अष्टाङ्गसङ्ग्रहः कल्पस्थानम् अथ प्रथमो+अध्यायः/ AS.Ka.1.1/ अथातो वमनकल्पं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ka.1.2/ वमनद्रव्याणां मदनजीमूतकेक्ष्वाकुद्विकोशातकीकुटजफलानि श्रेष्ठानि तेष्वपि मदनफलम्॥ AS.Ka.1.3/ दोषदूष्यादिवशाच्चैषामेतत्कल्पनानां च प्राधान्यम्॥ AS.Ka.1.4/ दोषादीनामेव चातिबह्ववस्थाभेदाद्वमनादिषु कल्पनानां व्यापदां साधनानां च यदसङ्ख्येयत्वमतो बुद्धिमतां विकल्पमार्गप्रदर्शनार्थमुदाहरणमात्रं कल्पसिद्धिस्थानमुपदेक्ष्यते॥ AS.Ka.1.5/ अथ वसन्तग्रीष्मयोरन्तरे प्रशस्ते+अहनि मुहूर्ते च नातिहरितपाण्डूनि मदनफलान्यादाय तानि प्रमृज्य कुशमूटके बध्वा गोमयेनालिप्य यवबुसमाषशालिव्रीहिकुलत्थमुद्गान्यतमराशावष्टरात्रमुषितान्युद्धृत्यातपे शोषयेत्/ सुशुष्काणां पिप्पलीरुद् वृत्य दधिघृतमधुपललमृदिताः पुनः शोषयित्वा नवं कलशमरजस्कमाकण्ठं पूरयित्वा सुगुप्तं निधापयेत्॥ AS.Ka.1.6/ ततः प्रयोगकाले तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत तावज्जर्जरीकृत्य यष्टीमधुककषाये कोविदारकच्छुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पीप्रत्यक्पुष्प्यन्यतमकषाये वा रात्रिमुषितं विमृदितं पूतं सूत्रोक्तविधिना पाययेत्/ श्लेष्मज्वरगुल्मप्रतिश्यायान्तर्विद्रधिषु विशेषेण पुनः पुनरापित्तागमनात्/ तेन साधु वमति॥ AS.Ka.1.7/ फलपिप्पलीनां चूर्णं वा स्वक्वाथभावितं त्रिभागत्रिफलाचूर्णं कोविदारादिनिर्यूहेण बलवत्कफप्रसेकापच्यर्बुदग्रन्थिज्वरोदरारोचकेषु पिबेत्॥ AS.Ka.1.8/ फलमज्जचूर्णं वा जीमूतादिनिर्यूहेण पित्ते कफस्थानगते॥ AS.Ka.1.9/ फलमज्जसिद्धं वा पयस्तस्मिन्नेव वा यवागूमधोभागे रक्तपित्ते हृद्दाहे च// AS.Ka.1.10/ तस्य वा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरसि कण्ठे हृदये च तनुकफोपदिग्धे॥ AS.Ka.1.11/ तज्जं वा दधि दध्युत्तरं वा कफच्छर्दिप्रसेकतमकेषु/ तस्माद्वा पयसो नवनीतमुत्पन्नं फलादिषट्कक्वाथसिद्धं कफाभिभूते+अग्नौ शुष्यच्छरीरे च// AS.Ka.1.12/ फलमज्जचूर्णमिश्रेण वारग्वधादि द्रव्याणां घोण्टनिम्बबाणवर्जानां ससोमवल्कपञ्चकोलकानामन्यतमस्य निर्यूहेण साधितं लेहमुपयुञ्जीत// AS.Ka.1.13/ फलमज्जचूर्णमिश्रेण वा रेणुकैलाशताह्वाकुस्तुम्बुरुतगरकृष्ठत्वक्चोरकमरुबकागरुगुग्गुलुवालकश्रीवेष्टकपरिपेलवमांसीशैलेयस्थौणेयकसुरसारेवतपूत्यशोकरोहिणीनां द्वाविंशतेरन्यतमस्य कषायेण साधितामुत्कारिकां मोदकं वा भक्षयेत्॥ AS.Ka.1.14/ फलपिप्पलीस्वरसकषायपरिपीतैर्वा तिलशालितण्डुलपिष्टैस्तत्कषायोपसृष्टैः सुरसादिद्रव्यान्यतमनिर्यूहोपसृष्टैर्वा शष्कुलीरपूपानन्यान् वा भक्ष्यान् साधयित्वा भक्षयेत्॥ AS.Ka.1.15/ फलपिप्पलीनां वा भल्लातकविधिस्रुतं स्वरसमादर्वीप्रलेपात् पक्त्वा लेहयेत्/ अन्नपानेषु वा तं लेहमवचारयेत्/ तत्कषायैरेव चान्नपानानि कल्पयेत्॥ AS.Ka.1.16/ फलमज्जक्वाथं वा वत्सकादिप्रतिवापं निम्बरूपिकान्यतरकषायोपसर्जनं सन्तर्पणोत्थसर्वश्लेष्मव्याधिहरम्॥ AS.Ka.1.17/ फलपिप्पलीनां वा फलादिनिर्यूहेणैकविंशतिकृत्वः सुभावितानां कुसुमरजःसदृशेन चूर्णेनावचूर्णयेत् सरसि सरोरुहं बृहत्सायाह्ने तद्रात्रिमुषितं प्रभाते पुनरवचूर्णितमुद् वृत्य हरिद्राकृसराक्षरियवागूनामन्य तमं सैन्धवगुडफाणितोपेतमाकण्ठं पीतवानुपजिघ्रेत्/ सुकुमारः समुचितसुरभिर्गन्धसम्पदुत्क्लिष्टकफपित्तो भेषजद्वेषी च तथा हि सुखेन छर्दयति॥ AS.Ka.1.18/ एतेन सर्वमाल्यगन्धप्रावरणपटा व्याख्याताः/ एवमेव च फलाभावे मदनपुष्पाणि शलटूनि च कल्पयेत्/ इति फलविधानमुक्तम्॥ AS.Ka.1.19/ एवं च जीमूतादीनपि कल्पयेत्/ विशेषतस्तु ज्वरश्वासहिध्मादिषु जीमूतकम्॥ AS.Ka.1.20/ तत्र पुष्पेषु क्षीरम्/ फलेषु क्षीरपेयाम्/ लोमशेषु सन्तानिकाम्/ निर्लोमकेषु दधि दध्युत्तरं वा/ हरितपाण्डुषु क्षीरं दध्यम्लं वा/ तत्कषायसंसृष्टां पर्यागतानां जीर्णानां जीमूतकफलानां शुष्काणां चूर्णं पयसा वातपित्ते पिबेत्॥ AS.Ka.1.21/ द्वित्राणि वापोथ्यारग्वधादीनां नवानामन्यतमस्य पटोल्या वा निर्यूहेणासुतानि मथित्वा पित्तश्लेष्मजे ज्वरे/ जीमूतचूर्णं कल्कं वा शीताम्बुना पित्तजे/ तदेवोष्णेन वातकफजे कफजे वा॥ AS.Ka.1.22/ जीवकर्षभकेक्षुशतावरीणामन्यतमस्य स्वरसेन वातपित्तजे/ अथवा पूर्ववत् सिद्धं घृतम्॥ AS.Ka.1.23/ इक्ष्वाकुस्तु विशेषेण कासश्वासज्वरच्छर्दिविषश्लेष्मरोगेषूपयोज्यः/ तस्यापुष्पफलस्य प्रवालैः शृतं क्षीरमुद्रिक्तपित्ते कफज्वरे॥ AS.Ka.1.24/ पुष्पादिषु च सुतरां जीमूतवत् प्रयोगाः/ इक्ष्वाकुफलस्वरसं वा त्रिगुणक्षीरसाधितमुरस्थिते कफे पीनसे स्वरसादे वा वमनार्थी पिबेत्/ जीर्णे वा समुद्वृतबीजे क्षीरं प्रक्षिपेत्/ तत्र जातं दधि श्लेष्मकासश्वासच्छर्दिषु॥ AS.Ka.1.25/ इक्ष्वाकुबीजानि वा छागक्षीरभावितानि विषगुल्मोदरगरगण्डग्रन्थ्यर्बुदश्लीपदेषु इक्ष्वाकुफलमध्यं वा मस्तुना कुष्ठविषपाण्ड्वामयेषु/ तद्विपक्वं वा तक्रं समधुसैन्धवम्/ तदेव वा मध्यं सगुडपललं भक्षयेत्॥ AS.Ka.1.26/ इक्ष्वाकुफलतैलं वा पिबेत्/ तत्फलस्वरसभावितैर्वा सक्तुभिर्मन्थं श्लेष्मज्वरकासकण्ठरोगारोचकेषु/ इक्ष्वाकुकल्कं वा मांसरसेन वातकफगुल्मप्रसक्तज्वरेषु॥ AS.Ka.1.27/ बिल्वमूलद्विप्रस्थक्वाथेन वा तुम्बीबीजानि क्वाथयेत् ततस्तस्मिन् त्रिभागेन घृतम्/ घृतसमानि च पिष्ट्वा तुम्बीबीजानि/ तदर्धांशानि च प्रत्येकं जीमूतमहाजालिनीवत्सककृतवेधनानि/ क्वाथतुल्यमावपेत् त्रिकटुकम्/ पुनरधिश्रित्य लेहं साधयेत्तमवलिह्य प्रमथ्यामनुपिबेत्॥ AS.Ka.1.28/ अयमेव च कल्पः काश्मर्यादिषु चतुर्षु महापञ्चमूलाङ्गेषु पृथक् पृथगुक्तो वेदितव्यः॥ AS.Ka.1.29/ धामार्गवो विशेषेण गरगुल्मोदरकासकफसञ्चयोत्थरोगेषु स्थिरेषु गुरुषु च श्लेष्माशयस्थे वातश्लेष्मणि च कण्ठाश्रये प्रकल्प्यः/ जीवनीयान्यतमचूर्णसंयुक्तान् समधुशर्करांस्तत्कषायैर्लेहान् पित्तोपसर्जने श्लेष्मणि विदध्यात्॥ AS.Ka.1.30/ सुमनःसौमनस्यायनीहरिद्राचोरकहैमवतीमहासहाक्षुद्रसहावृश्चीवबिम्बीपुनर्नवकासमर्दान्यतमकषायेण वा धामार्गवफलमेकं द्वे वा मनोविकारेषु॥ AS.Ka.1.31/ कृतवेधनमत्यर्थकटुतीक्ष्णोष्णं सुतरां गरोदरगुल्मप्लीहपाण्डुरोगश्वयथुषु कल्पयेत्॥ AS.Ka.1.32/ कुटजफलं पुनः सुकुमारेषूल्बणास्रपित्तकफेषु वातशोणितविसर्पज्वरकुष्ठादिषु च योजयेत्/ कुटजफलचूर्णान्यर्कक्षीरेण सप्ताहं भावयित्वा जीवककषायेण पिबेत्/ फलजीमूतकेक्ष्वाकुजीवन्तीमूलान्यतमकषायेण वा सर्षपमधूकलवणान्यतमाम्भसा वा कुटजफलचूर्णं कृसरया वा वमनाय कल्पयेदिति/ भवति चात्र// AS.Ka.1.33/ वमनानां दिगित्येषा सुतरामुपयोगिनाम्/ बीजेनानेन मतिमानन्यानपि च कल्पयेदिति॥ //इति प्रथमो+अध्यायः॥ अथ द्वितीयो+अध्यायः/ AS.Ka.2.1/ अथातो विरेचनकल्पं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ka.2.2/ विरेचनद्रव्याणां मूलेषु त्रिवृत्/ त्वक्षु तिल्वकः/ क्षीरेषु स्नुही/ फलेषु हरीतकी प्रधानानि/ त्रिवृतायाः खलु द्विविधं मूलमरुणं श्यावं च/ तत्रारुणं कषायमधुरं विपाके कटुकं रूक्षं श्लेष्मपित्तहरं कल्पनांविशेषात् पुनः सर्वव्याधिप्रशमनम्/ सुखविरेचनत्वात् शिशुस्थविरसुकुमारमृदुकोष्ठेषु प्रशस्तं त्रिवृच्छब्दवाच्यं च// AS.Ka.2.3/ इतरदपि तस्मात् गुणैः किञ्चिदूनं तीक्ष्णं कण्ठहृदयकर्षणं मूर्छासम्मोहकृदाशु दोषहरत्वात् बहुदोषक्लेशक्षमक्रूरकोष्ठेषु प्रशस्तं श्यामाशब्दवाच्यं च// AS.Ka.2.4/ अथ तयोर्मूलमतिर्यग्विसृतं गम्भीरानुगतं श्लक्ष्णमाहरेत्/ ततस्त्वचं शोषयित्वा सम्यक् सुगुप्तं स्थापयेत्॥ AS.Ka.2.5/ तच्चूर्णं शुण्ठीसैन्धवयुक्तमम्लैर्मांसरसेन वा पिबेद्वातामयेषु/ क्षीरक्षौद्रद्राक्षेक्षुकाश्मर्यस्वरससर्पिःस्वादुद्रव्यक्वाथैः सशर्करं पित्तोत्थेषु/ मूत्रक्सौद्रद्राक्षारिष्टपीलुरसत्रिफलापञ्चकोलक्वाथैर्व्योषचूर्णानुविद्धं कफजेषु॥ AS.Ka.2.6/ एभिरेव च द्रव्यैर्यथास्वं घृतशर्कराद्राक्षेक्षुरसतुगाक्षीरीमधुराणि मातुलुङ्गदाडिमामलककोलकरमर्दकपित्थरसतक्राम्लानि सैन्धवलवणानि व्योषतीक्ष्णानि विविधवेशवारपरिपूरितानि सहकाररसत्रिजातनागकेसरकर्पूरसुरभीणि लेहगुटिकामोदकभक्ष्यभोज्यान्युपकल्पयेदिति/ भवति चात्र// AS.Ka.2.7/ त्रिवृत्कल्ककषायेण साधितः ससितो हिमः/ मधुत्रिजातसंयुक्तो लेहो हृद्यं विरेचनम्॥ AS.Ka.2.8/ अजगन्धा तुगाक्सीरी विदारी शर्करा त्रिवृत्/ चूर्णितं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते/ सन्निपातज्वरस्तम्भपिपासादाहपीडितः॥ AS.Ka.2.9/ लिम्पेदन्तस्त्रिवृतया द्विधाकृत्वेक्षुगण्डिकाम्/ एकीकृत्य च तत्स्विन्नं पुटपाकेन भक्षयेत्॥ AS.Ka.2.10/ त्वगेलाभ्यां समा नीली तैस्त्रिवृत्तश्च शर्करा/ चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत्॥ AS.Ka.2.11/ वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च/ नरेषु सुकुमारेषु निरपायं विरेचनम्॥ AS.Ka.2.12/ विडङ्गतण्डुलवरायावशूककणास्त्रिवृत्/ सर्वतो+अर्धेन तल्लीढं मध्वाज्येन गुडेन वा॥ AS.Ka.2.13/ गुल्मं प्लीहोदरं कासं हलीमकमरोचकम्/ कफवातकृतांश्चान्यान् परिमार्ष्टिगदान् बहून्॥ AS.Ka.2.14/ विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्/ मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः॥ AS.Ka.2.15/ दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक्/ तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ॥ AS.Ka.2.16/ धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान्/ पक्त्वा मृद्वग्निना खादेत्ततो मात्रामयन्त्रणः॥ AS.Ka.2.17/ कुष्ठार्शःकामलागुल्ममेहोदरभगन्दरान्/ ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः॥ AS.Ka.2.18/ गुडः कल्याणको नाम सर्वर्तुषु च यौगिकः/ व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत्॥ AS.Ka.2.19/ सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः/ मूत्रकृच्छ्रज्वरच्छर्दिकासशोषभ्रमक्षये/ तापे पाण्ड्वामये+अल्पेग्नौ शस्ताः सर्वविषेषु च// AS.Ka.2.20/ त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम्/ क्षौद्रद्राक्षारसोपेतं वर्षाकाले विरेचनम्॥ AS.Ka.2.21/ त्रिवृद्दुरालभामुस्ताशर्करोदीच्यचन्दनम्/ द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये॥ AS.Ka.2.22/ त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम्/ स्वर्णक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत्॥ AS.Ka.2.23/ त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम्॥ AS.Ka.2.24/ त्रिवृत्त्रायन्तिहपुषासातलाकटुरोहिणीः/ स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत्त्र्यहम्/ एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत्॥ AS.Ka.2.25/ श्यामात्रिवृद्दुरालम्भाहास्तिपिप्पलिवत्सकम्/ नीलिनीकटुकामुस्ताश्रेष्ठायुक्तं सुचूर्णितम्/ रसाज्योष्णाम्बुभिः शस्तं रूक्षाणामपि सर्वदा॥ AS.Ka.2.26/ त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम्/ सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसात्॥ AS.Ka.2.27/ तच्चूर्णं शर्करातुल्यं मण्डेनाम्लेन वा पिबेत्/ गुल्मपार्श्वार्तिनुत् सिद्धं जीर्णे चास्मिन्रसौदनम्॥ AS.Ka.2.28/ त्रिवृतात्रिफलादन्तीसातलाव्योषसैन्धवैः/ प्रकल्प्य चूर्णं सप्ताहं भाव्यमामलकाद्रसे/ तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु॥ AS.Ka.2.29/ तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम्/ श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पयो+अपि वा॥ AS.Ka.2.30/ त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणे+अम्भसः पचेत्/ पादशेषं कषायं तं पूतं गुडतुलायुतम्॥ AS.Ka.2.31/ स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः/ लिप्ते मासे गते पीतं पाण्डुश्वयथुगुल्मजित्॥ AS.Ka.2.32/ सुरा वा त्रिवृतापादाकण्वा तत्क्वाथसंयुता/ यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा/ आसुतं षडहं पल्ले जातं सौवीरकं पिबेत्॥ AS.Ka.2.33/ भृष्टान्वा सतुषान्शुष्कान्यवांस्तच्चूर्णसंयुतान्/ आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम्॥ AS.Ka.2.34/ ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु/ राजवृक्षो+अधिकं पथ्यो मृदुर्मधुरशीतलः॥ AS.Ka.2.35/ बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे/ योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः॥ AS.Ka.2.36/ फलकाले परिणतं फलं तस्य समाहरेत्/ तेषां गुणवतां भारं सिकतासु विनिक्षिपेत्॥ AS.Ka.2.37/ सप्तरात्रात्समुद्धृत्य शोषयेदातपे ततः/ ततोमज्जानमुद्धृत्य शुचौ पात्रे निधापयेत्॥ AS.Ka.2.38/ द्राक्षारसेन तं दद्याद्दाहोदावर्तपीडिते/ चतुर्वर्षे सुखं बाले यावद्द्वादशवार्षिके॥ AS.Ka.2.39/ चतुरङ्गुलमज्ञो वा कषायं पाययेद्धिमम्/ दधिमण्डसुरामण्डधात्रीफलरसैः पृथक्/ सौवीरकेण वा युक्तं कल्केन त्रैवृतेन वा॥ AS.Ka.2.40/ चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियात् घृतम्/ मज्जकल्केन धात्रीणां रसे तत्साधितं पिबेत्॥ AS.Ka.2.41/ तदेव दशमूलस्य कुलत्थानां यवस्य च/ कषाये साधितं सापःकल्कैःश्यामादिभिः पिबेत्॥ AS.Ka.2.42/ दन्तीकषाये तन्मज्ज्ञो गुडं जीर्णं च निक्षिपेत्/ तमरिष्टं स्थितं मासं पाययेत् पक्षमेव वा॥ AS.Ka.2.43/ त्वचं तिल्वकमूलस्य त्यक्ताभ्यन्तरवल्कलम्/ विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत्ततः॥ AS.Ka.2.44/ लोध्रस्यैव कषायेण तृतीयं तेन भावयेत्/ कषाये दशमूलस्य तं भागं भावितं पुनः॥ AS.Ka.2.45/ शुष्कचूर्णं पुनः कृत्वा ततः पाणितलं पिबेत्/ मस्तुमूत्रसुरामण्डकोलधात्रीफलाम्बुभिः॥ AS.Ka.2.46/ मेषशृङ्ग्यभयाकृष्णाचित्रकैः क्वथिते जले/ मरुजाः सुनुयात्तच्चजातं सौवीरकं यदा/ भवेदञ्जलिनातस्य लोध्रकल्कं पिबेत्तदा॥ AS.Ka.2.47/ सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत्/ तिल्वकस्य कषायेण कल्केन च सशर्करः/ सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम्॥ AS.Ka.2.48/ सुधा भिनत्ति दोषाणां महान्तमपि सञ्चयम्/ आश्वेव कष्टविभ्रंशा नैव तां कल्पयेदतः॥ AS.Ka.2.49/ मृदुकोष्ठे+अबले बाले स्थविरे दीर्घरोगिणि/ कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु/ पाण्डौ दूषीविषे शोफे दोषविभ्रान्तचेतसि॥ AS.Ka.2.50/ सा श्रेष्ठा कण्टकैस्तीक्ष्णैर्बहुभिश्च समाचिता/ द्विवर्षां वा त्रिवर्षां वा शिशिरान्ते विशेषतः॥ AS.Ka.2.51/ तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः/ बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः॥ AS.Ka.2.52/ मिश्रयित्वा सुधाक्षीरं ततो+अङ्गारेषु शोषयेत्/ पिबेत् कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः॥ AS.Ka.2.53/ त्रिवृतादीन्नव वरां स्वर्णक्षीरीं ससातलाम्/ सप्ताहं स्नुक्पयःपीतान्रसेनाज्येन वा पिबेत्/ तद्वद्व्योषोत्तमाकुम्भनिकुम्भाग्नीन् गुडाम्बुना॥ AS.Ka.2.54/ अद्यात्च्छ्यामात्रिवृत्क्वाथं स्नुक्क्षीरघृतफाणितैः/ कासारिरसयूषाद्यैर्युक्तं वा स्नुक्पयः पिबेत्॥ AS.Ka.2.55/ निकुम्भकुम्भशम्याकशङ्खिनीसप्तलारजः/ रात्रौ मूत्रे दिवा घर्मे सप्ताहं स्थापयेदिति॥ AS.Ka.2.56/ स्नुक्क्षीरे+अपि ततस्तेन माल्यं वासो+अवचूर्णितम्/ आजिघ्नन् प्रावृणानश्च मृदुकोष्ठो विरिच्यते॥ AS.Ka.2.57/ नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्/ सप्तलायास्तथा मूलं ते तु तीक्ष्णविकाषिणी/ श्लेष्मामयोदरगरश्वयथ्वादिषु कल्पयेत्॥ AS.Ka.2.58/ अक्षमात्रं तयोः पिण्डं मदिरालवणान्वितम्/ हृद्रोगे वातकफजे तद्वद्गुल्मे+अपि योजयेत्॥ AS.Ka.2.59/ शङ्खिनीचूर्णभागौ द्वौ तिलकल्कस्य चापरः/ हरीतकीकषायेण ततैलं पीडितं पिबेत्/ अतसीसर्षपैरण्डकरञ्जेष्वप्ययं विधिः॥ AS.Ka.2.60/ दन्तिदन्तस्थिरस्थूलं मूलं दन्तीद्रवन्तिजम्/ आताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाषि च// AS.Ka.2.61/ गुरुप्रकोपिवातस्य पीतश्लेष्मविलायनम्/ तत्क्षौद्रपिप्पलीलिप्तं स्वेदयेन्मृत्कुशान्तरे/ शोषयेच्चातपे+अग्न्यर्कौ हतो ह्यस्य विकाषिताम्॥ AS.Ka.2.62/ तत् पिबेन्मस्तुमदिरातक्रपीलुरसासवैः/ अभिष्यण्णतनुर्गुल्मी प्रमेही जठरी गरी/ गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी॥ AS.Ka.2.63/ सिद्धं तत् क्वाथकल्काभ्यां दशमूलरसेन च/ विसर्पाविद्रध्यलजीकक्ष्यादाहान् जयेत् घृतम्॥ AS.Ka.2.64/ तैलं तु गुल्ममेहार्शोविबन्धकफमारुतान्/ महास्नेहः शकृच्छुक्रवातसङ्गानिलव्यथाः॥ AS.Ka.2.65/ दन्त्या रसे+अजशृङ्ग्याश्च गुडक्षौद्रघृतान्वितः/ लेहः सिद्धो विरेकार्थे दाहसन्तापमेहनुत्/ वाततर्षे ज्वरे पैत्ते स्यात्स एवाजगन्धया॥ AS.Ka.2.66/ दन्तीद्रवन्त्योर्मूलानि पचेद्धात्रीरसे ततः/ त्रीनंशान् फाणितात् द्वौ च भृष्टस्तैले घृते+अथवा॥ AS.Ka.2.67/ श्यामादिकल्कयुक्तो+अयं लेहः सिद्धं विरेचनम्/ पथ्याक्षदशमूलानां तद्वल्लेहाः पृथग्रसैः॥ AS.Ka.2.68/ तयोर्बिडसमं चूर्णं तद्रसेनैव भावितम्/ विबद्धविशि वातोत्थे गुल्मे चाम्लयुतं हितम्/ मुद्र्गादिसिद्धैस्तन्मूलैर्यूषादींश्च प्रकल्पयेत्॥ AS.Ka.2.69/ दन्तीद्रवन्तीमरिचस्वर्णक्षीरीयवासकम्/ सशुण्ठ्यग्निकपृथ्वीकं चूर्णितं सप्त वासरान्॥ AS.Ka.2.70/ मूत्रभावितमाज्येन विबेज्जीर्णे च तर्पणम्/ सर्वदा सर्वरोगेषु बाले वृद्धे च तद्धितम्॥ AS.Ka.2.71/ दुर्भुक्ताजीर्णपांश्वार्तिर्गुल्मप्लीहोदरेषु च/ गण्डमालासु वाते च पाण्डुरोगे च शस्यते॥ AS.Ka.2.72/ गुडस्याष्टपले पथ्या विंशतिः स्यात् पल्ं पलम्/ दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश// AS.Ka.2.73/ प्रकल्प्य मोदकानेकं दशमे दशमे+अहनि/ उष्णाम्भो+अनुपिबन् खादेत्तान् सर्वान् विधिनामुना॥ AS.Ka.2.74/ एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः/ विशेषाद्ग्रहणीपाण्डुकण्डूकोठार्शसां हिताः/ विरेचने मुख्यतमा नवैते त्रिवृतादयः॥ AS.Ka.2.75/ हरीतकीमपि त्रिवृद्धिधानेनोपकल्पयेत्/ विशेषात् ग्रहणीशोफपाण्डुमेहोदरापहाम्॥ AS.Ka.2.76/ पिबेत् पथ्यां ससिन्धूत्थविडङ्गोषणनागराम्/ मूत्रेण वत्सकादेर्वा निर्यूहेण हरीतकीम्॥ AS.Ka.2.77/ पथ्यानागरचूर्णं वा संयुतं नीलिनीफलैः/ गुडेन भक्षयेत्तोयं कवोष्णं च पिबेदनु॥ AS.Ka.2.78/ पथ्यात्रिवृद्भ्यां गुटिकाः कार्या द्राक्षारसाप्लुताः/ माषप्रमाणास्ताः शुष्का लिह्याद्यक्ष्मी घृतद्रुताः/ पथ्यात्रिवृत्पटूष्णाम्बु सर्वत्रेष्टं विरेचनम्॥ AS.Ka.2.79/ स्नुक्क्षीरभाविते पथ्याचूर्णे कुर्वीत मोदकान्/ कोलास्थिमात्रान् शुष्कांश्च नवनीतेन लेहयेत्/ गुल्मोदरयकृत्प्लीहशूलानाहविबन्धिनः॥ AS.Ka.2.80/ लिह्यादेरण्डतैलेन कुष्ठं त्रिकटुकान्वितम्/ सुखोदकं चानुपिबेत्सुखमेतद्विरेचनम्॥ AS.Ka.2.81/ अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्/ कुर्यात् संश्लेषविश्लेषकालसंस्कारयुक्तिभिः॥ AS.Ka.2.82/ त्वक्केसराम्रातकदाडिमैलासितोपलामाक्षिकमातुगुङ्गैः/ मद्येन तस्तैश्च मनो+अनुकूलैर्युक्तानि देयानि विरेचनानि॥ //इति द्वितीयो+अध्यायः॥ अथ तृतीयो+अध्यायः/ AS.Ka.3.1/ अथातो वमनविरेचनव्यापत्सिद्धिं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ka.3.2/ अतिक्षुधितेनातिमृदुकोष्ठेनाल्पश्लेष्मणा दुर्वमेन हीनमात्रमतिमात्रं तीक्ष्णमतिशीतमजीर्णे वा पीतं वमनमधो गच्छति/ तत्रेप्सितानवाप्तिर्दोषोत्क्लेशश्च/ तं पुनराशु स्नेहयित्वा यौगिकैर्मात्राकालाद्यपेक्षं वामयेत्/ व्यापत्कराणि च पूर्वोक्तमतिक्रमं स्मरन् परिहरेत्॥ AS.Ka.3.3/ अजीर्णिनः श्लेष्मवतो+अत्युष्णतीक्ष्णलवणमतिमात्रमहृद्यं वा विरेचनमन्यद्वा भेषजमूर्ध्वं प्रवर्तते/ तत्र पूर्वोक्ता व्यापत्साधनं च/ तत ऊर्ध्वमप्युत्तिष्ठति हृद्यलेहवटकवर्ज्यमौषधं न तृतीयमवचारयेत्॥ AS.Ka.3.4/ क्रूरकोष्ठस्यातितीक्ष्णाग्रेरल्पमल्पवीर्यं वा भेषजमूर्ध्वभागिकमधोभागिकं वा भक्तवदुपैति पाकम्/ तत्र समुदीर्णा दोषा यथाकालमनिर्ह्रियमाणा विभ्रमं कुर्वन्ति/ तं स्निग्धकोष्ठमनल्पममन्दं चौषधं पाययेत्॥ AS.Ka.3.5/ कषायमल्पमप्रत्यग्रं रूक्षं वा भेषजमस्निग्धस्विन्नेन वा पीतं शीतोपचारेण वा स्तब्धं दोषविग्रथितमयोगी भवति/ तत्र वमने भूयो वामयेत्/ विरेचने स्निग्धस्विन्नं पुनर्विरेचयेत्/ उत्क्लिष्टभूरिदोषं वा तृतीये+अहनि/ उभयोश्च संशोधनयोर्लवणतैलाभ्यक्तं पिण्डप्रस्तराभ्यां स्वेदयेत्॥ AS.Ka.3.6/ स्निग्धस्विन्नस्य च वमनमकृत्वा विरेचनं पीतवतः सामस्य वा मृदु वा विरिक्तस्याधोभागेत्यर्थगुरुस्तब्धोदरता शूलो वातमूत्रपुरीषसङ्गश्च भवति/ तमप्ययोगिनं समूत्रैस्तीक्ष्णैरास्थाप्य जाङ्गलरसैश्च भोजयित्वा फलदारुपिप्पलीसिद्धेन तैलेनानुवास्य वातहरैश्च स्नेहैरुपस्नेह्य पुनस्तीक्ष्णैर्विरेचयेत्॥ AS.Ka.3.7/ कफोल्बणस्यातिस्निग्धस्य गुरुकोष्ठस्य मन्दाग्नेर्वा मृदुप्रणीतमौषधं भृशमुत्क्लेश्य दोषान् जाड्यतन्द्रादौर्बल्याङ्गसादान् जनयति/ तच्छीघ्रमुल्लिखेत्/ लङ्घनेन च सन्धुक्षिताग्निं पुनःस्निग्धं तीक्ष्णोष्णैर्विशोधयेत्॥ AS.Ka.3.8/ सशेषान्नाय वातश्लेष्मवते रूक्षाय सोदावर्ताय मन्दाग्नये वा शीतं रूक्षं वा दत्तमौषधं भृशमाध्मानं करोति/ तत्र मलसङ्गात् समुन्नह्यत्युदरमन्तःशूलं दृतिवत् पार्श्वयोरापूर्णता शिरःपृष्ठरुजा श्वासकासौ पायुबस्तिनिस्तोदश्च भवति/ तमुदावर्तानाहहराभ्यङ्गस्वेदवर्तिदीपनचूर्णबस्तिक्रियाभिरुपचरेत्॥ AS.Ka.3.9/ क्षामेणाल्पबलेन मृदुकोष्ठाग्निना रूक्षेणास्निग्धेन वा स्विन्नेन सामेन वा बलवदौषधमुपयुक्तं सपित्तमनिलं प्रदूष्य परिकर्तिकामापादयति/ तत्र नाभिबस्तिगुदमेढ्रे सदाहपरिकर्तनमनिलसङ्गो विष्टम्भश्च// AS.Ka.3.10/ तं कृष्णतिलमधुकमधुयुक्तैः पिच्छाबस्तिभिरास्थापयेत्/ क्षीरिवृक्षशृतक्षीरेण वा/ शीताम्बुपरिषिक्तं चैनं पयसा भुक्तवन्तं घृतमण्डेन यष्टीमधुकतैलेन वानुवासयेत्/ क्षामस्य च मधुरो बृंहणश्च सर्वो विधिरिष्टः॥ AS.Ka.3.11/ सामे लङ्घनदीपनं च लघुरूक्षोष्णं चान्नपानम्/ निरामीभूते+अनुबन्धे लघु क्षारम्लम्/ सवाते दधिसाराम्लं दाडिमत्वचा युक्तं भोजने पाने च प्रयुञ्जीत सदाडिमरसं च सर्पिः पिबेदुष्णाम्बुना वा तिलदेवदारुकल्कम्॥ AS.Ka.3.12/ क्रूरकोष्ठस्य बहुदोषस्याल्पमल्पगुणं मृदुस्निग्धं वा शोधनमवचारितमुत्क्लेश्य दोषान् न निर्हरति/ अल्पाल्पं च पित्तकफसंसृष्टं परिस्रवति/ विष्टम्भगौरवशोफकण्डूपाण्डुताङ्गसादगुल्मशूलानि चापादयति॥ AS.Ka.3.13/ तं तिनिशधवाश्च्वकर्णपलाशबलानिर्यूहैर्मधुयुक्तैरास्थापयेत्/ उपशान्तपरिस्रवं च पुनरुपस्निग्धं तीक्ष्णैः शोधयेत्/ शुद्धे च दीपनांश्चूर्णासवारिष्टादीन् योजयेत्॥ AS.Ka.3.14/ पीतौषधो यदा वेगमुदीरयति निगृह्णाति वा/ तदा प्रवाहिकास्य जायते/ तस्यां सदाहशूलं सपिच्छं श्वेतं कृष्णं रक्तं वा भृशं प्रवाहमाणः कफमुपविशति/ तं परिस्रवविधिनोपचरेत्॥ AS.Ka.3.15/ पीतौषधस्य भेषजोद्गारच्छर्द्यादीनां निग्रहाद्वातादयः कुपिता हृदयमुपसृत्य हृद्ग्रहं घोरमावहन्ति/ ततः प्रधानमर्मोपतापाद्वेदनाभिरत्यर्थमातुरः पीड्यते/ मोहहिध्माकासलालापार्श्वशूलयुतो वेपथुमान् नष्टसंज्ञो दन्तान् कटकटापयत्युद्वृत्ताक्षो जिह्वां खादति/ तं हृदयोपसरणमाहुः॥ AS.Ka.3.16/ तस्मै भिषक् शीघ्रममुह्यन्नभ्यङ्गपूर्वं धान्यस्वेदेन परिस्वेद्य तीक्ष्णमवपीडं दद्यात्/ यष्टीमधुकमिश्रेण तण्डुलाम्बुना वमनम्/ कटुभिर्वा कफोत्तराय/ ततो दोषशेषं पाचनीयैः पाचयेद्यथादोषोच्छ्रयं च बस्तीन् वितरेत्॥ AS.Ka.3.17/ अस्निग्धस्विन्नेनाब्रह्मचरिणा वेगधारिणा मृदुकोष्ठेन सुकुमारेण वा रूक्षमौषधमतिमात्रं प्रयुक्तमतिविरेकाद्वायुं कोपयति/ तेन सर्वाङ्गप्रग्रहो भवति/ तस्य विशेषात् पार्श्वपृष्ठश्रोणिमन्याममसु शूलमूर्च्छाभ्रमकल्पस्तम्भो निस्तोदो भेद उद्वेष्टनं संज्ञानाशश्च स्यात्/ तमभ्यज्य धान्यैः स्वेदयित्वा यष्टीमधुकविपक्वेन तैलेनानुवासयेत्/ वातहरं चान्नपानम्॥ AS.Ka.3.18/ स्निग्धस्विन्नस्यातिमृदुकोष्ठस्य क्षुधितस्य वा तीक्ष्णमतिभूरि वा प्रयुक्तमौषधं सर्वशो निर्हृत्य मलान् धातूनपि द्रवीकृत्य विस्रावयेदतियोगेन/ तं शतधौतघृतेनाभ्यज्य कषायस्वादुशीतैः प्रदेहपरिषेकावगाहान्नपानैः शर्करामधुमद्भिश्च लहः स्तम्भयेत्॥ AS.Ka.3.19/ चन्दनाञ्जनोशीरच्छागासृक्शीतोदकैर्लाजसक्तून् पाययेत्/ पिच्छाबस्तींश्चस्मै दद्यान्मधुरवर्गसिद्धं च क्षीरसर्पिः सर्पिर्मण्डो+अनुवासनम्/ रक्तपित्तविधानं च कुर्यात्॥ AS.Ka.3.20/ विशेषेण वमनातियोगे सघृततसिताक्षौद्रं फलरसैर्मन्थं पिबेत्/ क्षीरिवृक्षशुङ्गसिद्धां वा समाक्षिकां पेयां क्षीरं वा संग्राहिद्रव्यसिद्धं च क्षीरं भोजने+अवचारयेत्॥ AS.Ka.3.21/ सोद्गारायां च छर्द्यां धनिकामधूकमधुरसामुस्ताञ्जनानि मधुना लिह्यात्/ वाक्सङ्गे हनुसङ्गे+अनिलार्तौ च घृतमांसरससिद्धामल्पतण्डुलां पेयां पिबेत्/ स्नेहस्वेदौ चावचारयेत्॥ AS.Ka.3.22/ जिह्वाप्रवेशे स्निग्धाम्ललवणान् कवलगण्डूषान् हृद्यांश्चाजमांसरसान्/ पुरतश्चास्य फलान्यम्लानि खादयेत्॥ AS.Ka.3.23/ निर्गतां तु जिह्वां तिलद्राक्षाकल्कलिप्तां व्योषलवणचूर्णप्रघृष्टां वा प्रवेशयेत्/ अक्षिणी व्यावृत्ते घृताभ्यक्ते पीडयेद्विसंज्ञं सामवेणुगीतशब्दान् श्रावयेत्॥ AS.Ka.3.24/ विरेचनातियोगे तण्डुलाम्भसा मधुमिश्रेण वमेत् प्रियङ्वादिं च तण्डुलोदकेन पिबेद्रोध्ररसाञ्जनदाडिमत्वचो वा/ सोमवल्कलट्फलोत्पलसमङ्गापद्मकेसराणि वा/ क्षौद्रशर्करामधुकौडुम्बरत्वचो वा/ रक्तातिसारक्रियां च कुर्वीत// AS.Ka.3.25/ गुदं निःसृतमभ्यज्य स्वेदयित्वा कषायैश्चस्तम्भयित्वा प्रवेशयेत्/ पूर्ववच्च वाक्सङ्गादीन् साधयेत्॥ AS.Ka.3.26/ उभयत्र च जीवरक्तपित्तयोर्ज्ञानार्थं रक्ते शुक्लं पिचु प्लोतं वा क्षिपेत्/ तस्मिन्नावाने कोष्णाम्बुक्षालितशुद्धे जीवरक्तम्/ विवर्णे तु रक्तपित्तं विद्यात्/ अन्नं वा तद्विमिश्रं शुने काकाय वा दद्यात्/ तस्मिन् भुक्ते जीवं वदेदभुक्ते पित्तम्॥ AS.Ka.3.27/ आमरणाच्च तस्य तृण्मूर्छामदार्तस्य क्रियां पित्तघ्नीमतियोगोक्तां च कुर्यात्/ एणादिरुधिरं वातिस्रुतरक्तोक्तविधिना सक्षौद्रं शीघ्रमुपयुञ्जीत/ तद्धि सद्यो जीवमभिसन्दधाति/ श्यामाकाश्मर्यमधुकदूर्वोशीरैर्वा शृतं पयो घृतमण्डाञ्जनयुक्तं शीतं बस्तौ निषेचयेत्॥ AS.Ka.3.28/ शेषेष्वपि चासम्यक्प्रयुक्तवमनविरेचनोपद्रवेषु यथामयं दोषादीनपेक्ष्य प्रतिकुर्याद्बस्तिव्यापत्सिद्धिं चेक्षेत// AS.Ka.3.29/ एवमुभयतोभागे+अपि शोधने यथावस्थमुत्तिष्ठेत/ या तु विरेचने परिकर्तिका तद्वमने कण्ठक्षणनम्/ यदधःपरिस्रवः स कफप्रसेको यदधःप्रवाहणं स शुष्कोद्गार इति/ भवति चात्र// AS.Ka.3.30/ अतिमात्रमकाले+अल्पं तुल्यवीयरभावितम्/ असम्यक्संस्कृतं जीर्णं व्यापद्येतौषधं ध्रुवम्॥ AS.Ka.3.31/ छर्दनं न तु दुश्छद दुर्विरेच्यं न रेचनम्/ पाययेदौषधं भूयस्तन्निहन्ति तथा हि तौ॥ AS.Ka.3.32/ यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्/ वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्॥ AS.Ka.3.33/ विबद्धे+अल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्/ तेनाध्मानं वमिस्तृष्णा विबन्धश्चाशु शाम्यति॥ AS.Ka.3.34/ भेषजं दोषरुद्धं चेन्नोध्व नाधः प्रवर्तते/ सोद्गारं साङ्गशूलं वा स्वेदं तत्रावचारयेत्॥ AS.Ka.3.35/ सम्पग्विरिक्तस्योद्गारे भेषजं क्षिप्रमुल्लिखेत्/ अजीर्णमप्रवृत्तौ तु सुशीतैः स्तम्भयेद्भिषक्॥ AS.Ka.3.36/ कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्/ क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत् प्रवर्तते॥ AS.Ka.3.37/ रुक्षानाहारयोर्जीर्णे तिष्ठत्यूर्ध्वं गते+अपि वा/ वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत्॥ AS.Ka.3.38/ तृण्मोहभ्रममूर्छाद्याः स्युर्जीर्यति च भेषजे/ पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते॥ AS.Ka.3.39/ लालाहृल्लासविष्टम्भरोमहर्षाः कफावृते/ भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम्॥ AS.Ka.3.40/ प्रतिकूला गतिः पाको ग्रथितत्वं सगौरवम्/ दोषोत्क्लेशो भृशाध्मानं परिकर्तः परिस्रवः॥ AS.Ka.3.41/ प्रवाहिका हृद्ग्रहणं सर्वगात्रपरिग्रहः/ सह धातुस्रवेणैता द्वादशोक्ताः ससाधनाः/ व्यापदो विधिविभ्रंशात् द्विविधे+अपि विरेचने॥ AS.Ka.3.42/ उत्पद्यमानासु च तासु तासु व्यापत्सु संशोधनविभ्रमेण/ दिशानयैवाशु यतेत सिद्ध्यै ज्योतिर्हि शास्त्रं नयदुर्नयानाम्॥ //इति तृतीयो+अध्यायः॥ अथ चतुर्थो+अध्यायः/ AS.Ka.4.1/ अथातो बस्तिकल्पं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ka.4.2/ बलां गुडूचीं त्रिफलां सरास्नां द्विपञ्चमूलं च पलोन्मितानि/ अष्टौ फलान्यर्धतुलां च मांसात् छागात् पचेदप्सु चतुर्थशेषम्॥ AS.Ka.4.3/ पूतो यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम्/ कल्कैर्गुडक्षौद्रघृतः सतैलैर्युक्तः सुखोष्णो लवणान्वितश्च// AS.Ka.4.4/ बस्तिः परं सर्वगदप्रमाथीस्वस्थे हितो जीवनबृंहणश्च/ बस्तौ च यस्मिन् पठितो न कल्कः सर्वत्र दद्यादमुमेव तत्र// AS.Ka.4.5/ द्विपञ्चमूलस्य रसो+अम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः/ त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः॥ AS.Ka.4.6/ बलापटोलीलघुपञ्चमूलत्रायान्तकैरण्डयवात् सुसिद्धात्/ प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमः स यावत्॥ AS.Ka.4.7/ प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च/ स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चोपदधाति सद्यः॥ AS.Ka.4.8/ एरण्डमूलात्त्रिपलं पलाशत्तथा पलांशं लघुपञ्चमूलम्/ रास्नाबलाछिन्नरुहाश्वगन्धापुनर्नवारग्वधदेवदारु॥ AS.Ka.4.9/ फलानि चाष्टौ सलिलाढकाभ्यां विपाचयेदष्टमशेषिते+अस्मिन्/ वचाशताह्वाहपुषाप्रियङ्गुयष्टीकणावत्सकबीजमुस्तम्॥ AS.Ka.4.10/ दद्यात् सुपिष्टं सहतार्क्ष्यशैलमक्षप्रमाणं लवणांशयुक्तम्/ समाक्षिकस्तैलयुतः समूत्रो बस्तिर्जयेल्लेखनदीपनो+असौ॥ AS.Ka.4.11/ जङ्घोरुपादत्रिकपृष्ठकोष्ठहृद्गुह्यशूलं गुरुतां विबन्धम्/ गुल्माश्मवर्ध्मग्रहणीगुदोत्थांस्तांस्तांश्च रोगान् कफवातजातान्॥ AS.Ka.4.12/ चतुष्पले तैलघृतस्य भृष्टः छागाच्छतार्धो दधिदाडिमाम्लः/ रसः सपेष्यो बलवणमांसरेतोग्नितैमिर्यशिरोरुजीष्टः॥ AS.Ka.4.13/ यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः/ युक्तं ससर्पिर्मधुवातरक्तविसर्पवैस्वर्यहितो निरूहः॥ AS.Ka.4.14/ यष्ठ्याह्वलोध्राभयचन्दनैश्च शृतं पयो+अग्र्यं कमलोत्पलैश्च/ सशर्कराक्षौद्रघृतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्॥ AS.Ka.4.15/ गोपाङ्गनाचन्दनशीतपाकीद्राक्षर्धिकाश्मर्यमधूकसेव्यैः/ पयः शृतं श्रावणिमुद्गपर्णीबलास्वगुप्तामधुयष्टिकल्कैः॥ AS.Ka.4.16/ गोधूमचूर्णैश्च पिचुप्रमाणैरिक्षोविदार्याश्च रसेन युक्तम्/ तैलेन यष्टीमधुसाधितेन सितोपलाक्षौद्रघृतैश्च शीतः॥ AS.Ka.4.17/ बस्तिः प्रशस्तः ससमस्तदेहदाहे सशूले+अवयवाश्रिते वा/ गुल्मातिसारभ्रममूत्रकृच्छ्रक्षीणे क्षतौजोबलसङ्क्षये च// AS.Ka.4.18/ कोशातकारग्वधदेवदारुमूर्वाश्वदंष्ट्राकुटजार्कपाठाः/ पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः॥ AS.Ka.4.19/ तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्/ क्षौद्रस्य तैलस्य फलाह्वयस्य क्षारस्य तैलस्य च सार्षपस्य// AS.Ka.4.20/ दद्यान्निरूहं कफरोगिताय मन्दाग्नये चाशनविद्विषे च// AS.Ka.4.21/ पुनर्नवैरण्डवृषाश्मभेदवृश्चीवभूतीकबलापलाशान्/ द्विपञ्चमूलं च पलांशकानि क्षुण्णानि धौतानि फलानि चाष्टौ॥ AS.Ka.4.22/ बिल्वं यवाङ्कोलकुलत्थधान्यफानि च स्युः प्रसृतोन्मितानि/ पयो जलद्व्याढकसाधितं तत् क्षीरावशिष्टं शुचिवस्त्रपूतम्॥ AS.Ka.4.23/ वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम्/ कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम्॥ AS.Ka.4.24/ क्षौद्रस्य तैलस्य च सर्पिषश्च नवस्य युक्तं प्रसृतित्रयेण/ दद्यान्निरूहं विधिना विधिज्ञः ससर्वसंसर्गकृतामयघ्नः॥ AS.Ka.4.25/ अर्धार्धविहितान् बस्तीनतश्चित्रान् प्रवक्ष्यते/ कोशातकीद्वयेक्ष्वाकुफलजीमूतवत्सकाः॥ AS.Ka.4.26/ श्यामात्रिवृतयोर्मूलं तथा दन्तीद्रवन्तिजम्/ प्रकीर्या चोदकीर्या च क्षीरिणी नीलिनीफलम्॥ AS.Ka.4.27/ सप्तपाशङ्खिनीलोध्रं फलं कम्पिल्लकस्य च/ स्वकल्कसैन्धवयुताः पक्वाशयविशोधनाः॥ AS.Ka.4.28/ घातकीपुष्पतर्कारीजीवन्तीमूलवत्सकाः/ प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः॥ AS.Ka.4.29/ प्रियङ्गुरर्कमूली च तरुणीजातियूथिकाः/ वटाद्याः किंशुकं लोध्रमिति सङ्ग्राहिका मताः॥ AS.Ka.4.30/ ग्राही प्रियङ्ग्वम्बष्ठादिक्वाथकल्कैः क्रमेण च/ ऊषकादिप्रतीवापो लेखनस्त्रिफलारसः/ मधुरक्वाथकल्केन सरसाज्येन बृंहणः॥ AS.Ka.4.31/ बदर्यैरावणीशेलुशाल्मलीधन्वनाङ्कुराः/ समाक्षिकाः क्षीरयुताः सासृजः पिच्छिलाः स्मृताः॥ AS.Ka.4.32/ कोलङ्कतककाण्डेक्षुदर्भपोटेक्षुपालिभिः/ दाहघ्नः सघृतक्षीरो द्वितीयश्चन्दनादिभिः॥ AS.Ka.4.33/ मुष्टिः शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः/ हितः प्रवाहणे तद्वद्वृन्तैः शाल्मलकस्य च// AS.Ka.4.34/ कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः/ परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः॥ AS.Ka.4.35/ परिस्रवे पयः सिद्धं सवृश्चीवपुनर्नवम्/ आखुकर्णिकया तद्वत्तण्डुलीयकयुक्तया॥ AS.Ka.4.36/ अश्वावरोहकः काकनासाराजकशेरुकाः/ सिद्धाः क्षीरे+अतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः/ न्यग्रोधाद्यैश्चतुर्भिश्च विधिनापरः॥ AS.Ka.4.37/ बृहती क्षीरकाकोली पृश्निपर्णी शतावरी/ काश्मर्यबदरीमूर्वास्तथोशीरप्रियङ्गवः॥ AS.Ka.4.38/ जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ/ बस्ती प्रदेयौ भिषजा शीतौ समधुशकरौ/ गोव्यजामहिषीक्षीरैर्जीवनीययुतैरपि॥ AS.Ka.4.39/ शशैणदक्षमार्जारमहिषाव्यजशोणितैः/ सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते॥ AS.Ka.4.40/ अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्/ कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्॥ AS.Ka.4.41/ क्षीरात् द्वौ प्रसृतौ कार्यै मधुतैलघृतात्त्रयः/ खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्॥ AS.Ka.4.42/ एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्/ बिल्वादिमूलक्वाथात् द्वौ कौलत्थाद्द्वौ स वातजित्॥ AS.Ka.4.43/ पटोलनिम्बपूतीकरास्नासप्तच्छदाम्भसः/ प्रसृतः पृथगाज्याच्च बस्तिः सर्षपकल्कवान्/ सपञ्चतिक्तो+अभिष्यन्दकृमिकुष्ठप्रमेहहा॥ AS.Ka.4.44/ विडङ्गत्रिफलाशिग्रुफलमुस्ताखुकर्णिजात्/ कषायात् प्रसृताः पञ्च तैलादेको विमथ्य तान्/ निरूहः कृमिहा वेल्लपिप्पलीकल्कयोजीतः॥ AS.Ka.4.45/ पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्/ एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्॥ AS.Ka.4.46/ चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्/ प्रसृताः सर्षपैः पिष्टैर्विट्सङ्गानाहभेदनः॥ AS.Ka.4.47/ श्वदंष्ट्राश्मभिदेरण्डक्वाथतैलसुरासवात्/ प्रसृताः पञ्च चपलाकौन्तीयष्ट्याह्वकल्कवान्/ बस्तिः कवोष्णः साहाने मूत्रकृच्छ्रे वरो मतः॥ AS.Ka.4.48/ मृदुबस्तिजडीभूते तीक्ष्णो+अन्यो बस्तिरिष्यते/ तीक्ष्णैर्विकर्षिते स्निग्धो मधुरः शिशिरो मृदुः॥ AS.Ka.4.49/ तीक्ष्णत्वं मूत्रबिल्वाग्निलवणक्षारसर्षपैः/ प्राप्तकालं विधातव्यं क्षीराज्याद्यैस्तु मार्दवम्॥ AS.Ka.4.50/ बलकालदोषरोगप्रकृतीः प्रविभज्य योजितो बस्तिः/ स्वः स्वैरौषधवर्गैः स्वान् स्वान् रोगान् निवतयति॥ AS.Ka.4.51/ उष्णार्तानां शीतान् शीतार्ताना तथा सुखोष्णांश्च/ तद्योग्यौषधयुक्तान् बस्तीन् सन्तर्क्य युञ्जीत// AS.Ka.4.52/ बस्तीन्न बृंहणीयान् दद्याद्व्याधिषु विशोधनीयेषु/ मेदस्विनो विशोध्या ये च नराः कुष्ठमेहार्ताः॥ AS.Ka.4.53/ न क्षीणक्षतदुर्बलमूर्छितकृशशुष्कशुद्धदेहानाम्/ दद्याद्विशोधनीयान् दोषनिबद्धायुषो य च// //इति चतुर्थो+अध्यायः॥ अथ पञ्चमो+अध्यायः/ AS.Ka.5.1/ अथातः सिद्धबस्तिकल्पं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः/ सिद्धबस्तीन् प्रयुञ्जीत सर्वदा सर्वदेहिनाम्/ निर्व्यापदो बहुफलान् बलपुष्टिकरान् सुखान्॥ AS.Ka.5.2/ मधुतैले समे कर्षः सन्धवात् द्विपचुर्मिसिः/ एरण्डमूलक्वाथेन निरूहो माधुतैलिकः/ रसायनं प्रमेहार्शः कृमिगुल्मान्त्रवृद्धिनुत्॥ AS.Ka.5.3/ सयष्टिमधुकश्चैष चक्षुष्यो रक्तपित्तजित्/ यापनो घनकल्केन मधुतैलरसाज्यवान्॥ AS.Ka.5.4/ पायुजानूरुवृषणबस्तिमेहनशूलजित्/ प्रसृतांशैर्घृतक्षौद्रवसातैलैः प्रक्ल्पयेत्/ यापनं सैन्धवार्धाक्षहपुषार्धपलान्वितम्॥ AS.Ka.5.5/ एरण्डमूलनिष्क्वाथो मधुतैलं ससैधवम्/ एष युक्तरथो बस्तिः सवचापिप्पलीफलः॥ AS.Ka.5.6/ सक्वाथो मधुषड्ग्रन्थाशताह्वाहिङ्गुसैन्धवः/ सुरदारु च रास्ना च बस्तिर्दोषहरः शिवः॥ AS.Ka.5.7/ पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु/ ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः॥ AS.Ka.5.8/ द्विपञ्चमूलत्रिफलाफलबिल्वानि पाचयेत्/ गोमूत्रे तेन पिष्टैश्च पाठातोयदवत्सकैः॥ AS.Ka.5.9/ सफलैः क्षौद्रतैलाभ्यां क्षारेण लवणेन च/ युक्तो बस्तिः कफव्याधिपाण्डुरोगविषूचिषु/ शुक्रानिलविबन्धेषु बस्त्याटोपे च पूजितः॥ AS.Ka.5.10/ मुस्तापाठामृतैरण्डबलारास्नापुनर्नवम्/ मञ्जिष्ठारग्वधोशीरत्रायमाणाक्षरोहिणीः॥ AS.Ka.5.11/ कनीयः पञ्चमूलं च पालिकं मदनाष्टकम्/ जलाढके पचेत्तच्च पादशेषं परिस्रुतम्॥ AS.Ka.5.12/ क्षीरद्विप्रस्थसंयुक्तं क्षीरशेषं पुनः पचेत्/ सपादजाङ्गलरसः ससर्पिर्मधुसैन्धवः॥ AS.Ka.5.13/ पिष्टैर्यष्टीमिसिश्यामाकलिङ्गकरसाञ्जनैः/ बस्तिः सुखोष्णो मांसाग्निबलशुक्रविवर्धनः॥ AS.Ka.5.14/ वातासृङ्मोहमेहार्शोगुल्मविण्मूत्रसङ्ग्रहम्/ विषमज्वरवीसर्पवर्ध्माध्मानप्रवाहिकाः॥ AS.Ka.5.15/ वङ्क्षणोरुकटीकुक्षिमन्याश्रोत्रशिरोरुजः/ हन्यादसृग्दरोन्मादशोफकासाश्मकुण्डलान्/ चक्षुष्यः पुत्रदो राजा यापनानां रसायनम्॥ AS.Ka.5.16/ पृथक् पलांशं विपचेत् पञ्चमूलमगोक्षुरम्/ क्षीराढके चतुर्थस्थं पिष्टैर्यष्ट्यादिभिर्युतम्॥ AS.Ka.5.17/ क्षौद्रतैलाज्यसिन्धूत्थयुक्तं बस्तिः सुपूजितः/ विशेषाद्बालवृद्धस्त्रीसुकुमारसुखात्मनाम्॥ AS.Ka.5.18/ तद्वत् सहाचरबलासारिवादर्भसाधितम्/ क्षीरं बस्तिस्तथाभीरुगुडूचीबृहतीद्वयैः/ सिद्धं पयो मागधिकायष्टीमधुककल्कवत्॥ AS.Ka.5.19/ पञ्चमूलं बृहत्यादि प्रतिद्रव्यं पलोन्मितम्/ द्विपलं शालिगोधूमयवमाषं सयष्टिकम्॥ AS.Ka.5.20/ तैः सिद्धं छागलं क्षीरं कुक्कुटाण्डरसः सिता/ साज्यक्षौद्रद्विलवणस्तैर्बस्तिः शुक्रकृत्परम्/ कल्पो+अयं शिखिगोनर्दमत्स्याद्यण्डरसेष्वपि॥ AS.Ka.5.21/ रसः कुलीरमांसस्य चटकाण्डरसान्वितः/ सशर्कराघृतमधुर्बस्तिर्वृष्यतमो मतः॥ AS.Ka.5.22/ बस्तसूकरजैर्मुष्कैः कुलीरचटकामिषैः/ सिद्धं पयो बस्तशुक्रमुच्चटेक्षुरकं मधु॥ AS.Ka.5.23/ तैर्घृताढ्यो+अल्पलवणो बस्तिर्वृष्यतमः परम्/ सिद्धेन पयसा भोज्यमात्मगुप्तोच्चटेक्षुरैः॥ AS.Ka.5.24/ अतो दशदशाहेन यस्तु बस्तीन् निषेवते/ वाजीव पुष्टः सवृषो गच्छति प्रमदाशतम्/ एते माक्षिकसंयुक्ताः कुर्वन्त्यतिवृषं नरम्॥ AS.Ka.5.25/ नातियोगं न चायोगं स्ताम्भिनस्ते च कुर्वते॥ AS.Ka.5.26/ निरूहा लेखनाः प्रायो बृंहणाः स्नेहबस्तयः/ यापनेषूभयं तस्मान्नेष्टं तेष्वनुवासनम्॥ AS.Ka.5.27/ मृदुत्वान्न निवर्तन्ते यस्य त्वेते प्रयोजिताः/ समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यः क्षिप्रमेव सः॥ AS.Ka.5.28/ शोफाग्निनाशपाण्डुत्वशूलार्शःपरिकर्तिकाः/ स्युर्ज्वराश्चातिसाराश्च यापनात्यर्थसेवनात्॥ AS.Ka.5.29/ अरिष्टक्षारशीध्वाद्यैस्तत्रेष्टा दीपनी क्रिया/ युक्त्या तस्मान्निषेवेत यापनान् न प्रसङ्गतः॥ AS.Ka.5.30/ मृद्वल्पौषधसंयोगात् पादहीनप्रमाणतः/ अल्पकालोपयोगाच्च तेषु निष्परिहारता॥ AS.Ka.5.31/ द्रव्येषु यापनीयेषु सिद्धान् स्नेहान् पृथक् पृथक्/ बस्तीन् सर्वेषु वा युञ्ज्यात् परिहारविवर्जितान्॥ AS.Ka.5.32/ सहाचराभीरुबलारास्नागोक्षुरकात् पृथक्/ तुलां जलद्रोणशते पचेत् द्रोणावशेषिते॥ AS.Ka.5.33/ पूतशीते बिसद्राक्षातवक्षीरीनिदिग्धिकाः/ महासहाक्षुद्रसहायष्टीमधुमधूलिकाः॥ AS.Ka.5.34/ जीवकर्षभकोदीच्यमृणालोत्पलचन्दनम्/ खर्जूरतालमज्जात्मगुप्तामलकीकणाः॥ AS.Ka.5.35/ पटोलमेदात्वक्पत्रशीतपाक्योदनाह्वयाः/ कल्कीकृत्य क्षिपेत्तस्मिन् पृथक् च प्रस्थसम्मितम्॥ AS.Ka.5.36/ रसं वराहमहिषबस्तमुष्कोद्भवं तथा/ शिखिकुक्कुटहंसाण्डसम्भवं तैलसर्पिषी॥ AS.Ka.5.37/ धात्रीविदारीस्वरसं गव्यक्षीराढकद्वयम्/ ब्रह्मभेरीमृदङ्गादिनिनादैः साधितं च तत्॥ AS.Ka.5.38/ सितच्छत्रत्रकृतच्छायं सितवस्त्रावगुण्ठितम्/ आरोपितं गजस्कन्धे पूजयित्वा वृषध्वजम्॥ AS.Ka.5.39/ कृत्वा स्वस्त्ययनं दद्यात् स्नेहबस्तिमयन्त्रणम्/ प्राप्तस्तेनातिवृषतां श्रमयेद्वनिताशतम्॥ AS.Ka.5.40/ निर्वलीपलितः कान्तश्चिरजीवी भवेत् स च/ नष्टशुक्रक्षतक्षीणविषमज्वरिणां हितः/ व्यापन्नार्तवशुक्राणां पुत्रदाता रसायनम्॥ AS.Ka.5.41/ एवं च बस्तयो+अन्ये+अपि कल्प्याः पाक्याश्च नैकशः/ शतं वारान् सहस्रं वा पाचयेत् सम्भवे सति॥ AS.Ka.5.42/ दोषघ्नाः सपरीहारा वक्ष्यन्ते स्नेहबस्तयः॥ AS.Ka.5.43/ दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्/ गुडूच्यैरण्डपूतीकभार्ङ्गीवृषकरोहिषम्॥ AS.Ka.5.44/ शतावरीं सहचरं काकनासां पलांशकम्/ यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्॥ AS.Ka.5.45/ वहे विपाच्य तोयस्य द्रोणशेषेण तेन च/ पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः॥ AS.Ka.5.46/ अनुवासनमित्येतत् सर्ववातविकारनुत्/ अनूपानां वसा तद्वज्जीवनीयोपसाधिता॥ AS.Ka.5.47/ शताह्वायवबिल्वाम्लैस्तैलं सिद्धं समीरणे/ सैन्धवेनाग्निव्रणेन तप्तं चानिलजिद्धृतम्॥ AS.Ka.5.48/ जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्/ शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्॥ AS.Ka.5.49/ स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शठीं वचाम्/ पिष्ट्वा तैलं घृतं क्षीरे साधयेत चतुर्गुणे॥ AS.Ka.5.50/ बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम्/ रजःशुक्रामयहरं पुत्रीयं चानुव सनम्॥ AS.Ka.5.51/ शिशिरस्पर्शवीर्यैश्च पिष्टैः क्षीरे चतुर्गुणे/ तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम्॥ AS.Ka.5.52/ सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा/ द्रीबेरं मधुकं भार्ङ्गी देवदारुसकट्फलम्॥ AS.Ka.5.53/ नागरं पुष्करं मेदा चविका चित्रकः शठी/ विडङ्गातिविषे श्यामा हरेणुर्नीलिनी स्थिरा॥ AS.Ka.5.54/ बिल्वाजमोदचपला दन्ती रास्ना च तैः स्मैः/ साध्यमेरण्डतैलं वा तैलं वा कफरोगनुत्॥ AS.Ka.5.55/ वर्ध्मोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान्/ आनाहमश्मरीं चाशु हन्यात्तदनुवासनम्॥ AS.Ka.5.56/ साधितं पञ्चमूलेन तैलं बिल्वादिनाथवा/ अन्वासनं श्लेष्महरं द्रव्यैर्वा कफघातिभिः/ फलैरष्टगुणे चाम्ले सिद्धमन्वासनं कफे॥ AS.Ka.5.57/ शूलानाहे तु तद्युक्तो निरूहः पटुमूत्रवान्/ पृच्छति स्म मुनिमित्यथ धीमानग्निवेश इह किन्तु फलानाम्/ बस्तिकर्मणि हितं सततं स्यात् तं पुनर्वसुरिति प्रशशास// AS.Ka.5.58/ इह कुष्ठहिता गरागरी हितमिक्ष्वाकुफलं प्रमेहिणाम्/ कुटजस्य फलं हृदामये प्रवरं कोशफलं तु पाण्डुषु॥ AS.Ka.5.59/ उदरे कृतवेधनं हितं मदनं सर्वगदाविरोधि च/ मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णपिच्छिलम्॥ AS.Ka.5.60/ कफपित्तहृदाशुकारि यन्निरपायं पवनानुलोमि च/ प्रवरं तदतः फलादिषु स्मृतमास्थापनयोजनास्विति॥ AS.Ka.5.61/ अथ मुनिवृषभे निगद्य वाक्यं स्थितवति विज्ञपयाम्बभूव भूयः/ इदमतिगहनं सहान्यशिष्यैरवनिगतो+अञ्जलिमग्रतो निधाय// AS.Ka.5.62/ चित्रकर्मगुणकृद्गुरुणोक्तो बस्तिरूर्ध्वमथ चैति न नाभेः/ शीघ्नमापतति चानु स देहात् सर्वतः कथमपोहति दोषान्॥ AS.Ka.5.63/ ऊचे गुरुस्तिमितमारुतवश्यमेतत् देहस्य यद्बहिरुपाश्रितमन्तरे वा/ दुष्टस्य तस्य जनयन्ननुलोमतां तु बस्तिर्हिनस्ति विषमानपि रोगपूगान्॥ AS.Ka.5.64/ शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च/ ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति॥ AS.Ka.5.65/ विट्श्लेष्मपित्तादिमलाचयानां विक्षेपसंहारकरो हि वायुः/ तस्यातिवृद्धस्य शमाय नान्यद्बस्तेः समं भेषजमस्ति यस्मात्॥ AS.Ka.5.66/ शाम्यन्ति यत्नेन जिते+अनिले च तदीरिताः पित्तकफादयो+अपि/ तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके॥ AS.Ka.5.67/ यच्च पक्वाशस्थो+अपि दोषानापादमस्तकम्/ वीर्येण बस्तिरादत्ते खस्थो+अर्को भूरसानिव// AS.Ka.5.68/ यत्तत्रौषधवीर्यं हि तदपानेन वायुना/ पर्याप्तमचिरादेव समानः प्रतिपद्यते॥ AS.Ka.5.69/ समानाद्दुत्तरंचैवं व्यानाद्याः पवनाः क्रमात्/ ते तृप्ताः प्रकृतिं याताः शरीरानुग्रहे स्थिताः॥ AS.Ka.5.70/ प्रसह्य पित्तश्लेष्माणौ यथास्थानं निवेश्य च/ सन्तर्पयन्ति परितः स्वान् स्वान् भूतगुणांस्तनौ॥ AS.Ka.5.71/ व्यानस्तिर्यगपानो+अधः प्राणश्चोर्ध्वं प्रकर्षति/ यथास्वमेव नाडीभिर्हारिणीभिरिवोदकम्॥ AS.Ka.5.72/ एवं वातैः सिराभिश्च वपुर्बस्तिः सुयोजितः/ व्याप्नुवत् प्रसभं हन्ति सकृछ्रानपि यक्ष्मणः॥ AS.Ka.5.73/ बस्तिस्तस्मात् सर्वकर्मप्रधानं सर्वातङ्कान् हन्ति निःशेषतश्च/ स्रोतांस्यन्तः शोधयित्वा च कुर्यादोजस्तेजः शुक्रमेधाग्निकीप्तिम्॥ //इति पञ्चमो+अध्यायः॥ अथ षष्ठो+अध्यायः/ AS.Ka.6.1/ अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ka.6.2/ विबन्धगौरवाध्मानशिरोरुग्वाहनोर्ध्वगाः/ कुक्षिशूलाङ्गरुग्घिध्माहृत्पीडाकर्तनस्रवाः/ अयोगादतियोगाच्च बस्तेः स्युः षट्षडापदः॥ AS.Ka.6.3/ अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः/ शीतो+अल्पस्नेहलवणद्रव्यमात्रो घनो+अपि वा॥ AS.Ka.6.4/ बस्तिः सङ्क्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्/ करोति वातविण्मूत्रविबन्धमतिदारुणम्॥ AS.Ka.6.5/ नाभिबस्तिरुनां दाहं हृल्लेपं श्वयथुं गुदे/ कण्डूं गण्डानि वैवर्ण्यमरतिं वह्निमार्दवम्॥ AS.Ka.6.6/ क्वाथद्वयं प्राग्विहितं मध्येदोषे+अतिसारिणि/ उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते/ फलवर्त्यस्तथा स्वेदाः कालं ज्ञात्वा विरेचनम्॥ AS.Ka.6.7/ बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्/ सुराविण्मूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत्॥ AS.Ka.6.8/ सशेषामे निरूहेण मृदुना दोष ईरितः/ मूर्छयत्यनिलं मार्गं रुणद्ध्यग्निं हिनस्ति च// AS.Ka.6.9/ गौरवक्लमहृच्छूलदाहसम्मोहवेष्टनम्/ ततः कुर्यादुपचरेत्तं रूक्षस्वेदपाचनैः॥ AS.Ka.6.10/ पिप्पलीकत्तृणोशीरदारुमूर्वाशृतं जलम्/ पिबेत् सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम्॥ AS.Ka.6.11/ वचानागरशठ्यो वा दधिमण्डेन मूर्छिताः/ पेयाः प्रसन्नया वा स्युररिष्टेनासवेन वा॥ AS.Ka.6.12/ दारुत्रिकटुकं पथ्यां पलाशं चित्रकं शठीम्/ पिष्ट्वा कुष्ठं च मूत्रेण पिबेत् क्षारांश्च दीपनान्/ बस्तिमस्य विदद्ध्याच्च समूत्रं दाशमूलिकम्॥ AS.Ka.6.13/ युक्तो+अल्पवीर्यो दोषाढ्ये रूक्षे क्रूराशये+अथवा/ बस्तिर्दोषावृतो रूद्धमार्गो रुन्ध्यात् समीरणम्॥ AS.Ka.6.14/ सविमार्गो+अनिलः कुर्यादाध्मानं मर्मपीडनम्/ विदाहं गुदकोष्ठस्य मुष्कवङ्क्षणवेदनाम्/ रूणद्धि हृदयं शूलैरितश्चेतश्च धावति॥ AS.Ka.6.15/ स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्तिं प्रयोजयेत्/ बिल्वादिश्च निरूहः स्यात् पीलुसर्षपमूत्रवान्/ सरलामरदारुभ्यां साधितं चानुवासनम्॥ AS.Ka.6.16/ बहुदोषे+अबले क्रूरकोष्ठे बस्तिस्तनुर्मृदुः/ शीतो+अल्पश्चावृतो दोषैः प्रतिहन्ति समीरणम्॥ AS.Ka.6.17/ ऊर्ध्वं सो+अनुसरन् देहं कुर्याद्वायुः शिरोरुजम्/ ग्रीवास्तम्भं प्रतिश्यायं बाधिर्यं दृष्टिविभ्रमम्॥ AS.Ka.6.18/ तमुष्णतैललवणप्रदिग्धं स्विन्नमर्दितम्/ तीक्ष्णैर्धूमैः प्रधमनैर्नस्यैरास्यविरेचनैः/ विरेकैर्बस्तिभिश्चाशु योज्येदानुलोमिकैः॥ AS.Ka.6.19/ स्निग्धस्विन्ने महादोषे बस्तिर्मृद्वल्पभेषजः/ उत्क्लेश्याल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम्॥ AS.Ka.6.20/ शोफं बस्तावपाने च सदनं चोरुजङ्क्षयोः/ विबद्धमारुतो जन्तुरभीक्ष्णं स प्रवाहते॥ AS.Ka.6.21/ स्वेदाभ्यङ्गनिरूहांश्च शोधनीयानुलोमिकान्/ विदध्याल्लङ्क्षयित्वा च वृत्तिं तस्य विरिक्तवत्॥ AS.Ka.6.22/ कुर्वतो वेगसंरोधं पीडितो वातिमात्रया/ अस्निग्धलवणोष्णो वा बस्तिरल्पो+अल्पभेषजः॥ AS.Ka.6.23/ मृदुर्वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात्/ निरेति मूर्छाहृल्लासतृड्दाहादीन् प्रवर्तयन्॥ AS.Ka.6.24/ मूर्छाविकारं दृष्ट्वास्य सिञ्चेच्छीताम्बुना मुखम्/ वीजेदाक्लमनाशाच्च प्राणायामं च कारयेत्॥ AS.Ka.6.25/ पृष्ठपार्श्वोदरं मृद्यात् करैरुष्णैरधोमुखम्/ केशेषूत्क्षिप्य धुन्वीत भाययेद्व्यालदंष्ट्रिभिः/ शस्त्रोल्कारजपुरुषैर्बस्तिरेति तथा ह्यधः॥ AS.Ka.6.26/ पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते यथा/ प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः/ अपानः पवनो बस्तिं तमाश्वेवापकर्षति॥ AS.Ka.6.27/ कुष्ठक्रमुककल्कं च पाययेदम्लसंयुतम्/ औष्ण्यात्तैक्ष्ण्यात् सरत्वाच्च बस्तिंतसोस्यानुलोमयेत्/ गोमूत्रेण त्रिवृत्पथ्याकल्कं वाधोनुलोमनम्॥ AS.Ka.6.28/ पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः/ यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः॥ AS.Ka.6.29/ बस्तिर्गोमूत्रसिद्धैर्वा सामृतावंशपल्लवैः/ पूतीकरञ्जत्वक्पत्रशठीदेवाह्वरोहिषैः/ सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान्॥ AS.Ka.6.30/ बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते/ शिरस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः॥ AS.Ka.6.31/ बस्तिरत्युष्णतीक्ष्णाम्लघनो+अति स्वेदितस्य वा/ अल्पदोषे मृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः॥ AS.Ka.6.32/ अतियोगत्वमापन्नः कुक्षिशूलकरो भवेत्/ विरेचनातियोगेन स तुल्याकृतिसाधनः॥ AS.Ka.6.33/ पृश्निपर्णीं स्थिरां पद्मं काश्मर्यं मधुकोत्पले/ पिष्ट्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने॥ AS.Ka.6.34/ द्राक्षायाः पक्कलोष्टस्य प्रसादे मधुकस्य वा/ विनीय सघृतं बस्तिं युञ्ज्याद्दाहे+अतियोगजे॥ AS.Ka.6.35/ स्नेहस्वेदैरसम्पाद्य गुरुतीक्ष्णो+अतिमात्रकः/ दुःस्थिताय प्रणिहितो बस्तिर्दुःशोधिताय वा॥ AS.Ka.6.36/ अतिप्रवृत्तो मरुतं कोपयेत् स विमार्गगः/ करोत्यङ्गरुजां जृम्भां स्तम्भं भेदं च पर्वणाम्॥ AS.Ka.6.37/ तं तैललवणाभ्यक्तं स्वेदितं प्रस्तरादिभिः/ बिल्वकोलयवैरण्डवषार्भूबृहतीद्वयःइ// AS.Ka.6.38/ आस्थापयेत् ससिन्धूत्थैर्जाङ्गलैराशितं रसैः/ तैलेनानिलजिद्द्रव्यविपक्वेनानुवासयेत्॥ AS.Ka.6.39/ मृदुकोष्ठे+अबले बस्तिरतितीक्ष्णो+अतिनिर्हरन्/ कुर्याद्धिध्मां हितं तत्र हिध्माघ्नं बृंहणं च यत्॥ AS.Ka.6.40/ बलाबृहत्यादिवराकाश्मर्यफलसैन्धवैः/ सप्रसन्नारनालाम्लैस्तैलं पक्त्वानुवासयेत्॥ AS.Ka.6.41/ उष्णाम्बुनाक्षं पिप्पल्या दद्याल्लवणसंयुतम्/ धूमलेहरसक्षीरस्वेदांश्चान्नं च वातजित्॥ AS.Ka.6.42/ अतितीक्ष्णः सवातो वा न वा सम्यक्प्रपीडितः/ घट्टयेद्धृदयं बस्तिस्तत्र काशकुशोत्कटैः॥ AS.Ka.6.43/ स्यात् साम्ललवणस्कन्धकरीरबदरीनलैः/ शृतैर्बस्तिर्हितः सिद्धो वातघ्नैश्चानुवासनम्॥ AS.Ka.6.44/ मृदुकोष्ठाल्पदोषस्य रूक्षतीक्ष्णातिमात्रकः/ हृत्वा बस्तिर्मलाञ्छीघ्रं वातपित्ते प्रकोपयेत्॥ AS.Ka.6.45/ नाभिबस्तिगुदांस्ते हि कृन्ततो+अस्य मुहुर्मुहुः/ विवर्णाल्पाल्पमुत्थानं बस्तिनिर्लेखनाद्भवेत्॥ AS.Ka.6.46/ स्वादुशीतौषधैस्तत्र पयस्येक्ष्वादिभिः शृतः/ यष्ठ्याह्वतिलकल्केन बस्तिःस्यात् क्षीरभोजिनः॥ AS.Ka.6.47/ ससर्जरसयष्ट्याह्वं जिङ्गणीकर्दमाञ्जनम्/ विनीय दुग्धे बस्तिः स्याद्व्यक्ताम्लरसभोजिनः/ पिच्छिलश्च हितो बस्तिः स्नेहश्च मधुरैः शृतः॥ AS.Ka.6.48/ बस्तिःक्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा/ गुदं लिखन् दहन् क्षिण्वन् करोत्यस्रपरिस्रवम्॥ AS.Ka.6.49/ स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः/ बहुशश्चातियोगेन मोहं गच्छति चासकृत्॥ AS.Ka.6.50/ तत्रार्द्रैः शाल्मलीपत्रैः क्षुणैराजं पयः शृतम्/ पूतं घृतान्वितं बस्तिं दद्यादन्यांश्च पिच्छिलान्॥ AS.Ka.6.51/ वटादिपल्लवेष्वेवं कल्पो यवतिलेषु च/ सुवर्चलोपोदकयोः कच्छुदारे च शस्यते॥ AS.Ka.6.52/ गुदे च शीतमधुरान् कुर्यात् सेकप्रलेपनान्/ रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते॥ AS.Ka.6.53/ दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत्/ तद्धि पित्तशकृद्वातान् हत्वा दाहादिकान् जयेत्॥ AS.Ka.6.54/ विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम्/ युञ्ज्याद्वातिविरिक्तस्य क्षीणविट्कस्य भोजनम्/ माषयूषेण कुल्माषान् पानं दध्यथवा सुराम्॥ AS.Ka.6.55/ आमं यः कुणपं रुग्वानुपवेश्येत सारुचिः/ स घनातिविषाकुष्ठनतदारुवचाः पिबेत्॥ AS.Ka.6.56/ शकृद्वातमसृक् पित्तं कफं वा यो+अतिसार्यते/ पक्वं तत्र स्ववर्गीयो बस्तिः शेष्ठं भिषग्जितम्॥ AS.Ka.6.57/ षण्णामेषां द्विसंसर्गात्त्रिंशद्भेदा भवन्ति तु/ केवलैः सहषट्त्रिंशद्विद्यात् सोपद्रवांश्च तान्॥ AS.Ka.6.58/ शूलप्रवाहिकाध्मानपरिकर्तारुचिज्वरान्/ तृण्मोहदाहमूर्छादींश्चैषां विद्यादुपद्रवान्॥ AS.Ka.6.59/ तत्रामे+अन्तरपानं तु कट्वम्ललवणैर्युतम्/ पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते॥ AS.Ka.6.60/ वातघ्नग्राहिवर्गीयो बस्तिः शकृति शस्यते/ स्वाद्वम्लो व्यक्तलवणः स्नेहबस्तिः समीरणे॥ AS.Ka.6.61/ रक्ते रक्तेन पित्ते तु कषायस्वादुतिक्तकः/ सार्यमाणे कफे बस्तिः कषायकटुतिक्तकः॥ AS.Ka.6.62/ शकृता वायुना वामे तेन वर्चसि वानिले/ संसृष्टे+अन्तरपानं स्यात् कट्वम्ललवणैर्युतम्॥ AS.Ka.6.63/ पित्तेनामे+असृजा तद्वत् तयोरामेन वा पुनः/ संसृष्टयोर्भवेत् पानं सकटुस्वादुतिक्तकम्॥ AS.Ka.6.64/ तथामे कफसंसृष्टे कषायकटुतिक्तकम्/ आमेन तु कफे युक्ते कषायलवणोषणम्॥ AS.Ka.6.65/ वातेन विशि पित्ते वा विट्पित्तास्रैस्तथानिले/ स्यात् कषायाम्लमधुरः संसृष्टे बस्तिरुत्तमः/ बस्तिर्वातेन रक्ते तु कार्यः स्वाद्वम्लतिक्तकः॥ AS.Ka.6.66/ शकृच्छोणितयोः पित्तशकृतोरस्रपित्तयोः/ बस्तिरन्योन्यसंसर्गे कसायस्वादुतिक्तकः॥ AS.Ka.6.67/ कफेन विशि पित्ते वा कफे विट्पित्तयोः/ कटुतिक्तकषायः स्यात् संसृष्टे बस्तिरुत्तमः॥ AS.Ka.6.68/ मधुरोषणतिक्तस्तु रक्ते कफविमूर्छिते/ मारुते कफसंसृष्टे कट्वम्ललवणो भवेत्/ स्याद्बस्तिः कटुतिक्ताम्लः संसृष्टे वायुना कफे॥ AS.Ka.6.69/ त्रिचतुःपञ्चषड्योगानेवमेव विकल्पयेत्/ युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता॥ AS.Ka.6.70/ युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत्/ निरामाणां तु पञ्चानां बस्तिः षड्सिको हितः॥ AS.Ka.6.71/ उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः/ शङ्खं सर्जरसं लाक्षां कत्तृणं च पलांशिकम्॥ AS.Ka.6.72/ पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत्/ अतीसारेषु सर्वेषु पेयमेतद्यथाबलम्॥ AS.Ka.6.73/ कच्छुराधातकीबिल्वसमङ्गारक्तमूलिभिः/ मसूराश्वत्थशुङ्गैश्च यवागूः स्याज्जले शृतैः॥ AS.Ka.6.74/ बालोदुम्बरकट्वङ्गसमग्गाप्लक्षपल्लवैः/ मसूरधातकीपुष्पबलाभिश्च तथा भवेत्॥ AS.Ka.6.75/ नानाप्रकारा जायन्ते व्यापदो बस्तिविभ्रमात्/ यथायथं यथावस्थं तासां कुर्वीत साधनम्॥ //इति षष्ठो+अध्यायः॥ अथ सप्तमो+अध्यायः/ AS.Ka.7.1/ अथातः स्नेहादिव्यापत्सिद्धिं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ka.7.2/ स्नेहबस्तौ मरुत्पित्तकफात्याशाविडावृते/ अभुक्ते शूनपाय्वामदत्ते+अष्टौ व्यापदः स्मृताः॥ AS.Ka.7.3/ शीतो+अल्पो वाधिके वाते पित्तेत्युष्णः कफे मृदुः/ अतिभुक्ते गुरुर्वर्चःसञ्चये+अल्पबलस्तथा/ दत्तस्तैरावृतः स्नेहो नायात्यभिभवादपि॥ AS.Ka.7.4/ स्तम्भोरुसदनाध्मानज्वरशूलाङ्गमर्दनैः/ पार्श्वरुग्वेष्टनैर्विद्याद्वायुना स्नेहमावृतम्॥ AS.Ka.7.5/ स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः/ सौवीरकसुराकोलकुलत्थयवसाधितैः॥ AS.Ka.7.6/ निरूहैर्निर्हरेत् सम्यक् समूत्रैः पाञ्चमूलिकैः/ ताभ्यामेव च तैलाभ्यां सायं भुक्ते+अनुवासयेत्॥ AS.Ka.7.7/ तृड्दाहरागसम्मोहवैवर्ण्यतमकज्वरैः/ विद्यात् पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्॥ AS.Ka.7.8/ तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः/ समूर्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्॥ AS.Ka.7.9/ कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः/ फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्॥ AS.Ka.7.10/ छर्दिमूर्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः/ आमलिङ्गैः सदाहइस्तं विद्यादत्यशनावृतम्॥ AS.Ka.7.11/ कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्/ मृदुर्विरेकः सर्वं च तत्रामविहितं हितम्॥ AS.Ka.7.12/ विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः/ स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सबस्तिभिः॥ AS.Ka.7.13/ श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः/ निर्हरेद्विधिना सम्यगुदावर्तहरेण च// AS.Ka.7.14/ अभुक्ते शूनपायोर्वा पेयामात्राशितस्य वा/ गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः/ ऊर्ध्वकायं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि॥ AS.Ka.7.15/ मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्/ तत्सिद्धतैलो देयः स्यान्निरूहः सानुवासनः॥ AS.Ka.7.16/ कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः/ छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निवर्तनम्॥ AS.Ka.7.17/ नापक्वं प्रणयेत् स्नेहं गुदं स ह्युपलिम्पति/ ततः कुर्यात् सरुङ्मोहकण्डूशोफान् क्रियात्र च/ तीक्ष्णो बस्तिस्तथा तैलमर्कपत्ररसे शृतम्॥ AS.Ka.7.18/ ह्रस्वं दीर्घं तनु स्थूलं जीर्णं शिथिलबन्धनम्/ पार्श्वच्छिद्रं तथा वक्रमष्टौ नेत्राणि वर्जयेत्॥ AS.Ka.7.19/ अप्राप्त्यतिगतिक्षोभकर्षणनस्रवाः/ गुडपीडा गतिर्जिह्मा तेषां दोषा यथाक्रमम्॥ AS.Ka.7.20/ मांसलस्निग्धविषमजालवत्स्थूलवातलः/ छिन्नः क्लिन्नश्च तानष्टौ बस्तीन् कर्मसु वर्जयेत्॥ AS.Ka.7.21/ गतिवैषम्यदौर्गन्ध्यजिह्मत्वस्रुतिदुर्ग्रहाः/ फेनिलच्युत्यधार्यत्वं बस्तेः स्युर्बस्तिदोषतः॥ AS.Ka.7.22/ उच्चकैरत्यवाक्शीर्षं न्युब्जं सङ्कुचितं स्थितम्/ उत्तानं दक्षिणं पार्श्वं सप्त शय्याः परित्यजेत्॥ AS.Ka.7.23/ मूत्राघातो+अतिसम्प्राप्तिरप्राप्तिः साधुनागतिः/ आश्वागतिर्मरुत्कोपस्तृप्तिः पक्वाशयस्य च/ तद्दोषाः स्युर्विधातव्यं यथौपयिकमत्र च// AS.Ka.7.24/ सवातातिद्रुतोत्क्षिप्ततिर्यगुल्लुप्तकम्पिताः/ अतिमन्दकबाह्यातिवेगदोषाः प्रणेतृतः॥ AS.Ka.7.25/ अनुच्छ्रवास्य तु बद्धे वा दत्ते निःशेष एव वा/ प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत्/ तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च// AS.Ka.7.26/ द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा/ स्यात् कटीगुदजङ्क्षोरुबस्तिस्तम्भार्तिभेदनम्॥ भोजनं तत्र वातघ्नं स्वेदाभ्यङ्गाः सबस्तयः॥ AS.Ka.7.27/ तिर्यग्वल्यावृते द्वारे बद्धे वापि न गच्छति/ नेत्रे तदृजु निष्कृष्य संशोध्य च पुनर्नयेत्॥ AS.Ka.7.28/ पीड्यमाने+अन्तरामुक्ते गुदे प्रतिहतो+अनिलः/ उरः शिरोरुजं सादमूर्वोश्च जनयेद्बली/ बस्तिःस्यात्तत्रबिल्वादिः फलश्यामादिमूत्रवान्॥ AS.Ka.7.29/ स्याद्दाहो दवथुः शोफः कम्पेनाभिहते गुदे/ कषायमधुराः शीताः सेकास्तत्र सबस्तयः॥ AS.Ka.7.30/ अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वलेः/ स्यात् सार्तिदाहनिस्तोदगुरुवर्चःप्रवर्तनम्/ तत्र सर्पिः पिचुः क्षीरं पिच्छाबस्तिश्च शस्यते॥ AS.Ka.7.31/ न भावयति मन्दस्तु बाह्यश्चाशु निवर्तते/ स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता॥ AS.Ka.7.32/ अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्/ तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च// AS.Ka.7.33/ वमनाद्यैर्विशुद्धं च क्षामदेहबलानलम्/ यथाण्डं तरुणं पूर्णं तैलपात्रं यथा तथा/ भिषक् प्रयत्नतो रक्षेत् सर्वस्मादपचारतः॥ AS.Ka.7.34/ दद्यान्मधुरहृद्यानि ततो+अम्ललवणौ रसौ/ स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः॥ AS.Ka.7.35/ अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः/ व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्/ सर्वंसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः॥ AS.Ka.7.36/ अत्रान्तरे त्यजेदष्टौ भाष्यादीनि विशेषतः/ उच्चैर्भाष्याच्छिरोरोगतिमिरोरःस्वरव्यथाः॥ AS.Ka.7.37/ रक्तनिष्ठीवतमकज्वराद्यास्तत्र साधनम्/ अभ्यङ्गस्वेदनस्याधोभक्तस्नेहोपसेवनम्/ मौनं विधिर्वातहरो यथास्वं च विकारजित्॥ AS.Ka.7.38/ अत्यास्यायानयानाभ्यां सन्धिमूर्धत्रिकादिरुक्/ अतिचङ्क्रमणात् पादजङ्क्षोरुसदनादयः॥ AS.Ka.7.39/ तेषां वातहरं सर्वं स्नेहस्वेदादि शस्यते/ अजीर्णभोजनादामविषच्छर्दिज्वरादयः॥ AS.Ka.7.40/ तत्र मात्राशितीयोक्तो विधेयो विधिरामहा/ अहितान्नाद्यथादोषं रोगाः स्युर्भेषजानि च// AS.Ka.7.41/ हलीमकादयः प्रोक्ता दिवास्वप्नात् पुरा गदाः/ विदध्यात् कफजित्तेषु धूमरूक्षान्नलङ्क्षनम्॥ AS.Ka.7.42/ व्यवायाज्जीवितभ्रंशस्तैस्तैरस्यानिलामयैः/ गुदो+अवलुप्यत इव भ्रमतीव च चेतना॥ AS.Ka.7.43/ मेढ्रं धूमायति मनस्तमसीव प्रवेश्यते/ जीवनीयशृतक्षीरसर्पिषोरुपसेवनम्/ आहारो बृंहणस्तत्र वृष्यास्ते ते च बस्तयः॥ AS.Ka.7.44/ वेगरोधोर्ध्ववातत्वात् प्रागुक्ता ये सदातुराः/ तेषां विबद्धे पवने सर्वदेहोपतापित्नि/ फलवर्तिं पुरा दद्यादथ बस्तिं चलापहम्॥ AS.Ka.7.45/ निकुम्भकुम्भाग्न्युरुबूकधावनीपुनर्नवं दारु महच्च पञ्चकम्/ फलं च मूत्रे क्वथितं समस्तु तत् घृतं सतैलं लवणानि पञ्च च// AS.Ka.7.46/ निरूहितं धन्वरसेन भोजयेन्निकुम्भतैलेन ततो+अनुवासयेत्/ बलां सरास्नां फलबिल्वचित्रकान् द्विपञ्चमूलं कृतमालकात् फलम्॥ AS.Ka.7.47/ यवान् कुलत्थांश्च पचेज्जले रसः समुस्तपाठेन्द्रयवैश्च कल्कवान्/ सतैलसर्पिर्गुडसैन्धवो हितः सदातुराणां बलपुष्टिवर्णदः॥ AS.Ka.7.48/ तथानुवास्यं मधुकेन साधितं फलेन बिल्वेन शताह्वयाथवा/ सजीवनीयस्तु रसो+अनुवासने निरूहणे चालवणः शिशोर्हितः॥ AS.Ka.7.49/ निरूहबस्तेर्नैवान्यत् पथ्यं स्थविरबालयोः/ बलाङ्गवर्धनं शीघ्रमादृतो योजयेदतः॥ //इति सप्तमो+अध्यायः॥ अथ अष्टमो+अध्यायः/ AS.Ka.8.1/ अथातो भेषजकल्पं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ka.8.2/ जाङ्गले साधारणे वा देशे यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशानचैत्यदेवयजनागारसभाश्वभ्रारामवल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णसुवर्णमधुरसुरभिमृत्तिके मृदावफालकृष्टेनुपहतेन्यैर्बल्वत्तरैर्द्रुमैर्भेषजानि प्रशस्यन्त इति सामान्यतो भूमिपरीक्षा॥ AS.Ka.8.3/ विशेषतस्त्वश्मवती स्थिरा गुर्वी श्यामा कृष्णा स्थूलतृणवृक्षसस्यप्राया स्वगुणभूयिष्ठा/ स्निग्धा शीतलासन्नोदका स्निग्धतृणसस्यकोमलवृक्षप्राया शुक्लाचाम्बुगुणभूयिष्ठा/ नानावर्णलघ्वल्पपुष्पवती प्रविरलपाण्डुवृक्षप्ररोहाग्निगुणभूयिष्ठा/ रूक्षा रासभभस्मवर्णा रूक्षतनुकोटरवृक्षप्रायाल्परसप्ररोहानिलगुणभूयिष्ठा/ मृद्वी समा श्वभ्रवत्यव्यक्तरसजला महापर्वतवृक्षा श्यामा चाकाशगुणभूयिष्ठा/ तत्राम्बुपृथिवीगुणभूयिष्ठासु भूमिषु जातानि विरेचनानि बृंहणानि च शस्यन्ते/ अनलानिलाकाशगुणभूयिष्ठासु वमनानि/ सर्वगुणयुक्तासूभयतोभागानि/ आकाशगुणभूयिष्ठासु शमनानि/ एवं बलवत्तमानि भवन्ति॥ AS.Ka.8.4/ तत्र यानि कालजान्युपगतसम्पूर्णप्रमाणरसवीर्यगन्धानि कालातपाग्निसलिलपवनशस्त्रजन्तुभिरनुपहतगन्धवर्णरसस्पर्शप्रभावान्यवगाढमूलान्युदीच्यां दिशि स्थितानि/ तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यम्/ ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानाम्/ शरदि त्वक्कन्दक्षीराणि/ हेमन्ते साराणि/ यथर्तु पुष्पफलम्॥ AS.Ka.8.5/ अन्ये पुनराहुः सौम्यान्यौषधानि सौम्येष्वृतुष्वाग्नेयान्याग्नेयेषु/ एवमव्यापन्नान्यापूर्णतररसवीर्याणि च भवन्ति॥ AS.Ka.8.6/ अथ मङ्गलाचारः कल्याणवृत्तः शुचिः शुक्लवासाः सम्पूज्य च देवतामश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्/ गृहीत्वा चानुरूपगुणवद्भाजनसंस्थान्यगारेषु पूर्वोत्तरद्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्स्वग्निसलिलोपस्वेदधूमरजोमूषिकचतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत्॥ AS.Ka.8.7/ तानि सक्षीराण्युपकल्पयेत्/ तदसम्पत्तावनतिक्रान्तवत्सराणि/ पुराणानि तु पिप्पलीविडङ्गगुडमधुघृतानि॥ AS.Ka.8.8/ अपि च/ क्षीरं बाष्कयणं ग्राह्यं विण्मूत्रं तच्च नीरुजाम्/ वयोबलवतां धातुपिच्छशृङ्गखुरादिकम्॥ AS.Ka.8.9/ पञ्चविधस्तु भेषजानां कषायकल्पः/ निर्यासः कल्को निर्यूहः शीतः फाण्टश्च/ ते यथापूर्वं बलिनः॥ AS.Ka.8.10/ तत्र सद्यःसमुद्धृतप्रक्षालितक्षुण्णस्य तान्तवनिष्पीडितस्य स्वरसो निर्यासः/ उपलदशनादिपिष्टस्तु कल्कः/ शुष्कपिष्टः सूक्ष्मतान्तवपटच्युतश्चूर्णः/ तस्य समस्तद्रव्यापरित्यागादाप्लुतोपयोगाच्च कल्कादभेदः/ क्वाथो निर्यूहः॥ AS.Ka.8.11/ तत्र भेद्यान्यौषधान्यणुशो भेदयित्वा छेदयित्वा छेदयानि प्रक्षाल्योदकेन शुचौरूक्षायामधःप्रलिप्तायां ताम्रायोमृन्मयान्यतमायां स्थाल्यां समावाप्य बह्वल्पपानीयग्राहितामौषधानामाकलय्य यावता मुक्तरसता स्यात् तावदुदकमासेचयेच्छोषयेच्च/ अथाग्नावधिश्रित्य महत्यासने सुखोपविष्टः सर्वतः सततमवलोकयन् दर्व्यावघट्टयन् मृदुना परितः समुपगच्छतानलेन साधयेत्/ अवतार्य च परिस्रुतं यथार्हस्पर्शं प्रयुञ्जीत// AS.Ka.8.12/ क्षीरादिसहितं च द्रव्यं न सम्यङ्मुक्तरसं भवतीति वारिक्वाथपूर्वकं क्षीराद्यैस्तदुपदेशे अनुपदग्धं क्वाथयेत्॥ AS.Ka.8.13/ शीतसलिलाप्लुतस्तु निशापर्युषितपूतः शीतः/ उष्णाम्भसि क्षुण्णाभिषुतपूतः फाण्टः॥ AS.Ka.8.14/ तत्र सम्यग्रसवीर्यादीन्यौषधस्य समीक्ष्य व्याध्यातुरादिबलतश्च निर्यासादीनां कल्पनां मात्रां च संश्रयेत्॥ AS.Ka.8.15/ तथा च केचिदाहुः/ मात्राया न व्यवस्थास्ति व्याधिं कोष्ठं बलं वयः/ आलोच्य देशकालौ च योज्या तद्वच्च कल्पना॥ AS.Ka.8.16/ इत्यलमेतदुपदिष्टं बुद्धिमतां ज्ञानप्रबोधाय/ यथा तु सर्वभिषजो विज्ञास्यन्ति तथोपदेक्ष्यते/ निर्यासस्य मध्यमा मात्रा चतुष्पलम्/ कल्कचूर्णयोः कर्षः पलत्रयं तदालोडने॥ AS.Ka.8.17/ निर्यूहे भेषजपलमुदकार्धप्रस्थे+अधिश्रित्य पादशेषितमवतारयेत्॥ AS.Ka.8.18/ शीतफाण्टयोरौषधपलं षट्चतुर्भिरम्बुपलैरासुतमिति॥ AS.Ka.8.19/ स्नेहपाके त्वनिर्दिष्टप्रमाणे समुदितस्य द्रवस्य पादेन स्नेहो योज्यस्तत्पादेन कल्कः॥ AS.Ka.8.20/ अन्ये पुनः पठन्ति/ स्नेहपाके त्वमानोक्तौ चतुर्गुणविवर्धितम्/ कल्कस्नेहद्रवं योज्यमधीते शौनकः पुनः॥ AS.Ka.8.21/ स्नेहे सिध्यति शुद्धाम्बुनिष्क्वाथस्वरसैः क्रमात्/ कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम्॥ AS.Ka.8.22/ पञ्चप्रभृति तु द्रवं पृथक् स्नेहसममेवावपेत्/ अनिरूपितकल्पनं च भैषज्यं कल्कीकुर्यात्/ अथैकध्यं प्रतिसंसृज्याधिश्रित्य च निर्यूहवत्साधयेत्॥ AS.Ka.8.23/ तत्र यदा विरमति शब्दः प्रसादमापद्यते स्नेहो यथास्वं वर्णगन्धरसोत्पत्तिर्भैषज्यमङ्गुलीभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि च स्यात्/ स कालस्तस्यावतरणाय// AS.Ka.8.24/ अपि च/ घृतस्य फेनोपशमस्तैलस्य तु तदुद्भवः/ लेहस्य तन्तुमत्ताप्सु मज्जनं सरणं न च// AS.Ka.8.25/ अथावतार्य शीतीभूतमहतेन वाससा परिपूय शुचौ दृढे कलशे समासिच्यापिधानेन पिधाय शुक्लेन वस्त्रपट्टेनावच्छाद्य सूत्रेण सुबद्धं स्वनुगुप्तं शुचौ देशे सुस्थितं स्थापयेत्॥ AS.Ka.8.26/ परिमाणं पुनः षड्वंश्यो मरीचिः/ ताः षट्सर्षपः/ ते+अष्टौ तण्डुलः/ तौ धान्यमाषः/ तौ यवः/ अतः परं चतुर्गुणवृध्याण्डिकामाषकशाणकर्षपलकुडवप्रस्थाढकद्रोणवहाः कल्प्यन्ते/ धरणं तु पलस्य दशमो भागः/ माषकस्य पर्यायो हेमो धानकश्च/ शाणद्वयस्य पर्यायो द्रङ्क्षणः कोलो वटकश्र/ कर्षस्य सुवर्णमक्षं पिचुर्बिडालपदकं पाणितलं तिन्दुकं कवलग्रहः षोडशिका च/ कर्षद्वयस्य शुक्तिरष्टमिका च/ पलस्य मुष्टिः प्रकुञ्चश्चतुर्थिका बिल्वमाम्रं च/ पलद्वयस्य प्रसृतो+अष्टमानं च/ कुडवस्याञ्जलिः/ कुडवद्वयस्य मानिका/ आढकस्य पात्रं कंसश्च/ द्रोणस्य नल्वणार्मणोन्मानघटकुम्भकलशाः/ द्रोणद्वयस्य शूर्पः/ तुला पुनः पलशतं तानि विंशतिर्भार इति/ भवति चात्र// AS.Ka.8.27/ शुष्कमेयेष्विदं मानं द्विगुणं तु द्रवार्द्रयोः॥ AS.Ka.8.28/ पेषणालोडने वारि स्नेहपाके च निर्द्रवे॥ AS.Ka.8.29/ कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम्॥ AS.Ka.8.30/ अनिर्दिष्टाप्रसिद्धेषु मूलं ग्राह्यं त्वगादिषु॥ AS.Ka.8.31/ स्नेहपाकस्त्रिधा मन्दश्चिक्कणः खरचिक्कणः/ मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे॥ AS.Ka.8.32/ किञ्चित् सीदति कृष्णे च वर्त्यमाने तु पश्चिमः/ दग्धो+अतौर्ध्वं निष्कार्यः स्यादामस्त्वग्निसादकृत्/ मृदुर्नस्ये खरो+अभ्यङ्गे पाने बस्तौ च चिक्कणः॥ AS.Ka.8.33/ हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा/ सौम्यं पथ्यं च तत्राद्यमाग्नेयं वैन्ध्यमौषधम्॥ समाप्तमिदं कल्पस्थानम्/ परिभाषा AS.Ka.Paribh.1/ परिभाषाः प्रवक्ष्यन्ते चिकित्सायां सुसंश्रिताः/ द्रव्याणि षोडशगुणे सलिले क्वाथयेत् भिषक्॥ AS.Ka.Paribh.2/ चतुर्थशेषः पूतस्तु कषायो ग्राह्य इष्यते/ अथ क्वाथ्येषु तेषूक्तं तोयादन्यत् द्रव भवेत्॥ AS.Ka.Paribh.3/ तच्चाम्बुवत् प्रयोक्तव्यं तत् षोडशगुणं ततः/ द्रवं यत्तत्र पठितं क्षीरं वा दधिमस्तु वा॥ AS.Ka.Paribh.4/ मूत्रं तक्रं सुरामण्डं यदि वाप्यम्लकाञ्जिकम्/ जलवत् षोडशगुणं तत् स्यात् पादावशेषितम्॥ AS.Ka.Paribh.5/ अनिर्दिष्टे प्रमाणे तु क्वाथ्यानां च द्रवस्य च/ कषायपाककल्पो+अयं कृष्णात्रेयेण वर्णितः॥ AS.Ka.Paribh.6/ कर्तव्यं सति निर्देशे यथानिर्दिष्टमेव हि/ अस्यास्तु परिभाषायाः षडङ्गादावसम्भवात्॥ AS.Ka.Paribh.7/ तत्र प्रसिद्धिमाश्रित्य भेषजेषु जलेषु च/ तथा विधेया भागाः स्युर्व्याध्यादिसदृशा यथा॥ AS.Ka.Paribh.8/ तस्मादर्धपलं वापि कर्षन्नयमथापि वा/ द्रव्याणां स्यात् पलं वापि द्विप्रस्थमुदकस्य तु॥ AS.Ka.Paribh.9/ ततोधिकं वा कर्तव्यमूहापोहविशारदैः/ हीनं वापि ततः कार्यमेवं यूषे च पानके॥ AS.Ka.Paribh.10/ मांसौदनासवारिष्टपेयासु च वितर्कयेत्/ स्नेहादिसाधनायोक्तो निर्यूहो यत्र तत्र हि॥ AS.Ka.Paribh.11/ तत्रापि षोडशगुणः पक्षोयं परिगृह्यते/ द्रव्यं स्नेहसमं क्वाथ्यमत्र पक्षे प्रयुज्यते॥ AS.Ka.Paribh.12/ कषाय एव चेत्तत्र द्रवार्थं केवलो भवेत्/ तथान्यदपि तत्रोक्तं द्रवं क्षीरादिकं भवेत्॥ AS.Ka.Paribh.13/ ततोनुरूपं सङ्ख्याय द्रव्यं तोयेन साधयेत्/ द्रव्यं स्नेहसमं क्वाथ्यमन्यत्रापि द्रवे सति॥ AS.Ka.Paribh.14/ न तत्र युज्यते तस्मादनुरूपेण कल्पयेत्/ अन्येतु भिषजःप्राहुः क्वाथ्यान्यष्टगुणे+अम्भसि॥ AS.Ka.Paribh.15/ क्वाथ्यं तु भवति स्नेहादत्र द्विगुणमौषधम्/ कषायेणैव चेत् साध्यः सत्यन्यस्मिन् द्रवे तथा॥ AS.Ka.Paribh.16/ साधयेदनुरूपेण केचिदेवं प्रचक्षते/ चतुर्गुणेन तोयेन क्वाथयेदौषधानि तु॥ AS.Ka.Paribh.17/ ऋषीणां सुश्रुतादीनां सर्वेषां मतमीदृशम्/ एतावांस्तु विशेषो+अत्र शेषमात्रापि पूर्ववत्॥ AS.Ka.Paribh.18/ क्वाथ्यं तु भेषजं स्नेहादत्र पक्षे चतुर्गुणम्/ पलव्यपेक्षया द्रव्यादथ तोयं चतुर्गुणम्॥ AS.Ka.Paribh.19/ प्रस्थव्यपेक्षया द्रव्याद्यदा तोयं चतुर्गुणम्/ क्रियते द्विगुणं क्वाथ्यं ततः स्नेहात् प्रयुज्यते॥ AS.Ka.Paribh.20/ द्रवाणां द्विगुणं प्रस्थं शुष्कात् प्रस्थाद्यतो मतः/ प्रसिद्धिस्तु चिकित्सायां द्विधा हि भिषजामिह// AS.Ka.Paribh.21/ पलव्यपेक्सयाप्यस्ति तथा प्रस्थव्यपेक्षया/ सुश्रुतस्य तु यः पूर्वमुपन्यस्तश्चिरन्तनः/ पाठः पलव्यपेक्षायां ज्ञापकं तदुदाहृतम्॥ AS.Ka.Paribh.22/ इत्येवं त्रिविधः प्रोक्तः कषायग्रहणं प्रति/ एवमन्यत्र सर्वेषां कल्कात् स्नेहश्चतुर्गुणः॥ AS.Ka.Paribh.23/ चतुर्गुणं द्रवं स्नेहाद्यत्र यत् पठ्यते द्रवम्/ अनुक्ते तु द्रवे देयं जलमेव चतुर्गुणम्॥ AS.Ka.Paribh.24/ कल्ककल्पस्तु चरके कषायाणां न कीर्तितः॥ AS.Ka.Paribh.25/ स्नेहपाकविधिस्तूक्त एवं दृढबलेन तु/ चरको+अर्धकृते शास्त्रे ब्रह्मभूयं गतो यतः॥ AS.Ka.Paribh.26/ कषायस्य तु पेयस्य यदि वा कल्कचूर्णयोः/ मात्रा दृढबलेनापि तत्रेति परिभाषिता॥ AS.Ka.Paribh.27/ चरकोक्तैर्मया वाक्यैरनुमानात् प्रसाधिता/ अनुक्तापि यथा मात्रा पञ्चाद्वक्ष्याम्यहं तथा॥ AS.Ka.Paribh.28/ एषां कषायकल्पानां प्रविभागो विधीयते/ कषायकल्पे त्रिविधे यश्चतुर्गुणितोदकः॥ AS.Ka.Paribh.29/ कषायकल्पः स्नेहेषु साध्येष्वेव समाश्रितः/ वैद्यैः प्रायेण न तथा यः षोडशगुणोदकः॥ AS.Ka.Paribh.30/ चतुर्गुणोदके पक्षे स्नेहाद्द्रव्यं चतुर्गुणम्/ अष्टाविंशं पलशतं क्वाथ्यद्रव्यस्य जायते॥ AS.Ka.Paribh.31/ स्नेहप्रस्थे विपक्तव्ये शुष्कं तच्च भवेद्यदि/ आर्द्रं चेदुद्धृतं सद्यस्ततः पलशतद्वयम्॥ AS.Ka.Paribh.32/ स्नेहप्रस्थे भवेत्साध्ये षट्पञ्चाशत् पलाधिकम्/ एवं बहुत्वात् द्रव्यस्य यश्चतुर्गुणितोदकः॥ AS.Ka.Paribh.33/ सकल्पो+अभिमतस्तत्र स्नेहः स्याद्वीर्यवत्तरः/ सहस्रपाकाः स्नेहास्तु शतपाकाश्च कीर्तिताः॥ AS.Ka.Paribh.34/ सुभावितं स्वल्पमपि द्रव्यं तद्बहुकर्मकृत्/ तस्माद्बहुतरं द्रव्यं यत्र पक्षे प्रयुज्यते॥ AS.Ka.Paribh.35/ स्नेहपाकेषु सः श्रेयानित्येष तु मयाश्रितः/ स्नेहपाकविधावेव प्रयोगस्तस्य युज्यते॥ AS.Ka.Paribh.36/ पाचनाः शमनीयाश्च ये कषाया ज्वरादिषु/ उदीरिताः पुनस्तेषु कषायेषूपकल्प्यते॥ AS.Ka.Paribh.37/ चतुर्गुणादक पेयं कषायस्य पलं भवेत्/ तस्माद्द्रव्यपलं वैद्याः पाचनेषु प्रयुञ्जते॥ AS.Ka.Paribh.38/ मात्रां तु वैद्याः क्वाथस्य पाययन्ति चतुष्पलाम्/ क्रियमाणः प्रसिद्धो+अयं पारम्पर्यागतो विधिः॥ AS.Ka.Paribh.39/ वाधितुं शक्यते नैव ज्ञापकं चात्र विद्यते/ पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्॥ AS.Ka.Paribh.40/ आचार्यचरकेणैवमतिसारे तु भाषितम्/ पटोलाद्ये कषाये च क्वाथ्यद्रव्यपलं कृतम्॥ AS.Ka.Paribh.41/ चतुर्गुणेन तोयेन पचेद्द्रव्यपले सति/ चतुर्भागावशेषं तु पेयं क्वाथपलं भवेत्॥ AS.Ka.Paribh.42/ शास्त्रे कुष्ठे च मात्रा सा महती सम्प्रकाशिता/ चतुष्पला कषायस्य मात्रा या भिषजां मता॥ AS.Ka.Paribh.43/ पले चतुर्गुणजले सा मात्रा न प्रसिध्यति/ एवं सति च साध्यं स्याद्भेषजानां चतुष्पलम्॥ AS.Ka.Paribh.44/ चतुष्पलस्य द्रव्यस्य क्वथितस्य चतुर्गुणे/ तोये चतुर्थशेषस्य पेयः क्वाथश्चतुष्पलः॥ AS.Ka.Paribh.45/ भट्टारहरिचन्द्रेण खरणादे प्रकीर्तिता/ पातव्या षट्पला मात्रा तस्य द्रव्यपलानि षट्॥ AS.Ka.Paribh.46/ क्वाथानि संप्रयुज्यन्ते जलं द्रव्याच्चतुर्गुणम्/ पटोलाद्ये च तेनापि क्वाथ्यद्रव्यपलं कृतम्॥ AS.Ka.Paribh.47/ खरणादकृता मात्रा पेया तेनैव षट्पला/ परस्परविरुद्धं तत्तस्याप्येतत् प्रयुज्यते॥ AS.Ka.Paribh.48/ अप्रसिद्धो विधिश्चायं कषायस्य ज्वरादिषु/ न षट्पलानि क्वाथ्यन्ते न च तोयं चतुर्गुणम्॥ AS.Ka.Paribh.49/ चतुर्गुणोदका तस्मात् परिभाषा न युज्यते/ ज्वरादीनां कषायेषु स्नेहेष्वेव हि सा मता॥ AS.Ka.Paribh.50/ कृष्णात्रेयमुनिप्रोक्ता या षोडशगुणोदका/ ज्वरादिषु कषायाणां ग्रहणं क्रियते तया॥ AS.Ka.Paribh.51/ चतुर्गुणोदका यापि परिभाषोपदिश्यते/ तत्रापि हि विशेषो+अयमन्यः कैश्चिदुपाश्रितः॥ AS.Ka.Paribh.52/ स्नेहेषु पलनिर्देशो येषु न विद्यते/ प्रस्थव्यपेक्षया चात्र सङ्ख्येयमुदकौषधम्॥ AS.Ka.Paribh.53/ पलव्यपेक्षया चापि समाचारो द्विधा अपि/ पूर्वं प्रस्थव्यपेक्षा या प्रोक्ता विज्ञापके सति॥ AS.Ka.Paribh.54/ द्रव्याणां पलनिर्देशो यत्रोक्तो मिश्रके तथा/ पलव्यपेक्षयैवात्र तोयमेवं चतुर्गुणम्॥ AS.Ka.Paribh.55/ प्रदेशान्तरनिर्देशाच्चरके+अप्यनुमीयते/ कषायमात्रा पातव्या यद्यप्यपरिभाषिता॥ AS.Ka.Paribh.56/ स्वर्णक्षीर्यादिके योगे पाण्डुरोगचिकित्सिते/ पातव्या कथिता मात्रा गोमूत्रेण चतुष्पला॥ AS.Ka.Paribh.57/ रोहिणीकटुकादीनां पित्तगुल्मचिकित्सिते/ घृतं मुक्त्वा कषायस्य प्रोक्ता मात्रा चतुष्पला॥ AS.Ka.Paribh.58/ अतो+अनुमानाच्चरके सिद्धा मात्रा चतुष्पला/ द्रव्याणां च पलं क्वाथ्यं पटोलाद्ये प्रकीर्तितम्॥ AS.Ka.Paribh.59/ पलं वत्सकबीजस्य निर्दिष्टं चातिसारिके/ तत् षोडशगुणे तोये यदि न क्वाथ्यते ततः॥ AS.Ka.Paribh.60/ चतुर्गुणोदके तोये पेयं क्वाथपलं भवेत्/ इत्येतत् षोडशगुणं तोयं यत्र प्रयुज्यते॥ AS.Ka.Paribh.61/ एषैव चरकस्यापि परिभाषानुमीयते/ पातव्येषु कषायेषु मुस्तपर्पटकादिषु॥ AS.Ka.Paribh.62/ विशेषः कथ्यते+अन्यो+अपि माने शुष्कद्रवाश्रये/ शुष्कद्रव्याश्रयं मानं निर्दिश्य यदुदाहृतम्॥ AS.Ka.Paribh.63/ द्रवेषु द्विगुणं मानं सद्यश्चैवोद्धृतेषु च/ द्विगुणं मानमित्येतदारभ्य कुडवादिति॥ AS.Ka.Paribh.64/ शुष्काणां च द्रवाणां च समं तु कुडवादधः/ तुलायामपि नैवेष्टा द्विगुणा मानकल्पना॥ AS.Ka.Paribh.65/ तुलापलशतं चैव तच्छ्रुष्कद्रवयोर्मतम्/ पलं चतुर्गुणं चेष्टं प्रसिद्धज्ञापकादिकम्॥ AS.Ka.Paribh.66/ सहाचरतुलायास्तु रसे तैलाढकं पचेत्/ यदुक्तं शतमेवात्र पलानां परिगृह्यते॥ AS.Ka.Paribh.67/ चतुःसुवर्णमेतच्च पलं नाष्टसुवर्णकम्/ द्रव्यस्य द्विगुणत्वे स्यात् पलमष्टसुवर्णकम्॥ AS.Ka.Paribh.68/ नैवाञ्जलौ न प्रसृते न पले न पलादधः/ द्रवाणामौषधानां हि द्विगुणं मानमिष्यते॥ AS.Ka.Paribh.69/ द्विगुणत्वे द्रवेषु स्यात् पलमष्टसुवणकम्/ तेनैषां द्विगुणत्वेन क्रियामार्गो विरुध्यते॥ AS.Ka.Paribh.70/ कुडवाद्यासु संज्ञासु द्रवाणां द्विगुणो विधिः/ विद्यते ज्ञापकं चात्र चरकाचार्यदर्शितम्॥ AS.Ka.Paribh.71/ स्पष्टार्थमेव पठितमिदं कुष्ठचिकित्सिते/ सलिलाढके+अष्टभागे शेषे पूतो रसो ग्राह्यः॥ AS.Ka.Paribh.72/ ते च कषायाष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम्/ यावत्स्यादष्टपलं शेषं पेयं ततः कोष्णमिति॥ AS.Ka.Paribh.73/ अष्टभागावशेषे तु पलानामष्टकद्वयम्/ पलस्य द्विगुणे माने क्रियमाणे न युज्यते॥ AS.Ka.Paribh.74/ द्विगुणे हि पले तत् स्यादेकमेव पलाष्टकम्/ चतुष्पलं च दातव्यं यत् प्रोक्तं सह सर्पिसा॥ AS.Ka.Paribh.75/ पलस्य द्विगुणे माने तदप्यष्टपलं भवेत्/ चतुःसुवर्णं हि पलं शुष्काणामिष्यते यतः॥ AS.Ka.Paribh.76/ द्विगुणत्वात् द्रवाणां हि तत् स्यादष्टसुवर्णकम्/ निरूहमात्रानिर्देश एवं सति च बाध्यते॥ AS.Ka.Paribh.77/ प्रसृतार्धं समारभ्य द्वादश प्रसृताः परम्/ एषा मात्रा द्विगुणिता द्विगुणे प्रसृते भवेत्॥ AS.Ka.Paribh.78/ निरूहमात्रा शास्त्रोक्ता द्वादशप्रसृतास्तथा/ चत्वारिंशत् पलानि स्युरष्टाभिरधिकानि च// AS.Ka.Paribh.79/ व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते/ अत्र सुश्रुतनिदशे क्वाथो+अयं द्विगुणो भवेत्॥ AS.Ka.Paribh.80/ स्वरसात् क्वथिताच्छीतात् कषायात् षट्पलं पिबेत्/ यदुक्तं खरणादेन तद्द्वादशपलं भवेत्॥ AS.Ka.Paribh.81/ पैत्तिके पठ्यते गुल्मे सर्पिषश्च चतुष्पलम्/ पिबेत् संमूर्छितं तेन गुल्मः शाम्यति पैत्तिकः॥ AS.Ka.Paribh.82/ चतुष्पलं घृतस्येदं मात्राप्यष्टपलं भवेत्/ स्वर्णक्षीर्यादिके योगे गोमूत्राञ्जलिरिष्यते॥ AS.Ka.Paribh.83/ अञ्जलेर्द्विगुणत्वाद्धि मात्रा साष्टपला भवेत्/ गौल्मिके त्रायमाणाद्ये घृते च परिपठ्यते॥ AS.Ka.Paribh.84/ रसस्यामलकेक्षूणां क्षीरस्य च घृतस्य च/ पलानि पृथगष्टाष्टौ कृत्वा सम्यग्विपाचयेत्॥ AS.Ka.Paribh.85/ अष्टौ प्रत्येकमेतानि स्युः षोडश पलानि तु/ तस्मादेवंप्रकारेषु निर्देशेषु विरुध्यते॥ AS.Ka.Paribh.86/ द्रवाणां द्विगुणं मानं तत्कार्यं कुडवादिषु/ आर्द्रेष्वपि न सर्वेषु सद्यस्तेषूद्घृतेषु च// AS.Ka.Paribh.87/ द्विगुणं मानमिच्छन्ति विशेषो+अत्र च कल्प्यते/ शुष्काणि विनियुज्यन्ते दशमूलादिकानि हि॥ AS.Ka.Paribh.88/ तेष्वेव द्विगुणं मानं न सर्वेषूद्घृतेषु हि/ आर्द्राणामेव येषां तु प्रसिद्धिमुपकल्पयेत्॥ AS.Ka.Paribh.89/ वासाघृते वृषघृते तैले साहचरे तथा/ आर्द्राणां द्विगुणं मानमेवमादिषु नेष्यते॥ AS.Ka.Paribh.90/ आर्द्राणामेव तेषां हि प्रयोगः शस्यते यतः/ शतावरीमूलतुलाश्चतस्रो याः प्रकीर्तिताः॥ AS.Ka.Paribh.91/ नै तत्र द्विगुणं मानं भिषग्भिः कैश्चिदाश्रितम्/ वद्यबुद्धिविकासार्थमिदमन्यत् प्रकाश्यते॥ AS.Ka.Paribh.92/ क्वाथ्यानामौषधानां हि प्रमाणं यत्र नोदितम्/ चतुर्गुणं च निर्दिष्टमन्यत् क्षीरादिकं द्रवम्॥ AS.Ka.Paribh.93/ कषायो+अप्यौषधानां हि तत्र कार्यश्चतुर्गुणः/ उदाहरणमत्रेष्टं महाकल्याणकं घृतम्॥ AS.Ka.Paribh.94/ एवमेवौषधानां हि प्रमाणं यत्र नोदितम्/ द्विगुणं चापि निर्दिष्टमन्यत् क्षीरादिकं द्रवम्॥ AS.Ka.Paribh.95/ कषायो+अप्यौषधानां हि द्विगुणस्तत्र युज्यते/ वासादिकं ज्वरे प्रोक्तमत्रोदाहरणं स्मृतम्॥ AS.Ka.Paribh.96/ निर्दिष्टं क्षीरमन्यद्वा द्रवं यत्र चतुर्गुणम्/ क्वाथौषधानां मानं च प्रोक्तं नोक्तं जलस्य तु॥ AS.Ka.Paribh.97/ तत्रोषधिवशादेव सङ्ख्या क्वाथस्य गम्यते/ चतुर्गुणोदका तत्र परिभाषा यदीष्यते॥ AS.Ka.Paribh.98/ ततो द्रव्यसमस्तत्र कषायः परिकल्प्यते/ यदा तु परिभाषेष्टा या षोडशगुणोदका॥ AS.Ka.Paribh.99/ चतुर्थशेषः क्वाथः स्यात्ततो द्रव्याच्चतुर्गुणः/ अत्र साहचरं तैलमुदाहरणामिष्यते॥ AS.Ka.Paribh.100/ यत्रौषधं कषायो+अपि द्रवं क्षीरादिकं त्रयम्/ प्रमाणं तु तथा नोक्तं स्नेहस्योक्तं न वा भवेत्॥ AS.Ka.Paribh.101/ तुल्यं क्वाथेन दातव्यं तत्र क्षीरादिकं द्रवम्/ कर्तव्यं च तथा तत् स्याद्यथा स्नेहाच्चतुर्गुणम्॥ AS.Ka.Paribh.102/ गौल्मिको मिश्रकस्नेह उदाहरणमत्र हि/ एवं वै द्विगुणे स्नेहात् त्रिगुणे च प्रकीर्तिते॥ AS.Ka.Paribh.103/ क्षीरादिके द्रवे कार्यं कषायग्रहणं तथा/ यथा कषायसहितं द्रवं स्यात्तच्चतुर्गुणम्॥ AS.Ka.Paribh.104/ अत्रोदाहरणं तत् स्याद्यथास्नेहाच्चतुर्गुणः/ कषायः पठ्यते यत्र प्रमाणं चास्य नोदितम्॥ AS.Ka.Paribh.105/ चतुर्गुणं वाप्यधिकं प्रोक्तं क्षीरादिकं द्रवम्/ तत्रापि च प्रयोक्तव्यं स्नेहात् क्वाथं चतुर्गुणम्॥ AS.Ka.Paribh.106/ पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम्/ पठ्यते वातरोगे तदुदाहरणमत्र हि॥ AS.Ka.Paribh.107/ बहूनि यत्र पठ्यन्ते क्वचित् स्नेहे द्रवाणि हि/ बहूनामपि तेषां च परिमाणं न पठ्यते॥ AS.Ka.Paribh.108/ सर्वेषां समुदायः स्यात्तत्र स्नेहाच्चतुर्गुणः/ स्नेहपाकविधिं केचिदेवं समनुचक्षते॥ AS.Ka.Paribh.109/ बहुष्वेकैकमिच्छन्ति केचित्तत्र समं द्रवम्/ इत्येवं मतभेदात्तु यथा क्वाथविधौ तथा॥ AS.Ka.Paribh.110/ चतुर्गुणोदकः पक्षो यदा तत्र समाश्रितः/ बहुद्रव्यं किल स्नेहो वीर्यवाञ्छतपाकवत्॥ AS.Ka.Paribh.111/ अनयैवोपपत्या तु समुदायं चतुर्गुणम्/ नेच्छन्ति केचित् प्रत्येकमाहुः स्नेहसमं द्रवम्॥ AS.Ka.Paribh.112/ ग्रहणीरौगिके स्नेहे पञ्चमूलाभयादिके/ शुक्तेन मातुलुङ्गस्य स्वरसेनैवमादितः॥ AS.Ka.Paribh.113/ उदाहरणमत्रास्ति यो वाप्यन्यो बहुद्रवः/ श्लोकैरेषोणुतैलस्य कथ्यते पाकसंविधिः॥ AS.Ka.Paribh.114/ यस्य साधयितुं तैलं यावन्मात्रमभीप्सितम्/ तत्रौषधानि तावन्ति दत्वा तोयं चतुर्गुणम्॥ AS.Ka.Paribh.115/ कषायार्थं विपच्यन्ते यः कषायश्चतुर्गुणः/ यावन्मात्रस्य तैलस्य दद्यात् पादावशेषितम्॥ AS.Ka.Paribh.116/ यावन्मात्रमसौ तैलात् कषायो नावतार्यते/ चतुर्गुणो+अत्र किं तर्हि पाक्याद्दशगुणः कृतः॥ AS.Ka.Paribh.117/ चतुर्गुणेन तोयेन प्राप्तानि परिभाषया/ क्वाथ्यानि यानि तान्यत्र पाक्याः शतगुणे जले॥ AS.Ka.Paribh.118/ क्वाथ्यन्ते परिभाषा तु शास्त्रवाक्येन बाधिता/ इत्येवमणुतैलस्य कर्तव्यं सम्प्रसाधनम्॥ AS.Ka.Paribh.119/ गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते/ तद्व्यक्तिव्यवसायार्थं द्विरुक्तिः सा न गर्ह्यते/ प्रागुक्तो+अपि मयार्थो यः श्लोकैस्तस्मात् प्रकाशितः॥] //इति अष्टमो+अध्यायः॥