ति, कासं श्वासं ज्वरं स्वरभेदं प्रतिश्यायं चोपजनयति; ततः स उपशोषशैरेतैरुपद्रवैरुपद्रुतः शनैः शनैरुपशुष्यति/ तस्मात् पुरुषो मतिमानात्मनः शारीरेष्वेव योगक्षेमकरेषु प्रयतेत विशेषेण; शरीरं ह्यस्य मूलं, शरीरमूलश्च पुरुषो भवति॥ CS2.6.7/ भवति चात्र--- सर्वमन्यत् परित्यज्य शरीरमनुपालयेत्/ तदभावे हि भावानां सर्वाभावः शरीरिणाम्॥ CS2.6.(1)/ क्षयः शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः---यदा पुरुषो+अतिमात्रं शोकचिन्तापरिगतहृदयो भवति, ईर्ष्योत्कण्ठाभयक्रोधादिभिर्वा समाविश्यते, कृशो वा सन् रूक्षान्नपानसेवी भवति, दुर्ब्लप्रकृतिरनाहारो+अल्पाहारो वा भवति, तदा तस्य हृदयस्थायी रसः क्षयमुपैति; स तस्योपक्षयाच्छोषं प्राप्नोति, अप्रतीकाराच्चानुबध्यते यक्ष्मणा यथोपदेक्ष्यमाणरूपेण; CS2.6.8/ यदा वा पुरुषो+अतिहर्षादतिप्रसक्तभावः स्त्रीष्वतिप्रसङ्गमारभते, तस्यातिमात्रप्रसङ्गाद्रेतः क्षयमेति/ क्षयमपि चोपगच्छति रेतसि यदि मनः स्त्रीभ्यो नैवास्य निवर्तते, तस्य चातिप्रणीतसङ्कल्पस्य मैथुनमापद्यमानस्य न शुक्रं प्रवर्तते+अतिमात्रोपक्षीणरेतस्त्वात्, तथा+अस्य वायुर्व्यायच्छमानशरीरस्यैव धमनीरनुप्रविश्य शोणितवाहिनीस्ताभ्यः शोणितं प्रच्यावयति, तच्छुक्रक्षयादस्य पुनः शुक्रमार्गेण शोणितं प्रवर्तते वातानुसृतलिङ्गम्/ अथास्य शुक्रक्षयाच्छोणितप्रवर्तनाच्च सन्धयः शिथिलीभवन्ति, रौक्ष्यमुपजायते, भूयः शरीरं &दौर्बल्यमाविशति, वायुः प्रकोपमापद्यते; स प्रकुपितो &वशिकं शरीरमनुसर्पन्नुदीर्य श्लेष्मपित्ते परिशोषयति मांसशोणिते, प्रच्यावयति श्लेष्मपित्ते, संरुजति पार्श्वे, &अवमृद्गात्यंसौ, कण्ठमुद्ध्वंसति, शिरः श्लेष्माणमुपत्क्लेश्य प्रतिपूरयति श्लेष्मणा, सन्धींश्च प्रपीडयन् करोत्यङ्गमर्दमरोचकाविपाकौ च, पित्तश्लेष्मोत्क्लेशात् प्रतिलोमगत्वाच्च वायुर्ज्वरं कासं श्वासं स्वरभेदं प्रतिश्यायं चोपजनयति; स कासप्रसङ्गादुरसि क्षते शोणितं ष्ठीवति, शोणितगमनाच्चास्य दौर्बल्यमुपजायते, ततः स उपशोषणैरेतैरुपद्रवैरुपद्रुतः शनैः शनैरुपशुष्यति/ तस्मात् पुरुषो मतिमानात्मनः शरीरमनुरक्षञ्छुक्रमनुरक्षेत्/ परा ह्येषा फलनिर्वृत्तिराहारस्येति॥ CS2.6.9/ भवति चात्र--- शाहारस्य परं धाम शुक्रं तद्रक्ष्यमात्मनः/ &क्षयो ह्यस्य बहून् रोगान्मरणं वा नियच्छति॥ CS2.6.10/ विषमाशनं शोषस्यायतनमिति यदुक्तं, तदनुव्याख्यास्यामः---यदा पुरुषः पानाशनभक्ष्यलेह्योपयोगान् प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपशयविषमानासेवते, तदा तस्य तेभ्यो वातपित्तश्लेष्माणो वैषम्यमापद्यन्ते; ते विषमाः शरीरमनुसृत्य यदा &स्रोतसामयनमुखानि प्रतिवार्यावतिष्ठन्ते तदा जन्तुर्यद्यदाहारजातमाहरति तत्तदस्य मूत्रपुरीषमेवोपजायते भूयिष्ठं नान्यस्तथा शरीरधातुः; स पुरीषोपष्टम्भाद्वर्तयति, तस्माच्छुष्यतो विशेषण पुरीषमनुरक्ष्यं तथा+अन्येषामतिकृशदुर्बलानां; तस्यानाप्यायमानस्य विषमाशनोपचिता दोषाः पृथक् पृथगुपद्रवैयुञ्जन्तो भूयः शरीरमुपशोषयन्ति/ तत्र वातः शूलमङ्गमर्दं कण्ठोद्ध्वंसनं पार्श्वसंरुजनमंसावमर्दं स्वरभेदं प्रतिश्यायं चोपजनयति; पित्तं ज्वरमतीसारमन्तर्दाहं च; श्लेष्मा तु प्रतिश्यायं शिरसो गुरुत्वमरोचकं कासं च, स कासप्रसङ्गादुरसि क्षते शोणितं निष्ठीवति, शोणितगमनाच्चास्य दौर्बल्यमुपजायते/ एवमेते विषमाशनोपचितास्त्रयो दोषा राजयक्ष्माणमभिविर्वर्तयन्ति/ स तैरुपशोषणैरुपद्रवैरुपद्रुतः शनैः शनैः शुष्यति/ तस्मात् पुरुषो मतिमाम् प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपशयादविषममाहारमाहरेत्॥ CS2.6.11/ भवति चात्र--- हिताशी स्यान्मिताशी स्यात्कालभोजी जितेन्द्रियः/ पश्यन् रोगान् बहून् कष्टान् बुद्धिमान् विषमाशनात्॥ CS2.6.12/ एतैश्चतुर्भिः शोषस्यायतनैरुपसेवितैर्वातपित्तश्लेष्माणः प्रकोपमापद्यते/ ते प्रकुपिता नानाविधैरुपद्रवैः शरीरमुपशोषयन्ति/ तं सर्वरोगाणां कष्टतमत्वाद्राजयक्ष्माणमाचक्षते भिषजः; यस्माद्वा पूर्वमासीद्भगवतः सोमस्योडुराजस्य तस्माद्राजयक्ष्मेति॥ CS2.6.13/ तस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा---प्रतिश्यायः, क्षवथुरभीक्ष्णं, श्लेष्मप्रसेकः, मुखमाधुर्यम्, अनन्नाभिलाषः, अन्नकाले चायासः, दोषदर्शनमदोषेष्वल्पदोषेषु वा भावेषु पात्रोदकान्नसूपापूपोपदंशपरिवेशकेषु, भुक्तवतश्चास्य हृल्लासः, तथोल्लेखनमप्याहारस्यान्तरान्तरा, मुखस्य पादयोश्च &शोफः, पाण्योश्चावेक्षणमत्यर्थम्, अक्ष्णोः श्वेतावभासता चातिमात्रं, बाह्वोश्च प्रमाणजिज्ञासा, स्त्रीकामता, निर्घृणित्वं, बीभत्सदर्शनता चास्य काये, स्वप्ने चाभीक्ष्णं दर्शनमनुदकानामुदकस्थानानां शून्यानां च ग्रामनगरनिगमजनपदानां शुष्कदग्धभग्नानां च वनानां कृकलासमयूरवानरशुकसर्पकाकोलूकादिभिः संस्पर्शनमधिरोहणं यानं वा &श्वोष्ट्रखरवराहैः केशास्थिभस्मतुषाङ्गारराशीनां चाधिरोहणमिति (&शोषपूर्वरूपाणि भवन्ति)॥ CS2.6.14/ अत ऊर्ध्वमेकादशरूपाणि तस्य भवन्ति; तद्यथा---शिरसः परिपूर्णत्वं, कासः, श्वासः, स्वरभेदः, श्लेष्मणश्छर्दनं, शोणितष्ठीवनं, पार्श्वसंरोजनम्, अंसावमर्दः, ज्वरः, अतीसारः, अरोचकश्चेति॥ CS2.6.15/ &तत्रापरिक्षीणबलमांसशोणितो बलवानजातारिष्टः सर्वैरपि शोषलिङ्गैरुपद्रुतः साध्यो ज्ञेयः/ बलवानुपचितो हि सहत्वाद्व्याध्यौषधबलस्य कामं सुबहुलिङ्गो+अप्यल्पलिङ्ग एव मन्तव्यः॥ CS2.6.16/ दुर्बलं त्वतिक्षीणबलमांसशोणितमल्पलिङ्गमजातारिष्टमपि बहुलिङ्गं जातारिष्टं च विद्यात्, असहत्वाह्व्याध्यौषधबलस्य; तं परिवर्जयेत्, क्षणेनैव हि प्रादुर्भवन्त्यरिष्टानि, अनिमित्तश्चारिष्टप्रादुर्भाव इति॥ CS2.6.17/ तत्र श्लोकः--- समुत्थानं च लिङ्गं च यः शोषस्यावबुध्यते/ पूर्वरूपं च तत्त्वेन स राज्ञः कर्तुमर्हति॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने शोषनिदानं नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः/ CS2.7.1/ अथात उन्मादनिदानं व्याख्यास्यामः॥ CS2.7.2/ इति ह स्माह भगवानात्रेयः॥ CS2.7.3/ इह खलु पञ्चोन्मादा भवन्ति; तद्यथा---वातपित्तकफसन्निपातागन्तुनिमित्ताः॥ CS2.7.4/ तत्र दोषनिमित्ताश्चत्वारः पुरुषाणामेवंविधानां क्षिप्रमभिनिर्वर्तन्ते; तद्यथा---भीरूणामुपक्लिष्टसत्त्वानामुत्सन्नदोषाणां समलविकृतोपहितान्यनुचितान्याहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगमपि विषममाचरतामन्याश्च शरीरचेष्टा विषमाः समाचरतामत्युपक्षीणदेहानां &व्याधिवेगसमुद्भ्रमितानामुपहतमनसां वा कामक्रोधलोभहर्षभयमोहायासशोकचिन्तोद्वेगादिभिर्भूयो+अभिघाताभ्याहतानां वा मनस्युपहते बुद्धौ च &प्रचलितायामाभ्युदीर्णा दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि स्रोतांस्यावृत्य जनयन्त्युन्मादम्॥ CS2.7.5/ उन्मादं पुनर्मनोबुद्धिसंज्ञाज्ञानस्मृतिभक्तिशील-&चेष्टाचारविभ्रमं विद्यात्॥ CS2.7.6/ तस्येमानि पूर्वरूपाणि; तद्यथा---शिरसः शून्यता, चक्षुषोराकुलता, स्वनः कर्णयोः, उच्छ्वासस्याधिक्यम्, आस्यसंस्रवणम्, अनन्नाभिलाषारोचकाविपाकाः, हृद्ग्रहः, ध्यानायाससंमोहोद्वेगाश्चास्थाने, सततं लोमहर्षः, ज्वरश्चाभीक्ष्णं, उन्मत्तचित्तत्वम्, &उदर्दित्वम्, अर्दिताकृतिकरणं च व्याधेः, स्वप्ने चाभीक्ष्णं दर्शनं भ्रान्तचलितानवस्थितानां रूपाणामप्रशस्तानां च तिलपीडकचक्राधिरोहणं वातकुण्डलिकाभिश्चोन्मथनं निमज्जनं च कलुषाणामम्भसामावर्ते &चक्षुषोश्चापसर्पणमिति (दोषनिमित्तानामुन्मादानां पूर्वरूपाणि भवन्ति)॥ CS2.7.7,(1)/ ततो+अनन्तरमेवमुन्मादाभिनिर्वृत्तिरेव/ तत्रेदमुन्मादविशेषविज्ञानं भवति; तद्यथा---परिसरणमजस्रम्, अक्षिभ्रु&वौष्ठासहन्वग्रहस्तपादाङ्गविक्षेपणमकस्मात्, सततमनियतानां च गिरामुत्सर्गः, फेनागमनमास्यात्, अभीक्ष्णं स्मितहसितनृत्यगीतवादित्रसंप्रयोगाश्चास्थाने, वीणावंशशङ्खशम्यातालशब्दानुकरणमसाम्ना, यानमयानैः, अलङ्करणमनलङ्कारिकैर्द्रव्यैः, लोभश्चाभ्यवहार्येष्वलब्धेषु, &लब्धेषु चावमानस्तीव्रमात्सर्यं च, कार्श्यं, पारुष्यम्, उत्पिण्डितारुणाक्षता, वातोपशयविपर्यासादनुपशयता च; इति वातोन्मादलिङ्गानि भवन्ति; CS2.7.7,(2)/ अमर्षः, क्रोधः, संरम्भश्चास्थाने, शस्त्रलोष्ट्रकशाकाष्ठमुष्टिभिरभिहननं स्वेषां परेषां वा, अभिद्रवणं, प्रच्छायशीतोदकान्नाभिलाषः, संतापश्चातिवेलं, ताम्रहरितहारिद्रसंरब्धाक्षता, पित्तोपशयविपर्यासादनुपशयता च; इति पित्तोन्मादलिङ्गानि भवन्ति; CS2.7.7,(3)/ स्थानमेकदेशे, तूष्णींभावः, अल्पशश्चङ्क्रमणं, लालाशिङ्घाणकस्रवणम्, अनन्नाभिलाषः, रहस्कामता, बीभत्सत्वं, शौचद्वेषः, स्वप्ननित्यता, श्वयथुरानने, शुक्लस्तिमितमलोपदिग्धाक्षत्वं, श्लेष्मोपशयविपर्यासादनुपशयता च; इति श्लेषोन्मादलिङ्गानि भवन्ति; CS2.7.7/ त्रिदोषलिङ्गसन्निपाते तु सान्निपातिकं विद्यात्; तमसाध्यमाचक्षते कुशलाः॥ CS2.7.8/ साध्यानां तु त्रयाणां साधनानि---स्नेहस्वेदवमनविरेचनास्थापनानुवासनोपशमननस्तःकर्मधूमधूपनाञ्जनावपीडप्रधमनाभ्यङ्गप्रदेहपरिषेकानुलेपनवधबन्धनावरोधनवित्रासनविस्मापनविस्मारणापतर्पणट्सिराव्यधनानि, भोजनविधानं च यथास्वं युक्त्या, यच्चान्यदपि किंचिन्निदानविपरीतमौषधं कार्यं तदपि स्यादिति॥ CS2.7.9/ भवति चात्र--- उन्मादान् दोषजान् साध्यान् साधयेद्भिषगुत्तमः/ अनेन विधियुक्तेन कर्मणा यत् प्रकीर्तितम्॥ CS2.7.10/ यस्तु दोषनिमित्तेभ्यः समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषसमन्वितो भवत्युन्मादस्तमागन्तुकमाचक्षते/ केचित् पुनः पूर्वकृतं कर्माप्रशस्तमिच्छन्ति तस्य निमित्तम्/ &तस्य च हेतुः प्रज्ञापराध एवेति भगवान् पुनर्वसुरात्रेयः/ प्रज्ञापराधाद्ध्ययं देवर्षितृगन्धर्वयक्षराक्षसपिशाचगुरुवृद्धसिद्धाचार्यपूज्यानवमत्याहितान्याचरति, अन्यद्वा किंचिदेवंविधं कर्माप्रशस्तमारभते; तमात्मना हतमुपघ्नन्तो देवादयः कुर्वन्त्युन्मत्तम्॥ CS2.7.11/ तत्र देवादिप्रकोपनिमित्तेनागन्तुकोन्मादेन पुरस्कृतस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा---देवगोब्राह्मणतपस्विनां हिंसारुचित्वं, कोपनत्वं, नृशंसाभिप्रायता, अरतिः, ओजोवर्णच्छायाबलवपुषामुपतप्तिः, स्वप्ने च देवादिभिरभिभर्त्सनं प्रवर्तनं चेति; ततो+अनन्तरमुन्मादाभिनिर्वृत्तिः॥ CS2.7.12/ तत्रायमुन्मादकराणां भूतानामुन्मादयिष्यतामारम्भविशेषो भवति; तद्यथा---अवलोकयन्तो देवा जनयन्त्युन्मादं, गुरुवृद्धसिद्धमहर्षयो+अभिशपन्तः, पितरो &दर्शयन्तः, स्पृशन्तो गन्धर्वाः, समाविशन्तो यक्षाः, राक्षसास्त्वात्मगन्धमाघ्रापयन्तः, पिशाचाः पुनरारुह्य वाहयन्तः॥ CS2.7.13/ तस्येमानि रूपाणि भवन्ति; तद्यथा---&अत्यात्मबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणज्ञानवचनविज्ञानानि, अनियतश्चोन्मादकालः॥ CS2.7.14/ उन्मादयिष्यतामपि खलु देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचानां गुरुवृद्धसिद्धानां वा एष्वन्तरेष्वभिगमनीयाः पुरुषा भवन्ति; तद्यथा---पापस्य कर्मणः समारम्भे, पूर्वकृतस्य वा कर्मणः परिणामकाले, एकस्य वा शून्यगृहवासे चतुष्पथाधिष्ठाने वा, सन्ध्यावेलायामप्रयतभावे वा पर्वसन्धिषु वा मिथुनीभावे, रजस्वलाभिगमने वा, विगुणे वा+अध्ययनबलिमङ्गलहोमप्रयोगे, नियमव्रतब्रह्मचर्यभङ्गे वा, महाहवे वा, देशकुलपुरविनाशे वा, महाग्रहोपगमने वा, स्त्रिया वा प्रजननकाले, विविधभूताशुभाशुचिस्पर्शने वा, वमनविरेचनरुधिरस्रावे, अशुचेरप्रयतस्य वा चैत्यदेवायतनाभिगमने वा, मांसमधुतिलगुडमद्योच्छिष्टे वा, दिग्वाससि वा, निशि नगरनिगमचतुष्पथोपवनश्मशानाघातनाभिगमने वा, द्विजगुरुसुरयतिपूज्याभिधर्षणे वा, धर्माख्यानव्यतिक्रमे वा, अन्यस्य वा कर्मणो+अप्रशस्तस्यारम्भे, इत्यभिघातकाला व्याख्याता भवन्ति॥ CS2.7.15/ त्रिविधं तु खलून्मादकराणां भूतानामुन्मादने प्रयोजनं भवति; तद्यथा---हिंसा, रतिः, अभ्यर्चनं चेति/ तेषां तं प्रयोजनविशेषमुन्मत्ताचारविशेषलक्षणैर्विद्यात्/ तत्र हिंसार्थिनोन्माद्यमानो+अग्निं प्रविशति, अप्सु निमज्जति, स्थलाच्छ्वभ्रे वा पतति, शस्त्रकशाकाष्ठलोष्टमुष्टिभिर्हन्त्यात्मानम्, अन्यच्च प्राणवधार्थमारभते किञ्चित्, तमसाध्यं विद्यात्; साध्यौ पुनर्द्वावितरौ॥ CS2.7.16/ तयोः साधनानि---मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमव्रतप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादीनि॥ CS2.7.17/ एवमेते पञ्चोन्मादा व्याख्याता भवन्ति॥ CS2.7.18/ ते तु खलु नुजागन्तुविशेषेण साध्यासाध्यविशेषेण च प्रविभज्यमानाः पञ्च सन्तो द्वावेव भवतः/ तौ च परस्परमनुबध्नीतः कदाचिद्यथोक्तहेतुसंसर्गात्/ तयोः संसृष्टमेव पूर्वरूपं भवति, संसृष्टमेव च लिङ्गम्/ तत्रासाध्यसंयोगं साध्यासाध्यसंयोगं चासाध्यं विद्यात्, साध्यं तु साध्यसंयोगम्/ तस्य साधनं साधनसंयोगमेव विद्यादिति॥ CS2.7.19/ भवन्ति चात्र--- नैव देवा न गन्धर्वा न पिशाचा न राक्षसाः/ न चान्ये स्वयमक्लिष्टमुपक्लिश्नन्ति मानवम्॥ CS2.7.20/ ये त्वेनमनुवर्तन्ते क्लिश्यमानं स्वकर्मणा/ न स तद्धेतुकः &क्लेशो न ह्यस्ति कृतकृत्यता॥ CS2.7.21/ प्रज्ञापराधात् संभूते व्याधौ कर्मज आत्मनः/ नाभिशंसेद्बुधो देवान्न pitYnnaapi राक्षसान्॥ CS2.7.22/ आत्मानमेव मन्येत कर्तारं सुखदुःखयोः/ तस्माच्छ्रेयस्करं मार्गं प्रतिपद्येत नो त्रसेत्॥ CS2.7.23/ देवादीनामपचितिर्हितानां चोपसेवनम्/ ते &च तेभ्यो विरोधश्च सर्वमायत्तमात्मनि॥ CS2.7.24/ तत्र श्लोकः--- संख्या निमित्तं प्राग्रूपं लक्षणं साध्यता न च/ उन्मादानां निदाने+अस्मिन् क्रियासूत्रं च भाषितम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने उन्मादनिदानं नाम सप्तमो+अध्यायः//7॥ अष्टमो+अध्यायः/ CS2.8.1/ अथातो+अपस्मारनिदानं व्याख्यास्यामः॥ CS2.8.2/ इति ह स्माह भगवानात्रेयः॥ CS2.8.3/ इह खलु चत्वारो+अपस्मारा भवन्ति वातपित्तकफसन्निपातनिमित्ताः॥ CS2.8.4/ त एवंविधानां प्राणभृतां क्षिप्रमभिनिर्वर्तन्ते; तद्यता---रजस्तमोभ्यामुपहतचेतसामुद्भ्रान्तविषमबहुदोषाणां समलविकृतोपहितान्यशुचीन्यभ्यवहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगमपि च विषममाचरतामन्याश्च शरीरचेष्टा विषमाः समाचरताम्-&अत्युपक्षयाद्वा दोषाः प्रकुपितारजस्तमोभ्यामुपहतचेतसामन्तरात्मनः श्रेष्ठतममायतनं &हृदयमुपसृत्योपरि तिष्ठन्ते, तथेन्द्रियायतनानि च/ तत्र चावस्थिताः सन्तो यदा हृदयमिन्द्रियायतनानि चेरिताः कामक्रोधभयलोभमोहहर्षशोकचिन्तोद्वेगादिभिः सहसा+अभिपूरयन्ति, तदा जन्तुरपस्मरति॥ CS2.8.5/ अपस्मारं पुनः स्मृतिबुद्धिसत्त्वसंप्लवाद्बीभत्सचेष्टमावस्थिकं तमःप्रवेशमाचक्षते॥ CS2.8.6/ तस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा---भ्रूव्युदासः सततमक्ष्णोर्वैकृतमशब्दश्रवणं लालासिङ्घाणप्रस्रवणमनन्नाभिलषणमरोचकाविपाकौ हृदयग्रहः कुक्षेराटोपो दौर्बल्यमस्थिभेदो+अङ्गमर्दो मोहस्तमसो दर्शनं मूर्च्छा भ्रमश्चाभीक्ष्णं स्वप्ने च मदनर्तनव्यधनव्यथनवेपनपतनादीनीति॥ CS2.8.7/ ततो+अनन्तरमपस्माराभिनिर्वृत्तिरेव// CS2.8.8,(1)/ तत्रेदमपस्मारविशेषविज्ञानं भवति; तद्यथा---अभीक्ष्णमपस्मरन्तं, &क्षणेन संज्ञां प्रतिलभमानम्, उत्पिण्डिताक्षम्, असाम्ना विलपन्तम्, उद्वमन्तं फेनम्, अतीवाध्मातग्रीवम्, आविद्धशिरस्कं, विषमविनताङ्गुलिम्, अनवस्थितपाणिपादम्, अरुणपरुषश्यावनखनयनवदनत्वचम्, अनवस्थितचपलपरुषरूक्षरूपदर्शिनं, वातलानुपशयं, विपरीतोपशयं च &वातेनापस्मरन्तं विद्यात्॥ CS2.8.8,(2)/ अभीक्ष्णमपस्मरन्तं, &क्षणेन संज्ञां प्रतिलभमानम्, अवकूजन्तम्, आस्फालयन्तं भूमिं, हरितहारिद्रताम्रनखनयनवदनत्वचं, रुधिरोक्षितोग्रभैरवादीप्तरुषितरूपदर्शिनं, पित्तलानुपशयं, विपरीतोपशयं च पित्तेनापस्मरन्तं विद्यात्॥ CS2.8.8,(3)/ चिरादपस्मरन्तं, चिराच्च संज्ञां प्रतिलभमानं, पतन्तम्, अनतिविकृतचेष्टं, लालामुद्वमन्तं, शुक्लनखनयनवदनत्वचं, शुक्लगुरुस्निग्धरूपदर्शिनं, श्लेष्मलानुपशयं, विपरीतोपशयं च श्लेष्मणा+अपस्मरन्तं विद्यात्॥ CS2.8.8,(4)/ समवेतसर्वलिङ्गमपस्मारं सान्निपातिकं विद्यात्, तमसाध्यमाचक्षते//CS2.8.8/ इति चत्वारो+अपस्मारा व्याख्याताः॥ CS2.8.9/ तेषामागन्तुरनुबन्धो भवत्येव कदाचित्, तमुत्तरकालभुपदेक्ष्यामः/तस्य विशेषविज्ञानं यथोक्तलिङ्गैर्लिङ्गाधिक्यमदोषलिङ्गानुरूपं च किञ्चित्॥ CS2.8.10/ हितान्यपस्मारिभ्यस्तीक्ष्णानि संशोधनान्युपशमनानि च यथास्वं, मन्त्रादीनि चागन्तुसंयोगे॥ CS2.8.11/ तस्मिन् हि दक्षाध्वरध्वंसे देहिनां नानादिक्षु विद्रवतामभिद्रऋवणतरणधावनप्लवनलङ्घनाद्यैर्देहविक्षोभणैः पुरा गुल्मोत्पत्तिरभूत्, हविष्प्राशात् प्रमेहकुष्ठानां, भयत्रासशोकैरुन्मादानां, विविधभूताशुचिसंस्पर्शादपस्माराणां, ज्वरस्तु खलु &महेश्वरललाटप्रभवः, तत्संतापाद्रक्तपित्तम्, अतिव्यवायात् पुनर्नक्षत्रराजस्य राजयक्ष्मेति॥ CS2.8.12/ भवन्ति चात्र--- अपस्मारो हि वातेन पित्तेन च कफेन च/ चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः॥ CS2.8.13/ साध्यांस्तु भिषजः प्राज्ञाः साध्यन्ति समाहिताः/ तीक्ष्णैः संशोधनैश्चैव यथास्वं शमनैरपि॥ CS2.8.14/ यदा दोषनिमित्तस्य भवत्यागन्तुरन्वयः/ तदा साधारणं कर्म प्रवदन्ति भिषग्विदः॥ CS2.8.15/ सर्वरोगविशेषज्ञः सर्वौषधविशारदः/ भिषक् सर्वामयान् हन्ति न च मोहं &निगच्छति॥ CS2.8.16/ इत्येतदखिलेनोक्तं निदानस्थानमुत्तमम्/ निदानार्थकरो रोगो रोगस्याप्युपलभ्यते॥ CS2.8.17/ तद्यथा---ज्वरसंतापाद्रक्तपित्तमुदीर्यते/ रक्तपित्ताज्ज्वरस्ताभ्यां &शोषश्चाप्युपजायते॥ CS2.8.18/ प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च/ अर्शोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते॥ CS2.8.19/ प्रतिश्यायाद्भवेत् कासः कासात् संजायते क्षयः/ क्षयो रोगस्य हेतुत्वे शोषस्याप्युपलभ्यते॥ CS2.8.20/ ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणं/ उभयार्थकरा &दृष्टास्तथैवैकार्थकारिणः॥ CS2.8.21/ कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति/ न प्रशाम्यति चाप्यन्यो &हेत्वर्थं कुरुते+अपि च// CS2.8.22/ एवं कृच्छ्रतमा nYNaaM दृश्यन्ते व्याधिसङ्कराः/ प्रयोगापरिशुद्धत्वात्तथा चान्योन्यसंभवात्॥ CS2.8.23/ प्रयोगः शमयेद्व्याधिं यो+अयमन्यमुदीरयेत्/ नासौ विशुद्धः, शुद्धस्तु शमयेद्यो न कोपयेत्॥ CS2.8.24/ एको हेतुरनेकस्य तथैकस्यैक एव हि/ व्याधेरेकस्य चानेको बहूनां बहवो+अपि च// CS2.8.25/ ज्वरभ्रमप्रलापाद्या दृश्यन्ते रूक्षहेतुजाः/ रूक्षेणैकेन चाप्येको ज्वर एवोपजायते॥ CS2.8.26/ हेतुभिर्बहुभिश्चैको ज्वरो रूक्षादिभिर्भवेत्/ रूक्षादिभिर्ज्वराद्याश्च व्याधयः संभवन्ति हि॥ CS2.8.27/ लिङ्गं चैकमनेकस्य &तथैवैकस्य लक्ष्यते/ बहून्येकस्य च व्याधेर्बहूनां &स्युर्बहूनि च// CS2.8.28/ विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः/ ज्वरस्यैकस्य चाप्येकः संतापो लिङ्गमुच्यते॥ CS2.8.29/ विषमारम्भमूलैश्च ज्वर एको निरुच्यते/ लिङ्गैरेतैर्ज्वरश्वासहिक्काद्याः सन्ति चामयाः॥ CS2.8.30/ एका शान्तिरनेकस्य &तथैवैकस्य लक्ष्यते/ व्याधेरेकस्य चानेका बहूनां बह्व्य एव च// CS2.8.31/ शान्तिरामाशयोत्थानां व्याधीनां लङ्घनक्रिया/ ज्वरस्यैकस्य चाप्येका शान्तिर्लङ्घनमुच्यते॥ CS2.8.32/ तथा लघ्वशनाद्याश्च ज्वरस्यैकस्य शान्तयः/ एताश्चैव ज्वरश्वासहिक्कादीनां प्रशान्तयः॥ CS2.8.33/ सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते/ साध्यते कृच्छ्रसाध्यस्तु यत्नेन महता चिरात्॥ CS2.8.34/ याति नाशेषतां व्याधिरसाध्यो याप्यसंज्ञीतः/ परो+असाध्यः क्रियाः सर्वाः प्रत्याख्येयो+अतिवर्तते॥ CS2.8.35/ नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यताम्/ पादापचाराद्दैवाद्वा यान्ति भावान्तरं गदाः॥ CS2.8.36/ वृद्धिस्थानक्षयावस्थां &रोगाणामुपलक्षयेत्/ सुसूक्ष्मामपि च प्राज्ञो देहाग्निबलचेतसाम्॥ CS2.8.37/ व्याध्यवस्थाविशेषान् हि ज्ञात्वा ज्ञात्वा विचक्षणः/ तस्यां तस्यामवस्थायां &चतुःश्रेयः प्रपद्यते॥ CS2.8.38/ प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम्/ &तेषु न त्वरया कुर्याद्देहाग्निबलवित् क्रियाम्॥ CS2.8.39/ प्रयोगैः क्षपयेद्वा तान् सुखं वा कोष्ठमानयेत्/ ज्ञात्वा कोष्ठप्रपन्नांस्तान् &यथासन्नं हरेद्बुधः॥ CS2.8.40/ ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि संग्रहे/ व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः॥ CS2.8.41/ विकारः प्रकृतिश्चैव द्वयं सर्वं समासतः/ तद्धेतुवशगं हेतोरभावान्नानुवर्तते॥ CS2.8.42/ तत्र श्लोकाः--- हेतवः पूर्वरूपाणि रूपाण्युपशयस्तथा/ संप्राप्तिः पूर्वमुत्पत्तिः सूत्रमात्रं चिकित्सितात्॥ CS2.8.43/ ज्वरादीनां विकाराणामष्टानां साध्यता न च/ पृथगेकैकशश्चोक्ता हेतुलिङ्गोपशान्तयः॥ CS2.8.44/ हेतुपर्यायनामानि व्याधीनां लक्षणस्य च/ निदानस्थानमेतावत् संग्रहेणोपदिश्यते॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने अपस्मारनिदानं नामाष्टमो+अध्यायः/ निदानस्थानं समाप्तम्/ CarakasaMhitaa विमानस्थानम्/ प्रथमो+अध्यायः/ CS3.1.1/ अथातो रसविमानं व्याख्यास्यामः॥ CS3.1.2/ इति ह स्माह भगवानात्रेयः॥ CS3.1.3/ इह खलु व्याधीनां निमित्तपूर्वरूपरूपोपशयसंख्याप्राधान्यविधिविकल्पबलकालविशेषाननुप्रविश्यानन्तरं& &दोषभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां मानमबहितमनसा यथावज्ज्ञेयं भवति भिषजा, &दोषादिमानज्ञानायत्तत्वात् क्रियायाः/ न ह्यमानज्ञो &दोषादीनां भिषग् व्याधिनिग्रहसमर्थो भवति/ तस्माद्दोषादिमानज्ञानार्थं& विमानस्थानमुपदेक्ष्यामो+अग्निवेश// CS3.1.4/ तत्रादौ रसद्रव्यदोषविकारप्रभावान् वक्ष्यामः/ रसास्तावत् षट् --- मधुराम्ललवणकटुतिक्तकषायाः/ ते सम्यगुपयुज्यमानाः शरीरं यापयन्ति, मिथ्योपयुज्यमानास्तु खलु दोषप्रकोपायोपकल्पन्ते॥ CS3.1.5/ दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः/ ते प्रकृतिभूताः शरीरोपकारका& भवन्ति, विकृतिमापन्नास्तु खलु नानाविधैर्विकारैः शरीरमुपतापयन्ति॥ CS3.1.6/ तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति, त्रयस्त्रयश्चोपशमयन्ति/ तद्यथा --- कटुतिक्तकषाया वातं जनयन्ति, मधुराम्ललवणास्त्वेनं शमयन्ति; कट्वम्ललवणाः पित्तं जनयन्ति, मधुरतिक्तकषायास्त्वेनच्छमयन्ति; मधुराम्ललवणाः श्लेष्माणं जनयन्ति, कटुतिक्तकषायास्त्वेनं शमयन्ति॥ CS3.1.7/ रसदोषसन्निपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति ते तानभिवर्धयन्ति, विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति/ एतद्व्यवस्थाहेतोः षट्त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानां, त्रित्वं च दोषाणाम्॥ CS3.1.8/ संसर्गविकल्पविस्तरो ह्येषामपरिसंख्येयो भवति, विकल्पभेदापरिसंख्येयत्वात्॥ CS3.1.9/ तत्र खल्वनेकरसेषु& द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावमेकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारयोः प्रभावतत्त्वं व्यवस्येत्॥ CS3.1.10/ न त्वेवं खलु सर्वत्र/ न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण &चोपहतानामन्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वमध्यवसातुं शक्यम्॥ CS3.1.11/ तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत्॥ CS3.1.12/ तस्माद्रसप्रभावतश्च द्रव्यप्रभावतश्च दोषप्रभावतश्च विकारप्रभावतश्च तत्त्वमुपदेक्ष्यामः॥ CS3.1.13/ तत्रैष रसप्रभाव उपदिष्टो भवति/ द्रव्यप्रभावं पुनरुपदेक्ष्यामः/ तैलसर्पिर्मधूनि वातपित्तश्लेष्मप्रशमनार्थानि& द्रव्याणि भवन्ति॥ CS3.1.14/ तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद्वातं जयति& सततमभ्यस्यमानं; वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति, विरुद्धगुणसन्निपाते हि भूयसा+अल्पमवजीयते, तस्मात्तैलं वातं जयति सततमभ्यस्यमानम्/ सर्पिः खल्वेवमेव पित्तं जयति, माधुर्याच्छइत्यान्मन्दत्वाच्च&; पित्तं ह्यमधुरमुष्णं तीक्ष्णं च/ मधु च श्लेष्माणं जयति, रौक्ष्यात्तैक्ष्ण्यात् कषायत्वाच्च; श्लेष्मा हि स्निग्धो मन्दो मधुरश्च&/ यच्चान्यदपि किञ्चिद्द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात्तच्चैताञ्जयत्यभ्यस्यमानम्॥ CS3.1.15/ अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकमन्येभ्यो द्रव्येभ्यः; तद्यथा --- पिप्पली, क्षारः, लवणमिति॥ CS3.1.16/ पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्यो नात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्च ताः& सद्यः; शुभाशुभकारिण्यो भवन्ति; आपातभद्राः, प्रयोगसमसाद्गुण्यात्; दोषसञ्चयानुबन्धाः; --- सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति, औष्ण्यात् पित्तं, न च वातप्रशमनायोपकल्पन्ते+अल्पस्नेहोष्णभावात्; योगवाहिन्यस्तु खलु भवन्ति; तस्मात् पिप्पलीर्नात्युपयुञ्जीत// CS3.1.17/ क्षारः पुनरौष्ण्यतैक्ष्ण्यलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति&, स पचनदहनभेदनार्थमुपयुज्यते; सो+अतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः संपद्यते/ ये ह्येनं ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति, तद्यथा --- प्राच्याश्चीनाश्च; तस्मात् क्षारं नात्युपयुञ्जीत// CS3.1.18/ लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम्, अनतिगुरु, अनतिस्निग्धम्, उपक्लेदि, विस्रंसनसमर्थम्, अन्नद्रव्यरुचिकरम्, आपातभद्रं प्रयोगसमसाद्गुण्यात्, दोषसंचयानुबन्धं, तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते/ तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते/ तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्याभिनिर्वृत्तिकरं शरीरस्य भवति/ ये ह्येनद्ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते, ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश्च भवन्ति/ तद्यथा --- बाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः; ते हि पयसा+अपि सह लवणमश्नन्ति/ ये+अपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्ते+अल्पतेजसो वा भवन्ति लवणोपहतत्वात्/ तस्माल्लवणं नात्युपयुञ्जीत/ ये ह्यतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति॥ CS3.1.19/ तस्मात्तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः/ सात्म्यमपि हि क्रमेणोपनिवर्त्यमानमदोषमल्पदोषं वा भवति॥ CS3.1.20/ सात्म्यं नाम तद् यदात्मन्युपशेते; सात्म्यार्थो ह्युपशयार्थः/ तत्त्रिविधं प्रवरावरमध्यविभागेन; सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच्च/तत्र सर्वरसं प्रवरम्, अवरमेकरसं, मध्यं तु प्रवरावरमध्यस्थम्/ तत्रावरमध्याभ्यां सात्म्याभ्यां क्रमेणैव प्रवरमुपपादयेत् सात्म्यम्/ सर्वरसमपि च सात्म्यमुपपन्नः& प्रकृत्याद्युपयोक्त्रष्टमानि सर्वाण्याहारविधिविशेषायतनान्यभिसमीक्ष्य हितमेवानुरुध्येत// CS3.1.21/ तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति; तद्यथा --- प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि (भवन्ति)॥ CS3.1.22-1/ तत्र प्रकृतिरुच्यते स्वभावो यः, स पुनराहारौषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः; तद्यथा --- माषमुद्गयोः, शूकरैणयोश्च// CS3.1.22-2/ करणं पुनः स्वाभाविकानां द्रव्याणामभिसंस्कारः/ संस्कारो हि गुणान्तराधानमुच्यते/ ते गुणास्तोयाग्निसन्निकर्षशौचमन्थनदेशकालवासनभावनादिभिः& कालप्रकर्षभाजनादिभिश्चाधीयन्ते॥ CS3.1.22-3/ संयोगः पुनर्द्वयोर्बहूनां वा द्रव्याणां संहतीभावः, स विशेषमारभते, यं पुनर्नैकैकशो द्रव्याण्यारभन्ते; तद्यथा --- मधुसर्पिषोः, मधुमत्स्यपयसां च संयोगः॥ CS3.1.22-4/ राशिस्तु सर्वग्रहपरिग्रहौ मात्रामात्रफलविनिश्चयार्थः/ तत्र सर्वस्याहारस्य प्रमाणग्रहणमेकपिण्डेन सर्वग्रहः, परिग्रहः पुनः प्रमाणग्रहणमेकैकश्येनाहारद्रव्याणाम्/ सर्वस्य हि ग्रहः सर्वग्रहः, सर्वतश्च ग्रहः परिग्रह उच्यते॥ CS3.1.22-5/ देशः पुनः स्थानं; स द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यं चाचष्टे॥ CS3.1.22-6/ कालो हि नित्यगश्चावस्थिकश्च; तत्रावस्थिकोविकारमपेक्षते, नित्यगस्तु ऋतुसात्म्यापेक्षः॥ CS3.1.22-7/ उपयोगसंस्था तूपयोगनियमः; स जीर्णलक्षणापेक्षः॥ CS3.1.22/ उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते, यदायत्तमोकसात्म्यम्/ इत्यष्टावाहारविधिविशेषायतनानि व्याख्यातानि भवन्ति॥ CS3.1.23/ एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति; तान् बुभुत्सेत, बुद्ध्वा च हितेप्सुरेव स्यात्; नच मोहात् प्रमादाद्वा प्रियमहितमसुखोदर्कमुपसेव्यमाहारजातमन्यद्वा किंचित्॥ CS3.1.24/ तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषांचित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवति उष्णं, स्निग्धं, मात्रावत्, जीर्णे वीर्याविरुद्धम्, इष्टे देशे, इष्टसर्वोपकरणं, नातिद्रुतं, नातिविलम्बितम्, अजल्पन्, अहसन्, तन्मना भुञ्जीत, आत्मानमभिसमीक्ष्य सम्यक्॥ CS3.1.25-1/ तस्य साद्गुण्यमुपदेक्ष्यामः --- उष्णमश्नीयात्; उष्णं हि भुज्यमानं स्वदते, भुक्तं चाग्निमौदर्यमुदीरयति, क्षिप्रं जरां गच्छति, वातमनुलोमयति, श्लेष्माणं च परिह्रासयति&; तस्मादुष्णमश्नीयात्॥ CS3.1.25-2/ स्निग्धमश्नीयात्; स्निग्धं हि भुज्यमानं स्वदते, भुक्तं चानुदीर्णमग्निमुदीरयति&, क्षिप्रं जरां गच्छति, वातमनुलोमयति, शरीरमुपचिनोति, दृढीकरोतीन्द्रियाणि, बलाभिवृद्धिमुपजनयति, वर्णप्रसादं चाभिनिर्वर्तयति; तस्मात् स्निग्धमश्नीयात्॥ CS3.1.25-3/ मात्रावदश्नीयात्; मात्रावद्धि भुक्तं वातपित्तकफानपीडयदायुरेव विवर्धयति केवलं, सुखं गुदमनुपर्येति, न चोष्माणमुपहन्ति, अव्यथं च परिपाकमेति; तस्मान्मात्रावदश्नीयात्॥ CS3.1.25-4/ जीर्णे+अश्नीयात्; अजीर्णे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणाहाररसेनोपसृजत् सर्वान् दोषान् प्रकोपयत्याशु, जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतमाहारजातं सर्वशरीरधातूनप्रदूषयदायुरेवाभिवर्धयति केवलं; तस्माज्जीर्णे+अश्नीयात्॥ CS3.1.25-5/ वीर्याविरुद्धमश्नीयात्; अविरुद्धवीर्यमश्नन् हि विरुद्धवीर्याहारजैर्विकारैर्नोपसृज्यते; तस्माद्वीर्याविरुद्धमश्नीयात्॥ CS3.1.25-6/ इष्टे देशे इष्टसर्वोपकरणं चाश्नीयात्; इष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघातकरैर्भावैर्मनोविघातं प्राप्नोति, तथैवेष्टैः सर्वोपकरणैः; तस्मादिष्टे देशे तथेष्टसर्वोपकरणं चाश्नीयात्॥ CS3.1.25-7/ नातिद्रुतमश्नीयात्; अतिद्रुतं हि भुञ्जानस्योत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं च, भोज्यदोषसाद्गण्योपलब्धिश्च न नियता; तस्मान्नातिद्रुतमश्नीयात्॥ CS3.1.25-8/ नातिविलम्बितमश्नीयात्; अतिविलम्बितं हि भुञ्जानो न तृप्तिमधिगच्छति, बहु भुङ्क्ते, शीतीभवत्याहारजातं, &विषमं च पच्यते; तस्मान्नातिविलम्बितमश्नीयात्॥ CS3.1.25-9/ अजल्पन्नहसन् तन्मना भुञ्जीत; जल्पतो हसतो+अन्यमनसो वा भुञ्जानस्य त एव हि दोषा भवन्ति, य एवातिद्रुतमश्नतः; तस्मादजल्पन्नहसंस्तन्मना भुञ्जीत// CS3.1.25/ आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक्; इदं ममोपशेते इदं नोपशेत इत्येवं विदितं ह्यस्यात्मन आत्मसात्म्यं भवति; तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति॥ CS3.1.26/ भवति चात्र रसान् द्रव्याणि दोषांश्च विकारांश्च प्रभावतः/ वेद यो देशकालौ च शरीरं च &स नो भिषक्॥ CS3.1.27/ तत्र श्लोकौ विमानार्थो रसद्रव्यदोषरोगाः प्रभावतः/ द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च// CS3.1.28/ आहारायतनान्यष्टौ भोज्यसाद्गुण्यमेव च/ विमाने रससंख्याते सर्वमेतत् प्रकाशितम्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमो+अध्यायः//1॥ द्वितीयो+अध्यायः/ CS3.2.1/ अथातस्त्रिविधकुक्षीयं विमानं व्याख्यास्यामः॥ CS3.2.2/ इति ह स्माह भगवानात्रेयः॥ CS3.2.3/ त्रिविधं कुक्षौ स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जानः; तद्यथा --- एकमवकाशांशं मूर्तानामाहारविकाराणाम्, एकं द्रवाणाम्, एकं पुनर्वातपित्तश्लेष्मणाम्; एतावतीं ह्याहारमात्रामुपयुञ्जानो नामात्राहारजं किंचिदशुभं प्राप्नोति॥ CS3.2.4/ न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्यादीनामष्टानामाहारविधिविशेषायतनानां प्रविभक्तफलत्वात्॥ CS3.2.5/ तत्रायं तावदाहारराशिमधिकृत्य मात्रामात्राफलविनिश्चयार्थः/ एतावानेव ह्याहारराशिविधिविकल्पो यावन्मात्रावत्त्वममात्रावत्त्वं च// CS3.2.6/ तत्र मात्रावत्त्वं पूर्वमुद्दिष्टं कुक्ष्यंशविभागेन, तद्भूयो विस्तरेणानुव्याख्यास्यामः/ तद्यथा --- कुक्षेरप्रपीडनमाहारेण, हृदयस्यानवरोधः, पार्श्वयोरविपाटनम्, अनतिगौरवमुदरस्य, प्रीणनमिन्द्रियाणां, क्षुत्पिपासोपरमः, स्थानासनशयनगमनोच्छ्वासप्रश्वासहास्यसंकथासु सुखानुवृत्तिः, सायं प्रातश्च सुखेन परिणमनं&, बलवर्णोपचयकरत्वं च; इति मात्रावतो लक्षणमाहारस्य भवति॥ CS3.2.7/ अमात्रावत्त्वं पुनर्द्विविधमाचक्षते --- हीनम्, अधिकं च/ तत्र हीनमात्रमाहारराशिं बलवर्णोपचयक्षयकरमतृप्तिकरमुदावर्तकरमनायुष्यवृष्यमनौजस्यं शरीरमनोबुद्धीन्द्रियोपघातकरं सारविधमनमलक्ष्म्यावहमशीतेश्च वातविकारणामायतनमाचक्षते, अतिमात्रं पुनः सर्वदोषप्रकोपणमिच्छन्ति कुशलाः/ यो हि मूर्तानामाहारजातानां सौहित्यं गत्वा द्रवैस्तृप्तिमापद्यते भूयस्तस्यामाशयगता वातपित्तश्लेष्माणो+अभ्यवहारेणतिमात्रेणातिप्रपीड्यमानाः सर्वे युगपत् प्रकोपमापद्यन्ते, ते प्रकुपितास्तमेवाहारराशिमपरिणतमाविश्य कुक्ष्येकदेशमन्नाश्रिता& विष्टम्भयन्तः सहसा वा+अप्युत्तराधराभ्यां मार्गाभ्यां प्रच्यावयन्तः पृथक् पृथग्मान् विकारानभिनिर्वर्तयन्त्यतिमात्रभोक्तुः/ तत्र वातः शूलानाहाङ्गमर्दमुखशोषमूर्च्छाभ्रमाग्निवैषम्यपार्श्वपृष्ठकटिग्रहसिराकुञ्चनस्तम्भनानि करोति, पित्तं पुनर्ज्वरातीसारान्तर्दाहतृष्णामदभ्रमप्रलपनानि, श्लेष्मा तु छर्द्यरोचकाविपाकशीतज्वरालस्यगात्रगौरवाणि॥ CS3.2.8/ न च खलु केवलमतिमात्रमेवाहारराशिमामप्रदोषकरमिच्छन्ति&, अपि तु खलु गुरुरूक्षशीतशुष्कद्विष्टविष्टम्भिविदाह्यशुचिविरुद्धानामकाले चान्नपानानामुपसेवनं, कामक्रोधलोभमोहेर्ष्याह्रीशोकमानोद्वेगभयोपतप्तमनसा वा यदन्नपानमुपयुज्यते, तदप्यामामेव प्रदूषयति॥ CS3.2.9/ भवति चात्र मात्रया+अप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति/ चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः॥ CS3.2.10/ तं द्विविधमामप्रदोषमाचक्षते भिषजः --- विसूचिकाम्, अलसकं च// CS3.2.11/ तत्र विसूचिकामूर्ध्वं चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विद्यात्॥ CS3.2.12/ अलसकमुपदेक्ष्यामः --- दुर्बलस्याल्पाग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिणः स्थिरगुरुबहुरूक्षशीतशुष्कान्नसेविनस्तदन्नपानमनिलप्रपीडितं श्लेष्मणा च विबद्धमार्गमतिमात्रप्रलीनमलसत्वान्न बहिर्मुखीभवति, ततश्छर्द्यतीसारवर्ज्यान्यामप्रदोषलिङ्गान्यभिदर्शयत्यतिमात्राणि/ अतिमात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्यग्गच्छन्तः कदाचिदेव केवलमस्य शरीरं दण्डवत् स्तम्भयन्ति, &ततस्तं दण्डालसकमसाध्यं ब्रुवते/ विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरामदोषमामविषमित्याचक्षते& भिषजः, विषसदृशलिङ्गत्वात्; तत् परमसाध्यम्, आशुकारित्वाद्विरुद्धोपक्रमत्वाच्चेति॥ CS3.2.13/ तत्र साध्यमामं प्रदुष्टमलसीभूतमुल्लेखयेदादौ पाययित्वा सलवणमुष्णं वारि, ततः स्वेदनवर्तिप्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम्/ विसूचिकायां तु लङ्घनमेवाग्रे विरिक्तवच्चानुपूर्वी/ आमप्रदोषेषु त्वन्नकाले जीर्णाहारं पुनर्दोषावलिप्तामाशयं स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य पाययेद्दोषशेषपाचनार्थमौषधमग्निसंधुक्षणार्थं च, नत्वेवाजीएणाशनम्; आमप्रदोषदुर्बलो ह्यग्निर्न युगपद्दोषमौषधमाहारजातं च शक्तः पक्तुम्/ अपि चामप्रदोषाहारौषधविभ्रमो+अतिबलत्वादुपरतकायाग्निं& सहसैवातुरमबलमतिपातयेत्/ आमप्रदोषजानां पुनरिविकाराणामपतर्पणेनैवोपरमो भवति, सति त्वनुबन्धे कृतापतर्पणानां व्याधीनां निग्रहे निमित्तविपरीतमपास्यौषधमातङ्कविपरीतमेवावचारयेद्यथास्वम्/ सर्वविकाराणामपि च निग्रहे हेतुव्याधिविपरीतमौषधमिच्छन्ति कुशलाः, तदर्थकारि वा/ &विमुक्तामप्रदोषस्य पुनः परिपक्वदोषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विधिवत् स्नेहपानं च युक्त्या प्रयोज्यं प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च सम्यगिति॥ CS3.2.14/ भवति चात्र आहारविध्यायतनानि चाष्टौ सम्यक् परीक्ष्यात्महितं विदध्यात्/ अन्यश्च यः कश्चिदिहास्ति मार्गो हितोपयोगेषु भजेत तं च// CS3.2.15/ अशितं खादितं पीतं लीढं च क्व विपच्यते/ एतत्त्वां धीर पृच्छामस्तन्न आचक्ष्व बुद्धिमन्॥ CS3.2.16/ इत्यग्निवेशप्रमुखैः शिष्यैः पृष्टः पुनर्वसुः/ आचचक्षे ततस्तेभ्यो यत्राहारो विपच्यते॥ CS3.2.17/ नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः/ अशितं खादितं पीतं लीढं चात्र विपच्यते॥ CS3.2.18/ आमाशयगतः पाकमाहारः प्राप्य केवलम्/ पक्वः सर्वाशयं पश्चाद्धमनीभिः प्रपद्यते॥ CS3.2.19/ तत्र श्लोकः तस्य मात्रावतो लिङ्गं फलं चोक्तं यथायथम्/ अमात्रस्य तथा लिङ्गं फलं चोक्तं विभागशः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधकुक्षीयविमानं नाम द्वितीयो+अध्यायः//2॥ तृतीयो+अध्यायः/ CS3.3.1/ अथातो जनपदोद्ध्वंसनीयं विमानं व्याख्यास्यामः॥ CS3.3.2/ इति ह स्माह भगवानात्रेयः॥ CS3.3.3/ जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते काम्पिल्यराजधान्यां भगवान् पुनर्वसुरात्रेयो+अन्तेवासिगणपरिवृतः पश्चिमे घर्ममासे गङ्गातीरे वनविचारमनुविचरञ्छिष्यमग्निवेशमब्रवीत्॥ CS3.3.4/ दृश्यन्ते हि खलु सौम्य नक्षत्रग्रहगणचन्द्रसूर्यानिलानलानां दिशां &चाप्रकृतिभूतानामृतुवैकारिका भावाः, अचिरादितो भूरपि च न यथावद्रसवीर्यविपाकप्रभावमोषधीनां प्रतिविधास्यति, तद्वियोगाच्चातङ्कप्रायता नियता/ तस्मात् प्रागुद्ध्वंसात् प्राक् च भूमेर्विरसीभावादुद्धरध्वं सौम्य भैषज्यानि यावन्नोपहतरसवीर्यविपाकप्रभावाणि भवन्ति/ वयं चैषां रसवीर्यविपाकप्रभावानुपयोक्ष्यामहे ये चास्माननुकाङ्क्षन्ति, यांश्च वयमनुकाङ्क्षामः/ न हि सम्यगुद्धृतेषु सौम्य भैषज्येषु सम्यग्विहितेषु सम्यक् चावचारितेषु जनपदोद्ध्वंसकराणां विकाराणां किंचित् प्रतीकारगौरवं भवति॥ CS3.3.5/ एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच---उद्धृतानि खलु भगवन्! भैषज्यानि, सम्यग्विहितानि, *सम्यगवचारितानि च; अपि तु खलु जनपदोद्ध्वंसनमेकेनैव व्याधिना युगपदसमानप्रकृत्याहारदेहबलसात्म्यसत्त्ववयसां मनुष्याणां कस्माद्भवतीति॥ CS3.3.6/ तमुवाच भगवानात्रेयः---एवमसामान्यावतामप्येभिरग्निवेश! प्रकृत्यादिभिर्भावैर्मनुष्याणां ये+अन्येभावाः सामान्यास्तद्वैगुण्यात् समानकालाः समानलिङ्गाश्च व्याधयो+अभिनिर्वर्तमाना जनपदमुद्ध्वंसयन्ति/ ते तु खल्विमे भावाः सामान्या जनपदेषु भवन्ति; तद्यथा---वायुः, उदकं, देशः, काल इति॥ CS3.3.7-(1)/ तत्र वातमेवंविधमनारोग्यकरं विद्यात्; तद्यथा---यथर्तुविषममतिस्तिमितमतिचलमतिपरुषमतिशीतमत्युष्णमतिरूक्षमत्य्भिष्यन्दिनमतिभैरवारावमतिप्रतिहतपरस्परगतिमतिकुण्डलिनमसात्म्यगन्धबाष्पसिकतापांशुधूमोपहतमिति; CS3.3.7-(2)/ उदकं तु खल्वत्यर्थविकृतगन्धवर्णरसस्पर्शं क्लेदबहुलमपक्रान्तजलचरविहङ्गम्-*उपक्षीणजलेशयमप्रीतिकरमपगतगुणं विद्यात्; CS3.3.7-(3)/ देशं पुनः प्रकृतिविकृतवर्णगन्धरसस्पर्शं क्लेदबहुलमुपसृष्टं सरीसृपव्यालमशकशलभमक्षिकामूषकोलूकश्माशानिकशकुनिजम्बूकादिभिस्तृणोलूपोपवनवन्तं प्रतानादिबहुलमपूर्ववदवपतितशुष्कनष्टशस्यं धूम्रपवनं प्रध्मातपतत्रिगणमुद्भ्रान्तव्यथितविविधमृगपक्षिसङ्घमुत्सृष्टमष्टधर्मसत्यलज्जाचारशीलगुणजनपदं *शश्वत्क्षुभितोदीर्णसलिलाशयं *प्रततोल्कापातनिर्घातभूमिकम्पमतिभयारावरूपं रूक्षताम्रारुणसिताभ्रजालसंवृतार्कचन्द्रतारकमभीक्ष्णं ससंभ्रमोद्वेगमिव सत्रासरुदितमिव सतमस्कमिव गुह्यकाचरितमिवाक्रन्दितशब्दबहुलं चाहितं विद्यात्; CS3.3.7-(4)/ कालं तु खलु यथर्तुलिङ्गाद्विपरीतलिङ्गमतिलिङ्गं हीनलिङ्गं चाहितं व्यवस्येत्; CS3.3.7/ इमानेवंदोषयुक्तांश्चतुरो भावाञ्जनपदोद्ध्वंसकरान् वदन्ति कुशलाः; अतो+अन्यथाभूतांस्तु हितानाचक्षते॥ CS3.3.8/ विगुणेष्वपि खल्वेतेषु जनपदोद्ध्वंसकरेषु भावेषु भेषजेनोपपाद्यमानानामभयं भवति रोगेभ्य इति ॥ CS3.3.9/ भवन्ति चात्र--- वैगुण्यमुपपन्नानां देशकालानिलाम्भसाम्/ गरीयस्त्वं विशेषेण हेतुमत् संप्रवक्ष्यते॥ CS3.3.10/ वाताज्जलं जलाद्देशं देशात् कालं स्वभावतः/ *विद्याद्दुष्परिहार्यत्वाद्गरीयस्तरमर्थवित्॥ CS3.3.11/ वाय्वादिषु यथोक्तानां कोषाणां तु विशेषवित्/ प्रतीकारस्य सौकर्ये निद्याल्लाघवलक्षणम्॥ CS3.3.12/ चतुर्ष्वपि तु दुष्टेषु कालान्तेषु यदा नराः/ भेषजेनोपपाद्यन्ते न भवन्त्यातुरास्तदा॥ CS3.3.13/ येषां न मृत्युसामान्यं सामान्यं न च कर्मणाम्/ कर्म पञ्चविधं तेषां भेषजं परमुच्यते॥ CS3.3.14/ रसायनानां विधिवच्चोपयोगः प्रशस्यते/ शस्यते देहवृत्तिश्च भेषजैः पूरृवमुद्धृतैः॥ CS3.3.15/ सत्यं भूते दया दानं बलयो देवतार्चनम्/ सद्वृत्तस्यानुवृत्तिश्च प्रशमो गुप्तिरात्मनः॥ CS3.3.16/ हितं जनपदानां च शिवानामुपसेवनम्/ सेवनं ब्रह्मचर्यस्य तथैव ब्रह्मचारिणाम्॥ CS3.3.17/ संकथा धर्मशास्त्राणां महर्षीणां जितात्मनाम्/ धार्मिकैः सात्त्विकैर्नित्यं सहास्या वृद्धसंमतैः॥ CS3.3.18/ इत्येतद्भेषजं प्रोक्तमायुषः परिपालनम्/ येषामनियतो मृत्युस्तस्मिन् काले सुदारुणे॥ CS3.3.19/ इति श्रुत्वा जनपदोद्ध्वंसने कारणानि पुनरपि भगवन्तमात्रेयमग्निवेश उवाच---अथ खलु भगवन्! कुतोमूलमेषां वाय्वादीनां वैगुण्यमुत्पद्यते? येनोपपन्ना जनपदमुद्ध्वंसयन्तीति॥ CS3.3.20/ तमुवाच भगवानात्रेयः---सर्वेषामप्यग्निवेश! वाय्वादिनां यद्वैगुण्यमुत्पद्यते तस्य मूलमधर्मः, तन्मूलं वा+&असत्कर्म पूर्वकृतं; तयोर्योनिः प्रज्ञापराध एव/ तद्यथा---यदा वैदेश-&नगरनिगमजनपदप्रधाना धर्ममुत्क्रम्याधर्मेण प्रजां वर्तयन्ति, तदाश्रितोपाश्रिताः पौरजनपदा व्यवहारोपजीविनश्च तमधर्ममभिवर्धयन्ति, ततः सो+अधर्मः प्रसभं धर्ममन्तर्धत्ते, ततस्ते+अन्तर्हितधर्माणो देवताभिरपि त्यज्यन्ते; तेषां तथा+अन्तर्हितधर्मणामधर्मणामधर्मप्रधानानामपक्रान्तदेवतानामृतवो व्यापद्यन्ते; तेन नापो यथाकालं देवो वर्षति न वा वर्षति विकृतं वा वर्षति, वाता न सम्यगभिवान्ति, क्षितिर्व्यापद्यते, सलिलान्युपशुष्यन्ति, औषधयः स्वभावं परिहायापद्यन्ते विकृतिं; तत उद्ध्वंसन्ते जनपदाः &स्पृश्याभ्यवहार्यदोषात्॥ CS3.3.21/ तथा शस्त्रप्रभवस्यापि जनपदोद्ध्वंसस्याधर्म एव हेतुर्भवति/ये+अतिप्रवृद्धलोभक्रोधमोहमानास्ते दुर्बलानवमत्यात्मस्वजनपरोपघाताय शस्त्रेण परस्परमभिक्रामन्ति, परान् वा+अभिक्रामन्ति, परैर्वा+अभिक्राम्यन्ते॥ CS3.3.22/ रक्षोगणादिभिर्वा विविधैर्भूतसङ्घैस्तमधर्ममन्यद्वा+अप्यपचारान्तरमुपलभ्याभिहन्यन्ते॥ CS3.3.23/ तथा+अभिशापप्रभवस्याप्यधर्म एव हेतुर्भवति/ ये लुप्तधर्माणो धर्मादपेतास्ते गुरुवृद्धसिद्धर्षिपूज्यानवमत्याहितान्याचरन्ति; ततस्ताः प्रजा गुर्वादिभिरभिशप्ता भस्मतामुपयान्ति प्रागेवानेकपुरुषकुलविनाशाय, *नियतप्रत्ययोपलम्भादनियताश्चापरे॥ CS3.3.24/ प्रागपि चाधर्मादृते नाशुभोत्पत्तिरन्यतो+अभूत्/ आदिकाले ह्यदितिसुतसमौजसो+अतिविमलविपुलप्रभावाः प्रत्यक्षदेवदेवर्षिधर्मयज्ञविधिविधानाः शैलसारसंहतस्थिरशरीराः प्रसन्नवर्णेन्द्रियाः पवनसमबलजवपराक्रमाश्चारुस्फिचो+अभिरूपप्रमाणाकृतिप्रसादोपचयवन्तः सत्यार्जवानृशंस्यदानदमनियमतपौपवासब्रह्मचर्यव्रतपरा व्यपगतभयरागद्वेषमोहलोभक्रोधशोकमानरोगनिद्रातन्द्राश्रमक्लमालस्यपरिग्रहाश्च पुरुषा बभूवुरमितायुषः/ तेषाम्-*उदारसत्त्वगुणकर्मणामचिन्त्यरसवीर्यविपाकप्रभावगुणसमुदितानि प्रादुर्बभूवुः शस्यानि सर्वगुणसमुदितत्वात् पृथिव्यादीनां कृतयुगस्यादौ/ भ्रश्यति तु कृतयुगे केषांचिदत्यादानात् सांपन्निकानां सत्त्वानां शरीरगौरवमासीत्, शरीरगौरवाच्छ्रमः, श्रमादालस्यम्, आलस्यात् संचयः, संचयात् परिग्रहः, परिग्रहाल्लोभः प्रादुरासीत् कृते/ ततस्त्रेतायां लोभादभिद्रोहः, अभिद्रोहानृतवचनम्, अनृतवचनात् कामक्रोधमानद्वेषपारुष्याभिघातभयतापशोकचिन्तोद्वेगादयः प्रवृत्ताः/ ततस्त्रेतायां धर्मपादो+अन्तर्धानमगनत्/ त्स्यान्तर्धानात् युगवर्षप्रमाणस्य पादह्रासः, पृथिव्यादेश्च गुणपादप्रणाशो+अभूत्/ तत्प्रणाशकृतश्च शस्यानां स्नेहवैमल्यरसवीर्यविपाकप्रभावगुणपादभ्रंशः/ ततस्तानि प्रजाशरीराशि हीयमानगुणपादैराहारविहारैरयथापूर्वमुपष्टभ्यमानान्यग्निमारुतपरीतानि प्राग्व्याधिभिर्ज्वरादिभिराक्रान्तानि/अतः प्राणिनो ह्रासमवापुरायुषः क्रमश इति॥ CS3.3.25/ भवतश्चात्र--- युगे युगे धर्मपदः क्रमेणानेन हीयते/ गुणपादश्च भूतानामेवं लोकः प्रलीयते॥ CS3.3.26/ संवत्सरशते पूर्णे याति संवत्सरः क्षयम्/ देहिनामायुषः काले यत्र यन्मानमिष्यते॥ CS3.3.27/ इति विकाराणां प्रागुत्पत्तिहेतुरुक्तो भवति॥ CS3.3.28/ एवंवादिनं भगवन्तमग्निवेश उवाच---किन्नु खलु भगवन्! नियतकालप्रमाणमायुः सर्वं न वेति॥ CS3.3.29/ तं भगवानुवाच--- इहाग्निवेश! भूतानामायुर्युक्तिमपेक्षते/ दैवे पुरुषकारे च स्थितं ह्यस्य बलाबलम्॥ CS3.3.30/ दैवमात्मकृतं विद्यात् कर्म यति पौर्वदैहिकम्/ स्मृतः पुरुषकारस्तु क्रियते यदिहापरम्॥ CS3.3.31/ बलाबलविशेषो+अस्थि तयोरपि च कर्मणोः/ दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम्॥ CS3.3.32/ तयोरुदारयोर्युक्तिर्दीर्घस्य च सुखस्य च/ नियतस्यायुषो हेतुर्विपरीतस्य चेतरा॥ CS3.3.33/ मध्यमा मध्यमस्येष्टा कारणं शृणु चापरम्/ दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते॥ CS3.3.34/ दैवेन चेतरत् कर्म विशिष्टेनोपहन्यते/ दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः॥ CS3.3.35/ कर्म किंचित् क्वचित् काले विपाके नियतं महत्/ किंचित्त्वकालनियतं प्रत्ययैः प्रतिबोध्यते॥ CS3.3.36/ तस्मादुभयदृष्टत्वादेकान्तग्रहणमसाधु/ निदर्शनमपि चात्रोदाहरिष्यामः---यदि हि नियतकालप्रमाणमायुः सर्वं स्यात्, तदा++आयुष्कामाणां नमन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनाद्याः क्रिया इष्टयश्च प्रयोज्येरन्; नोद्भ्रान्तचण्डचपलगोगजोष्ट्रखरतुरगमहिषादयः पवनादयश्च दुष्टाः परिहार्याः स्युः, न प्रपातगिरिविषमदुर्गाम्बुवेगाः, तथा न प्रमत्तोन्मत्तोद्भ्रान्तचण्डचपलमोहलोभाकुलमतयः, नारयः, न प्रवृद्धो+अग्निः, च विविधविषाश्रयाः सरीसृपोरगादयः, न साहसं, नादेशकालचर्या, न नरेन्द्रप्रकोप इति; एवमादयो हि भावा नाभावकराः स्युः, आयुषः सर्वस्य नियतकालप्रमाणत्वात्/ न चानभ्यस्ताकालमरणभयनिवारकाणामकालमरणभयमागच्छेत् प्राणिनां, व्यर्थाश्चारम्भकथाप्रयोगबुद्धयः स्युर्महर्षीणां रसायनाधिकारे, नापीन्द्रो नियतायुषं शत्रुं वज्रेणाभिहन्यात्, नाश्विनावार्तं *भेषजेनोपपादयेतां, न महर्षयो यथेष्टमायुस्तपसा प्राप्नुयुः, न च विदितवेदितव्या महर्षयः ससुरेशाः सम्यक् पश्येयुरुपदेशेयुराचरेयुर्वा/ अपि च सर्वचक्षुषामेतत् परं यदैन्द्रं *चक्षुः, इदं चाप्यस्माकं तेन प्रत्यक्षं; यथा---पुरुषसहस्राणामुत्थायोत्थाय^*आहवं कुर्वतामकुर्वतां चातुल्यायुष्ट्वं, तथा जातमात्राणामप्रतीकारात् प्रतीकाराच्च, अविषविषप्राशिनां चाप्यतुल्यायुष्ट्वमेव, न च तुल्यो योगक्षेम उदपानघटानां चित्रघटानां चोत्सीदतां; तस्माद्धितोपचारमूलं जीवितम्, अतो विपर्ययान्मृत्युः/ अपि च देशकालात्मगुणविपरीतानां कर्मणामाहारविकाराणां च *क्रमोपयोगः सम्यक्, त्यागः *सर्वस्य चातियोगायोगमिथ्यायोगानां, *सर्वातियोगसंधारणम्, असंधारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनम्, आरिग्यानुवृत्तो हेतुमुपलभामहे सम्यगुपदिशामः सम्यक् पश्यामश्चेति॥ CS3.3.37/ अतः परमग्निवेश उवाच---एवं सत्यनियतकालप्रमाणायुषां भगवन्! कथं कालमृत्युरकालमृत्युर्वाभवतीति॥ CS3.3.38/ तमुवाच भगवानात्रेयः---श्रूयतामग्निवेश! यथा यानसमायुक्तो+अक्षः प्रकृत्यैवाक्षगुणैरुपेतः स च सर्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवावसानं गच्छेत्, तथा++आयुः शरीरोपगतं बलवत्प्रकृत्या यथावदुपचर्यमाणं स्वप्रमाणक्षयादेवावसानं गच्छति; स मृत्युः काले/ यथा च स एवाक्षो+अतिभाराधिष्ठितत्वाद्विषमपथादपथादक्षचक्रभङ्गाद्वाग्यवाहकदोषादणिमोक्षादनुपाङ्गात् पर्यसनाच्चान्तरा+अवसानमापद्यते, तथा++आयुरप्ययथाबलमारम्भादयथाग्न्यभ्यवहरणाद्विषमाभ्यवहरणाद्विषमशरीरन्यासादतिमैथुनादसत्संश्रयादुदीर्णवेगविनिग्रहाद्विधार्यवेगाविधारणाद्भूतविषवाय्वग्न्युपतापादभिघातादाहारप्रतीकारविवर्जनाच्चान्तरा+अवसानमापद्यते, स मृत्युरकाले; तथा ज्वरादीनप्यातङ्कान्मिथ्योपचरितानकालमृत्यून् पश्याम इति॥ CS3.3.39/ अथाग्निवेशः पप्रच्छ---किन्नु खलु भगवन्! ज्वरितेभ्यः पानीयमुष्णं प्रयच्छन्ति भिषजो भूयिष्ठं न तथा शीतम्, अस्ति च शीतसाध्यो+अपि धातुर्ज्वरकर इति॥ CS3.3.40/ तमुवाच भगवानात्रेयः---ज्वरितस्य कायसमुत्थानदेशकालानभिसमीक्ष्य पाचनार्थं पानीयमुष्णं प्रयच्छन्ति भिषजः/ ज्वरो ह्यामाशयसमुत्थः, प्रायो भेषजानि चामाशयसमुत्थानां विकाराणां *पाचनवमनापतर्पणसमर्थानि भवन्ति; पाचनार्थं च पानीयमुष्णं, तस्मादेतज्ज्वरितेभ्यः प्रयच्छन्ति भिषजो भूयिष्ठम्/ तद्धि तेषां वातमनुलोमयति, अग्निं चोदर्यमुदीरयति, क्षिप्रं जरां गच्छति, श्लेष्माणं परिशोषयति, स्वल्पमपि च पीतं तृष्णाप्रशमनायोपकल्पते; तथायुक्तमपि चैतन्नात्यर्थोत्सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वा प्रदेयम्, उष्णेन हि दाहभ्रमप्रलापातिसारा भूयो+अभिवर्धन्ते, शीतेन चोपशाम्यन्तीति॥ CS3.3.41/ भवति चात्र--- शीतेनोष्णकृतान् रोगाञ्छमयन्ति भिषग्विदः/ ये तु शीतकृता रोगास्तेषामुष्णं भिषग्जितम्॥ CS3.3.42/ एवमितरेषामपि व्याधीनां विदानविपरीतं भेषजं भवति; यथा---अपतर्पणनिमित्तानां व्याधीनां नान्तरेण पूरणमस्ति शान्तिः, तथा पूरणनिमित्तानां व्याधीनां नान्तरेणापतर्पणम्॥ CS3.3.43/ अपतर्पणमपि च त्रिविधं---लङ्घनं, लङ्घनपाचनं, दोषावसेचनं चेति॥ CS3.3.44/ तत्र लङ्घनम्-*अल्पबलदोषाणां, लङ्घनेन ह्यग्निमारुतवृद्ध्या वातातपपरीतमिवाल्पमुदकमल्पो दोषः प्रशोषमापद्यते; *लङ्घनपाचने तु मध्यबलदोषाणां, लङ्घनपाचनाभ्यां हि सूर्यसंतापमारुताभ्यां पांशुभस्मावकिरणैरिव चानतिबहूदकं मध्यबलो दोषः प्रशोषमापद्यते; बहुदोषाणां पुनर्दोषावसेचनमेव कार्यं, न ह्यभिन्ने केदारसेतौ पल्वलाप्रसेको+अस्ति, तद्वद्दोषावसेचनम्॥ CS3.3.45/ दोषावसेचनमन्यद्वा भेषजं प्राप्तकालमप्यातुरस्य नैवंविधस्य कुर्यात्/ तद्यथा---*अनपवादप्रतीकारस्याधनस्यापरिचारकस्य वैद्यमानिनश्चण्डस्यासूयकस्य तीव्राधर्मारुचेरतिक्षीणबलमांसशोणितस्यासाध्यरोगोपहतस्य मुमूर्षुलिङ्गान्वितस्य चेति/ एवंविधं ह्यातुरमुपचरन् भिषक् पापीयसा+अयशसा योगमृच्छतीति॥ CS3.3.46/ भवति चात्र--- तदात्वे चानुबन्धे वा यस्य स्यादशुभं फलम्/ कर्मणस्तन्न कर्तव्यमेतद्बुद्धिमतां मतम्॥ (CS3.3.47/ अल्पोदकद्रुमो यस्तु प्रवातः प्रचुरातपः/ ज्ञेयः स जाङ्गलो देशः स्वल्परोगतमो+अपि च// CS3.3.48/ प्रचुरोदकवृक्षो यो निवातो दुर्लभातपः/ अनूपो बहुदोषश्च, समः साधारणो मतः॥) CS3.3.49/ तत्र श्लोकाः--- पूर्वरूपाणि सामान्या हेतवः सस्वलक्षणाः/ देशोद्ध्वंसस्य भैषज्यं हेतूनां मूलमेव च// CS3.3.50/ प्राग्विकारसमुत्पत्तिरायुषश्च क्षयक्रमः/ मरणं प्रति भूतानां कालाकालविनिश्चयः॥ CS3.3.51/ यथा चाकालमरणं यथायुक्तं च भेषजम्/ सिद्धिं यात्यौषधं येषां न कुर्याद्येन हेतुना॥ CS3.3.52/ तदात्रेयो+अग्निवेशाय निखिलं सर्वमुक्तवान्/ देशोद्ध्वंसनिमित्तीये विमाने मुनिसत्तमः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने जनपदोद्ध्वंसनीयविमानं नाम तृतीयो+अध्यायः//3॥ चतुर्थो+अध्यायः/ CS3.4.1/ अथातस्त्रिविधरोगविशेषविज्ञानीयं विमानं व्याख्यामः॥ CS3.4.2/ इति ह स्माह भगवानात्रेयः॥ CS3.4.3/ त्रिविधं खलु रोगविशेषविज्ञानं भवति; तद्यथा---आप्तोपदेशः, प्रत्यक्षम्, अनुमानं चेति॥ CS3.4.4/ तत्राप्तोपदेशो नामाप्तवचनम्/ आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्रीत्युपतापदर्शिनश्च/ तेषामेवंगुणयोगाद्यद्वचनं तत् प्रमाणम्/ अप्रमाणं पुनर्-*मत्तोन्मत्तमूर्खरक्तदुष्टवचनमिति; प्रत्यक्षं तु खलु तद्यत् स्वयमिन्द्रियैर्-*मनसा चोपलभ्यते/ अनुमानं खलु तर्को युक्त्यपेक्षः॥ CS3.4.5/ त्रिविधेन खल्वनेन ज्ञानसमुदायेन पूर्वं परीक्ष्य रोगं सर्वथा *सर्वमथोत्तरकालमध्यवसानमदोषं भवति, न हि ज्ञानावयवेन कृत्स्ने ज्ञेये ज्ञानमुत्पद्यते/ त्रिविधे त्वस्मिन् ज्ञानसमुदये पूर्वमाप्तोपदेशाज्ज्ञानं, ततः प्रत्यक्षानुमानाभ्यां परीक्षोपपद्यते/ किं ग्यनुपदिष्टं पूर्वं यत्तत् प्रत्यक्षानुमानाभ्यां परीक्षमाणो विद्यात्/तस्माद्द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षम्, अनुमानं च; त्रिविधा वा सहोपदेशेन// CS3.4.6/ तत्रेदमुपदिशन्ति बुद्धिमन्तः---रोगमेकैकमेवंप्रकोपणमेवंयोनिमेवमुत्थानमेवमात्मानमेवमधिष्ठानमेवंवेदनमेवंसंस्थानमेवंशब्दस्पर्शरूपरसगन्धमेवमुपद्रवमेवंवृद्धिस्थानक्षयसमन्वितमेवमुदर्कमेवंनामानमेवंयोगं विद्यात्; तस्मिन्नियं प्रतीकारार्था प्रवृत्तिरथवा निवृत्तिरित्युपदेशाज्ज्ञायते॥ CS3.4.7/ प्रत्यक्षतस्तु खलु रोगतत्त्वं बुभुत्सुः सर्वैरिन्द्रियैः सर्वानिन्द्रियार्थानातुरशरीरगतान् परीक्षेत, अन्यत्र रसज्ञानात्; तद्यथा---अन्त्रकूजनं, सन्धिस्फुटनमङ्गुलीपर्वणां च, स्वरविशेषांश्च, ये चान्ये+अपि केचिच्छरीरोपगताः शब्दाः स्यु(s)ताञ्छ्रोत्रेण परीक्षेत; *वर्णसंस्थानप्रमाणच्छायाः, शरीरप्रकृतिविकारौ, चक्षुर्वैषयिकाणि यानि चान्यान्यनुक्तानि तानि चक्षुषा परीक्षेत; रसं तु खल्वातुरशरीरगतमिन्द्रियवैषयिकमप्यनुमानादवगच्छेत्, न ह्यस्य प्रत्यक्षेण ग्रहणमुपपद्यते, तस्मादातुरपरिप्रश्नेनैवातुरमुखरसं विद्यात्, यूकापसर्पणेन त्वस्य शरीरवैरस्यं, मक्षिकोपसर्पणेन शरीरमाधुर्यं, लोहितपित्तसंदेहे तु किं धारिलोहितं लोहितपित्तं वेति श्वकाकभक्षणाद्धारिलोहितमभक्षणाल्लोहितपित्तमित्यनुमातव्यम्, एवमन्यानप्यातुरशरीरगतान् रसाननुमिमीत; गन्धांस्तु खलु सर्वशरीरगतानातुरस्य प्रकृतिवैकारिकान् घ्राणेन परीक्षेत; स्पर्शं च पाणिना प्रकृतिविकृतियुक्तम्/ इति प्रत्यक्षतो+*अनुमानादुपदेशतश्च परीक्षणमुक्तम्॥ CS3.4.8/ इमे तु *खल्वन्ये+अप्येवमेव भूयो+अनुमानज्ञेया भवन्ति भावाः/ तद्यथा---अग्निं जरणशक्त्या परीक्षेत, बलं व्यायामशक्त्या, श्रोत्रादीनि शब्दाद्यर्थग्रहणेन, मनो+अर्थाव्यभिचरणेन, विज्ञानं व्यवसायेन, रजः सङ्गेन, मोहमविज्ञानेन, क्रोधमभिद्रोहेण, शोकं दैन्येन, हर्षमामोदेन, प्रीतिं तोषेण, भयं विषादेन, धर्मविषादेन, *वीर्यमुत्थानेन, अवस्थानमविभ्रमेण, श्रद्धामभिप्रायेण, मेधां ग्रहणेन, संज्ञां नामग्रहणेन, स्मृतिं स्मरणेन, ह्रियमपत्रपणेन, शीलमनुशीलनेन, द्वेषं प्रतिषेधेन, *उपधिमनुबन्धेन, धृतिमलौल्येन, वश्यतां विधेयतया, वयोभक्तिसात्म्यव्याधिसमुत्थानानि कालदेशोपशयवेदनाविशेषेण, गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां, दोषप्रमाणविशेषमपचारविशेषेण, आयुषः क्षयमरिष्टैः, उपस्थितश्रेयस्त्वं कल्याणाभिनिवेशेन, अमलं सत्त्वमविकारेण, ग्रहण्यास्तु मृदुदारुणत्वं स्वप्नदर्शनमभिप्रायं *द्विष्टेष्टसुखदुःखानि चातुरपरिप्रश्नेनैव विद्यादिति॥ CS3.4.9/ भवन्ति चात्र--- आप्ततश्चोपदेशेन प्रत्यक्षकरणेन च/ अनुमानेन च व्याधीन् सम्यग्विद्याद्विचक्षणः॥ CS3.4.10/ सर्वथा सर्वमालोच्य यथासंभवमर्थवित्/ अथाध्यवस्येत्तत्त्वे च कार्ये च तदनन्तरम्॥ CS3.4.11/ कार्यतत्त्वविशेषज्ञः प्रतिपत्तौ न मुह्यति/ अमूढः फलमाप्नोति यदमोहनिमित्तजम्॥ CS3.4.12/ ज्ञानबुद्धिप्रदीपेन यो नाविशति *तत्त्ववित्/ आतुरस्यान्तरात्मानं न स रोगांश्चिकित्सति॥ CS3.4.13/ तत्र श्लोकौ--- सर्वरोगविशेषाणां त्रिविधं ज्ञानसंग्रहम्/ यथा चोपदिशन्त्याप्ताः प्रत्यक्षं गृह्यते यथा॥ CS3.4.14/ ये यथा चानुमानेन ज्ञेयास्तांश्चाप्युदारधीः/ भावांस्त्रिरोगविज्ञाने विमाने मुनिरुक्तवान्॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधरोगविशेषविज्ञानीयं विमानं नाम चतुर्थो+अध्यायः//4॥ पञ्चमो+अध्यायः/ CS3.5.1/ अथातः स्रोतसां विमानं व्याख्यास्यामः॥ CS3.5.2/ इति ह स्माह भगवानात्रेयः॥ CS3.5.3/ यावन्तः पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एवास्मिन् स्रोतसां प्रकारविशेषाः/ सर्वे हि भावा पुरुषे नान्तरेण स्रोतांस्यभिनिर्वर्तन्ते, क्षयं वा+अप्यभिगच्छन्ति/ स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन// CS3.5.4/ अपि चैके स्रोतसामेव समुदयं पुरुषमिच्छन्ति, सर्वगतर्वात् सर्वसरत्वाच्च दोषप्रकोपणप्रशमनानाम्/ न त्वेतदेवं, यस्य हि स्रोतांसि, *यच्च वहन्ति, यच्चावहन्ति, यत्र चावस्थितानि, सर्वं तदन्यत्तेभ्यः/ अतिबहुत्वात् खलु केचिदपरिसङ्ख्येयान्याचक्षते स्रोतांसि, परिसङ्ख्यानि punaranye// CS3.5.5-6/ (absence?) CS3.5.7/ तेषां तु खलु स्रोतसां यथास्थूलं कतिचित्प्रकारान्मूलतश्च प्रकोपविज्ञानतश्चानुव्याख्यास्यामः; ये भविष्यन्त्यलमनुक्तार्थज्ञानाय ज्ञानवतां, विज्ञानाय चाज्ञानवताम्/ तद्यथा---प्राणोदकान्नरसरुधिरमांसमेदोस्थिमज्जशुक्रमूत्रपुरीषस्वेदवहानीति; वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि, तद्वदतीन्द्रियाणां पुनः सत्त्वादीनां केवलं चेतनावच्छरीरमयनभूतमधिष्ठानभूतं च/ तदेतत् स्रोतसां प्रकृतिभूतत्वान्न विकारैरुपसृज्यते शरीरम्॥ CS3.5.8/ तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा---अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्/ उदकवहानां स्रोतसां तालुमूलं क्लोम च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा---जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्/ अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं, प्रदुष्टानां तु खल्वेषामिदं निशेषविज्ञानं भवति; तद्यथा---अनन्नाभिलषणमरोचकविपाकौ छर्दिं च दृष्ट्वा+अन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्/ रसवहानां स्रोतसां हृदयं मूलं दश च धमन्यः/ शोणितवहानां स्रोतसां यकृन्मूलं प्लीहा च/ मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च/ मिदोवहानां स्रोतसां *वृक्कौ मूलं वपावहनं च/ अस्थिवहानां स्रोतसां मेदो मूलं जघनं च/ मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च/ शुक्रवहानां स्रोतसां वृषणौ मूलं शेफश्च/ प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशितपीतीये; यान्येव हि धातूनां प्रदोषविज्ञानानि तान्येव यथास्वं प्रदुष्टानां धातुस्रोतसाम्/ मूत्रवहानां स्रोतसां बस्तिर्मूलं *वङ्क्षणौ च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा---अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्/ पुरीषवहानां स्रोतसां पक्वाशयो मूलं *स्थूलगुदं च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा---कृच्छ्रेणाल्पाल्पं सशब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्/ स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा---अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्शं च दृष्ट्वा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्॥ CS3.5.9/ स्रोतांसि,सिराः,धमन्यः,रसायन्यः,रसवाहिन्यः,नाड्यः,पन्थानः,मार्गाः,शरीरच्छिद्राणि,संवृतासंवृतानि,स्थानानि,आशयाः,निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति/ तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवः प्रकोपमापद्यन्ते,इतरेशां प्रकोपादितराणि च/ स्रोतांसि स्रोतांस्येव,धातवश्च धातूनेव प्रदूषयन्ति प्रदुष्टाः/ तेषां सर्वेषामेव वातपित्तश्लेष्माणः प्रदुष्टा दूषयितारो भवन्ति,दोषस्वभावादिति॥ CS3.5.10/ भवन्ति चात्र--- क्षयात् संधारणाद्रौक्ष्याह्व्यायामात् क्षुधितस्य च/ प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणैः॥ CS3.5.11/ औष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात्/ अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीडनात्॥ CS3.5.12/ अतिमात्रस्य चाकाले चाहितस्य च भोजनात्/ अन्नवाहीनि दुष्यन्ति वैगुण्यात् पावकस्य च// CS3.5.13/ गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम्/ रसवाहीनि दुष्यन्ति चिन्त्यानां चातिचिन्तनात्॥ CS3.5.14/ विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च/ रक्तवाहीनि दुष्यन्ति भजतां चातपानलौ॥ CS3.5.15/ अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च/ मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा॥ CS3.5.16/ अव्यायामाद्दिवास्वप्नान्मेद्यानां चातिभक्षणात्/ मिदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात्॥ CS3.5.17/ व्यायामादतिसंक्षोभादस्थ्नामतिविघट्टनात्/ अस्थिवाहीनि दुष्यन्ति वातलानां च सेवनात्॥ CS3.5.18/ उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीडनात्/ मज्जवाहीनि दुष्यन्ति विरुद्धानां च सेवनात्॥ CS3.5.19/ अकालयोनिगमनान्निग्रहादतिमैथुनात्/ शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा॥ CS3.5.20/ मूत्रितोदकभक्ष्यस्त्रीसेवनान्मूत्रनिग्रहात्/ मूत्रवाहीनि दुष्यन्ति *क्षीणस्याभिक्षतस्य च// CS3.5.21/ संधारणादत्यशनादजीर्णाध्यशनात्तथा/ वर्चोवाहीनि दुष्यन्ति दुर्बलाग्नेः कृशस्य च// CS3.5.22/ *व्यायामादतिसंतापाच्छीतोष्णाक्रमसेवनात्/ स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा॥ CS3.5.23/ आहारश्च विहारश्च यः स्याद्दोषगुणैः समः/ धातुभिर्विगुणश्चापि स्रोतसां स प्रदूषकः॥ CS3.5.24/ अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयो+अपि वा/ विमार्गगमनं चापि स्रोतसां दुष्टिलक्षणम्॥ CS3.5.25/ स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च/ स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च// CS3.5.26/ प्राणोदकान्नवाहानां दुष्टानां श्वासिकी क्रिया/ कार्या तृष्णोपशमनी तथैवामप्रदोषिकी॥ CS3.5.27/ विविधाशितपीतीये रसादीनां यदौषधम्/ रसादिस्रोतसां कुर्यात्तद्यथास्वमुपक्रमम्॥ CS3.5.28/ मूत्रविट्स्वेदवाहानां चिकित्सा मौत्रकृच्छ्रिकी/ तथा+अतिसारिकी कार्या तथा ज्वरचिकित्सिकी॥ CS3.5.29/ तत्र श्लोकाः--- त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम्/ सामान्यं नामपर्यायाः कोपनानि परस्परम्॥ CS3.5.30/ दोषहेतुः पृथक्त्वेन भेषजोद्देश एव च/ स्रोतोविमाने निर्दिष्टस्तथा चादौ विनिश्चयः॥ CS3.5.31/ केवलं विदितं यस्य शरीरं सर्वभावतः/ शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने स्रोतोविमानं नाम पञ्चमो+अध्यायः//5॥ षष्ठो+अध्यायः/ CS3.6.1/ अथातो रोगानीकं विमानं व्याख्यास्यामः॥ CS3.6.2/ इति ह स्माह भगवानात्रेयः॥ CS3.6.3/ द्वे रोगानीके भवतः प्रभावभेदेन-साध्यम्,असाध्यं च; द्वे रोगानीके बलभेदेन-मृदु,दारुणं च; द्वे रोगानीके अधिष्ठानभेदेन-मनो+अधिष्ठानं,शरीराधिष्ठानं च; द्वे रोगानीके निमित्तभेदेन-स्वधातुवैषम्यनिमित्तम्,आगन्तुनिमित्तं च; द्वे रोगानीके आशयभेदेन-आमाशयसमुत्थं,पक्वाशयसमुत्थं चेति/ एवमेतत् प्रभावलाधिष्ठाननिमित्ताशयभेदाद्द्वैधं सद्भेदप्रकृत्यन्तरेण भिद्यमानमथवा+अपि सन्धीयमानं स्यादेकत्वं बहुत्वं वा/ एकत्वं तावदेकमेव रोगानीकं,*दुःखसामान्यात्; बहुत्वं तु दश रोगानीकानि प्रभावभेदादिना भवन्ति; बहुत्वमपि संख्येयं स्यादसंख्येयं वा/तत्र संख्येयं तावद्यथोक्तमष्टोदरीये,अपरिसंख्येयं पुनर्यथा---महारोगाध्याये रुग्वर्णसमुत्थानादीनामसंख्येयत्वात्॥ CS3.6.4/ न च संख्येयाग्रेषु भेदप्रकृत्यन्तरीयेषु विगीतिरित्यतो दोषवती स्यादत्र काचित् प्रतिज्ञा, न चाविगीतिरित्यतः स्याददोषवती/ भेत्ता हि भेद्यमन्यथा भिनत्ति, अन्यथा पुनस्ताद्भिन्नं भेदप्रकृत्यन्तरेण भिन्दन् भेदसंख्याविशेषमापादयत्यनेकधा, न च पूर्वं भेदाग्रमुपहन्ति/ समानायामपि खलु भेदप्रकृतौ *प्रकृतानुप्रयोगान्तरमपेक्ष्यम्/ सन्तिह्यर्थान्तराणि समानशब्दाभिहितानि, सन्ति चानर्थान्तराणि पर्यायशब्दाभिहितानि/ समानो हि रोगशब्दो दोषेषु च व्याधिषु च; दोषा ह्यपि रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते, व्याधयश्च रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते/ तत्र दोषेषु चैव व्याधिषु च रोगशब्दः समानः, शेषेषु तु विशेषवान्॥ CS3.6.5/ तत्र व्याधयो+अपरिसंख्येया भवन्ति, अतिबहुत्वात्; दोषास्तु खलु परिसंख्येया भवन्ति, अनतिबहुत्वात्/ तस्माद्यथाचित्रं विकारानुदाहरणार्थम्, अनवशेषेण च दोषान् व्याख्यास्यामः/ रजस्तमश्च मानसौ दोषौ/ तयोर्विकाराः कामक्रोधलोभमोहेर्ष्यामानमदशोकचित्तो(न्तो)द्वेगभयहर्षादयः/ वातपित्तश्लेष्माणस्तु खलु शारीरा दोषाः/ तेषामपि च विकारा ज्वरातीसारशोफशोषश्वासमेहकुष्ठादयः/ इति दोषाः केवला व्याख्याता विकारैकदेशश्च// CS3.6.6/ तत्र खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणं; तद्यथा---असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति॥ CS3.6.7/ प्रकुपितास्तु खलु ते प्रकोपणविशेषाद्दूष्यविशेषाच्च विकारविशेषानभिनिर्वर्तयन्त्यपरिसंख्येयान्॥ CS3.6.8/ ते च विकाराः परस्परमनुवर्तमानाः कदाचिदनुबध्नन्ति कामादयो ज्वरादयश्च// CS3.6.9/ नियतस्त्वनुबन्धो रजस्तमसोः परस्परं, न ह्यरजस्कं तमः *प्रवर्तते॥ CS3.6.10/ (प्रायः) शारीरदोषाणामेकाधिष्ठानीयानां सन्निपातः संसर्गो वा समानगुणत्वात्; दोषा हि दूषणैः समानाः॥ CS3.6.11/ तत्रानुबन्ध्यानुबन्धकृतो विशेषः---स्वतन्त्रे व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्यः, तद्विपरीतलक्षणस्त्वनुबन्धः/ *अनुबन्ध्यलक्षणसमन्वितास्तत्र यदि दोषा भवन्ति तत्त्रिकं सन्निपातमाचक्षते, द्वयं वा संसर्गम्/ अनुबन्ध्यानुबन्धविशेषकृतस्तु बहुविधो दोषभेदः/ एवमेष संज्ञाप्रकृतो भिषजां दोषेषु व्याधिषु च *नानाप्रकृतिविशेषव्यूहः॥ CS3.6.12/ अग्निषु तु शारीरेषु चतुर्विधो विशेषो बलभेदेन भवति/ तद्यथा---तीक्ष्णो, मन्दः, समो, विषमश्चेति/ तत्र तीक्ष्णो+अग्निः सर्वापचारसहः, तद्विपरीतलक्षणस्तु मन्दः, समस्तु खल्वपचारतो विकृतिमापद्यते+अनपचारतस्तु प्रकृताववतिष्ठते, समलक्षणविपरीतलक्षणस्तु विषम इति/ एते चतुर्विधा भवन्त्यग्नयश्चतुर्विधानामेव पुरुषाणाम्/ तत्र समवातपित्तश्लेष्मणां प्रकृतिस्थानां समा भवन्त्यग्नयः, वातलानां तु वाताभिभूते+अग्न्यधिष्ठाने विषमा भवन्त्यग्नयः, पित्तलानां तु पित्ताभिभूते ह्यग्न्यधिष्ठाने तीक्ष्णा भवन्त्यग्नयः, श्लेष्मलानां तु श्लेष्माभिभूते+अग्न्यधिष्ठाने मन्दा भवन्त्यग्नयः॥ CS3.6.13/ तत्र केचिदाहुः---न समवातपित्तश्लेष्माणो जन्तवः सन्ति, विषमाहारोपयोगित्वान्मनुष्याणां; तस्माच्च वातप्रकृतयः केचित्, केचित् पित्तप्रकृतयः, केचित् पुनः श्लेष्मप्रकृतयो भवन्तीति/ तच्चानुपपन्नं, कस्मात् कारणात्? समवातपित्तश्लेष्माणं ह्यरोगमिच्छन्ति भिषजः, *यतः प्रकृतिश्चारोग्यम्, आरोग्यार्था च भेषजप्रवृत्तिः, सा चेष्टरूपा, तस्मात् सन्ति समवातपित्तश्लेष्माणः; न खलु सन्ति वातप्रकृतयः पित्तप्रकृतयः श्लेष्मप्रकृतयो वा/ तस्य तस्य *किल दोषस्याधिक्यात् सा सा दोषप्रकृतिरुच्यते मनुष्याणां, न च विकृतेषु दोषेषु प्रकृतिस्थत्वमुपपद्यते, तस्मान्नैताः प्रकृतयः सन्ति; सन्ति तु खलु वातलाः पित्तलाः श्लेष्मलाश्च, अप्रकृतिस्थास्तु ते ज्ञेयाः॥ CS3.6.14/ तेषां तु खलु चतुर्विधानां पुरुषाणां *चत्वार्यनुप्रणिधानानि श्रेयस्कराणि भवन्ति/ तत्र समसर्वधातूनां सर्वाकारसमम्, अधिकदोषाणां तु त्रयाणां यथास्वं दोषाधिक्यमभिसमीक्ष्य दोषप्रतिकूलयोगीनि त्रीण्यनु(न्न)प्रणिधानानि श्रेयस्कराणि भवन्ति यावदग्नेः समीभावात्, समे तु सममेव कार्यम्; एवं चेष्टा भेषजप्रयोगाश्चापरे/ *तान् विस्तरेणानुव्याख्यास्यामः॥ CS3.6.15/ त्रयस्तु पुतुषा भवन्त्यातुराः, ते त्वनातुरास्तन्त्रानतरीयाणां भिषजाम्/ तद्यथा---वातलः, पित्तलः, श्लेष्मलश्चेति/ तेषामिदं विशेषविज्ञानं---वातलस्य वातनिमित्ताः, पित्तलस्य पित्तनिमित्ताः, श्लेष्मलस्य श्लेष्मनिमित्ता व्याधयः प्रायेण बलवन्तश्च भवन्ति॥ CS3.6.16/ तत्र वातलस्य *वातप्रकोपणान्यासेवमानस्य क्षिप्रं वातः प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय/ तस्यावजयनं---स्नेहस्वेदौ विधियुक्तौ, मृदूनि च संशोधनानि स्नेहोष्णमधुराम्ललवणयुक्तानि, तद्वदभ्यवहार्याणि, अभ्यङ्गोपनाहनोद्वेष्टनोन्मर्दनपरिषेकावगाहनसंवाहनावपीडनवित्रासनविस्मापनविस्मारणानि, सुरासवविधानं, स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरेचनीयोपहितास्तथा शतपाकाः सहस्रपाकाः सर्वशश्च प्रयोगार्थाः, बस्तयः, बस्तिनियमः सुखशीलता चेति॥ CS3.6.17/ पित्तलस्यापि *पित्तप्रकोपणान्यासेवमानस्य क्षिप्रं पित्तं प्रकोपमापद्यते, न तथेतरौ दोषौ; तदस्य प्रकोपमापन्नं यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय/ तस्यावजयनं---सर्पिष्पानं, सर्पिषा च स्नेहनम्, अधश्च दोषहरणं, मधुरतिक्तकषायशीतानां चैषधाभ्यवहार्याणामुपयोगः, मृदुमधुरसुरभिशीतहृद्यानां गन्धानां चोपसेवा, मुक्तामणिहारावलीनां च परमशिशिरवारिसंस्थितानां धारणमुरसा, क्षणे क्षणे+अग्र्यचन्दनप्रियङ्गुकालीयमृणालशीतवातवारिभिरुत्पलकुमुदकोकनदसौगन्धिकपद्मानुगतैश्च वारिभिरभिप्रोक्षणं, श्रुतिसुखमृदुमधुरमनो+अनुगानां च गीतवादित्राणां श्रवणं, श्रवणं चाभ्युदयानां, सुहृद्भिः संयोगः, संयोगश्चेष्टाभिः स्त्रीभिः शीतोपहितांशुकस्रग्धारिणीभिः, निशाकरांशुशीतलप्रवातहर्म्यवासः, शैलान्तरपुलिनशिशिरसदनवसनव्यजनपवनसेवनं, रम्याणां चोपवनानां सुखशिशिरसुरभिमारुतोपहितानामुपसेवनं, सेवनं च पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीक-*शतपत्रहस्तानां, सौम्यानां च सर्वभावानामिति//CS3.6.18/ श्लेष्मलस्यापि *श्लेष्मप्रकोपणान्यासेवमानस्य क्षिप्रं श्लेष्मा प्रकोपमापद्यते, न तथेतरौ दोषौः; स तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति बलवर्शसुखायुषामुपघाताय/ तस्यावजयनं---विधियुक्तानि तीक्ष्णोष्णानि संशोधनानि, रूक्षप्रायाणि चाभ्यवहार्याणि कटुकतिक्तकषायोपहितानि, तथैव धावनलङ्घनप्लवनपरिसरणजागरणनियुद्धव्यवायव्यायामोन्मर्दनस्नानोत्सादनानि, विशेषतस्तीक्ष्णानां दीर्घकालस्थितानां च मद्यानामुपयोगः, सधूमपानः सर्वशश्चोपवासः, तथोष्णं वासः, सुखप्रतिषेधश्च सुखार्थमेवेति॥ CS3.6.19/ भवति चात्र--- सर्वरोगविशेषज्ञः सर्वकार्यविशेषवित्/ सर्वभेषजतत्त्वज्ञो राज्ञः प्राणपतिर्भवेदिति॥ CS3.6.20/ तत्र श्लोकाः--- प्रकृत्यन्तरभेदेन रोगानीकविकल्पनम्/ परस्पराविरोधश्च सामान्यं रोगदोषयोः॥ CS3.6.21/ दोषसंख्या विकाराणामेकदेशः प्रकोपणम्/ जरणं प्रति चिन्ता च *कायाग्नेर्धुक्षणानि च// CS3.6.22/ नराणां वातलादीनां प्रकृतिस्थापनानि च/ रोगानीके विमाने+अस्मिन् व्याहृतानि महर्षिणा॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगानीकविमानं नाम षष्ठो+अध्यायः//6॥ सप्तमो+अध्यायः/ CS3.7.1/ अथातो व्याधितरूपीयं विमानं व्याख्यास्यामः॥ CS3.7.2/ इति ह स्माह भगवानात्रेयः॥ CS3.7.3/ इह खलु द्वौ पुरुषौ व्याधितरूपौ भवतः---गुरुव्याधितः, लघुव्याधितश्च/ तत्र---गुरुव्याधित एकः सत्त्वबलशरीरसंपदुपेतत्वाल्लघुव्याधित इव दृश्यते, लघुव्याधितो+अपरः सत्त्वादीनाम्-*अधमत्वाद्गुरुव्याधित इव दृश्यते/ तयोरकुशलाः केवलं चक्षुषैव रूपं दृष्ट्वा+अध्यवस्यन्तो व्याधिगुरुलाघवे विप्रतिपद्यन्ते॥ CS3.7.4/ नहि ज्ञानावयवेन कृत्स्ने ज्ञेये विज्ञानमुत्पद्यते/ विप्रतिपन्नास्तु खलु रोगज्ञाने उपक्रमयुक्तिज्ञाने चापि विप्रतिपद्यन्ते/ ते यदा गुरुव्याधितं लघुव्याधितरूपमासादयन्ति, तदा तमल्पदोषं मत्वा संशोधनकाले+अस्मै मृदु संशोधनं प्रयच्छन्तो भूय एवास्य दोषानुदीरयन्ति/ यदा तु लघुव्याधितं गुरुव्याधितरूपमासादयन्ति, तदा तं महादोषं मत्वा संशोधनकाले+अस्मै तीक्ष्णं संशोधनं प्रयच्छन्तो दोषानतिनिर्हृत्य शरीरमस्य क्षिण्वन्ति/ एवमवयवेन ज्ञानस्य कृत्स्ने ज्ञेये ज्ञानमभिमन्यमानाः परिस्खलन्ति/ विदितवेदितव्यास्तु भिषजः सर्वं सर्वथा यथासंभवं परीक्ष्यं परीक्ष्याध्यवस्यन्तो न क्वचिदपि विप्रतिपद्यन्ते, यथेष्टमर्थमभिनिर्वर्तयन्ति चेति॥ CS3.7.5/ भवन्ति चात्र--- सत्त्वादीनां विकल्पेन *व्याधिरूपमथातुरे/ दृष्ट्वा विप्रतिपद्यन्ते बाला व्याधिबलाबले॥ CS3.7.6/ ते भेषजमयोगेन कुर्वन्त्यज्ञानमोहिताः/ व्याधितानां विनाशाय क्लेशाय महते+अपि वा॥ CS3.7.7/ प्राज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा/ न स्खलन्ति प्रयोगेषु भेषजानां कदाचन// CS3.7.8/ इति व्याधितरूपाधिकारे व्याधितरूपसंख्याग्रसंभवं व्याधितरूपहेतुविप्रतिपत्तौ कारणं सापवादं संप्रतिपत्तिकारणं चानपवादं निशम्य, भगवन्तमात्रेयमग्निवेशो+अतः परं सर्वक्रिमीणां पुरीषसंश्रयाणां समुत्थानस्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषान् पप्रच्छोपसंगृह्य पादौ॥ CS3.7.9/ अथास्मै प्रोवाच भगवानात्रेयः---इह खल्वग्निवेश! विंशतिविधाः क्रिमयः पूर्वमुद्दिष्टा नानाविधेन प्रविभागेनान्यत्र सहजेभ्यः; ते पुनः प्रकृतिभिर्विभज्यमानाश्चतुर्विधा भवन्ति; तद्यथा---पुरीषजाः, श्लेष्मजाः, शोणितजा, मलजाश्चेति॥ CS3.7.10/ तत्र मलो बाह्यश्चाभ्यन्तरश्च/ तत्र बाह्यमलजातान् मलजान् *संचक्ष्महे/ तेषां समुत्थानं-मृजावर्जनं; स्थानं---केशश्मश्रुलोमपक्ष्मवासांसि; संस्थानम्-अणवस्तिलाकृतयो बहुपादाश्च; वर्ण-कृष्णः, शुक्लश्च; नामानि-यूकाः, पिपीलिकाश्च; प्रभावः-कण्डूजननं, कोठपिडकाभिनिर्वर्तनं च; चिकित्सितं तु खल्वेषामपकर्षणं, मलोपघातः, मलकराणां च भावानामनुपसेवनमिति॥ CS3.7.11/ शोणितजानां तु खलु कुष्ठैः समानं समुत्थानं; स्थानं-रक्तवाहिन्यो धमन्यः; संस्थानम्-अणवो वृत्ताश्चापादाश्च, सूक्ष्मत्वाच्चैके भवन्त्यदृश्याः; वर्णः-ताम्रः; नामानि-केशादा, लोमादा, लोमद्वीपाः, सौरसा, औडुम्बरा, जन्तुमातरश्चेति; प्रभावः-केशश्मश्रुनखलोमपक्ष्मापध्वंसः, व्रणगतानां च हर्षकण्डूतोदसंसर्पणानि, अतिवृद्धानां च त्वक्सिरास्नायुमांसतरुणास्थिभक्षणमिति; चिकित्सितमप्येषां कुष्ठैः समानं, तदुत्तरकालमुपदेक्ष्यामः॥ CS3.7.12/ श्लेष्मजाः क्षीरगुडतिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहाजीर्णपूतिक्लिन्नसंकीर्णविरुद्धासात्म्यभोजनसमुत्थानाः; तेषामामाशयः स्थानं, ते प्रवर्धमानास्तूर्ध्वमधो वा विसर्पन्त्युभयतो वा; संस्थानवर्णविशेषास्तु---श्वेताः पृथुब्रध्वसंस्थानाः केचित्, केचिद्वृत्तपरिणाहा गण्डूपदाकृतयः श्वेतास्ताम्रावभासाश्च, केचिदणवो दीर्घस्तन्त्वाकृतयः श्वेताः; तेषां त्रिविधानां श्लेष्मनिमित्तानां क्रिमीणां नामानि-अन्त्रादाः, उदरादाः, *हृदयचराः, चुरवः, दर्भपुष्पाः, सौगन्धिकाः, महागुदश्चेति; प्रभावोहृल्लासः, आस्यसंस्रवणम्, अरोचकाविपाकौ, ज्वरः, मूर्च्छा, जृम्भा, क्षवथुः, आनाहः, अङ्गमर्दः, छर्दिः कार्श्यं, पारुष्यं, चेति॥ CS3.7.13/ पुरीषजास्तुल्यसमुत्थानाः श्लेष्मजैः; तेषां स्थानं पक्वाशयः, ते प्रवर्धमानास्त्वधो विसर्पन्ति, यस्य पुनरामाशयाभिमुखाः *स्युर्यदन्तरं तदन्तरं तस्योद्गारनिःश्वासाः पुरीषगन्धिनः स्युः; संस्थानवर्णविशेषास्तु-सूक्ष्मवृत्तपरीणाहाः श्वेता *दीर्घा ऊर्णंशुसंकाशाः केचित्, केचित् पुनः स्थूलवृत्तपरीणाहाः श्यावनीलहरितपीताः; तेषां नामानि ककेरुकाः, मकेरुकाः, लेलिहाः; सशूलकाः, सौसुरादाश्चेति; प्रभावः---पुरीषभेदः, कार्श्यं, पारुष्यं, लोमहर्षाभिनिर्वर्तनं च, त एव चास्य गुदमुखं परितुदन्तः कण्डूं चोपजनयन्तो गुदमुखं पर्यासते, त एव जातहर्षा गुदनिष्क्रमणमतिवेलं कुर्वन्ति; इत्येष श्लेष्मजानां पुरीषजानां च क्रिमीणां समुत्थानादिविशेषः॥ CS3.7.14/ चिकित्सितं तु खल्वेषां समासेनोपदिश्य पश्चाद्विस्तरेणोपदेक्ष्यामः/ तत्र सर्वक्रिमीणामपकर्षणमेवादितः कार्यं, ततः प्रकृतिविघातः, अनन्तरं निदानोक्तानां भावानामनुपसेवनमिति॥ CS3.7.15/ तत्रापकर्षणं-हस्तेनाभिगृह्य विमृश्योपकरणवता+अपनयनमनुपकरणेन वा; स्थानगतानां तु क्रिमीणं भेषजेनापकर्षणं न्यायतः, तच्चतुर्विधं; तद्यथा---शिरोविरेचनं, वमनं, विरेचनम्, आस्थापनं च; इत्यपकर्षणविधिः/ प्रकृतिविघातस्त्वेषां कटुतिक्तकषायक्षारोष्णानां द्रव्याणामुपयोगः, यच्चान्यदपि किंचिच्छ्लेष्मपुरीषप्रत्यनीकभूतं तत् स्यात्; इति प्रकृतिविघातः/ अनन्तरं निदानोक्तानां भावानामनुपसेवनं---यदुक्तं निदानविधौ तस्य विविर्जनं तथाप्रायाणां चापरेषां द्रव्याणाम्/ इति लक्षणतश्चिकित्सितमनुव्याख्यातम्/ एतदेव पुनर्विस्तरेणोपदेक्ष्यते॥ CS3.7.16/ अथैनं क्रिमिकोष्ठमातुरमग्रे षड्रात्रं सप्तरात्रं वा स्नेहस्वेदाभ्यामुपपाद्य श्वोभूते एनं संशोधनं पाययिता+अस्मीति क्षीरगुडदधितिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहसंप्रयुक्तैर्भोज्यैः सायं प्रातश्चोपपादयेत् समुदीरणार्थं क्रिमीणां कोष्ठाभिसरणार्थं च भिषक्/ अथ व्युष्टायां रात्र्यां सुखोषितं सुप्रजीर्णभक्तं च विज्ञायास्थापनवमनविरेचनैस्तदहरेवोपपादयेदुपपादनीयश्चेत् स्यात् सर्वान् परीक्ष्यविशेषान् परीक्ष्य सम्यक्॥ CS3.7.17/ अथाहरेति ब्रूयात्---मूलकसर्षपलशुनकरञ्जशिर्तुमधुशिग्रुखरपुष्पाभूस्तृणसुमुखसुरसकुष्ठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकानि सर्वाण्यथवा यथालाभं; तान्याहृतान्यभिसमीक्ष्य खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रेणार्धोदकेनाभिषिच्य साधयेत् सततमवघट्टयन् दर्व्या, *तमुपयुक्तभूयिष्ठे+अम्भसि गतरसेष्वौषधेषु स्थालीमवतार्य सुपरिपूतं कषायं सुखोष्णं मदनफलपिप्पलीविडङ्गकल्कतैलोपहितं स्वर्जिकालवणितमभ्यासिच्य बस्तौ विधिवदास्थापयेदेनं; तथा+अर्कालर्ककुटजाढकीकुष्ठकैडर्यकषायेण वा, तथा शिग्रुपीलुकुस्तुम्बुरुकटुकासर्षपकषायेण, तथा++आमलकशृङ्गवेरदारुहरिद्रापिचुमर्दकषायेण मदनफलादिसंयोगसंपादितेन, त्रिवारं सप्तरात्रं वा++आस्थापयेत्॥ CS3.7.18/ प्रत्यागते च पश्चिमे बस्तौ प्रत्याश्वस्तं तदहरेवोभयतोभागहरं संशोधनं पाययेद्युक्त्या; तस्य विधिरुपदेक्ष्यते---मदनफलपिप्पलीकषायस्यार्धाञ्जलिमात्रेण त्रिवृत्कल्काक्षमात्रमालोड्य पातुमस्मै प्रयच्छेत्, तदस्य दोषमुभयतो निर्हरति साधु; एवमेव कल्पोक्तानि वमनविरेचनानि प्रतिसंसृज्य पाययेदेनं बुद्ध्या सर्वविशेषानवेक्षमाणो भिषक्॥ CS3.7.19/ अथैनं सम्यग्विरिक्तं विज्ञायापराह्णे शैखरिककषायेण सुखोष्णेन परिषेचयेत्/ तेनैव च कषायेण बाह्याभ्यन्तरान् सर्वोदकार्थान् कारयेच्छश्वत्; तदभावे कटुतिक्तकषायाणामौषधानां क्वाथैर्मूत्रक्षारैर्वा परिषेचयेत्/ परिषिक्तं चैनं निवातमागारमनुप्रवेश्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसिद्धेन यवाग्वादिना क्रमेणोपाचरेत्, विलेपीक्रमागतं चैनमनुवासयेद्विडङ्गतैलेनैकान्तरं द्विस्त्रिर्वा॥ CS3.7.20/ यदि पुनरस्यातिप्रवृद्धाञ्छीर्षादान् क्रिमीन् मन्येत शिरस्यैवाभिसर्पतः कदाचित्, ततः स्वेहस्वेदाभ्यामस्य शिर उपपाद्य विरेचयेदपामार्गतण्डुलादिना शिरोविरेचनेन// CS3.7.21/ यस्त्वभ्यवहार्यविधिः प्रकृतिविघातायोक्तः क्रिमीणामथ तमनुव्याख्यास्यामः,---*मूलकपर्णीं समूलाग्रप्रतानामाहृत्य खण्डशश्छेदयित्वोलू(दू)खले क्षोदयित्वा पाणिभ्यां पीडयित्वा रसं गृह्णीयात्, तेन रसेन लोहितशालितण्डुलपिष्टं समालोड्य पूपलिकां कृत्वा *विधूमेष्वङ्गारेषूपकुड्य विडङ्गतैललवणोपहितां क्रिमिकोष्ठाय भक्षयितुं प्रयच्छेत्, अनन्तरं चाम्लकाञ्जिकमुदश्विद्वा पिप्पल्यादिपञ्चवर्ग संसृष्टं सलवणमनुपाययेत्/अनेन कल्पेन मार्कवार्कसहचरनीपनिर्गुण्डीसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकबकुलकुटजसुवर्णक्षीरीस्वरसानामन्यतमस्मिन् कारयेत् पूपलिकाः; तथा किणिहीकिराततिक्तकसुवहामलकहरीतकीबिभीतकस्वरसेषु कारयेत् पूपलिकाः; स्वरसांश्चैतेषामेकैकशो द्वन्द्वशः सर्वशो वा मधुविलुलितान् प्रातरनन्नाय पातुं प्रयच्छेत्॥ CS3.7.22/ अथाश्वशकृदाहृत्य महति किलिञ्जके प्रस्तीर्यातपे शोषयित्वोदूखले क्षोदयित्वा दृषदि पुनः सूक्ष्मचूर्णानि कारयित्वा विडङ्गकषायेण त्रिफलाकषायेण वा+अष्टकृत्वो दशकृत्वो *वा++आतपे सुपरिभावितानि भावयित्वा दृषदि पुनः सूक्ष्माणि चूर्णानि कारयित्वा नवे कलशे समावाप्यानुगुप्तं निधापयेत्/ तेषां तु खलु चूर्णानां पाणितलं यावद्वा साधु मन्येत तत् क्षौद्रेण संसृज्य क्रिमिकोष्ठिने लेढुं प्रयच्छेत्॥ CS3.7.23/ तथा भल्लातकास्थीन्याहृत्य कलशप्रमाणेन चापोथ्य स्नेहभाविते दृढे कलशे सूक्ष्मानेकच्छिद्रब्रध्ने *शरीरमुपवेष्ट्य मृदावलिप्ते समावाप्योडुपेन पिधाय भूमावाकण्ठं निखातस्य स्नेहभावितस्यैवान्यस्य दृढस्य कुम्भस्योपरि समारोप्य समन्ताद्गोमयैरुपचित्य दाहयेत्, स यदा जानीयात् साधु दग्धानि गोमयानि विगतस्नेहानि च भल्लातकास्थीनीति ततस्तं कुम्भमुद्धरेत्/ अथ तस्माद्द्वितीयात् कुम्भात् स्नेहमादाय विडङ्गतण्डुलचूर्णैः स्नेहार्धमात्रैः प्रतिसंसृज्यातपे सर्वमहः स्थापयित्वा ततो+अस्मै मात्रां प्रयच्छेत् पानाय; तेन साधु विरिच्यते, विरिक्तस्य चानुपूर्वी यथोक्ता/ एवमेव भद्रदारुसरलकाष्ठस्नेहानुपकल्प्य पातुं प्रयच्छेत्॥ CS3.7.24/ अनुवासयेच्-*चैनमनुवासनकाले॥ CS3.7.25/ अथाहरेति ब्रूयात्---शारदान्नवांस्तिलान् संपदेपेतान्; तानाहृत्य सुविष्पूतान्निष्पूय, सुशुद्धान् *शोधयित्वा, विडङ्गकषाये सुखोष्णे प्रक्षिप्य निर्वापयेदादोषगमनात्, गतदोषानभिसमीक्ष्य, *सुप्रलूनान् प्रलुञ्च्य, पुनरेव *सुनिष्पूतान् निष्पूय, सुशुद्धान् शोधयित्वा, विडङ्गकषायेण त्रिःसप्तकृत्वः *सुपरिभावितान् भावयित्वा, आतपे शोषयित्वा, उलू(दू)खले संक्षुद्य, दृषदि पुनः श्लक्ष्णपिष्टान् कारयित्वा, द्रोण्यामभ्यवधाय, विडङ्गकषायेण मुहुर्मुहुरवसिञ्चन् पाणिमर्दमेव मर्दयेत्; तस्मिंस्तु खलु प्रपीड्यमाने यत्तैलमुदियात्तत् पाणिभ्यां पर्यादाय, शुचौ दृढे कलशे न्यस्यानुगुप्तं निधापयेत्॥ CS3.7.26/ अथाहरेति ब्रूयात्---तिल्वकोद्दालकयोर्द्वौ बिल्वमात्रौ पिण्डौ श्लक्ष्णपिष्टौ विडङ्गकषायेण, तदर्धमात्रौ श्यामात्रिवृतयोः, अतो+अर्धमात्रौ दन्तीद्रवन्त्योः, अतो+अर्धमात्रौ च चव्यचित्रकयोरिति/ एतं संभारं विडङ्गकषायस्यार्धाढकमात्रेण प्रतिसंसृज्य, तत्तैलप्रस्थं समावाप्य, सर्वमालोड्य, महति पर्योगे समासिच्याग्नावधिश्रित्यासने समासिच्याग्नावधिश्रित्यासने सुखोपविष्टः सर्वतः स्नेहमवलोकयन्नजस्रं मृद्वग्निना साधयेद्दर्व्या सततमवघट्टयन्/ स यदा जानीयाद्विरमति शब्दः, प्रशाम्यति च फेनः, प्रसादमापद्यते स्नेहः, यथास्वं च गन्धवर्णरसोत्पत्तिः, संवर्तते च भैषज्यमङ्गुलिभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि चेति, स कालस्तस्यावतारणाय/ ततस्तमवतार्य शीतीभूतमहतेन वाससा परिपूय, शुचौ दृढे कलशे समासिच्य, पिधानेन पिधाय, शुक्लेन वस्त्रपट्टेनावच्छाद्य, सूत्रेण सुबद्धं सुनिगुप्तं निधापयेत्/ ततो+अस्मै मात्रां प्रयच्छेत् पानाय, तेन साधु विरिच्यते; सम्यगपहृतदोषस्य चानुपूर्वी यथोक्ता/ ततश्चैनमनुवासयेदनुवासनकाले/ एतेनैव च पाकविधिना सर्षपातसीकरञ्जकोषातकीस्नेहानुपकल्प्य पाययेत् सर्वविशेषानवेक्षमाणः/ तेनागदो भवति॥ CS3.7.27/ *एवं द्वयानां श्लेष्मपुरीषसंभवानां क्रिमीणां समुत्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषा व्याख्याताः सामान्यतः/ विशेषतस्तु स्वल्पमात्रमास्थापनानुवासनानुलोमहरणभूयिष्ठं तेष्वेवौषधेषु पुरीषजानां क्रिमीणां चिकित्सितं कर्तव्यं, मात्राधिकं पुनः शिरोविरेचनवमनोपशमनभूयिष्ठं तेष्वेवौषधेषु श्लेष्मजानां क्रिमीणां चिकित्सितं कार्यम्; इत्येष क्रिमिघ्नो भेषजविधिरनुव्याख्यातो भवति/ तमन्नुतिष्ठता यथास्वं हेतुवर्जने प्रयतितव्यम्/ यथोद्देशमेवमिदं क्रिमिकोष्ठचिकित्सितं यथावदनुव्याख्यातं भवति॥ CS3.7.28/ भवन्ति चात्र--- अपकर्षणमेवादौ क्रिमीणां भेषजं स्मृतम्/ ततो विघातः प्रकृतेर्निदानस्य च वर्जनम्॥ CS3.7.29/ *अयमेव विकारणां सर्वेषामपि निग्रहे/ विधिर्दृष्टस्त्रिधा यो+अयं क्रिमीनुद्दिश्य कीर्तितः॥ CS3.7.30/ संशोधनं संशमनं निदानस्य च वर्जनम्/ एताव्सद्भिषजा कार्यं रोगे रोगे यथाविधि॥ CS3.7.31/ तत्र श्लोकौ--- व्याधितौ पुरुषौ ज्ञाज्ञौ भिषजौ सप्रयोजनौ/ विंशतिः क्रिमयस्तेषां हेत्वादिः सप्तको गणः॥ CS3.7.32/ उक्तो व्याधितरूपीये विमाने परमर्षिणा/ शिष्यसंबोधनार्थाय व्याधिप्रशमनाय च// इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने व्याधितरूपीयविमानं नाम सप्तमो+अध्यायः//7॥ अष्टमो+अध्यायः/ CS3.8.1/ अथातो रोगभिषग्जितीयं विमानं व्याख्यास्यामः॥ CS3.8.2/ इति ह स्माह भगवानात्रेयः॥ CS3.8.3/ बुद्धिमानात्मनः *कार्यगुरुलाघवं कर्मफलमनुबन्धं देशकालौ च विदित्वा युक्तिदर्शनाद्भिषग्बुभूषुः शास्त्रमेवादितः परीक्षेत/ विविधानि हि शास्त्राणि भिषजां प्रचरन्ति लोके; तत्र यन्मन्येत सुमहद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितं त्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्षं सुप्रणीतसूत्रभाष्यसंग्रहक्रमं स्वाधारमनवपतितशब्दमकष्टशब्दं पुष्कलाभिधानं क्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानं संगतार्थमसंकुलप्रकरणमाशुप्रबोधकं लक्षणवच्चोदाहरणवच्च, तदभिप्रपद्येत शास्त्रम्/ शास्त्रं ह्येवंविधममल इवादित्यस्तमो विधूय प्रकाशयति सर्वम्॥ CS3.8.4/ ततो+अनन्तरमाचार्यं परीक्षेत; तद्यथा---पर्यवदातश्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्वोन्द्रियोपपन्नं प्रकृतिज्ञं प्रतिपत्तिज्ञमन्-*उपस्कृतनिद्यमनहङ्कृतमनसूयकमकोपनं क्लेशक्षमं शिष्यवत्सलमध्यापकं ज्ञापनसमर्थं चेति/ एवंगुणो ह्याचार्यः सुक्षेत्रमार्तवो मेघ इव शस्यगुणैः सुशिष्यमाशु वैद्यगुणैः संपादयति॥ CS3.8.5/ तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्च राजवच्च पितृवच्च भर्तृवच्चाप्रमत्तः/ ततस्तत्प्रसादात् कृत्स्नं शास्त्रमधिगम्य शास्त्रस्य दृढतायामभिधानस्य सौष्ठवे+अर्थस्य विज्ञाने वचनशक्तौ च भूयो भूयः प्रयतेत सम्यक्॥ CS3.8.6/ तत्रोपायाननुव्याख्यास्यामः---अध्ययनम्, अध्यापनं, तद्विद्यसंभाषा चेत्युपायाः॥ CS3.8.7/ तत्रायमध्ययनविधिः---कल्यः कृतक्षणः प्रातरुत्थायोपव्यूषं वा कृत्वा++आवश्यकमुपस्पृश्योदकं देवर्षिगोब्राह्मणगुरुवृद्धसिद्धाचार्येभ्यो नमस्कृत्य समे शुचौ देशे सुखोपविष्टो मनःपुरःसराभिर्वाग्भिः सूत्रमनुक्रामन् पुनः पुनरावर्तयेद् *बुद्ध्वा सम्यगनुप्रविश्यार्थतत्त्वं स्वदोषपरिहारार्थं परदोषप्रमाणार्थं च; एवं मध्यंदिने+अपराह्णे रात्रौ च शश्वदपरिहापयन्नध्ययनमभ्यस्येत्/ इत्यध्ययनविधिः॥ CS3.8.8/ अथाध्यापनविधिः---अध्यापने कृतबुद्धिराचार्यः शिष्यमेवादितः परीक्षेत; तद्यथा---प्रशान्तमार्यप्रकृतिकमक्षुद्रकर्माणमृजुचक्षुर्मुखनासावंशं तनुरक्तविशदजिह्वमविकृतदन्तौष्ठममिन्मिनं धृतिमन्तमनहङ्कृतं मेधाविनं वितर्कस्मृतिसंपन्नमुदारसत्त्वं तद्विद्यकुलजमथवा तद्विद्यवृत्तं तत्त्वाभिनिवेशिनमव्यङ्गमन्यापन्नेव्द्रियं निभृतम्-*अनुद्धतमर्थतत्त्वभावकमकोपनमव्यसनिनं शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नमध्ययनाभिकाममर्थविज्ञाने कर्मदर्शने चानन्यकार्यमलुब्धमनलसं *सर्वभूतहितैषिणमाचार्यसर्वानुशिष्टिप्रतिकरमनुरक्तं च, एवंगुणसमुदितमध्याप्यमाहुः॥ CS3.8.9/ *एवंविधमध्ययनार्थिनमुपस्थितमारिराधयिषुमाचार्यो+अनुभाषेत---उदगयने शुक्लपक्षे प्रशस्ते+अहनि तिष्यहस्तश्रवणाश्वयुजामन्यतमेन नक्षत्रेण योगमुपगते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते मुण्डः कृतोपवासः स्नातः काषायवस्त्रसंवीतः सगन्धहस्तः समिधो+अग्निमाज्यमुपलेपनमुदकुम्भान् माल्यदामदीपहिरण्यहेमरजतमणिमुक्ताविद्रुमक्षौमपरिधीन् कुशलाजसर्षपाक्षतांश्च शुक्लानि सुमनांसि ग्रथिताग्रथितानि मेध्यान् भक्ष्यान् गन्धांश्च घृष्टानादायोपतिष्ठस्वेति॥ CS3.8.10/ *स तथा कुर्यात्॥ CS3.8.11/ तमुपस्थितमाज्ञाय समे शुवौ देशे *प्राक्प्रवणे उदक्प्रवणे वा चतुष्किष्कुमात्रं चतुरस्रं स्थण्डिलं गोमयोदकेनोपलिप्तं कुशास्तीर्णं *सुपरिहितं परिधिभिश्चतुर्दिशं यथोक्तचन्दनोदकुम्भक्षौमहेमहिरण्यरजतमणिमुक्ताविद्रुमालङ्कृतं मेध्यभक्ष्यगन्धशुक्लपुष्पलाजसर्षपाक्षतोपशोभितं कृत्वा, तत्र पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधुकीभिर्वा समिद्भिरग्निमुपसमाधाय प्राङ्मुखः शुचिरध्ययनविधिमनुविधाय मधुसर्पिर्भ्यां त्रिस्त्रिर्जुहुयादग्निमाशीःसंप्रयुकैर्मन्त्रैर्ब्रह्माणमग्निं धन्वन्तरिं प्रजापतिमश्विनाविन्द्रमृषींश्च सूत्रकारानभिमन्त्रयमाणः पूर्वं स्वाहेति॥ CS3.8.12/ शिष्यश्चैनमन्वालभेत/ हुत्वा च प्रदक्षिणमग्निमनुपरिक्रामेत्/ परिक्रम्य ब्राह्मणान् स्वस्ति वाचयेत्; भिषजश्चाभिपूजयेत्॥ CS3.8.13/ अथैनमग्निसकाशे ब्राह्मणसकाशे भिषक्सकाशे चानुशिष्यात्---ब्रह्मचारिणा श्मश्रुधारिणा सत्यवादिना+अमांसादेन मेध्यसेविना निर्मत्सरेणाशस्त्रधारिणा च भवितव्यं, न च ते मद्वचनात् किञ्चिदकार्यं स्यादन्यत्र राजद्विष्टात् प्राणहराद्विपुलादधर्म्यादनर्थसंप्रयुक्ताद्वा+अप्यर्थात्; मदर्पणेन मत्प्रधानेन मदधीनेन मत्प्रियहितानुवर्तिना च शश्वद्भवितव्यं, पुत्रवद्दासवदर्थिवच्चोपचरता+*अनुवस्तव्यो+अहम्, अनुत्सेकेनावहितेनानन्यमनसा विनीतेनावेक्ष्यावेक्ष्यकारिणा+अनसूयकेन चाभ्यनुज्ञातेन प्रविचरितव्यम्, अनुज्ञातेन (चाननुज्ञातेन च) प्रविचरता पूर्वं गुर्वर्थोपाहरणे यथाशक्ति प्रयतितव्यं, कर्मसिद्धिमर्थसिद्धिं यशोलाभं प्रेत्य च स्वर्गमिच्छता भिषजा त्वया गोब्राह्मणमादौ कृत्वा सर्वप्राणभृतां शर्माशासितव्यमहरहरुत्तिष्ठता चोपविशता च, सर्वात्मना चातुराणामारोह्याय प्रयतितव्यं, जीवितहेतोरपि चातुरेभ्यो नाभिद्रोग्धव्यं, मनसा+अपि च परस्त्रियो नाभिगमनीयास्तथा सर्वमेव परस्वं, निभृतवेशपरिच्छदेन भवितव्यम्, अशौण्डेनापापेनापापसहायेन च, श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसा देशकालविचारिणा स्मृतिमता ज्ञानोत्थानोपकरणसंपत्सु नित्यं यत्नवता च; न च कदाचिद्राजद्विष्टानां राजद्वेषिणां वा महाजनद्विष्टानां महाजनद्वेषिणां वा+अप्यौषधमनुविधातव्यं, तथा सर्वेषामत्यर्थनिकृतदुष्टदुःखशीलाचारोपचाराणाम्-*अनपवादप्रतिकाराणां मुमूर्षूणां च, तथैवासन्निहितेश्वराणां स्त्रीणामनध्यक्षाणां वा; न च कदाचित् स्त्रीदत्तमामिषमादातव्यमननुज्ञातं भर्त्रा+अथवा+अध्यक्षेण, आतुरकुलं चानुप्रविशता विदितेनानुमतप्रवेशिना सार्धं पुरुषेण सुसंवीतेनावाक्शिरसा स्मृतिमता स्तिमितेनावेक्ष्यावेक्ष्य मनसा सर्वमाचरता सम्यगनुप्रवेष्टव्यम्, अनुप्रविश्य च वाङ्मनोबुद्धीन्द्रियाणि न क्वचित् प्रणिधातव्यान्यन्यत्रातुरादातुरादातुरोपकारार्थादातुरगतेष्वन्येषु वा भावेषु, न चातुरकुलप्रवृत्तयो बहिर्निश्चारयितव्याः, ह्रसितं चायुषः प्रमाणमातुरस्य जानता+अपि त्वया न वर्णयितव्यं तत्र य रोच्यमानमातुरस्यान्यस्य वा+अप्युपघाताय संपद्यते; ज्ञानवता+अपि च नात्यर्थमात्मनो ज्ञाने विकत्थितव्यम्, आप्तादपि हि विकत्थमानादत्यर्थमुद्विजन्त्यनेके॥ CS3.8.14/ न चैव ह्यस्ति सुतरमायुर्वेदस्य पारं, तस्मादप्रमत्तः शश्वदभियोगमस्मिन् गच्छेत्, *एतच्च कार्यम्. एवंभूयश्च वृत्तसौष्ठवमनसूयता परेभ्यो+अप्यागमयितव्यं, कृत्स्नो हि लोको बुद्धिमतामाचार्यः शत्रुश्चाबुद्धिमताम्, अतश्चाभिसमीक्ष्य बुद्धिमता+अमित्रस्यापि धन्यं यशस्यमायुष्यं पौष्टिकं *लौक्यमभ्युपदिशतो वचः श्रोतव्यमनुविधातव्यं चेति/ अतः परमिदं ब्रूयात्---देवताग्निद्विजगुरुवृद्धसिद्धाचार्येषु ते नित्यं सम्यग्वर्तितव्यं, तेषु ते सम्यग्वर्तमानस्यायमग्निः सर्वगन्धरसरत्नबीजानि यथेरिताश्च देवताः शिवाय स्युः, अतो+अन्यथा वर्तमानस्याशिवायेति/ एवं ब्रुवति चाचार्ये शिष्यः 'तथाऽइति ब्रूयात्/ यथोपदेशं च कुर्वन्नध्याप्यः, अतो+अन्यथा त्वनध्याप्यः/ अध्याप्यमध्यापयन् ह्याचार्यो यथोक्तैश्चाध्यापनफलैर्योगमाप्नोत्यन्यैश्चानुक्तैः श्रेयस्करैर्गुणैः शिष्यमात्मानं च युनक्ति/ इत्यध्यापनविधिरुक्तः॥ CS3.8.15/ संभाषाविधिमत ऊर्ध्वं व्याख्यास्यामः---भिषक् भिषजा सह संभाषेत/ तद्विद्यसंभाषा हि ज्ञानाभियोगसंहर्षकरी भवति, वैशारद्यमपि चाभिमिर्वर्तयति, वचनशक्तिमपि चाधत्ते, यशश्चाभिदीपयति, पूर्वश्रुते च संदेहवतः पुनः श्रवणाच्छ्रुतसंशयमपकर्षति, श्रुते चासंदेहवतो भूयो+अध्यवसायमभिनिर्वर्तयति, अश्रुतमपि च कञ्चिदर्थं श्रोत्रविषयमापादयति, यच्चाचार्यः शिष्याय शुश्रूषवे प्रसन्नः क्रमेणोपदिशति गुह्याभिमतमर्थजातं तत् परस्परेण सह जल्पन् *पिण्डेन विजिगीषुराह संहर्षात्, तस्मात्तद्विद्यसंभाषामभिप्रशंसन्ति कुशलाः॥ CS3.8.16/ द्विविधा तु खलु तद्विद्यसंभाषा भवति---सन्धायसंभाषा, विगृह्यसंभाषा च// CS3.8.17/ तत्र ज्ञानविज्ञानवचनप्रतिवचनशक्तिसंपन्नेनाकोपनेनानुपस्कृतविद्येनानसूयकेनानुनेयेनानुनयकोविदेन क्लेशक्षमेण प्रियसंभाषणेन च सह सन्धायसंभाषा विधीयते/ तथाविधेन सह कथयन् विस्रब्धः कथयेत्, पृच्छेदपि च विस्रब्धः, पृच्छते चास्मै विस्रब्धाय विशदमर्थं ब्रूयात्, न च निग्रहभयादुद्विजेत, निगृह्य चैनं न हृष्येत्, न च परेषु विकत्थेत, न च मोहादेकान्तग्राही स्यात्, न चाविदितमर्थमनुवर्णयेत्, *सम्यक् चानुनयेनानुनयेत्, तत्र चावहितः स्यात्/ इत्यनुलोमसंभाषाविधिः॥ CS3.8.18/ अत ऊर्ध्वमितरेण सह विगृह्य *संभाषायां जल्पेच्छ्रेयसा योगमात्मनः पश्यन्/ प्रागेव च *जल्पाज्जल्पान्तरं परावरान्तरं परिषद्विशेषांश्च सम्यक् परीक्षेत/ सम्यक्परीक्षा हि बुद्धिमतां कार्यप्रवृत्तिनिवृत्तिकालौ शंसति, तस्मात् परीक्षामभिप्रशंसन्ति कुशलाः/ परीक्षमाणस्तु खलु परावरान्तरमिमान् जल्पकगुणाञ् श्रेयस्करान् दोषवतश्च परीक्षेत सम्यक्; तद्यथा---श्रुतं विज्ञानं धारणं प्रतिभानं वचनशक्तिरिति, एतान् गुणान् श्रेयस्करानाहुः; इमान् पुनर्दोषवतः, तद्यथा---कोपनत्वमवैशारद्यं भीरुत्वमधारणत्वमनवहितत्वमिति/ एतान् गुणान् गुरुलाघवतः परस्य चैवात्मनश्च तुलयेत्॥ CS3.8.19/ तत्र त्रिविधः परः संपद्यते---प्रवरः, प्रत्यवरः, समो वा, गुणविनिक्षेपतः; नत्वेव कार्त्स्नेयन// CS3.8.20/ परिषत्तु खलु द्विविधा---ज्ञानवती, मूढपरिषच्च/ सैव द्विविधा सती त्रिविधा पुनरनेन कारणविभागेन---सुहृत्परिषत्, उदासीनपरिषत्, *प्रतिनिविष्टपरिषच्चेति/ तत्र प्रतिनिविष्टायां परिषदि ज्ञानविज्ञानवचनप्रतिवचनशक्तिसंपन्नायां मूढायां वा न कथंचित् केनचित् सह जल्पो विधीयते; मूढायां तु सुहृत्परिषद्युदासीनायां वा ज्ञानविज्ञानवचनप्रतिवचनशक्तीरन्तरेणाप्य्-*अदीप्तयशसा महाजवचिद्विष्टेनापि सह जल्पो विधीयते/ तद्विधेन च सह कथयता आविद्धदीर्घसूत्रसंकुलैर्वाक्यदण्डकैः कथयितव्यम्, अतिहृष्टं मुहुर्मुहुरुपहसता परं निरूपयता च पर्षदमाकारैर्ब्रुवतश्चास्य वाक्यावकाशो न देयः; कष्टशब्दं च *ब्रुवता वक्तव्यो निच्यते, अथवा पुनर्हीना ते प्रतिज्ञा, इति/ पुनश्चाहू(ह्व)यमानः प्रतिवक्तव्यः---*परिसंवत्सरो भवान् शिक्षस्व तावत्; न त्वया गुरुरुपासितो नूनम्, अथवा पर्याप्तमेतावत्ते; सकृदपि हि परिक्षेपिकं निहतं निहतमाहुरिति नास्य योगः कर्तव्यः कथञ्चित्/ अप्येवं श्रेयसा सह विगृह्य वक्तव्यमित्याहुरेके; नत्वेवं ज्यायसा सह विग्रहं प्रशंसन्ति कुशलाः॥ CS3.8.21/ प्रत्यवरेण तु सह समानाभिमतेन वा विगृह्य जल्पता सुहृत्परिषदि कथयितव्यम्, अथवा+अप्युदासीनपरिषद्यवधानश्रवणज्ञानविज्ञानोपधारणवचनप्रतिवचनशक्तिसंपन्नायां कथयता चावहितेन परस्य साद्गुण्यदोषबलमवेक्षितव्यं, समवेक्ष्य च यत्रैनं श्रेष्ठं मन्येत नास्य तत्र जल्पं योजयेदनाविष्कृतमयोगं कुर्वन्; यत्र त्वेनमवरं मन्येत तत्रैवैनमाशु निगृह्णीयात्/ तत्र खल्विमे प्रत्यवराणामाशु निग्रहे भवन्त्युपायाः; तद्यथा---श्रुतहीनं महता सूत्रपाठेनाभिभवेत्, विज्ञानहीनं पुनः कष्टशब्देन वाक्येन, वाक्यधारणाहीनमाविद्धदीर्घसूत्रसंकुलैर्वाक्यदण्डकैः, पतिभाहीनं पुनर्-*वचनेनैकविधेनानेकार्थवाचिना, वचनशक्तिहीनमर्धोक्तस्य *वाक्यस्याक्षेपेण, अविशारदमपत्रपणेन, कोपनमायासनेन, भीरुं वित्रासनेन, अनवहितं नियमनेनेति/ एवमेतैरुपायैः परमवरमभिभवेच्छीघ्रम्॥ CS3.8.22/ तत्र श्लोकौ--- विगृह्य कथयेद्य्क्त्या युक्तं च न निवारयेत्/ विगृह्यभाषा तीव्रं हि केषांचिद्द्रोहमावहेत्॥ CS3.8.23/ नाकार्यमस्ति क्रुद्धस्य नावाच्यमपि विद्यते/ कुशला नाभिनन्दन्ति कलहं समितौ सताम्॥ CS3.8.24/ एवं प्रवृत्ते वादे कुर्यात्॥ CS3.8.25/ *प्रागेव तावदिदं कर्तुं यतेत---सन्धाय पर्षदा+अयनभूतमात्मनः प्रकरणमादेशयितव्यं, यद्वा परस्य भृशदुर्गं स्यात्, पक्षमथवा परस्य भृशं विमुखमानयेत्; परिषदि चोपसंहितायामशक्यमस्माभिर्वक्तुम्, एषैव ते परिषद्यथेष्टं यथायोगं यथाभिप्रायं वादं वादमर्यादां च स्थापयिष्यतीत्युक्त्वा तूष्णीमासीत// CS3.8.26/ तत्रेदं वादमर्यादालक्षणं भवति---इदं वाच्यम्, इदमवाच्यम्, एवं पराजितो भवतीति॥ CS3.8.27/ इमानि तु खलु पदानि *भिषग्वादमार्गज्ञानार्थमधिगम्यानि भवन्ति; तद्यथा---वादः, द्रव्यं, गुणाः, कर्म, सामान्यं, विशेषः, समवायः, प्रतिज्ञा, स्थापना, प्रतिष्ठापना, हेतुः, दृष्टान्तः, उपनयः, निगमनम्, उत्तरं, सिद्धान्तः, शब्दः, प्रत्यक्षम्, अनुमानम्, ऐतिह्यम्, औपम्यं, संशयः, प्रयोजनं, सव्यभिचारं, जिज्ञासा, व्यवसायः, अर्थप्राप्तिः, संभवः, अनुयोज्यम्, अननुयोज्यम्, अनुयोगः, प्रत्यनुयोगः, वाक्यदोषः, वाक्यप्रशंसा, छलम्, अहेतुः, अतीतकालम्, उपालम्भः, परिहारः, प्रतिज्ञाहानिः, अभ्यनुज्ञा, हेत्वन्तरम्, अर्थान्तरं, निग्रहस्थानमिति॥ CS3.8.28/ तत्र वादो नाम स यत् परेण सह शास्त्रपूर्वकं विगृह्य कथयति/स च द्विविधः संग्रहेण---जल्पः, वितण्डा च/ तत्र पक्षाश्रितयोर्वचनं जल्पः, जल्पविपर्ययो वितण्डा/ यथा---एकस्य पक्षः पुनर्भवो+अस्तीति, नास्तित्यपरस्य; तौ च स्वस्वपक्षहेतुभिः स्वस्वपक्षं स्थापयतः, परपक्षमुद्भावयतः, एष जल्पः/ जल्पविपर्ययो वितण्डा/ वितण्डा नाम परपक्षे दोषवचनमात्रमेव// CS3.8.29/ द्रव्य-गुण-सामान्य-विशेष-समवायाः स्वलक्षणैः श्लोकस्थाने पूर्वमुक्ताः॥ CS3.8.30/ अथ प्रतिज्ञा---प्रतिज्ञा नाम साध्यवचनं; यथा---नित्यः पुरुष इति॥ CS3.8.31/ अथ स्थापना---स्थापना नाम तस्या एव प्रतिज्ञाया हेतुदृष्टान्तोपनयनिगमनैः स्थापना/ *पूर्वं हि प्रतिज्ञा, पश्चात् स्थापना, किं ह्यप्रतिज्ञातं स्थापन्यिष्यति; यथा---नित्यः पुरुष इति प्रतिज्ञा; हेतुः---अकृतकत्वादिति; *दृष्टान्तः---यथा++आकाशमिति; उपनयः---यथा चाकृतकमाकाशं, तच्च नित्यं, तथा पुरुष इति; निगमनं---तस्मान्नित्य इति॥ CS3.8.32/ अथ प्रतिष्ठापना---प्रतिष्ठापना नाम या तस्या एव *परप्रतिज्ञाया विपरीतार्थस्थापना/ यथा-अनित्यः पुरुष इति *प्रतिज्ञा; हेतुः---ऐन्द्रियकत्वादिति; दृष्टान्तः---यथा *घ्ट इति, उपनयो---यथा घट ऐन्द्रियकः स चानित्यः, तथा चायमिति; निगमनं---तस्मादनित्य इति॥ CS3.8.33/ अथ हेतुः---हेतुर्नामोपलब्धिकारणं; तत् प्रत्यक्षम्, अनुमानम्, ऐतिह्यम्, औपम्यमिति; एभिर्हेतुभिर्यदुपलभ्यते तत् तत्त्वम्॥ CS3.8.34/ अथ दृष्टान्तः---दृष्टान्तो नाम यत्र मूर्खविदुषां बुद्धिसाम्यं, यो वर्ण्यं *वर्णयति/ यथा---अग्निरुष्णाः, द्रवमुदकं, स्थिरा पृथिवी, आदित्यः प्रकाशक इति; यथा *आदित्यः प्रकाशकस्तथा *सांख्यज्ञानं प्रकाशकमिति॥ CS3.8.35/ उपयो निगमनं चोक्तं स्थापनाप्रतिष्ठापनाव्याख्यायाम्॥ CS3.8.36/ अथोत्तरम्---उत्तरं नाम साधर्म्योपदिष्टे हेतौ वैधर्म्यवचनं, वैधर्म्योप्दिष्टे वा हेतौ साधर्म्यवचनम्/ यथा---'हेतुसधर्माणो विकाराः, शीतकस्य हि व्याधेर्हेतुभिः साधर्म्यं हिमशिशिरवातसंस्पर्शाः', इति ब्रुवतः परो ब्रूयात्---हेतुविधर्माणो विकाराः, यथा शरीरावयवानां दाहौष्ण्यकोथप्रपचने *हेतुवैधर्म्यं हिमशिशिरवातसंस्पर्शा इति/ एतत् सविपर्ययमुत्तरम्॥ CS3.8.37/ अथ सिद्धान्तः---सिद्धान्तो नाम स यः परीक्षकैर्बहुविधं परीक्ष्य हेतुभिश्च साधयित्वा स्थाप्यते निर्णयः/ स चतुर्विधः---सर्वतन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरणसिद्धान्तः, अभ्युपगमसिद्धान्तश्चेति/ तत्र सर्वतन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिन् सर्वस्मिंस्तन्त्रे तत्तत् प्रसिद्धं; यथा सन्ति निदानानि, सन्ति व्याधयः, सन्ति सिद्ध्युपायाः साध्यानामिति/ प्रतितन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिन्नेकैकस्मिंस्तन्त्रे तत्तत् प्रसिद्धं; यथा---अन्यत्राष्टौ रसाः षडत्र, पञ्चेन्द्रियाण्यत्र षडिन्द्रियाण्यन्यत्र तन्त्रे, वातादिकृताः सर्वे विकारा यथा+अन्यत्र, अत्र वातादिकृता भूतकृताश्च प्रसिद्धाः/ अधिकरणसिद्धान्तो नाम स यस्मिन्नधिकरणे प्रस्तूयमाने सिद्धान्यन्यान्यप्यधिकरणानि भवन्ति, यथा---'न मुक्तः कर्मानुबन्धिकं कुरुते, निस्पृहत्वात्' इति प्रस्तुते सिद्धाः कर्मफल-मोक्ष-पुरुष-प्रेत्यभावा भवन्ति/ अभ्युपगमसिद्धान्तो नाम स यमर्थमसिद्धमपरीक्षितमनुपदिष्टमहेतुकं वा वादकाले+अभ्युपगच्छन्ति भिषजः; तद्यथा---द्रव्यं प्रधानमिति कृत्वा वक्ष्यामः, गुणाः प्रधानमिति कृत्वा वक्ष्यामः, *वीर्यं प्रधानमिति कृत्वा वक्ष्यामः, इत्येवमादिः/ इति चतुर्विधः सिद्धान्तः॥ CS3.8.38/ अथ शब्दः---शब्दो नाम वर्णसमाम्नायः; स चतुर्विधः---दृष्टार्थश्च, अदृष्टार्थश्च, सत्यश्च, अनृतश्चेति/ तत्र दृष्टार्थो नाम---त्रिभिर्हेतुभिर्दोषाः प्रकुप्यन्ति, षड्भिरुपक्रमैश्च प्रशाम्यन्ति, सति श्रोत्रादिसद्भावे शब्दादिग्रहणमिति/ अदृष्टार्थः पुनः---अस्ति प्रेत्यभावः, अस्ति मोक्ष इति/ सत्यो नाम---यथार्थभूतः; सन्त्यायुर्वेदोपदेशाः, सन्ति सिद्ध्युपायाः साध्यानां व्याधीनां, सन्त्यारम्भफलानीति/ सत्यविपर्ययश्चानृतः॥ CS3.8.39/ अथ प्रत्यक्षं---प्रत्यक्षं नाम तद्यदात्मना चेन्द्रियैश्च स्वयमुपलभ्यते; तत्रात्मप्रत्यक्षाः सुखदुःखेच्छाद्वेषादयः, शब्दादयस्त्विन्द्रियप्रत्यक्षाः॥ CS3.8.40/ अथानुमानम्---अनुमानं नाम तर्को युक्त्यपेक्षः; यथा---अग्निं जरणशक्त्या, बलं व्यायामशक्त्या, श्रोत्रादीनि शब्दादिग्रहणेनेत्येवमादि॥ CS3.8.41/ अथैतिह्यम्---ऐतिह्यं नामाप्तोपदेशो वेदादिः॥ CS3.8.42/ अथौपम्यम्---औपम्यं नाम यदन्येनान्यस्य सादृश्यमधिकृत्य प्रकाशनं; यथा---दण्डेन दण्डकस्य, धनुषा धनुःस्तम्भस्य, इष्वासेना++आरोग्यदस्येति॥ CS3.8.43/ अथ संशयः---संशयो नाम *सन्देहलक्षणानुसन्दिग्धेष्वर्थेष्वनिश्चयः; यथा---दृष्टा ह्यायुष्मल्लक्षणैरुपेताश्चानुपेताश्च तथा सक्रियाश्चाक्रियाश्च पुरुषाः शीघ्रभङ्गाश्चिरजीविनश्च, एतदुभयदृष्टत्वात् संशयः---किमस्ति खल्वकालमृत्युरुत नास्तीति॥ CS3.8.44/ अथ प्रयोजनं---प्रयोजनं नाम यदर्थमारभ्यन्त आरम्भाः; यथा---यद्यकालमृत्युरस्ति ततो+अहमात्मानमायुष्यैरुपचरिष्याम्यनायुष्याणि च परिहरिष्यामि, कथं मामकालमृत्युः प्रसहेतेति॥ CS3.8.45/ अथ सव्यभिचारं---सव्यभिचारं नाम यद्व्यभिचरणं; यथा---भवेदिदमौषधमस्मिन् व्याधौ यौगिकमथवा नेति॥ CS3.8.46/ अथ जिज्ञासा---जिज्ञासा नाम परीक्षा; यथा भेषजपरीक्षोत्तरकालमुपदेक्ष्यते॥ CS3.8.47/ अथ व्यवसायः---व्यवसायो नाम निश्चयः; यथा---वातिक एवायं व्याधिः, *इदमेवास्य भेषजं चेति॥ CS3.8.48/ अथार्थप्राप्तिः---अर्थप्राप्तिर्नाम यत्रैकेनार्थेनोक्तेनापरस्यार्थस्यानुक्तस्यापि सिद्धिः; यथा---नायं संतर्पणसाध्यो व्याधिरित्युक्ते भवत्यर्थप्राप्तिः---अपतर्पणसाध्यो+अयमिति, नानेन दिवा भोक्तव्यमित्युक्ते भवत्यर्थप्राप्तिः---निशि भोक्तव्यमिति॥ CS3.8.49/ अथ संभवः---यो यतः संभवति स तस्य संभवः; यथा---षड्धातवो गर्भस्य, व्याधेरहितं, हितमारोग्यस्येति॥ CS3.8.50/ अथानुयोज्यम्---अनुयोज्यं नाम यद्वाक्यं वाक्यदोषयुक्तं तत्/ *सामान्यतो व्याहृतेष्वर्थेषु वा विशेषग्रहणार्थं यद्वाक्यं तदप्यनुयोज्यं; यथा---'संशोधनसाध्यो+अयं व्याधिः' इत्युक्ते 'किं वमनसाध्यो+अयं, किंवा विरेचनसाध्यः' इत्यनुयुज्यते॥ CS3.8.51/ अथाननुयोज्यम्---अननुयोज्यं नामातो विपर्ययेण; यथा---अयमसाध्यः॥ CS3.8.52/ अथानुयोगः---अनुयोगो नाम स यत् तद्विद्यानां तद्विद्यैरेव सार्धं तन्त्रे तन्त्रैकदेशे वा प्रश्नः प्रश्नैकदेशो वा ज्ञानविज्ञावचनप्रतिवचनपरीक्षार्थमादिश्यते/ यथा---'नित्यः पुरुषः' इति प्रतिज्ञाते यत् परः 'को हेतुः' इत्याह, सो+अनुयोगः॥ CS3.8.53/ अथ प्रत्यनुयोगः---प्रत्यनुयोगो नामानुयोगस्यानुयोगः; यथा---अस्यानुयोगस्य पुनः को हेतुरिति॥ CS3.8.54/ अथ वाक्यदोषः---वाक्यदोषो नाम यथा खल्वस्मिन्नर्थ न्यूनम्, अनर्थकम्, अपार्ह्तकं, विरुद्धं चेति; एतानि ह्यन्तरेण न प्रकृतो+अर्ह्तः प्रणश्येत्/ तत्र न्यूनं---प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामन्यतमेनापि न्यूनं न्यूनं भवति; यद्वा बहूपदिष्टहेतुकमेकेन हेतुना साध्यते तच्च न्यूनम्/ अथाधिकम्---अधिकं नाम यन्न्यनविपरीतं, यद्वा++आयुर्वेदे भाष्यमाणे बार्हस्पत्यमौशनसमन्यद्वा यत्किंचिदप्रतिसंबद्धार्थमुच्यते, यद्वा संबद्धार्थमपि द्विरभिधीयते तत् पुनरुक्तदोषत्वादधिकं; तच्च पुनरुक्तं द्विविधम्---अर्थपुनरुक्तं, शब्दपुनरुक्तं च; तत्रार्थपुनरुक्तं यथा---भेषजमौषधं साधनमिति, शब्दपुनरुक्तं पुनर्भेषजं भेषजमिति/ अथानर्थकम्---अनर्ह्तकं नाम यद्वचनमक्षरग्राममात्रमेव स्यात् पञ्चवर्गवन्न चार्थतो गृह्यते/ अथापार्थकम्---अपार्थकं नाम यदर्थवच्च परस्परेणासंयुज्यमानार्थकं; यथा---चक्र-न(त)क्र-वंश-वज्र-निशाकरा इति/ अथ विरुद्धं---विरुद्धं नाम यद्दृष्टान्तसिद्धान्तसमयैर्विरुद्धं; तत्र पूर्वं दृष्टान्तसिद्धान्तावुक्तौ; समयः पुनस्त्रिधा भवति; यथा---आयुर्वैदिकसमयः, याज्ञिकसमयः, कोक्षशास्त्रिकसमयश्चेति; तत्रायुर्वैदिकसमयः-चतुष्पादं भेषजमिति, याज्ञिकसमयः-आलभ्या यजमानैः पशव इति, मोक्षशास्त्रिकसमयः-सर्वभूतेष्वहिंसेति; तत्र स्वसमयविपरीतमुच्यमानं विरुद्धं भवति/ इति वाक्यदोषाः॥ CS3.8.55/ अथ वाक्यप्रशंसा---वाक्यप्रशंसा नाम यथा खल्वस्मिन्नर्थे त्वन्यूनम्, अनधिकम्, अर्थवत्, अनपार्थकम्, अविरुद्धम्, अधिगतपदार्थं चेति यत्तद्वाक्यमननुयोज्यमिति प्रशस्यते॥ CS3.8.56/ अथ च्छलं---छलं नाम परिशठमर्थाभासमनर्थकं वाग्वस्तुमात्रमेव/ तद्द्विविधं---वाक्छल्ं, सामान्यच्छलं च/ तत्र वाक्छलं नाम यथा---कश्चिद्ब्रूयात्---नवतन्त्रे+अयं भिषगिति, अथ भिषग् ब्रूयात्---नाहं नवतन्त्र एकतन्त्रो+अहमिति; परो ब्रूयात्---नाहं ब्रवीमि नव तन्त्राणि तवेति, अपि तु नवाभ्यस्तं ते तन्त्रमिति; भिषक् ब्रूयात्---न मया नवाभ्यस्तं तन्त्रम्, अनेकधा+अभ्यस्तं मया तन्त्रमिति; एतद्वाक्छलम्/ सामान्यच्छलं नाम यथा---व्याधिप्रशमनायौषधमित्युक्ते, परो भूयात्---सत् सत्प्रशमनायेति किं नु भवानाह; सन् हि रोगः, सदौषधं; यदि च सत् सत्प्रशमनाय भवति, तत्र सत् कासः, सत् क्षयः, सत्सामान्यात् कासस्ते क्षयप्रशमनाय भविष्यतीति/ एतत् सामान्यच्छलम्॥ CS3.8.57/ अथाहेतुः---अहेतुर्नाम प्रकरणसमः, संशयसमः, वर्ण्यसमश्चेति/ तत्र प्रकरणसमो नामाहेतुर्यथा---अन्यः शरीरादात्मा नित्य इति; परो ब्रूयात्---यस्मादन्यः शरीरादात्मा, तस्मान्नित्यः; शरीरं ह्यनित्यमतो विधर्मिणा *चात्मना भवितव्यमित्येष चाहेतुः; नहि य एव पक्षः स एव हेतुरिति/ संशयसमो नामाहेतुर्य एव संशयहेतुः स एव संशयच्छेदहेतुः; यथा---अयमायुर्वेदैकदेशमाह, किंन्वयं चिकित्सकः स्यान्न वेति संशये परो ब्रूयात्---यस्मादयमायुर्वेदैकदेशमाह तस्माच्चिकित्सको+अयमिति, न च संशयच्छेदहेतुं विशेषयति, एष चाहेतुः; न हि य एव संशयहेतुः, स एव संशयच्छेदहेतुर्भवति/ वर्ण्यसमो नामाहेतुः-यो हेतुर्वर्ण्याविशिष्टः; यथा---कश्चिद्ब्रूयात्---अस्पर्शत्वाद्बुद्धिरनित्या शब्दविदिति; अत्र वर्ण्यः शब्दो बुद्धिरपि वर्ण्या, तदुभयवर्ण्याविशिष्टत्वाद्वर्ण्यसमो+अप्यहेतुः॥ CS3.8.58/ अथातीतकालम्---अतीतकालं नाम यत् पूर्वं वाच्यं तत् पश्चादुच्यते, तत् कालातीतत्वादग्राह्यं भवतीति; *पूर्वं वा निग्रहप्राप्तमनिगृह्य परिगृह्य पक्षान्तरितं पश्चान्निगृहीते, तत्तस्यातीतकालत्वान्निग्रहवचनमसमर्थं भवतीति॥ CS3.8.59/ अथोपालम्भः-उपालम्भो नाम हेतोर्दोषवचनं; यथा-पूर्वमहेतवो हेत्वाभासा व्याख्याताः॥ CS3.8.60/ अथ परिहारः---परिहारो नाम तस्यैव दोषवचनस्य परिहरणं; यथा---नित्यमात्मनि शरीरस्थे जीवलिङ्गान्युपलभ्यन्ते, तस्य चापगमान्नोपलभ्यन्ते, तस्मादन्यः शरीरादात्मा नित्यश्चेति॥ CS3.8.61/ अथ प्रतिज्ञाहानिः---प्रतिज्ञाहानिर्नाम सा पूर्वपरिगृहीतां प्रतिज्ञां पर्यनुयुक्तो यत् परित्यजति, यथा प्राक् प्रतिज्ञां कृत्वा नित्यः पुरुष इति, पर्यनुयुक्तस्त्वाह---अनित्य इति॥ CS3.8.62/ अथाभ्यनुज्ञा---अभ्यनुज्ञा नाम सा य इष्टानिष्टाभ्युपगमः॥ CS3.8.63/ अथ हेत्वन्तरं---हेत्वन्तरं नाम प्रकृतहेतौ वाच्ये यद्विकृतहेतुमाह// CS3.8.64/ अथार्थान्तरम्---अर्थान्तरं नामैकस्मिन् वक्तव्ये+अपरं यदाह/ यथा-ज्वरलक्षणे वाच्ये प्रमेहलक्षणमाह// CS3.8.65/ अथ निग्रहस्थानं---निग्रहस्थानं नाम पराजयप्राप्तिः; तच्च त्रिरभिहितस्य वाक्यस्यापरिज्ञानं परिषदि विज्ञानवत्यां, यद्वा अननुयोज्यस्यानुयोगो+अनुयोज्यस्य चाननुयोगः/ प्रतिज्ञाहानिः, अभ्यनुज्ञा, कालातीतवचनम्, अहेतुः, न्यूनम्, अधिकं, व्यर्थम्, अनर्थकं, पुनरुक्तं, विरुद्धं, हेत्वन्तरम्, अर्थान्तरं च निग्रहस्थानम्॥ CS3.8.66/ इति वादमार्गपदानि यथोद्देशमभिनिर्दिष्टानि भवन्ति॥ CS3.8.67/ वादस्तु खलु भिषजां प्रवर्तमानो प्रवर्तेतायुर्वेद एव, नान्यत्र/ अत्र हि वाक्यप्रतिवाक्यविस्तराः केवलाश्चोपपत्तयः सर्वाधिकरणेषु/ ताः सर्वाः समवेक्ष्य सर्वं वाक्यं ब्रूयात्, नाप्रकृतकमशास्त्रमपरीक्षितमसाधकमाकुलमव्यापकं वा/ सर्वं च हेतुमद्ब्रूयात्/ हेतुमन्तो ह्यकलुषाः सर्व एव वादविग्रहाश्चिकित्सिते कारणभूताः, प्रशस्तबुद्धिवर्धकत्वात्; सर्वारम्भसिद्धं ह्यावहत्यनुपहता बुद्धिः॥ CS3.8.68/ इमानि खलु तावदिह कानिचित् प्रकरणानि भिषजां ज्ञानार्थमुपदेक्ष्यामः/ ज्ञानपूर्वकं हि कर्मणां समारम्भं प्रशंसन्ति कुशलाः/ ज्ञात्वा हि कारण-करण-कार्ययोनि-कार्य-कार्यफलानुबन्ध-देश-काल-प्रवृत्त्युपायान् सम्यगभिनिर्वर्तमानः कार्याभिनिर्वृत्ताविष्टफलानुबन्धं कार्यमभिनिर्वर्तयत्यनतिमहता यत्नेन कर्ता॥ CS3.8.69/ तत्र कारणं नाम तद् *यत् करोति, स एव हेतुः, स कर्ता॥ CS3.8.70/ करणं पुनस्तद् यदुपकरणायोपकल्पते कर्तुः कार्याभिनिर्वृत्तौ प्रयतमानस्य// CS3.8.71/ कार्ययोनिस्तु सा या विक्रियमाणा कार्यत्वमापद्यते॥ CS3.8.72/ कार्यं तु तद्यस्याभिनिर्वृत्तिमभिसम्धाय कर्ता प्रवर्तते ॥ CS3.8.73/ कार्यफलं पुनस्तद् यत्प्रयोजना कार्याभिनिर्वृत्तिरिष्यते॥ CS3.8.74/ अनुबन्धः खलु स यः कर्तारमवश्यमनुबध्नाति कार्यादुत्तरकालं कार्यनुमित्तः शुभो वा+अप्यशुभो भावः॥ CS3.8.75/ देशस्त्वधिष्ठानम्॥ CS3.8.76/ कालः पुनः परिणामः॥ CS3.8.77/ प्रवृत्तिस्तु खलु चेष्टा कार्यार्था; सैव क्रिया, कर्म, यत्नः, कार्यसमारम्भश्च// CS3.8.78/ उपायः पुनस्त्रयाणां कारणादीनां सौष्ठवम्-*अभिविधानं च सम्यक् कार्यकार्यफलानुबन्धवर्ज्यानां, कार्याणामभिनिर्वर्तक *इत्यतस्तूपायः; कृते नोपायार्थो+अस्ति, न च विद्यते तदात्वे, कृताच्चोत्तरकालं फलं, फलाच्चानुबन्ध इति॥ CS3.8.79/ एतद्दशविधमग्रे परीक्ष्यं, ततो+अनन्तरं कार्यार्था प्रवृत्तिरिष्टा/ तस्माद्भिषक् कार्यं चिकीर्षुः प्राक् कार्यसमारम्भात् परीक्षया केवलं परीक्ष्यं परीक्ष्य कर्म समारभेत कर्तुम्॥ CS3.8.80/ तत्र चेद्भिषगभिषग्वा भिषजं कश्चिदेवं खलु पृच्छेद्---वमनविरेचनास्थापनानुवासनशिरोविरेचनानि प्रयोक्तुकामेन भिषजा कतिविधया परीक्षया कतिविधमेव परीक्ष्यं, कश्चात्र परीक्ष्यविशेषः, कथं च परीक्षितव्यः, किंप्रयोजना च परीक्षा, क्व च वमनादीनां प्रवृत्तिः, क्व च निवृत्तिः, प्रवृत्तिनिवृत्तिलक्षणसंयोगे च किं नैष्ठिकं, कानि च वमनादीनां भेषजद्रव्याण्युपयोगं गच्छन्तीति॥ CS3.8.81/ स एवं पृष्टो यदि मोहयितुमिच्छेत्, ब्रूयादेनं---बहुविधा हि परीक्षा तथा परीक्ष्यविधिभेदः, कतमेन विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षया केन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्य भेदाग्रं भवान् *पृच्छत्यायमानं; नेदानीं भवतो+अन्येन विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षया+अन्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्याभिलषितमर्थं श्रोतुमहमन्येन परीक्षाविधिभेदेनान्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यं भित्त्वा+*अन्यथा++आचक्षाण इच्छां पूरयेयमिति॥ CS3.8.82/ स यदुत्तरं ब्रूयात्तत् समीक्ष्योत्तरं वाच्यं स्याद्यथोक्तं च प्रतिवचनविधिमवेक्ष्य; *सम्यक् यदि तु ब्रूयान्न चैनं मोहयितुमिच्छेत्, प्राप्तं तु वचनकालं मन्येत, काममस्मै ब्रूयादाप्तमेव निखिलेन// CS3.8.83/ द्विविधा तु खलु परीक्षाज्ञानवतां---प्रत्यक्षम्, अनुमानं च/ एतद्धि द्वयमुपदेशश्च परीक्षा स्यात्/ एव मेषा द्विविधा परीक्षा, त्रिविधा वा सहोपदेशेन// CS3.8.84/ दशविधं तु परीक्ष्यं कारणादि यदुक्तमग्रे, तदिह भिषगादिषु संसार्य संदर्शयिष्यामः---इह कार्यप्राप्तौ कारणं भिषक्, करणं पुनर्भेषजं, कार्ययोनिर्धातुवैषम्यं, कार्यं धातुसाम्यं, कार्यफलं सुखावाप्तिः, अनुबन्धः खल्वायुः, देशो भूमिरातुरश्च, कालः पुनः संवत्सरश्चातुरावस्था च, प्रवृत्तिः प्रतिकर्मसमारम्भः, उपायस्तु भिषगादीनां सौष्ठवम्-*अभिविधानं च सम्यक्/ इहाप्यस्योपायस्य विषयः पूर्वेणैवोपायविशेषेण व्याख्यातः/ इति कारणादीनि दश दशसु भिषगादिषु संसार्य संदर्शितानि, तथैवानुपूर्व्यैतद्दशविधं परीक्ष्यमुक्तं च// CS3.8.85/ तस्य यो यो *विशेषो यथा यथा च परीक्षितव्यः, स तथा तथा व्याख्यास्यते॥ CS3.8.86/ कारणं भिषगित्युक्तमग्रे, तस्य परीक्षा---भिषङ्नाम यो भिषज्यति, यः सूत्रार्थप्रयोगकुशलः, यस्य चायुः सर्वथा विदितं यथावत्/ स च सर्वधातुसाम्यं चिकीर्षन्नात्मानमेवादितः परीक्षेत गुणिषु गुणतः कार्याभिनिर्वृत्तिं पश्यन्, कच्चिदहमस्य कार्यस्याभिनिर्वर्तने समर्ह्तो न वेति; तत्रेमे भिषग्गुणा यैरुपपन्नो भिषग्धातुसाम्याभिनिर्वर्तने समर्थो भवति; तद्यथा---पर्यवदातश्रुतता, परिदृष्टकर्मता, दाक्ष्यं, शौचं, जितहस्तता, उपकरणवत्ता, सर्वेन्द्रियोपपन्नता, प्रकृतिज्ञता, प्रतिपत्तिज्ञता चेति॥ CS3.8.87/ करणं पुनर्भेषजम्/ भेषजं नाम तद्यदुपकरणायोपकल्पते भिषजो धातुसाम्याभिनिर्वृत्तौ प्रयतमानस्य विशेषतश्चोपायान्तेभ्यः/ तद्द्विविधं व्यपाश्रयभेदात्---दैवव्यपाश्रयं, युक्तिव्यऋपाश्रयं चेति/ तत्र दैवव्य पाश्रयं---मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि, युक्तिव्यपाश्रयं---संशोधनोपशमने चेष्टाश्च दृष्टफलाः/ एतच्चैव भेषजमङ्गभेदादपि द्विविधं---द्रव्यभूतम्, अद्रव्यभूतं च/ तत्र यदद्रव्यभूतं तदुपायाभिप्लुतम्/ उपायो नाम भयदर्शनविस्मापनविस्मारणक्षोभणहर्षणभर्स्तनवधबन्धस्वप्नसंवाहनादिरमूर्तो भावविशेषो यथोक्ताः सिद्ध्युपायाश्च^*उपायाभिप्लुता इति/ यत्तु द्रव्यभूतं तद्वमनादिषु योगमुपैति/ तस्यापीयं परीक्षा---इदमेवंप्रकृत्यै(e?)वंगुणमिवंप्रभावमस्मिन् देशे जातमस्मिन्नृतावेवं गृहीतमेवं निहितमेवमुपस्कृतमनया च मात्रया युक्तमस्मिन् व्याधावेवंविधस्य पुरुषस्यैवतावन्तं दोषमपकर्षत्युपशमयति वा, यदन्यदपि चैवंविधं भेषजं भवेत्तच्च^*अनेन विशेषेण युक्तमिति॥ CS3.8.88/ कार्ययोनिर्धातुवैषम्यं, तस्य लक्षणं विकारागमः/ परीक्षा त्वस्य vikaaraprakRtezcaivonaatiriktaliGgavizeSaavRekSaNaM विकारस्य च साध्यासाध्यमृदुदारुणलिङ्गविशेषावेक्षणमिति॥ CS3.8.89/ कार्यं धातुसाम्यं, तस्य लक्षणं विकारोपशमः/ परीक्षा त्वस्य-रुगुपशमनं, स्वरवर्णयोगः, शरीरोपचयः, बलवृद्धिः, अभ्यवहार्याभिलाषः, रुचिराहारकाले, अभ्यवहृतस्य चाहारस्य काले सम्यग्जरणं, निद्रालाभो यथाकालं, वैकारिणां च स्वप्नानामदर्शनं, सुखेन च प्रतिबोधनं, वातमूत्रपुरीषरेतसां मुक्तिः, सर्वाकारैर्मनोबुद्धीन्द्रियाणां चाव्यापत्तिरिति॥ CS3.8.90/ कार्यफलं सुखावाप्तिः, तस्य लक्षणं---मनोबुद्धीच्द्रियशरीरतुष्टिः॥ CS3.8.91/ अनुबन्धस्तु खल्वायुः, तस्य लक्षणं---प्राणैः सह संयोगः॥ CS3.8.92/ देशस्तु भूमिरातुरश्च// CS3.8.93/ तत्र भूमिपरीक्षा आतुरपरिज्ञानहेतोर्वा स्यादौषधपरिज्ञानहेतोर्वा/ तत्र तावदियमातुरपरिज्ञानहेतोः/ तद्यथा---अयं कस्मिन् भूमिदेशे जातः संवृद्धो व्याधितो वा; तस्मिंश्च भूमिदेशे मनुष्याणामिदमाहारजातम्, इदं विहारजातम्, इदमाचारजातम्, एतावच्च बलम्, एवंविधं सत्त्वम्, एवंविधं सात्म्यम्, एवंविधो दोषः, भक्तिरियम्, इमे व्याधयः, हितमिदम्, अहितमिदमिति *प्रायोग्रहणेन/ औषधपरिज्ञानहेतोस्तु कल्पेषु भूमिपरीक्षा वक्ष्यते॥ CS3.8.94/ आतुरस्तु खलु कार्यदेशः/ तस्य परीक्षा आयुषः प्रमाणज्ञानहेतोर्वा स्याद्, बलदोषप्रमाणज्ञानहेतोर्वा/ तत्र तावदियं बलदोषप्रमाणज्ञानहेतोः; दोषप्रमाणानुरुपो हि *भेषजप्रमाणविकल्पो बलप्रमाणविशेषापेक्षो भवति/ सहसा ह्यतिबलमौषधमपरीक्षकप्रयुक्तमल्पबलमातुरमतिपातयेत्; न ह्यतिबलान्याग्रेयवायवीयान्यौषधान्यग्निक्षारशस्त्रकर्माणि वा शक्यन्ते+अल्पबलैः सोढुम्; असह्यातितीक्ष्णवेगत्वाद्धि तानि सद्यःप्राणहराणि स्युः/ एतच्चैव कारणमपेक्षमाणा हीनबलमातुरमविषादकरैर्मृदुसुकुमारप्रायैरुत्तरोत्तरगुरुभिरविभ्रमैरनात्ययिकैश्चोपचरन्त्यौषधैः; विशेषतश्च नारीः, ता ह्यनवस्थितमृदुविवृतविक्लवहृदयाः प्रायः सुकुमार्यो+अबलाः परसंस्तभ्याश्च/ तथा बलवति बलवद्व्याधिपरिगते स्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेव भवति/ तस्मादातुरं परीक्षेत प्रकृतितश्च, विकृतितश्च, सारतश्च, संहननतश्च, प्रमाणतश्च, सात्म्यतश्च, सत्त्वतश्च, आहारशक्तितश्च, व्यायामशक्तितश्च, वयस्तश्चेति, बलप्रमाणविशेषग्रहणहेतोः॥ CS3.8.95/ *तत्र प्रकृत्यादीन् भावाननुव्याख्यास्यामः/ तद्यथा---शुक्रशोणितप्रकृतिं, कालगर्भाशयप्रकृतिं, आतुराहारविहारप्रकृतिं, महाभूतविकारप्रकृतिं च गर्भशरीरमपेक्षते/ *एतानि हि येन *दोषेणाधिकेनैकेनानेकेन वा समनुबध्यन्ते, तेन तेन दोषेण गर्भो+अनुबध्यते; ततः सा सा दोषप्रकृतिरुच्यते मनुष्याणां गर्भादिप्रवृत्ता/ तस्माच्छ्लेष्मलाः प्रकृत्या केचित्, पित्तलाः केचित्, वातलाः केचित्, संसृष्टाः केचित्, समधातवः केचिद्भवन्ति/ तेषां हि लक्षणानि व्याख्यास्यामः॥ CS3.8.96/ श्लेष्मा हि स्निग्धश्लक्ष्णमृदुमधुरसारसान्द्रमन्दस्तिमितगुरुशीतविज्जलाच्छः/ तस्य स्नेहाच्छ्लेष्मलाः स्निग्धाङ्गाः, श्लक्ष्णत्वाच्छ्लक्ष्णाङ्गाः, मृदुत्वाद्दृष्टिसुखसुकुमारावदातगात्राः, मादुर्यात् प्रभूतशुक्रव्यवायापत्याः, सारत्वात् सारसंहतस्थिरशरीराः, सान्द्रत्वादुपचितपरिपूर्णसर्वाङ्गाः, मन्दत्वान्मन्दचेष्टाहारव्याहाराः, स्तैमित्यादशीध्रारम्भक्षोभविकाराः, गुरुत्वात् साराधिष्ठितावस्थितगतयः, शैत्यादल्पक्षुत्तृष्णासंतापस्वेददोषाः, विज्जलत्वात् सुश्लिष्टसारसन्धिबन्धनाः, तथा+अच्छत्वात् प्रसन्नदर्शनाननाः प्रसन्नस्निग्धवर्णस्वराश्च भवन्ति/ त एवंगुणयोगाच्छ्लेष्मला बलवन्तो वसुमन्तो विद्यावन्त औजस्विनः शान्ता आयुष्मन्तश्च भवन्ति॥ CS3.8.97/ पित्तमुष्णं तीक्ष्णं द्रवं विस्रमम्लं कटुकं च/ तस्यौष्ण्यात् पित्तला भवन्त्युष्णासहा, उष्णमुखाः, *सुकुमारावदातगात्राः, प्रभूतविप्लुव्यङ्गतिलपिडकाः, क्षुत्पिपासावन्तः, क्षिप्रवलीपलितखालित्यदोषाः, प्रायो मृद्वल्पकपिलश्मश्रुलोमकेशाश्च; तैक्ष्ण्यात्तीक्ष्णपराक्रमाः, तीक्ष्णाग्नयः, प्रभूताशनपानाः, क्लेशासहिष्णवो, दन्दशूकाः; द्रवत्वाच्छिथिलमृदुसन्धिमांसाः, प्रभूतसृष्टस्वेदमूत्रपुरीषाश्च; विस्रत्वात् प्रभूतपूतिकक्षास्यशिरःशरीरगन्धाः; कट्वम्लत्वादल्पशुक्रव्यवायापत्याः; त एवंगुणयोगात् पित्तला मध्यबला मध्यायुषो मध्यज्ञानविज्ञानवित्तोपकरणवन्तश्च भवन्ति॥ CS3.8.98/ वातस्तु रूक्षलघुचलबहुशीघ्रशीतपरुषविशदः/ तस्य रौक्ष्याद्वातला रूक्षापचिताल्पशरीराः प्रततरूक्ष-*क्षामसन्नसक्तजर्जरस्वरा जागरूकाश्च भवन्ति, लघुत्वाल्लघुचपलगतिचेष्टाहारव्याहाराः, चलत्वादनवस्थितसन्ध्यक्षिभ्रूहन्वोष्ठजिह्वाश्रिरःस्कन्धपाणिपादाः, बहुत्वाद्बहुप्रलापकण्डरासिराप्रतानाः, शीघ्रत्वाच्छ्रीघ्रसमारम्भक्षोभविकाराः शीघ्रत्रासरागविरागाः श्रुतग्राहिणो+अल्पस्मृतयश्च, शैत्याच्छीतासहिष्णवः प्रततशीतकोद्वेपकस्तम्भाः, पारुष्यात् परुषकेशश्मश्रुरोमनखदशनवदनपाणिपादाः, वैशद्यात् स्फुटिताङ्गावयवाः सततसन्धिशब्दगामिनश्च भवन्ति; त एवं गुणयोगाद्वातलाः प्रायेणाल्पबलाश्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाल्पधनाश्च भवन्ति॥ CS3.8.99/ संसर्गात् संसृष्टलक्षणाः॥ CS3.8.100/ सर्वगुणसमुदितास्तु समधातवः/ इत्येवं प्रकृतितः परीक्षेत// CS3.8.101/ विकृतितश्चेति विकृतिरुच्यते विकारः/ तत्र विकारं हेतु-दोष-दूष्य-प्रकृति-देश-काल-बलविशेषैर्लिङ्गतश्च परीक्षेत, न ह्यन्तरेण हेत्वादीनां बलविशेषं व्याधिबलविशेषोपलब्धिः/ यस्य हि व्याधेर्दोष-दूष्य-प्रकृति-देश-काल-बलसाम्यं भवति, महच्च हेतुलिङ्गबलं, स व्याधिर्बलवान् भवति; तद्विपर्ययाच्चाल्पबलः; मध्यबलस्तु दोषदूष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्यबलत्वाच्चोपलभ्यते॥ CS3.8.102/ सारतश्चेति साराण्यष्टौ पुरुषाणां बलमानविशेषज्ञानार्थमुपदिश्यन्ते; तद्यथा---त्वग्रक्तमांसमेदो+अस्थिमज्जशुक्रसत्त्वानीति॥ CS3.8.103/ तत्र स्निग्धश्लक्ष्णमृदुप्रसन्नसूक्ष्माल्पगम्भीरसुकुमारलोमा सप्रभेव च त्वक् त्वक्साराणाम्/ सा सारता सुखसौभाग्यैश्वर्योपभोगबुद्धिविद्यारोग्यप्रहर्षणान्यायुष्यत्वं चाचष्टे॥ CS3.8.104/ कर्णाक्षिमुखजिह्वानासौष्ठपाणिपादतलनखललाटमेहनं स्निग्धरक्तवर्णं श्रीमद्भ्राजिष्णु रक्तसाराणाम्/ सा सारता सुखमुद्धतां मेधां मनस्वित्वं सौकुमार्यमनतिबलमक्लेशसहिष्णुत्वमुष्णासहिष्णुत्वं चाचष्टे॥ CS3.8.105/ शङ्खललाटकृकाटिकाक्षिगण्डहनुग्रीवास्कन्धोदरकक्षवक्षःपाणिपादसन्धयः स्थिरगुरुशुभमांसोपचिता मांससाराणाम्/ सा सारता क्षमां धृतिमलौल्यं वित्तं विद्यां सुखमार्जवमारोग्यं बलमायुश्च दीर्घमाचष्टे॥ CS3.8.106/ वर्णस्वरनेत्रकेशलोमनखदन्तौष्ठमूत्रपुरीषेषु विशेषतः स्नेहो मेदःसाराणाम्/ सा सारता वित्तैश्वर्यसुखोपभोगप्रदानान्यार्जवं सुकुमारोपचारतां चाचष्टे॥ CS3.8.107/ पार्ष्णिगुल्फजान्वरत्निजत्रुचिबुकशिरःपर्वस्थूलाः स्थूलास्थिनखदन्ताश्चास्थिसाराः/ ते महोत्साहाः क्रियावन्तः क्लेशसहाः सारस्थिरशरीरा भवन्त्यायुष्मन्तश्च// CS3.8.108/ मृद्वङ्गा बलवन्तः स्निग्धवर्णस्वराः स्थूलदीर्घवृत्तसन्धयश्च मज्जसाराः/ ते दीर्घायुषो बलवन्तः श्रुतवित्तविज्ञानापत्यसंमानभाजश्च भवन्ति॥ CS3.8.109/ सौम्याः सौम्यप्रेक्षिणः क्षीरपूर्णलोचना इव प्रहर्षबहुलाः स्निग्धवृत्तसारसमसंहतशिखरदशनाः प्रसन्नस्निग्धवर्णस्वरा भ्राजिष्णवो महास्फिचश्च शुक्रसाराः/ ते *स्त्रीप्रियोपभोगा बलवन्तः सुखैश्वर्यारोग्यवित्तसंमानापत्यभाजश्च भवन्ति॥ CS3.8.110/ स्मृतिमन्तो भक्तिमन्तः कृतज्ञाः प्रज्ञाः शुचयो महोत्साहा दक्षा धीराः समरविक्रान्तयोधिनस्त्यक्तविषादाः सुव्यवस्थितगतिगम्भीरबुद्धिचेष्टाः कल्याणाभिनिवेशिनश्च सत्त्वसाराः/ तेषां स्वलक्षणैरेव गुणा व्याख्याताः॥ CS3.8.111/ तत्र सर्वैः सारैरुपेताः पुरुषा भवन्त्यतिबलाः *परमसुखयुक्ताः क्लेशसहाः सर्वारम्भेष्वात्मनि जातप्रत्ययाः कल्याणाभिनिवेशिनः स्थिरसमाहितशरीराः सुसमाहितगतयः सानुनादस्निग्धगम्भीरमहास्वराः सुखैश्वर्यवित्तोपभोगसंमानभाजो मन्दजरसो मन्दविकाराः प्रायस्तुल्यगुणविस्तीर्णापत्याश्चिरजीविनश्च// CS3.8.112/ अतो विपरीतास्त्वसाराः॥ CS3.8.113/ मध्यानां मध्यैः सारविशेषैर्गुणविशेषा व्याख्याता भवन्ति॥ CS3.8.114/ इति साराण्यष्टौ पुरुषाणां बलप्रमाणविशेषज्ञानार्थमुपदिष्टानि भवन्ति॥ CS3.8.115/ कथं नु शरीरमात्रदर्शनादेव भिषङ्नुह्येदयमुपचितत्वाद्बलवान्, अयमल्पबलः कृशत्वात्, महाबलो+अयं महाशरीरत्वात्, अयमल्पशरीरत्वादल्पबल इति; दृश्यन्ते ह्यल्पशरीराः कृशाश्चैके बलवन्तः; तत्र पिपीलिकाभारहरणवत् सिद्धिः/ अतश्च सारतः *परीक्षेतेत्युक्तम्॥ CS3.8.116/ संहननतश्चेति संहननं, *संहति संयोजनमित्येको+अर्थः/ तत्र समसुविभक्तास्थि, सुबद्धसन्धि, सुनिविष्टमांसशोणितं, सुसंहतं शरीरमित्युच्यते/ तत्र सुसंहतशरीराः पुरुषा बलवन्तः, विपर्ययेणाल्पबलाः, मध्यत्वात् संहननस्य मध्यबला भवन्ति॥ CS3.8.117/ प्रमाणतश्चेति शरीरप्रमाणं पुनर्यथास्वेनाङ्गुलिप्रमाणेनोपदेक्ष्यते उत्सेधविस्तारायामैर्यथाक्रमम्/ तत्र *पादौ चत्वारि षट् चतुर्दशाङ्गुलानि, जङ्घे त्वष्टादशाङ्गुले षोडशाङ्गुलपरिक्षेपे च, जानुनी चतुरङ्गुले षोडशाङ्गुलपरिक्षेपे, त्रिंशदङ्गुलपरिक्षेपावष्टादशाङ्गुलावूरु, षडङ्गुलदीर्घौ वृषणावष्टाङ्गुलपरिणाहौ, शेफः षडङ्गुलदीर्घं पञ्चाङ्गुलपरिणाहं, द्वादशाङ्गुलिपरिणाहो भगः, षोडशाङ्गुलविस्तारा कटी, दशाङ्गुलं बस्तिशिरः, दशाङ्गुलविस्तारं द्वादशाङ्गुलमुदरं, दशाङ्गुलविस्तीर्णे द्वादशाङ्गुलायामे पार्श्वे, द्वादशाङ्गुलं स्तनान्तरं, द्व्यङ्गुलं स्तनपर्यन्तं, चतुर्विंशत्यङ्गुलविशालं द्वादशाङ्गुलोत्सेधमुरः, *द्व्यङ्गुलं हृदयम्, अष्टाङ्गुलौ स्कन्धौ, षडङ्गुलावंसौ, षोडशाङ्गुलौ प्रबाहू, पञ्चदशाङ्गुलौ प्रपाणी, हस्तौ *द्वादशाङ्गुलौ, कक्षावष्टाङ्गुलौ, त्रिकं द्वादशाङ्गुलोत्सधम्, अष्टादशाङ्गुलोत्सेधं पृष्ठं, चतुरङ्गुलोत्सेधा द्वाविंशत्यङ्गुलपरिणाहा शिरोधरा, द्वादशाङ्गुलोत्सेधं चतुर्विंशत्यङ्गुलपरिणाहमाननं, पञ्चाङ्गुलमास्यं, चिबुकौष्ठकर्णाक्षिमध्यनासिकाललाटं चतुरङ्गुलं, षोडशाङ्गुलोत्सेधं द्वात्रिंशदङ्गुलपरिणाहं शिरः; इति पृथक्त्वेनाङ्गावयवानां मानमुक्तम्/ केवलं पुनः शरीरमङ्गुलिपर्वाणि चतुरशीतिः/ तदायामविस्तारसमं समुच्यते/ तत्रायुर्बलमोजः सुखमैश्वर्यं वित्तमिष्टाश्चापरे भावा भवन्त्यायत्ताः प्रमाणवति शरीरे; विपर्ययस्त्वतो हीने+अधिके वा॥ CS3.8.118/ सात्म्यतश्चेति सात्म्यं नाम तद्यत् सातत्येनोपसेव्यमानमुपशेते/ तत्र ये घृतक्षीरतैलमांसरससात्म्याः सर्वरससात्म्याश्च ते बलवन्तः क्लेशसहाश्चिरजीविनश्च भवन्ति, रूक्षसात्म्याः पुनरेकरससात्म्याश्च ये ते प्रायेणाल्पबला अल्पक्लेशसहा अल्पायुषो+अल्पसाधनाश्च भवन्ति, व्यामिश्रसात्म्यास्तु ये ते मध्यबलाः सात्म्यनिमित्ततो भवन्ति॥ CS3.8.119/ सत्त्वतश्चेति सत्त्वमुच्यते मनः/ तच्छरीरस्य तन्त्रकमात्मसंयोगात्/ तन्त्रिविधं बलभेदेन---प्रवरं, मध्यम्, अवरं चेति; अतश्च प्रवरमध्यावरसत्त्वाः पुरुषा भवन्ति/ तत्र प्रवरसत्त्वाः सत्त्वसारास्ते सारेषूपदिष्टाः, स्वल्पशरीरा ह्यपि ते निजागन्तुनिमित्तासु महतीष्वपि *पीडास्वव्यथा दृश्यन्ते सत्त्वगुणवैशेष्यात्; मध्यसत्त्वास्त्व-*परानात्मन्युपनिधाय संस्तम्भयन्त्यात्मना++आत्मानं परैर्वा+अपि संस्तभ्यन्ते; हीनसत्त्वास्तु नात्मना नापि परैः सत्त्वबलं प्रति शक्यन्ते उपस्तम्भयितुं, महाशरीरा ह्यपि ते स्वल्पानामपि वेदनानामसहा दृश्यन्ते, सन्निहितभयशोकलोभमोहमाना रौद्रभैरद्विष्टबीभत्सविकृतसंकथास्वपि च पशुपुरुषमांसशोणितानि चावेक्ष्य विषादवैवर्ण्यमूर्च्छोन्मादभ्रमप्रपतनानामन्यतममाप्नुवन्त्यथवा मरणमिति॥ CS3.8.120/ आहारशक्तितश्चेति आहारशक्तिरभ्यवहरणशक्त्या जरणशक्त्या च परीक्ष्या; बलायुषी ह्याहारायत्ते॥ CS3.8.121/ व्यायामशक्तितश्चेति व्यायामशक्तिरपि कर्मशक्त्या परीक्ष्या/ कर्मशक्त्या ह्यनुमीयते *बलत्रैविध्यम्॥ CS3.8.122/ वयस्तश्चेति कालप्रमाणविशेषापेक्षिणी हि शरीरावस्था वयो+अभिधीयते/ तद्वयो *यथास्थूलभेदेन त्रिविधं---बालं, मध्यं, जीर्णमिति/ तत्र बालमपरिपक्वधातुमजातव्यञ्जनं सुकुमारमक्लेशसहमसंपूर्णबलं श्लेष्मधातुप्रायमाषोडशवर्षं, विवर्धमानधातुगुणं पुनः प्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टं; मध्यं पुनः समत्वागतबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानसर्वधातुगुणं बलस्थितमवस्थितसत्त्वमविशीर्यमाणधातुगुणं पित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम्; अतः परं हीयमानधात्विन्द्रियबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानं भ्रश्यमानधातुगुणं वायुधातुप्रायं क्रमेण जीर्णमुच्यते आवर्षशतम्/ वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले; सन्ति च पुनरधिकोनवर्षशतजीविनो+अपि मनुष्याः; तेषां विकृतिवर्ज्यैः प्रकृत्यादिबलविशेषैरायुषो लक्षणतश्च प्रमाणमुपलभ्य वयसस्त्रित्वं विभजेत्॥ CS3.8.123/ एवं प्रकृत्यादीनां विकृतिवर्ज्यानां भावानां प्रवरमध्यावरविभागेन बलविशेषं विभजेत्/ विकृतिबलत्रैविध्येन तु दोषबलं त्रिविधमनुमीयते/ ततो भैषज्यस्य तीक्ष्णमृदुमध्यविभागेन त्रैविध्यं विभज्य यथादोषं भैषज्यमवचारयेदिति॥ CS3.8.124/ आयुषः प्रमाणज्ञानहेतोः पुनर्-*इन्द्रियेषु जातिसूत्रीये च लक्षणान्युपदेक्ष्यन्ते॥ CS3.8.125/ कालः पुनः संवत्सरश्चातुरावस्था च/ तत्र संवत्सरो द्विधा त्रिधा षोढा द्वादशधा भूयश्चाप्यतः प्रविभज्यते तत्तत्कार्यमभिसमीक्ष्य/ अत्र खलु तावत् षोढा प्रविभज्य कार्यमुपदेक्ष्यते-हेमन्तो ग्रीष्मो वर्षाश्चेति शीतोष्णवर्षलक्षणास्त्रय ऋतवो भवन्ति, तेषामन्तर्रेष्वितरे साधारणलक्षणास्त्रय ऋतवः-प्रावृट्शरद्वसन्ता इति/ प्रावृडिति प्रथमः *प्रवृष्टः कालः, तस्यानुबन्धो हि वर्षाः/ एवमेते संशोधनमधिकृत्य षट् विभज्यन्ते ऋतवः॥ CS3.8.126/ तत्र साधारणलक्षणेष्वृतुषु वमनादीनां प्रवृत्तिर्विधीयते, निवृत्तिरितरेषु/ साधारणलक्षणा हि मन्दशीतोष्णवर्षत्वात् सुखतमाश्च भवन्त्यविकल्पकशश्च शरीरौषधानाम्, इतरे पुनरत्यर्थशीतोष्णवर्षत्वाद्दुःखतमाश्च भवत्नि विकल्पकाश्च शरीरौषधानाम्॥ CS3.8.127/ तत्र हेमन्ते ह्यतिमात्रशीतोपहतत्वाच्छरीरमसुखोपपन्नं भवत्यतिशीतवाताध्मातमतिदारुणीभूतमवबद्धदोषं च, भेषजं पुनः संशोधनार्थमुष्णस्वभावमतिशीतोपहतत्वान्मन्दवीर्यत्वमापद्यते, तस्मात्तयोः संयोगे संशोधनमयोगायोपपद्यते शरीरमपि च वातोपद्रवाय/ ग्रीष्मे पुनर्भृशोष्णोपहतत्वाच्छरीरमसुखोपपन्नं भवत्युष्णवातातपाध्मातमतिशिथिलमत्यर्थप्रविलीनदोषं, भेषजं पुनः संशोधनार्थमुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते, तस्मात्तयोः संयोगे संशोधनमतियोगायोपपद्यते शरीरामपि पिपासोपद्रवाय/ वर्षासु तु मेघजलावतते गूढार्कचन्द्रतारे धाराकुले वियति भूमौ पङ्कजलपटलसंवृतायामत्यर्थोपक्लिन्नशरीरेषु भूतेषु विहतस्वभावेषु च केवलेष्वौषधग्रामेषु *तोयतोयदानुगतमारुतसंसर्गाद् गुरुप्रवृत्तीनि वमनादीनि भवन्ति, गुरुसमुत्थानानि च शरीराणि/ तस्माद्वमनादीनां निवृत्तिर्विधीयते *वर्षान्तेष्वृतुषु, न चेदात्ययिकं कर्म/ आत्ययिके पुनः कर्मणि काममृतुं विकल्प्य कृत्रिमगुणोपधानेन यथर्तुगुणविपरीतेन भेषजं संयोगसंस्कारप्रमाणविकल्पेनोपपाद्य प्रमाणवीर्यसमं कृत्वा ततः प्रयोजयेदुत्तमेन यत्नेनावहितः॥ CS3.8.128/ आतुरावस्थास्वपि तु कार्याकार्यं प्रति कालाकालसंज्ञा; तद्यथा---अस्यामवस्थायाम्-*अस्य भेषजस्याकालः, कालः पुनरन्यस्येति; एतदपि हि भवत्यवस्थाविशेषेण; तस्मादातुरावस्थास्वपि हि कालाकालसंज्ञा/ तस्य परीक्षा---मुहुर्मुहुरातुरस्य सर्वावस्थाविशेषावेक्षणं यथावद्भेषजप्रयोगार्थम्/ न ह्यतिपतितकालमप्राप्तकालं वा भेषजमुपयुज्यमानं यौगिकं भवति; कालो हि भैषज्यप्रयोगपर्याप्तिमभिनिर्वर्तयति॥ CS3.8.129/प्रवृत्तिस्तु प्रतिकर्मसमारम्भः/ तस्य लक्षणं भिषगौषधातुरपरिचारकाणां क्रियासमायोगः॥ CS3.8.130/ उपायः पुनर्भिषगादीनां सौष्ठवम्-*अभिविधानं च सम्यक्/ तस्य लक्षणं---भिषगादीनां यथोक्तगुणसंपत् देशकालप्रमाणसात्म्यक्रियादिभिश्च सिद्धिकारणैः सम्यगुपपादितस्यौषधस्यावचारणमिति॥ CS3.8.131/ एवमेते दश परीक्ष्यविशेषाः पृथक् पृथक् परीक्षितव्या भवन्ति॥ CS3.8.132/ परीक्षायास्तु खलु प्रयोजनं प्रतिपत्तिज्ञानम्/ प्रतिपत्तिर्नाम यो विकारारो यथा प्रतिपत्तव्यस्तस्य तथा+अनुष्ठानज्ञानम्॥ CS3.8.133/ यत्र तु खलु वमनादीनां प्रवृत्तिः, यत्र च निवृत्तिः, तद्व्यासतः सिद्धिषूत्तरमुपदेक्ष्यामः॥ CS3.8.134/ प्रवृनिवृत्तिलक्षणसंयोगे तु गुरुलाघवं संप्रधार्य सम्यगध्यवस्येदन्यतरनिष्ठायाम्/ सन्ति हि व्याधयः शास्त्रेषूत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः/ तस्माद्गुरुलाघवं संप्रधार्य सम्यगध्यवस्येदित्युक्तम्॥ CS3.8.135/ यानि तु खलु वमनादिषु भेषजद्रव्याण्युपयोगं गच्छन्ति तान्यनुव्याख्यास्यामः/ तद्यथा---फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनफलानि, फलजीमूतकेक्ष्वाकुधामार्गवपत्रपुष्पाणि आरग्वधवृक्षकमदनस्वादुकण्टकापाठापाटलाशार्ङ्गेष्टामूर्वासप्तपर्णनक्तमालपिचुमर्दपटोलसुषवीगुडूचीचित्रकसोमवल्कशतावरीद्वीपीशिग्रुमूलकषायैः, मधुकमधूककोविदारकर्वुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक् पुष्पाकषायैश्च, एलाहरेणुप्रियङ्गुपृथ्वीकाकुस्तुम्बुरुतगरनलदह्रीवेर-*तालीशोशीरकषायैश्च, इक्षुकाण्डेक्ष्विक्षुवालिकादर्भपोटगलकालङ्कृ(ङ्क)तकषायैश्च, सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च, शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालकधन्वनराजादनिपचित्रागोपीशृङ्गाटिकाकषायैश्च, पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च, यथालाभं यथेष्टं वा+अप्युपसंस्कृत्य वर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदकानन्यांश्च भक्ष्यप्रकारान् विविधाननुविधाय यथार्हं वमनार्हाय दद्याद्विधिवद्वमनम्/ इति कल्पसंग्रहो वमनद्रव्याणाम्/ कल्पमेषां विस्तारेणोत्तरकालमुपदेक्ष्यामः॥ CS3.8.136/ विरेचनद्रव्याणि तु श्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशाङ्खिनीदन्तीद्रवन्तीनां क्षीरमूलत्वक्पत्रपुष्पफलानि यथायोगं तैस्तैः क्षीरमूलत्वक्पत्रपुष्पफलैर्विक्लिप्ताविक्लिप्तैः, अजगन्धाश्वगन्धाजशृङ्गीक्षीरिणीनीलिनीक्लीतककषायैश्च, प्रकीर्योदकीर्यामसूरविदलाकम्पिल्लकविडङ्गगवाक्षीकषायैश्च, पीलुप्रियालमृद्वीकाकाश्मर्यपरूषकबदरदाडिमामलकहरीतकीबिभीतकवृश्चीरपुनर्नवाविदारिगन्धादिकषायैश्च, सीधुसुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुमधूलकधान्याम्लकुवलबदरखर्जूरकर्कन्धुभिश्च, दधिदधिमण्डोदश्विद्भिश्च, गोमहिष्यजावीनां च क्षीरमूत्रैर्यथालाभं यथेष्टं वा+अप्युपसंस्कृत्य वर्तिक्रियाचूर्णासवलेकस्नेहकषायमांसरसयूषकाम्बलिकयवागूक्षीरोपधेयान् मोदकानन्यांश्च भक्ष्यप्र(वि)कारान् *विविधांश्च योगाननुविधाय यथार्हं विरेचनार्हाय दद्याद्विरेचनम्/ इति कल्पसंग्रहो विरेचनद्रव्याणाम्/ कल्पमेषां विस्तरेण यथावदुत्तरकालमुपदेक्ष्यामः॥ CS3.8.137/ आस्थापनेषु तु भूयिष्ठकल्पानि द्रव्याणि यानि योगमुपयान्ति तेषु तेष्ववस्थान्तरेष्वायुराणां, तानि द्रव्याणि नामतो विस्तरेणोपदिश्यमानान्यपरिसंख्येयानि स्युरतिबहुत्वात्; इष्टश्चानतिसंक्षेपविस्तरोपदेशस्तन्त्रे, इष्टं च केवलं ज्ञानं, तस्माद्रसत एव तान्यत्र व्याख्यास्यामः/ *रससंसर्गविकल्पविस्तरो ह्येषामपरिसङ्ख्येयः, समवेतानां रसानामंशांशबलविकल्पातिबहुत्वात्/ तस्माद्द्रव्याणां चैकदेशमुदाहरणार्थं रसेष्वनुविभज्य रसैकैकश्येन च नामलक्षणार्थं षडास्थापनस्कन्धा रसतो+अनुविभज्य व्याख्यास्यन्ते॥ CS3.8.138/ यत्तु षड्विधमास्थापनमेकरसमित्याचक्षते भिषजः, तद्दुर्लभतमं संसृष्टरसभूयिष्ठत्वाद्द्रव्याणाम्/ तस्मान्मधुराणि मधुरप्रायाणि मधुरविपाकानि मधुरप्रभावाणि च मधुरस्कन्धे मधुराण्येव कृत्वोपदेक्ष्यन्ते, तथेतराणि द्रव्याण्यपि॥ CS3.8.139/ तद्यथा---जीवकर्षभकौ जीवन्ती वीरा तामलकी काकोली क्षीरकाकोली मुद्गपर्णी माषपर्णी शालपर्णी पृश्निपर्ण्य-*सनपर्णी मेदा महामेदा कर्कटशृङ्गी शृङ्गाटिका छिन्नरुहा च्छत्रा+अतिच्छत्रा श्रावणी महाश्रावणी सहदेवा विश्वदेवा शुक्ला क्षीरशुक्ला बला+अतिबला विदारी क्षीरविदारी क्षुद्रसहा महासहा ऋष्यगन्धा+अश्वगन्धा वृश्चीरः पुनर्नवा बृहती कण्टकारिकोरुबूको मोरटः श्वदंष्ट्रा संहर्षा शतावरी शतपुष्पा मधूकपुष्पी यष्टीमधु मधूलिका मृद्वीका खर्जूरं परूषकमात्मगुप्ता पुष्करबीजं कशेरुकं राजकशेरुकं राजादनं कतकं काश्मर्यं शीतपाक्योदनपाकी तालखर्जूरमस्तकमिक्षुरिक्षुवालिका दर्भः कुशः काशः शालिर्गुन्द्रेत्कटकः शरमूलं राजक्षवकः ऋष्यप्रोक्ता द्वारदा भारद्वाजी वनत्रपुष्यभीरुपत्री हंसपादी काकनासिका कुलिङ्गाक्षी क्षीरबल्ली कपोलवल्ली कपोतवल्ली सोमवल्ली गोपवल्ली मधुवल्ली चेति; एषामेवंविधानामन्येषां च मधुरवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्ष ल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य पयसा+अर्धोदकेनाभ्यासिच्य साधयेद्दर्व्या सततमवघट्टयन्; तदुपयुक्तभूयिष्ठे+अम्भसि गतरसेष्वौषधेषु पयसि चानुपदग्धे स्थालीमुपहृत्य *सुपरिपूतं पयः सुखोष्णं घृततैलवसामज्जलवणफाणितोपहितं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात्; शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणे विधिवद्दद्यात्/ इति मधुरस्कन्धः॥ CS3.8.140/ आम्राम्रातकलकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गगण्डीरामलकनन्दीतकशीतकतिन्तिण्डीकदन्तशठैरावतककोशाम्रधन्वनानां फलानि, पत्राणि चाम्रातकाश्मन्तकचाङ्गेरीणां चतुर्विधानां चाम्लिकानां द्वयोश्च कोलयोश्चामशुष्कयोर्द्वयोश्चैव शुष्काम्लिकयोर्ग्राम्यारण्ययोः, आसवद्रव्याणि च सुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुशुक्तशीधुदधिदधिमण्डोदश्विद्धान्याम्लादीनि च, एषामेवंविधानामन्येषां चाम्लवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा द्रवैः स्थाल्यामभ्यासिच्य साधयित्वोपसंस्कृत्य यथावत्तैलवसामज्जलवणफाणितोपहितं सुखोष्णं वातविकारिणे विधिज्ञो विधिवद्दद्यात्/ इत्यम्लस्कन्धः॥ CS3.8.141/ सैन्धवसौवर्चलकालविडपाक्यानूपकूप्यवालुकैलमौलकसामुद्ररोमकौद्भिदौषरपाटेयकपांशुजान्येवंप्रकाराणि चान्यानि लवणवर्गपरिसंख्यातानि, एतान्यम्लोपहितान्युष्णोदकोपहितानि वा स्नेहवन्ति सुखोष्णं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात्/ इति लवणस्कन्धः॥ CS3.8.142/ पिप्पलीपिप्पलीमूलहस्तिपिप्पचव्यचित्रकशृङ्गवेरमरिचाजमोदार्द्रकविडङ्गकुस्तुम्बुरुपीलुतेजोवत्येलाकुष्ठभल्लातकास्थिहिङ्गुनिर्यासकिलिममूलकसर्षपलशुनकरञ्जशिग्रुकमधुशिग्रुकखरपुष्पभूस्तृणसुमुखसुरसकुठेरकार्जकगण्डीरकालमालकपर्णासक्षवकफणिज्झकक्षारमूत्रपित्तानीति; एषामेवंविधानां चान्येषां कटुकवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा गोमूत्रेण सह साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात्/ इति कटुकस्कन्धः॥ CS3.8.143/ चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहिणीत्रायमाणाकारवेल्लिकाकरीरकरवीरकेबुककठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाकोदुम्बरिकासुषव्यतिविषापटोलकुलकपाठागुडूचीवेत्राग्रवेतसविकङ्कतबकुलसोमवल्कसप्तपर्णसुमनार्कावल्गुज-*वचातगरागुरुवालकोशीराणीति, एषामेवंविधानां चान्येषां तिक्तवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात्, शीतं तु मधुसर्पिर्भ्यामपसंसृज्य पित्तविकारिणे विधिज्ञो विधिवद्दद्यात्/ इति तिक्तस्कन्धः॥ CS3.8.144/ प्रियग्ङ्वनन्ताम्रास्थ्यम्बष्ठकीकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशरजम्ब्वाम्रप्लक्षवटकपीतनोदुम्बराश्वत्थभल्लातकास्थ्यश्मन्तकशिरीषशिंशपासोमवल्कतिन्दुकप्रियालबदरखदिरसप्तपर्णश्वकर्णस्यन्दनार्जुनारिमेदैलवालुकपरिपेलवकदम्बशल्लकीजिङ्गिनीकाशकशेरुकराजकशेरुकट्फलवंशपद्मकाशोकशालधवसर्जभूर्जशणखरपुष्पापुरशमीमाचीकवरकतुङ्गाजकर्णस्फूर्जकबिभीतककुम्भीपुष्करबीजबिसमृणालतालखर्जूर-*तरुणानीति, एषामेवंविधानां चान्येषां कषायवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात्, शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणे दद्यात्/ इति कषायस्कन्धः॥ CS3.8.145/ तत्र श्लोकाः--- षड्वर्गाः परिसंख्याता य एते रसभेदतः/ आस्थापनमभिप्रेत्य तान्विद्यात्सार्वयौगिकान्॥ CS3.8.146/ सर्शो हि प्रणिहिताः सर्वरोगेषु जानता/ सर्वान्रोगान्नियच्छन्ति येभ्य आस्थापनं हितम्॥ CS3.8.147/ येषां येषां प्रशान्त्यर्थं ये ये न परिकीर्तिताः/ द्रव्यवर्गा विकाराणां तेषां ते परिकोपकाः॥ CS3.8.148/ इत्येते षडास्थापनस्कन्धा रसतो+अनुविभज्य व्याख्याताः॥ CS3.8.149/ तेभ्यो भिषग्बुद्धिमान् परिसंख्यातमपि यद्यद्द्रव्यमयौगिकं मन्येत, तत्तदपकर्षयेत्; यद्यच्चानुक्तमपि यौगिकं मन्येत, तत्तद्विदध्यात्; वर्गमपि वर्गेणोपसंसृजेदेकमेकेनानेकेन वा युक्तिं प्रमाणीकृत्य/ प्रचरणमिव भिक्षुकस्य बीजमिव कर्षकस्य सूत्रं बुद्धिमतामल्पमप्यनल्पज्ञानाय भवति; तस्माद्बुद्धिमतामूहापोहवितर्काः, मन्दबुद्धेस्तु यथोक्तानुगमनमेव श्रेयः/ यथोक्तं हि मार्गमनुगच्छन् भिषक् संसाधयति *कार्यमनतिमहत्त्वाद्वा विनिपातयत्यनतिह्रस्वत्वादुदाहरणस्येति॥ CS3.8.150/ अतः परमनुवासनद्रव्याण्यनुव्याख्यास्यामः/ अनुवासनं तु स्नेह एव/ स्नेहस्तु द्विविधः---स्थावरात्मकः, जङ्गमात्मकश्च/ तत्र स्थावरात्मकः स्नेहस्तैलमतैलं च/ तद्द्वयं तैलमेव कृत्वोपदेक्ष्यामः, सर्वतस्तैलप्राधान्यात्/ जङ्गमात्मकस्तु वसा, मज्जा, सर्पिरिति/ तेषां तैलवसामज्जसर्पिषां यथापूर्वं श्रेष्ठं वातश्लेष्मविकारेष्वनुवासनीयेषु, यथोत्तरं तु पित्तविकारेषु, सर्व एव वा सर्वविकारेष्वपि योगमुपयान्ति संस्कारविधिविशेषादिति॥ CS3.8.151/ शिरोविरेचनद्रव्याणि पुनरपामार्गपिप्पलीमरिचविडङ्गशिग्रुशिरीषतुम्बुरुपिल्वजाज्यजमोदावार्ताकीपृथ्वीकैलाहरेणुकाफलानि च, सुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकहरिद्राशृङ्गवेरमूलकलशुनतर्कारीसर्षपपत्राणि च, अर्कालर्ककुष्ठनागदन्तीवचापामार्गश्वेताज्योतिष्मतीगवाक्षीगण्डीरपुष्यवाक्पुष्पीवृश्चिकालीवयस्थातिविषामूलानि च, हरिद्राशृङ्गवेरमूलकलशुनकन्दाश्च, लोध्रमदनसप्तपर्णनिम्बार्कपुष्पाणि च, देवदार्वगुरुसरलशल्लकीजिङ्गिन्यसनहिङ्गुनिर्यासाश्च, तेजोवतीवराङ्गेङ्गुदीशोभाञ्जनकबृहतीकण्टकारिकात्वचश्चेति/ शिरोविरेचनं सप्तविधं, फल-पत्र-मूल-कन्द-पुष्प-निर्यास-त्वगाश्रयभेदात्/ लवणकटुतिक्तकषायाणि चेन्द्रियोपशयानि तथा+अपराण्यनुक्तान्यपि द्रव्याणि यथायोगविहितानि शिरोविरेचनार्थमुपदिश्यन्ते इति॥ CS3.8.152/ तत्र श्लोकाः--- लक्षणाचार्यशिष्याणां परीक्षा कारणं च यत्/ अध्येयाध्यापनविधी संभाषाविधिरेव च// CS3.8.153/ षड्भिरूनानि पञ्चाशद्वादमार्गपदानि च/ पदानि दश चान्यानि कारणादीनि तत्त्वतः॥ CS3.8.154/ संप्रश्नश्च परीक्षादेर्नवको वमनादिषु/ भिषग्जितीये रोगाणां विमाने संप्रकाशितः॥ CS3.8.155/ बहुविधमिदमुक्तमर्थजातं बहुविधवाक्यविचित्रमर्थकान्तम्/ बहुविधशुभशब्दसन्धियुक्तं बहुविधवादनिसूदनं परेषाम्॥ CS3.8.156/ इमां मतिं बहुविधहेतुसंश्रयां विजज्ञिवान् परमतवादसूदनीम्/ *न सज्जते परवचनावमर्दनैर्न शक्यते परवचनैश्च मर्दितुम्॥ CS3.8.157/ दोषादीनां तु भावानां सर्वेषामेव हेतुमत्/ मानात् सम्यग्विमानानि निरुक्तानि विभागशः॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगभिषग्जितीयविमानं नामाष्टमो+अध्यायः॥ (अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते/ अनेनावधिना स्थानं विमानानां समर्थितम्/) विमानस्थानव्याख्या समाप्ता/