अष्टाङ्गसङ्ग्रहः चिकित्सितस्थानम्/ AS.Ci.1.1/ अथातो ज्वरचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.1.2/ आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधाय यत्/ विदधाति ज्वरं दोषस्तस्मात् कुर्वीत लङ्घनम्॥ AS.Ci.1.3/ प्राग्रूपेषु ज्वरादौ वा बलं यत्नेन पालयन्/ बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः॥ AS.Ci.1.4/ लङ्घनैः क्षपिते दोषे दीप्ते+अग्नौ लाघवे सति/ स्वास्थ्यं क्षुत्तृङ् रुचिः पक्तिर्बलेमाजश्च जायते॥ AS.Ci.1.5/ तत्रोत्कृष्टे समुत्क्लिष्टे कफप्राये चले मले/ सहृल्लासप्रसेकान्नद्वेषकासविषूचिके॥ AS.Ci.1.6/ सद्योभुक्तस्य सञ्जाते ज्वरे सामे विशेषतः/ वमनं वमनार्हस्य शस्तं कुर्यात्तदन्यथा॥ AS.Ci.1.7/ श्वासातीसारसन्मोहहृद्रोगविषमज्वरान्॥ AS.Ci.1.8/ पिप्पलीभिर्युतां गालां कलिङ्गैर्मधुकेन वा/ पीत्वोष्णतोयेन वमेन्मध्बम्बु लवणाम्बु वा॥ AS.Ci.1.9/ पटोलनिम्बकर्कोटवेत्रपत्रजलानि वा/ पेयां मण्डं रसं चेक्षोर्मद्यं कल्पोदितानि वा॥ AS.Ci.1.10/ वमनानि प्रयुञ्जीत बलकालविभागवित्/ कृते+अकृते वा वमने ज्वरी कुर्याद्विशोषणम्॥ AS.Ci.1.11/ दोषाणां समुदीर्णानां पाचनाय शमाय च/ आमेन भस्मनेवाग्नौ छन्ने+अन्नं न विपच्यते॥ AS.Ci.1.12/ तस्मादादोषपचनाज्ज्वरितानुपवासयेत्/ तृष्णगल्पाल्पमुष्णाम्बु पिबेद्वातकफज्वरे॥ AS.Ci.1.13/ तत् कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत्/ उदीर्य चाग्निं स्रोतांसि मृदूकृत्य विशोधयेत्॥ AS.Ci.1.14/ लीनपित्तानिलस्वेदशकृन्मूत्रानुलोमनम्/ निद्राजाङ्यारुचिहरं प्राणानामवलम्बनम्॥ AS.Ci.1.15/ विपरीतमतः शीतं दोषसङ्घातवर्धनम्॥ AS.Ci.1.16/ उष्णमेवंगुणत्वे+अपि युञ्ज्यान्नैकान्तपित्तले/ उद्रिक्तपित्ते दवथुदाहमोहातिसारिणि॥ AS.Ci.1.17/ विषमद्योत्थिते ग्रीष्मे क्षतक्षीणे+अस्रपित्तिनि/ घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम्॥ AS.Ci.1.18/ शीतं तेभ्यो हितं तोयं पाचनं तृड्ज्वरापहम्/ ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना॥ AS.Ci.1.19/ तस्मात् पित्तविरुद्धानि त्यजेत् पित्ताधिके+अधिकम्/ स्नानाभ्यङ्गप्रदेहांश्च परिशेषं च लङ्घनम्॥ AS.Ci.1.20/ अजीर्ण इव शूलघ्नं सामे तीव्ररुजि ज्वरे/ न पिबेदौषधं तद्धि भूय एवाममावहेत्॥ AS.Ci.1.21/ आमाभिभूतकोष्ठस्य क्सीरं विषमहेरिव/ सोदर्दपीनसश्वासे जङ्घापर्वास्थिशूलिनि/ वातश्लेष्मात्मके स्वेदः प्रशस्तः स प्रवर्तयेत्॥ AS.Ci.1.22/ स्वेदमूत्रशकृद्वातान् कुर्यादग्नेश्च पाटवम्/ स्नेहोक्तमाचारविधिं सर्वतश्चानुपालयेत्॥ AS.Ci.1.23/ लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः/ मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा॥ AS.Ci.1.24/ शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्घनम्/ नेष्यते तेषु हि हितं शमनं यन्न कर्शनम्॥ AS.Ci.1.25/ तत्रसामज्वराकृत्या जानीयादविशोषितम्/ द्विधिधोपक्रमज्ञानमवेक्षेत च लङ्घने॥ AS.Ci.1.26/ युक्तं लङ्घितलिग्गैस्तु तं पेयाभिरुपाचरेत्/ यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः॥ AS.Ci.1.27/ षडहं वा मृदुत्वं वा ज्वरो यावदवाप्नुयात्/ तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः॥ AS.Ci.1.28/ ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः/ वातमूत्रपुरीषाणां दोषाणां चानुलोमकाः॥ AS.Ci.1.29/ स्वेदनाय द्रवोष्णत्वान्मृदुत्वात्तृट्प्रशान्तये/ आहारभावात् प्राणाय सरत्वाल्लाघवाय च// AS.Ci.1.30/ ज्वरघ्ना ज्वरसात्म्यत्वात् तस्मात् पेयाभिरादितः/ उपक्रमेज्ज्वरान् सर्वानृते मद्यसमुत्थितात्॥ AS.Ci.1.31/ प्राग्लाजपेयां सुजरां सशुण्ठीधान्यपिप्पलीम्/ ससैन्धवां तथाम्लार्थी तां पिबेत् सहदाडिमाम्॥ AS.Ci.1.32/ सृष्टविड्बहुपित्तो वा सशुण्ठीमाक्षिकां हिमाम्/ बस्तिपार्श्वशिरःशूली व्याघ्रीगोक्षुरसाधिताम्॥ AS.Ci.1.33/ पृश्नि पर्णीबलाबिल्वनागरोत्पलधान्यकैः/ सिद्धां ज्वरातिसार्यम्लां पेयां दीपनपाचनीम्॥ AS.Ci.1.34/ ह्रस्वेनपञ्चमूलेन हिक्कारुक्श्वासकासवान्/ पञ्चमूलेन महता कफार्तो यवसाधिताम्॥ AS.Ci.1.35/ विबद्धवर्चाः सयवां पिप्पल्यामलकैः कृताम्/ यवागूं सर्पिषा भृष्टां मलदोषानुलोमनीम्॥ AS.Ci.1.36/ चविकापिप्पलीमूलद्राक्षामलकनागरैः/ कोष्ठे विबद्धे सरुजि पिबेत्तु परिकर्तिनि॥ AS.Ci.1.37/ कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृताम्/ अस्वेदनिद्रस्तृष्णार्तः सितामलकनागरैः॥ AS.Ci.1.38/ सिताबदरमृद्वीकासारिवामुस्तचन्दनैः/ तृष्णाच्छर्दिपरीदाहज्वरघ्नीं क्षौद्रसंयुताम्॥ AS.Ci.1.39/ कुर्यात् पेयौषधैरेव रसयूषादिकानपि/ मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे॥ AS.Ci.1.40/ ग्रीष्मे तयोर्वाधिकयोस्तृट्छर्दिदाहपीडिते/ ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति तेषु तु॥ AS.Ci.1.41/ द्राक्षादाडिमकाश्मर्यपथ्या पीलुपरूषकैः/ समधूकैः सबदरैः सक्षौद्रान् ससितोपलान्॥ AS.Ci.1.42/ ज्वरघ्नैस्तोयमृदितैरद्भिर्वा लाजतर्पणान्/ पिबेत् सुसूक्ष्मरजसस्ततो जीर्णे तु तर्पणे॥ AS.Ci.1.43/ यवाग्वां वौदनं क्षुद्वानश्नीयाद्भृष्टतण्डुलम्/ दकलावणिकैर्यूषैः रसैर्वा मुद्गलावजैः॥ AS.Ci.1.44/ इत्ययं षडहो नेयो बलं दोषं च रक्षता/ ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते॥ AS.Ci.1.45/ कषायो दोषशेषस्य पाचनः शमनो+अथवा/ तिक्तः पित्ते विशेषेण प्रयोज्यः कटुकः कफे॥ AS.Ci.1.46/ पित्तश्लेष्महरत्वे+अपि कषायः स न शस्यते/ नवज्वरे मलस्तम्भात् कषायो विषमज्वरान्॥ AS.Ci.1.47/ कुरुते+अरुचिहृल्लासहिध्माध्मानादिकानपि/ न च्यवन्ते न पच्यन्ते कषायस्तम्भिता मलाः॥ AS.Ci.1.48/ तिर्यग्गता विमार्गा वा वर्धयन्त्यपि च ज्वरम्/ बद्धामकफवातत्वाच्छूलानाहादिकानपि॥ AS.Ci.1.49/ सप्ताहादौषधं केंचिदाहुरन्ये दशाहतः/ केचिल्लघ्वन्नभुक्तस्य योज्यमामोल्बणे न तु॥ AS.Ci.1.50/ तीव्रज्वरपरीतस्य दोषवेगोदये यतः/ दोषे+अथवातिनिचिते तन्द्रास्तैमित्यकारिणि॥ AS.Ci.1.51/ अपच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम्/ यदा ज्वरो मृदुर्देहो लघुः प्रचलिता मलाः॥ AS.Ci.1.52/ अचिरज्वरितस्यापि योजयेद्भेषजं तदा/ मुस्तया पर्पटं युक्तं शुण्ठ्या दुस्पर्शयापि वा॥ AS.Ci.1.53/ पाक्यं शीतकषायं वा पाठोशीरं सवालकम्/ पिबेत्तद्वच्च भूनिम्बगुडूचीमुस्तनागरम्॥ AS.Ci.1.54/ यथायोगमिमे योज्याः कषाया दोषपाचनाः/ ज्वरारोचकतृष्णास्यवैरस्यापक्तिनाशनाः॥ AS.Ci.1.55/ पाठेन्द्रयवभूनिम्बमुस्तपर्पटकामृताः/ जयन्त्याममतीसारं ज्वरं च समहौषधाः॥ AS.Ci.1.56/ दुरालभामृतामुस्तानागरं वातजे ज्वरे/ अथवा पिप्पलीमूलगुडूचीविश्वभेषजम्॥ AS.Ci.1.57/ कनीयः पञ्चमूलं च पित्ते क्षौद्रसमन्विताः/ कलिङ्गमुस्तकटुका मुस्तापर्पटकं तथा॥ AS.Ci.1.58/ सधन्वयासभूनिम्बं वत्सकाद्यो गणः कफे/ अथवा वृषगाङ्गेयी शृङ्गेवरदुरालभाः॥ AS.Ci.1.59/ रुग्विबन्धानिलश्लेष्मयुक्ते दीपनपाचनम्/ अभयापिप्पलीमूलशम्याककटुकाघनम्॥ AS.Ci.1.60/ कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी/ पटोलं सारिवा मुस्ता पाठा कटुकरोहिणी॥ AS.Ci.1.61/ पटोलनिम्बत्रिफलामृद्वीकामुस्तवत्सकाः/ किराततिक्तममृता चन्दनां विश्वभेषजम्॥ AS.Ci.1.62/ धात्री मुस्तामृताक्षौद्रमर्धश्लोकसमापनाः/ पञ्चैते सन्ततादीनां पञ्चानां शमना मताः॥ AS.Ci.1.63/ पटोलेन्द्रयवारिष्टभद्रमुस्तामृताद्वयम्/ सारिवाद्वितयं पाठा त्रायन्ती कटुरोहिणी॥ AS.Ci.1.64/ पटोलारिष्टमृद्वीकाशम्याकत्रिफलावृषम्/ चन्दनोशीरधान्याब्दगुडूचीविश्वभेषजम्॥ AS.Ci.1.65/ देवदारुस्थिराशुण्ठीवासाधात्रीहरीतकीः/ पञ्च पञ्च ज्वरान् घ्नन्ति योगा मधुसितोत्कटाः॥ AS.Ci.1.66/ सगुडाः सारिवाद्राक्षाशताह्वाकणरेणुकाः/ काश्मर्यसारिवाद्राक्षात्रायमाणामृतागुडाः॥ AS.Ci.1.67/ शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः/ शर्करामधुसंयुक्ताः समांसीमुस्तधान्यकाः॥ AS.Ci.1.68/ कृष्णापुनर्नवाद्राक्षाशताह्वागुडसारिवाः/ शालिपर्णीबलाद्राक्षासारिवाच्छिन्नसम्भवाः॥ AS.Ci.1.69/ आरग्वधो बला रास्ना काश्मर्यं मधुकं गुडः/ शतावरीच्छिन्नरुहास्वरसो वा गुडान्वितः॥ AS.Ci.1.70/ सकृष्णाजीरकसितानागरश्चामृतारसः/ वातज्वरं जयन्यूशु केवलो वामृतारसः॥ AS.Ci.1.71/ भार्ङ्गीसरलगाङ्गेयीदारुकुष्ठैलवालुकम्/ कोष्णं घृतगुडोपेतं पिबेद्वा वातजे ज्वरे॥ AS.Ci.1.72/ पटोलादिगुडूच्यादी सूत्रोक्तौ पित्तजे ज्वरे/ अञ्जनादिः सकाश्मर्यः सारिवादिः सशर्करः॥ AS.Ci.1.73/ सितामधुककाश्मर्यशीतोशारिपरूषकम्/ गुडूचीसारिवालोद्ध्रकमलोत्पलशर्कराः॥ AS.Ci.1.74/ द्राक्षाभयातिक्तघनशम्याकफलपर्पटम्/ श्यामापर्पटदुःस्पर्शातिक्तातिक्तसितावृषाः॥ AS.Ci.1.75/ शर्करातिक्तकटुकात्रायमाणाबिभीतकम्/ गुडूच्यामलकैर्युक्तः केवलो वापि पर्पटः॥ AS.Ci.1.76/ कषायो वा हिमस्तिक्ताद्राक्षामधुकनिम्बजः/ पित्तज्वरघ्नी कटुका श्लक्ष्णापिष्टा सशर्करा॥ AS.Ci.1.77/ कफजे+अतिविषोशीरपटोलमरिचक्षपाः/ समूर्वेन्द्रयवद्वीपिकुष्ठनिम्बवचागुडाः॥ AS.Ci.1.78/ सप्तच्छदामृतानिम्बस्फूर्जातं माक्षिकान्वितम्/ निशात्रिकटुकं तिक्तानागपुष्पकलिङ्गकाः॥ AS.Ci.1.79/ सारिवातिविषाकुष्ठदुःस्पर्शामुस्तगुग्गुलुः/ परूषं त्रिफला तिक्ता बीजं वृषकजं घनम्॥ AS.Ci.1.80/ नागरत्रिफलामुस्तामूर्वापाठाः समाक्षिकाः/ संसर्गसन्निपातेषु मिश्रानेतान् विकल्पयेत्॥ AS.Ci.1.81/ गोकण्टकबलादर्भाः ससिता वातपित्तजे/ द्राक्षामलकभूनिम्बाः सगुडूचीशठीगुडाः॥ AS.Ci.1.82/ त्रायन्ती सारिवाद्राक्षा काश्मर्यच्छिन्नजागुडाः/ द्राक्षामसूरत्रायन्तीगुडूचीसारिवाबलाः॥ AS.Ci.1.83/ द्राक्षामधूकमधुकलोद्ध्रकाश्मर्यसारिवाः/ मुस्तामलकद्द्रीबेरपद्मकेसरपद्मकम्॥ AS.Ci.1.84/ मृणालचन्दनोशीरनीलोत्पलपरूषकम्/ फाण्टो हिमो वा द्राक्षादिर्जातीकुसुमवासितः॥ AS.Ci.1.85/ युक्तो मधुसितालाजैर्जयत्यनिलपित्तजम्/ ज्वरं मदात्ययं छर्दि मूर्छां दाहं श्रमं भ्रमम्/ ऊर्ध्वगं रक्तपित्तं च पिपासां कामलामपि॥ AS.Ci.1.86/ कफवाते वचातिक्तापाठारग्वधवत्सकाः॥ AS.Ci.1.87/ पिप्पलीचूर्णयुक्तो वा क्वाथश्छिन्नोद्भवोद्भवः/ व्याघ्रीशुण्ठ्यमृताक्वाथः पिप्पलीचूर्णसंयुतः॥ AS.Ci.1.88/ वातश्लेष्मज्वरश्वासकासपीनसशूलजित्/ पथ्या कुस्तुम्बरीमुस्ताशुण्ठीकत्तृणपर्पटम्॥ AS.Ci.1.89/ सकट्फलवचाभार्ङ्गीदेवाह्वं मधुहिङ्गुमत्/ कफवातज्वरष्ठीवकुक्षिहृत्पार्श्ववेदनाः॥ AS.Ci.1.90/ कण्ठामयास्यश्वयथुकासश्वासान्नियच्छति॥ AS.Ci.1.91/ आरग्वधादिः सक्षौद्रः कफपित्तज्वरं जयेत्/ तथा तिक्तावृषोशीरत्रायन्तीत्रिफलामृताः/ पटोलातिविषानिम्बमूर्वाधन्वयवासाकाः॥ AS.Ci.1.92/ वृषपुष्पच्छदरसः शर्करामाक्षिकान्वितः/ पित्तश्लेष्मज्वरं हन्ति सासृक्पित्तं सकामलम्॥ AS.Ci.1.93/ अनन्ताविश्वभैषज्यकटुकातोयतोयदाः/ ज्वरतृड्भ्रमसम्मोहधूमकाम्लकनाशनाः॥ AS.Ci.1.94/ सन्निपातज्वरे व्याघ्नीदेवदारुनिशाद्वयम्/ पटोलपत्रनिम्बत्वक् त्रिफलाकटुकायुतम्॥ AS.Ci.1.95/ मुस्तापर्पटकं पथ्या मृद्वीका कटुरोहिणी/ त्रायन्तीकणतन्मूलद्राक्षापथ्यामधूलिकाः॥ AS.Ci.1.96/ त्रिफलोशीरषड्ग्रन्थायष्टीमधुबलाघनाः/ नागरं पौष्करं मूलं गुडूची कण्टकारिका॥ AS.Ci.1.97/ सकासश्वासपार्श्वार्तौ वातश्लेष्मोत्तरे ज्वरे/ मधूकपुष्पमृद्वीका त्रायमाणा परूषकम्॥ AS.Ci.1.98/ सोशीरतिक्तात्रिफलाकाश्मर्यं कल्पयेद्धिमम्/ कषायं तं पिबन् काले ज्वरान् सर्वानपोहति॥ AS.Ci.1.99/ जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्/ बद्धविट् कटुकाद्राक्षात्रायन्तीत्रिफलागुडान्॥ AS.Ci.1.100/ जीर्णौषधो+अन्नं पेयाद्यमाचरेच्छ्लेष्मवान्न तु/ पेया कफं वर्धयति पङ्कं पांसुषु वृष्टिवत्॥ AS.Ci.1.101/ श्लेष्माभिष्यण्णदेहानामतः प्रागपि योजयेत्/ यूषान् कुलत्थचणककलायादिकृतान् लघून्/ रूक्षांस्तिक्तरसोपेतान् हृद्यान् रुचिकरान् पटून्॥ AS.Ci.1.102/ रक्ताद्याः शालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः/ श्लेष्मोत्तरे वीततुषास्तथा वाट्यकृता यवाः॥ AS.Ci.1.103/ ओदनस्तैः स्रुतो द्विस्त्रिः प्रयोक्तव्यो यथायथम्/ दोषदूष्यादिबलतो ज्वरघ्नक्वाथसाधितः॥ AS.Ci.1.104/ मुद्गाद्यैर्लघुभिर्यूषाः कुलत्थैश्च ज्वरापहाः/ कारवेल्लककर्कोटबालमूलकपर्पटैः/ वार्ताकनिम्बकुसुमपटोलफलपल्लवैः॥ AS.Ci.1.105/ अत्यन्तलघुभिर्मांसैर्जाङ्गलैश्च हिता रसाः/ व्याघ्रीपरूषतर्कारीद्राक्षामलकदाडिमैः॥ AS.Ci.1.106/ संस्कृताः पिप्पलीशुण्ठीधान्यजीरकसैन्धवैः/ सितामधुभ्यां प्रायेण संयुता वा कृताकृताः॥ AS.Ci.1.107/ अनम्लतक्रसिद्धानि रुच्यानि व्यञ्जनानि च/ अच्छान्यनलसम्पन्नान्यनुपाने+अपि योजयेत्/ तानि क्वथितशीतं च वारि मद्यं च सात्म्यतः॥ AS.Ci.1.108/ कषायपानपथ्यान्नैर्दशाह इति लङ्घते/ सर्पिर्दद्यात् कफे मन्दे वातपित्तोत्तरे ज्वरे/ पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा॥ AS.Ci.1.109/ दशाहे स्यादतीते+अपि ज्वरोपद्रववृद्धिकृत्/ लङ्घनादिक्रमं तत्र कुर्यादा कफसङ्क्षयात्॥ AS.Ci.1.110/ सज्वरं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु/ श्लेष्मक्षयविवृद्धोष्मा बलवाननलस्तदा॥ AS.Ci.1.111/ यथोचिते+अथवा काले दोषसात्म्यानुरोधतः/ प्रागल्पवह्निर्भुञ्जानो न ह्यजीर्णेन पीड्यते॥ इति प्रथमो+अध्यायः॥ अथ द्वितीयो+अध्यायः/ AS.Ci.2.1/ अथातो जीर्णज्वरचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.2.2/ देहधात्वबलत्वेन ज्वरो जीर्णो+अनुवर्तते॥ AS.Ci.2.3/ रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च/ वमनस्वेदकालाम्बुकषायलघुभोजनैः॥ AS.Ci.2.4/ यः स्यादतिबलो धातुः सहचारी सदागतिः/ तस्य संशमनं सर्पिर्दीप्तस्येवाम्बु वेश्मनः॥ AS.Ci.2.5/ वातपित्तजितामग्न्यं संस्कारमनुरुध्यते/ सुतरां तद्ध्यतो दद्याद्यथास्वौषधसाधितम्॥ AS.Ci.2.6/ विपरीतं ज्वरोष्माणं जयेत् पित्तं च शैत्यतः/ स्नेहाद्वातं घृतं तुल्यं योगसंस्कारतः कफम्॥ AS.Ci.2.7/ पूर्वे कषायाः सघृताः सर्वे योज्या यथामलम्/ त्रिफलापिचुमन्दत्वङ्मधुकं बृहतीद्वयम्/ समसूरदलं क्वाथः सघृतो ज्वरकासहा॥ AS.Ci.2.8/ निदिग्धिकातामलफीत्रायमाणाकलिङ्गकैः/ कृष्णांशुमत्यतिविषाकटुकासेव्यचन्दनैः॥ AS.Ci.2.9/ धात्रीबिल्वघनद्राक्षासारिवाभिश्च साधितम्/ हन्ति सद्यो घृतं जीर्णज्वरं कासं हलीमकम्/ अरुचिं विषमं वह्निं यक्ष्माणं च नवोत्थितम्॥ AS.Ci.2.10/ वासागुडूचीत्रिफलात्रायमाणायवासकात्/ क्वाथे क्षीरे च विपचेत् ज्वरघ्नं कल्कितैर्घृतम्/ पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागैरः॥ AS.Ci.2.11/ बलादुरालभामुस्तात्रायतीनिम्बपर्पटम्/ पञ्चमूलद्वयं यच्च क्वाथयित्वा घृतं पचेत्/ सक्षीरं कल्कितैर्द्राक्षामेदामलकपौष्करैः॥ AS.Ci.2.12/ शठीतामलकीयुक्तैस्तच्च ज्वरहरं परम्/ क्षयकासशिरःपार्श्वहृच्छूलांसाभितापनुत्॥ AS.Ci.2.13/ कुलत्थकोलत्रिफलादशमूलयवान् पचेत्/ द्विपलान् सलिलद्रोणे पूते पिष्ट्वाक्सकान् क्षिपेत्॥ AS.Ci.2.14/ पञ्चकोलकसप्ताह्ववयस्थानिम्बतुम्बुरून्/ शठीपुष्करमूलार्कमूलप्रतिविषावचाः॥ AS.Ci.2.15/ किराततिक्तकं मुस्तं कर्कटाख्यां दुरालभाम्/ नक्तमालमुभे पाठे कटुकाशिग्रुतेजनीः॥ AS.Ci.2.16/ सोमवल्कद्विरजनीकण्टकीकण्टकारिकाः/ पटोलहिङ्गुगोजिह्वाकेबुकं मदनाज्झटा॥ AS.Ci.2.17/ लवणानि पलांशानि क्षारानर्धपलोन्मितान्/ प्रस्थं चाज्यस्य तत्सिद्धं दीपनं कफवातजित्॥ AS.Ci.2.18/ हृत्प्लीहग्रहणीगुल्मकासश्वासार्शसां हितम्/ दीर्घज्वराभिभूतानां ज्वरिणाममृतोपमम्॥ AS.Ci.2.19/ मञ्जिष्ठातिविषापथ्यावचानागररोहिणीः/ देवदारु हरिद्रां च द्रोणे+अपां पालिकान् पचेत्/ क्वाथे+अस्मिन् साधयेत् पिष्टैर्घृतप्रस्थं पिचून्मितैः॥ AS.Ci.2.20/ शृङ्गवेरकणाहिङ्गुद्विक्षारपटुपञ्चकैः/ तत्कफावृतसर्वोत्थज्वरिणाममृतोपमम्॥ AS.Ci.2.21/ वर्ध्महिध्मारुचिश्वासकासपाण्डुविकारिणाम्/ गलग्रह (ग्रन्थि) प्रमेहार्शः प्लीहापस्मारशोफिनाम्/ उदावर्तपरीतानां मन्दाग्निकृमिकोष्ठिनाम्॥ AS.Ci.2.22/ गुडूच्या रसकल्काभ्यां त्रिफलाया वृषस्य च/ मृद्वीकाया बलायाश्च सिद्धाः स्नेहा ज्वरच्छिदः॥ AS.Ci.2.23/ जीर्णे घृते च भुञ्जीत मुदुमांसरसौदनम्/ बलं ह्यलं दोषहरं परं तच्च बलप्रदम्॥ AS.Ci.2.24/ कफपित्तहरा मुद्गकारवेल्लादिजा रसाः/ प्रायेण तस्मान्न हिता जीर्णे वातोत्तरे ज्वरे/ शूलोदावर्तविष्टम्भजनना ज्वरवर्धनाः॥ AS.Ci.2.25/ न शाम्यत्येवमपि चेज्ज्वरः कुर्वीत शोधनम्/ शोधनार्हस्य वमनं प्रागुक्तं तस्य योजयेत्/ आमाशयगते दोषे बलिनः पालयन् बलम्॥ AS.Ci.2.26/ सन्तर्पणोत्थे वमनं पिप्पलीलवणाम्बुना/ शर्करामाक्षिकाम्भोभिर्दाहतृष्णोल्बणे ज्वरे॥ AS.Ci.2.27/ पक्वे तु शिथिले दोषे ज्वरे वा विषमद्यजे/ मोदकं त्रिफलाश्यामात्रिवृत्पिप्पलिकेसरैः॥ AS.Ci.2.28/ ससितामधुभिर्दद्याद्व्योषाद्यं वा विरेचनम्/ द्राक्षाधात्रीरसं तद्वत्सद्राक्षां वा हरीतकीम्/ रसमामलकानां वा घृतभृष्टं ज्वरापहम्॥ AS.Ci.2.29/ लिह्याद्वा त्रिवृतश्चूर्णं कृष्णात्रिफलयोस्तथा/ सर्पिर्मधुभ्यां त्रिफलां पिबेद्राक्सारसेन वा॥ AS.Ci.2.30/ आरग्वधं वा पयसा मृद्वीकानां रसेन वा/ त्रिफलां त्रायमाणां वा पयसा ज्वरितः पिबेत्॥ AS.Ci.2.31/ सघृतं त्रिफलाक्वाथं सर्पिषा वा विना शृतम्/ पयो+अनुपानमुष्णं वा मृद्वीकास्वरसं पिबेत्/ विरिक्तानां च संसर्गी मण्डपूर्वा यथाक्रमम्॥ AS.Ci.2.32/ च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा/ पक्वो+अपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः॥ AS.Ci.2.33/ अतिप्रवर्तमानं वा पाचयन् सङ्ग्रहं नयेत्॥ AS.Ci.2.34/ आमसङ्ग्रहणे दोषा दोषोपक्रम ईरिताः॥ AS.Ci.2.35/ पाययेद्दोषहरणं मोहादामज्वरे तु यः/ प्रसुप्तं कृष्णसर्पं स कराग्रेण परामृशेत्॥ AS.Ci.2.36/ ज्वरक्षीणस्य न हितं वमनं न विरेचनम्/ कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्॥ AS.Ci.2.37/ क्षीरोचितस्य प्रक्षीणश्लेष्मणो दाहतृङ्वतः/ क्षीरं पित्तानिलार्तस्य पथ्यमप्यतिसारिणः॥ AS.Ci.2.38/ तद्वपुर्लंघनोत्तप्तं प्लुष्टं वनमिवाग्निना/ दिव्याम्बु जीवयेत्तस्य ज्वरं चाशु नियच्छति॥ AS.Ci.2.39/ संस्कृतं शीतमुष्णं वा तस्माद्धारोष्णमेव वा/ विभज्य काले युञ्जीत ज्वरिणं हन्त्यतो+अन्यथा॥ AS.Ci.2.40/ पयः सशुण्ठीखर्जूरमृद्वीकाशर्कराघृतम्/ शृतशीतं मधुयुतं तृड्दाहज्वरनाशनम्॥ AS.Ci.2.41/ तद्वद्द्राक्षाबलायष्टीसारिबाकणचन्दनैः/ चतुर्गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत्॥ AS.Ci.2.42/ कासाच्छ्वासाच्छिरश्शूलान् पार्श्वशूलाच्चिरज्वरात्/ मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः॥ AS.Ci.2.43/ शृतमरेण्डमूलेन बालविल्वेन वा ज्वरात्/ धारोष्णं वा पयः पीत्वा विबद्धानिलवर्चसः/ सरक्तपिच्छातिसृतेः सतृट्शूलप्रवाहिकात्॥ AS.Ci.2.44/ सिद्धं शुण्ठीबलाव्याघ्नीगोकण्टकगुडैः पयः/ शोफमूत्रशकृद्वातविबन्धज्वरकासजित्॥ AS.Ci.2.45/ वृश्चीवबिल्ववर्षाभूसाधितं ज्वरशोफनुत्/ शिंशिपासारसिद्धं च क्षीरमाशु ज्वरापहम्॥ AS.Ci.2.46/ निरूहस्तु बलं वह्निं विज्वरत्वं मुदं रुचिम्/ दोषे युक्तः करोत्याशु पक्वे पक्वाशयं गते॥ AS.Ci.2.47/ पित्तं वा कफपित्तं वा पक्वाशयगतं हरेत्/ स्रंसनं त्रीनपि मलान् बस्तिः पक्वाशयाश्रयान्॥ AS.Ci.2.48/ प्रक्षीणकफपित्तस्य त्रिकपृष्ठकटीग्रहे/ दीप्ताग्नेर्बद्धशकृतः प्रयुञ्जीतानुवासनम्॥ AS.Ci.2.49/ पटोलनिम्बच्छदनकटुकाचतुरङ्गुलैः/ स्थिराबलागोक्षुरकमदनोशीरवालकैः॥ AS.Ci.2.50/ पयस्यर्धोदके क्वाथं क्षीरशेषं विमिश्रितम्/ कल्कितैर्मुस्तमदनकृष्णामधुकवत्सकैः/ बस्तिं मधुघृताभ्यां च पीडयेज्ज्वरनाशनम्॥ AS.Ci.2.51/ चतस्रः पर्णिनीर्यष्टीफलोशीरनृपद्रुमान्/ क्वाथयेत् कल्कयेद्यष्टीशताह्वाफलिनीफलम्/ मुस्तं च बस्तिः सगुडक्षौद्रसर्पिर्ज्वरापहः॥ AS.Ci.2.52/ त्रायमाणामृतायष्टीमदनांशुमतीद्वयैः/ सबलाचन्दनवृषैर्जाङ्गलैश्च मृगद्विजैः॥ AS.Ci.2.53/ क्वाथे कृते क्षिपेत् पिष्ट्वा फलयष्टीकणाघनम्/ स सद्यो ज्वरहा बस्तिः साज्यक्षौद्रो+अल्पसैन्धवः॥ AS.Ci.2.54/ आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पलम्/ स्वर्णगौरिकमाञ्जिष्ठामृणालाञ्जनपद्मकम्॥ AS.Ci.2.55/ क्षीरेण कल्कितं बस्तिं शीतं समधुशर्करम्/ दाहज्वरहरं दद्यात्सिद्धं तैश्चानुवासनम्॥ AS.Ci.2.56/ जीवन्तीं मदनं मेदां पिप्पलीं मधुकं वचाम्/ ऋद्धिं रास्नां बिल्वं शतपुष्पां शतावरीम्॥ AS.Ci.2.57/ पिष्ट्वा क्षीरं जलं सर्पिस्तैलं चैकत्र साधितम्/ ज्वरे+अनुवासनं कुर्यात्तथा स्नेहं यथामलम्॥ AS.Ci.2.58/ चन्दनागरुकाश्मर्यपटोलमदनोत्पलैः/ पटोलारिष्टमदनगुडूचीमधुकैरपि/ ये च सिद्धिषु वक्ष्यन्ते बस्तयो ज्वरनाशनाः॥ AS.Ci.2.59/ शिरोरुग्गौरवश्लेष्महरमिन्द्रियबोधनम्/ जीर्णज्वरे रुचिकरं दद्यान्नस्यं विरेचनम्/ स्नैहिकं शून्यशिरसो दाहार्ते पित्तनाशनम्॥ AS.Ci.2.60/ धूमगण्डूषकवलान् यथादोषं च कल्पयेत्/ प्रतिश्यायास्यवैरस्यशिरः कण्ठामयापहान्॥ AS.Ci.2.61/ अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम्/ धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत्॥ AS.Ci.2.62/ यथोपशयसंस्पर्शान् शीतोष्णद्रव्यकल्पितान्/ अभ्यङ्गालेपसेकादीन् ज्वरे जीर्णे त्वगाश्रिते/ कुर्यादञ्जनधूपांश्च तथैवागन्तुजे+अपि तान्॥ AS.Ci.2.63/ दाहे सहस्रधौतेन सर्पिषाभ्यङ्गमाचरेत्॥ AS.Ci.2.64/ सूत्रोक्तैश्च गणैस्तैस्तैर्मधुराम्लकषायकैः/ दूर्वादिभिर्वा पित्तघ्नैः शोधनादिगणोदितैः॥ AS.Ci.2.65/ शीतवीर्यैर्हिमस्पर्शैः क्वाथकल्कीकृतैः पचेत्/ तैलं सक्षीरमभ्यङ्गात्सद्यो दाहज्वरापहम्॥ AS.Ci.2.66/ चन्दनं मधुकं काला द्राक्षा मधुरसा निशा/ तत्सिद्धं पूर्ववत्तैलं दाहज्वरहरं परम्॥ AS.Ci.2.67/ शिरो गात्रं च तैरेव नातिपिष्टैः प्रलेपयेत्/ तत्क्वाथेन परीषेकमवगाहं च योजयेत्/ तथारनालसलिलक्षीरशुक्तघृतादिभिः॥ AS.Ci.2.68/ कपित्थमातुलुङ्गाम्लविदारीलोध्रदाडिमैः/ बदरीपल्लवोत्थेन फेनेनारिष्टकस्य वा॥ AS.Ci.2.69/ कर्पूरपद्मकोशीरकालीयाम्बुकुचन्दनैः/ तुङ्गप्रियङ्गुशैवालकमलोत्पलकर्दमैः॥ AS.Ci.2.70/ वेत्राग्रलोध्रपुण्ड्राह्वैरारनालेन कल्कितैः/ लेपा व्यस्तैः समस्तैर्वा दाहघ्ना वर्णकारिणः॥ AS.Ci.2.71/ धात्रीत्वक्पत्रनलदशङ्खव्याघ्रनखोत्पलैः/ चन्दनाञ्जनमुस्तैश्च सवृक्षाम्लाम्लवेतसैः॥ AS.Ci.2.72/ सजीवकैः समधुकैः सपलाशैः सदाडिमैः/ बीजपूररसक्षौद्रशुक्तयुक्तैः प्रलेपितैः॥ AS.Ci.2.73/ शिरस्यङ्गे च तृट्छर्दिदाहमोहशिरोरुजः/ नश्यन्ति गण्डाः पिटकाः प्रलापश्च ज्वरार्तिजः॥ AS.Ci.2.74/ गौरामलककल्कश्च साम्लः साज्यश्च तद्गुणः/ मधूकमधुकोदीच्यनीलोत्पलमधूलिकाः॥ AS.Ci.2.75/ जयन्ति मधुसर्पिर्भ्यां लीढा दाहज्वरभ्रमान्/ कासासृक्पित्तवीसर्पश्वासहिध्मावमीरपि॥ AS.Ci.2.76/ वाम्यं च वामयेदाशु शीतेन मधुवारिणा/ यो वर्णितः पित्तहरो दोषोपक्रमणे क्रमः/ तं च शीलयतः शीघ्रं सदाहो नश्यति ज्वरः॥ AS.Ci.2.77/ वल्लकीमधुरं गीतं चन्द्रिका हर्म्यमस्तकम्/ हरन्ति दाहं हाराश्च हरिचन्दनशीतलाः॥ AS.Ci.2.78/ दाहं मन्दानिलोद्धूताः कुल्याः सलिलमालिनः/ चलत्प्रवालाङ्गुलिभिस्तर्जयन्ति महाद्रुमाः॥ AS.Ci.2.79/ वाचः शिशूनामव्यक्ता योषितो मदनातुराः/ दाहं निर्भत्सयन्त्याशु सज्जनानां च सूनृताः॥ AS.Ci.2.80/ रुचिभेदानुरोधेन नानाशक्तिसमन्वितः/ दाहशीतज्वरहरः कान्ताकान्ताङ्गसङ्गमः/ दाहशीतव्युपशमे तास्ततो+अपनयेत् पुनः॥ AS.Ci.2.81/ वीर्योष्णैरुष्णसंस्पर्शैस्तगरागरुकुङ्कुमैः/ कुष्ठस्थौणेयशैलेयसरलामरदारुभिः॥ AS.Ci.2.82/ नखरास्नापुरवचाचण्डलौद्वयचोरकैः/ पृथ्वीकाशिग्रुसुरसहिंस्राध्यामकसर्षपैः॥ AS.Ci.2.83/ दशमूलमृतैरण्डद्वयपत्तूररोहिषैः/ तमालपत्रपूतीकसल्लकीधान्यदीप्यकैः॥ AS.Ci.2.84/ मिसिमाषकुलत्थाग्निप्रकीर्यानाकुलीद्वयैः/ अन्यैश्च तद्विधैर्द्रव्यैः शीते तैलं ज्वरे पचेत्॥ AS.Ci.2.85/ क्वथितैः कल्फितैर्युक्तैः सुरासौवीरकादिभिः/ तेनाभ्यज्यात् सुखोष्णेन तैः सुपिष्टैश्च लेपयेत्॥ AS.Ci.2.86/ कवोष्णैस्तैः परीषेकमवगाहं च योजयेत्/ केवलैरपि तद्वच्च शुक्तगोमूत्रमस्तुभिः॥ AS.Ci.2.87/ कुङ्कुमागरुकस्तूरीनखैलासुरदारुभिः/ शैलेयचण्डात्वङ्मुस्तरास्नाकपिवचामयैः॥ AS.Ci.2.88/ पृथक् प्रदेहाः सर्वैर्वा शीतघ्ना दृढकल्किताः/ यवचूर्णं घृताभ्यक्तं पचेत् क्षीरे चतुर्गुणे॥ AS.Ci.2.89/ दर्वीप्रलेपनं लेपं ज्वरार्तस्य प्रयोजयेत्/ आरग्वधादिवर्गं च पानाभ्यञ्जनलेपने॥ AS.Ci.2.90/ धूपानगरुजान्ये च वक्ष्यन्ते विषमज्वरे/ अग्न्यनग्निकृतान् स्वेदान् स्वेदि भेषजभोजनम्॥ AS.Ci.2.91/ संसर्गबलयोगे च वातश्लेष्मनिबर्हणम्/ गर्भभूवेश्मशयनं कुथकम्बलरल्लकान्॥ AS.Ci.2.92/ निर्धूमदीप्तैरङ्गारैर्हसन्तीश्च हसन्तिकाः/ मद्यं सत्र्यूषणं तक्रं कुलत्थव्रीहिकोद्रवान्॥ AS.Ci.2.93/ संशीलयेद्वेपथुमान् यच्चान्यदपि पित्तलम्/ अजाज्याः सगुडं कल्कं सगुडं वामृतारसम्॥ AS.Ci.2.94/ रसं वार्ताकफलजं पिबेद्वा मधुसंयुतम्/ मधुकागरुकौन्तीनां कल्को व्याघ्रनखस्य च// AS.Ci.2.95/ मद्येन पीतः सक्षौद्रस्तीव्रशीतज्वरापहः/ दयिताः स्तनशालिन्यः पीना विभ्रमभूषणाः॥ AS.Ci.2.96/ यौवनासवमत्ताश्च तमालिङ्गेयुरङ्गनाः/ वीतशीतं च विज्ञाय तास्ततो+अपनयेत् पुनः॥ AS.Ci.2.97/ आनाहे कालवित् कुर्यात् क्रियामलसकोदिताम्/ पिप्पलीपिप्पलीमूलयवानीचित्रसाधिताम्॥ AS.Ci.2.98/ यवागूं पाययेच्चैनमनिलस्यानुलोमनीम्/ सोपद्रवो+अपि चेदेवं ज्वरः शीतो न शाम्यति॥ AS.Ci.2.99/ अत्युदीर्णे+अनिलकफे स्वस्थाने पित्तधाम्नि वा/ तक्रानुपानं त्रपुसं भक्षयित्वानलं भजेत्॥ AS.Ci.2.100/ आ स्स्वेदसम्भवात्तिष्ठेत् प्रावृतस्तद्वदातपे/ ततो विमृदितस्नातो युक्ताशी स्याद्गते ज्वरो॥ AS.Ci.2.101/ शमं तौ पित्तवृध्यैव प्रपद्येते स्वधाम च/ निवर्तते ततः शीघ्रं वातश्लेष्मोद्भवो ज्वरः॥ AS.Ci.2.102/ स्वर्ज्जिकाकुष्ठमञ्जिष्ठालाक्षामूर्वानिशौषधैः/ सतक्रं साधितं तैलमभ्यङ्गाद्दाहशीतजित्॥ AS.Ci.2.103/ वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम्/ ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान्॥ AS.Ci.2.104/ संसृष्टैः सन्निपतितैरेकानेकोल्बणैः समैः/ ज्वरान् दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत्॥ AS.Ci.2.105/ वर्धनेनैकदोसस्य क्षपणेनोच्छ्रितस्य वा/ कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्॥ AS.Ci.2.106/ निद्रानिवारणोपायः सन्यासाभिहितो हितः/ सन्निपाते विशेषेण दारुणो+अयमुपद्रवः॥ AS.Ci.2.107/ सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः/ शोफः सञ्जायते तेन कश्चिदेव विमुच्यते॥ AS.Ci.2.108/ रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तं जयेत्/ प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः॥ AS.Ci.2.109/ शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति/ शाखानुसारी तस्याशु मुञ्चेद्बाह्वाःक्रमात्सिराम्॥ AS.Ci.2.110/ अयमेव विधिः कार्यो विषमे+अपि यथायथम्/ ज्वरे विभज्य वातादीन्यश्चानन्तरमुच्यते॥ AS.Ci.2.111/ पटोलकटुकामुस्ताप्राणदामधुकैः कृताः/ त्रिचतुष्पञ्चशः क्वाथा विषमज्वरनाशनाः॥ AS.Ci.2.112/ योजयेत्त्रिफलां पथ्या गुडूचीं पिप्पलीं पृथक्/ तैस्तैर्विधानैः सगुडं भल्लातकमथापि वा॥ AS.Ci.2.113/ लङ्घनं बृंहणं वापि ज्वरागमनवासरे/ प्रातः सतैलं लशुनं प्राग्भक्तं वा तथा घृतम्॥ AS.Ci.2.114/ जीर्णं तद्वद्दधि पयस्तक्रं सर्पिश्च षट्पलम्/ कल्याणकं पञ्चगव्यं तिक्ताख्यं वृषसाधितम्॥ AS.Ci.2.115/ पञ्चगव्यस्य महतो विधिना पञ्चमाहिषम्/ पञ्चाजं चतुरौष्ट्रं च सिद्धं सिद्धं घृतं तथा॥ AS.Ci.2.116/ कटुरोहिणिमञ्जिष्ठावृषग्रन्थिकचित्रकैः/ पाठास्वगुप्ताद्विनिशैः पञ्चगव्यस्य पञ्चसु॥ AS.Ci.2.117/ प्रस्थेषु संयुतैः सेव्यं विषमज्वरजित् परम्/ वाक्स्वरस्मृतिमेधाग्निबलारोग्यवृषत्वकृत्॥ AS.Ci.2.118/ कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत्/ तिल्वकावापमेतच्च विषमज्वरनाशनम्॥ AS.Ci.2.119/ शृतक्षीरघृतक्षौद्रसिताकृष्णाः स्वजाहताः/ विषमज्वरहृद्रोगक्षतकासक्षयापहाः॥ AS.Ci.2.120/ सुरां तीक्ष्णं च यन्मद्य्ंअ शिखितित्तिरिदक्षजम्/ मांसं मेध्योष्णवीर्यं च सहान्नेन प्रकामतः॥ AS.Ci.2.121/ सेवित्वा तदहः स्वप्यादथवा पुनरुल्लिखेत्/ सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः॥ AS.Ci.2.122/ नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्/ पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः॥ AS.Ci.2.123/ आस्थापनं वा तदहर्दद्यात्स्विन्नस्य यापनम्/ पयसा वृपदंशस्य शकृद्वा तदहः पिबेत्॥ AS.Ci.2.124/ मस्तुना वा वृषशकृत् सुरया वाथ सैन्धवम्/ मनोह्वा सैन्धवं कृष्णा तैलेन नयनाञ्जनम्॥ AS.Ci.2.125/ योज्या हिङ्गुसमा व्याघ्रीवसा नस्ये ससैन्धवा/ पुराणसर्पिः संहस्य वसा तद्वत् ससैन्धवा॥ AS.Ci.2.126/ पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी/ सर्षपाः सयवाः सर्पिर्धूपो विड्वा बिडालजा॥ AS.Ci.2.127/ पुरध्यामवचासर्जनिम्बार्कागरुदारुभिः/ धूपो ज्वरेषु सर्वेषु कार्यो+अयमपराजितः॥ AS.Ci.2.128/ सहदेवावचाभद्रानाकुलीभिःप्रयोजयेत्/ धूपनोद्वर्तनालेपान् सर्वज्वरनिबर्हणान्॥ AS.Ci.2.129/ धूमनस्याञ्जनोत्तासा ये चोक्ताश्चित्तवैकृते/ दवाश्रयं च भैषज्यं ज्वरान् सर्वानपोहति/ विशेषाद्विषमान् प्रायस्ते ह्यागन्त्वनुबन्धजाः॥ AS.Ci.2.130/ यथास्वं च सिरां विध्येदशान्तौ विषमज्वरे॥ AS.Ci.2.131/ रससंस्थे तु सर्वस्मिन् कुर्याद्वमनलङ्घने/ सेकसंशमनालेपरक्तमोक्षानसृक्स्थिते॥ AS.Ci.2.132/ तीक्ष्णान् विरेकान् मांसस्थे मेदोघ्नं मेदसि स्थिते/ अस्थिस्थे वातशमनमभ्यङ्गस्वेदमर्दनम्/ ज्वरे वातार्तिशमनं विशेषाद्बस्तिकर्म च// AS.Ci.2.133/ केवलानिलवीसर्पविस्फोटाभिहतज्वरे/ सर्पिष्पानहिमालेपसेकमांसरसाशनम्॥ AS.Ci.2.134/ कुर्याद्यथास्वमुक्तं च रक्तमोक्षादिसाधनम्/ ग्रहोत्थे भूतविद्योक्तं मणिमन्त्रादिसाधनम्/ औषधीगन्धजे पित्तशमनं विषजिद्रिषे॥ AS.Ci.2.135/ इष्टैरर्थैर्मनोज्ञैश्च यथादोसशमेन च/ हिताहितविवेकैश्च ज्वरं क्रोधादिजं जयेत्॥ AS.Ci.2.136/ क्रोधजो याति कामेन शान्तिं क्रोधेन कामजः/ भयशोकोद्भवौ ताभ्यां भीशोकाभ्यां तथेतरौ/ शापाथर्वणमन्त्रोत्थे विधिर्दैवव्यपाश्रयः॥ AS.Ci.2.137/ ते ज्वराः केवलाःपूर्व व्याप्यन्ते+अनन्तरं मलैः/ तस्माद्दोषानुसारेण तेष्वाहारादि कल्पयेत्/ न हि ज्वरो+अनुबध्नाति मारुताद्यैर्विनाकृतः॥ AS.Ci.2.138/ कथास्त्रिवर्गसंयुक्ता रुङ्निद्रादिविनोदिनीः/ शस्ता विचित्राः शृणुयान्न प्रेतव्याधिताश्रयाः॥ AS.Ci.2.139/ ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत्/ त्यजेदाबललाभाच्च व्यायामस्नानमैथुनम्॥ AS.Ci.2.140/ गुर्वसात्म्यं विदाह्यन्नं यच्चान्यज्ज्वरकारणम्/ न विज्वरो+अपि सहसा सर्वान्नीनो भवेत् तथा॥ AS.Ci.2.141/ सद्यः प्राणहरो यस्मात्तस्मात्तस्य विशेषतः/ तस्यां तस्यामवस्थायां कुर्यात्तत्तधिषग्जितम्॥ AS.Ci.2.142/ मनोभिरामा विषया वचनं ह्लादि दक्षिणम्/ करुणार्द्रं मनः शुद्धं सर्वज्वरनिषूदनम्॥ AS.Ci.2.143/ मातरं पितरं देवान् वैद्यान् विप्रान् हरं हरिम्/ पूजयेच्छीलयेद्दानदमसत्यदयार्जवान्/ धारयेच्च सदा मन्त्रमणिरत्नमहौषधीः॥ AS.Ci.2.144/ आर्यावलोकितं पर्णशबरीमपराजिताम्/ प्रणमेदार्यतारां च सर्वज्वरनिवृत्तये॥ AS.Ci.2.145/ जपंस्तथा गतोष्णीषं सर्वव्याधिचिकित्सितम्/ आगन्तुदोषसहजैः सर्वरोगैर्विमुच्यते॥ इति द्वितीयो+अध्यायः॥ अथ तृतीयो+अध्यायः/ AS.Ci.3.1/ अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.3.2/ ऊर्ध्वगं बलिनो+अवेगमेकदोषानुगं नवम्/ रक्तपित्तं सुखे काले साधयेन्निरुपद्रवम्॥ AS.Ci.3.3/ अधोगं यापयेद्रक्तं यच्च दोषद्वयानुगम्/ शान्तं शान्तं पुनः कुप्यन्मार्गान्मार्गान्तरञ्च यत्॥ AS.Ci.3.4/ अतिप्रवृत्तं मन्दाग्नोस्त्रिदोषं द्विपथं त्यजेत्/ ज्ञात्वा निदानमयनं मलावनुबलौ बलम्॥ AS.Ci.3.5/ देशकालाद्यवस्थां च रक्तपित्ते प्रयोजयेत्/ लङ्घनं बृंहणं चादौ शोधनं शमनं तथा॥ AS.Ci.3.6/ सन्तर्पणोत्थं बलिनो बहुदोषस्य साधयेत्/ ऊर्ध्वभागं विरेकेण वमनेन त्वधोगतम्/ शमनैर्बृंहणैश्चान्यल्लङ्घ्यबृंह्यानवेक्ष्य च// AS.Ci.3.7/ ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्तकषायकौ/ उपवासश्च निःशुण्ठीषडङ्गोदकपायिनः॥ AS.Ci.3.8/ अधोगे रक्तपित्ते तु बृंहणो मधुरो रसः/ ऊर्ध्वगे तर्पणं योज्यं पेया पूर्वमधोगते॥ AS.Ci.3.9/ अश्नतो बलिनो+अशुद्धं न धार्यं तद्धि रोगकृत्/ धारयेदन्यथा शीघ्रमग्निवच्छीघ्रकारि तत्॥ AS.Ci.3.10/ त्रिवृतात्रिफलाधात्रीत्रायन्त्यारग्वधाभयाः/ गवाक्षीक्षुरसक्षीरद्राक्षाक्षौद्रसितोत्कटाः/ यथास्वं कल्पविहिता विरेकार्थं प्रयोजयेत्॥ AS.Ci.3.11/ त्रिवृच्छ्यामाकषायेण कल्केन च सशर्करम्/ साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः॥ AS.Ci.3.12/ त्रिफला त्रिवृता श्यामा पिप्पली शर्करा मधु/ मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरापहः॥ AS.Ci.3.13/ त्रिवृत्समसिता तद्वत् पिप्पलीपादसंयुता/ वमनं फलसंयुक्तं तर्पणं ससितामधु॥ AS.Ci.3.14/ ससितं वा जलं क्षौद्रयुक्तं वा मधुकोदकम्/ फलेन्द्रयवगाङ्गेयीमधुकं वा समाक्षिकम्॥ AS.Ci.3.15/ क्षीरं वा रसमिक्षोर्वा शुद्धस्यानन्तरो विधिः/ यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम्॥ AS.Ci.3.16/ मन्थो ज्वरोक्तो द्राक्षादिः पित्तघ्नैर्वा फलः कृतः/ मधुखर्जूरमृद्वीकापरूषकसिताम्भसा॥ AS.Ci.3.17/ मन्थो वा पञ्चसारेण सघृतैर्लाजसक्तुभिः/ दाडिमामलकाम्लो वा मन्दाग्न्यम्लाभिलाषिणः॥ AS.Ci.3.18/ कमलोत्पलकिञ्जल्कपृश्निपर्णीप्रियङ्गुकाः/ उशीरं शाबरं लोध्रं शृङ्गवेरं कुचन्दनम्॥ AS.Ci.3.19/ ह्रीबेरं धातकीपुस्पं बिल्वमध्यं दुरालभा/ अर्धार्धैर्विहिताः पेया वक्ष्यन्ते पादयौगिकाः॥ AS.Ci.3.20/ भूनिम्बसेव्यजलदाश्चन्दनाम्बुप्रियङ्गवः/ शालिपर्ण्या युता मुद्गाः पृश्निपर्ण्या मसूरकाः॥ AS.Ci.3.21/ तुवर्यो वातिबलया बलया वा हरेणवः/ तत्कषाये हिताः पेया मांसपेयास्तथा रसाः॥ AS.Ci.3.22/ अनम्लाः किञ्चिदम्ला वा सघृतक्षौद्रशर्कराः/ शूकशिम्बीभवं धान्यं शाकं मांसं च शस्यते॥ AS.Ci.3.23/ अन्नस्वरूपविज्ञाने यदुक्तं लघु शीतलम्/ पूर्वोक्तमम्बु पानीयं पञ्चमूलेन वा शृतम्॥ AS.Ci.3.24/ लघुना शृतशीतं वा मध्वम्भो वा फलाम्बु वा/ पद्मकाद्यञ्जनादिं च सारिवादिं च कल्पयेत्॥ AS.Ci.3.25/ अन्नपाने गणं तद्वद्दशकं दाहनाशनम्/ कफानुगे यूषशाकं मारुतानुगते रसः॥ AS.Ci.3.26/ अभीरोरङ्कुरैर्लावाः सहमुद्गाः पटोलजैः/ मकुष्ठाधन्वयासोत्थैरस्रपित्ते परं मताः॥ AS.Ci.3.27/ शशः सवास्तुकः शस्तो विबन्धे तित्तिरिः पुनः/ उदुम्बरस्य निर्यूहे साधितो मारुते+अधिके॥ AS.Ci.3.28/ प्लक्षस्य बर्हिणस्तद्वन्न्यग्रोधस्य च कुक्कुटः/ बिसोत्पलमृणालानां वर्तकक्रकरौ हितौ॥ AS.Ci.3.29/ वर्तिकाम्भोजनालानामश्वत्थस्य कपिञ्जलः/ यत्किञ्चिद्रक्तपित्तस्य निदानं तच्च वर्जयेत्॥ AS.Ci.3.30/ वासारसेन फलिनीमृल्लोध्राञ्जनमाक्षिकम्/ पित्तासृक् शमयेत् पीतं निर्यासो वाटरूषकात्॥ AS.Ci.3.31/ शर्करामधुसंयुक्तः केवलो वा शृतो+अपि वा/ वृषः सद्यो जयत्यस्रं स ह्यस्य परमौषधम्॥ AS.Ci.3.32/ वासारसेन भूनिम्बकटुकाशर्कराः पिबेत्/ तेनैव वा क्षौद्रयुतं पद्मकेसरपद्मकम्॥ AS.Ci.3.33/ सलोध्रनागकुसुमशाड्वलोत्पलवास्तुकम्/ लिह्याद्वा मधुसर्पिर्भ्यां गवाश्वशकृतो रसम्॥ AS.Ci.3.34/ पथ्यारजन्यहिंस्रा वा पलाण्डुं तद्वदेव वा/ फलिनीलोध्रखदिरशाल्मकोविदारजम्॥ AS.Ci.3.35/ शिरीषशेलुककुभीसिन्दुवारातिमुक्तजम्/ पलाशयूथिकाशिग्रुमधूकासनजन्म च// AS.Ci.3.36/ मधुना चूर्णितं पुष्पमेकत्र पृथगेव वा/ पुष्पैरेभिर्विपक्वं च सक्षौद्रं माहिषं घृतम्॥ AS.Ci.3.37/ लिह्यात् क्षौद्रेण पथ्यां वा किञ्जल्कं कमलस्य वा/ लाजाः शृङ्गाटकं मुस्तं खर्जूरं कृष्णमृत्तिकाम्॥ AS.Ci.3.38/ क्षीरिवृक्षाङ्कुरान् द्राक्षां तवक्षीरीं सितोपलाम्/ गैरिकं मधुकं लोध्रं शङ्खं शम्बूकमञ्जनम्॥ AS.Ci.3.39/ तण्डूलीयकमूलं वा बीजं वा वास्तुकोद्भवम्/ पटोलमालतीनिम्बचन्दनद्वयपद्मकम्॥ AS.Ci.3.40/ लोध्रो वृषस्तण्डुलीयः कृष्णा मृन्मदयन्तिका/ शतावरी गोपकन्याकाकोल्यौ मधुयष्टिका॥ AS.Ci.3.41/ रक्तपित्तहराः क्वाथास्त्रयः समधुशर्कराः/ सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावताच्छकृत्॥ AS.Ci.3.42/ अतिनिस्रुतरक्तो वा क्षौद्रेण रुधिरं पिबेत्/ जाङ्गलं भक्षयेद्वाजं मासं पित्तयुतं यकृत्॥ AS.Ci.3.43/ लोध्रकालीयकोशीरफलिनीशङ्खगैरिकम्/ पटोलपत्रं दुस्पर्शा समङ्गा सारिवालता॥ AS.Ci.3.44/ त्वग्जम्बुवेतसाश्वत्थहयाह्वोदुम्बरार्जुनात्/ किराततिक्तक्रमुकमुस्तकट्फलपद्मकम्॥ AS.Ci.3.45/ प्रपौण्डरीकद्द्रीबेरकमलोत्पलपर्पटम्/ चन्दनेन पृथग्युक्तं समस्तं वा सशर्करम्॥ AS.Ci.3.46/ फाण्टीकृतं शृतं शीतं चूर्णं वा तण्डुलाम्भसा/ पीतमाशु जयत्यस्रं तृड्दाहतमकानपि॥ AS.Ci.3.47/ चन्दनोशीरजलदलाजमुद्गकणायवैः/ बलाजले पर्युषितैः कषायो रक्तपित्तहा॥ AS.Ci.3.48/ प्रसादश्चन्दनाम्भोजसेव्यमृद्भृष्टलोष्टजः/ सुशीतः ससिताक्षौद्रः शोणितातिप्रवृत्तिजित्॥ AS.Ci.3.49/ तद्वदच्छः सितालोध्रमधुकोशीरचन्दनात्/ मृच्छ्यामासारिवामुस्ताधातकीयष्टिकान्वितात्॥ AS.Ci.3.50/ वैडूर्यमुक्तामृच्छङ्खगैरिकामलकोदकम्/ मधूदकं रसं चेक्षोः पिबेन् जयति शोणितम्॥ AS.Ci.3.51/ आपोथ्य वा नवे कुम्भे प्लावयेदिक्षुगण्डिकाः/ स्थितं तत् गुप्तमाकाशे रात्रिं प्रातः स्रुतं जलम्॥ AS.Ci.3.52/ मधुमद्विकचाम्भोजकृतोत्तंसं च तद्गुणम्/ त्रपुसीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना॥ AS.Ci.3.53/ पिबेत् करञ्जबीजं वा तेनक्षौद्रसितायुतम्/ लोध्रचन्दनयष्ट्याह्वं तेन यष्ट्याह्वमेव वा॥ AS.Ci.3.54/ नीलोत्पलं सिता यष्टी मधुकं पद्मकेसरम्/ छिन्नोद्भवा च शीतो+अयं कषायो रक्तपित्तजित्॥ AS.Ci.3.55/ ये च पित्तज्वरे प्रोक्ताः कषायास्तांश्च योजयेत्/ कषायैर्विविधैरेभिर्दोप्ते+अग्नौ विजिते कफे॥ AS.Ci.3.56/ रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः/ युञ्ज्याज्छागं शृतं तद्वत् गव्यं पञ्चगुणे+अम्भसि॥ AS.Ci.3.57/ पञ्चमूलेन लघुना शृतं वा ससितामधु/ जीवकर्षभकद्राक्षाबलागोक्षुरनागरैः॥ AS.Ci.3.58/ पृथक् पृथक् शृतं शीतं सघृतं सितयाथवा/ क्षीरेण वमनीपुष्पं मधुकं मधुशर्कराम्॥ AS.Ci.3.59/ गोकण्टकाभीरुशृतं पर्णिनीभिस्तथा पयः/ हन्त्याशु रक्तं सरुजं विशेषान्मूत्रमार्गगम्॥ AS.Ci.3.60/ विण्मार्गगे विशेषेण हितं मोचरसेन तु/ वटप्ररोहैः शुङ्गैर्वा शुण्ठ्युदीच्योत्पलैरपि॥ AS.Ci.3.61/ रक्तातिसारदुर्नामचिकित्सां चात्र कल्पयेत्/ पीत्वा कषायान् पयसा भुञ्जीत पयसैव तु/ कषाययोगैरेभिर्वा विपक्वं पाययेत् घृतम्॥ AS.Ci.3.62/ समूलमस्तकं क्षुण्णं वृषमष्टगुणे+अम्भसि/ पक्त्वाष्टांशावशेषेण घृतं तेन विपाचयेत्॥ AS.Ci.3.63/ तत्पुष्पगर्भं तच्छीतं सक्षौद्रं पित्तशोणितम्/ पित्तगुल्मज्वरश्वासकासहृद्रोगकामलाः॥ AS.Ci.3.64/ तिमिरभ्रमवीसर्पस्वरसादांश्च नाशयेत्/ पलाशवृन्तस्वरसे तद्गर्भं च घृतं पचेत्॥ AS.Ci.3.65/ सक्षौद्रं तच्च रक्तघ्नं तद्वद्वत्सकसाधितम्/ लोध्रोत्पलसमङ्गाभिस्तथैव त्रायमाणया॥ AS.Ci.3.66/ लाजगोधूममधुकसिताचूर्णं पयोद्रवम्/ घृतेनोत्करिकां कृत्वा खादेत् पित्तास्रवारिणीम्॥ AS.Ci.3.67/ रक्ते सपिच्छे सकफे ग्राथिते कण्ठमार्गगे/ लिह्यान्माक्षिकसर्पिर्भ्यां क्षारमुत्पलनालजम्॥ AS.Ci.3.68/ मृणालाम्भोजकिञ्जम्ल्कश्यामासनमधूकजम्/ तद्वत् पृथक् पृथक् क्षारं घृतं क्षीरेण साधयेत्॥ AS.Ci.3.69/ पिष्टैरभीरुकाकोलीमेदावृक्षाम्लदाडिमैः/ फलपूरकमूलेन विदार्या मधुकेन च// AS.Ci.3.70/ तद्विबन्धज्वरानाहशूलकासास्रपित्तजित्/ पञ्चभिः पञ्चमूलैश्च सिद्धमाद्यैस्तदर्थकृत्॥ AS.Ci.3.71/ गुदागमे विशेषेण शोणिते बस्तिरिष्यते/ मधुकाञ्जनमाञ्जिष्ठामृणालोत्पलगैरिकैः॥ AS.Ci.3.72/ सुवर्णलोध्रकालीयसमङ्गाम्बुजचन्दनैः/ सौगन्धिकसिताशङ्खैः पिष्टैर्मधुघृतान्वितैः॥ AS.Ci.3.73/ क्षीरेणास्थापयेदेनं स्नातं च शिशिराम्भसा/ क्षीरेणैवाशयेच्छालीस्ततो मधुकसर्पिषा॥ AS.Ci.3.74/ काले+अनुवासयेदेवमतिसारे+अपि दुस्तरे/ जीर्णे+असृक्प्रबले कुर्याद्विरेके चातियोगिनि॥ AS.Ci.3.75/ विदार्यादिगणेनेष्टं शृतं वास्थापने पयः/ सक्षौद्रशर्करासर्पिः सर्पिश्चैवानुवासने॥ AS.Ci.3.76/ मूत्राशयस्थं शमयेद्रक्तमुत्तरबस्तिभिः/ ईदृशैरेव तद्वच्च प्रदरे+अपि विधिः स्मृतः॥ AS.Ci.3.77/ छेदभेदादिभिश्चातिप्रवृत्ते शुद्धशोणिते/ विशेषात् प्रदरस्योक्तं योनिरोगेषु चैषधम्॥ AS.Ci.3.78/ घ्राणगे रुधिरे शुद्धे नावनं चानुषेचयेत्/ कषाययोगान् पूर्वेक्तान् क्षीरेक्ष्वादिरसाप्लुतान्॥ AS.Ci.3.79/ क्षीरादीन् ससितं तोयं केवलं वा हितं जलम्/ रसो दाडिमपुष्पाणामाम्रास्थ्नः शाड्वलस्य च// AS.Ci.3.80/ कल्पयेच्छीतवर्गं च प्रदेहाभ्यञ्जनादिषु/ यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम्/ रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत्॥ इति तृतीयो+अध्यायः॥ चतुर्थो+अध्यायः/ AS.Ci.4.1/ अथातः कासचिकित्सितं व्याख्यास्यामः/ इति हस्माहुरात्रेयादयो महर्षयः॥ AS.Ci.4.2/ केवलानिलजं कासं स्नेहैरादावुपाचरेत्/ वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः॥ AS.Ci.4.3/ लेहैर्धूमैस्ततहाभ्यङ्गस्वेदसेकावगाहनैः/ बस्तिभिर्बद्धविड्वातं सपित्तं त्वौर्ध्वभक्तिकैः॥ AS.Ci.4.4/ गुडूचीकण्टकारीभ्यां पृथक् त्रिंशत्पलाद्रसे/ प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः॥ AS.Ci.4.5/ क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः/ द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत्॥ AS.Ci.4.6/ दशमूलस्य निर्यूहे पीतं मण्डानुपायिना/ सकासश्वासहृत्पार्श्वग्रहणीरोगगुल्मनुत्॥ AS.Ci.4.7/ काश्मर्यत्रिफलाव्योषशठीद्राक्षापरूषकम्/ द्वे पाठे देवदार्वृद्धिस्वगुप्ताग्निकगोक्षुरम्॥ AS.Ci.4.8/ व्याघ्नीतामलकीमेदाकाकनासाशतावरीः/ विदारी च घृतप्रस्थः कर्षांशैस्तैर्विपाचितः॥ AS.Ci.4.9/ क्षीरेण च जयत्याशु ज्वरकासहलीमकान्/ गुल्मारुचियकृत्प्लीहशिरोहृत्पार्श्ववेदनाः॥ AS.Ci.4.10/ कामलार्शोनिलाष्ठीलाक्षतशोफक्षयांश्च सः/ द्रोणे+अपां साधयेद्रास्नादशमूलशतावरीः/ पलोन्मिता द्विकुडवं कुलत्थं बदरं यवम्॥ AS.Ci.4.11/ तुलार्धं चाजमांसस्य तेन साध्यं घृताढकम्/ समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत्॥ AS.Ci.4.12/ प्रयुक्तं वातरोगेषु पाननावनबस्तिभिः/ पञ्चकासान् शिरःकम्पं योनिवङ्क्षणवेदनाम्/ सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलान् जयेत्॥ AS.Ci.4.13/ विदार्यादिगणक्वाथकल्कसिद्धं च कासजित्/ अशोकबीजक्षवकजन्तुघ्नाञ्जनपद्मकैः॥ AS.Ci.4.14/ सबिडैश्च घृतं सिद्धं तच्चूर्णं वा घृताप्लुतम्/ लिह्यात् पयश्चानुपिबेदाजं कासाभिपीडितः॥ AS.Ci.4.15/ विडङ्गं नागरं रास्नां पिप्पली हिङ्गु सैन्धवम्/ भाङ्गर्क्षीरश्च तच्चूर्णं पिबेद्वा घृतमात्रया/ सकफे+अनिलजे कासे श्वासहिध्माहताग्निषु॥ AS.Ci.4.16/ दुरालभां शृङ्गवेरं शठीं रास्नां सितोपलाम्/ लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे॥ AS.Ci.4.17/ दुस्पर्शां पिप्पलीं मुस्तं भार्ङ्गीं कर्कटकीं शठीम्/ पुराणगुडतैलाभ्यां चूर्णितान्यवलेहयेत्॥ AS.Ci.4.18/ तद्वत् सकृष्णां शुण्ठीं च सभार्ङ्गीं तद्वदेव च/ पिबेत् कृष्णां च कोष्णेन सलिलेन ससैन्धवाम्॥ AS.Ci.4.19/ मुस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाः/ पिबेत् बदरमज्ञो वा मदिरादधिमस्तुभिः/ अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम्॥ AS.Ci.4.20/ कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत्/ हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः॥ AS.Ci.4.21/ ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्/ रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्॥ AS.Ci.4.22/ यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः/ रास्नाजाजीपृथक्पर्णीपलाशशाठिपौष्करैः॥ AS.Ci.4.23/ सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत्/ कटीहृत्पार्श्वकोष्ठार्तिश्वासहिध्माप्रणाशिनीम्॥ AS.Ci.4.24/ दशमूलरसे तद्वत् पञ्चकोलगुडान्विताम्/ पिबेत् समतिलां पेयां क्षैरेयीं वा ससैन्धवाम्/ मात्स्यकौक्कुटवाराहैर्मांसैर्वा साज्यसैन्धवाम्॥ AS.Ci.4.25/ वास्तुको वायसीशाकं कासघ्नः सुनिषण्णकः/ कण्टकार्याः फलं पत्रं बालं शुष्कं च मूलकम्॥ AS.Ci.4.26/ स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः/ दधिमस्त्वारनालाम्लफलाम्बुमदिराः पिबेत्॥ AS.Ci.4.27/ पित्तकासे तु सकफे वमनं सर्पिषा हितम्/ तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः/ फलयष्ट्याह्वकल्कैर्वा विदारीक्षुरसाप्लुतैः॥ AS.Ci.4.28/ पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम्/ युञ्ज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः॥ AS.Ci.4.29/ हृतदोषो हिमं स्निग्धं स्वादु संसर्जनं भजेत्/ घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम्॥ AS.Ci.4.30/ पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम्/ लाकामृताफलद्राक्षात्वक्क्षीरीपिप्पलीसिताः॥ AS.Ci.4.31/ दुस्पर्शाकर्कटीशुण्ठीशठीद्राक्षासिताबलाः/ निदिग्धिकामूलफलं वटबीजं रसाञ्जनम्॥ AS.Ci.4.32/ खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते/ घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम्/ पयो+अनुपानां शृङ्गीं वा लिह्यात्साज्यसितामधु॥ AS.Ci.4.33/ लेहः पैत्ते सिताधात्रीक्षौद्रद्राक्षाहिमोत्पलैः/ सकफे साब्दमरिचः सघृतः सानिले हितः॥ AS.Ci.4.34/ मृद्वीकार्धशतं त्रिंशत् पिप्पलीः शर्करापलम्/ लेहयेन्मधुना गोर्वा क्षीरपस्य शकृद्रसम्॥ AS.Ci.4.35/ त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः/ लाजमुस्तशठीरास्नाधात्रीफलबिभीतकैः/ शर्कराक्षौद्रसर्पिर्भिर्लेहो हृद्रोगकासहा॥ AS.Ci.4.36/ पिप्पल्यामलकद्राक्षालाजलाक्षासितोपलाः/ सञ्चूर्ण्य पक्त्वा पयसा लिह्यात् क्षौद्राष्टभागिकाः॥ AS.Ci.4.37/ विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम्/ पिबेत् क्षौद्रेण संयोज्य पित्तकासमपोहति॥ AS.Ci.4.38/ मधुरैर्जाङ्गलरसैर्यवश्यामाककोद्रवाः/ मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः॥ AS.Ci.4.39/ घनश्लेष्मणि लेहाश्च तिक्तका मधुसंयुताः/ शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः/ शर्कराम्भो+अनुपानार्थं द्राक्षेक्षुस्वरसः पयः॥ AS.Ci.4.40/ काकोलीबृहतीमेदाद्वयैः सवृषनागरैः/ पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत्॥ AS.Ci.4.41/ द्राक्षां कणां पञ्चमूलं तृणाख्यं च पचेज्जले/ तेन क्षीरं शृतं शीतं पिबेत् समधुशर्करम्॥ AS.Ci.4.42/ साधितां तेन पेयां वा सुशीतां मधुनान्विताम्/ शठीद्द्रीबेरबृहतीशर्कराविश्वभेषजम्/ पिष्ट्वा रसं पिबेत् पूतं वस्त्रेण घृतमूर्छितम्॥ AS.Ci.4.43/ महिष्यजावीगोक्षीरधात्रीफलरसैः समैः/ सर्पिः सिद्धं पिबेत् तद्वन्मधुरेण गणेन वा॥ AS.Ci.4.44/ क्वाथीकृतेनेक्षुरसे क्षीरयुक्तेन साधितम्/ सशर्करं पिबेत् प्रातर्लिह्याद्वा माक्षिकान्वितम्॥ AS.Ci.4.45/ क्षीरिवृक्षाड्कुरक्वाथे पक्वं क्षीरसमं घृतम्/ पाययेत् पित्तकासार्तं मधुना वावलेहयेत्॥ AS.Ci.4.46/ मेदां विदारीं काकोलीं स्वयंगुप्ताफलं बलाम्/ शर्करां जीवकं मुद्गमाषपर्ण्यौ दुरालभाम्॥ AS.Ci.4.47/ कल्कीकृत्य पचेत् सर्पिः क्षीरेणाष्टगुणेन तत्/ पानभोजनलेहेषु प्रयुक्तं पित्तकासजित्॥ AS.Ci.4.48/ लिह्याद्वा चूर्णमेतेषां कषायमथवा पिबेत्/ कफकासी पिबेदादौ सुरकाष्ठात् प्रदीपितात्॥ AS.Ci.4.49/ स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितम्/ स्निग्धं विरेचयेदूर्ध्वमधो मूर्ध्नि च युक्तितः॥ AS.Ci.4.50/ तीक्ष्णैर्विरेकैर्बलिनं संसर्गीं चास्य योजयेत्/ यवमुद्गकुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः॥ AS.Ci.4.51/ कासमर्दकवार्ताकव्याघ्नीक्षारकणान्वितैः/ धान्वबैलरसैःस्नेहौस्तिलसर्षपनिम्बजैः॥ AS.Ci.4.52/ दशमूलाम्बु घर्माम्बु मद्य मध्वम्बु वा पिबेत्/ मूलैः पौष्करशम्याकपटोलैरन्वितं निशाम्॥ AS.Ci.4.53/ पिबेद्वारि सहक्षौद्रं कालेष्वन्नस्य वा त्रिषु/ पिप्पलीपिप्पलीमूलं शृङ्गवेरं बिभीतकम्॥ AS.Ci.4.54/ देवदार्वभया मुस्तं पिप्पलीविश्वभेषजम्/ गुडूची पिप्पलीभाङ्र्गीशृङ्गीकर्कटकस्य च// AS.Ci.4.55/ व्योषदारुचिडङ्गानि त्रिफलाशर्कराबलाः/ निदिग्धिकाया मूलत्वङ्मरिचैः सह योजिता॥ AS.Ci.4.56/ शिखिकुक्कुटपिञ्छानां मषी क्षारो यवोद्भवः/ विशाला पिप्पलीमूलं त्रिवृता च मधुद्रवाः॥ AS.Ci.4.57/ कफकासहरा लेहाः सप्त श्लोकार्धयोजिताः/ मधुना मरिचं लिह्यान्मधुनैव च जोङ्गकम्॥ AS.Ci.4.58/ पृथग्रसांश्च मधुना व्याघ्रीवार्ताकभृङ्गजान्/ कासघ्नस्याश्वशकृतः सुरसस्यासितस्य च// AS.Ci.4.59/ देवदारुशठीरास्नाकर्कटाख्यादुरालभाः/ पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः॥ AS.Ci.4.60/ मधुतैलयुतावेतौ लेहौ वातानुगे कफे/ विडङ्गं सैन्धवं हिङ्गु कुष्ठं व्योषं मनःशिलाम्॥ AS.Ci.4.61/ कासे श्वासे च हिध्मायां लिह्यात् क्षौद्रघृताप्लुतम्/ गुडक्षारोषणकणादाडिमं श्वासकासजित्/ क्रमात्पलद्वयार्धाक्षकर्षार्धाक्षपलोन्मितम्॥ AS.Ci.4.62/ द्वे पले दाडिमादष्टाउ गुडाद्व्योषात् पलत्रयम्/ रोचनं दीपनं स्वर्यं पीनसश्वासकासजित्॥ AS.Ci.4.63/ पाठाशुण्ठीशठीमूर्वागवाक्षीपिप्पलीघनम्/ पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतं पिबेत्/ तद्वन्मुस्ताशठीशुण्ठीनागरातिविषभयाः॥ AS.Ci.4.64/ पिबेज्ज्वरोक्तं पथ्यादि सशृङ्गीकं च पाचनम्/ अथवा दीप्यकत्रिवृद्विशालाघनपौष्करम्॥ AS.Ci.4.65/ सकणं क्वथितं मूत्रे कफकासी जले+अपि वा/ तैलभृष्टं च वैदेहीकल्काक्षं ससितोपलम्॥ AS.Ci.4.66/ पाययेत् कफकासघ्नं कुलत्थसलिलाप्लुतम्/ सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम्॥ AS.Ci.4.67/ चूर्णितं सर्पिषा वातकफकासहरं पिबेत्/ दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्॥ AS.Ci.4.68/ पुष्कराह्वशठीविल्वसुरसव्योषहिङ्गुभिः/ पेयानुपानं तत् सर्ववातश्लेष्मामयापहम्॥ AS.Ci.4.69/ निर्गुण्डीपत्रनिर्याससाधितं कासजिद्घृतम्/ घृतं रसे विडङ्गानां व्योषगर्भं च साधितम्॥ AS.Ci.4.70/ पुनर्नव्सिताटिकासुरसकासमर्दामृता/ पटोलबृहतीफणिज्जकरसैः पयःसंयुतैः/ घृतं त्रिकटुना च सिद्धमुपयुज्य सञ्जायते/ न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम्॥ AS.Ci.4.71/ समूलफलपत्रायाः कण्टकार्या रसाढके/ घृतप्रस्थं बलाव्योषविडङ्गशठिदाडिमैः॥ AS.Ci.4.72/ सौवर्चलयवक्षारमूलामलकपौष्करैः/ वृश्चीवबृहतीपथ्यायवानीचित्रकर्धिभिः॥ AS.Ci.4.73/ मृद्वीकाचव्यवर्षाभूदुरालम्भाम्लवेतसैः/ शृङ्गीतामलकीभार्ङ्गीरास्नागोक्षुरकैः पचेत्॥ AS.Ci.4.74/ कल्कैस्तत् सर्वकासेषु श्वासहिध्मासु चेष्यते॥ AS.Ci.4.75/ कण्टकार्यास्तुलां क्षुण्णां पक्त्वा द्रोणे+अम्भसः पचेत्/ तेनाढकेन क्वाथस्य घृतप्रस्यं पिचून्मितैः॥ AS.Ci.4.76/ रास्नादुस्पर्शषङ्ग्रन्थापिप्पलीद्वयचित्रकैः/ सौवर्चलयवक्षारकृष्णामूलैश्च तज्जयेत्॥ AS.Ci.4.77/ कासश्वासकफष्ठीवहिध्मारोचकपीनसान्/ पचेद्व्याघ्नीतुलां क्षुण्णां वहे+अपामाढकस्थिते॥ AS.Ci.4.78/ क्षिपेत् पूते तु सञ्चूर्ण्य व्योषरास्नामृताग्निकान्/ शृङ्गीर्भार्ङ्गीघनग्रन्थिधन्वयासान् पलार्धकान्॥ AS.Ci.4.79/ सर्पिषः षोडशपलं चत्वारिंशत्पलानि च/ मत्स्यण्डिकायाः शुद्धायाः पुनश्च तदधिश्रयेत्॥ AS.Ci.4.80/ दर्वीलेपिनि शीते च पृथक् द्विकुडवं क्षिपेत्/ पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च// AS.Ci.4.81/ लेहो+अयं गुल्महृद्रोगदुर्नामश्वासकासजित्/ त्रिफलापिप्पलीपाठासारिवाबृहतीद्वयम्/ मरिचं पद्मकं मुस्तमुशीरं चाक्षसम्मितम्॥ AS.Ci.4.82/ पक्त्वा जलाढके पादशेषे क्षीरपलाष्टकम्/ दत्वा गुडस्य च पलं पचेदादर्विलेपनात्॥ AS.Ci.4.83/ लेहः कफोल्बणं कासं सर्वमेव नियच्छति/ साधितं क्षीरमेभिर्वा तिलक्षौद्रयुतं पिबेत्॥ AS.Ci.4.84/ शमनं च पिबेद्धूमं शोधनं बहले कफे॥ AS.Ci.4.85/ मनःशिलालमधुकमांसीमुस्ते+अङ्गुदीत्वचः/ धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेदनु॥ AS.Ci.4.86/ निष्ठ्यूतान्ते गुडयुतं कोष्णं धूमो निहन्ति सः/ वातश्लेष्मोत्तरान् कासानचिरेण चिरन्तनान्॥ AS.Ci.4.87/ प्रपौण्डरीकं मधुकं शार्ङ्गेष्टालं मनःशिलाम्/ मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम्॥ AS.Ci.4.88/ कृत्वा वर्तिं पिबेद्धूमं क्षौमचैलानुवर्तिनी/ घृताक्तामनु च क्षीरं पिबेत् तद्वत् गुडाम्बु वा॥ AS.Ci.4.89/ नेपालीतालमरिचलाक्षाञ्जनकुटन्नटैः/ उशीररोहिषफलद्रामिलीवंशलेखनैः॥ AS.Ci.4.90/ पूर्वकल्पेन धूमो+अयं सानुपानो विधीयते/ कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः/ कोशातकीफलान्मध्यैः पिबेद्वा समनःशिलैः॥ AS.Ci.4.91/ तमकः कफकासे तु स्याच्चेत् पित्तानुबन्धजः/ पित्तकासक्रियां तत्र यथावस्थं प्रयोजयत्॥ AS.Ci.4.92/ कफानुबन्धे पवने कुर्यात् कफहरां क्रियाम्/ पित्तानुबम्धयोर्वातकफयोः पित्तनाशिनीम्॥ AS.Ci.4.93/ वातश्लेष्मात्मके शुष्के स्निग्धमार्द्रे विरूक्षणम्/ कासे कर्म सपित्ते तु कफजे तिक्तसंयुतम्॥ इति चतुर्थो+अध्यायः॥ अथ पञ्चमो+अध्यायः/ AS.Ci.5.1/ अथातः क्षतक्षयकासचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.5.2/ उरस्यन्तःक्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत्/ क्षीरणे शालीन् जीर्णे+अद्यात् क्षीरेणैव सशर्करान्॥ AS.Ci.5.3/ पार्श्वबस्तिसरुक्चाल्पपित्ताग्निस्तां सुरायुताम्/ भिन्नविट् तु समुस्तातिविषापाठां सवत्सकाम्॥ AS.Ci.5.4/ लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम्/ त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत्॥ AS.Ci.5.5/ इक्ष्वालिकाबिसग्रन्थिपद्मकेसरचन्द्रनैः/ शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती॥ AS.Ci.5.6/ यवानां चूर्णमामानां क्षीरसिद्धं घृतान्वितम्/ ज्वरदाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत्॥ AS.Ci.5.7/ कासवांस्तु पिबेत्सर्पिर्मधुरौषधसाधितम्/ गुडोदकं वा क्वथितं सक्षौद्रमरिचं हिमम्॥ AS.Ci.5.8/ चूर्णमामलकानां वा क्षीरे पक्वं घृतान्वितम्/ रसायनविधानेन पिप्पलीर्वा प्रयोजयेत्॥ AS.Ci.5.9/ कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः/ मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः॥ AS.Ci.5.10/ त्रिजातमर्धकर्षांशं पिप्पल्यर्धपलं सिता/ द्राक्षा मधूकं खर्जूरं पलांशं श्लक्ष्णचूर्णितम्॥ AS.Ci.5.11/ मधुना गुटिका घ्नन्ति ता वृष्याः पित्तशोणितम्/ कासश्वासारुचिच्छार्दिमूर्छाहिध्मामदभ्रमान्॥ AS.Ci.5.12/ क्षतक्षयस्वरभ्रंशप्लीहशोषाढ्यमारुतान्/ रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरानपि॥ AS.Ci.5.13/ रक्ते+अतिवृद्धे च्छागं वा जाङ्गलं वा पिबेदसृक्/ वर्षाभूशर्करारक्तशालितण्डुलजं रजः॥ AS.Ci.5.14/ रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः/ मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्॥ AS.Ci.5.15/ यथास्वं मार्गविसृते रक्ते कुर्याच्च भेषजम्/ पिप्पलीमधुकं पिष्टं कार्षिकं ससितोपलम्॥ AS.Ci.5.16/ प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसं तथा/ यवगोधूममृद्वीकाचूर्णमामलकाद्रसः॥ AS.Ci.5.17/ तैलं च प्रसृतांशानि तत् सर्वं मृदुनाग्निना/ पचेल्लेहो घृतक्षौद्रयुतः स क्षतकासनुत्॥ AS.Ci.5.18/ श्वासहृद्रोगकासघ्नो हितो वृद्धाल्परेतसाम्/ मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्॥ AS.Ci.5.19/ क्षामः क्षीणः क्षतोरस्को मन्दनिद्रो+अग्निदीप्तिमान्/ शतक्षीरसरेणाद्यात् सघृतक्षौद्रशर्करम्॥ AS.Ci.5.20/ शर्करायवगोधूमं जीवकर्षभकौ मधु/ घृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः॥ AS.Ci.5.21/ क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः/ पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्॥ AS.Ci.5.22/ न्यग्रोधोदुम्बराश्वत्थप्लक्षसालप्रियङ्गुभिः/ तालमस्तकजम्वूत्वक्प्रियालैश्च सपद्मकैः॥ AS.Ci.5.23/ साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा/ शाल्योदनं क्षतोरस्कः क्षीणशुक्रबलेन्द्रियः॥ AS.Ci.5.24/ वातपित्तार्दिते+अभ्यङ्गो गात्रभेदे घृतैर्मतः/ तैलैश्चानिलरोगघ्नैः पीडिते मातरिश्वना॥ AS.Ci.5.25/ हृत्पार्श्वार्तिषु पानं स्यात् जीवनीयस्य सर्पिषः/ कुर्याद्वा वातरोगघ्नं पित्तरक्तविरोधि यत्॥ AS.Ci.5.26/ यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम्/ पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते हितम्॥ AS.Ci.5.27/ घृतं वाष्टगुणे क्षीरे कोललाक्षरसान्वितम्/ कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्दलैर्घृतम्॥ AS.Ci.5.28/ जीवनीयो गणः शुण्ठी वरी वीरापुनर्नवौ/ बलाभार्ङ्गीस्वगुप्तर्धिशठीतामलकीकणाः॥ AS.Ci.5.29/ शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लधु/ द्राक्षाक्षोडादि च फलं मधुरस्निग्धबृंहणम्॥ AS.Ci.5.30/ तैः पचेत् सर्पिषः प्रस्थं कार्षांशैः श्लक्ष्णकल्कितैः/ क्षीरधात्रीविदारीक्षुच्छागमांसरसान्वितम्॥ AS.Ci.5.31/ प्रस्थार्धं मधुनः शीते शर्करार्धतुलारजः/ पलार्धिकं च मरिचत्वगेलापत्रकेसरम्॥ AS.Ci.5.32/ विनीय चूर्णितं तस्माल्लिह्मान्मात्रां यथानलम्/ अमृतप्राशमित्येतन्नराणाममृतं घृतम्॥ AS.Ci.5.33/ सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना/ नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्॥ AS.Ci.5.34/ स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्/ कासहिध्माज्वरश्वासदाहतृष्णास्रपित्तनुत्/ पुत्रदं छर्दिमूर्छाहृद्योनिमूत्रामयापहम्॥ AS.Ci.5.35/ श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्/ दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम्॥ AS.Ci.5.36/ पालिकानि पचेत्तेषां रसे क्षीरचतुर्गुणे/ कल्कैः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः॥ AS.Ci.5.37/ शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः/ प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत्॥ AS.Ci.5.38/ मूत्रकृच्छ्रप्रमेहार्शः कासशोषक्षयापहः/ धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः॥ AS.Ci.5.39/ मधुकाष्टपलद्राक्षाप्रस्थक्वाथे पचेद् घृतम्/ पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले॥ AS.Ci.5.40/ पृथगष्टपलं क्षौद्रशर्कराभ्यां च मिश्रयेत्/ समसक्तु क्षतक्षीणरक्तगुल्मेषु तद्धितम्॥ AS.Ci.5.41/ धात्रीफलविदारीक्षुजीवनीयरसात् घृतात्/ गव्याजयोश्च पयसोः प्रस्थं प्रस्थं विपाचयेत्॥ AS.Ci.5.42/ सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेत्ततः/ यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्/ वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्॥ AS.Ci.5.43/ घृतं तु पित्ते+अभ्यधिके लिह्याद्व्यते+अधिके पिबेत्/ लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम्/ आक्रामत्यनिलं पीतमूष्माणं निरुणाद्धि च// AS.Ci.5.44/ क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु/ त्वक्क्षीरीपिप्पलीलाजचूर्णैः स्त्यानानि योजयेत्॥ AS.Ci.5.45/ सर्पिर्गुडान् समध्वंशान् कृत्वा दद्यात् पयोनु च/ रेतोवीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्॥ AS.Ci.5.46/ बला विदारी ह्रस्वं च पञ्चमूलं पुनर्नवम्/ पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशकास्तथा॥ AS.Ci.5.47/ एषां कषाये द्विक्षीरे विदार्याजरसांशके/ जीवनीयैः पचेत् पिष्टैरक्षमात्रिर्घृताढकम्॥ AS.Ci.5.48/ सितापलानि पूते च शीते द्वात्रिंशदावपेत्/ गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च// AS.Ci.5.49/ समाक्षिकं कौडविकं तत्सर्वं खजमूर्च्छितम्/ स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत्॥ AS.Ci.5.50/ तान् जग्ध्वा पालिकान् क्षीरं मद्यंत्वनुपिबेत् कफे/ शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्शिते॥ AS.Ci.5.51/ रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते/ शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः॥ AS.Ci.5.52/ सर्शकराशृते क्षीरघृततैलाढकत्रये/ चूर्णीकृताः क्षिपेत् पक्वसान्द्रे दशपलाः पृथक्॥ AS.Ci.5.53/ द्राक्षात्मगुप्तावर्षाभूसमङ्गाभीरुपिप्पलीः/ तद्वद्विदार्यामलके प्रस्थार्धं विश्वभेषजम्॥ AS.Ci.5.54/ क्षामः क्षीणः क्षतः शुष्यंस्तान्खादेत् पालिकैर्गुडैः/ तथा सद्यो रसादीनां वृध्या पुष्टिं समश्नुते॥ AS.Ci.5.55/ गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम्/ रसाद्विदार्याः कुडवं रसात् प्रस्थं च तैत्तिरात्॥ AS.Ci.5.56/ दद्यात् सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्/ मधूकषुष्पं कुडवं कुडवं च प्रियालतः॥ AS.Ci.5.57/ पलद्वयं तवक्षीर्याः खर्जूराणि च विंशतिः/ पृथग्विभीतकान्मज्ञः पिप्पल्याश्च चतुर्थिकाम्॥ AS.Ci.5.58/ त्रिंशत्पलानि खण्डाच्च मधुकात् पाणिमानिकाम्/ तथार्धपलिकान्यत्र जीवनीयानि दापयेत्॥ AS.Ci.5.59/ सिद्धे द्विकुडवं क्षौद्राच्छीते दत्वा च मोदकान्/ कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्॥ AS.Ci.5.60/ वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च/ क्षीणौजःस्वरशुक्रेषु योनिदोषेषु संस्रवे/ मृतप्रजासु वन्ध्यासु हितं गर्भस्य च स्रुतौ॥ AS.Ci.5.61/ वीतत्वगास्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत्॥ AS.Ci.5.62/ घट्टयन् सर्पिषः प्रस्थे क्षौद्रवर्णे+अत्र च क्षिपेत्/ स्वण्डाच्छतं कणाशुण्ठ्योर्द्विपलं जीरकादपि॥ AS.Ci.5.63/ त्रिजातधान्यमरिचं पृथगर्धपलांशकम्/ अवतारितशीते च दत्वा क्षौद्रं घृतार्धिकम्॥ AS.Ci.5.64/ स्वजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम्/ कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान्॥ AS.Ci.5.65/ उरःसन्धानजननं मेधास्मृतिबलप्रदम्/ अश्विभ्यांन्निर्मितं हृद्यं कूष्माण्डकरसायनम्॥ AS.Ci.5.66/ पिवेन्नागबलामूलस्यार्धकर्षाभिवर्धितम्/ पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्॥ AS.Ci.5.67/ एष प्रयोगः पुष्ट्यायुर्बलवर्णकरः परम्/ मण्डूकपर्ण्याः कल्पो+अयं यष्ट्या वित्तौषधस्य च// AS.Ci.5.68/ पादशेषं जलद्रोणे पचेन्नागबलातुलाम्/ तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत्॥ AS.Ci.5.69/ पलार्धिकैश्चातिबलाबलायष्टीपुनर्नवैः/ प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः॥ AS.Ci.5.70/ अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः/ काकोलीक्षीरकाकोलीक्षीरशुक्लाद्विजीरकैः॥ AS.Ci.5.71/ मृणालबिसखर्जूरशृङ्गाटककशेरुकैः/ एतन्नागबलासर्पिः पित्तरक्तं क्षतक्षयम्॥ AS.Ci.5.72/ जयेत्तृड्भ्रमदाहांश्च बलपुष्टिकरं परम्/ वर्ण्यमायुष्यमोजस्यं वलीपलितनाशनम्/ उपयुज्य तु षण्मासाद् वृद्धो+अपि तरुणायते॥ AS.Ci.5.73/ शर्करा पिप्पलीचूर्णैः सर्पिषा माक्षिकेण च/ संयुतं वा शृतं क्षीरं पिबेत् कासज्वरापहम्॥ AS.Ci.5.74/ फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे कृतम्/ स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम्॥ AS.Ci.5.75/ सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतावितम्/ यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः पिबेन्नरः॥ AS.Ci.5.76/ जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्/ रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम्॥ AS.Ci.5.77/ गोमहिष्यश्वनागाजैः क्षीरैर्मांससैस्तथा/ यवान्नं भोजयेद्यूषैः फलाम्लैर्वा घृताप्लुतैः॥ AS.Ci.5.78/ दीप्ते+अग्नौ विधिरेष स्यान्मन्दे दीपनपाचनः/ यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे॥ AS.Ci.5.79/ दशमूलं स्वयंगुप्तां शंखपुष्पीं शठीं बलाम्/ हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्॥ AS.Ci.5.80/ भार्ङ्गी पुष्करमूलं च द्विपलांशान्यवाढकम्/ हरीतकीशतं चैकं जलपञ्चाढके पचेत्॥ AS.Ci.5.81/ यवस्वेदे कषायं तं पूतं तच्चाभयाशतम्/ पचेद्गुडतुलां दत्वा कुडवं च पृथग्घृतात्॥ AS.Ci.5.82/ तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात्/ लेहाद्द्वे चाभये नित्यमतः खादेद्रसायनात्॥ AS.Ci.5.83/ तद्वलीपलितं हन्याद्वर्णायुर्बलवर्धनम्/ पञ्चकासान् क्षयं श्वासं सहिध्मं विषमज्वरम्॥ AS.Ci.5.84/ मेहगुल्मग्रहण्यर्शोहृद्रोगरुचिपीनसान्/ अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम्॥ AS.Ci.5.85/ दशमूलं बलां मूर्वां हरिद्रे पिप्पलीद्वयम्/ पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः॥ AS.Ci.5.86/ बालबिल्वं त्रिवृद्दन्तीमूलं पत्रं च चित्रकात्/ पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात्॥ AS.Ci.5.87/ बोलस्थविरभल्लातविकङ्कतशतावरीः/ पूतीकरञ्जशम्याकचन्द्रलेखासहाचरम्॥ AS.Ci.5.88/ सौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम्/ पथ्यासहस्रं सशतं यवानां चाढकद्वयम्॥ AS.Ci.5.89/ पचेदष्टगुणे तोये यवस्वेदे+अवतारयेत्/ पूते क्षिपेत् सपथ्ये च तत्र जीर्णगुडात्तुलाम्॥ AS.Ci.5.90/ तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः/ अधिश्रयेन्मृदावग्नौ दर्वीलेपे+अवतार्य च// AS.Ci.5.91/ शीते प्रस्थद्वयं क्षौद्रात् पिप्पलीकुडवं क्षिपेत्/ चूर्णीकृतात्त्रिजाताच्च त्रिपलं निखनेत्ततः॥ AS.Ci.5.92/ धान्ये पुराणकुम्भस्थं मासं खादेच्च पूर्ववत्/ रसायनं वसिष्ठोक्तमेतत् पूर्वगुणाधिकम्/ स्वस्थानां निष्परीहारं सर्वर्तुषु च शस्यते॥ AS.Ci.5.93/ पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले/ कुडवांशानि वृक्षाम्लं दाडिमं पत्रमार्जकात्॥ AS.Ci.5.94/ एकैका मरिचाजाज्योर्धान्यकाद्वे चतुर्थिके/ शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्॥ AS.Ci.5.95/ कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत्/ रुच्यं तद्दीपनं बल्यं पार्श्वार्तिश्वासकासनुत्॥ AS.Ci.5.96/ एकां षोडशिकां धान्याद् द्वे द्वे चाजाजिदीप्यकात्/ ताभ्यां दाडिमवृक्षाम्ले द्विर्द्विस्सौवर्चलात् पले॥ AS.Ci.5.97/ शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्चपलानि च/ तच्चूण षोडशपलैः शर्कराया विमिश्रयेत्॥ AS.Ci.5.98/ षाडवोयं प्रदेयः स्यादन्नपानेषु पूर्ववत्/ विधिश्च यक्ष्मपित्तास्रविहितः शस्यते क्षते॥ AS.Ci.5.99/ निवृत्ते क्षतदोषे तु कफे वृद्ध उरः शिरः/ दाल्येते कासिनो यस्य स ना धूमानिमान्पिबेत्॥ AS.Ci.5.100/ द्विमेदाद्विबलायष्टीकल्कैः क्षौमे सुभाविते/ वर्तिं कृत्वा पिबेद्धूमं जीवनीयघृतानुपः॥ AS.Ci.5.101/ मनःशिला बला साजगन्धा त्वक्क्षीरिनागरैः/ तद्वदेवानुपानं तु शर्करेक्षुगुडोदकम्॥ AS.Ci.5.102/ पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया/ ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनः॥ AS.Ci.5.103/ क्षयजे बृंहणं पूर्वं कुर्यादग्नेश्च वर्धनम्/ बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्॥ AS.Ci.5.104/ शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया/ तिल्वकस्य कषायेण विदारीस्वरसेन च/ सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्॥ AS.Ci.5.105/ पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान्/ घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत्॥ AS.Ci.5.106/ विदारीभिः कदम्बैर्वा तालसस्यैश्च साधितम्/ घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे॥ AS.Ci.5.107/ शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे/ घृतमण्डेन लघुनानुवास्यो मिश्रकेण वा॥ AS.Ci.5.108/ जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः/ क्रमशः प्रसहास्तद्वत् प्रयोज्याः पिशिताशिनः॥ AS.Ci.5.109/ औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते/ कफं शुद्धैश्च तैः पुष्टिं कुर्यात् सम्यग्वहन् रसः॥ AS.Ci.5.110/ चविकात्रिफलाभार्ङ्गीदशमूलैः सचित्रकैः/ कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले॥ AS.Ci.5.111/ शृतैर्नागरदुस्पर्शापिप्पलीशठिपौष्करैः/ पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत्॥ AS.Ci.5.112/ सिद्धे+अस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च/ दत्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः॥ AS.Ci.5.113/ कासमर्दाभयामुस्तापाठाकट्फलनागरैः/ पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च// AS.Ci.5.114/ अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके/ पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम्॥ AS.Ci.5.115/ वृषव्याघ्रीगुडूचीनां पत्रमूलफलाङ्कुरात्/ रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः॥ AS.Ci.5.116/ द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम्/ पिबेदुपरिभक्तस्य यवक्षारयुतं नरः॥ AS.Ci.5.117/ पिप्पलीनुडसिद्धं वा छागक्षीरयुतं घृतम्/ एतान्यग्निविवृध्यर्थं सर्पीषि क्षयकासिनाम्/ स्युर्दोषबद्धकण्ठोरःस्रोतसां च विशुद्धये॥ AS.Ci.5.118/ श्वाविदां सूचयो दग्धाः सघृतक्षौद्रशर्कराः/ श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा॥ AS.Ci.5.119/ एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम्/ लेहयेत् क्षारमेवं वा सुरसैरण्डपत्रजम्॥ AS.Ci.5.120/ लिह्यात्त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा/ चित्रकत्रिफलाजाजी कर्कटाख्या कटुत्रिकम्/ द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेन वा॥ AS.Ci.5.121/ पाठामधुकजीवन्तीत्वक्क्षीरीत्रिफलाघनम्/ शठीद्विबृहतीद्राक्षापिप्पल्येलावितुन्नकम्॥ AS.Ci.5.122/ सारिवापुष्करजटाकर्कटाख्यारसाञ्जनम्/ पुनर्नवालोहरजस्त्रायमाणायवानिका॥ AS.Ci.5.123/ ऋद्धिस्तामलकी भार्ङ्गी विडङ्गं धन्वयासकम्/ क्षारचित्रकचव्याम्लवेतसव्योषदारु च/ सर्वकासान् जयेल्लीढं तच्चूर्णं मधुसर्पिषा॥ AS.Ci.5.124/ पद्मकं त्रिफला व्योषं विडङ्गं देवदारु च/ बलारास्ना च तच्चूर्णं समस्तसमशर्करम्॥ AS.Ci.5.125/ स्वादेन्मधुघृताभ्यां वा लिह्यात् कासहरं परम्/ तद्वन्मारिचचूर्णं वा सघृतक्षौद्रशर्करम्॥ AS.Ci.5.126/ पथ्याशुण्ठीघनगुदैर्गुटिकां धारयेन्मुखे/ सर्वेषु कासश्वासेषु केवलं वा बिभीतकम्॥ AS.Ci.5.127/ कल्के तिल्वकपत्राणां घृतभृष्टे सशर्करे/ पेयोत्कार्यथवा च्छर्दितृट्कासामातिसारजित्॥ AS.Ci.5.128/ गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान्/ साभयान् साधयेत्तोये यवागूस्तेन चाम्भसा॥ AS.Ci.5.129/ ससर्पिर्लवणा कासे हिध्माश्वासे सपीनसे/ पाण्ड्वामये क्षये शोफे कर्णशूले च शस्यते॥ AS.Ci.5.130/ कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः/ सगौरामलकः साम्लः सर्वकासभिषग्जितम्॥ AS.Ci.5.131/ वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि/ वैष्किरान् प्रातुदान् बैलान् दापयेत् क्षयकासिने॥ AS.Ci.5.132/ क्षतकासे च ये धूमाः सानुपाना निदर्शिताः/ क्षयकासे+अपि ते योज्या वक्ष्यते यच्च यक्ष्मणि॥ AS.Ci.5.133/ बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम्/ व्यत्यासात् क्षयकासिभ्यो बल्यं सर्वं प्रशस्यते॥ AS.Ci.5.134/ सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः/ यथादोषबलं तस्य सन्निपातहितं हितम्॥ इति पञ्चमो+अध्यायः॥ अथ षष्ठो+अध्यायः/ AS.Ci.6.1/ अथातः श्वासहिध्माचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.6.2/ श्वासहिध्मा यतस्तुल्यहेत्वाद्याः साधनं ततः/ तुल्यमेव तदार्तं च पूर्वं स्वेदैरुपाचरेत्॥ AS.Ci.6.3/ स्निग्धैर्लवणतैलाक्तं स्रोतस्सु ग्रथितः कफः/ तैर्लीनो+अपि विलीनोस्य कोष्ठं प्राप्तः सुनिर्हरः॥ AS.Ci.6.4/ भवेत् खेषु मृदुत्वं च मारुते चानुलोमता/ स्विन्नं च भोजयेदन्नं स्निग्धमानूपजइ रसैः॥ AS.Ci.6.5/ दध्युत्तरेण वा दद्यात्ततो+अस्मै वमनं मृदु/ विशेषात् कासवमथुहृद्ग्रहस्वरसादिने॥ AS.Ci.6.6/ पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि यत्/ निर्हृते सुखमाप्रोति सकफे दुष्टविग्रहे॥ AS.Ci.6.7/ स्रोतःसु च विशुद्धेषु चरत्यविहतो+अनिलः/ ध्मानोदावर्ततमके मातुलुङ्गाम्लवेतसैः॥ AS.Ci.6.8/ हिङ्गुपीलुबिडयुक्तमन्नं स्यादनुलोमनम्/ ससैधवं फलाम्लं वा कोष्णं दद्याद्विरेचनम्॥ AS.Ci.6.9/ एते हि कफसंरुद्धगतिप्राणप्रकोपजाः/ तस्मात्तन्मार्गशुध्यर्थमूर्ध्वाधः शोधनं हितम्॥ AS.Ci.6.10/ उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्/ यथा तथानिलस्तस्य मार्गमस्माद्विशोधयेत्॥ AS.Ci.6.11/ अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत्/ हरिद्रापत्रमेरण्मूलं लाक्षां मनःशिलाम्॥ AS.Ci.6.12/ सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्/ तां घृताक्तां पिबेद्धूमं यवान् वा घृतसंयुतान्॥ AS.Ci.6.13/ मधूच्छिष्टं सर्जरसं घृतं वा गुरुवागुरु/ चन्दनंवाजशृङ्गं वा बालान्वा स्नाव वा गवाम्॥ AS.Ci.6.14/ ऋष्यगोधकुरङ्गैणचर्मशृङ्गखुराणि वा/ गुग्गुलुं वा मनोह्वां वा सालनिर्यासमेव वा॥ AS.Ci.6.15/ सल्लकीं गुग्गुलुं लोहं पद्मकं च घृताप्लुतम्॥ AS.Ci.6.16/ अवश्यं स्वेदनीयानामस्वेद्यानामपि क्षणम्/ स्वेदयेत् ससिताक्षीरसुखोष्णस्नेहसेचनैः॥ AS.Ci.6.17/ उत्कारिकोपनाहैश्च स्वेदाध्यायोक्तभेषजैः/ उरः कण्ठं च मृदुभिः सामे त्वामविधिं चरेत्॥ AS.Ci.6.18/ अतियोगोद्धतं वातं दृष्ट्वा पवननाशनैः/ स्निग्धै रसाद्यैर्नात्युष्णैरभ्यङ्गैश्च शमं नयेत्॥ AS.Ci.6.19/ अनुत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात्/ वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्॥ AS.Ci.6.20/ कषायलेहस्नेहाद्यैस्तेषां संशमयेदतः/ क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान्॥ AS.Ci.6.21/ मधुरस्निग्धशीताद्यैर्हिध्माश्वासानुपाचरेत्/ कुलत्थदशमूलानां क्वाथे स्युर्जाङ्गला रसाः/ यूषाश्च शिग्रुवार्ताककासघ्नवृषमूलकैः॥ AS.Ci.6.22/ पल्लवैर्निम्बकुलकबृहतीमातुलुङ्गजैः/ व्याघ्रीदुरालभाशृङ्गीबिल्वमध्यत्रिकण्टकैः॥ AS.Ci.6.23/ सामृताग्निकुलत्थैश्च यूषः स्यात् क्वथितैर्जलै/ तद्वद्रास्नाबृहत्यादिबलामुद्गैः सचित्रकैः॥ AS.Ci.6.24/ पेया च चित्रकाजाजीशृङ्गीसौवर्चलैर्हिता/ दशमूलेन वा कासश्वासहिध्मारुजापहा॥ AS.Ci.6.25/ दशमूलशठीरास्नाभार्ङ्गीबिल्वर्धिपौष्करैः/ कुलीरशृङ्गीचपलातामलक्यमृतौषधैः॥ AS.Ci.6.26/ पिबेत् कषायं जीर्णे+अस्मिन् पेयां तैरेवसाधिताम्/ शालिषष्टिकगोधूमयवमुद्गकुलत्थभुक्॥ AS.Ci.6.27/ कासहृद्ग्रहपार्श्वार्तिहिध्माश्वासप्रशान्तये/ सक्तून्वार्काङ्कुरक्षीरभावितानां समाक्षिकान्/ यवानां दशमूलादिनिःक्वाथलुलितान् पिबेत्॥ AS.Ci.6.28/ अन्ने च योजयेत् क्षारहिङ्वाज्यबिडदाडिमान्/ सपौष्करशठीव्योषमातुलुङ्गाम्लवेतसान्॥ AS.Ci.6.29/ दशमूलस्य वा क्वाथमथवा देवदारुणः/ पिबेद्वा वारुणीमण्डं हिध्माश्वासी पिपासितः॥ AS.Ci.6.30/ पिप्पलीपिप्पलीमूलपथ्याजन्तुघ्नचित्रकैः/ कल्कितैर्लेपिते रूढे निक्षिपेत् घृतभाजने॥ AS.Ci.6.31/ तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित्/ पाठां मधुरसां दारु सरलं च निशि स्थितम्॥ AS.Ci.6.32/ सुरामण्डे+अल्पलवणं पिबेत् प्रसृतसम्मितम्/ शिरीषकुन्दकदलीकुसुमं पिप्पलीयुतम्॥ AS.Ci.6.33/ तण्डुलाम्बुप्लुतं हिध्माश्वासकासहरं परम्/ आरनालेन पिष्ट्वा वा मातुलुङ्गरसान्वितान्॥ AS.Ci.6.34/ हिङ्गुसौवर्चलकणाकोलमुद्गान् जलेन वा/ कोष्णेन भार्ङ्गीं शुण्ठीं च क्षारं वा मरिचान्वितम्॥ AS.Ci.6.35/ स्वक्वाथपिष्टां लुलितां बाष्पिकां पाययेत वा/ स्वरसं सप्तपर्णस्य पुष्पाणां वा शिरीषतः॥ AS.Ci.6.36/ हिध्वाश्वासे मधुकणायुक्तं पित्तकफानुगे/ उत्कारिका तुगाकृष्णामधूलीगुडनागरैः॥ AS.Ci.6.37/ पित्तानुबन्धे योक्तव्या पवने त्वनुबन्धिनि/ श्वाविट्छशामिषकणाघृतशल्यकशोणितैः॥ AS.Ci.6.38/ सुवर्चलारसव्योषसर्पिर्भिः सहितं पयः/ अनुशाल्योदनं पेयं वातपित्ते+अनुबन्धिनि॥ AS.Ci.6.39/ चतुर्गुणाम्बुसिद्धं वा छागं सगुडनागरम्/ पिप्पलीमूलमधुकगुडगोश्वशकृद्रसान्/ हिध्माभिष्यन्दकासघ्नान् लिह्यान्मधुघृतान्वितान्॥ AS.Ci.6.40/ गोगजाश्ववराहोष्ट्रखरमेषाजविड्रसान्॥ AS.Ci.6.41/ समध्वैकैकशो लिह्याद्बहुश्लेष्माथवा पिबेत्/ चतुष्पाच्चर्मरोमस्थिखुरशृङ्गोद्भवां मषीम्॥ AS.Ci.6.42/ तथैव वाजिगन्धाया लिह्याच्छ्वासी कफोल्बणः/ क्षारं वा त्रिफलापाठाबृहतीफलमूलजम्॥ AS.Ci.6.43/ मुक्ताप्रवालवैडूर्यशङ्खसौगन्धिकाञ्जनम्/ मसारगल्लस्फटिककाचैलालवणद्वयम्॥ AS.Ci.6.44/ अपामार्गफलं ताम्रमयो रूप्यं शणात् फलम्/ ज्योतीरसेन तल्लिह्यादयो वैकं मधुद्रवम्॥ AS.Ci.6.45/ शठीपौष्करधात्रीर्वा पौष्करं वा कणान्वितम्/ गैरिकाञ्जनकृष्णा वा स्वरसं वा कपित्थजम्॥ AS.Ci.6.46/ रसेन वा कपित्थस्य धात्रीसैन्धवपिप्पलीः/ घृतक्षौद्रेण वा पथ्या विडङ्गोषणपिप्पलीः॥ AS.Ci.6.47/ लिह्याद्वा पिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः/ घृतमाक्षिकतैलैर्वा त्र्यूषणं क्षारसंयुतम्/ पिप्पलीक्षौद्रयुक्तौ वा रसौ धात्रीकपित्थयोः॥ AS.Ci.6.48/ सितोपलात्वामलकी द्राक्षा गोश्वशकृद्रसम्/ कोललाजमधुद्राक्षापिप्पलीनागराणि वा॥ AS.Ci.6.49/ गुडतैलनिशाद्राक्षाकणारास्नोषणानि वा/ पिबेद्रसाम्बुमद्याद्यैर्लेहौषधरजांसि वा॥ AS.Ci.6.50/ जीवन्तीमुस्तसुरसत्वगेलाद्वयपौष्करम्/ चण्डातामलकीलोहभार्ङ्गीनागरवालकम्॥ AS.Ci.6.51/ कर्कटाख्याशठीकृष्णानागकेसरचोरकम्/ उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करम्॥ AS.Ci.6.52/ पार्श्वरुग्ज्वरकासघ्नं हिध्माश्वासहरं परम्/ जीवन्ती चोरकः शृङ्गी पौष्करं सुरसः शठी॥ AS.Ci.6.53/ पिप्पलीत्वग्बिडक्षारशुण्ठीहिङ्वम्लवेतसम्/ एलातामलकीभार्ङ्गीवृक्षाम्लं चेति चूर्णितम्॥ AS.Ci.6.54/ रसेन मातुलुङ्गस्य मद्येन हविषाथवा/ लीढं प्रयुक्तमन्ने वा केवलं चोपयोजितम्॥ AS.Ci.6.55/ हिध्माश्वासविबन्धार्शःकासहृत्पार्श्वशूलनुत्/ शठीतामलकीभार्ङ्गीचण्डावालकपौष्करम्॥ AS.Ci.6.56/ शर्कराष्टगुणं चूर्णं हिध्माश्वासहरं परम्/ तुल्यं गुडं नागरं च भक्षयेन्नावयेत वा॥ AS.Ci.6.57/ लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा/ चन्दनाद्वा रसं दद्यान्नारीक्षीरेण नावनम्॥ AS.Ci.6.58/ सशर्करां पिप्पली वा मधुकं वा मधुद्रवम्/ स्तन्येन मक्षिकाविष्ठामलक्तकरसेन वा॥ AS.Ci.6.59/ ससैन्धवं घृताच्छं वा सिद्धं स्तन्येन वा घृतम्/ कल्कितैर्मधुरद्रव्यैस्तत् पिबेन्नावयेत वा॥ AS.Ci.6.60/ सकृदुष्णं सकृच्छीतं व्यत्यासात् ससितं मधु/ तद्वत् पयस्तहासिद्धमधोभागौषधैर्घृतम्॥ AS.Ci.6.61/ कणासौवर्चलक्षारवयस्थाहिड्गुचोरकैः/ सकायस्थैर्घृतं मस्तु दशमूलरसे पचेत्॥ AS.Ci.6.62/ तत् पिबेज्जीवनीयैर्वा लिह्यात् समधु साधितम्/ तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी॥ AS.Ci.6.63/ पूकीकं पौष्करं मूलं पलाशश्चित्रकः शठी/ पटुद्वयं तामलकी जीवन्ती बैल्वपेशिका॥ AS.Ci.6.64/ वचापत्रं च तालीसं कर्षांशैस्तैर्विंपाचयेत्/ हिङ्गुपादैर्घृतप्रस्थं पीतमाशु निहन्ति तत्॥ AS.Ci.6.65/ श्वासानिलार्शोग्रहणीहिध्माहृत्पार्श्ववेदनाः/ सिद्धं वा पुरमञ्जिष्ठालाक्षासर्जरसैः पिबेत्॥ AS.Ci.6.66/ सपद्मकमनोह्वालैर्घृतप्रस्थं पिचून्मितैः/ वत्सकादिप्रतीवापं सिद्धं वा प्रथमे गणे॥ AS.Ci.6.67/ सपञ्चलवणं सर्पिः श्वासकासानपोहति/ हिंस्राविडङ्गपूतीकत्रिकटुत्रिफलाग्निकैः॥ AS.Ci.6.68/ कोलमात्रैर्घृतप्रस्थं पाचयेत् सलिलाढके/ क्षीरप्रस्थद्वयोपेतं तत् कासश्वासपीनसान्॥ AS.Ci.6.69/ अर्शांस्यरोचकं गुल्मं क्षयं हिध्मां च नाशयेत्/ सैन्धवार्धांशयुक्तं वा पुराणं पाययेद्घृतम्/ धान्वन्तरं वृषघृतं दाधिकं त्र्यूषणादि वा॥ AS.Ci.6.70/ शीताम्बुसेकः सहसा त्रासविक्षेपभीशुचः/ हर्षेर्ष्योच्छ्वासरोधाश्च हितं कीटैश्च दंशनम्॥ AS.Ci.6.71/ यत् किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम्/ तत् सेव्यं प्रायशो यच्च सुतरां मारुतापहम्॥ AS.Ci.6.72/ वातकृद्वा कफहरं कफकृद्वानिलापहम्/ कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयो+अनिलापहम्॥ AS.Ci.6.73/ सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्/ नात्यर्थं शमने+अपायो भृशोशक्यश्च कर्शने॥ AS.Ci.6.74/ शमनैर्बृंहणैश्चातो भूयिष्ठं तानुपाचरेत्/ कासश्वासक्षयच्छर्दिहिध्माश्चान्योन्यभेषजैः॥ इति षष्ठो+अध्यायः॥ अथ सप्तमो+अध्यायः/ AS.Ci.7.1/ अथातो राजयक्ष्मचिकित्सितं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.7.2/ बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम्/ ऊर्ध्वाधो यक्ष्मिणः कुर्यात् सस्नेहं यन्न कर्शनम्॥ AS.Ci.7.3/ पयसा फलयुक्तेन मधुरेण रसेन वा/ सर्पिष्मत्या यवाग्वा वा वमनद्रव्यसिद्धया॥ AS.Ci.7.4/ वमेद्विरेचनं दद्यात्त्रिवृच्श्यामानृपद्रुमान्॥ शर्करामधुसर्पिर्भिः पयसा तर्पणेन वा/ द्राक्षाविदारीकाश्मर्यमांसानां वा रसैर्युतान्॥ AS.Ci.7.5/ शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम्/ हृद्यानि चान्नपानानि वातघ्नानि लघूनि च// AS.Ci.7.6/ शालिषष्टिकगोधूमयवमुद्गं समास्थितम्/ लघुमच्युतवीर्यं च सुजरं बलकृच्च यत्॥ AS.Ci.7.7/ आजं क्षीरं घृतं मांसं क्रव्यान्मांसं च शोषजित्/ काकोलूकवृकद्वीपिगवाश्वनकुलोरगम्॥ AS.Ci.7.8/ गृध्रभासखरोष्ट्रं च हितं छद्मोपसंहितम्/ ज्ञातं जुगुप्सितं तद्धि छर्दिषे न बलौजसे॥ AS.Ci.7.9/ मृगाद्याः पित्तकफयोः पवने प्रसहादयः/ वेशवारीकृताः पथ्या रसादिषु च कल्पिताः॥ AS.Ci.7.10/ भृष्टाः सर्षपतैलेन सर्पिषा वा यथायथम्/ रसिका मृदवः स्निग्धाः पटुद्रव्याभिसंस्कृताः॥ AS.Ci.7.11/ हिता मौद्गककौलत्थास्तद्वद्यूषाश्च साधिताः/ सपिप्पलीकं सयवं सकुलत्थं सनागरम्॥ AS.Ci.7.12/ सदाडिमं सामलकं स्निग्धमाजं रसं पिबेत्/ तेन षड्विनिवर्तन्ते विकाराः पीनसादयः॥ AS.Ci.7.13/ कोलदाडिमनिर्यासपिष्टयास्थिविहीनया/ द्राक्षया स्वच्छधान्याम्बुप्लुतालोडितकल्कया॥ AS.Ci.7.14/ कार्यः सौवर्चलव्योषपत्रैलादीप्यकान्वितः/ समाक्षिकः सकर्पूरः सलवङ्कः सकेसरः॥ AS.Ci.7.15/ चन्द्रकान्तो यथार्थाख्यः शोषहाग्निरुचिप्रदः/ शुक्ताम्लधात्रीस्वरसैर्द्राक्षायाः कल्कितं पलम्॥ AS.Ci.7.16/ गुडषट्पलसंयुक्तं युक्तं श्लक्ष्णैश्च कार्षिकैः/ वृक्षाम्लधान्यद्रमिलीराजिकादाडिमोषणैः॥ AS.Ci.7.17/ पलेन नागपुष्पस्य किञ्चित् सौवर्चलेन च/ ससेव्यपत्रत्वक्तोयः सुरसारसमूर्छितः॥ AS.Ci.7.18/ भूरिभूस्तृणको रागः कण्ठ्यो रुच्यः समाक्षिकः/ पिबेच्च सुतरां मद्यं जीर्णं स्रोतोविशोधनम्॥ AS.Ci.7.19/ पित्तादिषु विशेषेण मध्वरिष्टाच्छवारुणीः/ सिद्धं वा पञ्चमूलेन तामलक्याथवा जलम्॥ AS.Ci.7.20/ पर्णिनीभिश्चतसृभिर्धान्यनागरकेण वा/ कल्पयेच्चानुकूलोस्य तेनान्नं शुचि यत्नवान्॥ AS.Ci.7.21/ दशमूलेन पयसा सिद्धं मांसरसेन वा/ बलागर्भं घृतं योज्यं क्रव्यामांसरसेन वा॥ AS.Ci.7.22/ सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा/ जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च// AS.Ci.7.23/ पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम्/ नीलित्पलं तामलकीं त्रायमाणां दुरालभाम्/ कल्कीकृत्य घृतं पक्वं रोगराजहरं परम्॥ AS.Ci.7.24/ दुरालभां गोक्षुरकं चतस्त्रः पर्णिनीर्बलाम्/ भागान् पलोन्मितान् कृत्वा पलं पर्पटकस्य च// AS.Ci.7.25/ पचेद्दशगुणे तोये दशभागावशेषिते/ पूते तस्मिन् घृतप्रस्थं क्षीरद्विगुणितं पचेत्॥ AS.Ci.7.26/ गर्भं दत्वा शठीकृष्णाभूनिम्बोत्पलसारिवाः/ त्रायन्तीं पौष्करं मूलं सहपत्रफलां फलम्॥ AS.Ci.7.27/ कुटजाच्च जयेत्तद्धि शिरःपार्श्वांसवेदनाम्/ तृष्णां छर्दिमतीसारं कासदाहभ्रमज्वरान्॥ AS.Ci.7.28/ घृतं खर्जूरमृद्वीकामधुकैः सपरूसकैः/ सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्॥ AS.Ci.7.29/ दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्/ सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम्॥ AS.Ci.7.30/ शिरःपार्श्वासशूलघ्नं कासश्वासज्वरापहम्/ पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियात् घृतम्॥ AS.Ci.7.31/ पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे/ सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्॥ AS.Ci.7.32/ पञ्चकोलयवक्षारषट्पलेन पचेत् घृतम्/ प्रस्थोन्मितं तुल्यपयः स्रोतसां तद्विशोधनम्॥ AS.Ci.7.33/ गुल्मज्वरोदरप्लीहग्रहणीपाण्डुपीनसान्/ कासश्वासाग्निसदनश्वयथूर्ध्वानिलान् जयेत्॥ AS.Ci.7.34/ रास्नाबलागोक्षुरकस्थिरावर्षाभुवारिणि/ जीवन्तीपिप्पलीगर्भं सक्षीरं शोषजिद्घृतम्/ अश्वगन्धाशृतात् क्षीरात् घृतं च ससितापयः॥ AS.Ci.7.35/ साधारणामिषतुलां तोयद्रोणद्वये पचेत्/ तेनाष्टभागशेषेण जीवनीयैः पलोन्मितैः॥ AS.Ci.7.36/ साधयेत् सर्पिषः प्रस्थं वातपित्तामयापहम्/ मांससर्पिरिदं पीतं युक्तं मांसरसेन वा/ कासश्वासस्वरभ्रंशशोषहृत्पार्श्वशूलजित्॥ AS.Ci.7.37/ यष्टीबलागुडूच्यल्पपञ्चमूलतुलां पचेत्/ शूर्पे+अपामष्टभागस्थे तत्र पात्रं पचेत् घृतात्॥ AS.Ci.7.38/ धात्रीविदारीक्षुरसत्रिपात्रे पयसो+अर्मणे/ सुपिष्टैर्जीवनीयैश्च पाराशरमिदं घृतम्/ ससैन्यं राजयक्ष्माणमुन्मूलयति शीलितम्॥ AS.Ci.7.39/ मूर्वाहरिद्राखदिरक्वाथं सर्पिः शकृद्रसम्/ गोगजाजाविहयजं पयस्तुल्यान् दश द्रवान्॥ AS.Ci.7.40/ स्वादुस्कन्धं त्रिकटुकं कल्कितं देवदारु च/ पचेत्तच्चाशु शोषघ्नं तद्वद्वासावरीघृतम्॥ AS.Ci.7.41/ द्विपञ्चमूलवरणयवबिल्वपुनर्नवाः/ करञ्जबोलस्थविरकुलस्थबदराग्निकाः॥ AS.Ci.7.42/ गर्भं दत्वा स्नुहीक्षीरं शुकाख्याचव्यसैन्धवम्/ हरीतकीं च तच्छोषशोफमेहोदरापहम्॥ AS.Ci.7.43/ यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुनान्विताम्/ सिद्धानां सर्पिषामेषां दद्यादन्नेन वा सह// AS.Ci.7.44/ एलाजमोदत्रिफलासौराष्ट्रीव्योषचित्रकान्/ सारानरिष्टगायत्रीसालबीजकसम्भवान्॥ AS.Ci.7.45/ भल्लातकं विडङ्गं च पृथगष्टपलोन्मितम्/ सलिले षोडशगुणे षोडशांशस्थितं पचेत्॥ AS.Ci.7.46/ पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन् पलानि षट्/ तवक्षीर्याः क्षिपेत्त्रिंशत् सिताया द्विगुणं मधु॥ AS.Ci.7.47/ घृतात्त्रिजातात्त्रिपलं ततो लीढं खजाहतम्/ पयोनुपानं तत् प्राह्णे रसायनमयन्त्रणम्॥ AS.Ci.7.48/ मेध्यं चक्षुष्यमायुष्यं दीपनं हन्ति चाचिरात्/ मेहगुल्मक्षयव्याधिपाण्डुरोगभगन्दरान्/ ये च सर्पिर्गुडाः प्रोक्ताः क्षते योज्याः क्षये+अपि ते॥ AS.Ci.7.49/ खर्जूरपिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः/ त्रिफलापिप्पलीमुस्ताशृङ्गाटगुडशर्कराः॥ AS.Ci.7.50/ वीराशठीपुष्कराख्यासुरसाशर्करागुडाः/ नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः॥ AS.Ci.7.51/ विडङ्गसारश्चविका त्र्यूषणं च विचूर्णितम्/ अर्धश्लोकैः स्मृता लेहाः पञ्चैते मधुसर्पिषा/ स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनः॥ AS.Ci.7.52/ त्वगेलापिप्पलीक्षीरीशर्करा द्विगुणाः क्रमात्/ चूर्णिता भक्षयेल्लिह्यात् पूर्ववद्वा तथागुणाः॥ AS.Ci.7.53/ तिलमाषाश्वगन्धा वा माक्षिकाजघृतदुताः/ पूर्वोक्तेष्वेव रोगेषु वातप्रायेषु पूजिताः॥ AS.Ci.7.54/ स्वरसादचिकित्सितम्/ विशेषात् स्वरसादे+अस्य नस्यधूमादि योजयेत्/ तत्रापि वातजे कोष्णं पिबेदउत्तरभक्तिकम्॥ AS.Ci.7.55/ कासमर्दकवार्ताकीमार्कवस्वरसैर्घृतम्/ साधितं कासजित् स्वर्यं सिद्धमार्तगलेन वा॥ AS.Ci.7.56/ बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्/ तैलं वा मधुकद्राक्षापिप्पलीकृमिनुत्फलैः॥ AS.Ci.7.57/ हंसपाद्याश्च मूलेन पक्वं नस्तो निषेचयेत्/ सुखोदकानुपानं च ससर्पिष्कं गुडौदनम्/ अश्नीयात् पायसं चैवं स्निग्धं स्वेदं च योजयेत्॥ AS.Ci.7.58/ पित्तोद्भवे पिबेत् सर्पिः शृतशीतपयोनुपः/ क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकम्॥ AS.Ci.7.59/ अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम्/ बलाविदारिगन्धाभ्यां विदार्या मधुकेन च// AS.Ci.7.60/ सिद्धं सलवणं सर्पिर्नस्यं स्वर्यमनुत्तमम्/ प्रपौण्डरीकं मधुकं पिप्पली बृहती बला॥ AS.Ci.7.61/ साधितं क्षीरसर्पिश्च तत् स्वव्र्यं नावनं परम्/ लिह्यान्मधुरकाणां च चूर्णं मधुघृतान्वितम्॥ AS.Ci.7.62/ वरीं बलां पयस्यां वा काकोलीमधुके तथा/ एवमस्यानुपशमे ललाटे व्यधयेत् सिराम्॥ AS.Ci.7.63/ पिबेत् कटूनि मूत्रेण कफजे रूक्षभोजनः/ कट्कफलामलकव्योषं लिह्यात्तैलमधुप्लुतम्॥ AS.Ci.7.64/ व्योषक्षाराग्निचविकाभार्ङ्गीपथ्यामधूनि वा/ यवैर्यवागूं यमके कणाधात्रीकृतां पिबेत्/ भुत्क्वाद्यात्पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत्॥ AS.Ci.7.65/ शर्कराक्षौद्रमिश्राणि शृतानि मधुरैः सह/ पिबेत् पयांसि यस्योच्चैर्वदतो विहतः स्वरः॥ AS.Ci.7.66/ अरोचकचिकित्सितम्/ विचित्रमन्नमरुचौ हितैरुपहितं हितम्/ बहिरन्तर्मृजां चित्तनिर्वाणं हृद्यमौषधम्॥ AS.Ci.7.67/ द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनैः/ कषायैः क्षालयेदास्यं धूमं प्रायौगिकं पिबेत्॥ AS.Ci.7.68/ तालीसपत्रवटकाः सकर्पूरसितोपलाः/ शशाङ्ककिरणाख्याश्च भक्ष्या रुचिकराः परम्॥ AS.Ci.7.69/ वातादरोचके तत्र पिबेच्चूर्णं प्रसन्नया/ हरेणुकृष्णाकृमिजिद्द्राक्षासैन्धवनागरात्॥ AS.Ci.7.70/ एलाभार्ङ्गीयवक्षारहिङ्गुयुक्ताद् घृतेन वा/ छर्दयेद्वा वचाम्भोभिः पित्ताच्च गुडवारिभिः॥ AS.Ci.7.71/ लिह्याद्वा शर्करासर्पिर्लवणोत्तममाक्षिकम्/ कफाद्वमेन्निम्बजलैर्दीप्यकारग्वधोदकम्॥ AS.Ci.7.72/ पानं समध्वरिष्टाश्च तीक्ष्णाः समधुमाधवाः/ पिबेच्चूर्णं च पूर्वोक्तं हरेण्वाद्युष्णवारिणा॥ AS.Ci.7.73/ त्रिकटुत्रिफलारात्रीयवक्षारं मधुप्लुतम्/ प्रातराहारकाले च युञ्जीत मुखधावनम्॥ AS.Ci.7.74/ बिडं सौवर्चलं कुष्ठमजाजी मरिचं सिता/ धात्र्येलापद्मकोशीरपिप्पलीचन्दनोत्पलम्॥ AS.Ci.7.75/ लोध्रं तेजोवती पथ्या यवक्षारं कटुत्रयम्/ आर्द्रदाडिमनिर्यासः सजाजीसितशर्करः॥ AS.Ci.7.76/ सतैलमाक्षिका युक्ताश्चत्वारः कवलग्रहाः/ चतुरो+अरोचकान् हन्युरेकदोषसमस्तजान्॥ AS.Ci.7.77/ कारव्यजाजीमरिचद्राक्षवृक्षाम्लदाडिमम्/ सौवर्चलगुडक्षौद्रं सर्वारोचकनाशनम्॥ AS.Ci.7.78/ एलात्वङ्नागकुसुमतीक्ष्णकृष्णामहौषधम्/ भागवृद्धं क्रमाच्चूर्णं निहन्ति समशर्करम्॥ AS.Ci.7.79/ प्रसेकारुचिहृत्पार्श्वकासश्वासगलामयान्/ यवानीतिन्तिणीकाम्लवेतसौषधदाडिमम्॥ AS.Ci.7.80/ कृत्वा कोलं च कर्षांशं सितायाश्च चतुष्पलम्/ धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्॥ AS.Ci.7.81/ पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च/ चूर्णमेतत् परं रुच्यं हृद्यं ग्राहि हिनस्ति च/ विबन्धकासहृत्पार्श्वप्लीहार्शोग्रहणीगदान्॥ AS.Ci.7.82/ तालिसपत्रं मरिचं नागरं पिप्पली शुभा/ यथोत्तरं भागवृद्धास्त्वगेले चार्धभागिके॥ AS.Ci.7.83/ तद्रुच्यं दीपनं चूर्णं कणाष्टगुणशर्करम्/ कासश्वासारुचिच्छर्दिप्लीहहृत्पार्श्वशूलजित्॥ AS.Ci.7.84/ पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम्/ तालीसपत्रचविकामरिचानां पलं पलम्॥ AS.Ci.7.85/ कृष्णातन्मूलयोर्द्वे द्वे पले शुण्ठीपलत्रयम्/ चतुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम्॥ AS.Ci.7.86/ तत्र त्रिंशत् पलं दत्वा क्वथितादमलाद्गुडात्/ कुर्वीत मोदकानक्षसम्मितांस्ते+अपि तद्गुणाः॥ AS.Ci.7.87/ प्रसेकचिकित्सितम्/ अर्कामृताक्षारजलेशर्वरीमुषितैर्यवैः/ प्रसेके कल्पितान् सक्तून् भक्ष्यांश्चाद्याद् बली वमेत्॥ AS.Ci.7.88/ कटुतिक्तैस्तथा शूल्यं भक्षयेज्जाङ्गलं पलम्/ शुष्कांश्च भक्ष्यान् सुलघूंश्चणकादिरसानुपः॥ AS.Ci.7.89/ श्लेष्मणो+अतिप्रसेकेन वायुः श्लेष्माणमस्यति/ कफप्रसेकं तं विद्यात् स्निग्धोष्णैरेव निर्जयेत्॥ AS.Ci.7.90/ पीनसे+अपि क्रममिमं वमथौ च प्रयोजयेत्/ विशेषात्पीनसे+अभ्यङ्गान् स्नेहान् स्वेदांश्च शीलयेत्॥ AS.Ci.7.91/ स्निग्धानुत्कारिकापिण्डैः शिरःपार्श्वगलादिषु/ लवणाम्लकटूष्णांश्च रसान् स्नेहोपसंहितान्॥ AS.Ci.7.92/ शिरो+अंसपार्श्वशूलेषु यथादोषविधिं चरेत्/ औदकानूपपिशितैरुपनाहाः सुसंस्कृताः॥ AS.Ci.7.93/ शस्यन्ते सचतुस्नेहाः शिरःपार्श्वांसशूलिनाम्/ लेपश्च नतयष्ट्याह्वशताह्वाकुष्ठचन्दनैः॥ AS.Ci.7.94/ बलारास्नातिलाः सर्पिर्मधुकं नीलमुत्पलम्/ पलङ्कषा देवदारु चन्दनं मधुकं घृतम्॥ AS.Ci.7.95/ कृष्णगन्धा बला वीरा विदारी सपुनर्नवा/ अभीरुयष्टीमधुकं पयस्या कत्तृणं घृतम्॥ AS.Ci.7.96/ इत्यर्धयोगैश्चत्वारः प्रदेहाः परिकीर्तिताः/ शस्ताः संसृष्टदोषाणां शिरःपार्श्वासशूलिनाम्॥ AS.Ci.7.97/ नावनं धूमपानानि स्नेहाश्चउत्तरभक्तिकाः/ तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथापरम्/ शृङ्गाद्यैर्वा यथादोषं दुष्टमेषां हरेदसृक्/ प्रदेहः सघृतैश्चेष्टः पद्मकोशीरचन्दनैः॥ AS.Ci.7.98/ दूर्वामधुकमञ्जिष्ठाकेसरैर्वाघृताप्लुतैः/ चन्दनाद्येन तैलेन शतधौतेन सर्पिषा/ अभ्यङ्गः पयसासेकः शस्तश्चमधुकाम्बुना॥ AS.Ci.7.99/ प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते/ तस्यातिसारग्रहणीविहितं हितमौषधम्/ सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बना॥ AS.Ci.7.100/ जीर्णेषु तेषु पेयां च चाङ्गेरीतक्रदाडिमः/ पाठानिम्बयवानीनां चूर्णं तक्रेण वा पिबेत्॥ AS.Ci.7.101/ सुरया वाप्लुतां पाठां सनागरदुरालभाम्/ जम्ब्वाम्रबिल्वमध्यं वा सकपित्थं सनागरम्॥ AS.Ci.7.102/ पेयामण्डेन योगैश्च पाठाद्यैः कारयेत् त्रिभिः/ ससूप्यधान्यान् सस्नेहान् साल्मान् सलवणान् खलान्/ वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः॥ AS.Ci.7.103/ श्रापण्या मातुलुङ्गस्य धातक्या दाडिमस्य च/ चाङ्गेर्या मदयन्त्याश्च यूथिकायाश्च पल्लवैः॥ AS.Ci.7.104/ कालविद्दुग्धिकायाश्च चुक्रिकायाश्च योजयेत्/ खलान्दधिसरोपेतान्ससर्पिष्कान्सदाडिमान्/ रोचनान् दीपनान् दद्यादतीसारहरान् परम्॥ AS.Ci.7.105/ पुरीषं यत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः/ सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्॥ AS.Ci.7.106/ ज्वरादिष्वपि कुर्वीत विकारेषु यथामयम्/ बह्वामयसमूहो हि यक्ष्मातः सो+अतिदुःसहः॥ AS.Ci.7.107/ अजां वा पर्युपासीत षण्मासानुटजे वसन्/ तत्पयोमूत्रविड्वृत्तिपरिषेकप्रघर्षणः/ ताभिः परिवृतः स्वप्यात्तच्छकृद्रेणुसङ्करे॥ AS.Ci.7.108/ एतद्रसायनं श्रेष्ठं रोगराजस्य नाशनम्/ अजाशकृद्रसक्षीरदधिमूत्रैः शृतं घृतम्॥ AS.Ci.7.109/ सपञ्चपटु पञ्चाजं क्षयी क्षीरानुपः पिबेत्/ मांसमेवाश्नतो युक्त्या मार्द्वीकं पिबतो+अनु च// AS.Ci.7.110/ अविधारितवेगस्य लक्ष्मा न लभते+अन्तरम्/ सुरां समण्डां मार्द्वीकमरिष्टान् शीधुमाधवान्॥ AS.Ci.7.111/ यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्/ स्रोतोविबन्धमोक्षार्थं बलौजःपुष्टये च तत्॥ AS.Ci.7.112/ स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्/ उत्तीर्णं मिश्रकस्नेहैः पुनरक्तं सुखैः करैः/ मृद्नीयात् सुखमारीनं सुखं चोद्वर्तयेत् परम्॥ AS.Ci.7.113/ जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्/ अश्वगन्धामपामार्गं तर्कारीं मधुकं बलम्॥ AS.Ci.7.114/ विदारीं सर्षपान् कुष्ठं तण्डुलानतसीफलम्/ माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्॥ AS.Ci.7.115/ यवचूर्णं त्रिगुणितं दध्ना युक्तं समाक्षिकम्/ एतदुद्वर्तनं कार्यं पुष्टिवर्णबलप्रदम्॥ AS.Ci.7.116/ गौरसर्षपकल्केन स्नानीयौषधिभिश्च सः/ स्नायादृतुसुखैस्तोयैर्जीवनीयोपसाधितैः॥ AS.Ci.7.117/ गन्धमाल्यादिकां भूषामलक्ष्मीनाशनीं भजेत्/ सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतीः॥ AS.Ci.7.118/ बस्तयः क्षीरसर्पींषि मद्यं मांसं सुशीलता/ दैवव्यपाश्रयं तद्वदथर्वोक्तं च पूजितम्॥ AS.Ci.7.119/ इष्ट्या यया च चन्द्रस्य राजयक्ष्मा पुरा जितः/ पुरोहितः प्रयुञ्जीत वेदोक्तां तां जितात्मनः॥ //इति सप्तमो+अध्यायः॥ अथ अष्टमो+अध्यायः/ AS.Ci.8.1/ अथातः छर्द्रिहृद्रोगतृष्णाचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.8.2/ आमाशयोत्क्लेशभवाः प्रायश्छर्द्यो हितं ततः/ लङ्घनं प्रागृते वायोः वमनं तत्र योजयेत्॥ AS.Ci.8.3/ बलिनो बहुदोषस्य वमतः प्रततं बहु/ ततो विरेकं क्रमशो हृद्यं मद्यैः फलाम्बुभिः॥ AS.Ci.8.4/ क्षीरैर्वा सह स ह्यूर्ध्वं गतं दोषं नयत्यधः/ शमनं चौषधं रूक्षदुर्बलस्य तदेव तु॥ AS.Ci.8.5/ परिशुष्कं प्रियं सात्म्यमन्नं लघु च शस्यते/ उपवासस्तथा यूषा रसाः काम्बलिकाः खलाः॥ AS.Ci.8.6/ शाकानि लेहा भोज्यानि रागषाडवपानकाः/ भक्ष्याः शुष्का विचित्राश्च फलानि स्नानघर्षणम्॥ AS.Ci.8.7/ गन्धाः सुगन्धयो गन्धफलपुष्पान्न पानजाः/ भुक्तमात्रस्य सहसा मुखे शीताम्बुसेचनम्॥ AS.Ci.8.8/ हन्ति मारुतजां छार्दिं सर्पिः पीतं ससैन्धवम्/ किञ्चिदुष्णं विशेषेण सकासहृदयद्रवाम्॥ AS.Ci.8.9/ व्योषत्रिलवणाढ्यं वा सिद्धं वा दाडिमाम्बुना/ सशुण्ठीदधिधान्येन पीतं तुल्याम्बु वा पयः॥ AS.Ci.8.10/ व्यक्तसैन्धवसर्पिर्वा फलाम्लो वैष्किरो रसः/ स्निग्धं च भोजनं शुण्ठीदधिदाडिमसाधितम्/ कोष्णं सलवणं चात्र हितं स्नेहविरेचनम्॥ AS.Ci.8.11/ पित्तजायां विरेकाथ द्राक्षेक्षुस्वरसैस्त्रिवृत्/ सर्पिर्वा तैल्वकं योज्यं वृद्धं च श्लेष्मधामगम्॥ AS.Ci.8.12/ ऊर्ध्वमेव हरेत् पित्तं स्वादुतिक्तैर्विशुद्धिमान्/ पिबेन्मन्थं यवागूं वा लाजैः समधुशर्करैः/ गुद्गजाङ्गलजैरद्याद्व्यञ्जनैः शालिषष्टिकम्॥ AS.Ci.8.13/ मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत्/ मुद्गोशीरकणाधान्यैः सह वा संस्थितं निशाम्/ द्राक्षारसं रसञ्चेक्षोर्गुडूच्यम्बु पयो+अपि॥ AS.Ci.8.14/ जम्ब्वाम्रपल्लवोशीरवटाश्वत्थाङ्कुरोद्भवः/ क्वाथः क्षौद्रयुतः पीतः शीतो वा विनियच्छति॥ AS.Ci.8.15/ छर्दिं ज्वरमतीसारं मूर्छां तृष्णां च दुर्जयाम्/ धात्रीरसेन शीतं वा पिबेन्मुद्गदलाम्बु वा॥ AS.Ci.8.16/ कोलमज्जासितालाजमक्षिकाविट्कणाञ्जनम्/ कोलास्थिमज्जास्रोतोजलाजोत्पलरजांसि वा॥ AS.Ci.8.17/ लिह्यात् क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा/ पिबेच्छीताम्बुना शालिस्वर्णगैरिकजं रजः/ पिष्टं वा चन्दनद्राक्षामांसीसेव्याम्बुगैरिकम्॥ AS.Ci.8.18/ शालितण्डुलतोयेन पिबेद्वा ससितामधु/ मधूकमधुकद्राक्षाकमलामलकाम्बुदम्॥ AS.Ci.8.19/ ससारिवापरूषाक्षं मूर्वां वा माक्षिकान्विताम्/ मधुकं सात्मगुप्तं वा शीतं धात्रीरसेन वा॥ AS.Ci.8.20/ कफजायां वमेन्निम्बकृष्णापिण्डीतसर्षपैः/ युक्तेन कोष्णतोयेन दुर्बलं चोपवासयेत्॥ AS.Ci.8.21/ आरग्वधादेर्निर्यूहं शीतं क्षौद्रयुतं पिबेत्/ त्रिफलाकणचव्याद्वा पेयां पत्रैः करञ्जजैः॥ AS.Ci.8.22/ मन्थान्यवैर्वा बहुशश्छर्दिघ्नौषधभावितैः/ कफघ्नमन्नं हृद्यं च रागाः सार्जकभूस्तृणाः॥ AS.Ci.8.23/ लीढं मनश्शिलाकृष्णामरिचं बीजपूरकात्/ स्वरसेन कपित्थाच्च सक्षौद्रेण वमिं जयेत्॥ AS.Ci.8.24/ समुस्तां मधुना शृङ्गीं कोलाम्लं वा सजाम्बवम्/ तद्वद्विडङ्गत्रिफलाकृमिघ्नपरिपेलवम्॥ AS.Ci.8.25/ तद्वद्दुरालभां खादेत् कपित्थं त्र्यूषणेन वा/ अनुकूलोपचारेण याति द्विष्टार्थजा शमम्॥ AS.Ci.8.26/ कृमिजा कृमिहृद्रोगगदितैश्च भिषग्जितैः/ यथास्वं परिशिष्टाश्च तत्कृताश्च तथामयाः॥ AS.Ci.8.27/ त्वरमाणो जयेच्छर्दिं प्रसक्तामनुबन्धिनीम्/ कोष्ठाश्रयमहामर्मपीडाकरतरा हि सा॥ AS.Ci.8.28/ नचान्नेन विना कायस्तन्मयो वर्तते+अपि च/ धातुक्षयो+अतिवमथौ समीरणसमीरणात्॥ AS.Ci.8.29/ नियतं जायते तस्माद्द्रुतं तत्र प्रयोजयेत्/ प्रच्छर्दनातियोगोक्तं क्रमं स्तम्भनबृंहणम्॥ AS.Ci.8.30/ सर्पिर्गुडान् रसान् क्षीरं घृतं कल्याणजीवनम्/ धान्वन्तरं त्र्यूषणं वा दोषदेहानुरोधतः॥ AS.Ci.8.31/ हृद्रोगचिकित्सितम्/ हृद्रोगे वातजे तैलं मस्तुसौवीरतक्रवत्/ पिबेत् सुखोष्णं सबिडं गुल्मानाहार्तिजिच्च तत्॥ AS.Ci.8.32/ तलं च लवणैः सिद्धं समूत्राम्लं तथागुणम्/ बिल्वं रास्नां यवान् कोलं देवदारु पुनर्नवम्॥ AS.Ci.8.33/ कुलत्थान् पञ्चमूलं च पक्त्वा तस्मिन् जले पचेत्/ तैलं तन्नावने पाने बस्तौ च विनियोजयेत्॥ AS.Ci.8.34/ शुण्ठीवयस्थालवणकायस्थाहिङ्गुपौष्करैः/ पथ्यया च शृतं पार्श्वहृद्रुजागुल्मजिद्घृतम्॥ AS.Ci.8.35/ सौवर्चलस्य द्विपले पथ्यापञ्चाशदन्विते/ घृतस्य साधितः प्रस्था हृद्रोगश्वासगुल्मनुत्॥ AS.Ci.8.36/ दाडिमं कृष्णलवणं हिङ्गुशुण्ठ्यम्लवेतसम्/ अपतन्त्रकहृद्रोगश्वासघ्नं चूर्णमुत्तमम्॥ AS.Ci.8.37/ पुष्कराह्वशठीशुण्ठीबीजपूरजटाभयाः/ पीताः कल्कीकृताः क्षारघृताम्ललवणैर्युताः/ विकर्तिकाशूलहरा क्वाथः कोष्णश्च तद्गुणः॥ AS.Ci.8.38/ यवानीलवणक्षारवचाजाज्यौषधैः कृतः/ सपीतदारुबीजाह्वपलाशशठिपौष्करैः॥ AS.Ci.8.39/ पञ्चकोलशठीपथ्यागुडबीजाह्वपौष्करम्/ वारुणीकल्कितं भृष्टं यमके लवणान्वितम्॥ AS.Ci.8.40/ हृत्पार्श्वयोनिशूलेषु खादेत् गुल्मोदरेषु च/ स्निग्धाश्चेह हिताः स्वेदाः संस्कृतानि घृतानि च// AS.Ci.8.41/ लघुना पञ्चमूलेन शुण्ठ्या वा साधितं जलम्/ वारुणीदधिमण्डं वा धान्याम्लं वा पिबेत्तृषि॥ AS.Ci.8.42/ सायामस्तम्भशूलामे हृदि मारुतदूषिते/ क्रियषा सद्रवायामपमोहे तु हिता रसाः॥ AS.Ci.8.43/ स्नेहाढ्यास्तित्तिरिक्रौञ्चशिखिवर्तकदक्षजाः/ बलातैलं सहृद्रोगी पिबेद्वा सुकुमारकम्॥ AS.Ci.8.44/ यष्ट्याह्वशतपाकं वा महास्नेहं तथोत्तमम्/ रास्नाजीवकजीवन्तीबलाव्याघ्रीपुनर्नवैः॥ AS.Ci.8.45/ भार्ङ्गीस्थिरावचाव्योषैर्महास्नेहं विपाचयेत्/ दधिपादं तथाम्लैश्च लाभतः स निषेवितः/ तर्पणो बृंहणो बल्यो वातहृद्रोगनाशनः॥ AS.Ci.8.46/ त्र्यूषणत्रिफलापाठमधूकं मधुकं चुटी/ पञ्चमूलं लघु बले मेदे ऋद्दिः शतावरी॥ AS.Ci.8.47/ कण्डूकरी तामलकी जीवकं चाक्षसंमितैः/ तैः पचेत् सर्पिषः प्रस्थं दध्नः प्रस्थेन माहिषात्॥ AS.Ci.8.48/ युक्तं सिद्धं च मधुना तन्निहन्ति निषेवितम्/ हृत्पाण्डुग्रहणीदोषकासश्वासहलीमकान्॥ AS.Ci.8.49/ दीप्ते+अग्नौ सद्रवायामे हृद्रोगे वातिके हितम्/ क्षीरं दधि गुडः सर्पिरौदकानूपमामिषम्॥ AS.Ci.8.50/ घृतान्येव च वर्ज्यानि ह्रद्रोगेषु चतुर्ष्वपि/ शेषेषु स्तम्भजाड्यामसंयुक्ते+अपि च वातिके/ कफानुबन्धे तस्मिंस्तु रूक्षोष्णामाचरेत् क्रियाम्॥ AS.Ci.8.51/ पैत्ते द्राक्षेक्षुनिर्याससिताक्षाद्रपरूषकैः/ युक्तो विरेको हृद्यः स्यात् क्रमः शुद्धे च पित्तहा॥ AS.Ci.8.52/ क्षतपित्तज्वरोक्तं च बाह्यान्तःपरिमार्जनम्/ कट्वीमधुककल्कं च पिबेत् ससितमम्भसा॥ AS.Ci.8.53/ श्रेयसीशर्कराद्राक्षाजीवकर्षभकोत्पलैः/ बलाखर्जूरकाकोलीमेदायुग्मैश्च साधितम्॥ AS.Ci.8.54/ सक्षीरं माहिषं सर्पिः पित्तहृद्रोगनाशनम्/ प्रपौण्डरीकमधुकबिसग्रन्थिकशेरुकाः॥ AS.Ci.8.55/ सशुण्ठीशैवलास्ताभिः सक्षीरं विपचेत् घृतम्/ शीतं समधु तच्चेष्टं स्वादुवर्गकृतं च यत्/ बस्तिं च दद्यात् सक्षौद्रं तैलं मधुकसाधितम्॥ AS.Ci.8.56/ कफोद्भवे वमेत् स्विन्नः पिचुमन्दवचाम्भसा/ कुलत्थधन्वोत्थरसतीक्ष्णमद्ययवाशनः॥ AS.Ci.8.57/ पिबेच्चूर्णं वचाहिङ्गुलवणद्वयनागरात्/ सैला यवानककणा यवक्षारात् सुखाम्बुना॥ AS.Ci.8.58/ फलधान्याम्लकौलत्थयूषमूत्रासवैस्तथा/ पुष्कराह्वाभयाशुण्ठीशठीरास्नावचाकणात्/ क्वाथं तथाभयाशुण्ठीमाद्रीपीतद्रुकट्फलात्॥ AS.Ci.8.59/ क्वाथे रौहीतकाश्वत्थखदिरोदुम्बरार्जुने/ सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः॥ AS.Ci.8.60/ सुखोदकानुपानः स्याल्लेहः कफविकारहा/ श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान् पिबेत्॥ AS.Ci.8.61/ प्रयोजयेच्छिलाह्रं वा ब्राह्मं चात्र रसायनम्/ तथामलकलेहं वा प्राशं वागस्त्यनिर्मितम्॥ AS.Ci.8.62/ स्याच्छूलं यस्य भुक्ते+अति जीर्यत्यल्पं जरां गते/ शाम्येत् सकुष्ठकृमिजिल्लवणद्वयतिल्वकैः॥ AS.Ci.8.63/ सदेवदार्वतिविषैश्चूर्णमुष्णाम्बुना पिबेत्/ यस्य जीर्णे+अधिकं स्नेहैः स विरेच्यः फलैःपुनः॥ AS.Ci.8.64/ जीर्यत्यन्ने तथा मूलैस्तीक्ष्णैः शूले सदाधिके/ प्रायो+अनिलो रुद्धगतिः कुप्यत्यामाशये यतः॥ AS.Ci.8.65/ तस्यानुलोमनं कार्यं शुद्धिलङ्घनपाचनैः/ कृमिघ्नमौषधं सर्वं कृमिजे हृदयामये॥ AS.Ci.8.66/ तृष्णाचिकित्सितम्/ तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते/ सर्वासु शीतो बाह्यान्तस्तथा शमनशोधनः॥ AS.Ci.8.67/ दिव्याम्बु शीतं सक्षौद्रं तद्वद्भौमं च तद्गुणम्/ निर्वापितं तप्तलोष्टकपालसिकतादिभिः॥ AS.Ci.8.68/ सशर्करं वा क्वथितं पञ्चमूलेन वा जलम्/ दर्भपूर्वेण मन्थश्च प्रशस्तो लाजसक्तुभिः॥ AS.Ci.8.69/ वाट्यश्चामयवैः शीतः शर्करामाक्षिकान्वितः/ यवागूः शालिभिस्तद्वत् कोद्रवैश्च चिरन्तनैः॥ AS.Ci.8.70/ शीतेन शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनम्/ हिमाम्बुपरिषिक्तस्य पयसा ससितामधु॥ AS.Ci.8.71/ रसैश्चानम्ललवणैर्जाङ्गलैर्घृतभर्जितैः/ मुद्गादीनां तथा यूषैर्जीवनीयरसान्वितैः॥ AS.Ci.8.72/ नस्यं क्षीरघृतं सिद्धं शीतैरिक्षोस्तथा रसः/ नारीक्षीरेण वा घृष्टमुष्ट्रास्थि ससितं हितम्॥ AS.Ci.8.73/ निर्वापणाश्च गण्डूषाः सूत्रस्थानोदिता हिताः/ दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः॥ AS.Ci.8.74/ महासरिद्ध्रदादीनां दर्शनस्मरणादि च/ तृष्णायां पवनोत्थायां सगुडं दधि शस्यते/ रसाश्च बृंहणाः शीता विदार्यादिगणाम्बु च// AS.Ci.8.75/ पित्तजायां सितायुक्तः पक्वोदुम्बरजो रसः/ तत्क्वाथो वा हिमस्तद्वत्सारिवादिगणाम्बु वा॥ AS.Ci.8.76/ तद्विधैश्च गणः शीतकषायान् ससितामधून्/ मधुरैरौषधैस्तद्वत् क्षीरिवृक्षैश्च कल्पितान्॥ AS.Ci.8.77/ बीजपूरकमृद्वीकावटवेतसपल्लवान्/ मूलानि कुशकाशानां यष्ट्याह्वं च जले शृतम्॥ AS.Ci.8.78/ अपाकशर्कराच्छिन्नरुहालोद्ध्राञ्जनाम्बु वा/ कार्पसीफलकल्कं वा ससितक्षीरभोजनः॥ AS.Ci.8.79/ ज्वरोदितं वा द्राक्षादिपञ्चसाराम्बु वा पिबेत्॥ AS.Ci.8.80/ कफोद्भवायां वमनं निम्बप्रसववारिणा/ बिल्वाढकीपञ्चकोलदर्भपञ्चकसाधितम्॥ AS.Ci.8.81/ जलं पिबेद्रजन्या वा सिद्धं सक्षौद्रशर्करम्/ मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम्/ यवान्नं तीक्ष्णकवलनस्यलेहांश्च शीलयेत्॥ AS.Ci.8.82/ सर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा/ त्र्यूषणारुष्करवचाफलाम्लोष्णाम्बुमस्तुभिः॥ AS.Ci.8.83/ अन्नात्ययान्मण्डमुष्णं हिमं मन्थं च कालवित्/ तृषि श्रमान्मांसरसं मन्थं वा ससितं पिबेत्॥ AS.Ci.8.84/ आतपात् ससितं मन्थं यवकोलजसक्तुभिः/ सर्वाण्यङ्गानि लिम्पेच्च तिलपिण्याककाञ्जिकैः॥ AS.Ci.8.85/ शीतस्नानाच्च मद्याम्बु पिबेत्तृड्वान् गुडाम्बु वा/ मद्यादर्धजलं मद्यं स्नातो+अम्ललवणैर्युतम्॥ AS.Ci.8.86/ स्नेहतीक्ष्णतराग्निस्तु स्वभावशिशिरं जलम्/ स्नेहादुष्णाम्ब्वजीर्णात्तु जीर्णान्मण्डं पिपासितः॥ AS.Ci.8.87/ पिबेत् स्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम्/ गुर्वाद्यन्नेन तृषितः पीत्वोष्णाम्बु तदुल्लिखेत्॥ AS.Ci.8.88/ क्षयजायां क्षयहितं सर्वं बृंहणमौषधम्/ कृशदुर्बलरूक्षाणां क्षीरं छागो रसो+अथवा/ क्षीरं च सोर्ध्ववातायां क्षयकासहरैः शृतम्॥ AS.Ci.8.89/ रोगोपसर्गजातायां धान्याम्बु ससिताम्धु/ पाने प्रशस्तं सर्वा च क्रिया रोगाद्यपेक्षया॥ AS.Ci.8.90/ तृष्णक् पूर्वामयक्षीणो न लभेत जलं यदि/ मरणं दीर्घरोगं वा प्राप्नुयात् त्वरितं ततः॥ AS.Ci.8.91/ सात्म्यान्नपानभौषज्यैस्तृष्णां तस्य जयेत्पुरः/ तस्यां ज्जितायामन्यो+अपि व्याधिः शक्यश्चिकित्सितुम्॥ //इति अष्टमो+अध्यायः॥ अथ नवमो+अध्यायः/ AS.Ci.9.1/ अथातो मदात्ययचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.9.2/ यं दोषमधिकं पश्येत्तस्यादौ प्रतिकारयेत्/ कफस्थानानुपूर्व्या वा तुल्यदोषे मदात्यये/ पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः॥ AS.Ci.9.3/ हीनमिथ्यातिपीतेन यो व्याधिरुपजायते/ समपीतेन तेनैव स मद्येनोपशाम्यति॥ AS.Ci.9.4/ मद्यस्य विषसादृश्याद्विषं तूत्कर्षवृत्तिभिः/ तीक्ष्णादिभिर्गुणैर्योगाद्विषान्तरमपेक्षते॥ AS.Ci.9.5/ तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना/ मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः॥ AS.Ci.9.6/ यान् कुर्यान्मदतृण्मोहज्वरान्तर्दाहविभ्रमान्/ मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतस्सु मारुतः॥ AS.Ci.9.7/ सुतीव्रा देवना याश्च शिरस्यस्थिषु सन्धिषु/ जीर्णाममद्यदोषस्य प्रकाङ्क्षालाघवे सति/ यौगिकं विधिवद्युकं मद्यमेव निहन्ति तान्॥ AS.Ci.9.8/ क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः/ मद्यमम्लेषु च श्रेष्ठं दोषविष्यन्दनादलम्॥ AS.Ci.9.9/ तीक्ष्णोष्णाद्यैः पुराप्रोक्तैर्दीपनाद्यैस्तथागुणैः/ सात्म्यत्वाच्च तदेवास्य धातुसाम्यकरं परम्॥ AS.Ci.9.10/ सप्ताहमष्टरात्रं वा कुर्यात् पानात्ययौषधम्/ जीर्यत्येतावता पानं कालेन विपथाश्रितम्॥ AS.Ci.9.11/ परं ततो+अनुबध्नाति यो रोगस्तस्य भेषजम्/ यथायथं प्रयुञ्जीत कृतपानात्ययौषधम्॥ AS.Ci.9.12/ तत्र वातोल्बणे मद्यं दद्यात् पिष्टकृतं युतम्/ बीजपूरकवृक्षाम्लकोलदाडिमदीप्यकैः॥ AS.Ci.9.13/ यवानीहपुषाजाजीव्योषत्रिलवणार्द्रकैः/ शूल्यैर्मांसैर्हरितकैः स्नेहवद्भिश्च सक्तुभिः॥ AS.Ci.9.14/ उष्णस्निग्धाम्ललवणा मेद्यमांसरसा हिताः/ आम्राम्रातकपेशीभिः संस्कृता रागषाडवाः॥ AS.Ci.9.15/ गोधूममाषविकृतीर्मृदुचित्रा मुखप्रियाः/ आर्दिकार्द्रककुल्माषशुक्तमांसादिगर्भिणीः॥ AS.Ci.9.16/ सुरभिर्लवणा शीता निगदा वाच्छवारुणी/ स्वरसो दाडिमात् क्वाथः पञ्चमूलात् कनीयसः॥ AS.Ci.9.17/ शुण्ठीधान्यात्तथा मस्तु शुक्ताम्भोच्छाम्लकाञ्जिकम्/ अभ्यङ्गोद्वर्तनस्नानमुष्णं प्रावरणं घनम्॥ AS.Ci.9.18/ घनश्चागरुजो धूपः पङ्कश्चागरुकुङ्कुमात्/ कुचोरुश्रोणिशालिन्यो यौवनोष्णाङ्गयष्टयः/ हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च// AS.Ci.9.19/ पित्तोल्बणे बहुजलं शार्करं मधु वा युतम्/ रसैर्दाडिमखर्जूरभव्यद्राक्षापरूषजैः॥ AS.Ci.9.20/ सुशीतं ससितासक्तु योज्यं तादृक् च पानकम्/ स्वादुवर्गकसायैर्वा युक्तं मद्यं समाक्षिकम्॥ AS.Ci.9.21/ शालिषष्टिकमश्नीयाच्छशाजैणकपिञ्जलैः/ सतीनमुद्गामलकपटोलीदाडिमैरपि॥ AS.Ci.9.22/ कफपित्तं समुत्क्लिष्टमुल्लिखेत्तृड्विदाहवान्/ पीत्वाम्बु शीतं मद्यं वा भूरीक्षुरससंयुतम्॥ AS.Ci.9.23/ द्राक्षारसं वा संसर्गी तर्पणादिः परं हिताम्/ तथाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः॥ AS.Ci.9.24/ कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च/ तृष्णायां सविदाहायां सोत्क्लेशे हृदयोरसि॥ AS.Ci.9.25/ गुडूचीभद्रमुस्तानां पटोलस्याथवा रसम्/ सनागरं योजयेत तित्तिरिप्रतिभोजनम्॥ AS.Ci.9.26/ तृष्यते चातिबलवद्वातपित्ते समुद्धते/ दद्याद्द्राक्षारसं पानं शीतं दोषानुलोमनम्॥ AS.Ci.9.27/ जीर्णे+अद्यान्मधुराम्लेन छागमांसरसेन च/ तृष्यल्पशः पिबेन्मद्यं मदं रक्षन् बहूदकम्॥ AS.Ci.9.28/ मुस्तदाडिमलाजाम्बु जलं वा पर्णिनीशृतम्/ पाटल्युत्पलकन्दैर्वा स्वभावादेव वा हिमम्॥ AS.Ci.9.29/ मद्यातिपानादब्धातौ क्षीणे तेजसि चोद्धते/ यः शुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते॥ AS.Ci.9.30/ पाययेत् कामतो+अम्भस्तं निशीथपवनाहतम्/ कोलदाडिमवृक्षाम्लचुक्रीकाचुत्रिकारसः/ पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति॥ AS.Ci.9.31/ त्वचं प्राप्तश्च पानोष्मा पित्तरक्ताभिमूर्छितः/ दाहं प्रकुरुते घोरं विह्वलो येन मुह्यति॥ AS.Ci.9.32/ तृष्णादाहपरीतस्य तस्य दाहज्वरापहम्/ विधिं यथोक्तं युञ्जीत बाह्यान्तः परिमार्जनम्॥ AS.Ci.9.33/ प्रभातमारुतोद्धूताः प्रालेयजलवर्षिणः/ स्मर्यमाणा अपि घ्नन्ति दाहं मलयपादपाः॥ AS.Ci.9.34/ मुक्ताकलापाः शशिरश्मिशुभ्रा मृणालपद्मोत्पलपत्ररम्याः/ सेकावगाहाः सजला जलार्द्रा वाताः सुशीता मणयो महार्हाः॥ AS.Ci.9.35/ अलिञ्जराः पद्मपुटापिधानाः प्रवालवर्णा हिमवारिपूर्णाः/ परिस्रवन्तो दृतयो महान्तः पुत्राः प्रिया दर्पणमण्डलानि॥ AS.Ci.9.36/ नार्यश्च नेत्रोत्पलकर्णपूरा मध्यं वयः किञ्चिदिव स्पृशन्त्यः/ मनो+अनुकूला हरिचन्दनार्द्रास्तृड्दाहमूर्च्छादवथून् जयन्ति॥ AS.Ci.9.37/ करेणुकाभिः परिवारितेन विक्षोभणं वारणयूथपेन/ आस्फालनं शीकरवर्षणं च सिन्धोः स्मरन् दाहतृषोरगम्यः॥ AS.Ci.9.38/ सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम्/ मनोरमान्यापि कथाप्रवृत्ता दाहं च तृष्णां च निहन्ति सद्यः॥ AS.Ci.9.39/ लाजोत्पलोशीरकुचन्दनाम्बु शीताभिधानं मधुशर्कराढ्यम्/ मद्योद्भवां पित्तकृतां च तृष्णां सदाहशोषां विनिहन्ति पीतम्॥ AS.Ci.9.40/ प्रियङ्गुपत्रप्लवलोध्रसेव्यद्द्रीबेरकालेयकनागपुष्पैः/ शीताम्बुपिष्टैर्नवकर्परस्थैस्तृड्दाहहा सर्वशरीरलेपः॥ AS.Ci.9.41/ अशाम्यत्यथवा दाहे रसैस्तृप्तस्य जाङ्गलैः/ शाखाश्रयां यथान्यायं रोहिणीं व्यधयेत्सिराम्॥ AS.Ci.9.42/ जल्लेखनोपवासाभ्यां विजयेत कफोल्बणं/ तृषितो+अम्बु पिबेत् सिद्धं मुस्तया पर्पटेन वा॥ AS.Ci.9.43/ स्थिराशुण्ठीबलोदीच्यदुस्पर्शान्यतमेन वा/ सिद्धमेतच्च सर्वेषु पानदोषेषु शस्यते॥ AS.Ci.9.44/ निरामं क्षुधितं काले पाययेत् बहुमाक्षिकम्/ शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा/ रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम्॥ AS.Ci.9.45/ यूषेण यवगोधूमं तनुनाल्पेन भोजयेत्/ उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा॥ AS.Ci.9.46/ शुष्कमूलकजैश्छागै रसैर्वा धन्वचारिणाम्/ साम्लवेतसवृक्षाम्लपटोलीव्योषदाडिमैः॥ AS.Ci.9.47/ प्रभूतशुण्ठीमरिचहरितार्द्रकपेशिकम्/ बीजपूररसाद्यम्लं भृष्टं नीरसवर्तितम्॥ AS.Ci.9.48/ करीरकरमर्दादिरोचिष्णुबहुसालनम्/ प्रव्यक्ताष्टाङ्गलवणं विकल्पितनिमर्दकम्/ यथाग्नि भक्षयन्मांसं माधवं निगदं पिबेत्॥ AS.Ci.9.49/ सितासौवर्चलाजाजीतिन्तिणीकाम्लवेतसम्/ त्वगेलामरिचार्धांशमष्टाङ्गलवणं हितम्/ स्रोतोविशुध्यग्निकरं कफप्राये मदात्यये॥ AS.Ci.9.50/ कटुस्कन्धयुतां श्वेतां मृद्वीकां निष्कुलीकृताम्/ रसेन मातुलुङ्गस्य कलकयेद्दाडिमस्य वा/ तया क्षौद्रयुतो रागाः कृतो रोचनदीपनः॥ AS.Ci.9.51/ सौवर्चलैलामरिचदीप्यकाजाजि चोचवत्/ कार्व्याः कल्पयेदेवं शूक्तं मत्स्यण्डिकान्वितम्॥ AS.Ci.9.52/ धान्यसौवर्चलाजाजीकारवीमरिचान्वितान्/ सगुडान् मधुयुक्तेन व्यक्ताम्लान् मरिचोत्कटान्॥ AS.Ci.9.53/ रूक्षोष्णोद्वर्तनोद्घर्षस्नानभोजनलङ्घनैः/ सकामाभिः सह स्त्रीभिर्युक्त्या जागरणेन च/ मदात्ययः कफप्रायः शीघ्रं समुपशाम्यति॥ AS.Ci.9.54/ यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति/ सन्निपाते दशविधे तच्छेषे+अपि विकल्पयेत्॥ AS.Ci.9.55/ त्वन्नागपुष्पमगधामरिचाजाजिधान्यकैः/ परूषकमधूकैलासुराह्वैश्च सितान्वितैः॥ AS.Ci.9.56/ सकपित्थरसं हृद्यं पानकं शशिबोधितम्/ मदात्ययेषु सर्वेषु पेयं रुच्यग्निदीपनम्॥ AS.Ci.9.57/ तद्वद्दाडिममृद्वीकाकणाकाश्मर्यदारुभिः/ सबीजपूरकरसैर्बिडसौवर्चलान्वितम्॥ AS.Ci.9.58/ फलैर्वा विविधैरम्लैः सत्रिवृच्चूर्णशर्करम्/ कच्छुदाराङ्कुरद्राक्षावर्षाभूजीरकद्वयम्॥ AS.Ci.9.59/ मधूकयष्टीत्वक्कृष्णाकेसरं श्लक्ष्णचूर्णितम्/ पिबेदालोड्य दुग्धेन सूक्ष्मतान्तवगालितम्॥ AS.Ci.9.60/ नाक्षोभ्य हि मनो मद्यं शरीरमविहन्य वा/ कुर्यान्मदात्ययं तस्मादिष्यते हर्षणी क्रिया॥ AS.Ci.9.61/ सेव्याः सर्वेन्द्रियसुखा धर्मकल्पद्रुमाङ्कुराः/ विषयातिशयाः पञ्च शराः कुसुमधन्वनः॥ AS.Ci.9.62/ संशुद्धिशमनाद्येषु मददोषः कृतेष्वपि/ न चेच्छाम्येत् कफे क्षीणे जाते दौर्बल्यलाघवे॥ AS.Ci.9.63/ तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च/ ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः॥ AS.Ci.9.64/ मद्यक्षीणस्य हि क्षीरं क्षीणमाश्वेव पुष्यति/ ओजस्तुल्यं गुणैः सर्वैर्विपरीतं च मद्यतः॥ AS.Ci.9.65/ पयसा विहते रोगे बले जाते निवर्तयेत्/ क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्॥ AS.Ci.9.66/ न विक्षयध्वंसकोत्थैः स्पृश्येतोपद्रवैर्यथा/ तयोस्तु स्यात् घृतं क्षीरं बस्तयो बृंहणाः शिवाः/ अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातजित्॥ AS.Ci.9.67/ युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते/ अतो+अस्य वक्ष्यते योगो यः सुखायैव केवलम्॥ AS.Ci.9.68/ आश्विनं या महत्तेजो बलं सारस्वतं च या/ दधात्यैन्द्रं च या वीर्यं प्रभावं वैष्णवं च या॥ AS.Ci.9.69/ अस्त्रं मकरकेतोर्या पुरुषार्थो बलस्य या/ सौत्रामण्यां द्विजमुखे हुताशे हूयते च या॥ AS.Ci.9.70/ या सर्वौसधिसम्पूर्णान्मथ्यमानात्सुरासुरैः/ महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह// AS.Ci.9.71/ मधुमाधवमैरेयसीधुगौडासवादिभिः/ मदशाक्तिमनुज्झन्ती या रूपैर्बहुभिः स्थिता॥ AS.Ci.9.72/ यामास्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति/ कुलाङ्गनापि यां पीत्वा नयत्युद्धतमानसा॥ AS.Ci.9.73/ अनङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि/ तरङ्गभङ्गभ्रुकुटीतर्जनैर्मानिनीमनः॥ AS.Ci.9.74/ एकं प्रसाद्य कुरुते या द्वयोरपि निर्वृतिम्/ यथाकामभटावाप्तिपरिहृष्टाप्सस्रोगणे॥ AS.Ci.9.75/ तृणवत् पुरुषा युद्धे यामास्वाद्य जहत्यसून्/ यां शीलयित्वापि चिरं बहुधा बहुविग्रहाम्॥ AS.Ci.9.76/ नित्यं हर्षातिवेगेन तत् पूर्वमिव सेवते/ शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते॥ AS.Ci.9.77/ गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना/ स्मृत्वा स्मृत्वा च बहुशो वियुक्तः शोचते यया॥ AS.Ci.9.78/ अप्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या/ अपीन्द्रं मन्यते दुस्स्थं हृद्यस्थितया यया॥ AS.Ci.9.79/ अनिर्देश्यसुखास्वादा स्वसंवेद्यैव या परम्/ इति चित्रास्ववस्थासु प्रियामनुकरोति या॥ AS.Ci.9.80/ प्रियातिप्रियतां याति यत् प्रियस्य विशेषतः/ या प्रीतिर्या रतिर्वाग्या या पुष्टिरिति च स्तुता॥ AS.Ci.9.81/ वेददानवगन्धर्वयक्षराक्षसमानुषैः/ पानप्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत्॥ AS.Ci.9.82/ सम्भवन्ति न ते रोगा मेदोनिलकफोद्भवाः/ विधियुक्तादृते मद्याद्ये न सिध्यन्ति दारुणाः॥ AS.Ci.9.83/ अस्ति देहस्य सावस्था यस्यां पानं निवार्यते/ अन्यत्र मद्यान्निगदाद्विविधौषधसम्भृतात्॥ AS.Ci.9.84/ आनूपं जाङ्गलं मांसं विधिनाप्युपकल्पितम्/ मद्यं सहायमप्राप्य सम्यक् परिणमेत् कथम्॥ AS.Ci.9.85/ सुतीक्ष्णमारुतव्याधिघातिनो लशुनस्य च/ मद्यमांसवियुक्तस्य प्रयोगे स्यात् कियान् गुणः॥ AS.Ci.9.86/ निगूढशल्याहरणे शस्त्रक्षाराग्निकर्मणि/ पीतमद्यो विषहते सुखं वैद्यविकत्थनाम्॥ AS.Ci.9.87/ अनलोत्तेजनं रुच्यं शोकश्रमविनाशनम्/ न चातः परमस्त्यन्यदारोग्यबलपुष्टिकृत्॥ AS.Ci.9.88/ रक्षता जीवितं तस्मात् पेयमात्मवता सदा/ आश्रितोपाश्रितहितं परमं धर्मसाधनम्॥ AS.Ci.9.89/ स्रातः प्रणम्य सुरविप्रगुरून्यथास्वं वृत्तिं विधाय च समस्तपरिग्रहस्य/ आपानभूमिमथ गन्धजलाभिषिक्तामाहारमण्डपसमीपगतां श्रयेत// AS.Ci.9.90/ स्वास्तृते+अथ शयने कमनीये मित्रभृत्यरमणीसमवेतः/ स्वं यशः कथकचारणसङ्घैरुद्धतं निशमयन्नतिलोकम्॥ AS.Ci.9.91/ विलासिनीनां च विलासशोभि गीतं सनृत्तं कलतूर्यघोषैः/ काञ्चीकलापैश्चलकिङ्किणीकैः क्रीडाविहङ्गैश्च कृतानुनादम्॥ AS.Ci.9.92/ मणिकनकसमुत्थैरावरेयैर्विचित्रैः सजलविविधभाक्तिक्षौमवस्त्रावृताङ्गैः/ अपि मुनिजनचित्तक्षोभसम्पादनीभिश्चकितहरिणलोलप्रेक्षणीभिः प्रइयाभिः॥ AS.Ci.9.93/ स्तननितम्बकृतादतिगौरवादलसमाकुलमीश्वरसंश्रयात्/ इति गतं दधतीभिरसंस्थितं तरुणचित्तविलोभनकार्मणम्॥ AS.Ci.9.94/ यौवनासवमत्ताभिर्विलासाधिष्ठितात्माभिः/ सञ्चार्यमाणं युगपत्तन्वङ्गीभिरितस्ततः॥ AS.Ci.9.95/ तालवृन्तनलिनीदलानिलैः शीतलीकृतमतीव शीतलैः/ दर्शने+अपि विदधद्वशानुगं स्वादितं किमुत चित्तजन्मनः॥ AS.Ci.9.96/ चूतरसेन्दुमृगैः कृतवासं मल्लिकयोज्ज्वलया च सनाथम्/ स्फटिकशुक्तिगतं सतरङ्गं कान्तमनङ्गमिवोद्वहदङ्गम्॥ AS.Ci.9.97/ तालीसाद्यं चूर्णमेलादिकं वा हृद्यं प्राश्य प्राग्वयस्स्थापनं वा/ तत्प्रार्थिभ्यो भूमिभागे सुमृष्टे तोयोन्मिश्रं दापयित्वा ततश्च// AS.Ci.9.98/ धृतिमान् स्मृतिमान् नित्यमनूनाधिकमाचरन्/ उचितेनोपचारेण सर्वमेवोपलालयन्॥ AS.Ci.9.99/ जितविकसितासितसरोजनयनसङ्क्रान्तिवार्धितश्रीकम्/ कान्तामुखमिव सौरभहृतमधुपगणं पिबेन्मद्यम्॥ AS.Ci.9.100/ पीत्वैवं चषकत्रयं परिजनं सम्मान्य सर्वं ततो/ गत्वाहारभुवं पुरः सुभिषजो भुञ्जीत भूयो+अत्र च/ मांसापूपघृतार्द्रकादिहरितैर्युक्तं ससौवर्चलैर्द्विस्त्रिर्वा चाल्पमेव वनितासंवल्गनार्थं पिबेत्॥ AS.Ci.9.101/ रहसि दयितामङ्के कृत्वा भुजान्तरपीडनात् पुलकिततनुं जातस्वेदां सकम्पपयोधराम्/ यदि सरभसं सीधोर्वारं न पाययते कृती किमनुभवति क्लेशप्रायं तदा गृहतन्त्रताम्॥ AS.Ci.9.102/ वरतनुवक्त्रसङ्गतिसुगन्धितरं सरकं द्रुतमिव पद्मरागमणिमासवरूपधरम्/ भवति रतिश्रमेण च मदः पिबतो+अल्पमपि क्षयमत ओजसः परिहरन् स शयीत परम्॥ AS.Ci.9.103/ इत्थं युक्त्या पिबन्मद्यं न त्रिवर्गाद्विहीयते/ असारसंसारसुखं परमं चाधिगच्छति॥ AS.Ci.9.104/ ऐश्वर्यस्योपभोगो+अयं स्पृहणीयः सुरैरपि/ अन्यथा हि विपत्सु स्यात् पश्चात्तापेन्धनं धनम्॥ AS.Ci.9.105/ उपभोगेन रहितो भोगवानिति निन्द्यते/ निर्मितो+अतिकदर्यो+अयं विधिना निधिपालकः॥ AS.Ci.9.106/ तस्माद्व्यवस्थया पानं पानस्य सततं हितम्/ जित्वाविषयलुब्धानामिन्द्रियाणां स्वतन्त्रताम्॥ AS.Ci.9.107/ विधिर्वसुमतामेष भविष्यद्वसवस्तु ये/ यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम्॥ AS.Ci.9.108/ यावद्दृष्टेर्न सम्भ्रान्तिर्यावन्न क्षोभ्यते मनः/ तावदेव विरन्तव्यं मद्यादात्मवता सदा॥ AS.Ci.9.109/ अभ्यङ्गोद्वर्तनस्नानवासधूपानुलेपनैः/ स्निग्धोष्णैर्भावितश्चान्नैः पानं वातोत्तरः पिबेत्॥ AS.Ci.9.110/ शीतोपचारैर्विविधैर्माधुरस्निग्धशीतलैः/ पैत्तिको भावितश्चान्नैः पिबन्मद्य न सीदति॥ AS.Ci.9.111/ उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्/ श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचिकैः सह// AS.Ci.9.112/ तत्र वाते हितं मद्यं प्रायः पैष्टिकगौडिम/ पित्ते साम्भो मधु कफे मार्द्वीकारिष्टमाधवम्॥ AS.Ci.9.113/ प्राक् पिबेछ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः॥ वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छति॥ AS.Ci.9.114/ मदेषु वातपित्तघ्नं प्रायो मूर्छासु चेष्यते/ सर्वत्रापि विशेषेण पित्तमेवोपलक्षयेत्॥ AS.Ci.9.115/ शीताः प्रदेहा मणयः सेका व्यजनमारुताः/ सिताद्राक्षेक्षुखर्जूरकाश्मर्यस्वरसाः पयः॥ AS.Ci.9.116/ सिद्धा मधुरवर्गेण रसा यूषाः सदाडिमाः/ षष्टिकाः शालयो मुद्गा यवाः सर्पिश्च जीवनम्॥ AS.Ci.9.117/ कल्याणकं पञ्चगव्यं षट्पलं पयसाग्निकम्/ पिप्पल्यो वा शिलाह्वं वा रसायनविधानतः/ त्रिफला वा प्रयोक्तव्या सघृतक्षौद्रशर्करा॥ AS.Ci.9.118/ प्रसक्तवेगेषु हितं मुखनासावरोधनम्/ पिबेद्वा मानुषीक्षीरं तेन दद्याच्च नावनम्॥ AS.Ci.9.119/ मृणालबिसकृष्णा वा लिह्यात् क्षौद्रेण साभयाः/ दुरालभां वा मुस्तां वा शीतेन सलिलेन वा॥ AS.Ci.9.120/ पिबेन्मरिचकोलस्थिमज्जोशीराहिकेसरम्/ धात्रीफलरसे सिद्धं पथ्याक्वाथेन वा घृतम्॥ AS.Ci.9.121/ कुर्यात् क्रियां ज्वरोक्तां च यथादोषबलोदयम्/ पञ्च कर्माणि शस्तानि तथा रक्तावसेचनम्॥ AS.Ci.9.122/ सत्वस्यालम्बनं ज्ञानमगृद्धिर्विषयेषु च// AS.Ci.9.123/ मदेष्वतिप्रवृद्धेषु मूर्छायेषु च योजयेत्/ तीक्ष्णं संन्यासविहितं विषघ्नं विषजेषु च// AS.Ci.9.124/ आशु प्रयोज्यं संन्यासे सुतीक्ष्णं नस्यमञ्जनम्/ धूमं प्रधमनं तोदः सूचीभिश्च नखान्तरे॥ AS.Ci.9.125/ केशानां लुञ्चनं दाहो दशनवृश्चिकैः/ कट्वम्लगालनं वक्त्रे कपिकच्छ्वावघर्षणम्॥ AS.Ci.9.126/ उत्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत्/ खादेत्सव्योषलवणं बीजपूरककेसरम्/ लघ्वन्नं कटुतीक्ष्णमद्यात् स्रोतोविशुद्धये॥ AS.Ci.9.127/ विस्मापनैः संस्मरणः प्रियश्रवणदर्शनैः/ पटुभिर्गीतवादित्रशब्दैर्व्यायामशीलनैः॥ AS.Ci.9.128/ स्रंसनोल्लेखनैर्धूमैः शोणितस्यावसेचनैः/ उपाचरेत्तं प्रततमनुबन्धभयात् पुनः/ तस्य संरक्षितव्यं च मनः प्रलयहेतुतः॥ //इति नवमो+अध्यायः॥ अथ दशमो+अध्यायः/ AS.Ci.10.1/ अथातो+अर्शस चिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.10.2/ अथ खलु बलवन्तमर्शोभिरुपद्रुतं यथार्हस्नेहोपस्निग्धस्विन्नमनिलवेदनावृद्धिशमनार्थं स्निग्धमुष्णमल्पमन्नं द्रवप्रायं भुक्तवन्तं शुचिं कृतस्वस्त्ययनं भुक्तविण्मूत्रमव्यथं समे शुचौ विविक्ते देशे साधारणे व्यभ्रे काले शय्यायां समे फलके वा प्रत्यादित्यगुदमन्यस्योत्सङ्गे निषण्णपूर्वकायं उत्तानमुन्नतकटीदेशं यन्त्रणशाटकेन परिक्षिप्तग्रीवासक्थिसन्धिमलज्जार्हैराप्तपरिचारकैः सुपरिगृहीतं कृत्वा ततो+अस्म घृताभ्यक्तगुदाय घृताभ्यक्तं यन्त्रमृज्वनुसुखं शनैः पायौ प्रणिदध्यात्/ प्रवाहणप्रविष्टं चार्शो+अभिवीक्ष्यपिचुप्लोतकयोरन्यतरेणावगुण्ठितया शलाकयोत्पीड्य यथोक्तविधिनाग्निक्षाराभ्यामुपाचरेत् सम्यङ्निर्वापयेच्च// AS.Ci.10.3/ महान्ति प्राणवतश्छित्वा दहेत्/ छत्राकाराण्यूर्ध्वविसृतानि क्षारसूत्रेण बध्वा॥ AS.Ci.10.4/ ततो यन्त्रमपनीयोत्थाप्यातुरं स्वभ्यक्तगुदजघनवङ्क्षणं यथाकालमुष्णोदककोष्ठे+अवगाहयेत्/ ततो निवातमगारं प्रवेश्याचारिकमुपदिशेत्॥ AS.Ci.10.5/ सावशेषं पुनर्दाहयेत्/ एवं सप्तरात्रात्सप्तरात्रादेकैकमुपक्रमेत्/ बहुषु तु प्राग्दक्षिणं ततो वामं वामात् पृष्ठाग्रजम्/ एकाहात्तु सर्वाणि दहतो+अतियोगोक्तो देषः/ तत्र शुष्काण्यग्निना क्षारेण वा साधयेत्/ क्षारेणैव मृदुनार्द्राणि/ एष सर्वप्रदेशेष्वर्शसां दहनविकल्पः/ तृतीये तु गुदवलौ प्रत्याख्यायोपचरेन्न वेत्येके॥ AS.Ci.10.6/ अथ सम्यग्दग्धे वातानुलोम्यमन्नाभिरुचिरग्नेर्दीप्तिर्लाघवमिन्द्रियप्रसादो यथोक्तोपद्रवनिवृत्तिर्बलवर्णोपपत्तिश्च/ असम्यग्दाहे तु क्षाराग्निकर्मणोर्विधिमीक्षेत्॥ AS.Ci.10.7/ बस्तिवेदनायां कुष्ठशतपुष्पादेवदारुसुरभिपुनर्नवागरुकल्केन नाभेरधः सर्वमालिम्पेत्/ मूत्रपुरीषप्रतीघाते वरणालम्बुसैरण्डपुनर्नवाश्वदंष्ट्रासुरभीसुषवीकषायं सुखोष्णं स्वभ्यक्तपृष्ठकटीवङ्क्षणगुदस्य परिषेके+अवाअहे वा योजयेत्/ क्षीरं सस्नेहं तैलमेव वा/ दग्धेषु चार्शःसु शकृच्छैथिल्यार्थं त्रिवृद्वास्तुकोपोदकाचुञ्ज्चुपर्णीशाकयुक्तमन्नमश्नीयात्॥ AS.Ci.10.8/ अनिलानलरक्षणोत्तेजनार्थं देहपुष्टये च स्नेहादीन् सम्यगासेवेत्/ संशोधनाः प्रलेपाद्याः कषायास्तैलयुक्तयः/ व्रणाधिकारमालोच्य योक्तव्या हत्नामसु॥ AS.Ci.10.9/ अथानवचारणीयशस्त्रक्षाराग्नेर्वातकफोल्बणानि दोषसम्पूर्णत्वान्निर्गतानि सस्तम्भकण्डूशोफशूलानि क्षारचित्रककुष्ठबिल्वमूलकसिद्धेन तैलेन वा कृष्णाहिबिडालौष्ट्रजलौकःसूकरवसाभिर्वाभ्यज्य/ पिण्डेन स्वेदयेद्द्रवस्वेदेन वा/ धूपयेच्च सघृतशमीपत्रार्कमूलमानुषकेशाहिनिर्मोकबिडालचर्मभिः/ कुञ्जरवराहवृषशकृत्सक्तुसर्जरसैर्वा/ सुरसाबृहतीपिप्पल्यश्वगन्धाभिर्वा सघृताभिः/ अरिष्टशिग्रुपत्रकुलत्थवचाभिर्वा/ प्रदिह्याच्च स्नुहीक्षीरयुक्तेन हरिद्राचूर्णेन/ गोमूत्रपिष्टैर्वा कुक्कुटशकृन्निशापिप्पलीगुञ्जामूलैः/ गोपित्तपिष्टाभिर्वा दन्तीचित्रकसुवर्चिकाभिः/ सुधाक्षीरपिष्टैर्वा गुडकृष्णासैन्धवकुष्ठशिरीषबीजैः/ तद्वच्च गजास्थितुत्थभल्लातकलाङ्गलीकुलीरशृङ्गीवचाभयाहिंगुकुष्ठबिल्वशिग्रुमूलकबीजनिम्बाश्वमारपत्रपीलुमूलैः बस्तमूत्रपिष्टैर्वा सुधाकाण्डार्कक्षीरतुम्बप्रसवकरञ्जैः/ पिप्पल्यादिभिर्वानुवासनद्रव्यैः/ एभिर्हि प्रदिग्धान्य शार्ंसि दुष्टमसृक्सञ्चितं पिच्छां च विमुच्य प्रशाम्यन्ति/ एभिश्च तैलान्यभ्यङ्गार्थमुपकल्पयेत्॥ AS.Ci.10.10/ तथा कासीससैन्धवालपिप्पलीकुष्ठशुण्ठीविडङ्गविदारीलाङ्गलीकरवीरार्द्रकस्वर्णक्षीरीदन्तीचित्रकालर्कसूधापयोभिस्तैलं चतुर्गुणमूत्रविपक्वमप्रदूषयत् गुदमभ्यङ्गात् क्षारवदर्शांसि शातयति/ तैलाभ्यक्तं वा पायुप्रदेशं पक्वेष्टकाशकलैस्तीक्ष्णकोटिभिरग्निवर्णैर्महिषीमूत्रनिर्वापितैर्निष्पीडयन् द्विकालं सप्तदिनानि स्वेदयेत्/ अनन्तां च यथोक्तेनावगाहरेन/ ततो गते सप्तरात्रे पूतीकरञ्जपल्लवकल्केन ससैन्धवेन स्नुही पयसा वर्तिं कृत्वा नातिशुष्कां गुदे विदध्यात्/ कृतविण्मूत्रं चावगाहे स्थापयेत्/ प्रातः सायं चैष विधिः प्रत्यहमेकान्तरं वा यावत्त्रिरात्रम्/ ततो देवदालीक्षारहरीतकीः शीलयेत्/ एवमर्शांसि शीर्यन्ते॥ AS.Ci.10.11/ अथ हरीतकीपाकविधिः/ सजालमूलं जीमूतकमन्तर्धूमं दहेत् तस्यभस्मनोर्द्धाढकं गोमूत्रपात्रद्वयेनैकविंशतिकृत्वो गालयेत्/ ततस्तेन क्षारमूत्रेण कुटजचित्रकव्याधिघातचूर्णप्रसृतत्रयान्वितेन पथ्याशतद्वयमाघनीभावात् पचेत्/ अवतीर्णं च तमवलेहं व्योषरजःप्रसृतयुक्तं घृतभाविते भाजने निदध्यात्/ स लेहः सावलेहविजयाद्वयोपयोगमभ्यस्यमानो गुदजजठरजघनवङ्क्षणशूलगरानाहगुल्मपाण्डुरोगाश्मरीशर्कराश्वासकासान् नियच्छति/ सदा च पत्रभङ्गोदकेन कोष्णेनाम्बुना वा शौचमाचरेत्/ अप्रवर्तमानं च रुधिरमुच्छूनकठिनेष्वर्शःसु जलौकाभिः सूचीकूर्चेन वा प्रवर्तयेत्॥ AS.Ci.10.12/ अग्निसादे गुदशोफशूलार्तौ च हिङ्ग्वर्धकर्षं सौवर्चलयवक्षारेन्द्रयवपिप्पलीनां पृथक् कर्षं मूर्वार्धपलं पाठापलं शुण्ठीद्विपलं चैकत्र चूर्णितमुष्णाम्बुसर्पिर्मद्याद्यैरुपयोज्यम्/ त्रिलवणादिचूर्णं वा/ हिङ्ग्वतिविषाकुष्ठस्वर्जिकाक्षारबिडलवणानि वा द्विगुणोत्तराणि प्रथोजयेत्/ प्राणदां वा तक्रानुपानं सगुडाम्/ प्रातः प्राग्भक्तं वा निरन्नो वा तक्रमहरहस्तस्मिन् जीर्णे तक्रे सायं तक्रपेयां ससैन्धवां पिबेत्/ तक्रेणैव वा लाजसक्तूनवलिह्यात्/ पीलूनि वा तक्रानुपानानि प्रातः पक्षं पक्षार्धं वा प्रयोजयेत्/ कटुकिकामूलकल्कं वा प्रातस्तक्रेण// AS.Ci.10.13/ शुण्ठीचित्रकपुनर्नवाक्वाथसिद्धं वा क्षीरम्/ गोमूत्रपरिस्रुते वा बहुकृत्वो जीमूतकक्षार उषिता हरीतकीः/ गोमूत्रार्धद्रोणसिद्धं वा क्षौद्रवदभयाशतम्/ वासिष्ठहरीतजीर्वा/ भल्लातकानि वा रसायनोपदेशेन पुनर्नवामलंबुसां वा शोफोक्तविधिना गुडार्द्रकं वा॥ AS.Ci.10.14/ सकुतुमन्थं वा भल्लातकचूर्णयुक्तं नातिलवणं तक्रेण/ तक्रेण वाषाढकार्तिकमार्गशीर्षाणां मासानामन्यतमस्मिन् पुष्ययोगे समुद्धृतं चित्रकमथवा मस्तुयूषक्षीरघृततैलाद्यन्यतमेन// AS.Ci.10.15/ चित्रकमूलक्वाथं वा लेहतां गतं समधुगुडं तक्राशी शीलयेत्/ कलशे वान्तश्चित्रकमूलत्वक्कल्कलिप्तशुष्के जातं दधि कालशेयं वा पानभोजनेषु/ एवं भार्ङ्ग्यास्फोतगुडूचीपञ्चकोलेषु तक्रकल्पः॥ AS.Ci.10.16/ घृतघटे वा हपुषोपकुञ्चिकाधानकाजमोदाजाजीशठीकारवीयवानीचित्रकपिप्पलीद्वयपिप्पलीमूलचूर्णासुतं जातं तक्रम्/ तक्रमेव वातिमन्दवह्निः सप्ताहसस्नेहमम्लमनम्लं वा सान्नमनन्नं वा शीलयेत्॥ AS.Ci.10.17/ ततस्तक्रसिद्धानि क्रमशो+अर्शोघ्नलघुदीपनीयद्रव्यधान्यपिशितशाकोपकल्पितानि पेयाअयूषरसव्यञ्जनानि/ तक्रं हि परमौषधमनिलकफार्तीनां विशेषाज्जठराश्रितानाम्/ तत्रापि विशेषेण दुर्नाम्राम्/ न हि तद्विहतान्यर्शांसि पुनः प्ररोहन्ति/ भूमावपि तन्निषिच्यमानमहरहः समूलमुच्छिनत्ति तृणजालमप्स्वपि च शैवालम्/ तद्विशोधितेषु पुनर्देहस्रोतःसूपचीयमानो+अन्नरसः पुष्टिबलवर्णौजसामाशु वृद्धये सम्पद्यते॥ AS.Ci.10.18/ मद्यपश्च सेवेत चव्यचित्रकाजाजीचूर्णानुविद्धं शीधुं गौडं वा/ सौवर्चलहपुषान्वितां वा सुराम्॥ AS.Ci.10.19/ अभयापलाष्टकं द्विगुणामलकमिन्द्रवारुणीपलपञ्चकं च द्विगुणकपित्थमध्यं लोद्ध्रविडङ्गैलवालुकपिप्पलीमरिचानि द्विपलांशानि जर्जरितान्युदकभारे विपाच्य पादशेषं रसं पूतशीतं गुडतुलाद्वयेन धातकीपलाष्टकेन संयोज्य घृतभाजने+अर्धमासस्थं प्रातरन्नकाले वोपयुञ्जीत/ अयमभयारिष्टो+अर्शोग्रहणीपाण्डुहृद्रोगकामलायक्ष्मविषमज्वरप्लीहगुल्मोदरश्वयथुकुष्ठकृमिग्रन्थ्यर्बुदघ्नो+अग्निरुचिवर्णकरश्च// AS.Ci.10.20/ दन्तीचित्रकत्रिफलादशमूलानि पालिकान्युदकद्रोणे साधयित्वा पादशेषे पूतशीते तस्मिन् गुडतुलार्धं धातकीकुडवं च प्रक्षिप्य घृतभाजने मासमुषितो दन्त्यरिष्टः समानः पूर्वेण/ दुरालभायाः प्रस्थमभयामलकवृषपाठाचित्रकदन्तीमहौषधीनां प्रत्येकं द्विपलमम्भसां द्रोणे पूर्ववत् सिद्धं पूतशीतं शर्करातुलयोन्मिश्रं मधुघृतप्रियङ्गुपिप्पलीचविकाकल्कलिप्तेघृतकुम्भे पक्षं निधापयेत्/ अयं दुरालभारिष्टः समानः पूर्वेण// AS.Ci.10.21/ नवामलकपलशतं पिप्पलीनागपुष्पकुडवद्वयं पालिकानि चव्यचित्रकक्रमुकलोध्रपाठामरिचविडङ्गमञ्जिष्ठैलवालुकपिप्पलीमूलान्यर्धपलांशिकानि दार्वीशताह्वेन्द्राह्वासारिवाद्वयमुस्तकुष्ठान्यैकध्यं च जलद्रोणद्वये+अर्धावशेषं साधयेत्/ स रसः पूतशीतः समद्राक्षास्वरसः सितापलशतद्वयेन क्षौद्रार्धप्रस्थेन पृथक् कार्षिकेण च त्वगेलालोध्रकुटन्नटाम्बुसेव्यक्रमुककेसरचूर्णेन युक्तो गुडशर्कराधूपिते घृतभाण्डे प्रक्षिप्य पक्षमुपेक्षितो+अयमामलकारिष्टः समानः पूर्वेण/ अकालवलीपलितखलतिशमनश्च// AS.Ci.10.22/ गुग्गुलुपलचतुष्टयमामलकप्रस्थं धातकीप्रस्थमभयाशतमक्षशतञ्च गुडपलशतद्वयं पालिकानि पञ्चकोलाजमोजचतुर्जातककट्फलमुस्तमरिचानि दशपलिकानि च खण्डद्राक्षादाडिमानि सर्वमैकध्यमम्भसाप्लाव्यालोड्य च पुराणे जतुसृते द्रोणक्षमे भाजने निक्षिप्य स्थापयेत्/ गन्धवर्णरसोपपन्नं चासवमभिसमीक्ष्य तं कुम्भमिक्षुरसस्य पूरयेत्/ एष षण्मासस्थितो गुग्गुल्वासवः समानः पूर्वेण// AS.Ci.10.23/ अमद्यपो वा पिबेच्च शृतशीतमल्पमुदकं शृतं धान्यनागराभ्याम्/ लघुना पञ्चमूलेन वा/ पञ्चकोलकाजाजीकारवीगजशौण्डीबिल्वशलाटुपाठातुम्बुरुधान्यकैर्वा॥ AS.Ci.10.24/ एभिश्च फलाम्लान् यमकस्निग्धान् पेयायूषरसादीन् कुर्यात्/ एभिरेव घृतं साधयेत्/ पिबेद्वा मस्तु धान्याम्लं मधुशुक्तोदकं वा॥ AS.Ci.10.25/ पूतीकरञ्जत्वक्पलशतद्वयं शुष्कमुदकद्रोणे क्वाथयेत्/ पादशेषे च तस्मिन् पूतशीते गुडपलान्यशीतिं व्योषार्धपस्थचूर्णं च दत्वा यवपल्ले घृतकुम्भस्थं मासं निधापयेत्/ एतत् करञ्जशुक्रमभ्यस्यमानमलमनलजननमर्शोगुल्मानाहप्लीहगरोदरघ्नं च/ पीलुतुलां तुल्यगुडां मस्तुनस्तक्रस्य वा द्रोणे+अभिषुणुयात्/ तत्र पालिकानामभयातिविषापाठामुस्तकटुकादेवदारुहिंस्राजीरकारुष्करचव्याजमोदैलाचित्रकगजपिप्पलीव्योषविडङ्गशताह्वाहरेणुचिरबिल्वत्वक्कुष्ठकुटजबीजत्रिवृत्पिप्पलीमूलोपकुञ्चिकानां चूर्णं क्षिप्त्वा पूर्ववन्निधापयेत् तदधिकगुणं पूर्वस्मात्॥ AS.Ci.10.26/ सुतक्षितानामिक्षुगण्डिकानां द्रोणमुदकद्रोणेन घृतभाविते भाजने+अभिषुणुयात्/ आवपेच्चात्र जर्जरीकृता यवानीयवानककुस्तुम्बरीपृथवीकाः पृथक् कुडवांशास्तथा द्विपलोन्मितास्तेजोवतीपञ्चकोलकाजाजीजीरकद्वयकारवीः क्षौद्रकुडवं च प्रक्षिप्य ततो दशरात्रेण सञ्जातात् तस्मान्मात्रां सौवर्चलार्द्रकभूस्तृणैः सुरभीकृतां भुञ्जानः पिबेत्/ पुनः पुनश्चात्र पानीयं प्रक्षिपेदिक्षुगण्डिकादिकञ्च सम्भारम्/ तत् गण्डीराख्यं काञ्जिकं परं रुचिकरमग्निदीपनमर्शोग्रहणीविकारोदरगरकृमिगुल्ममदात्ययपाण्डुरोगघ्नम्॥ AS.Ci.10.27/ रूक्षकोष्ठश्चार्शसो नागरक्षारकृष्णाजाजीधान्यकारवीगर्भं फलाम्लं सफाणितं सर्पिः पिबेत्/ गुल्मोक्तानि वा घृतानि/ किंशुकक्षारोदकेन वा विपक्वं व्योषगर्भम्/ पाठामरिचपञ्चकोलकक्षारयवानीकुस्तुम्बरुहरीतकीबिल्वविडङ्गसैन्धवगर्भं चतुर्गुणेन दध्ना विपक्वं सर्पिः प्रवाहिकागुदभ्रंशपिच्छास्रावानाहगुल्मपायुपार्श्ववङ्क्षणवेदनाग्रहणीदोषहृद्रोगमूत्रकृच्छ्रघ्नम्॥ AS.Ci.10.28/ पिप्पलीपाठानागरगोक्षुरकाणां त्रिपलिकानां निर्यूहे गण्डीरमरिचपञ्चकोलकान्यर्धपलिकानि कल्कीकृत्य षड्गुणेन दध्ना चत्वारिंशत् घृतपलानि तुल्यचाङ्गेरीरसानि पाचयेत्/तत् सर्पिः समानं पूर्वेण/ शोफोदरवासकासहिध्माघ्नं च// AS.Ci.10.29/ बद्धवर्चांसि चार्शांस्युदावर्तवदुपाचरेत्/ भिन्नवर्चांसि चार्शांस्यतीसारवत्/ अतिप्रवृत्तरक्तानि रक्तपित्तातिसारवत्॥ AS.Ci.10.30/ अशुद्धं च कालबलापेक्षी स्रवद्रुधिरमुपेक्षेत/ उभौ च तत्रानुबध्येते श्लेष्मानिलो वा/ तत्र पित्तश्लेष्मोल्बणं पाचनदीपनद्रव्यैरुपेक्षया च संशोध्य शमयेत्/ पित्तानिलोल्बणमन्तर्बहिरूर्ध्वमधश्च यथाग्निस्नेहैः/ केवलपित्तोल्बणमुष्णकाले विशेषतश्च दुर्बलस्य स्तम्भनैः॥ AS.Ci.10.31/ अथ श्लेष्मोल्बणे कुटजत्वग्विश्वभेषजक्वाथं पिबेत्/ तण्डुलोदकेन वा कुटजत्वक्फलातिविषारसाञ्जनानि सक्षौद्राणि/ कुटजत्वक्पलशतमार्द्रं दिव्याम्बुना क्वाथयेत्/ मुक्तरसे च पूते तस्मिन् पालिकान् सुश्लक्ष्णपिष्टान् प्रियङ्गुसमङ्गामोचरसान् कुटजबीजत्रिपलं च प्रक्षिप्य मृद्वग्निना पुनः साधयेदादर्वीलेपात्/ अयमवलेहश्छागलीक्षीरेण पेयामण्डेन वा सहाजक्षीरभुजः प्रयुक्तो रक्तजान्यर्शांस्यतीसारं कफपित्तञ्चोर्ध्वमधो वा प्रवृत्तमपहरति/ कुटजत्वक्पलशतमुदकद्रोणे+अष्टभागशेषं साधयेत्/ परिस्राव्य तदुदकं कल्कीकृतैर्व्योषरसाञ्जनमोचरसमुस्ताधातकीफलबिल्वशलाटुदाडिमशलाटुत्वक्समङ्गालोध्रद्वयैः पलांशैः पलैश्च कुटजत्वचो दशभिस्तथा विंशत्या घृतस्य गुडस्य च त्रिंशता संसृष्टमधिश्रयेत्/ अथावलेहतां गतमवतारितं सप्ताहमर्धमासं मासं वा धान्यमध्ये सुगुप्तं निहितमुपयुक्तमाशु सर्वार्शोग्रहणीदोषश्वासकासानपोहति॥ AS.Ci.10.32/ मोचरससमङ्गातिललोध्रचन्दननीलोत्पलानि वा छागपयसा पिबेत्/ शूले तु बिल्वयवानीनागररसाञ्जनदुरालभावत्सकबीजानामन्यतमेनापि युक्तं पाठाचूर्णं शृतेन कोष्णेनांभसा तक्रेण वा/ शूले रक्तातिप्रवृत्तौ च लोध्रधातकीकुटजत्वगिन्द्रयव केसरनीलोत्पलकल्कसिद्धं सर्पिर्दुग्धिकानिदिग्धिकाकल्कसिद्धं वा॥ AS.Ci.10.33/ वातोल्बणे तु रक्ते बलातिबलाबिल्वत्रिफलाहस्तिपिप्पलीन्यग्रोधकरञ्जपत्रमधुकतिन्दुकोत्पलैः कार्षिकैर्घृतप्रस्थमजाक्षीरे दशगुणे पचेत्/ तत् परं रक्तार्शोघ्नम्/ पाठालोध्रह्रीबेरोत्पलचव्यचन्दनसमङ्गातिविषाबिल्वधातकीमधुकदेवदारुदार्वीत्वङ्मुस्तामांसीनागरयवक्षारचित्रककल्केन चाङ्गेरीस्वरसेन च साधितं सर्पिर्द्रोषत्रयघ्नमर्शो+अतिसारप्रवाहिकाबस्त्यानाहगुदभ्रंशपिच्छास्रुतिग्रहणीपाण्ड्वामयज्वरमूत्रकृच्छ्रारोचकदुर्नामशूलेषु योज्यम्/ बलादार्व्यवाक्पुष्पीगोक्षुरकपृश्निपर्शीनामश्वत्थोदुम्बरन्यग्रोधप्लक्षबदरीवेतसप्रवालानां च द्विपलोन्मितानां कषायेण जीवन्तीकटुकापञ्चकोलेन्द्रयवदेवदारुशाल्मलीपुष्पवीराचन्दनाञ्जनकट्फलमुस्तश्यामास्थिरातिविषासमङ्गाव्याघ्नीमोचरसबिल्वकमलोत्पलकिञ्जल्कानां चार्धकर्षोन्मितानां कल्केन चाङ्गेरीसुनिषण्णकस्वरसप्रस्थाभ्यां च घृतप्रस्थं पाचयेत्/ तत् समानं पूर्वेण// AS.Ci.10.34/ रक्तस्तम्भनाय च शीताभ्यङ्गप्रदेहसेकावगाहादीन् प्रयुञ्जीत/ तदशान्तौ यथोदितानि घृतानि कवोष्णान्यवपीडकयोजनया पाययेत्/ कवोष्णानेव च घृतैतलक्षीररसकानथवा स्निग्धोष्णैर्मांसरसैर्भोजयित्वा घृतमण्डेन कोष्णेनानुवासयेत्/ शीतवीर्यद्रव्यसिद्धेन वा यथास्वं स्नेहेन/ शाल्मलीपुष्पयवासकुशकाशमूलन्यग्रोधोदुम्बराश्वत्थशृङ्गान् द्विपलाशान् क्षीरप्रस्थेन त्रिगुणोदकेन साधयित्वा क्षीरावशेषमवतारयेत्/ स निर्यूहः शाल्मलीनिर्याससमङ्गाचन्दनोत्पलेन्द्रयवप्रियङ्गुपद्मकेसरकल्कगर्भो घृतक्षौद्रशर्करोपेतः पिच्छाबस्तिर्गुदभ्रंशप्रवाहिकारक्तस्रुतिज्वरघ्नः॥ AS.Ci.10.35/ अपिच लाजैः पेया पीता चुक्रीकाकेसरोत्पलैः सिद्धा/ हन्त्याशु रक्तरोगं तथा बलापृश्निपर्णीभ्याम्॥ AS.Ci.10.36/ ह्रीबेरबिल्वनागरनिर्यूहे साधितां सनवनीताम्/ वृक्षाम्लदाडिमाम्लामम्लीकाम्लां सकोलाम्लाम्॥ AS.Ci.10.37/ गृञ्जनकसुरससिद्धां दद्याद्यमकेन भर्जितां पेयाम्/ रक्तातिसारग्रहणीप्रवाहिकाशोफनिग्रहणीम्॥ AS.Ci.10.38/ काश्मर्यामलकानां सकच्छुराणां खलान् फलाम्लांश्च/ गृञ्जनकशाल्मलीनां दुग्धीकाचुक्रिकाणां च// AS.Ci.10.39/ न्यग्रोधशृङ्गिकानां खलांस्तथा कोचिदारपुष्पाणाम्/ दध्नः सरेण सिद्धान् दद्याद्रक्ते प्रवृत्ते+अति॥ AS.Ci.10.40/ सिद्धं पलाण्डुशाकं तक्रेणोपोदकां सबदरां च/ रुधिरस्रुतौ प्रदद्यान्मसूरसूपं सतक्राम्लम्॥ AS.Ci.10.41/ पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम्/ भोजनमद्यादम्लैः शालिश्यामाककोद्रवजम्॥ AS.Ci.10.42/ शशहरिणलावमांसैः सकपिञ्जलैणेयकैः सुसिद्धैश्च/ शालीनद्यान्मधुरैरम्लैरीषत्समरिचैर्वा॥ AS.Ci.10.43/ दक्षशिखितित्तिरिरसौर्द्विककुल्लोपाकजैश्च मधुराम्लैः/ अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः॥ AS.Ci.10.44/ छगलीपयः प्रयुक्तं निहन्तिरक्तं सवास्तुकरसश्च/ धन्वविहगमृगाणां रसो निरम्लः कदम्लो वा॥ AS.Ci.10.45/ रसखलशाकयवागूघृतयुक्तः केवलो+अथवा जयति/ रक्तमतिवर्तमानं वातं च पलाण्डुरुपयुक्तः/ छागान्तराधितरुणं सरुधिरमुपसाधितं बहुपलाण्डु॥ AS.Ci.10.46/ व्यत्यासान्मधुरामं विट्शोणितसङ्क्षये योज्यम्/ नवनीततिलाभ्यासात् केसरनवनीतशर्कराभ्यासात्/ दधिसरमथिताभ्यासात् गुदजाः शाम्यन्ति रक्तवहाः॥ AS.Ci.10.47/ नवनीतघृतं छागं सपयोमांसं सषष्टिकः शालिः/ तरुणश्च सुरामण्डस्तरुणीव सुरा जयत्यस्रम्॥ AS.Ci.10.48/ प्रायेण वातबहुलान्यर्शांसि भवन्त्यतिस्रुते रक्ते/ दृष्टे+अपि हि कफपित्ते तस्मादनिलो+अधिकं जेयः॥ AS.Ci.10.49/ दृष्ट्वा शोणितपित्तं प्रबलं कफवातरूपमल्पं च/ शीताः क्रियाः प्रयोज्या यथेरिताः पित्तरोगेषु॥ AS.Ci.10.50/ उदावर्ते तु दोषविलयनाय शीतज्वरघ्नतैलाभ्यक्तस्विन्नस्य श्यामात्रिवृत्पिप्पलीनिकुम्भनीलिनीचूर्णं गोमूत्रपरिपीतं द्विगुणलवणगुडेन कराङ्गुष्ठाकारां वर्तिं कृत्वा घृताभ्यक्तगुदस्य गुदे वातविण्मूत्रानुलोमनार्थं निदध्यात्/ पिप्पलीमदनफलसर्षपागारधूमैर्वा समूत्रगुडैः/ तुम्बीकरघाटकणासिद्धार्थकसैन्धवजीमूतकैर्वा/ एतेषामेव वा चूर्णं नाड्या प्रधमेत्/ तद्विघाते त्वानुलोमिकौषधतैलमूत्राम्ललवणक्षारयुक्तं सुतीक्ष्णमास्थापनं दद्यात्॥ AS.Ci.10.51/ त्रिफलात्रिकटुत्रिलवणदन्तीचित्रकभल्लातकानि जर्जरितानि सस्नेहमूत्राणि शरावद्वयकोष्ठे मृत्प्रलिप्ते गोमयाग्निना विपचेत्/ स कल्याणकाख्यः क्षारः क्षीरमांसरसाशिना घृतेन पीतो+अन्नपाने वा प्रणीतो+अर्शोगुल्मपाण्डुहृद्रोगोदावर्तग्रहणीमूत्रविबन्धाश्मरीकृमिश्वयथुहिध्माश्वासकासशूलानाहप्लीहमेहापहः/ वैरेचनिकमूलफलानि सहिंस्रार्कमूलदशमूलगुडाद्वीपिद्विपुनर्नवानि सर्वैश्च तुल्यानि पञ्चलवणानि क्षारः पूर्ववत् कृतः काङ्कायनोक्तो+अधिकगुणः पूर्वस्मात्/ हिङ्गुपाठात्र्यूषणत्रिफलाकटभीबिल्वमध्यायोरजः कटुकापञ्चकोलकमुस्तकुष्ठक्षारद्वयमुष्ककमधुकोग्रगन्धाविडङ्गमूर्वाजमोदेन्द्रयवगुडूचीदेवदारूणि कार्षिकाणिपृथक् पलांशानि पञ्चलवणान्यैकध्यमापोथ्य घृततैलकुडवेन दधिकुडवेन च संयोज्य कल्याणकविधिना दग्धो महाक्षारस्तत्तुल्यः/ सर्वगरविषनिबर्हणश्च/ प्राग्भक्तं वा वितरेत् घृतगुडयवक्षारान्॥ AS.Ci.10.52/ दाडिमरसं वा सयवानीपाठामहौषधलवणगुडतक्रम्/ यमकस्नेहभृष्टान् वा सक्तुयुक्तान् करञ्जप्रसवान्/ दधिदाडिमाम्लबदरतिन्तिणीकमातुलुङ्गलवणसुरां यमकसंस्कृताम्/ त्रिवृद्दन्तीगुडचित्रकचाङ्गेरीबालमूलकलोणीकासुवर्चलोपोदकाचुञ्चुपर्णीवीरावास्तुकपल्लवांस्तथा दक्षशिखिश्वाविङ्गोधामार्जारोष्ट्रलोपाककूर्मशल्यकमांसान् मांसरसान् यवप्रायं चान्नं भोजनार्थे/ पानार्थे तु सपिप्पलीचूर्णं गौडमच्छसुरां सलवणानासवांश्च दीपनीयवातहरानारनालमस्तु वा संस्कृतम्॥ AS.Ci.10.53/ अनुबन्धे तु भूयो मदिरामस्तुमूत्रयुक्तं विरेकम्/ सपिप्पलीं वा घृतभृष्टां सगुडां हरीतकीं सकुम्भनिकुम्भां वा/ द्विविधोपक्रमणीयोदितान् वा तर्पणप्रयोगान्/ त्रिवृच्चूर्णं वा त्रिफलारसानुविद्धम्/ अभयामलकविडङ्गान् वा समत्रिवृतान् सगुडान् माणिभद्रकाख्यान्/ मिश्रकस्नेहं सुकुमारकं नीलिनीघृतं वा कल्पोदितानि वा विरेचनान्यवचारयेत्/ गुदाश्रये हि दोषे+अपहृते व्याधयो+अपि तज्जाः प्रशाम्यन्ति॥ AS.Ci.10.54/ रूक्षतया च विड्वातविब्न्धेन शूलोदावर्तसम्भवः तस्मात्तत्राशुतरं स्नेहनमनुवासनं विदध्यात्/ पिप्पलीमदनबिल्ववचामधुकशतपुष्पाशठीकुष्ठपुष्करमूलद्वीपिदेवदारुभिः श्लक्ष्णपिष्टैर्द्विगुणपयस्तैलं सिद्धमर्शोगुदभ्रंशयोनिशूलवङ्क्षणानाहगुदशोफोत्थानप्रवाहिकपिच्छास्रावोरुकटीपृष्ठदौर्बल्यवैवर्ण्यमूत्रकृच्छ्रनिषूदनं वातमूत्रशकृत्पित्तश्लेष्मानुलोमकरं च/ वातानुलोम्ये हि सति ध्रुवमनलो याति दीप्तिमर्शांसि चातः सङ्कोचमिति/ भवन्ति चात्र// AS.Ci.10.55/ अर्शांसि शस्त्रक्षाराग्निलेपाभ्यङ्गैरुपाचरेत्/ दृश्यान्यदृश्यानि पुनः सदान्तःपरिमार्जनैः॥ AS.Ci.10.56/ अल्पकालोत्थितेष्वल्पलिङ्गदोषेषु चौषधम्/ नात्युच्छ्रितेषु मृदुषु क्षारो+अस्रस्रुतिमत्सु च// AS.Ci.10.57/ उच्छ्रितेष्वल्पमूलेषु शस्तं शस्त्रं कुनामसु/ युक्तेषु स्थैर्यकाठिन्यकार्कश्यैः शस्त्रपावकौ॥ AS.Ci.10.58/ योज्यौ महत्सु वा क्षारः पाटयित्वा विकुट्य वा/ सूचीकूर्चेन तद्वच्च बडिशं तेषु शस्त्रकम्॥ AS.Ci.10.59/ अतिस्थूलातिदीर्घे तु यन्त्रके मर्मघट्टनम्/ अणुच्छिद्रे महद्रूपमेकदेशे+अवशिष्यते॥ AS.Ci.10.60/ अतिच्छिद्रे+अधिकं रूपादवतीर्णं प्रवाहणात्/ स्थूलान्त्रमति हिंस्याच्च यथोक्तं योजयेदतः॥ AS.Ci.10.61/ शुष्केषु भल्लातकमग्र्यमुक्तं भैषज्यमार्द्रेषु तु वत्सकत्वक्/ सर्वेषु सर्वर्तुषु कालशेय मर्शःसु बल्यं च मलापहं च// AS.Ci.10.62/ भित्त्वा विबन्धाननुलोमनाय यन्मारुतस्याग्निबलाय यच्च/ तदन्नपानौषधमर्शसेन सेव्यं विवर्ज्यं विपरीतमस्मात्॥ AS.Ci.10.63/ अर्शो+अतिसारग्रहणीविकाराः प्रायेण चान्योन्यनिदानभूताः/ सन्ने+अनले सन्ति न सन्ति दीप्ते रक्षेदतस्तेषु विशेषतो+अग्निम्॥ //इति दशमो+अध्यायः॥ अथ एकादशो+अध्यायः/ AS.Ci.11.1/ अथातो+अतीसारचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.11.2/ प्रायेणातिसारो ह्यग्निमुपहत्य प्रागामाधिष्ठानो भवति/ तस्मादनिलजमप्यामपाचनार्थमादौ लङ्घनेनोपक्रमेत/ तत्र शूलानाहप्रसेकार्तं लवणाम्बुनोष्णेन वामयेत्/ न तु सामे पूर्वं सङ्ग्राहि प्रयुञ्जीत विबद्धे वा मले/ स्तिमिताध्मातगुरुसरुजकोष्ठः प्राणदामुष्णाम्बुनोपयुञ्जीत/ सव्योष्णां वा धान्याम्लक्वथितां वा/ अन्यद्वा स्रंसनदीपनमौषधम्॥ AS.Ci.11.3/ अपिच विशुद्धस्रोतसो ह्यस्य दोषशेषे प्रवाहिते/ सुखं सङ्ग्रहणं कर्तुं पाचनैः स्तम्भ्नेन वा॥ AS.Ci.11.4/ मध्यदोषस्तु विशोषयन् मागधीनागरवचाभूतीकधनिकाहरीतकीनां क्वाथं पिबेत्/ जलजलदबिल्वपेशिकाशुण्ठीधान्यकानां वा/ उभयमपि चैतत् प्रमथ्याख्यम्/ वचादिवर्गं क्वथितं चूर्णितं वा/ तद्वद्वचाभयाविडङ्गपाठाशुण्ठीबिडलवणानि वा/ मुस्तपिप्पलीन्द्रयवपाठातेजोवतीर्वा/ विडङ्गाभयाकणलवणपञ्चकानि वा/ पिप्पलीन्द्रयवपाठाशुण्ठीर्वा/ सरक्ते तु प्रवृत्त आमे गजपिप्पलीं मधुशर्करामधुराम्॥ AS.Ci.11.5/ अल्पदोषं पुनरुपवासयेत्/ पानं त्वतिसारिणोम्बु वचातिविषाभ्यां क्वथितम्/ शुण्ठ्यतिविषाभ्यां मुस्तपर्पटकाभ्यां नागरधान्यकाभ्यां वा/ क्षुद्वतस्तु लघुपञ्चमूलपञ्चकोलहस्तिपिप्पलीबलाबिल्वपाठाहिङ्गुधान्यकजीरकशठीगन्धपलाशहपुषायवानीतिन्तिणीकदाडिमबिडसैन्धवैरन्नपानं यवाग्वादि कल्पयेत्॥ AS.Ci.11.6/ बिल्वशलाटुहरीतकीपिप्पलीमूलैर्मूढवातस्य/ अंशुमतीद्वयबलाबिल्वशलाटुभिः पित्तोल्बणस्य/ पिबेच्च तृषितः पटपूतं तक्रम्/ मधुसुराधान्याम्लयवागूमण्डान्यतमं वा/ एष क्रमो+अनिलकफघ्नो दीपनपाचनो रोचनः सङ्ग्राही बल्यश्च// AS.Ci.11.7/ पक्वदोषो+अपि तु यो+अतिसार्यते बहुशो+अनिलेन विबद्धं सपिच्छं सफेनं सशूलपरिकर्तिकं सरोमहर्षं निष्पुरीषं च तां प्रवाहिकां बिम्बिसीमिति चाचक्षते/ तत्रोदावर्तोपदिष्टांस्तेनैव विधिना संस्कृतांश्छागपिशितरसान् दद्यात्॥ AS.Ci.11.8/ यूषांश्च वर्चःक्षये तृष्यतो यवमुद्गमाषतिलकृतान्/ समेन वा तिलबालबिल्वयोः कल्केन दधिसरस्नेहयुक्तं खलकम्/ चित्रकशृङ्गवेरपूतीकरञ्जबिल्वाजमोदैर्वा तक्रदाडिमतैलाढ्यं सैन्धवोपेतमजिताख्यम्/ शठीतिन्तिणीकबिडदाडिमक्षारपञ्चकोलमरिचत्रिफलाधातकीधनिकापाठाजमोदाजाजीजीरककपित्थजम्ब्वाम्रास्थिभिर्वा तुल्यभागैः षड्गुणबिल्वमध्यैर्गुडमुद्गरसस्नेहदधिसिद्धो+अपराजिताख्यः खलको दीपनः पाचनो रुच्यो ग्राही बिम्बिसिनाशनः॥ AS.Ci.11.9/ दधिसरं वा सगुडदाडिमं यमकभृष्टम्/ यमकभृष्टान् वा सशुण्ठीचूर्णान् सक्तून्/ माषान् वा सुसिद्धान् घृतमण्डोपसेच्नान् मरिचोपदंशान्/ छागमेषयोर्वान्तराधिरसं दाडिमाम्लं धान्यनागरोपेतं स्नेहविपक्वं व्यञ्जनं पानं च/ तद्वत् सुरां यमकस्निग्धां पिबेद्वा/ शुण्ठीबदरचूर्णं दधिघृततैलक्षौद्रफाणितोपेतम्॥ AS.Ci.11.10/ हिङ्गुदाडिममहौषधोपकुल्याचूर्णं वा घृतक्षीरोष्णाम्बुमद्यान्यतमेन/ लिह्याद्वा लोध्रबिल्वशलाटुगुडांस्त्रिकटुकोत्कटांस्तैलेन/ अश्वत्थवातपोतक्वाथसिद्धं वा शाल्योदनं घृततैलक्षौद्रयुक्तं दध्ना खजाहतदधिसरानुपानमश्नीयात्॥ AS.Ci.11.11/ अपि च दीपनं रोचनं रुच्यं दधि वातहरं परम्/ बद्धविड्वा हरत्यस्मात् चिरोत्थामपि बिम्बिसीम्॥ AS.Ci.11.12/ तृष्णोल्बणस्तु सरक्तपिच्छोपवेशी पानान्नविरतो धारोष्णं क्षीरमाकाङ्क्षं पिबेत्/ शृतं वा गन्धर्वहस्तमूलेनाथवा बिल्वशलाटुभिः/ तदेव वाल्पतृष्णः सगुडतैलम्/ शृतेन वा पयसा मरिचकल्कं द्विगुणतिलकल्कयुक्तम्/ क्षीरेणैव वा पिप्पलीम्/ व्योषसिद्धेन वा पयसान्नानि भुञ्जीत// AS.Ci.11.13/ शूलाधिक्ये तु दशमूलक्वथितेन पयसा सक्षौद्रेणास्थापनं दद्यात्/ अथवा पिच्छाबस्तिमनुवासनं च वातघ्नं वा पित्तघ्नं वा॥ AS.Ci.11.14/ गुदभ्रंशे शूले चाम्लबदरचाङ्गेरीरसदधिक्षारनागरकल्केन शृतमम्लं सर्पिर्निराममातुरं पाययेत्/ मरिचपञ्चकोलाजाजीधनिकाबिडदाडिमगर्भं वा पूर्ववदम्लम्/ अनुवासयेद्वा दशमूलसिद्धेन स्नेहेन/ पिप्पल्यादिना वा॥ AS.Ci.11.15/ गुदं चाभ्यङ्गपूर्वं स्वेदेन मृदुभूतं प्रवेशयेत्/ सच्छिद्रेण चास्य चर्मणा गोष्फणाबन्धं कुर्यात्/ मूषकमनान्त्रं कृत्वा महापञ्चमूलकषायं च क्षीरे विपचेत्/ तेन पयसा वातहरकल्कप्रतीवापं तैलं पाचयेत् तदभ्यञ्जनेन पानेन च सुकृच्छ्रमपि गुदभ्रंशं साधयति॥ AS.Ci.11.16/ पित्तातिसारमपि साममादौ तीक्ष्णवर्ज्यैरौषधैर्वातातिसारवत् पाचयेत्/ तृष्णायां ससारिवाभूनिम्बं ज्वरविहितमम्भः षडङ्गमवचारयेत्/ उपोषितस्य चान्नकाले+अभीरुदृस्वपञ्चमूलबलाद्वयशूर्पर्ण्यादिमृदुमधुरतिक्तदीपनद्रव्यनिर्यूहयुज्क्तान् कालविन्मण्डपेयासक्तुयूषरसादीनीषदम्लाननम्लान् वा कवोष्णान् सुशीतान् वा सक्षौद्रान्॥ AS.Ci.11.17/ अनुबन्धे तु मूर्वातिविषेन्द्रयवहरिद्रारसाञ्जनानि क्वथितानि पिबेत्/ केवलं वा वृक्षकबीजम्/ पाठागुडूचीकटुकाकिराततिक्तानि वा/ हरिद्रादिगणं वा/ वत्सकबीजातिविषाबिल्वाम्बुमुस्तानि वा/ तण्डुलोदकेन वातिविषावृक्षकत्वक्फलानि सक्षौद्राणि/ चन्दनोशीरशुण्ठीलोध्रनीलोत्पलानि वा/ नागरोत्पलधातकीपुष्पदाडिमत्वचो वा/ कमलोत्पललोध्रमोचरससमङ्गातिलान् वा/ मधुकशृङ्गवेरदीर्घवृन्तत्वचो वा/ मधुयुक्तानि शर्करापद्मकेसरमुस्तापयस्याचन्दनानि वा/ शाल्मलीवृन्तकृतं वा शीतकषायं मधुमधुकोपेतम्॥ AS.Ci.11.18/ मधुकप्रियङ्गुकट्वङ्गत्वग्दाडिमाङ्कुरकल्केन वा दधियुतां यवागूं खलकं वा/ बिल्वकपित्थजम्ब्बाम्रास्थिभिर्वा/ मधुयुक्तान् वा लोध्राम्बष्ठाप्रियङ्ग्वादिगणान् क्वाथादिषु पृथक् कल्पितान्/ श्यामादिमहाकषायं वा॥ AS.Ci.11.19/ शूलार्तस्तु रूक्षकोष्ठो घृतं सक्षारं पिबेत्/ क्षीरं वा बृहतीबलांशुमतीकच्छुरामूलसिद्धं मधुककट्वङ्गाजमोदशर्करावचूर्णितं सतैलक्षौद्रम्/ क्षीरमेव वा धारोष्णम्॥ AS.Ci.11.20/ बलवान् विबद्धमलो विरेकार्थं त्रिफलाचूर्णयुक्तं वा पलाशफलक्वाथसिद्धं वा पयः पीत्वा पय एव कवोष्णमनुपिबेत्/ एवमेव च त्रायमाणया शृतम्/ ततो निस्सृते शकृति पुराणे+अतिसारः शान्तिमेति॥ AS.Ci.11.21/ स्रुतदोषस्य च संसर्जनकाले शूलं चेदनुवर्तेत ततो बिल्वमधुकशताह्वाद्वयगर्भं सक्षीरं तैलचतुर्गुणं सर्पिर्विपाच्यानुवासनं दद्यात्/ ततः सम्यक्कृतायामपि संसर्ग्यामतीसारानुबन्धे पिच्छाबस्तयो योज्याः/ शाल्मलीवृन्तान्यार्द्रदर्भैर्वेष्टयित्वा कृष्णमृदावलिप्य गोमयाग्निना स्वेदयेत्/ शुष्कायां मृदि स्विन्नानि ज्ञात्वा वृन्तान्युलूखले समापेथ्य तेषां मुष्टिसम्मितं पिण्डं क्षीरप्रस्थे विमर्दयेत्/ ततस्तेन पयसा पूतेन सघृततैलेन मधुमधुककल्कयुक्तेनास्थापयेत्/ प्रत्यागते च स्नातः पयसा कच्छुराशृतेन जाङ्गलरसैर्वाश्नीयात्/ एष पिच्छाबस्तिः पित्तरक्तातिसारग्रहणीगुल्मशोषज्वरान् विरेचनास्थापनातियोगं च शमयति॥ AS.Ci.11.22/ चिरोत्थितं त्वतीसारमवेदनं पक्वमप्यशाम्यन्तं पुटपाकैरुपाचरेत्/ अरलुकत्वक्कल्कं काश्मर्यपत्रप्रच्छन्नं पुटपाकविधिना पाचयेत् तद्रसं सुशीतं मधुयुतं पिबेत्/ वटादित्वक्प्ररोहकल्कमप्येवं कल्पयेत्/ अथवा तित्तिरिमपनीतान्त्रपिच्छं न्यग्रोधादेर्वल्कलस्य प्ररोहाणां वा कल्केन पूरयित्वा पूर्ववत् पुटपाकं कुर्यात्/ ततः तस्माद्रसमादाय सिताक्षौद्रयुक्तं पाययेत् अनेन सर्वे जाङ्गलसत्वा व्याख्याताः॥ AS.Ci.11.23/ यस्तु पित्तातिसारी पित्तलान्यासेवेत तस्य पित्तमतिवृद्धं रक्तातिसारं तृड्दाहमोहज्वरशूलपायुपाकांश्च करोति/ तत्र क्षीरमाजं न्यग्रोधादिप्रसवशृतं सितामधुयुक्तमाहारे गुदप्रक्षालने च विदध्यात्/ तद्विधं वा सर्पिः सपयस्कं पिबेत्/ क्षीरोत्थं वा सर्पिः क्षीरानुपानं कपिञ्जलरसाशी क्षीराशी वा लिह्यात्॥ AS.Ci.11.24/ सल्लकीप्रियङ्गुतिनिशशाल्मलीप्लक्षत्वक्संसृष्टं सिद्धं वा सक्षौद्रं क्षीरं पिबेत्/ यष्टीलोध्रसारिवाभिर्वा शृतं समधुसितम्/ तद्वत् कृष्णतिलसमङ्गोत्पलयष्टीमधुभिः/ शशकपिञ्जलपारावततण्डुलीयकमुद्गकाश्मर्यबीजादिरसांश्च सेवेत/ घृतभृष्टं वा रक्तमाजं मार्गं वा/ पूर्वोक्तान् वा पुटपाकान् मधुककृष्णमृत्तिकाशङ्खकल्कं वा सरुधिरं पिबेत् तण्डुलोदकेन/ तेन वा समाक्षिकं फलिनीकल्कम्/ अथवा ससिताक्षौद्रं चन्दनम्॥ AS.Ci.11.25/ एते हि प्रयोगाः तृष्णादिप्रशमना रक्तातियोगघ्नाश्च/ वातोत्तरस्तु शतावरीघृतं लिह्यात्/ सशर्करं वा नवनीतम्/ पिच्छिलस्वरससाधितं वा सर्पिः/ लाक्षापिप्पलीशृङ्गवेरकटुकेन्द्रयवदार्वीत्वग्भिर्घृतं सिद्धं पेयामण्डेन पीतमतीसारं त्रिदोषमपि वारयति॥ AS.Ci.11.26/ यदा पुनर्वायुना विट् बद्धं सशोणितमल्पाल्पं सफेनं कृच्छ्रादुपवेश्यते तदा पूर्वोक्तं पिच्छाबस्तिं दद्यात्/ मधुरौषधसिद्धेन च सर्पिषानुवासयेत्/ प्रायेण हि दुर्बलगुदा गुदाश्रयामयिनो भवन्ति/ विशेषतश्चिरकालातीसारिणः/ अतिसारातिप्रवृत्तौ स्वस्थानबलवृद्धो वायुः पित्तमनुबलमवाप्य दुर्जयतरो भवति तस्मात्तेषामभीक्ष्णमनुवासनं प्रयुञ्जीत/ गुददाहे पुनः पटोलमधुकमधूकक्षीरिवृक्षादिकषायेण सघृतशर्कराक्षौद्रेण क्षीरेण वा गुदं तदासन्नांश्च प्रदेशान् सिञ्चेत्/ शतधौतादिभिर्घृतैश्च पिचूनभ्यङ्गांश्च दद्यात्/ पटोलादीनामेव च कल्केन सघृतेन प्रदिह्यात्/ तच्चूर्णउर्धातकीलोध्रमाषचूर्णेन च पायुद्वारमवचूर्णयेत्/ एवमेव च शूले वातहरतैलप्रदेहैरुपाचरेत्/ यः पुनरेवमपि पित्तलान्यासेवेत स शीघ्रं गुदवलीषु पक्वासु व्यापद्यते॥ AS.Ci.11.27/ श्लेष्मातीसारं तु प्रागेव नितरामामपाचनार्थं लङ्घनेन साधयेत्/ अनुबन्धे च पिबेत् कषायं मुस्ताभयाशुण्ठीबिल्वशलाटूनाम्/ वचाविडङ्गभूतीकधनिकादेवदारूणां वा/ पाठातिविषाकुष्ठचव्यकटुरोहिणीनां वा चित्रकपिप्पलीद्वयपिप्पलीमूलानां वा/ सुखाम्बुना वा हिङ्ग्वाद्यमलसकोक्तम्/ पथ्यासैन्धवशुण्ठीचूर्णं व/ लिह्याद्वा त्रिकटुचूर्णं क्षौद्रशर्करोपेतम्/ कपित्थं क्षौद्रेण वा/ कट्फलं वा पिप्पलीर्वा/ पूर्ववच्च सर्वं वातपित्तामरक्तसंसर्गमपेक्ष्य यथायथमुपकल्पयेत्/ सशूलप्रवाहिकस्य च निरामस्य वाते+अधिके वचाबिल्वपिप्पलीकुष्ठशताह्वाकल्कयुक्तं सलवणं पिच्छाबस्तिमनुवासनं च कोष्णेन बिल्वतैलेन बहुशोवचादिगर्भेण वा तैलेनेति/ भवति चात्र// AS.Ci.11.28/ स्वस्थाने मारुतो+अवश्यं वर्धते कफसङ्क्षयात्/ स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत्॥ AS.Ci.11.29/ भीशोकाभ्यामपि मरुच्छीघ्रं कुप्यत्यतस्तयोः/ कार्या क्रिया वातहरा हर्षणाश्वासनानि च// AS.Ci.11.30/ यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्तते/ दीप्ताग्नेर्लघुकोष्ठस्य शान्तस्तस्योदरामयः॥ AS.Ci.11.31/ आमस्य पाको मलसङ्ग्रहो+अनु न सङ्ग्रहे रुग्गुदनाभिजन्मा/ विलङ्घनैर्ग्राहिभिरीरणघ्नैः क्रमेण तैस्तैर्विधिभिर्विधेयः॥ AS.Ci.11.32/ न रिक्तकोष्ठस्य पुरीषबन्धो न रूक्षकुक्षेः सुहितस्य चाति/ पित्तास्रतो+अन्यत्र न चातिशीतैरत्युष्णतीक्ष्णैर्न कदाचिदेव// AS.Ci.11.33/ खलरसदाधिका यमकदाडिमसारकृता/ दधि सगुडं पयो+असिततिलाश्च सुजर्जरिताः/ सलवणमारुतघ्नगणसाधिततैलमलं/ घृतमपि वा प्रवाहणकृतां विजयेत रुजाम्॥ //इति एकादशो+अध्यायः॥ अथ द्वादशो+अध्यायः/ AS.Ci.12.1/ अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.12.2/ ग्रहणीसमाश्रितं दोषमादावेव यथास्वमजीर्णानुसारतो मात्राशीतीयोक्तविधानेनोपक्रमेत/ अथातीसारविधिना च/ आमपाचनार्थं पिबेन्मुस्तातिविषाविश्वभेषजक्वाथम्/ तच्चूर्णं वा सुखोदकेन, तेन वा शुण्ठीम्/ तद्वद्वचादिवर्गं ससैन्धवम्/ व्वारुणीमण्डेन वा गुल्मविध्युक्तं त्रिलवणादि चूर्णम्॥ AS.Ci.12.3/ सप्रवाहे वा वर्चसि चूर्णीकृतान् बिडलवणयुक्तान् बिल्वमध्यनागरचित्रकान् दाडिमाम्भसा सकफे वा/ अतिमात्र आमशूले+अलसकोक्तं हिङ्ग्वादिमुष्णाम्भसा पिबेत्/ छर्दिशूलानाहानुग्रन्थिषु तु मरिचाजाजिसौवर्चलाभयाः/ सपित्तकफे चामे कटुकेन्द्रयवपाठापिप्पलीमूलवचाभयानागराणि क्वथितानि चूर्णितानि वा॥ AS.Ci.12.4/ भोजनकाले च पञ्चकोलपरिगृहीतं पटुलघुदीपनीयं पेयादिकमुपकल्पयेत्/ पेयां वा नागरातिविषाभ्यां तक्रदाडिमवृक्षाम्लाम्लाम् पाने च तक्रमस्त्वार नालमदिरारिष्टानतीसारनिर्दिष्टं चाम्बु/ यवानीपथ्यामलकमरिचानि त्रिपलिकानि लवणपञ्चकं च पलांशकमेकतश्चूर्णयित्वा कंसे सद्योमथितस्यासुनुयात्/ ततो व्यक्ताम्लकटुकं जातं पिबेत्/ एष तक्रारिष्टः परमग्निदीपनो+अर्शोगुल्मजठरश्वयथुकृमिप्रमेहहरः॥ AS.Ci.12.5/ अपि च ग्रहणीदोषिणां तक्रं दीपनग्राहि लाघवात्/ पथ्यं मधुरपाकित्वान्न च पित्तप्रदूषणम्॥ AS.Ci.12.6/ कषायोष्णविकाशित्वाद्भूक्षत्वाच्च कफे हितम्/ वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्॥ AS.Ci.12.7/ तस्मात्तक्रप्रयोगा ये जठराणां तथार्शसाम्/ विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत्॥ AS.Ci.12.8/ दाडिमकपित्थवृक्षाम्लाम्लीकानां पृथक् पृथक् कुडवं लवणपञ्चककुडवं त्र्यूषणत्रिपलं शर्करापलाष्टकं चैकध्यं चूर्णितमन्नपाने प्रणीतमजीर्णारुचिश्वासकासप्लीहगुल्मग्रहणीहृत्पाण्डुरोगघ्नम्/ परिपक्वामं च मारुतग्रहणीरोगिणमग्निसन्धुक्षणार्थं सर्पिः पाययेत्/ द्विपञ्चमूलपञ्चकोलसरलसुरदारुसुरभिगजपिप्पलीशणबीजयवकोलकुलत्थान्मस्तुनारनालेन वा पाचयेत्/ तेन पादावशेषेण पञ्चलवणद्विक्षाराम्लबदरयुक्तं सर्पिर्विपक्वमथवा सैन्धवव्योषक्षारद्वयपञ्चमूलाभयारास्नाजाजीग्रन्थिकशठीविडङ्गगर्भमार्द्रकमातुलुङ्गकोलाम्लीकादाडिमस्वरसशुष्कमूलकक्वाथमस्तुतक्रशुक्तप्रसन्नासौवीरकतुषोदकारनालोपेतं परमग्निदीपनमग्निघृताख्यम्॥ AS.Ci.12.9/ अथवा चव्यचित्रकपाठातेजोवतीपिप्पलीमूलानि कुडवोन्मितानि मुस्तद्विकुडवमास्फोतजातीनिम्बसप्तच्छदाश्वमारककर्कोटकपटोलपल्लवानां च मुष्टिं मुष्टिमन्तर्नखमुदकद्रोणे पक्त्वा पादावशेषमवतारयेत्/ अर्धपलोन्मितां चात्र कल्कितां दद्यादतिविषां कृष्णासारिवाभद्राश्च द्विपलांशं सैन्धवं बिडं यवक्षारं च मागधिकायाश्चतुष्पलं पात्रं च घृतस्य एतदगस्त्यनिर्मितमलमनलजननम्॥ AS.Ci.12.10/ उद्दीपिते तु किञ्चिदनले विबद्धमलमास्थापयेत्/ ततो जिते मातरिश्वनि स्रस्तदोषमेरण्डतैलेन तिल्वकसर्पिषा वा क्षारवता मिश्रकस्नेहेन वा विरेचयेत्/ कृतसंसर्गक्रमं च बद्धवर्चसमनुवासयेद्वातहरदीपनीयाम्लद्रव्यसिद्धेन तैलेन/ ततः पुनरपि लघ्वन्नभोजनः सर्पिरेव यथाग्निबलमल्पशो+अवचारयेत्/ अग्निघृतं च छर्दिविबन्धशूलश्वासकासिनः सबीजपूरकरसम्/ अभ्यङ्गार्थं च तैलमग्निघृतौषधैः साधयेत्/ अनिलकफसंसर्गे तु चूर्णमेषामौषधानामुष्णोदकेन पिबेत्॥ AS.Ci.12.11/ पित्तदुष्टायां तु ग्रहण्यां स्वस्थानगतमुत्क्लिष्टं द्रवमनलीनर्वापणं पित्तमास्थापनेन वमनेन वा निर्हरेत्/ तिक्तलघुद्रव्यैश्च कृतसंसर्जनस्य दोषशेषशमनार्थं मधुनावलेह्यमुष्णाम्बुना वा पातुं प्रणयेत्/ मूर्वाकिरातततिक्तपर्पटकवचाचन्दनमुस्तत्रिकटुकत्रायमाणायवानीकलिङ्गत्वक्फलकटुरोहिणीदेवदारुदार्वीत्वक् पद्मकोशीरारिष्टपटोलपत्रातिविषासौराष्ट्रीत्वगेलामधु शिग्रुबीजचूर्णम्/ अयं हि ग्रहणीदोषशूलातिसारपाण्डुहृद्रोगगुल्मज्वरप्रमेहकामलामुखरोगारोचकनिबर्हणः॥ AS.Ci.12.12/ भूनिम्बत्रिकटुककटुकामुस्तेन्द्रयवाः समाश्चित्रकभागौ द्वौ कुटजत्वग्भागाश्च षोडश सर्वमेकत्र चूर्णितं सगुडशीतोदकं पीतं समानं पूर्वेण/ नागररसाञ्जनातिविषाधातकीघनपाठाकलिङ्गत्वग्बीजबिल्वकटुकाः सक्षौद्रास्तण्डुलाम्बुपीताः पित्तग्रहणीविकारं रक्तातिसारमर्शांसि सप्रवाहिकं गुदशूलं च व्यपोहन्ति/ ततश्चैवं शमितपित्तोद्रेकस्याग्नेः स्थिरीकरणाय सर्पिः पूर्वोक्तमूर्वादिक्वाथेन सारिवास्फोतसप्तपर्णाटरूषकेन्द्रयववीराभूनिम्बधान्यन्यग्रोधाश्वत्थोदुम्बरप्लक्षोपकुल्यानीलोत्पलगर्भसिद्धं पानाय प्रयुञ्जीत कुष्ठोक्तं वा तिक्तकम्॥ AS.Ci.12.13/ श्लेष्मदुष्टायां पुनर्ग्रहण्यां मागधिकंसिद्धार्थकल्कतीक्ष्णेन मदनफलकषायेण पुनःपुनर्वामयेत्/ अब्धातुर्हि प्रवृद्धस्तेजो निर्वापयति/ ततः कृतपेयादिक्रमस्य लवणक्षाराम्लकटुकोत्कटैर्यथोक्तैरन्नपानौषधैरनलमुत्तेजयेत्/ मञ्जिष्ठाचित्रकारुष्करकृमिघ्नमधूकपुष्पाणि क्रमाद् द्विकुडवार्धाढकाढकार्धद्रोणद्रोणांशान्यपां द्रोणत्रये क्वाथयेत्/ द्रोणशेषश्च पूतशीतः स निर्यूहो मधुद्विप्रस्थवांश्चन्दनोशीरसूक्ष्मैलागरुरूषितं जतुसृतं घृतकुम्भमध्युषितो मासमासवः/ सर्वदोषघ्नो+अग्निजननो बृंहणः शोषकुष्ठकिलासप्रमेहानाहगुल्मपाण्डुहृद्रोगजिच्च// AS.Ci.12.14/ मधूकपुष्पाणां स्वरसो+अर्धावशेषक्वथितः क्षौद्रपादयुक्तः सर्वथा समानः पूर्वेण/ अनेन द्राक्षेक्षुकाश्मर्यफलस्वरसासवा व्याख्याताः॥ AS.Ci.12.15/ दशमूलवीरारजनीत्रिफलाजीवकर्षभकाणां पृथक् पृथक् पञ्चपलान् भागानपां वहे पक्त्वा पादशेषे रसे शीतीभूते गुडतुलाद्वयं दद्यादर्धकुडवं च माक्षिकात्तत्प्रमाणांश्च चूर्णितान् मुस्तप्रियङ्गुमञ्जिष्ठामधुकविडङ्गप्लवशाबरलोध्रान् एषो+अर्धमासस्थितो मूलासवो+अयं समानः पूर्वेण/ महावृक्षकण्डचतुष्पलं द्विगुणार्ककाण्डं लवणत्रयत्रिपलं पक्ववार्ताककुडवं चित्रकमूलपलद्वयं चान्तर्धूमं दग्ध्वा वार्ताकरसेन गुटिकाः कुर्यात्/ ता भोजनोत्तरं भक्षिता ग्रहणी दुर्नामविषूचिकालसककासश्वासपीनसप्लीहपाण्डुश्वयथुमेहारोचकगुल्महराः॥ AS.Ci.12.16/ दशमूलार्कमूलदन्तीत्रिवृच्चित्रकास्फोतपाठारास्नास्नुहीकाण्डानां पृथग्दशपलान् भागान् कपालोदरे दग्ध्वा क्षारमुदकद्रोणैश्चतुर्भिः क्वाथयेत्/ पादावशेषं च पूतं पुनःपादावशेषमेव क्वथितावतारितं गुडपलशतोन्मिश्रमधिश्रयेत्/ घनीभवति च तस्मिन् सुश्लक्ष्णरजसां वृश्चिकालीद्वययावशूकानां त्रिंशत् पलान्यावपेत्/ त्रिंशदेव वचाभयाव्योषचित्रकाणाम्/ द्विपलं च पृथक् पृथक् हिङ्ग्वम्लवेतसयोः/ ततो+अक्षमात्रा गुटिकाः कृत्वा यथाबलमुपयुक्ताः समानाः पूर्वाभिरधिका वा/ अर्शोविहितांश्च क्षारतक्रारिष्टान् घृतान्यन्नपानं च सेवेत/ षट्पलं भल्लातकघृतं धान्वतरं च/ सन्निपाते तु पञ्च कर्माणि कुर्याद्यथावस्थं वा ग्रहणीचिकित्सितमिति/ भवति चात्र// AS.Ci.12.17/ प्रसेके श्लैष्मिके+अल्पाग्नेर्दीपनं रूक्षतिक्तकम्/ योज्यं कृशस्य व्यत्यासात् स्निग्धरूक्षं कफोदये॥ AS.Ci.12.18/ क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम्/ दीपनं बहुपित्तस्य तिक्तं मधुरकैर्युतम्॥ AS.Ci.12.19/ स्नेहो+अम्ललवणैर्युक्तो बहुवातस्य शस्यते/ स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्॥ AS.Ci.12.20/ नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि/ मलमामं कफे क्षीणे मन्दाग्निर्यो+अतिसार्यते॥ AS.Ci.12.21/ स पिबेत् सर्पिषो मात्रां दीपनीयौषधैर्युताम्/ प्रसन्नो मार्गमापन्नः स्वं समानो+अनिलस्तया/ अग्नेः समीपचारित्वादाशु प्रकुरुते बलम्॥ AS.Ci.12.22/ पुरीषं यस्तु कृच्छ्रेण कठिनत्वाद्विमुञ्चति/ स घृतं लवणैर्युक्तं नरो+अन्नावग्रहं पिबेत्॥ AS.Ci.12.23/ रौक्ष्यान्मन्दे+अनले सर्पिस्तलं वा दीपनैः पिबेत्/ क्षारचूर्णासवारिष्टान् मन्दे स्नेहातिपानतः॥ AS.Ci.12.24/ उदावर्तात्तु योक्तव्या निरूहस्नेहबस्तयः/ दोषातिवृध्या मन्दे+अग्नौ संशुद्धो+अन्नविधिं चरेत्॥ AS.Ci.12.25/ व्याधिमुक्तस्य मन्दे+अग्नौ सर्पिरेव तु दीपनम्/ अध्वोपवासक्षामत्वैर्यवाग्वा पाययेत् घृतम्/ अन्नावपीडितं बल्यं दीपनं बृंहणं च तत्॥ AS.Ci.12.26/ दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान् नरान्/ प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्॥ AS.Ci.12.27/ लघूष्णकटुशोधित्वैर्दीपयन्त्याशु ते+अनलम्/ मांसोपचितमांसत्वात् परं च बलवर्धनाः॥ AS.Ci.12.28/ स्नेहासवसुरारिष्टचूर्णक्वाथहिताशनैः/ सम्यक् प्रयुक्तैर्देहस्य बलमग्नेश्च वर्धते॥ AS.Ci.12.29/ दीप्तो यथैव स्थास्नुश्च बाह्यो+अग्निः सारदारुभिः/ सस्नेहैर्जायते तद्वदाहारैः कोष्ठगो+अनलः॥ AS.Ci.12.30/ नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्/ यथा निरिन्धनो वह्निरल्पो वातीन्धनावृतः॥ AS.Ci.12.31/ यदा क्षीणे कफे पित्तं स्वे स्थाने पवनानुगम्/ प्रवृद्धं वर्धयत्यग्निं तदासौ सानिलो+अनलः॥ AS.Ci.12.32/ पक्त्वान्नमाशु धातूंश्च सर्वानोजश्च सङ्क्षिपन्/ मारयेत् स्यात् स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति/ तृट्कासदाहमूर्च्छाद्या व्याधयो+अत्यग्निसम्भवाः॥ AS.Ci.12.33/ तमत्यग्निं गुरुस्निग्धमन्दसान्द्रहिमस्थिरैः/ अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः॥ AS.Ci.12.34/ मुहुर्मुहुरजीणापि भोज्यान्यस्योपहारयेत्/ निरिन्धनो+अन्तरं लब्ध्वा यथैनं न विपादयेत्॥ AS.Ci.12.35/ कृसरां पायसं स्निग्धं पैष्टिकं गुडवैकृतम्/ अश्नीयादौदकानूपपिशितानि भृतानि च// AS.Ci.12.36/ मत्स्यान् विशेषतः श्लक्ष्णान् स्थिरतोयचराश्च ये/ आविकं सुभृतं मांसमद्यादत्यग्निवारणम्॥ AS.Ci.12.37/ पयः सहमधूच्छिष्टं घृतं वा तृषितः पिबेत्/ गोधूमचूर्णं पयसा बहुसर्पिःप्लुतं पिबेत्॥ AS.Ci.12.38/ आनूपरसयुक्तान् वा स्नेहांस्तैलविवर्जितान्/ श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्॥ AS.Ci.12.39/ असकृत् पित्तहरणं पयसा प्रतिभोजनम्/ यत्किञ्चिद्गुरु मेध्यं च श्लेष्मकारि च भोजनम्/ सर्वं तदत्यग्निहितं भुक्त्वा च स्वपनं दिवा॥ AS.Ci.12.40/ आहारमग्निः पचति दोषानाहारवर्जितः/ धातून् क्षीणेषु दोषेषु जीवितं धातुसङ्क्षये॥ AS.Ci.12.41/ अग्निमूलं बलं पुंसां बलमूलं हि जीवितम्/ एष सारश्चिकित्साया यदग्नेः परिरक्षणम्॥ //इति द्वादशो+अध्यायः॥ अथ त्रयोदशो+अध्यायः/ AS.Ci.13.1/ अथातो मूत्राघातचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.13.2/ वातान्मूत्रकृच्छ्रे वातहरतैलाभ्यक्तगात्रस्याधोनाभेः सर्वमङ्गं पिण्डेन सेकावगाहैश्च वातघ्नैः कुम्भीस्वेदेन च स्वेदयेत्॥ AS.Ci.13.3/ दशमूलबलैरण्डमूलपुनर्नवाशतावरीवृश्चीवपत्तूरपाषाणभेदककोलकुलत्थयवक्वाथेन तत्कल्केन च तैलं सर्पिः सूरकर्क्षवसालवणपञ्चकोपेतं सिद्धं पानाय दद्यात्/ एतान्येव चौषधान्यन्नपाने पिण्डोपनाहस्वेदयोश्च तैलफलस्नेहाम्लयुक्तानि कल्पयेत्/ प्रसन्नां च सौवर्चलाढ्यां पिबेत्॥ AS.Ci.13.4/ पित्तजे शीतसेकावगाहप्रदेहान् प्रयुञ्जीत/ तृणपञ्चमूलश्वदंष्ट्राभीरुविदारीकशेरुकक्वाथं शीतं समधु शर्करं पिबेत्/ तद्वच्च काण्डेक्षुरकमूलम्/ कमलोत्पलविदारीशृङ्गाटकानि/ द्राक्षारसेन वा त्रपुसकुसुम्भोर्वारुबीजवृषककुङ्कुमकल्कं सर्वमूत्राघातघ्नम्/ मधुकदार्व्युर्वारुबीजानि वा तण्डुलधावनेन/ समाक्षिकां वा दार्वीमामलकरसेन/ मृद्वीकाकल्कं वा पर्युषिताम्भसा॥ AS.Ci.13.5/ कफजे यथास्वं स्वेदो वमनं कटुतीक्ष्णोष्णक्षारमन्नपानं यवान्नं तक्रं च/ पिबेच्च मद्येन सूक्ष्मैलामामलकरसेन वा मधुयुतां वा कदलीरसेन कैडर्यकरसेन वा शितिवारकबीजं वा तक्रेण/ प्रवालचूर्णं वा तण्डुलाम्बुना/ धवकुटजकरञ्जामृताकेबुकैलारग्वधसप्तच्छदक्वाथं वा शीतं सक्षौद्रम्/ तत्सिद्धां वा यवागूम्/ कण्टकारिकास्वरसं वा समाक्षिकम्/ व्योषैलागोक्षुरकसारसास्थीनि वा मधुमूत्रयुक्तानि/ पाटलीक्षारं वा बहुकृत्वः परिस्रुतं तैलयुक्तम्/ तिलपाटलीपारिभद्रयावशूकक्षारोदकानुविद्धां वा त्वगेलोषकचूर्णयुक्तां प्रसन्नाम्/ तिलादीनां वा पृथक् क्षारं गुडोपदंशमश्नीयात्/ तीक्ष्णोष्णद्रव्यसिद्धं च तैलं पानाभ्यङ्गार्थे॥ AS.Ci.13.6/ सन्निपातात्मके वातादीनां स्थानानुपूर्व्या यथासन्नं प्रतिकुर्वीत/ यथोल्बणं वा सर्वेषु समस्थितेषु वा समसितं यवक्षारं भक्षयेत्/ अपि च// AS.Ci.13.7/ एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तण्डुलजलालुलितानि पित्वा/ तद्वद्गुडेन सहितान्युपयुज्य मासमासन्नमृत्युरपि जीवति मूत्रकृच्छ्री॥ AS.Ci.13.8/ एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुपूगैः/ क्वाथं पिबेच्छर्करयावगाढं कृच्छ्रे सदाहे सरुजे बिबन्धे॥ AS.Ci.13.9/ हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम्/ क्वाथं पिबेदश्मजतुप्रधानं सर्शकरे साश्मरिमूत्रकृच्छ्रे॥ AS.Ci.13.10/ अश्मर्यामचिरोत्थितायां वातबस्त्यादिषु च यथादोषमिदमेवाचरेत्॥ AS.Ci.13.11/ पाषाणभेदकवसुकवसिराश्मन्तकशतावरीश्वदंष्ट्राबृहतीद्वयकपोतवङ्काबलातिबलाकच्छुरोशीरगुन्धुवृक्षादनीभल्लूकवरणयवकोलकुलत्थशाकफलकतकफलक्वाथे सर्पिरूषकादिप्रतीवापं विपाच्य पीतमाशु वाताश्मरीं भिनत्ति/ एभिरेव च द्रव्यैः कषायक्षारान्नपानानि कल्पयेत्॥ AS.Ci.13.12/ सिंहीव्याघ्नीगोक्षुरकेक्षुरकोरुबूकमूलकल्को+अमधुरेण दध्ना पीतः सप्गाहादश्मरीं भिनत्ति/ शिग्रुमूलकल्केन दधिलवणयमकसिद्धो यूषः॥ AS.Ci.13.13/ वीरतरादिगुन्द्रेत्कटपत्तूरवाराहीपाठापाटलीशिरीषशालिमूलविदारीद्विपुनर्नवक्वाथे त्रपुसकुसुम्भैर्वारुकर्करुबीजमधुकशिलाजतुप्रतीवापं सर्पिर्विपाच्य पीतमाशु पित्ताश्मरीं भिनत्ति/ पूर्ववच्च कषायादीनेभिः कल्पयेत्॥ AS.Ci.13.14/ वरणादिभद्रदार्वादिगुग्गुल्वेलाद्वयकुष्ठमरिचचित्रकमुस्तासुरसाह्वयैः कल्कीकृतैः साधितमूषकादिप्रतीवापं सर्पिः श्लेष्माश्मरीं भिनत्ति/ इति समानं पूर्वेण// AS.Ci.13.15/ मस्तुना बहुशः पाटलीभस्म गालयित्वा भस्म विसर्जयेत्/ ततस्तन्मस्तु गृहीत्वा कुलत्थैः सह क्वाथयेत्/ तं क्वाथं गोक्षुरकमूलैलात्रपुसकुरण्टकबीजपाषाणभेदकचूर्णं क्षौद्रेण लीढ्वानुपिबेत्/ तथा शीघ्रमेवाश्मरी भिद्यते च्यवते च// AS.Ci.13.16/ अश्मरीभेषजानां घृताक्तानामन्तर्धूमं दग्धानां क्षारं ग्राम्यपशुशकृत्क्षारं च गोमूत्रेण बहुकृत्वो गालयित्वा तमच्छमग्नौ साधयेत्/ घनीभवति च तस्मिंस्त्र्यूषणोषकादिचूर्णं दद्याद्दर्वीप्रलेपं चावतारयेत्/ एष क्षीराशिनः क्षारावलेहो+अश्मरीं भिनत्ति पातयति च शर्कराम्॥ AS.Ci.13.17/ तिलकदलीयवापामार्गपलाशक्षारो+अविमूत्रेण पीतः समानः पूर्वेण/ केतकपत्रक्वाथेन हिङ्गुक्रौञ्चास्थिक्षारयुक्तः पाटलीकरवीरक्षारश्च/ क्रौञ्चोष्ट्रगर्दभास्थिश्वदंष्ट्राकदम्बमूलतालपत्रिकाजमोदनागरचूर्णश्च सुरामण्डोष्णोदकान्यतरप्रयुक्तः॥ AS.Ci.13.18/ पिचुकाङ्कोलशाककतकेन्दीवरफलक्वाथश्च सुखोष्णो गुडयुक्तः/ नृत्यकुण्डकबीजचूर्णश्च समाक्षिको+अविक्षीरयुक्तः॥ AS.Ci.13.19/ कपोतवङ्कामूलं च सुरया/ तत्सिद्धं वा पयो+अश्मरीवेदनार्तः पिबेत्/ सिद्धं वाभयास्थिभिः पुनर्नवेन वा॥ AS.Ci.13.20/ शेषेष्वेवं मूत्राघातेष्वत एव चिकित्सां विभजेत्॥ AS.Ci.13.21/ द्रस्वपञ्चमूलेन द्विगुणत्रिकण्टकेन साधितं तोयं पयो वा केवलं घृतमिश्रं वा पिबेत् सर्वमूत्राघातघ्नम्॥ AS.Ci.13.22/ गोक्षुरककण्टकारिकाकृतां वा सफाणितां यवागूम्/ ताम्रचूडरससिद्धां वा/ वीरतरादिक्वाथेन वा/ तेन वा तद्भावितं शिलाजतु/ वाजिरासभान्यतरशकृद्रसं वा/ दुरालभास्वरसं वा/ ककुभकषायं वा/ मूर्वाभयामुस्तदेवदारुमधुककल्कं वा/ वारुणीक्षीरोष्णोदकान्यतमेन/ त्रिफलाकल्कं वा ससैन्धवं सुखाम्भसा/ केवलमेव वा बिभीतक बीजं सुरया/ विहगपिशितोपदंशं वा निगदमदिरामण्डं मार्द्वीकमासवान् वा विविधान् पिबेत्/ पीतमद्यश्च शीघ्रवेगेन वाजिना रथेन वा यायात्/ एवमश्मरी शर्करा चप्रच्यवते/ सर्वेषु च मूत्राघातेषु विशेषतो+अश्मरीशर्करासु वीरतरादिः सर्वथा प्रयोज्यः/ तिल्वकघृतं च विरेकार्थम्/ बस्तिकर्म चाभीक्ष्णं विशेषेणोत्तरबस्तिः॥ AS.Ci.13.23/ तत्र श्यामादिरर्धार्धविहितो गोमूत्रसिद्धो निरूहः/ बिल्वादिमूलैश्च सुरासौवीरकादिसिद्धैस्तृणपञ्चमूलश्वदंष्ट्राशृतक्षीरवांश्च त्रपुसैर्वारुकशताह्वाबीजकर्षभकयवानीकल्कितः/ पीतदारुसिद्धं तैलमनुवासनम्॥ AS.Ci.13.24/ शतावरीगोक्षुरकबृहतीद्वयपुनर्नवोशीरमधुकद्विसारिवाश्रेयसीलोध्रतृणपञ्चमूलकषाये क्षीरचतुर्गुणं बलावृक्षकखराह्वोपकुञ्चिकावत्सकत्रपुसोर्वारुबीजशितिवारकमधुकषड्ग्रन्थाशताह्वाश्मभेदमदनहपुषाकल्कगर्भं तैलमुत्तरबस्तिः/ तद्विशुद्धस्रोतसा च पुनः शुक्राश्मर्यां शुक्राशयशोधनार्थं बलत्थेन पुंसा वृष्याण मांसानां कुक्कुटमांसस्य च तृप्तेनानुकूलाः प्रकर्षेण प्रियाः प्रमदा यथाकालमासेव्या इति॥ AS.Ci.13.25/ क्रियाभिराभिः सिद्धाभिर्नचेच्छान्तिस्ततो भिषक्/ इति राजानमापृच्छ्य शस्त्रं साध्ववचारयेत्॥ AS.Ci.13.26/ अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्/ निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः॥ AS.Ci.13.27/ अथातुरमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्त स्विन्नशरीरमभुक्तवन्तं कृतमङ्गलस्वस्तिवाचनमुपकल्पितसम्भारमाश्वास्य ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपवेश्य पुरुषं तस्योत्सङ्गे सुनिषष्णपूर्वकायमुत्तानं वस्त्रचुंबलोपविष्टं सङ्कुचितजानुकूर्परमितरेण पुंसा सहबद्धं सूत्रैः शाटकेन वा ततो+अस्यस्वभ्यक्तं नाभिप्रदेशं वामपार्श्वे विमृद्य मुष्टिनावपीडयेत्/ अधोनाभेर्यावदश्मर्यधः प्रतिपन्ना ततस्तैलाभ्यक्ते कृत्तनखे वामहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसेवन्यासाद्य च प्रयत्नबलाभ्यामश्मरीं मेढ्रगुदयोरन्तरमानीय निर्वलीकमनायतमविषमं च बस्तिं सन्निवेश्य भृशमुत्पीडयेदङ्गुलीभ्यां यावत् ग्रन्थिरिवोन्नतं शल्यं भवति/ ततः सेवन्याः सव्ये पार्श्वे सेवनीं यवमात्रं मुक्त्वा निदध्याच्छस्त्रमश्मरीप्रमाणेन/ दक्षिणतो वा क्रियासौकर्यहेतोरित्येके/ यथा न विभिद्यते विचूर्ण्यते वा तथा प्रयतेत/ तच्चूर्णमल्पमप्यवस्थितं पुनः परिवृद्धिमेति/ तस्मात् समग्रामग्रवक्रेणाददीत// AS.Ci.13.28/ स्त्रीणां तु बस्तिः पार्श्वगतो गर्भाशयसन्निकृष्टः/ तस्मात्तासामुत्सङ्गवदधः शस्त्रं पातयेत्/ अतो+अन्यथा खल्वासां मूत्रस्रावी व्रणो भवति पुरुषस्य च मूत्रप्रसेकक्षणनात्/ अश्मरीनिमित्तमेकतो भिन्नो बस्तिः सिध्यति/ क्रियाभ्यासाच्छास्त्रविहितच्छेदादीनष्पन्दपरिवृद्धत्वाच्च शल्यस्येति/ न तु द्विधा भिन्नबस्तिरश्मरीमानमपि॥ AS.Ci.13.29/ उद्धृतशल्यं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत्/ तथा बस्तिरसृजा नापूर्यते/ पूर्णे तु क्षीरिवृक्षकषायं पुष्पनेत्रेण विदध्यात्/ स हि तथा बस्तिगतमश्मरीचूर्णं रक्तं च निर्हरति/ मूत्रविशुद्ध्यर्थं च गुडसौहित्यं कारयेत्॥ AS.Ci.13.30/ उत्थाप्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां यवागूं सघृतां पाययेदुभयकालं त्रिरात्रम्/ त्रिरात्रादूर्ध्वं गुडप्रगाडेन पयसा मृदुमोदनमल्पं भोजयेदादशरात्रात्/ अत ऊर्ध्वं फलाम्लैर्जाङ्गलरसैः/ व्रणं च क्षीरिवृक्षकषायेण प्रक्षाल्य लोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्केन लेपयेत्/ द्वादशरात्रं चैनमप्रमत्तः स्वेदयेत्/ एतेष्वेव च हरिद्रादियुक्तेषु तैलं विपक्वं व्रणाभ्यञ्जनम्/ सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे यथोक्तमग्निना व्रणं दहेत्/ स्वमार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैर्मधुरप्रायैरुपाचरेत्॥ AS.Ci.13.31/ यदृच्छया मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसापहरेत्/ विदार्य वा नाडिं बडिशेनोद्धरेत्/ रूढव्रणश्च वर्षमङ्गनाश्च नगनागरथद्रुमात् नारोहेत्/ नाप्सु प्लवेत भुञ्जीत वा गुरूणि॥ AS.Ci.13.32/ कर्मणि तु मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तयो+अष्टौ परिहर्तव्याः/ तत्र मूत्रवहच्छेदात् मूत्रपूर्णबस्तेर्मरणम्/ शुक्रवहच्छेदान्मरणं क्लैब्यं वा/ मुष्कस्रोतसोरुपघातात् ध्वजभङ्गः/ मूत्रप्रसेकच्छेदान्मूत्रस्रवणम्/ सेवनीयोनिच्छेदनाद्रुजाप्रादुर्भावः/ गुदबस्तिविद्धस्य सद्योमरणमुक्तं प्रागिति॥ AS.Ci.13.33/ भवति चात्र/ मर्माण्यमून्यविज्ञाय स्रोतोजानि शरीरिणाम्/ शस्त्रपाणिर्ध्रुवं हन्ति साहसात् केवलो यथा इति॥ //इति त्र्योदशो+अध्यायः॥ अथ चतुर्दशो+अध्यायः/ AS.Ci.14.1/ अथातः प्रमेहचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.14.2/ प्रायेण हि प्रमेहिणो+अभिष्यण्णदेहत्वादुपहताग्नेर्भक्ष्यादिपञ्चविधमप्यन्नमुपयुक्तं मूत्राय मेदसे च विपरिणमते/ तस्मादस्य तेजोधातुवृद्धये क्लेदमेदः प्रशमनाय च बलिनः संशोधनानि प्रयुञ्जीत/ दुर्बलस्य तु संशमनानि/ सर्वस्य च बद्धमूत्राण्यमेदस्कराण्यबृंहणान्यग्निदीपनानि बलजननानि चान्नपानानि/ बलं हि विधिनोपचितमशेषामयक्षयाय सम्प्रवर्तते॥ AS.Ci.14.3/ अथ संशोधनार्हं प्रमेहिणमादवेव बिभीतकसर्षपेङ्गुदीकरञ्जनिम्बनिकुम्भान्यतमतैलेन त्रिकण्टकादिना वा यथास्वं सिद्धेन स्नेहेन प्रियङ्वादिशृतेन वा हविषा स्नेहयित्वा कल्पविहितैः प्रयोगैर्वामयेद्विरेचयेच्च// AS.Ci.14.4/ ततो जातबलं मुस्तामरदारुनागरप्रतिवापेन सुरसादिकषायेणास्थापयेत्/ पित्तोत्तरं तु न्यग्रोधादिकषायेण/ ततश्च जाङ्गलरसैः क्रमेण सन्तर्पयेत्/ अत्यपतर्पणेन हि प्रमेहिणो विशेषेण मूत्रकृच्छ्रबस्तिमेढ्रशूलगुल्मातिकार्श्यभ्रमादीनां सम्भवः/ ततो+अनुबन्धरक्षणार्थं शमनार्हस्य च शमनान्यवचारयेत्॥ AS.Ci.14.5/ प्रातः सर्वप्रमेहेषु हरिद्रां मधुना युक्तामामलकरसेन पिबेत्/ अथवा सालसप्तपर्णकुटजकपित्थकम्पिल्लकबिभीतकरोहितककुसुमानि तच्चूर्णं वा क्षौद्रेण लिह्यात्/ हरीतकीचूर्णं वा/ पिबेद्वा त्रिफलामुस्तादेवदारुहरिद्राक्वाथम्/ असनचित्रकत्रिफलादार्वीकलिङ्गकानां वा सक्षौद्रम्/ तद्वद् गुडूच्या वा स्वरसमामलकानां वा॥ AS.Ci.14.6/ विशेषतस्तु कफमेहेषु कट्फलमुस्तालोध्राभयानां समाक्षिकं कषायम्/ तगरविडङ्गद्विहरिद्राणां वा/ चन्दनागरुकुष्ठदेवदारूणां वा/ पाठाग्निमन्थचविकात्रिफलानां वा/ पित्तप्रमेहेषु तु लोध्रसेव्यार्जुनचन्दनानाम्/ निम्बामृतामलकपटोलीनां वा/ शिरीषसर्जार्जुनकेसराणां वा/ फलिनीकमलोत्पलकिंशुकानां वा/ कुटजोत्पलकटङ्कटेरीणां वा॥ AS.Ci.14.7/ तेष्वपि च विशेषेण पिबेदुदकमेहादिषु क्रमात् कषायं पारिजातस्य वैजयन्त्याः सप्तच्छदस्यारिष्टस्य निशायाः ककुभचन्दयोश्चित्रकस्य पाठाजोङ्गकयोः खदिरस्य त्रिफलारग्वधयोश्च मधुयुतम्/ पिबेच्च सिकतामेहे हिङ्गुप्रवालकैलालवणानि मद्येन मूत्रेण क्षारोदकेन वा/ क्षारमेहादिषु त्रिफलाया असनादेः न्यग्रोधादेः शम्याकस्य चन्दनमञ्जिष्ठयोः गुडूचीतिन्दुकास्थिकाश्मर्यखर्जूराणां च मधुयुक्तम्/ शोणितमेहे मदयन्तीपत्रकल्कं च सक्षौद्रं शीताम्बुना॥ AS.Ci.14.8/ वातयेष्वपि यापनार्थं कफपित्तोल्बणेषु पिबेत् कषायम्/ तत्र वसामेहे+अग्निमन्थस्य/ मज्जमेहे+अमृतचित्रकयोः/ कुष्ठकुटजपाठाकटुरोहिणीकल्कमिश्रम् हस्तमेहे हस्तिसूकरखरोष्ट्रास्थिक्षारम्/ मधुमेहे कदरखदिरपुरकषायम्॥ AS.Ci.14.9/ कफानुगतेषु तु वसादिमेहेषु यथास्वकषायेण साधितानि तैलानि/ पित्तानुगतेषु च घृतानि यमकं वा प्रयुञ्जीत// AS.Ci.14.10/ एतेन शेषेष्वपि मेहेषु स्नेहविकल्प उक्तो वेदितव्यः॥ AS.Ci.14.11/ तथा कषायसम्पृक्तैः स्नेहैः कफपित्तमूत्रमेदसामनिलस्य चोपशमो भवति॥ AS.Ci.14.12/ त्रिकण्टकातिविषाभल्लातकलोध्रवचापिचुमन्दघननिशाजमोदार्जुनाश्मन्तकपटोलसोमवल्कमञ्जिष्ठापद्मकचन्दनागरुभिश्च स्नेहो विपक्वः सर्वमेहघ्नः॥ AS.Ci.14.13/ दशमूलहरीतकीदेवदारुकरञ्जद्वयद्विवर्षाभूदन्तीभूकदम्बभल्लातकशठीपुष्करमूलार्कमूलस्नुहीमूलवरणमूलपिप्पलीमूलानि प्रत्येकशो दशपलोन्मितानि यवकोलकुलत्थप्रस्थत्रयं चाष्टगुणे+अम्भसि साधयित्वा पादशेषं कषायमवतारयेत्/ तेन वचाविडङ्गकम्पिल्लकभल्लातकभार्ङ्गीरोहिषचविकापिप्पलीद्वयत्रिवृन्निचुलविश्वभेषजप्रतीवापं घृतप्रस्थं विपचेत्/ एतद्धान्वन्तरं सर्पिः सर्वमेहपिटकाकुष्ठविषशोफार्शोगुल्मविद्रधिप्लीहजठरश्वासकासवर्ध्मपाण्डुरोगवातशोणितोन्मादापस्मारहरम्॥ AS.Ci.14.14/ आहारं च यवविकृतिप्रायं मध्वामलकोपेतमाहारयेत्/ यथायथं प्रमेहघ्नौषधनिर्यूहैः सुबहुशो यवान् भावयित्वा सक्तुमन्थापूपधानालाजवाट्यादीन् विविधांश्च लघून् भक्ष्यानुपकल्पयेत्/ तद्वच्च गोधूमान्/ गवाश्वखरजठरस्थितैश्च यवैर्वंशयवैर्वा/ यवो हि बद्धमूत्रो मेदःपित्तकफहरः स्थैर्यकरश्च/ तथा शालिषष्टिकतृणधान्यानि मुद्गादयस्तिक्तानि शाकानि जाङ्गलानि च पिशितानि शूल्यानि परिशुष्काणि प्रदिग्धानि भृष्टचणकोपदंशानि विविधासवानुपानान्युपयुञ्जीत// AS.Ci.14.15/ लोध्रमूर्वाशठीविडङ्गत्रिफलापुष्करमूलचातुर्जातकक्रमुकचविकायवानीश्यामाभार्ङ्गीद्विविशालाभूनिम्बतगरचित्रकपिप्पलीमूलकटुरोहिणीकुष्ठपाठेन्द्रयवातिविषाप्लवनखमरिचानि कर्षांशान्यपां कलशे+अधिशृत्य तुर्यशेषे रसे पूते जतुशृतपुराणघृतभाजनस्थे+अर्धभागेन मधु निधाय पक्षमुपेक्षितो+अयं लोध्रासवः सर्वप्रमेहकुष्ठकिलासस्थौल्यारुचककृमिपाण्डुशोफार्शोग्रहणीदोषान्निहन्ति॥ AS.Ci.14.16/ दशमूलदन्तीत्रिवृच्छ्यामाश्रेयसीचित्रकपुनर्नवसुधाधवैकैषिकागण्डीरगुडूचीनां पृथक् पञ्चविंशतिपलान् भागांस्त्रिफलाढकं च सलिलद्रोणैर्दशभिः पादशेषं निर्यूहमवतारयेत्/ तस्मिन् पूतशीते शुचिभाजनस्थे पुराणगुडतुलाद्वयं गोमूत्राढकमयोरजोर्धाढकं मागधिकाप्रस्थं कुटजार्जुनकुष्ठकृमिघ्नवचाचित्रकपलानि च द्वादश प्रतीवापं दत्वा मासं स्थापयेत्/ एष दशमूलारिष्टः समानः पूर्वेण// AS.Ci.14.17/ असनादिद्रव्याणि पृथक् विंशतिपलान्यम्भसां घटाष्टकेन क्वाथयेत्/ चतुर्थस्थितं च परिस्रुतं सुशीतं गुडपलशतद्वयेन मध्वर्धाढकेन श्लक्ष्णपिष्टेन च पृथक् पलांशेन वत्सकादिना संयोज्य सक्षौद्रेण पिप्पलीचूर्णेनान्तःप्रलिप्ते जतुसृते घृतकुम्भे आवाप्य यवप्ल्ले निधापयेत्/ तत्र च तनूनि खदिराङ्गारप्रतप्तानि त्रींश्चतुरो वा मासानयं विवृतो लोहारिष्टः पूर्वस्मादधिकगुणः/ शीघुमधुमाधवानपि च निगदान् पिबेत्॥ AS.Ci.14.18/ निवृत्तमद्यस्तु सारोदकं दर्भाम्भो मधुकपित्थतिन्दुकमरिचानुविद्धानि पानकानि रागषाडवांश्च सार्षपिकान्यनुपानानि च तद्विधानि/ उष्ट्राश्वतरखरपुरीषचूर्णानुविद्धं चास्मै दद्यादशनम्॥ AS.Ci.14.19/ मुस्तामृतागण्डीरद्विहरिद्राद्विसारिवाद्विदर्भवर्षाभूत्रिकण्टकव्योषफल्गुरोहिषपल्लवश्यामासुरदारुकालाविडङ्गपाठाकम्पिल्लकभार्ङ्गीनिदिग्धिकादन्तीचित्रककटुकैरण्डमूलानि समांशान्यैकध्यं चूर्णयित्वा तच्चूर्णादयश्चूर्णं द्विगुणं श्लक्ष्णमावाप्य मद्यानुपानं मधुनावलिह्यात् पिबेद्वा सुखोदकेन त्रिफलाम्भसा वा/ तेन मेहप्लीहहलीमकपाण्डुरोगश्वयथुदुर्नामगुल्मोदराणि शीघ्रमुपशाम्यन्ति/ द्विविधोपक्रमणीयोक्तांश्चातिस्थौल्यादिगदयोगांश्च शीलयेत्/ प्रवृद्धमेदाः प्रगाढव्यायामोद्वर्तनस्नानविलेपनानि च रूक्षाभिरौषधीभिः॥ AS.Ci.14.20/ अधनस्तु छत्रपादत्रविरहितो मुनिवृत्तिर्योजनशतमधिकं वा गच्छेत्/ श्यामाकनीवारामतिन्दुककपित्थाश्मन्तकफलमूलाहारो वा मृगैः सह वसेत्/ गोभिर्वा सह तन्मूत्रशकृद्वृत्तिः परिभ्रमेत्/ तडागानि वा खनेत्/ कृशं त्वविरुद्धैर्बृंहयेत्॥ AS.Ci.14.21/ शराविकाद्यास्तु अपक्वाः शोफवदुपाचरेत्/ पक्वाश्च व्रणवत्/ पूर्वरूपेष्वेव तु तासां पाने वनस्पतिकषायं बस्तमूत्रं चोपदिशन्ति/ तीक्ष्णं च संशोधनं/ दुर्विरेच्या हि मेहिनो भवन्ति मेदोभिव्याप्तदेहत्वात्/ तैलं च व्रणरोपणार्थमेलादौ कुर्वीत/ आरग्वधादेः कषायमुद्वर्तने/ असनादेः परिषेचने/ वत्सकादेः पानभोजनेषु॥ AS.Ci.14.22/ पाठाचित्रकशार्ङ्गेष्टाक्षुद्रवृहतीसारिवासोमवल्कसप्तपर्णारग्वधकुटजमूलचूर्णं मधुनालिह्यान्नवायसं वा/ असनादिवर्गस्य कषायं पादशेषं परिगृह्य परिस्राव्य च पुनः प्रियङ्ग्वामलकलोध्रदन्तीकृष्णायस्ताम्रचूर्णावापं दर्वीप्रलेपिनमवतारयेत् तं यथाबलमवलिह्यात्/ यथास्वं च प्रमेहघ्नौषधनिर्यूहैर्भावितशिलाजतुतुलोपयुक्ता सर्वमेहान् सपिटकानपकर्षतीति॥ AS.Ci.14.23/ भवति चात्र मागधीमधुकं लेध्रं कुष्ठमेलाहरेणवः/ समङ्गा धातकीपुष्पं सारिवा रजनीद्वयम्॥ AS.Ci.14.24/ प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम्/ मातुलुङ्गस्य पत्राणि मधूच्छिष्टं ससैन्धवम्॥ AS.Ci.14.25/ तैस्तैलं सिद्धमभ्यङ्गाच्छोधयेद्रोपयेत च/ दुष्टारुःपिटकागण्डगण्डमालाभगन्दरान्॥ AS.Ci.14.26/ पिटकाः साधयेच्छीघ्नं ता ह्यसून् घ्नन्ति मेहिनः/ अनुशेषानपि भिषग्यथाबलमुपद्रवान्॥ AS.Ci.14.27/ सर्वजत्वान्महामर्मसंश्रयादनुषङ्गतं/ सुबहूपद्रवत्वाच्च प्रमेहो दारुणे गदः॥ //इति चतुर्दशो+अध्यायः॥ अथ पञ्चदशो+अध्यायः/ AS.Ci.15.1/ अथातो विद्रधिवृद्धिचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.15.2/ सर्वमेव विद्रधिमामं शोफविधिना यथादोषमुपाचरेत्/ प्रततं च शोणितमपहरेत्/ पाकाभिमुखं चोपनाह्य पक्वं पाटयित्वा व्रणवच्चिकित्सेत्॥ AS.Ci.15.3/ आभ्यन्तरे तु विद्रधौ वरणादिक्वाथमूषकादिप्रतीवापं पिबेत्/ आभ्यामेव च वर्गाभ्यां विरेचनद्रव्यैश्च पानाय् सर्पिः प्रकल्पयेत्/ आस्थापनमनुवासनं च/ मधुशिग्रुम् च पानभोजनलेपनेषु/ शिलाह्वयं वा कल्पविधानेनोपयुञ्जीत/ गुग्गुलुं वा यथादोषं च सर्वशो गुल्मवदुपक्रमेत्॥ AS.Ci.15.4/ त्रिफलापिचुमन्दमधुककटुकापटोलानि शाणांशानि/ त्रिवृत्त्रायमाणयोः कर्षम्/ मसूरपलं चैकध्यमष्टगुणे+अम्भसि साधयित्वा पूतं रसं घृतमूर्छितं पिबेत्/ तेन विद्रधिगुल्मज्वरदाहशूलतृष्णाहृद्रोगभ्रमारतिमूर्छारक्तपित्तकामलाकुष्ठविसर्पाः प्रशाम्यन्ति॥ AS.Ci.15.5/ त्रायमाणाप्रस्थक्वाथे मुस्तकटुकातामलकीत्रायमाणाचन्दनदुरालभाजीवन्तीवीरोत्पलैः पालिकैर्घृतप्रस्थं क्षीरामलकरसप्रस्थद्वयोपेतं विपक्वं समानं पूर्वेण// AS.Ci.15.6/ द्राक्षामधूकखर्जूराभीरुविदारीपरूषकत्रिफलाक्वाथे क्षीरेक्षुधात्रीस्वरससमेतमभयागर्भं सर्पिर्विपाचयेत्/ तच्छीतं मधुशर्करापादयुक्तं समानं पूर्वेण/ भृशं च शृङ्गादिभिः शोणितमवसेचयेद्यथासन्नम्/ बाहुमध्ये वा सिरां व्यधेत्/ पच्यमानं च कोष्ठगतं बहिरुन्नतमुपनाहयेत्॥ AS.Ci.15.7/ तत्रैव च पिण्डिते शूले तत्पार्श्वपीडनेन लब्धसुप्तौ शस्त्रकर्मविधिनिर्दिष्टैश्च चिह्नैः पक्वमुपलक्ष्य भित्त्वा व्रणवत् साधयेत्॥ AS.Ci.15.8/ आभ्यन्तर एव च पक्वमूर्ध्वमधो वा प्रवृत्तं पूयमुपद्रवान् परिरक्षन् उपेक्षेत दशाहमात्रम्॥ AS.Ci.15.9/ असम्यग्वहति वा क्लेदे तन्निर्वाहणार्थमम्लसुरासवमैरेयोष्णोदकान्यतमेन वरणादिं मधुशिग्रुं वा पिबेत्/ तन्मूलैर्वा कृतां यवागूं यवकोलकुलत्थयूषेण चाश्नीयात्/ ऊर्ध्वं च दशाहात्तिल्वकघृतेन त्रायमाणा घृतेन वा यथाबलं शोधयेत्॥ AS.Ci.15.10/ विशुद्धश्च तिक्तकमल्पमल्पं सर्पिर्मधुनोपेतमुपयुञ्जीत/ यथा च नोपैति पाकं तथा प्रयतितव्यम्/ शीघ्रविदाहित्वात्तस्य विद्रधिरिति संज्ञा/ पक्वे तु पुनर्दैविकी सिद्धिराशुकारितरश्च सर्वामयेभ्यो विद्रधिः/ सति च प्रमेहे प्रमेहचिकित्सितमीक्षेत// AS.Ci.15.11/ स्तनविद्रधिमपि व्रणविधानेनोपचरेत्/ पच्यमानं यथेष्टभोजनेन पाचयेत्/ न पुनरुपनाहयेत्/ उपनद्धो हि स्तनो मृदुमांसतया शीघ्रमेव पक्वः सङ्कोथमवाप्यावदीर्येत/ पक्वं च स्तनविद्रधिं स्तन्यवाहिनीः सिराः सचूचुकं च कृष्णमण्डलं परिहरन् शस्त्रेणोपक्रमेत/ सर्वासु चामविदग्धपक्वव्रणावस्थासु स्तनं निर्दुहीत/ दन्तादिविद्रधीनामपि यथास्वमेव वक्ष्यते लक्षणं साधनं च// //इति विद्रधिचिकित्सा॥ AS.Ci.15.12/ वृद्धौ तु मारुतजे त्रिवृता स्निग्धमातुरं स्विन्नं च मिश्रकसुकुमारकतिल्वकैरण्डकोशाम्रफलस्नेहानामन्यतमेन विरेचयेत्/ ततो+अनिलघ्नक्वाथकल्कैर्निरूहयेत् निरूढं च मांसरसेनाशितं यष्टीमधुकतैलेनानुवासयेत्/ स्वेदप्रलेपोपनाहांश्च प्रयुञ्जीत/ पक्वं च भित्वा व्रणमिव चिकित्सेत्॥ AS.Ci.15.13/ पित्तवृद्धिं पित्तशोफवत्/ पक्वं च पित्तव्रणवत्॥ AS.Ci.15.14/ कफवृद्धिमपि कफशोफवत्/ पिबेच्च पीतदारुकषायं मूत्रेण/ कफग्रन्थिवच्च सर्वं विम्लापनवर्ज्यमाचरेत्/ पक्वं च पाटितं श्लेष्मव्रणवत्/ रक्तजं पित्तवृद्धिवत्/ प्रततं चात्र रक्तमपहरेत्॥ AS.Ci.15.15/ मेदोवृद्धिं गवादिकरीषतुषकिण्वसुरसादिभिरुष्णरूक्षैर्मूत्रयुक्तैः स्वेदयित्वा पुनस्तद्विधैरेव सुखोष्णैः सोत्सेधं लेपयेत्/ तद्वच्छिरोविरेकद्रव्यैर्वा/ स्विन्नं चैवं फलसेवनीं परिहरन् वृद्धिपत्रेण विदार्यापनीयमेदः कासीससैन्धवमाक्षिकैः प्रतिसार्य सीव्येत्/ ततः सुमनोग्रन्थिमनःशिलैलाभल्लातकैस्तैलमभ्यङ्गार्थं कुर्यात्/ आव्रणसन्धानाच्च स्नेहस्वेदौ॥ AS.Ci.15.16/ मूत्रवृद्धिं स्निग्धैः स्वेदयित्वा वस्त्रपट्टेन वेष्टयेत्/ ततो+अधस्तात् सेवन्या दकोदरवद्व्रीहिमुखेन भित्वा नाड्या स्रावयेत्/ ततः स्थगिकाबन्धं कुर्यात्/ व्रणे च शोधनरोपणानि॥ AS.Ci.15.17/ आन्त्रवृद्धिं फलकोशमसंप्राप्तं वातवृद्धिवदुपचरेत्/ पुनर्नवशतपलं दशपलानि च पृथक् दशमूलपयस्याश्वगन्धाशतावर्येरण्डमूलान्यपां वहे+अष्टांशावशेषं साधयेत्/ पूतशीते च तस्मिन् निर्यूहे त्रिंशद्गुडपलान्येरण्डतैलप्रस्थं घृतद्विप्रस्थं क्षीरद्विप्रस्थं कल्कीकृतानि च द्विपलिकानि द्राक्षानागरपिप्पलीपिप्पलीमूलयवानीयवक्षारचित्रकमधुकसैन्धवान्यावाप्यैकध्यं विपचेत्/ एतत् सर्वयन्त्रणास्वपरिक्लेशेन मुकुमाराख्यं सुकुमाराणामीश्वराणां नारीणां क्षीणरेतसामप्रजानामल्पाग्नीनां विषमाग्नीनां च कामतोन्नपाने वा प्रयुक्तमलक्ष्मीघ्नं कान्तिकरं बल्यं बृंहणं वयस्थापनं वर्ध्मविद्रधिप्लीहगुल्मोदावर्तशोफोदरार्शोमेढ्रयोनिरोगेषु महावातव्याधिषु च परममौषधम्/ गन्धर्वहस्तमूलतुलां यवाढकं नागरार्धकुडवं च सलिलद्रोणे पादशेषं विपचेत्/ तेन द्विगुणक्षीरेणैरण्डतैलप्रस्थं साधयेत्/ कल्कपिष्टं चात्र दद्यात् पुनर्गन्धर्वहस्तमूलकुडवं शुण्ठीपलं च/ एतत् गन्धर्वहस्ततैलं तुल्यं पूर्वेण/ भवति चात्र// AS.Ci.15.18/ यायाद्वर्ध्म न चेच्छातिं स्नेहरेकानुवासनैः/ बस्तिकर्म पुरः कृत्वा वङ्क्षणस्थं ततो दहेत्/ अग्निना मार्गरोधार्थं मरुतो+अर्धेन्दुवक्रया॥ AS.Ci.15.19/ अङ्गुष्ठस्योपरि स्नाव पीतं तन्तुसमं च यत्/ उत्क्षिप्य सूच्या तत्तिर्यक् दहेच्छित्वा यतो गदः॥ AS.Ci.15.20/ ततो+अन्यपार्श्वे+अन्ये त्वाहुर्दहेद्वानामिकाङ्गुलेः॥ AS.Ci.15.21/ गुल्मे+अन्यैर्वातकफजे प्लीह्नि चायं विधिः स्मृतः/ कनिष्ठिकानामिकयोर्विश्वभ्यां तु यतो गदः॥ //इति पञ्चदशो+अध्यायः॥ अथ षोडशो+अध्यायः/ AS.Ci.16.1/ अथातो गुल्मचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.16.2/ गुल्मो हि वातादृते न सम्भवति/ तस्मात्तेषु सर्वेष्वपि प्रथमं स्नेहस्वेदौ वातहहरौ/ स्नेहोपसंहितं मृदु विरेचनं तद्विधांश्च बहुशो बस्तीनम्ललवणमधुरांश्च रसान् युक्त्यावचारयेत्/ मारुते हि विजिते+अल्पेनापि यत्नेन शक्यो+अन्यो+अपि दोषो गुल्मेषु नियन्तुम्॥ AS.Ci.16.3/ अथ वातोत्तरे रूक्षं बद्धमरुच्छकृतमातुरं तीव्ररुजमानिलव्याधिविहितमन्यतम तैलं पाययेत्/ अथवा विडङ्गपञ्चकोलमरिचत्रिफलाधान्यकगर्भं सपयस्सर्पिर्विपक्वम्/ अनेनैव वा कल्केन दशमूलक्वाथोपहितम्/ राजयक्ष्मविहितं वा षट्पलम्/ हिङ्गुधानकाम्लवेतससौवर्चलैलाबिडशठीदाडिमयवक्षारत्रिकटुकाजगन्धाजमोदाजाजीपुष्करमूलवचाचित्रकसुरसैर्वा दधिस्ंयुक्तम्॥ AS.Ci.16.4/ हपुषामरिचबाष्विकासैन्धवदीप्यकाजाजीपञ्चकोलकैः कोलमूलकदाडिमरसदधिक्षीरवत् सर्पिः सिद्धं सिद्धं शूलविबन्धहिध्माध्मानप्लीहहृद्रोगग्रहणीहतनामकृमिवर्ध्मपाण्डुक्षयश्वासकासयोनिरोगोदरज्वरारोचकेषु/ शुण्ठीपलं पिप्पलीपलमध्यर्धं धानकाकुडवं दाडिमद्विकुडवं घृतपलानि विंशतिः क्षीरं चैकध्यं विपचेत्/ एतत्सर्पिः समानं पूर्वेण// AS.Ci.16.5/ लशुनस्य विगतत्वचस्तुलां प्रत्येकं पञ्चपलिकं च महापञ्चमूलमष्टगुणे+अम्भसि साधयेत्/ तेन क्वाथेन तदर्धांशैश्च पृथक् सुरादधिमस्तुधान्याम्लदाडिमरसैः यवानीदीप्यकाम्लवेतसहिङ्गुचविकासैन्धवत्र्यूषणत्रिफलामरदारुभिश्चार्धपलिकैः प्रस्थोन्मितं घृतं शृतं पीतं समानं पूर्वेण// AS.Ci.16.6/ वर्षाभूद्वयदशमूलाश्वगन्धासुषवीच्छिन्नरुहाभार्ङ्गीरास्नैरण्डबलाकालाशठीपुष्करमूलगन्धपलाशान् द्विपलांशान् प्रस्थं प्रस्थं च यवमाषकोलकुलत्थानां जलद्रोणे पादावशिष्टं विपचेत्/ तेन पृथक् समं मातुलुङ्गदाडिमाम्रातकरसशुक्ततुषोदकारनालं घृतप्रस्थं दध्याढकोपेतं वचाकारवीशताह्वाद्विक्षारत्रिलवणत्रिकटुकरास्नाकुम्भनिकुम्भयवानीयवानकहिंस्राम्लवेतसनीलिनीफलविडङ्गदाडिमहिङ्गुपाषाणभेदकोषकवृषकहपुषाभार्ङ्गीश्वदंष्ट्रात्रपुसैर्वारुबीजाजाजीसारिवोपकुञ्चिकाग्रन्थिककुस्तुम्बरीतुम्बुरुफलमूर्वाचित्रकसुरसागजपिप्पलीगर्भं साधयेत्/ दाधिकाख्यमेतत् सर्पिः समानं पूर्वेण/ मूत्रघातोन्मादापस्मारवातव्याधिहरं च/ पिबेद्वा व्योषषड्ग्रन्थाकृमिघ्नकटुकाचित्रकसौवर्चलाभयायवक्षारैर्दशांशक्षीरसंयुक्तं साधितं सर्पिः/ क्षीरायोग्याय च सुरामदिरामस्तुदधिसरदाडिमरसानामन्यतमं विदध्यात्॥ AS.Ci.16.7/ अभ्यङ्गपूर्वं चैनं सदा स्वेदयेत्/ स्नेहस्वेदौ हि सम्यक् प्रयुक्तौ स्रोतसां मार्दवमुपजनय्यानिलं जित्वा भित्वा च विबन्धमाशु गुल्ममपकर्षतः॥ AS.Ci.16.8/ तत्र हृदयजे विशेषेण स्नेहपानमिच्छन्ति/ बस्तिजे बस्तिमुभयं नाभिपार्श्वाश्रये/ विबद्धानिलवर्चसश्च दीप्ताग्नेः स्निग्धोष्णानि बृंहणानि चान्नपानानि पुनःपुनश्च स्नेहपाननिरूहानुवासनानि कफपित्तानुरक्षिणायोज्यानि॥ AS.Ci.16.9/ अन्यथा कफो विवृद्धस्तन्द्रागौरवारुचिहृल्लासाग्निसादान् कुर्यात्/ तमुल्लिखेत्/ तत्कृतेषु च शूलानाहविबन्धेष्वनन्तरोक्तानां घृतानामौषधैश्चूर्णगुटिकाक्वाथान् कोलदाडिममातुलुङ्गसुरामण्डतक्रमस्तुधान्याम्लोष्णोदकानामन्यतमेन प्रकल्पयेत्/ अपि च// AS.Ci.16.10/ त्रिलवणहपुषाजमोदाजगन्धावचाहिङ्गुपाठोपकुञ्चीशठीजीरकाजाजिकुस्तुम्बरीबाष्पिकाकारवीतुम्बुरुस्वर्जिका यावशूको जटापौष्करी दाडिमं तिन्तिणीकं विडङ्गानि भार्ङ्गी वरो वेतसाम्लो मिशिर्मरिचगजकणाभयापञ्चकोलानि कुम्भो निकुम्भो विशाला यवानी सुराह्वं च तत्सर्वमेकत्र चूर्णीकृतं बीजपूराद्रसेनासकृत् भावितं यः पिबेत् प्रातराहारकाले+अथवा मासमात्रं हिताशी नरः सादरम्/ प्लुतमशिशिरवारिणा जीर्णमद्येन मूत्रेण तक्रेण कोलाम्भसा मस्तुना पेयया सर्पिषौष्ट्रेण दुग्धेन कौलत्थयूषेण वा क्षारनिश्च्योततोयेन वा दाडिमाद्वारसेनात्मवानेभिरेवौषधैः साधितं वा घृतं हृदयगुदकटीयकृत्प्लीहगुह्याश्रितं तस्य शूलं प्रणश्येत् तथा गुल्मविष्टम्भदुर्नामकृच्छ्रोदराध्मानहिध्माविबन्धाः सवर्ध्मारुचिश्वासकासाः प्रपक्तुं च शक्तो भवेत् पावकः प्राश्यमानानि पाषाणचूर्णान्यपि॥ AS.Ci.16.11/ अभयापलद्वयमम्लवेतसपलद्वयं पालिकान् वचाविश्वभेषजत्रिवृद्दन्तीचित्रकशठीपुष्करजटायावशूकान् कार्षिकान् मरिचाजाजीसैन्धवोपकुञ्चिकाशितिवारकयवानीधातकीपुष्पविडङ्गान् हिङ्गुत्रिकर्षं च चूर्णितं पूर्ववद्भावितं पीतं च समानं तेन// AS.Ci.16.12/ यवानीशतपुष्पानागकेसरवचामुस्तव्योषपाठागुग्गुलुत्रिवृतागजपिप्पलीतालीसैलापामार्गद्रवन्तीनिदिग्धिकामूलानां भागो भागश्चाम्लवेतसस्य तत्सूक्ष्मरजीकृतं मातुलुङ्गदाडिमबदररसशीधुसुरोष्णसलिलान्यतमेन पीतं शूलगुल्मवर्ध्मानाहोदरकोष्ठस्तैमित्यार्शोश्मरीमूत्रग्रहकटीपृष्ठग्रहोन्मादापस्मारस्कन्नशुक्रताग्निसादानपनयति॥ AS.Ci.16.13/ तिलकुन्तलपलाशसर्षपयवनालमूलकबीजानामन्तर्धूमदग्धानां क्षारं गोजाविमहिषीखरहस्तिमूत्रैर्बहुकृत्वो गालयेत्/ ततस्तदच्छं शुण्ठीसैन्धवकुष्ठकृमिघ्नचूर्णप्रतीवापमधिशृत्य लेहीभूतमाददीत/ तत्तैलयुक्तं समानं पूर्वेण// AS.Ci.16.14/ महौषधदेवदारुदन्तीत्रिवृत्पाठाक्षारद्वयत्रिफलोपकुञ्चिकाचविकाद्वीपिप्पलीद्वयपिप्पलीमूलसर्पसुगन्धा कुष्टकटुरोहिणीनामर्धपलिकान् भागान् पलं पलं च पञ्चानां लवणानामेकत्र चूर्णयित्वा दध्ना त्रिवृतेन चाप्लाव्य कलशोदरे+अन्तर्धूमं पाचयेत्/ अग्निवर्णं च कलशमपनीय क्षारमाददीत/ एष क्षारागदो भेलविहितः समानः पूर्वेण सर्पमूषिकदष्टागरापस्मारोन्मादाश्मरीयोनिशुक्रदोषांश्च साधयति॥ AS.Ci.16.15/ पित्तं च विवृद्धमन्तः सन्तापं जनयेत्/ तत्रैरण्डतैलं सपयस्कं विरेचनार्थं पिबेत्/ सकफस्तु वारुणीमण्डमिश्रम्/ अत्युद्रिक्तपित्तस्त्रिफलां त्रायमाणां वा क्षीरेण पिबेत्/ विरिक्तस्यापि सन्तापानुवृत्तौ रक्तमवसेचयेत्॥ AS.Ci.16.16/ विड्विबन्धे चोदावर्तक्रमं कुर्यात्/ लुञ्चिततिलपलद्वयं शुण्ठ्यर्धपलं च पिष्टं गुडपलोपेतमुष्णेन पयसा पिबेत्/ तद्वातगुल्मोदावर्तयोनिशूलानपोहति तथाक्षीरशृतेन महापञ्चमूलेन शिलाह्वयम्/ लशुनं तु क्षीरसिद्धं पीत्वा गुल्मोदावर्तगृध्रसीहृद्रोगविद्रधिशोषविषमज्वरान् जयति॥ AS.Ci.16.17/ बृहतीद्वयबिल्वगोक्षुरकैरण्डमातुलुङ्गीमूलपाषाणभेदक्वाथः सयावशूको गुल्मशूलहरः/ माषपर्णीमुद्गपर्णीसहदेवाद्द्रस्वपञ्चमूलैरण्डेक्षुवालिकानिर्यूहो यवक्षारोपेतः सर्वगुल्मकोष्ठशूलघ्नः/ देवदारुनागरैरण्डपुष्करमूलानां क्वाथः सर्वगुल्मशूलघ्नः/ पुष्करमूलदुरालभायवशुण्ठीनां वा/ तैलारनालमूत्रमदिरायावशूकाश्चैकत्र पीता गुल्मोदरानाहप्लीहहराः/ स्वेदांश्च विविधान् पुनःपुनर्योजयेत्॥ AS.Ci.16.18/ स्रंसनार्थी नीलिनीफलचूर्णयुक्तानि पूर्वोक्तानि हवींषि पिबेत्/ अथवा रामठस्यैको भागः सैन्धवस्य त्रयो नवैरण्डतैलस्य सप्तविंशतिर्लशुनस्वरसस्य तदैकध्यं कृत्वा पीतमुदरगरगुल्मवर्ध्मप्लीहशूलहरम्/ नीलिनीबलाव्याघ्नीकटुकाफलतालपत्रिकारास्नाकृमिघ्नानि पालिकान्यपामाढके साधयित्वाष्टभागावशिष्टमवतारयेत्/ तेन स्नुहीक्षीरपलप्रतीवापं दधिसमं सर्पिःप्रस्थं पचेत्/ तत्पेयामण्डेन सह रसाशिना नीलिनीघृतं पलमात्रया पीतं गुल्मप्लीहकुष्ठश्वित्रजठरव्यङ्गशोफज्वरपाण्डुरोगोन्मादापस्मारानपकर्षति/ दुर्विरेच्यो हि सर्व एव गुल्मी मारुताभिभूतकोष्ठत्वात्/ तस्मात्सुस्निग्धमेनं स्नेहविरेकैर्वा शोधयेत्॥ AS.Ci.16.19/ पित्तगुल्मे तु स्निग्धोष्णेन जाते स्रंसनार्थं मधुना कम्पिल्लकमवलिह्यात्/ द्राक्षाभयारसं वा सगुडं पिबेत्/ कल्पोदितानि वा विरेचनानि प्रयुञ्जीत// AS.Ci.16.20/ रूक्षोष्णसमुद्भूते पुनः संशमनार्थं तिक्तकं वासाघृतं वा पिबेत्/ अथवा तृणपञ्चमूलक्वाथेन जीवनीयकल्केन च सिद्धं सर्पिः/ तथा न्यग्रोधादिगणेन तृणपञ्चमूलादिभिर्वा पृथक् साधितं क्षीरम्॥ AS.Ci.16.21/ रूक्षोष्णजे+अपि चात्ययिके सामान्यतो वा समुत्पन्ने विद्रधिविहितानां त्रिफलादिक्वाथत्रायमाणाघृतद्राक्षाघृतानामन्यतमं पिबेत्/ क्षीरं वा त्रायमाणाशृतं कोष्णं पीत्वा क्षीरमेव सुखोष्णमनुपिबेत्॥ AS.Ci.16.22/ पक्वाशयस्थे वा गुल्मे क्षीरबस्तिभिः सतिक्तैः संशोधयेत्/ शीतद्रव्यसिद्धैश्च स्नेहैरभ्यञ्जयेत्/ मणिकनकरजतताम्रभाजनानि च शिशिरवारिपूर्णानि गुल्मदेशस्योपरि धारयेन्मुक्तावलीश्च सुशीताः/ एवमसिद्धौ विदाहपूर्वरूपेषु चासृक् स्रावयेत्/ स्रुतरक्तं च जाङ्गलरसैर्लब्धबलमर्तिशेषनाशाय पुनः सर्पिरभ्यासयेत्॥ AS.Ci.16.23/ विद्रधिवच्च विदह्यमानमुपनाहयेत्/ पर्यागतमाप तद्वदुपलक्ष्य तथैव सर्वथोपचरेत्॥ AS.Ci.16.24/ श्लेष्मगुल्मिनं प्रागेव विधिवद्वामयेदवाम्यमुपवासयेत्/ लङ्घितस्योष्णकटुतिक्तदीपनं संसर्गमाचरेत्/ तथा स्वेदान् वातगुल्मोक्तानि च घृतादीनि द्विगुणहिङ्गुक्षाराम्लवेतसानि॥ AS.Ci.16.25/ दशमूलक्वाथे व्योषदाडिमहिङ्गुयवक्षारबिडसैन्धवयुक्तं सर्पिः सिद्धं श्लेष्मगुल्मघ्नम्/ भल्लातकपलद्वयं लघुपञ्चमूलं च पालिकमुदकाढके प्रस्थावशेषं पाचयेत्/ तस्मिन् क्षीरप्रस्थे च सर्पिःप्रस्थं हिङ्गुविडङ्गशठीबिडसैन्धवक्षाररास्नानागरपिप्पलीषड्ग्रन्थामधुकचित्रकैः काषिकैर्विपचेत्/ एतद् भल्लातकघृतं कफगुल्मप्लीहकासश्वासग्रहणीपाण्डुरोगघ्नम्/ षट्पलं वा द्विगुणक्षारं क्षीररहितं मस्तुदधिकाञ्जिकार्द्रकरसाढकद्वयोपेतं साधयित्वा प्रयुञ्जीत/ हिङ्गुहरीतकीपुष्करमूलशुण्ठीसैन्धवबिडश्यामायवक्षारतुम्बुरुचूर्णो यवक्वाथाप्लुतः सर्पिर्भृष्टो भक्षितः शूलगुल्मकाठि न्यघ्नः॥ AS.Ci.16.26/ ततो+अस्य सर्वमङ्गं गुल्मं च साध्मानं सविबन्धं कठिनमुन्नतं गूढमांसं स्थिरं महावस्तुं च बहुधा बहुशश्च स्वेदयेत्/ स्निग्धस्विन्नशरीरस्य शिथिलतां गते गुल्मे यथोक्तां घटिकां लागयेत्/ तया सङ्गृहीते च गुल्मे घटीमपनयेत् भिन्द्याद्वा॥ AS.Ci.16.27/ ततो हृदयमान्त्रं च वर्जयन् गुल्मं विमार्गाजपदादर्शान्यतमेन वस्त्रान्तरितं प्रपीडयेत् प्रमृज्यात्/ ततः साल्वलादिभिः सुखोष्णैर्लेपयित्वा लोहपात्रैः स्वेदयेत्/ एवममुना क्रमेण स्थानादपसृते शिथिलीभूते च गुल्मे विरेकान् स्नेहवतो दाशमूलिकांश्च ब्स्तीन् विदध्यात्/ नीलिनीघृतमेनं द्विगुणप्रमाणं पाययेत्/ उदरोक्तानि च सर्पींषि॥ AS.Ci.16.28/ त्रिफलाकुम्भनिकुम्भदशमूलानां षोडशांशावशिष्टं क्वाथं घृतमेरण्डतैलं क्षीरं चैकतः साधयेत्/ अयं मिश्रकस्नेहः कफगुल्मवातविड्विबन्धोदावर्तप्लीहोदरयोनिशूलान्यपकर्षति॥ AS.Ci.16.29/ पिप्पल्यामलकद्राक्षाश्यामाद्यैः पालिकैरेरण्डतैलहविषोः प्रस्थौ षड्गुणे पयसि पचेदयं मिश्रकस्नेहो गुल्मिनां स्रंसनो वृद्धिविद्रधिगुल्मवातव्याधिषु च परममृतम्॥ AS.Ci.16.30/ दन्त्याः पलानि पञ्चविंशतिस्तावन्त्येव चित्रकस्य तावत्य एव हरीतक्यः सर्वमेकत्र सलिलकलशे+अष्टांशावशिष्टं साधयित्वा पूते च तस्मिन् रसे ताश्च हरीतकीः पञ्चविंशतिं गुडपलानि तैलार्धकुडवं चूर्णीकृतं त्रिवृताकुडवमर्धपलोन्मितां मागाधिकां महौषधं च प्रक्षिपेत्/ ततो मृद्वग्निना लेहीभूते+अवतारिते शीते च तैलसमं मधु कर्षांशं च चतुर्जातकचूर्णं मिश्रयेत्/ एता दन्तीहरीतक्यः सावलेहाः पञ्चविंशत्यहोभिर्भक्ष्यमाणा गुल्मार्शःश्वयथुकुष्ठकामलारोचकग्रहणीपाण्डुहृद्रोगोत्क्लेशप्लीहोदरविषमज्वरानपोहन्ति/ हृद्यं सुखं च विरेचनम्॥ AS.Ci.16.31/ गुडाक्षीरभावितं वा त्रिवृताचूर्णं सर्पिर्मधुभ्यामवलिह्यात्/ गुग्गुलुं वा गोमूत्रेण पिबेत्/ तेन वा श्यामात्रिवृत्कुष्ठदन्तीगुग्गुलुक्षारहरीतकीः पीलुरसं वा समधुसर्पिर्लवणम्॥ AS.Ci.16.32/ मूत्रबस्तिक्षारांश्च तांस्तांस्तत्र तत्रोक्तान् क्षीररसस्निग्धाहारो द्व्यहमेकाहं वा विश्राम्य प्रयुञ्जीत/ क्षारो हि श्लेष्माणं स्निग्धस्थिरं मधुरमाशयात् छिन्दन् क्षरयति॥ AS.Ci.16.33/ कफरुद्धमार्गशुध्यर्थं विविधांश्च चूर्णलवणतक्रारिष्टासवानवचारयेत्/ पिप्पलीपिप्पलीमूलसैन्धवाजाजीचित्रकचूर्णयुक्तां च जीर्णसुराम्/ अपि च// AS.Ci.16.34/ वमनैर्लङ्घनैः स्वेदैः सर्पिष्पानौर्विरेचनैः/ बस्तिभिर्गुटिकाचूर्णक्षारारिष्टासवैरपि॥ AS.Ci.16.35/ श्लैष्मिकः कृतमूलत्वाद्यदि गुल्मो न शाम्यति/ तस्य दाहं हृते रक्ते कुर्यादन्ते शरादिभिः॥ AS.Ci.16.36/ अथ वस्त्रान्तरितं सपर्यन्तं गुल्मनिचयं प्रदीप्तेन शरलोहाग्निमन्थतिन्दुककाष्ठानामन्यतमेन नाभिबस्तिहृदयान्त्ररोमराजीः परिहरन् नातिगाढं परामृशेत्/ ततः कषायस्वादुशीतैरग्निवेगमुपशमय्य वर्णोपक्रमं कुर्वीत// AS.Ci.16.37/ व्यामिश्रदोषे तु व्यामिश्रमिदमेव यथोक्तं विदध्यात्॥ AS.Ci.16.38/ रक्तगुल्मे पुनरतीतप्रसवकालाया योषितः स्नेहस्वेदपूर्वकं स्नेहविरेचनं वितरेत्/ पलाशक्षारोदकसिद्धं च यमकम्/ गुल्मभेदनाय तीक्ष्णोष्णं च विधिम्॥ AS.Ci.16.39/ एवमभिद्यमाने योनौ योनिविरेचनार्थं क्षारेण महावृक्षक्षीरेण वा युक्तं पललम्/ ताभ्यां वा भावितान् कटुकमत्स्यांस्तत्पित्तभावितान् वा वराहपित्तभावितान् वा नक्तकानूर्ध्वाधोभागिकद्रव्यभावितान् वा/ सगुडक्षारं किण्वं वा/ बस्तिं च सक्षारक्षीरमूत्रं दाशमूलिकमुत्तरबस्तिं च योजयेत्॥ AS.Ci.16.40/ प्रवृत्तं तु रक्तं रसौदनाशिन्या उपेक्षेत/ अतिप्रवृत्तं तु रक्तं रक्तपित्तोपक्रमेण साधयेत्॥ AS.Ci.16.41/ सर्वेषु चान्नपानस्वरूपज्ञो गुल्मेष्वाहारमग्निबलापेक्षी प्रयुञ्जीत// AS.Ci.16.42/ आनाहादिष्वप्यामशुद्धवातोदावर्तानुरोधेन गुल्मवत् प्रतिकुर्यादिति/ भवति चात्र// AS.Ci.16.43/ मन्दे+अग्नौ वर्धते गुल्मः प्रदीप्ते तु प्रशाम्यति/ शमप्रकोपौ दोषाणां सर्वेषां यत्तदाश्रयौ॥ //इति षोडशो+अध्यायः॥ अथ सप्तदशो+अध्यायः/ AS.Ci.17.1/ अथात् उदरचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.17.2/ सर्वमेवोदरमतिमात्रदोषसञ्चयानुबन्धेन स्रोतोमुखनिरोधाद्व्याकुलानिलतया यत् प्रजायते तस्मादभीक्ष्णमुदरी विरेचनान्युपयुञ्जीत/ मूत्रक्षीरान्यतरयुक्तमेरण्डतैलमहरहर्मासमेकं द्वौ वा क्षीराहारो वा गव्यं वा माहिषं वा मूत्रम्/ उष्ट्रीक्षीरवृत्तिर्वा स्यात्॥ AS.Ci.17.3/ शोफशूलानाहतृण्मूर्च्छापरीतो विशेषेण पयो+अनुपानं गोमूत्रेण प्राणदां पिबेत्/ पिप्पलीसहस्रं वा स्नुहीक्षीरभावितं सेवेत/ तद्भावितेन वा कृष्णाभयाचूर्णेन कासरम्/ सैन्धवाजमोदयुक्तं वा नैम्बं तैलम्/ अथवार्द्रकरसानुविद्धम्/ सिद्धं वा॥ AS.Ci.17.4/ हरीतकीचूर्णप्रस्थयुक्तमाढकं घृतस्याङ्गारेष्वभिविलाप्य खजेनाभिमथ्य सुगुप्तं यवपल्ले मासं स्थापयेत्/ ततश्चोद् वृत्य परिस्राव्य हरीतकीक्वाथाम्लदधिप्रतीवापं विपाचयेत्॥ AS.Ci.17.5/ अथवा गव्ये पयसि महावृक्षक्षीरमावाप्य विपाच्य शीतीभूतमभिमथ्य तं नवनीतं महावृक्षक्षीरेणैव सह साधयेत्॥ AS.Ci.17.6/ अथवा चविकाचित्रकदन्त्यतिविषाकुष्ठसारिवाविडङ्गत्रिफलाकटुरोहिणीद्विहरिद्राशाङ्खिनीत्रिवृद्दीप्यकानर्धकार्षिकान् राजवृक्षफलमज्जाद्विपलं महावृक्षक्षीरद्विपलं गोमूत्रक्षीरघृतत्रिकुडवं चैकध्यं पाचयेत्/ विद्रध्यष्ठीलानाहकुष्ठोन्मादापस्मारान्निघ्नन्ति॥ AS.Ci.17.7/ यावशूकपञ्चकोलकषट्पलेन वा मस्तुदशमूलक्वाथाढकद्वयेन च सिद्धं सर्पिःप्रस्थं प्रयोजयेत्॥ AS.Ci.17.8/ यवकोलकुलत्थपञ्चमूलकषायेण वा सुरासौवीरकयुक्तं सर्पिः॥ AS.Ci.17.9/ सर्पिष्पानस्रस्ते च दोषे बलवान् विरेचनार्थं मूत्रासवारिष्टसुराः स्नुहीक्षीरयुक्ताः शीलयेत्/ विरेचनद्रव्यकषायं नागरदेवदारुप्रगाढम्/ त्रिलवणादिचूर्णं वा द्वित्रिगुणानुलोमनद्रव्यम्॥ AS.Ci.17.10/ पटोलमूलरजनीविडङ्गत्रिफलाः कर्षांशाः/ कम्पिल्लकनीलिनीफलत्रिवृतानां क्रमाद् द्वित्रिचतुर्भिः कर्षैर्युक्ताश्चूर्णयित्वा मूत्रेण पिबेत्/ जीर्णे च पेयामण्डपो रसाशी वा स्यात्/ ततः षड्रात्रं सव्योषेण पयसाश्नीयात्/ ततः सप्तमे+अहनि पुनश्चूर्णं पिबेत्/ अनेन विधिना चूर्णमिदमुदराणि जातोदकान्यपि निबर्हयति/ गुल्मभेदनानि च प्रयुञ्जीत// AS.Ci.17.11/ वमनविरेचनशिरोविरेचनवत्सकादिवचाहरिद्रादिवर्गद्रव्याणि पृथक्पालिकानि सूक्ष्मकल्कीकृतानि लवणानि च वज्रवृक्षक्षीरप्रस्थं च प्रक्षिप्य मूत्रगणे मृद्वग्निना घट्टयन् पाचयेत्/ अविदग्धकल्कं च तत्सिद्धमवतार्य शीतीभूतमङ्गुष्ठमात्रां गुटिकां वर्तयित्वा यथाबलं त्रिचतुरो मासानुपयोजयेत्/ एषा मूत्रवर्तिर्महारोगश्वासकासपीनसप्रसेकश्वयथुगुल्मपाण्डुकृमिकोष्ठारोचकाविपाकोदावर्तेषु परममगदम्॥ AS.Ci.17.12/ कृतविरेचनश्च क्षामदेहो+अन्तरान्तरा क्षीरमौष्ट्रकं गव्यमाजं वा व्योषयुक्तं शीलयेत्/ दोषशेषविजयाय च शीलयेच्चविकानागरं क्षीरेण पिष्टम्/ सुरदारुचित्रकं वा सुरङ्गां वा पुनर्नवं वा त्रिफलादन्तीरौहीतकनिर्यूहं वा व्योषक्षारोपेतं तत् स्नुहीक्षीरघृतयुक्तम्॥ AS.Ci.17.13/ पुराणमन्नं तक्रमरिष्टांश्च तांस्तान् क्षीरं च दन्तीचित्रकविडङ्गचविकात्रिकटुकोपेतम्/ तुल्यार्द्रकरसं वा क्षीरं शीलयेत्/ पिप्पलीवर्धमानां वा सेवेत/ शिलाजतु वा क्षीराशी गुग्गुलुं वा/ पुनः पुनश्च स्नेहयेद्विरेचयेच्च/ आत्ययिकांस्तु स्नेहविरेकैरेवोपक्रमेत/ सलिलं तु वर्जयेत्/ आनाहोदावर्तयोर्यथास्वं प्रतिकुर्वीत// AS.Ci.17.14/ वातकृतेषु पार्श्वशूलोपस्तम्भहृद्ग्रहेषु बिल्वक्षाराम्भसा तैलं पाचयेत्/ स्योनाकाग्निमन्थतिलकुन्तलकदल्यपामार्गान्यतमक्षारेण वा विपक्वं तैलम्॥ AS.Ci.17.15/ कफे पित्ते वा वातेनावृते ताभ्यां वा वाते बलवान् वातगुल्मोक्तक्रमेणैरण्डतैलं पिबेत्॥ AS.Ci.17.16/ लिम्पेच्च जठरमुदरिणां शिग्रुपलाशार्काश्वकर्णगजपिप्पलीदेवदारुभिर्मूत्रपिष्टैः सुखोष्णैः/ वृश्चिकालीकुष्ठषड्ग्रन्थाद्विपुनर्नवधान्यनागरपञ्चमूलक्वाथैर्मूत्रैश्च परिषेचयेत्/ प्रततमेव च स्वेदयेत्॥ AS.Ci.17.17/ विरिक्तस्य चास्य सदा म्लानमुदरं साल्वलादिभिरुपनद्धं घनेन वाससा वेष्टयेत्/ एवमेनमनवकाशो वायुर्न पुनराध्मापयति/ तथापि पुनः सुविरिक्तस्याध्माने+अम्ललवणान् सुस्निग्धान् निरूहान् दद्यात्/ सोपस्तम्भे तु वायौ तीक्ष्णोष्णान्॥ AS.Ci.17.18/ अथ वातोदरिणं विदार्यादिसिद्धेन सर्पिषोपस्नेह्य स्वेदिताङ्गं तिल्वकघृतेन बहुशो+अनुलोमयेत्/ कृतायां च संसर्ग्यां बलार्थं क्षीरमवचारयेत्/ निवर्तयेच्च प्रागुत्क्लेशात् क्रमेण/ ततो यूषरसादिभिर्मन्दाम्ललवणैः समिद्धानलमुदावर्तिनं पुनः स्निग्धस्विन्नमास्थापयेद्विदार्यादिक्वाथेन चित्राफलतैलप्रगाढेन तीक्ष्णोष्णाधोभागिकद्रव्ययुक्तेन वा दाशमूलिकेन// AS.Ci.17.19/ दीप्ताग्निं च बद्धमलमस्थिसन्धित्रिकपार्श्वादिशूलस्फुरणाक्षेपयुक्तं रूक्षमनुवासयेद्वातहराम्लसिद्धाभ्यां तिलोरुबूकतैलाभ्याम्/ भोजयेच्चैनं जाङ्गलरसेन विदार्यादिशृतेन वा पयसा॥ AS.Ci.17.20/ सरलमधुशिग्रुमूलकबीजस्नेहाश्च पानाभ्यञ्जनेन शूलघ्नाः/ स्वेदयेच्चाभीक्ष्णं जठरम्॥ AS.Ci.17.21/ अविरेच्यस्य तु पयःसर्पिर्यूषरसबस्त्यभ्यङ्गसमभक्तौषधैः संशमयेत्॥ AS.Ci.17.22/ पित्तोदरिणं मधुरविपक्वेन सर्पिषोपस्नेह्य श्यामात्रिवृत्त्रिफलाविपक्वेनानुलोम्यैनं मधुघृतसिताढ्येन न्यग्रोधादिनिर्यूहेणास्थापयेदनुवासयेच्च// AS.Ci.17.23/ दुर्बलं तु प्रागेवानुवास्य क्षीरबस्तिभिः शोधयेत्॥ AS.Ci.17.24/ सञ्जातबलाग्निं च स्निग्धं पुनःक्षीरेण सत्रिवृत्ककेनोरुबूकशृतेन वा/ सातलात्रायमाणाभ्यां वारग्वन्धेन वा सश्लेष्मणि पित्ते समूत्रेण सवाते तिक्तघृतान्वितेन पयसा पुनःपुनर्विरेचयेत् बस्तिकर्म चाचरेत्॥ AS.Ci.17.25/ एभिरेव क्षीरैर्विदार्यादिशृतेन वा भोजयेत्/ पायसेन चोपनाहयेदुदरम्॥ AS.Ci.17.26/ श्लेष्मोदरिणं वत्सकादिसिद्धेन सर्पिषोपस्नेह्य स्नुहीक्षीरविपक्वेनानुलोम्य कटुक्षारयुक्तैः कफहरैराहारैः संसर्ज्य त्रिकटुमूत्रतैलप्रगाढेन मुष्ककादिक्वाथेनास्थापयेदनुवासयेच्च/ कुलत्थयूषेण व्योषवता क्षीरेण वा भोजयेत्/ स्त्यानकफोदरं क्षारमरिष्टांश्च तीक्ष्णान् पाययेत्/ सततं च स्वेदयेत्/ किण्वसर्षपमूलकबीजकल्कैर्जठरमुपनाहयेत्॥ AS.Ci.17.27/ सान्निपातिकमुदरं प्रत्याख्याय चिकित्सेत्/ सर्वमेवेत्येके सर्वस्य सर्वात्मकत्वात् कृच्छ्रतमत्वाच्च/ दोषोद्रेकतस्तु प्रतिकुर्वीत// AS.Ci.17.28/ सप्तलाशङ्खिनीनिर्याससिद्धेन च सर्पिषा विरेचयेन्मासमर्धमासं वा/ महावृक्षक्षीरमूत्रसिद्धेन वा॥ AS.Ci.17.29/ अथावाजगन्धाजशृङ्गीदन्तीद्रवन्तीस्वादुकण्टकपुनर्नवाझरसीवृश्चिकालीमूषिकपर्णीमहासहाक्षुद्रसहावृक्षादिनीभार्ङ्गीगृध्रनखीतण्डुलीयकदाडिममातुलुङ्गमूलक्वाथेन मदनफलैलाकुष्ठकुटिलरास्नाकल्कगोमूत्रसंसृष्टेन सैन्धवलवणितेनस्निग्धेनास्थापयेत्॥ AS.Ci.17.30/ तथा चानुपशाम्यति निचयात्मके सर्वत्र च जठरे ज्ञातीनाश्राव्य मद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कं पाययेत्/ पानभोजनेषु वा विषं निक्षिपेत्/ इक्षुगण्डिकां वा भक्षयेत् कृष्णसर्पेण दंशयित्वा वल्लीफलानि वा मूलकं वा॥ AS.Ci.17.31/ एवं ह्यस्य दोषसङ्घातः स्थिरो लीन उन्मार्गगो विषेणाशु प्रमाथिना विभिन्नो बहिः प्रवर्तते/ तेनागदतां व्रजति/ भवान्तरं वा॥ AS.Ci.17.32/ हृतदोषं च शीताम्बुपरिषिक्तं क्षीरयवागूं पाययेत्/ ततस्त्रिवृद्वास्तुकमण्डूकपर्णीकालशाकयवशाकानामन्य तमं स्वरससाधितमनम्ललवणस्नेहं स्विन्नास्स्विन्नमनन्नभुङ्मासमेकमश्नीयात्/ तत्स्वरसमेव च तृषितः पिबेत्/ ततः शाकैर्निर्हृते दोषे परतो दुर्बलाय कारभं क्षीरं प्रयुञ्जीत// AS.Ci.17.33/ प्लीहोदरे यथादोषमुपस्निग्धस्विन्नस्य दध्ना भुक्तवतो वामबाहौ सिरां विध्येत्/ रुधिरस्यन्दनार्थं च पाणिना प्लीहानं विमर्दयेत्/ पुनश्च स्नेहपीतं विशुद्धदेहं समुद्रशुक्तिक्षारं पयसा पाययेत् हिङ्गु सुवर्चिकां वा/ पलाशक्षारोदकेन वा यवक्षारम्॥ AS.Ci.17.34/ पारिजातकेक्ष्वाक्वपामार्गक्षारं वा तैलसंसृष्टम्/ सौभञ्जनकनिर्यूहं वा पिप्पलीचित्रकसैन्धवचूर्णयुक्तम्/ अम्लस्रुतं वा बिडमागधिकाढ्यं पूतिकरञ्जक्षारम्/ अग्निसादे तु त्रिलवणादिं क्षारानरिष्टांश्च पिबेत्/ घृतं षट्पलं महाषट्पलं रोहीतकषट्पलं वा॥ AS.Ci.17.35/ रोहीतकत्वक्पलानि पञ्चविंशतिं कोलप्रस्थद्वयं च तोये क्वाथयेत् तेन क्वाथेन तथा पालिकैः पञ्चकोलकैस्तैः सर्वैश्च तुल्यया रोहीतकत्वचा कल्कीकृतैर्घृतप्रस्थं साधयेत्/ तत् परं प्लीहहितम्॥ AS.Ci.17.36/ रोहीतकलताः खण्डशः कल्पिताः हरीतकीश्च तोये गोमूत्रे वा सप्तरात्रमासुनुयात्/ स रसः प्लीहगुल्मोदरकृमिमेहकामलार्शांसि साधयति/ एवमनुपशाम्यत्यप्राप्तपिच्छोदके वातकफोल्बणे गुल्मविधिनाग्निकर्म कुर्यात्॥ AS.Ci.17.37/ पित्तोल्बणे तु जीवनीयघृतक्षीरबस्तिविरेचनानि प्रयुञ्जीत/ पुनःपुनश्च रुधिरमवसेचयेत्/ यकृदाख्ये+अप्ययमेव क्रियाविभागः॥ AS.Ci.17.38/ बद्धोदरे स्विन्नाय सतैललवणमूत्रं तीक्ष्णं निरूहमनुवासनं च दद्यात्/ स्रंसनानि चान्नान्युदावर्तहराणि च तीक्ष्णं च विरेचनं यच्च किञ्चिद्वातघ्नम्॥ AS.Ci.17.39/ छिद्रोदरे स्वेदवर्ज्यं कफोदरवदाचरेत्/ दकोदरेतु पूर्वमुदकदोषहरणार्थं रूक्षतीक्ष्णौषधान् समूत्रान्निर्यूहचूर्णक्षारान् कफघ्नानि दीपनीयानि चान्नपानानि योजयेत्॥ AS.Ci.17.40/ एवमसिद्धौ बद्धच्छिद्रदकोदरेष्वश्मर्यामिव सुहृदां प्रकाश्य शस्त्रमवचारयेत्/ तत्र बद्धच्छिद्रोदरयोः स्निग्धस्विन्नस्याधो नाभेश्चतुरङ्गुलानि वामतो+अपहायोदरं पाटयित्वा चतुरङ्गुलप्रमाणमान्त्राणि निष्कास्य निरीक्ष्य बद्धगुदोदरस्यान्त्रप्रतिरोधकरं बालं मलोपलेपमश्मानं चापहरेत्/ परिस्राविणि शल्यमुद्धृत्यान्त्रपरिस्रावं विशोध्य तच्छिद्रं मर्कोटकैर्दंशयेत्/ लग्नेषु च शिरस्सु कायमपनयेत्/ ततो मधुघृताभ्यामभ्यज्यान्त्राणि यथास्थानं स्थापयित्वा बाह्यं व्रणमुदरस्य सीव्येत्/ यष्टीमधुकमिश्रया च कृष्णमृदा व्रणमभिलिप्य बध्नीयात्/ अथ निवातमागारं प्रवेश्य क्षीरवृत्तिं स्नेहद्रोण्यां वासयेत्॥ AS.Ci.17.41/ दकोदरे सवषु च जातोदकेषु जठरेषु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्याप्तैः परिगृहीतस्याकक्ष्यातः पटवेष्टितोदरस्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय व्रीहिमुखेनाङ्गुष्ठोदरमात्रमवगाढं विध्वा नाडीं निधाय दोषोदकमर्धमात्रमवसिञ्चेत्/ ततोनाडीमुद्धृत्य तैललवणेनाभ्यज्य व्रणं बन्धनेनोपचरेत्॥ AS.Ci.17.42/ सहसा सर्वस्निम् विस्राविते तृष्णा ज्वरो+अङ्गमर्दो+अतीसारः श्वासः कासः पाददाहो वा जायते/ पूर्यते च सुतराम्/ अतस्तृतीयचतुर्थपञ्चमषष्ठाष्टमद्वादशषोडशरात्राणामन्यतममन्तरं कृत्वा दोषोदकमल्पशो विस्रावयेत्/ निस्रुते च दोषोदके विमृद्योदरमाविककौशेयचर्मणामन्यतरेण गाढतरं वेष्टयेत्/ तथा नाध्मापयति वायुः/ लङ्घयित्वा च यवागूमल्पस्नेहलवणां मात्रया पाययेत्/ ततः परं षण्मासान् क्षीरवृत्तिर्भवेत्/ ततो मासत्रयं क्षीरपेयां पिबेत्/ अन्यच्च मासत्रयमल्पलवणमल्पक्षीरं श्यामाकं कोरदूषं वा भुञ्जीतेति/ भवति चात्र// AS.Ci.17.43/ प्रयतो वत्सरेणैवं विजयेत जलोदरम्/ वर्ज्येषु यन्त्रितो दिष्टे नात्यदिष्टे जितेन्द्रियः॥ AS.Ci.17.44/ सर्वमेवोदरं प्रायो दोषसङ्घातजं यतः/ अतो वातादिशमनी क्रिया सर्वत्र शस्यते॥ AS.Ci.17.45/ वह्निर्मन्दत्वमायाति दोषैः कुक्षौ प्रपूरिते/ तस्मात् भोज्यानि योज्यानि दीपनानि लघूनि च// AS.Ci.17.46/ सपञ्चमूलान्यल्पाम्लपटुस्नेहकटूनि च/ भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः॥ AS.Ci.17.47/ यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्/ पिबेदिक्षुरसं चानु जठराणां निवृत्तये॥ AS.Ci.17.48/ स्वं स्वं स्थानं व्रजन्त्येषां वातपित्तकफास्तथा/ अत्यर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु॥ AS.Ci.17.49/ गुडं तिलकृतं शाकं वारि पानावगाहयोः/ आयासाध्वदिवास्वप्नयानयानानि च त्यजेत्॥ AS.Ci.17.50/ नात्यच्छसान्द्रमधुरं पान तक्रं प्रशस्यते/ सकणालवणं वाते पित्ते सोषणशर्करम्॥ AS.Ci.17.51/ यवनीसैन्धवाजाजीमधुव्योषैः कफोदरे/ त्र्यूषणक्षारलवणैः संयुक्तं निचयोदरे॥ AS.Ci.17.52/ मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः/ प्लीह्नि बद्धे तु हपुषायवानीपट्वजाजिभिः॥ AS.Ci.17.53/ सकृष्णामाक्षिकं छिद्रे व्योषवत्सलिलोदरे/ गौरवारोचकानाहमन्दवह्न्यतिसारिणाम्/ तक्रं वातकफार्तानाममृतत्वाय कल्पते॥ AS.Ci.17.54/ प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत्/ स्थैर्यकृत् सर्वधातूनां बल्यं दोषानुबन्धहृत्/ भेषजापचिताङ्गानां क्षीरमेवामृतायते॥ //इति सप्तदशो+अध्यायः॥ अथ अष्टादशो+अध्यायः/ AS.Ci.18.1/ अथातः पाण्डुरोगचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.18.2/ पाण्ड्वामयिनमादौ कल्याणकपञ्चगव्यतिक्तकानामन्यतमं सर्पिः पाययेत्/ दाडिमसारतः कुडवं धान्यकार्धकुडवं पिप्पल्यष्टमिकां शुण्ठीचित्रकयोश्च पलं पलमेकतः कल्कीकृत्य तोयाढके विंशतिपलं घृतस्य सिद्धं हृत्पाण्डुरोगगुल्मप्लीहार्शःश्वासकासमूढवातवातकफार्तिहरमग्निदीपनं वन्ध्यानां सम्मतं दुःखप्रसविनीनां च// AS.Ci.18.3/ दुरालभाचन्दनपटोलत्रायमाणागुडूचीकिराततिक्तरोहिणीघननिशाद्वयेन्द्रयवदेवदारुपर्पटकाजमोदैः कार्षिकैः क्षीराढके घृतप्रस्थं साधयेत्/ पाण्डुरोगकामलारक्तपित्तज्वरदाहासृग्दरविस्फोटश्वयथुभगन्दरार्णोघ्नम्॥ AS.Ci.18.4/ स्निग्धं चैनं तीक्ष्णिर्वामयेत्/ पुनश्च स्निग्धं मूत्रयुक्तं गव्यं माहिषं वार्धमासं पयः पाययेत्/ मागधिकाशृतं वा/ मूत्रसिद्धां वा त्रिफलाम्/ सप्ताहं मूत्रेण वा हरीतकीः कल्किताः/ स्वर्णक्षीरीभद्रद्रारुनागरश्यामात्रिवृन्मूलानि तेनैव वा क्वथितानि/ एभिर्वा शृतं पयः॥ AS.Ci.18.5/ वत्सकबीजविशालाकुष्ठकटुकादारुमुस्तानां समा भागाः मूर्वाभागद्वयमतिविषाभागार्धं च चूर्णितं सुखाम्बुना पीत्वा क्षौद्रमनुलिह्यात्/ एतत् पाण्डुकामलाज्व्रारुचिगुल्मानाहामवातरक्तपित्तकासश्वासानपोहति॥ AS.Ci.18.6/ त्रिकटुककालतिललोहैर्वा माक्षिकधातुतुल्यैर्माक्षिकेणवटकाव्योषकाग्निविडङ्गभागा नव नव चायसचूर्णभागा मधुघृताभ्यां तक्रेणोष्णोदकेन वोपयुक्ता हृत्पाण्डुरोगकामलाकुष्ठार्शःशोफोदरप्लीहमेहहराः॥ AS.Ci.18.7/ माक्षिकधातुचविकादारुदार्वीत्वग्ग्रन्थिकान् त्रिफलादीनि च नव विचूर्ण्य चूर्णाद्द्विगुणं च सुश्लक्ष्णं पृथङ्मण्डूरं ततो गोमूत्रं सर्वतो+अष्टगुणं पक्त्वा तस्मिंस्तत् क्षिपेत्/ अनन्तरं च वटकान् कुर्यात्/ ते तक्रानुपानमभ्यस्ताः परमौषधं पाण्ड्वामयिनां शोफार्शःकुष्ठकामलामेहप्लीहाढ्यवातकफार्तानां च// AS.Ci.18.8/ शिलाजतुताप्यरूप्यायोमलाः पृथक् पञ्चपलिकास्त्रिफलादयश्च विगतघनाः पलांशाः श्लक्ष्णरजसः सितोपलापलाष्टकयुक्ताः क्षौद्रद्रुता योगराजः/ कुलत्थादियूषाशिना यथाग्न्यभ्यवहृतः समानः पूर्वेण/ यक्ष्मविषविषज्वरकासश्वासापस्मारहरश्च// AS.Ci.18.9/ त्रिफलाकुटजफलघनपटोलपिचुमन्दमहौषधकषायैर्मासमर्धमासं वा भावितान्यष्टौ शिलाह्वयपलानि समसितान्युपकुल्यातुगाक्षीरीधात्रीफलकर्कटकशृङ्ग्यः पृथक् पलांशाः निदिग्धिकाफलमूलयोः पलं त्रिजातकत्रिकर्षं च क्षौद्रत्रिपलयुक्तान् वटकान् वर्तयेत्/ ते दाडिमाम्बुक्षीररससलिलसुरासवान्यतमानुपाना वज्राभिधाना वज्रमिवानन्तरोक्तान् रोगान् दारयन्ति/ हृद्रोगगलरोगगरोदरासृग्दरभगन्दरगुल्मवर्ध्मशुक्रमूत्रदोषांश्च// AS.Ci.18.10/ द्राक्षापिप्पलीप्रस्थद्वयं शर्करार्धतुलां तवक्षीरीनागरमधुकानि च द्विपलिकानि चूर्णयित्वामलकरसद्रोणे प्रक्षिप्य मृद्वग्निना पचेत्/ लेहीभूते शीते च तस्मिन् मधुप्रस्थमावपेत्/ त्रिसुगन्धिकस्य कर्षत्रयं च चूर्णीकृत्य दर्व्या परिघट्य जातीपुष्पादिवासिते मृद्भाण्डे निदध्यात्/ अयं द्राक्षालेह उपयुज्यमानः पाण्ड्वामयहृद्रोगकामलाहलीमकज्वरगुल्मोदरशोफोदावर्तादीनपरानपि विरेकसाध्यान् व्याधीन् प्रसह्य वायुरिवाभ्राण्यपहरति॥ AS.Ci.18.11/ भोजनं तु सात्म्यतः शालियवगोधूममुद्गजाङ्गलमांसानि पयो घृतं वृषपटोलवेतपर्पटशाकं द्राक्षादाडिमखर्जूरामलकरसानि/ पानमनुपञ्चमूलसिद्धं वारि वाताधिके/ घनद्रीबेरशुण्ठीसाधितं पित्तोत्तरे/ श्लेष्मण्यरिष्टसीधुमार्द्वीकासवाः/ सर्वत्र वा तक्रम्॥ AS.Ci.18.12/ बीजकसारप्रस्थम्/ वरायाः पलानि पञ्चविंशतिः/ पञ्च द्राक्षाया बलायाः सप्त जलद्रोणे पक्त्वा पादशेषं तेभ्यो रसमादाय पूतशीते+अस्मिन् शर्करातुलां मधुप्रस्थं कर्षांशानि च चूर्णितानि व्योषव्याघ्रनखोशीरक्रमुकैलावालुककुष्ठमधुकानि निक्षिप्य घृतभाजने सर्वमैकध्यं यवपल्ले ग्रीष्मे दशरात्रं विंशतिरात्रं शीते स्थापयेत्/ अयं बीजकसारारिष्टः पाण्डुकामलामेहहृद्रोगवातशोणितविषमज्वरारोचककासश्वासान् निबर्हति॥ AS.Ci.18.13/ गण्डीरतरोः समूलपुष्पशाखस्य तुलामाहरेत्/ अर्धतुलां दशमूलस्य त्रिफलायाः पृथगर्धप्रस्थ कुटजत्वचश्च/ कुडवांशान् मुस्तारुष्करकृमिघ्नेन्द्रयवान्/ पालिकान् पाठादन्तीमधुरसारास्नाशठीचित्रकान्/ मृद्वीकार्धप्रस्थं च षोडशगुणे पादशेषमम्भसि विपाच्य रसमाददीत/ तं पूतशीतं सितोपलातुलाद्वयेन लोहचूर्णप्रस्थेन च युक्तं मागधिकार्धप्रस्थेन श्लक्ष्णपिष्टेन ग्रन्थिकपलेनार्धपलिकैश्च मरिचविडङ्गैलवालुकैः प्रलिप्ते घृतकुम्भे निधापयेत्/ मासमात्रं स्थितो+अयं गण्डीरारिष्टो+अधिकगुणः पूर्वस्मात्/ ग्रन्थ्यर्बुदकृमिहरश्च// AS.Ci.18.14/ अथवा चव्यकुष्ठचित्रकप्रलिप्ते भाजने मस्तुद्रोणं गुडतुलां पिप्पलीप्रस्थत्रयं त्रिफलाप्रस्थत्रयं विडङ्गप्रस्थत्रयं कुडवांशांश्च मरिचपरूषकद्राक्षाकाश्मर्यफलेन्द्रयवान् द्विपलिकानि च दन्तीचित्रकभल्लातकानि चूर्णितानि प्रक्षिपेत्/ ततो यवपल्लस्थं पक्षमुपेक्ष्य यथाबलं पिबेत्/ एष मस्त्वरिष्टः पाण्डुरोगमेहस्थौल्यमेदोर्शोग्रहणीप्लीहशोफोदरभगन्दरहरः/ परमं चाग्निदीपन इति॥ AS.Ci.18.15/ भवति चात्र/ पाण्डुरोगप्रशान्त्यर्थं विहितं यच्चिकित्सितम्/ विकल्प्यमेतद्विदुषा पृथग्दोषबलं प्रति॥ AS.Ci.18.16/ स्नेहप्रायं पवनजे तिक्तशीतं तु पत्तिके/ श्लैष्मिके कटुरूक्षोष्णं विमिश्रं सान्निपातिके॥ AS.Ci.18.17/ मृदं निर्घातयेत् कायात्तीक्ष्णैः संशोधनैः पुरः/ बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत्॥ AS.Ci.18.18/ व्योषबिल्वद्विरजनीत्रिफलाद्विपुनर्नवम्/ मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च// AS.Ci.18.19/ वृश्चिकाली च भार्ङ्गी च सक्षीरैस्तैः शृतं घृतम्/ सर्वान् प्रशमयत्याशु विकारान् मृत्तिकाकृतान्/ तद्वत् केसरयष्ट्याह्वपिप्पलीक्षीरशाद्वलैः॥ AS.Ci.18.20/ मृद्द्वेषणाय तल्लौल्ये वितरेद्भावितां मृदम्/ विडङ्गेनातिविषया पाठया निम्बपल्लवैः॥ AS.Ci.18.21/ वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाथवा/ मृद्भेदाभिन्नदोषानुगमाद्योज्यं च भेषजम्॥ AS.Ci.18.22/ कामलायां तु पित्तघ्नं पाण्डुरोगाविरोधि यत्/ पथ्याशतरसे पथ्यावृन्तार्धशतकल्कितः/ प्रस्थः सिद्धो घृताद् गुल्मकामलापाण्डुरोगजित्॥ AS.Ci.18.23/ दन्तीचतुष्पलरसे पिष्टैर्दन्तीशलाटुभिः/ घृतप्रस्थः शृतस्तद्वत् प्लीहाश्वयथुजिच्च सः॥ AS.Ci.18.24/ पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः/ कामलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः॥ AS.Ci.18.25/ हरिद्रात्रिफलानिल्बबलामधुकसाधितम्/ सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम्॥ AS.Ci.18.26/ गोमूत्रे द्विगुणे दार्वीकल्कार्धपलसाधितः/ दार्वीपञ्चपलक्वाथे कल्के कालीयके परः॥ AS.Ci.18.27/ माहिषात्सर्पिषः प्रस्थः पूर्वः पूर्वे परः परे/ सिद्धं कालीयकक्वाथे सनिशं चोत्तरे हितम्॥ AS.Ci.18.28/ आरग्वधं रसेनेक्षोर्विदार्यामलकस्य वा/ सत्र्यूषणं बिल्वमात्रं पाययेत् कामलापहम्॥ AS.Ci.18.29/ पिबेन्निकुम्भकल्कं वा द्विगुडं शीतवारिणा/ कुम्भस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा/ सशर्करां त्रिभाण्डीं वा गवाक्षीं वा प्रयोजयेत्॥ AS.Ci.18.30/ त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम्/ प्रातः प्रातर्मधुयुतं कामलार्ताय योजयेत्॥ AS.Ci.18.31/ तिलपिष्टनिभं यस्तु कामलावान् सृजेन्मलम्/ कफरुद्धपथं तस्य पित्तं कफहरैर्जयेत्॥ AS.Ci.18.32/ रूक्षशीतगुरुस्वादुव्यायामचलनिग्रहैः/ कफसम्मूर्छितो वायुर्यदा पित्तं बहिः क्षिपेत्॥ AS.Ci.18.33/ हारिद्रनेत्रमूत्रत्वक्श्वेतवर्चास्तदा नरः/ भवेत्साटोपविष्टम्भो गुरुणा हृदयेन च// AS.Ci.18.34/ दौर्बल्याल्पाग्निपार्श्वार्तिहिध्माश्वासारुचिज्वरैः/ क्रमेणाल्पे+अनुषज्येत पित्ते शाखासमाश्रिते॥ AS.Ci.18.35/ रसैस्तं रूक्षकट्वम्लैः शिखितित्तिरिदक्षजैः/ शुष्कमूलकजैर्यूषैः कुलत्थोत्थैश्च भोजयेत्॥ AS.Ci.18.36/ भृशाम्लतीक्ष्णकटुकलव्णोष्णं च शस्यते/ सबीजपूरकरसं लिह्याद्व्योषं तथाशयम्॥ AS.Ci.18.37/ स्वं पित्तमेति तेनास्य शकृदप्यनुरज्यते/ वायुश्च याति प्रशमं सहाटोपाद्युपद्रवैः/ निवृत्तोपद्रवस्यास्य कार्यः कामलिको विधिः॥ AS.Ci.18.38/ गोमूत्रेण पिबेत् कुम्भकामलायां शिलाजतु/ मासं माक्षिकधातुं वा किट्टं वाथ हिरण्यजम्॥ AS.Ci.18.39/ गुडूचीस्वरसक्षीरसाधितेन हलीमकी/ महिषीहविषा स्निग्धः पिबेद्धात्रीरसेन तु॥ AS.Ci.18.40/ त्रिवृतां तद्विरिक्तो+अद्यात् स्वादु पित्तानिलापहम्/ द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च// AS.Ci.18.41/ यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान्/ मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याग्निवृद्धये॥ AS.Ci.18.42/ कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम्/ पयसा च प्रयुञ्जीत यथादोषं यथाबलम्/ पाण्डुरोगेषु कुशलः शोफोक्तं च क्रियाक्रमम्॥ //इति अष्टादशो+अध्यायः॥ अथ एकोनविंशो+अध्यायः/ AS.Ci.19.1/ अथातः श्वयथुचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.19.2/ श्वयथुषु दोषजेषु सर्वेषु सर्वसरेष्वामानुबद्धेषु लङ्घन पाचनशोधनान्यादौ योजयेत्/ स्नेहजेषु विरूक्षणान्यौषधानि विरूक्षणोत्थेषु स्नेहनानि/ तत्रामजेषु लङ्घितवतो लघ्वन्नमशितस्य भद्रदारुनागरमरिचप्रतिविषाविडङ्गेन्द्रयवानुष्णाम्बुना/ नागरदेवदारुपथ्यावर्षाभ्वो वा/ पञ्चकोलकाजाजीनिदिग्धिकामुस्तपाठारजनीर्वा/ मूत्रवर्तिं वा नवायसं वा/ गुरुभिन्नपुरीषस्तु तक्रं सव्योषसौवर्चलक्षौद्रम्/ गुडहरीतकीं वा शीलयेत्॥ AS.Ci.19.3/ इतरस्त्रिवृत्त्र्यूषणकटुरोहिण्ययश्चूर्णानि त्रिफलाक्वाथेन/ व्योषयवक्षारायोरजांसि वा/ बिभीतककल्कं वा तण्डुलाम्बुना/ गुग्गुलुं वा गोमूत्रेण/ हरीतकीं वा/ तुल्यगुडां वा शुण्ठीं पुनर्नवकषायानुपानाम्/ आर्द्रकं वा तुल्यगुडमर्धपलाभिवृद्धं पञ्चपलप्रकर्षं प्रयुञ्जीत/ मासमयं प्रयोगः शोफशोषार्शः श्वासकासप्रसेकपीनसालसकाग्निसादगुल्मोदरप्रमेहपाण्डुकामलामनोविकारानपहरति/ आर्द्रकरसं वा शालिक्षीराहारः पिबेत्॥ AS.Ci.19.4/ निवृत्तामदोषः शृतानि पयांसि सर्पींषि च/ त्रिकटुकैरण्डश्यामामूलैः सिद्धं क्षीरम्/ महौषधमुरुङ्गीमूलाभ्यां वा/ वर्षाभूमयूरकपञ्चकोलैर्वा/ कुम्भनिकुम्भव्योषाग्निकैर्वा करभीक्षीरवृत्तिर्वा स्यात् गोमूत्रं महषीमूत्रं वा सक्षीरं क्षीराशनः पिबेत्॥ AS.Ci.19.5/ दाडिमयवानीयवानकधनिकापाठाम्लवेतसमरिचपञ्चकोलबिल्वफलयावशूकानक्षमात्रान् सलिलाढके विपाच्य तत्कषायेण घृतप्रस्थं साधयेच्छोफार्शोगुल्ममेहाग्निसादहरम्/ अर्शोविहितविधिना चित्रकदध्नो नवनीतमाददीत/ तच्चित्रकमूलगर्भं सचित्रककल्कतक्रसिद्धं समानं पूर्वेण// AS.Ci.19.6/ यथादोषोच्छ्रयं च धान्वन्तरं कल्याणकं पञ्चगव्यं तिक्तं महातिक्तमुदरोक्तानि वा तिल्वकचतुर्थानि घृतानि पाययेत्॥ AS.Ci.19.7/ दशमूलक्वाथकंसे पथ्याशतं गुडतुलोन्मिश्रमाधिश्रयेत्/ लेहीभूते तत्र त्रिकटुकत्रिजातकयवक्षारचूर्णं प्रक्षिपेत् क्षौद्रार्धप्रस्थं च/ एता दशमूलहरीतक्यो+अतिप्रवृद्धमपि श्वयथुमुदरारोचकाविपाकपाण्डुरोगगुल्ममेहश्वासकासकार्श्यामवाताम्लपित्तमूत्रशुक्रदोषांश्च निघ्नन्ति॥ AS.Ci.19.8/ शठीपुष्करमूलकारवीचित्रकाजाजीजीवन्तीबिल्वमध्ययवक्षारवृक्षाम्लैर्दशमूलेन च परिगृहीतानि घृततैलभृष्टानि पेयादीन्यन्नान्यल्पस्नेहलवणान्युपकल्पयेत्/ स्पर्शसुखांश्चाभ्यङ्गप्रदेहसेकान्॥ AS.Ci.19.9/ शैलेयस्थौणेयकश्रीवेष्टकागरुदेवदारुहरेणुकाकुष्ठध्यामकपद्मकमांसीमागधिकावन्यधान्यतालीसपत्रकचतुर्जातकपलाशाम्बुदाम्बुप्रियङ्गुस्पृक्कानखैः श्लक्ष्णपिष्टैस्तैलमभ्यङ्गं पचेत्/ तैश्च प्रदेहं कुर्यात्/ सर्षपसौवर्चलसैन्धवशार्ङ्गेष्टाभिश्च/ केवलैर्वाक्षमज्जाभिः॥ AS.Ci.19.10/ विशेषतश्चैकाङ्गजेषु पुनर्नवहिंस्राकोशातकीकरवीरकिंशुकातिविषर्धिवृद्धिमूषिकपर्णीहस्तिकर्णनलिकानाकुलीस्थूलकाकादनीसालत्रिफलादेवदारुलोध्रतालपर्णीदशपत्रिकाजयन्तीभिः प्रलेपः॥ AS.Ci.19.11/ मूलकतोयेन कवोष्णेन वृक्षकार्कनक्तमालनिम्बवर्षाभूक्वाथेन वा स्नानम्॥ AS.Ci.19.12/ अथानिलजे श्वयथौ त्रिवृतमेरण्डतैलं वार्धमासं मासं वा पिबेत्/ एरण्डतैलमेव च विड्वातसङ्गे प्राग्भक्तं पयसा रसैर्वा/ वातहराभ्यङ्गस्वेदोपनाहांश्च कुर्यात्/ विशेषेण चैकाङ्गगे मातुलुङ्गाग्निमन्थशुण्ठी देवदारुहिंस्राप्रलेपः॥ AS.Ci.19.13/ पित्तजे न्यग्रोधादिसिद्धं सर्पिः पिबेत्/ तिक्तकं वा/ मूर्छारतितृड्दाहेषु क्षीरम्/ तदेव तु स्रंसनार्थी मूत्रयुक्तम्/ अभयामरदारुमधुककटुकादन्तीचन्दननिचुलपटोलमूर्वादार्वीत्रायमाणोपकुल्याविशालाक्वाथः ससर्पिरुपयुक्तः श्वयथुविषवीसर्पज्वरदाहपिपासान्तःसन्तापसन्निपातानुपशमयति/ घृतक्षीरक्षीरिवृक्षवेतसमञ्जिष्ठामृणालचन्दनादिभिः शीतवीर्यैः कल्पयेदभ्यङ्गादीन्॥ AS.Ci.19.14/ कफोत्थे त्वारग्वधादिसाधितं तैलं पिबेत्/ क्षारमूत्रतक्रासवारिष्टांश्च/ भल्लातकचित्रकव्योषविडङ्गबृहतीफलानि पृथक् प्रस्थांशान्यच्छधान्याम्लद्रोणे गोमयाग्निना त्रिभागशेषमवतारयेत्/ तत्पूतशीतं मस्तुकलशेन सितोपलातुलया च युक्तमग्निकमागधिकाकल्कलिप्ते दृढे भाण्डे समावाप्य वैहायसे सुगुप्तं स्थापयेत्/ ततो दशाहस्थितो+अयमुपयुक्तो भल्लातकारिष्टः शोफोदरार्शोभगन्दरग्रहणीकृमिकुष्ठमेहकार्श्यकिक्कसान् सत्वरमपनयति॥ AS.Ci.19.15/ त्रिफलामरिचद्राक्षापिप्पलीकाश्मर्यफलानां प्रत्येकं शतं गुडतुलामुदकद्रोणं च मधुलिप्तभाजनस्थं सप्ताहमुष्णे काले द्विसप्ताहं शीते धारयेत्/ अयमष्टशतरिष्टः समानः पूर्वेण/ पुराणपिण्याककृष्णाशिग्रुत्वगतसीसिकता मूत्रपिष्टाः सुखोष्णाः प्रलेपे दद्यात्/ एक्राङ्गगे तु कालासरलाजशृङ्ग्यजगन्धाश्वगन्धैकैषिकाः/ शुण्ठीकुलत्थतर्कारीकुष्ठार्जकचित्रकजलमूत्राणि स्नाने/ चण्डागरुणी विलेपने॥ AS.Ci.19.16/ संसर्गसन्निपातयोर्यथादोषोदयमिदमेव साधनम्/ एकदेशाश्रये च श्वयथौ यथासन्नं वमनादीनि रक्तावसेचनं च कुर्वीतेति/ भवति चात्र// AS.Ci.19.17/ प्रायो+अभिघातादनिलः सरक्तः शोफं सरागं प्रकरोति तत्र/ विसर्पनुन्मारुतरक्तनुच्च कार्यं विषघ्नं विषजे च कर्म// AS.Ci.19.18/ ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं तिलान्नं/ गौडं पिष्टान्नं दधिसलवणं पिच्छिलं मद्यमम्लम्/ धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि/ स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च// //इति एकोनविंशो+अध्यायः॥ अथ विंशो+अध्यायः/ AS.Ci.20.1/ अथातो विसर्पचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.20.2/ पूर्वरूपेष्वेव सर्वविसर्पाणां लङ्घनं रूक्षणं सिरामोक्षणमुल्लेखनं विरेचनं च कुर्यात्/ न तु कदाचिदपि स्नेहनम्॥ AS.Ci.20.3/ निरामेषु क्षीणकफेषु च शीतवीर्याणि सर्पींषि तिक्तकत्रायमाणाघृतादीनि पाने दद्यात्/ तत्र मदनेन्द्रयवपटोलपिचुमन्दमधुकेक्षुरसान् वमने+अवचारयेत्/ द्राक्षात्रिवृत्त्रिफलात्रायमाणा विरेचने॥ AS.Ci.20.4/ मुस्तदेवदारुकुष्ठशताह्वावाराहीधान्याककृष्णगन्धावंशार्तगलान् लेपसेकेष्वनिलजे ह्रस्ववढ्रवल्लीकण्टकपञ्चमूलानि च// AS.Ci.20.5/ पित्ते तु कमलोत्पलशैवालपङ्कदूर्वामृणालशृङ्गाटककशेरुकशर्कराद्रीबेरकुचन्दनमुक्तामणिगैरिकपयस्याप्रपौण्डरीकमधुकपद्मकघृतक्षीराणि न्यग्रोधादिं च// AS.Ci.20.6/ श्लेष्मण्यजगन्धाश्वगन्धासरलकालकैषिकागरुवोचरास्नावचाशीतशिवेन्द्रवल्लीगोमूत्राणि वरणादिं च संसर्गे यथादोषबलं विकल्पयेत्॥ AS.Ci.20.7/ तत्र कफस्थानाश्रिते सामे पित्तस्थानगते च रूक्षा विशीताः प्रलेपपरिषेकाः॥ AS.Ci.20.8/ पित्ते तनवः सुशीताः सघृता वस्त्रान्तरिताः क्षणे क्षणे चापनीयान्ये प्रयोज्याः॥ AS.Ci.20.9/ द्वन्द्वजेषु यथायथं दोषांश्चिकित्सेत्/ विशेषेणाग्निविसर्पे महातिक्तकं पिबेत्/ ग्रन्थिविसर्पे रक्तपित्तसंसर्गमवेक्ष्य प्राग्लङ्घनादीनि विरेचनान्तानि शमनानि च योजयेत्/ ततो वातश्लेष्महरं कर्म// AS.Ci.20.10/ शूले च तदा स्निग्धाम्लोष्णाभिरुत्कारिकाभिर्ग्रन्थीनामुपनाहनम्/ वातकफविसर्पोक्तैश्च लेपस्तैरेव वा सिद्धेन तैलेन तोयेन वा परिषेकः/ लिम्पेद्वा शुष्कमूलकस्य कल्केन नक्तमालत्वचो वा/ बिभीतकेन वा विजयाक्षनागबलाग्निमन्थभूर्जग्रन्थिवंशपत्राणां वा॥ AS.Ci.20.11/ दन्तीचित्रकमूलत्वक्कासीसार्कस्नुहीक्षीरभल्लातकास्थिभिरुष्णैर्लेपः शिलामपि भिनत्ति/ दीर्घकालप्रसक्ते तु ग्रन्थौ त्रिफलां प्रयुञ्जीत/ मधुपिप्पलीर्वा/ मुस्तासक्तुभल्लातकानि वा/ सीघुमधुशर्करान् वा/ मातुलुङ्गरसानुविद्धां मदिरां वा/ गिरिजतुं वा गुल्मभेदनं वा/ तप्तलोहोपलादिपीडनं वा/ जत्रूर्ध्वगते तीक्ष्णधूमवमनानि च// AS.Ci.20.12/ तथाप्यभेदे क्षारेणाग्निना वा दहेत्/ पाटयित्वा वा शस्त्रेण परिशोधयेत्/ विदग्धं वा रक्तमपनीयापनीय पुनःपुनः स्वेदयेत्/ एवं पर्यायेण रक्तपित्ते वातश्लेष्मणि चोत्तिष्ठेत// AS.Ci.20.13/ सर्वस्मिन् विसर्पे पर्यागते विदारिते च व्रणवत्/ तैलं च दार्वीविडङ्गकम्पिल्लकैः ग्रन्थिव्रणसाधनं साधयेत्॥ AS.Ci.20.14/ कर्दमके शीघ्रतरं सुतरां च वमनादीनि कृत्वा पुनर्जलौकोभिरसृगवसेचयेत्/ असृक्प्रक्लेदाद्धि त्वङ्मांससिरास्नावसङ्क्लेदो भवति/ पिबेच्च कषायं घनपटोलपिचुमन्दानाम्/ मुस्तोशीरामलकसारिवाणाम्/ चन्दनोत्पलयोः/ पटोलादिवर्गस्य वा/ घृतमिश्रं वा दार्वीत्वक्तिक्तापटोलयष्ट्याह्वारिष्टमसूरत्रिफलात्रायमाणानाम्॥ AS.Ci.20.15/ विरेकार्थं च त्रिवृच्चूर्णं सर्पिषा पयसा द्राक्षारसेन घर्माम्भसा वा पाययेत्/ त्रायमाणाशृतं पित्तोद्वृत्तो क्षीरमिति/ भवति चात्र// AS.Ci.20.16/ श्रेष्ठास्रस्रुतिरेवात्र विसर्पो ह्यसृगाश्रयः/ यच्च नासावसंसृष्टो रक्तपित्तेन जायते॥ AS.Ci.20.17/ न घृतं बहुदोषाय देयं यन्न विरेचनम्/ तेन दोषो ह्युपस्तब्धस्त्वग्रक्तपिशितं पचेत्॥ //इति विंशो+अध्यायः॥ अथ एकविंशो+अध्यायः/ AS.Ci.21.1/ अथातः कुष्ठचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.21.2/ पूर्वरूपेष्वेव कुष्ठिनं स्नेहपानेनोपक्रमेत/ तत्र वातोत्तरे मेषशृङ्गीशार्ङ्गेष्टैरण्डगुडूचीद्विपञ्चमूलसिद्धं तैलं घृतं वा पानाभ्यङ्गयोर्विदध्यात्॥ AS.Ci.21.3/ पित्तोत्तरे धवाश्वकर्णककुभवचापुनर्नवपलाशपिचुमन्दमधुकलोध्रसमङ्गासिद्धं सर्पिः/ अथवा पटोलपिचुमन्ददार्वीदुरालभातिक्तरोहिणीपाठापर्पटकत्रायमाणानां पालिकान् भागान् जलाढकद्वये+अष्टभागशेषं क्वाथयेत्/ तेन कार्षिकैश्चन्दनोपकुल्यामुस्तात्रायन्तीन्द्रयवभूनिम्बैः कल्कितैः सपिषो द्वादशपलं साधयेत्/ एतत्तिक्तकं सर्पिः कुष्ठविसर्पविस्फोटगण्डगण्डमालाश्वयथुपिटकारक्तपित्तदुर्नामवातशोणितकामलापाण्ड्वामयोन्माददाहतृड्भ्रमकण्डूकुष्ठनाडीगुल्ममदतिमिरव्यङ्गश्वित्रापस्मारभगन्धरोदरप्रदरज्वरगरविद्रधिग्रहणीहृद्रोगानपहरति॥ AS.Ci.21.4/ सप्तच्छदकटुकातिविषाशम्याकपाठामुस्तत्रिफलोशीरपटोलपर्पटकपिप्पलीद्वयद्विरजनीद्विसारिवा चन्दनदुरालभापद्मकवचाशतावरीविशालाकुटजबीजवृषमूर्वागुडूचीभूनिम्बत्रायमाणामधुकगर्भं द्विगुणामलकरसमष्टगुणाम्बु सर्पिर्विपक्वं महातिक्तकाख्यं घृतमधिकगुणं पूर्वस्मात्/ गुग्गुलुपञ्चतिक्तं वा पिबेत्॥ AS.Ci.21.5/ कफोत्तरे सालप्रियालशम्याकारिष्टसप्तपर्णचित्रकमरिचवचाकुष्ठैः साधितम्/ अथवा बृहतीद्वयकाकमाचीशुकनासाक्वाथे मरिचविडङ्गशिग्रुजातीदेवदारुक्षवकहरिद्राभयाकल्केन वाजिमूत्रेण च सिद्धं सर्पिः॥ AS.Ci.21.6/ सर्वेषु च भल्लातकतुवरकसिद्धार्थकान्यतमतैलम्/ भल्लातकपथ्याकृमिघ्नसिद्धं वा हविः॥ AS.Ci.21.7/ ततः स्निग्धस्य यथादोषं यथासन्नं च संशोधनानि प्रयुञ्जीत/ सिरां च बलापेक्षी विध्येदेकां द्वे तिस्रश्चतस्रः पञ्च वा/ अन्तरान्तरा च पुनःपुनः स्नेहं पिबेत्/ दुर्बलं हि शून्यकोष्ठं कुष्ठिनं वायुरभिभवति/ वमने त्वस्य मधुककुटजबीजनिम्बपटोलपल्लवानि विदध्यात्/ कुम्भनिकुम्भत्रिफला विरेचने माणिभद्रवटकांश्च// AS.Ci.21.8/ पटोलविशालयोर्मूलं त्रिफला च पृथक् त्रिभागोनत्रिशाणाः कटुकात्रायमाणे शाणांशे शुण्ठ्यास्त्रिभागोनः शाणः तदेतत् पलमैकध्यं सलिले विपाच्य पाययेत्/ ऊर्ध्वाधोविरिक्तश्च जीर्णे जाङ्गलरसेनाश्नीयात्/ एवमेतत् षड्रात्रप्रयोगात् परं पित्तकफशोफकुष्ठदुष्टनाडीव्रणार्शोभगन्दरग्रहणीपाण्डुहलीमककामलाविषमज्वरहृद्बस्तिवेदनाघ्नम्॥ AS.Ci.21.9/ उभयानुलोमनं वा ब्राह्मीस्वरससाधितं सर्पिः पिबेत्/ आवर्तकीतुलां सलिलार्मणे+अष्टांशशिष्टां विपाच्य तेन निर्यूहेण तन्मूलैश्च घृतप्रस्थं साधयेत्/ ततो मात्रामेकाहान्तरं पिबेत्/ ऊर्ध्वाधो विरिच्यमानस्तृषितः/ शीतलवणमारनालं जीर्णस्नेहश्च तेनैव कोद्रवौदनमश्नीयात्/ अनेन कुष्ठश्वित्रापचीभगन्दरनाडीव्रणाखुविषाणि सिध्यन्ति/ मेध्यं चैतत् पुंसवनं च// AS.Ci.21.10/ दार्वीपटोलबृहतीसेव्यमदननिम्बकृतमालघनेन्द्रयवैः सस्नेहैरास्थापनम्/ एभिरेव च विपक्वः स्नेहो+अनुवासनार्हस्यानुवासनम्/ दन्तीमरिचफणिज्जकार्द्रककरञ्जबीजपिप्पलीविडङ्गसैन्धवैरूर्ध्वजत्रुगते कुष्ठे कृमिषु च शिरोविरेकः/ सूत्रस्थानोक्तो वैरेचनिकधूमश्च// AS.Ci.21.11/ ततः सर्वतो विशुद्धस्यान्तर्बहिः शमनानि प्रयुञ्जीत// AS.Ci.21.12/ खदिरकदरतिनिशासनशिरीषशिंशपाशाकसर्जार्जुनजम्बूकरवीरधवामलकीमुष्ककाक्षिकबदरीवञ्जुलनिम्बकरञ्जकदम्बमधूकसारान् सार्द्रान् कृतमालनिचुलपटोलाङ्कोलबलाबिल्वकुटजकटभीपारिभद्रसहचरगृध्रनखीवरणवर्धमानार्कसौभञ्जनाटरूषकशतावरीश्वदंष्ट्राहिमाराश्वकर्णश्रीपर्णीस्वयंगुप्ताग्निमन्थेन्द्रवारुणीकाकोदुम्बरिकामेषशृङ्गीटुण्टुकगुडूचीवर्षाभूवायसीबृहतीद्वयरोहिणीमूर्वाशार्ङ्गष्टामूलानि च शकलयित्वा पृथक् त्रिंशत्पलिकानि सङ्क्षुद्य महति कटाहे+अष्टगुणेनाम्भसा क्वाथयेत्/ अष्टभागशेषं निर्यूहमवतार्य परिस्राव्य च तस्मिन् सर्पिषः पलशतत्रयं विपचेदीषदवशेषकषाये च विदलीकृतारुष्करसहस्रत्रयमत्रावाप्य पुनः पाचयेद्विगतस्वरसान्यरुष्कराण्यपास्य तस्मिन् स्नेहे सुचूर्णितानि प्रक्षिपेत्/ व्याधिघातव्योषनाकुलीमार्कवार्ककाकादनीतगरकटुकाकुष्ठबिल्वहिङ्गुविडङ्गचित्रकातिविषामुस्तेन्द्रयवेन्द्रवारुणीरूप्य मललोहरजोलोहकान्तरसाञ्जनाभ्रशुकनासादेवदालीत्रिफलालाङ्गलिकीविशालाकुम्भनिकुम्भवचावाराहीमहाद्रुमकोशातकीप्रपुन्नाटसोमपर्णीनलिकाद्वयपटोलीजातीपल्लवताप्यकारवेल्लीकूलिकाकन्दकसप्तच्छदशार्ङ्गेष्टोत्पलसारिवागुग्गुलुशिलाजतुमूर्वाकुस्तुम्बरीजीवकद्वयपाठेन्द्रुरेखावज्रकन्दहरिद्राद्वयलवणपञ्चकानि प्रत्येकं त्रिपलिकानि शृङ्गीविषपलं चैकं ततो दर्व्या समन्तादाघट्य सुगुप्तं भूमौ धान्ये वा मासं निखनेत्॥ AS.Ci.21.13/ अथ कृतसंशुद्धिस्वस्त्ययनः कुष्ठी प्रातस्ततो मात्रामुपयुञ्जीत/ जीर्णे च यथेष्टमाहारं तेनास्य पूर्वमङ्गानि तुद्यन्ते भिद्यन्ते शूयन्ते स्फुरन्ति स्फुटन्ति च/ ततः सप्तरात्रात् पुनः स्वस्थीभवन्ति/ अपि च// AS.Ci.21.14/ योगराजमवलिह्य समस्तं संज्ञयैव कथितोत्तमशक्तिम्/ हन्ति कुष्ठमतिपातितगात्रं स्नायुजालपरिशेषमशेषम्॥ AS.Ci.21.15/ श्वासाग्निसादारुचिकासयक्ष्मगुल्माढ्यवातग्रहणीप्रमेहान्/ शोफं कृमीन् पाण्डुगदं ज्वरांश्च निवर्तयत्येष रसायनाग्र्यः॥ AS.Ci.21.16/ त्रिफलादशमूलमूर्वामुस्तसप्तच्छददारुनिम्बत्वग्गवाक्षीचित्रकमञ्जिष्ठाव्योषचूर्णं नवगुणैः सक्तुभिर्युक्तं सक्षौद्रं शीलयेत्॥ AS.Ci.21.17/ अथवा क्षुण्णान्यवान् निस्तुषान् रात्रौ गोमूत्रपर्युषितानहनि किलिञ्जे शोषयेदेवं सप्ताहं भावयेच्छोषयेच्च/ ततस्तान् सक्तून् कृत्वा भल्लातकप्रपुन्नाटावल्गुजचित्रकविडङ्गमुस्तचूर्णचतुर्भागयुक्तानसनादिकषायेण पाययेत्॥ AS.Ci.21.18/ एवमसनादिक्वाथपीतानामारग्वधादिकषायपीतान वा गोजीर्णकानां वा यवानां सक्तूनरुष्कराग्निमन्थचूर्णमिश्रान् खदिरासनसाररोहितकगुडूचीनामन्यतमस्य कषायेण दाडिमाम्लवेतसाम्लेन सैन्धवलवणेन सितामधुमधुरेणालोड्य पाययेत्/ एष सर्वमन्थकल्पः/ यावकांश्च भक्ष्यानपूपपूर्णकोशशष्कुली प्रभृतीन् कुर्यात्/ यववच्च गोधूमैः॥ AS.Ci.21.19/ सुरां कल्पयेत् पलाशक्षारभावितशालितण्डुलपिष्टेन क्षारोदकेनैव स्वेदितेन प्रियङ्गुगजपिप्पलीचित्रककेबुकैलावालुकपरिपेलवलोध्रमरिचविडङ्गचूर्णमिश्रेण नवे चैनां भाजने जतुसृते क्षौद्रपिप्पलीलिप्ते स्थापयेत्/ ततो गन्धरसोपपन्नां कुष्ठिने पातुं दद्यात्॥ AS.Ci.21.20/ खदिरशिंशपासारमुत्तमकारणीं ब्रह्मीं कोशवतीं च कषायकल्पेन विपचेत्/ तेन क्वाथेन तण्डुलान् भावयेत्/ पिष्टं च स्वेदयेत्/ अभिषुणुयाच्च पूर्ववत्॥ AS.Ci.21.21/ त्रिवृच्छ्यामाग्निमन्थसप्तलाकेबुकशङ्खिनीतिल्वकत्रिफलापलाशशिंशपानां रसमादाय पलाशद्रोण्यामभ्यासिचय खदिराङ्गारतप्तमयःपिण्डमेकविंशतिवारान्निर्वाप्य ततस्तं रसमासिच्य स्थाल्यां गोमयाग्निना साधयेत्/ सिध्यति चावपेत्/ पिप्पलीचूर्णस्य भागं द्वौ मधुनस्तावद्घृतस्य ततश्चतुर्भागावशिष्टे+अवतीर्णे भूयो+अग्नितप्तमयःपिण्डं तस्मिन् प्रक्षिपेत् प्रशान्तं च लोहपात्रे सुगुप्तं निदध्यात्/ इयमयस्कृतिः दुस्साधमपि कुष्ठं मेहं वा साधयति/ स्थूलं कर्शयति शोफमुपहन्ति सन्नमग्निमुद्धरति/ विशेषेण राजयक्ष्मिणामुपदिश्यते/ वर्षशतायुश्चैनामुपयुज्य पुरुषो भवति॥ AS.Ci.21.22/ असनादिक्वाथमासिच्य पलाशद्रोण्यमयोघनैस्तप्तैः संयोज्य निर्वाप्य च कृतसंस्कारे कलशे प्रक्षिप्य वत्सकादिं प्रतिवाप्य क्षौद्रं च सुगुप्तं मासं निधायोपयुञ्जीत// AS.Ci.21.23/ एवं न्यग्रोधादिष्वारग्वधादिषु चायस्कृतिं विदध्यात्/ खदिरसुरदारुक्वाथप्रस्थं क्षौद्रप्रस्थं मत्स्यण्डिकाप्प्रस्थं लोहचूर्णार्धप्रस्थं त्रिफलाचतुर्जातकमरिचानि च कार्षिकाणि प्रक्षिप्यायसे भाण्डे मासस्थितं तदुपयोजयेत्॥ AS.Ci.21.24/ रसायनप्रयोगेण च लोहतुलां तुवरकास्थीनि भल्लातकान्यलम्बुषामवल्गुजं गुग्गुलुमर्शोविहितविधानेन वा चित्रकमिति॥ AS.Ci.21.25/ भवति चात्र/ किलासकुष्ठग्रहणीप्रमेहस्थूलत्वदुर्नामभगन्दरेषु/ पाण्डुत्वशूनत्वकफामयेषु मन्थादियोगान् विदधीत धीमान्॥ AS.Ci.21.26/ शालयो यवगोधूमकोरदूषाः प्रियङ्गवः/ मुद्गा मसूरास्तुवरी तिक्तशाकानि जाङ्गलम्॥ AS.Ci.21.27/ त्रिफलारुष्करारिष्टक्षौद्रयोजितभावितम्/ धात्रीखदिरनिम्बाम्बुरसं मुद्गपटोलजम्॥ AS.Ci.21.28/ मद्यान्यौषधगर्भाणि मथितं चेन्दुराजिमत्/ अन्नपानं हितं कुष्ठे न त्वम्ललवणोषणम्/ दधिदुग्धगुडानूपतिलमाषांस्त्यजेत्तराम्॥ AS.Ci.21.29/ तुलार्धं निम्बपञ्चाङ्ग्यास्तथा खदिरसारतः/ हरीतकीदलतुलां भल्लातकतुलां दश// AS.Ci.21.30/ कृष्णाविडङ्गकुडवावैकध्यं विपचेज्जले/ कषायं तं परिस्राव्य निदध्यात्ताम्रभाजने॥ AS.Ci.21.31/ षण्मासतः पिबेत् कुष्ठकृमिमेहैर्विमुच्यते/ निम्बारिष्ट इति ख्यातो वरुणेनैष निर्मितः॥ AS.Ci.21.32/ विडङ्गसारामलकाभयानां पलं पलं त्रीणि पलानि कुम्भात्/ गुडस्य च द्वादश मासमेष जितात्मना हन्त्युपयुज्यमानः॥ AS.Ci.21.33/ कुष्ठश्चित्रश्वासकासोदरार्शोमेहप्लीहग्रन्थिरुग्जन्तुगुल्मान्/ सिद्धं योगं प्राह यक्षो मुमुह्षोर्भिक्षोः प्राणान् माणिभद्रः किलेमम्॥ AS.Ci.21.34/ कटुकापटोलमूलोत्तमावचानिम्बरात्रिमञ्जिष्ठानाम्/ संशीलितःकषायस्त्वगामयान् श्लेष्मपित्तबहुलान् हन्ति॥ AS.Ci.21.35/ वातोत्तरांस्तु सर्पिर्विपाचितं क्वथितकल्कितैश्च कटुकाद्यैः/ खदिरारिष्टगुडूचीसुरतरुदार्वीश्च कल्पयेत् पृथगेवम्॥ AS.Ci.21.36/ शीतः कषायः खदिरस्य पीतः सक्षौद्रतार्क्ष्यो हरति प्रसह्य/ त्वक्कण्ठरोगापचिगुल्ममेहान् बलाहकान् वायुरिव प्रचण्डः॥ AS.Ci.21.37/ सर्पिर्मधुभ्यां त्रिफलारसेन विडङ्गकल्केन च सम्प्रयुक्तः/ कुष्ठं कषायः खदिरस्य हन्ति तिष्ठन् कषायं मनसीव धर्मः॥ AS.Ci.21.38/ खदिरस्य लूनशिरसो मूले खातस्य मध्यमं मूलम्/ छित्वाधो+अयःकुम्भं रससंग्रहणाय निदधीत// AS.Ci.21.39/ लिप्तात् कृष्णमृदेन्धनैश्च निचितादादीपिताद्वह्निना/ तस्माद्यश्च्यवते रसः स सहितः क्षौद्राज्यधात्रीरसैः/ पीतः कुष्ठभगन्दरारुरपचीमेहास्रपाण्डून् जयेत्/ प्रस्थस्तस्य जरां च भोज्यमिह तु त्याज्यं च भल्लातवत्॥ AS.Ci.21.40/ योज्य खदिरवन्निम्बशिंशपारग्वधासनम्/ रोहतिकं सुराह्वं च धदिरोदकपायिनः॥ AS.Ci.21.41/ दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्/ अभया प्रयोजिता वा मासं सव्योषगुडतैला॥ AS.Ci.21.42/ दर्वीकलिङ्गकटुकातिविषाग्निपाठामूत्रेण सूक्ष्मरजसो धरणप्रमाणाः/ पीता जयन्ति गुदजोदरगुल्मकुष्ठकोष्ठानिलाढ्यपवनग्रहणीप्रमेहान्॥ AS.Ci.21.43/ लाक्षादन्तीमधुरसवराद्वीपिपाठाविडङ्गप्रत्यक्पुष्पीत्रिकटुरजनीसप्तपर्णाटरूषम्॥ AS.Ci.21.44/ रक्ता निम्बं सुरतरुकृतं पञ्चमूल्यौ च चूर्णं पीत्वा मासं जयति हितभुग्गव्यमूत्रेण कुष्ठम्॥ AS.Ci.21.45/ दशपलमरिष्टपल्लवकुसुमजटात्वक्फलं यथाकालम्/ प्रयाहरेत् समस्तं कृतमालतरोश्च तत्तद्वत्॥ AS.Ci.21.46/ सञ्चूर्ण्यासनखदिरक्वाथेनाप्लाव्य शोषयेदनिले/ चित्रकघनभल्लातकगोक्षुरकमहौषधत्रिफलाः॥ AS.Ci.21.47/ लोहविडङ्गावल्गुजसितोपलाः पलसमा रजीकृत्य/ सप्ताहमेकतस्तद्रसेन भृङ्ग्यास्ततो भाव्यम्॥ AS.Ci.21.48/ अथ पीतमक्षमात्रं घृतेन दुग्धेन कोष्णसलिलैर्वा/ अचिरात् करोति वह्निं मतिं स्मृतिं पाटवं मेधाम्॥ AS.Ci.21.49/ कृमिकुष्ठगण्डपाण्डुप्रमेहवक्त्रामयारुचिच्छर्दीः/ अपचीभगन्दरस्थौल्यदुष्टनाडीव्रणव्यङ्गान्॥ AS.Ci.21.50/ कफपित्तजान् विकारान् विशेषतः सुविषमान् निवर्तयति/ वर्षाद्विषगरकृत्या नित्याभ्यासेन खलतिपलितानि॥ AS.Ci.21.51/ त्रिकटूत्तमातिलारुष्कराज्यमाक्षिकसितोपलाविहिता/ गुटिका रसायनं स्यात् कुष्ठजिच्च विष्या च सप्तसमा॥ AS.Ci.21.52/ चन्द्रशकलाग्निरजनीविडङ्गतुवरास्थ्यरुष्करत्रिफलाभिः/ वटका गुडांशकॢप्ताः समस्तकुष्ठानि नाशयन्त्यभ्यस्ताः॥ AS.Ci.21.53/ विडङ्गभल्लातकबाकुचीनां सद्वीपिवाराहिहरीतकीनाम्/ सलाङ्गलीकृष्णतिकोपकुल्या गुडेन पिण्डी विनिहन्ति कुष्ठम्॥ AS.Ci.21.54/ पथ्याकलिङ्गकपलाशफलेन्दुराजीभल्लातकास्थिचतुरङ्गुलचित्रकार्कैः/ सावर्तकीकृमिहरैः क्रमवर्धितांशैः मूत्रेण तुल्यतुवरैर्वटका गदघ्नाः॥ AS.Ci.21.55/ शशाङ्कलेखा सविडङ्गसारा सपिप्पलीका सहुताशमूला/ सायोमला सामलका सतैला कुष्ठानि कृच्छ्राणि निहन्ति लीढा॥ AS.Ci.21.56/ भूनिम्बनिम्बत्रिफलापद्मकातिविषाकणाः/ मूर्वापटोलीद्विनिशापाठातिक्तेन्द्रवारुणीः॥ AS.Ci.21.57/ सकलिङ्गवचास्तुल्या द्विगुणाश्च यथोत्तरम्/ लिह्याद्दन्तीत्रिवृद्ब्राह्मीश्चूर्णिता मधुसर्पिषा॥ AS.Ci.21.58/ कुष्ठमेहप्रसुप्तीनां परमं स्यात्तदौषधम्/ वराकणाविडङ्गान् वा लिह्यात्तैलाज्यमाक्षिकैः॥ AS.Ci.21.59/ खदिरशकलचूर्णं क्षौद्रसर्पिर्विमिश्रं/ सगिरिजतुविडङ्गं मात्रया सेवमानः/ लघुमितहितभोजी ब्रह्मचारी जितात्मा/ श्वयथुकिटिभकोठश्वित्रकुष्ठानि हन्यात्॥ AS.Ci.21.60/ खदिरासनसारस्य तुलां द्रोणे+अम्भसः क्षिपेत्/ अष्टमे+अहनि तत्तोयं पचेदादर्विलेपनात्॥ AS.Ci.21.61/ त्रिफलार्धतुलाचूर्णं तत्पादेन तु बाकुचीम्/ तदर्धं द्वीपिनो मूलं तद्वद्ब्राह्मीं समार्कवाम्॥ AS.Ci.21.62/ लोहक्रिमिघ्नद्विप्रस्थं क्षिप्त्वा तद्वटकीकृतम्/ कुष्ठमेहग्रहण्यर्शोभगन्दरिषु पूजितम्॥ AS.Ci.21.63/ लाङ्गलीत्रिफलालोहचूर्णं दशपलं पृथक्/ गुटिकात्रिशतं षष्टिं कुर्याद्भृङ्गरसाप्लुतम्॥ AS.Ci.21.64/ छायाशुष्कां च तत्रार्धगुटिकां भक्षयेत् पुरः/ जीर्णे रसेन रूक्षेण पेयापूर्वं च भोजयेत्॥ AS.Ci.21.65/ यन्त्रितो ब्रह्मचर्याद्यैः क्रमेण गुटिकामपि/ खादेत् परस्तान्मासस्य भवेत् कामचरः क्रमात्॥ AS.Ci.21.66/ एवं सर्वाणि कुष्ठानि जयत्यतिबलान्यपि/ धीमेधास्मृतियुक्तश्च नीरुग्जीवेत् समाः शतम्॥ AS.Ci.21.67/ वासामृतानिम्बवरापटोलव्याघ्रीकरञ्जोदककल्कपक्वम्/ सर्पिर्विंसर्पज्वरकामलास्रकुष्ठापहं वज्रकमामनन्ति॥ AS.Ci.21.68/ त्रिफलात्रिकटुद्विकण्टकारीकटुकाकुम्भनिकुम्भराजवृक्षैः/ सवचातिविषाग्निकैः सपाठैः पिचुभागैर्नववज्रदुग्धमुष्ट्या॥ AS.Ci.21.69/ पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिः क्रूरे कोष्ठे स्नेहनं रेचनं च/ कुष्ठश्वित्रप्लीहवर्ध्माश्मगुल्मान् हन्यात् कृच्छ्रांस्तन्महावज्रकाख्यम्॥ AS.Ci.21.70/ यतेर्लेलीतकवसा क्षौद्रजातीरसान्विता/ कुष्ठघ्नी समसर्पिर्वा सगायत्र्यसनोदका॥ AS.Ci.21.71/ मूत्रे विनीता त्रिफलारसे वा सिद्धा घृते वाम्भसि केवले वा/ रसायनं पथ्यभुजो हरिद्रा निहन्ति पाण्ड्वामयकुष्ठमेहान्॥ AS.Ci.21.72/ पिबेदमृतवल्या वा स्वरसं यन्त्रपीडितम्/ मेध्यं तत् कुष्ठमेहार्शश्छर्दिवातास्रनाशनम्॥ AS.Ci.21.73/ स्थिरकठिनमण्डलानां कुष्ठानां पोट्टलैर्हितः स्वेदः/ स्विन्नोत्सन्नं विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण// AS.Ci.21.74/ रुधिरागमार्थमथवाशृङ्गालाबूभिरपहरेद्रक्तम्/ प्रच्छेदल्पं कुष्ठं निरेचयेद्वा जलौकोभिः॥ AS.Ci.21.75/ ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्/ संशोधिताशयानां सद्यः सिद्धिर्भवति तेषाम्॥ AS.Ci.21.76/ येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनेषु कुष्ठेषु/ तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य// AS.Ci.21.77/ लेपो+अतिकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च/ पीतागदस्य कार्यो विषैः समन्त्रागदैश्चानु॥ AS.Ci.21.78/ स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि/ कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्॥ AS.Ci.21.79/ जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनेन/ घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि॥ AS.Ci.21.80/ आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे/ श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गः करवीरकश्च// AS.Ci.21.81/ ग्रन्थिश्च भूर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे/ फणिज्जको वत्सकसप्तपर्णपीलूनि कुष्ठं सुमनःप्रवालाः॥ AS.Ci.21.82/ वचाहरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च/ मनःशिलाले गृहधूम एला कासीसलोध्रार्जुनमुस्तसर्जाः॥ AS.Ci.21.83/ इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः/ सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णाः प्रदेहा बहुशाः प्रयोज्याः॥ AS.Ci.21.84/ कुष्ठानि कृच्छ्राणि नवं किलासं सुरेन्द्रलुप्तं किटिभं सदद्रुम्/ भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तानचिरान्नराणाम्॥ AS.Ci.21.85/ निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारुशिग्रु/ ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्॥ AS.Ci.21.86/ तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत/ तथास्य कण्डूःपिटकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति॥ AS.Ci.21.87/ मुस्तामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लककुष्ठलोध्राः/ गन्धोपलः सर्जरसं विडङ्गं मनःशिलाले करवीरकत्वक्॥ AS.Ci.21.88/ तैलक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्/ दद्रुःसकण्डूः किटिभानि पामा विचर्चिका चेति तथा न सन्ति॥ AS.Ci.21.89/ काण्डे महावृक्षभवे निलीनः स्विन्नः कुकूले पुटपाकयुक्त्या/ विचर्चिकां सर्षपकल्कपिण्डो निहन्ति लज्जामिव रागवेगः॥ AS.Ci.21.90/ मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः/ तथा करञ्जप्रपुनाटबीजं कुष्ठान्वितं गोसलिलेन पिष्टम्॥ AS.Ci.21.91/ गुग्गुलुमरिचविडङ्गैः सर्षपकासीससर्जरसमुस्तैः/ श्रीवेष्टकालगन्धैर्मनःशिलाकुष्ठकम्पिल्लैः॥ AS.Ci.21.92/ उभयहरिद्रासहितैश्चात्रिकतैलेन मिश्रितैरेभिः/ दिनकरकराभितप्तैः कुष्ठं घृष्टं च नष्टं च// AS.Ci.21.93/ मरिचं तमालपत्रं कुष्ठं समनःशिलं सकासीसम्/ तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे॥ AS.Ci.21.94/ तेनालिप्तं सिध्म सप्ताहात् घर्मसेविनो+अपैति/ मासान्नवं किलासं स्नानेन विना विशुद्धस्य// AS.Ci.21.95/ मयूरकं जर्जरितं समूलं दग्ध्वा परिस्राव्य च सप्तकृत्वः/ तेनाम्भसा कङ्गुणिकोत्थतैलं सिद्धं परं सिध्मनिबर्हणाय// AS.Ci.21.96/ जीवन्ती मञ्जिष्ठा दार्वी काम्पिल्लकं पयस्तुत्थम्/ एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः॥ AS.Ci.21.97/ देयः समधूच्छिष्टो विपादिका तेन नश्यति ह्यक्ता/ चर्मैर्कुष्ठकिटिभं कुष्ठं शाम्यत्यलसकं च// AS.Ci.21.98/ सप्तपर्णकरञ्जार्कमालतीकरवीरजम्/ मूलं स्नुहीशिरीषाभ्यां चित्रकास्फोतयोरपि॥ AS.Ci.21.99/ करञ्जबीजद्विनिशाव्योषैडगजसर्षपाः/ वरा वेल्लं च तैस्तैलं सगोमूत्रैर्विपाचितम्॥ AS.Ci.21.100/ कुष्ठदुष्टव्रणग्रन्थिगण्डमालाभगन्दरान्/ विशेषाद्वातकफजान् हन्त्यभ्यङ्गेन वज्रकम्॥ AS.Ci.21.101/ एरण्डतार्क्ष्यघननीपकदम्बभार्ङ्गीकम्पिल्लवेल्लफलिनीसुरवारुणीभिः/ निर्गुण्ड्यरुष्करसुराह्वसुवर्णदुग्धाश्रीवेष्टगुग्गुलुशिलाहरितालविश्वैः॥ AS.Ci.21.102/ तुल्यस्नुगर्कदुग्धं सिद्धं तैलं स्मृतं महावज्रम्/ अतिशयितवज्रकगुणं श्वित्रार्शोग्रन्थिमालाघ्नम्॥ AS.Ci.21.103/ कनकक्षीरी शैला भार्ङ्गी दन्त्याः फलानि मूलं च/ जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक्॥ AS.Ci.21.104/ सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोतम्/ गुञ्जैरण्डकबृहतीमूलत्वक्सुरसार्जकफलानि॥ AS.Ci.21.105/ कुष्ठं पाठा मुस्ता षड्ग्रन्थातुम्बुरुत्वचो मूर्वा/ एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः॥ AS.Ci.21.106/ हरितालमवाक्पुष्पी तुत्थं कम्पिल्लको+अमृतासङ्गः/ सौराष्ट्री कासीसं दार्वीत्वक् स्वर्जिकालवणम्॥ AS.Ci.21.107/ एतैस्तैलं तैलं कटुतैलं वा चतुर्गुणे मूत्रे/ करवीरमूलपल्लवतोये च विपाचितं जयति॥ AS.Ci.21.108/ कटुकालाबुन्यस्तं जित्याभ्यङ्गेन वातकफकुष्ठम्/ मण्डलदद्रूकोष्ठकृमिपामाविचर्चिकाः सुतराम्॥ AS.Ci.21.109/ सिक्थकतुत्थकगुग्गुलुसिन्दूररसाञ्जनैः कटुकतैलम्/ पामाकिटिभविचर्चिषु साधितमभ्यञ्जने श्रेष्ठम्॥ AS.Ci.21.110/ शैलेयकम्पिल्लकपट्टिकाह्वसुराष्ट्रजासर्जरसोपलानि/ शिला च चूर्णो नवनीतयुक्तं कुष्ठे स्रवत्यभ्यधिकं प्रशस्तः॥ AS.Ci.21.111/ एडगजकुष्ठसैन्धवसिद्धार्थविडङ्गकाञ्जिकैर्लिप्तम्/ कृमिपामासिध्मदद्रूमण्डलकुष्ठं शमं याति॥ AS.Ci.21.112/ लाक्षाव्योषं प्रापुनाटं च बीजं सश्रीवेष्टाः कुष्ठसिद्धार्थकाश्च/ तक्रोन्मिश्रः स्याद्धरिद्रा च लेपो दद्रूषूक्तो मूलकोत्थं च बीजम्॥ AS.Ci.21.113/ दूर्वाभयासैन्धवचक्रमर्द कुष्ठेरकाः काञ्जिकतक्रपिष्टाः/ त्रिभिः प्रलेपैरपि बद्धमूलां दद्रूं च कण्डूं च विनाशयन्ति॥ AS.Ci.21.114/ मनःशिलात्वक्कुटजं सकुष्ठं सलोमशः सैडगजः करञ्जः/ ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन// AS.Ci.21.115/ पलाशनिर्दाहरसेन वापि कर्षोन्मितान्याढक सम्मितेन/ दर्वीप्रलेपं प्रवदन्ति लेपमेतत् परं कुष्ठनिषूदनाय// AS.Ci.21.116/ एलाचित्रकनिम्बवृषकं कुरुविन्दनागरार्कं च/ चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य// AS.Ci.21.117/ क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु/ भिद्यन्ते दीर्यन्ति च लिप्तान्यर्काभितप्तानि॥ AS.Ci.21.118/ मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः/ मूत्रं पित्तं क्षारः पालाशः कुष्ठनुल्लेपः॥ AS.Ci.21.119/ मुस्तं त्रिफला मदनं करञ्ज आरग्वधः कलिङ्गयवाः/ ससप्ताह्वकुष्ठफलिनीदार्व्यःसिद्धार्थकं स्नानम्॥ AS.Ci.21.120/ एष कषायो वमनं विरेचनं वर्णदस्तथोद्घर्षः/ त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः॥ AS.Ci.21.121/ करवीरनिम्बकुटजाच्छम्याकाच्चित्रकाच्च मूलानाम्/ मूत्रे दर्वीलेपः क्वाथो लेपेन कुष्ठघ्नः॥ AS.Ci.21.122/ श्वेतकरवीरमूलं कुटजकरञ्जात् फलं त्वचो दार्व्याः/ सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः॥ AS.Ci.21.123/ शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि/ पिष्टा च काकमाची चतुर्विधः कुष्ठहा लेपः॥ AS.Ci.21.124/ दार्वीरसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य/ आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य// AS.Ci.21.125/ इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य/ स्नाने पाने च हितास्तथाष्टमश्चाश्वमारस्य// AS.Ci.21.126/ आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः/ तैलघृतपाकयोगैश्चेष्यन्ते कुष्ठशान्त्यर्थम्॥ AS.Ci.21.127/ सर्षपकरञ्जकोशातकानि तैलान्यथेङ्गुदीनां च/ कुष्ठेषु हितान्याहुस्तैलं श्रेष्ठं च खदिरसारस्य// AS.Ci.21.128/ शीताः प्रदेहसेकास्तिक्तं सर्पिः सिराविरेकश्च/ विशरणदाहक्लेदे विस्फोटे चर्मदलने च// AS.Ci.21.129/ शीर्णनखरोममांसः कृमिमानन्नाम्भसी त्यजेत् कुष्ठी/ सध्योदुग्धं दुग्धं षण्मासान् कारभं भजेत्समधु॥ AS.Ci.21.130/ एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्/ उद्दालनं च दन्ता गोश्ववराहोष्ट्रदन्ताश्च// AS.Ci.21.131/ रजनीद्वयं कृमिघ्नं प्रपुनाटं राजवृक्षमूलं च/ कुष्ठोत्पाटनमग्र्यं सपिप्पलीपाकलं योज्यम्॥ AS.Ci.21.132/ श्वित्राणां सविशेषं योक्तव्यं सर्वतो विशुद्धानाम्/ उत्सन्नेषु च लेपाः सवर्णकरणास्तथाभ्यङ्गाः॥ AS.Ci.21.133/ पक्षात् पक्षात् छर्दनान्यभ्युपेयान्मासान्मासाच्छोधनं चाप्यधस्तात्/ शुद्धिर्मूर्ध्नःस्यात्त्रिरात्रात्त्रिरात्रात् षष्ठे षष्ठे मास्यसृङ्मोक्षणं च// AS.Ci.21.134/ यो दुर्वान्तो दुर्विरिक्तो+अथवा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्यते+असौ/ निस्सन्देहं यात्यसाध्यत्वमेवं तस्मात् कृत्स्नान्निर्हरेदस्य दोषान्॥ AS.Ci.21.135/ व्रतदमयमसेवात्यागशीलाभियोगो द्विजगुरुसुरपूजा सर्वसत्त्वेषु मैत्री/ जिनजिनसुतताराभास्कराराधनानि प्रकटितमलपापं कुष्ठमुन्मूलयन्ति॥ //इति एकविंशो+अध्यायः॥ अथ द्वाविंशो+अध्यायः/ AS.Ci.22.1/ अथातः श्वित्रकृमिचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.22.2/ कुष्ठादपि बीभत्सं यच्छीघ्रतरं च यात्यसाध्यत्वम्/ श्वित्रमतस्तश्छान्त्यै यतेत दीप्ते यथा भवने॥ AS.Ci.22.3/ मदयन्त्याः सवायस्याः सुरभ्यारग्वधस्य च/ शतं पलानां प्रत्येकं वरायास्त्वाढकत्रयम्॥ AS.Ci.22.4/ व्याघ्रीवह्निकपोतावत्सकखदिरार्कमूलदन्त्यैन्द्र्यः/ सनिशाद्वया दशपला क्वाथे+अमीषां क्षिपेत् पिष्ट्वा॥ AS.Ci.22.5/ बीजं करञ्जेङ्गुदशिग्रुनिम्बान्नीलीं सनीलोत्पलचन्द्रलेखाम्/ श्यामां किरातं कटुकत्रयं च पञ्चाढकं तत्र च पञ्चगव्यात्॥ AS.Ci.22.6/ शमयत्यचिरेण घृतं मृदुहुतवहसाधितं महानीलम्/ न किलासमेव केवलमपचीकृमिकासकुष्ठमभ्यस्तम्॥ AS.Ci.22.7/ उन्मादापस्मारावर्शोविद्रधिशिरोरोगान्/ गलगण्डगुल्मगण्डानर्बुदशोफप्रमेहगलरोगान्॥ AS.Ci.22.8/ सविसर्पशोषपवनव्याधीन्विषमज्वरान् हन्यात्॥ AS.Ci.22.9/ संशोधनं विशेषात् पीतस्नेहस्य योजयेदनु च/ श्वित्रे स्रंसनमग्र्यं मलयूरस इष्यते सगुडः॥ AS.Ci.22.10/ तं पीत्वाभ्यक्ततनुर्यथाबलं सूर्यपादसन्तापम्/ सेवेत विरिक्तश्च त्र्यहं पिपासुः पिबेत् पेयाम्॥ AS.Ci.22.11/ श्वित्रे+अङ्गे ये स्फोटा जायन्ते कण्टकेन तान् भिन्द्यात्/ स्फोटेषु निस्सृतेषु प्रातः प्रातः पिबेत् पक्षम्॥ AS.Ci.22.12/ मलयूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य/ पालाशं वा क्षारं यथाबलं फाणितोपेतम्॥ AS.Ci.22.13/ वितुषावल्गुजबजाच्चूर्णं गोवारिभाविताद्वहुशः/ मूलक्वाहेन पिबेत् कलितरुकृतमालमदनफल्गूनाम्॥ AS.Ci.22.14/ पीते किलासी तिलतैलदिग्धो दिने दिने स्याद्रविपादसेवी/ जीर्णे च तक्राप्लुतकोद्रवाशी स्फोटोद्भवायैष विधिस्त्रिरात्रम्॥ AS.Ci.22.15/ विध्वान्येद्युः स्फोटकान् कण्टकैस्तान् बस्ताम्भोभिर्घृष्टया शुक्तवर्त्या/ लिम्पेत् कामं लेपनाद्वेदनायां लेपो योज्यः शङ्खनाभिर्जलेन// AS.Ci.22.16/ व्योषसर्षपनिशागृहधूमैर्यावशूकपटुचित्रकयुक्तैः/ कोलतुल्यगुटिकार्धविषांशा श्वित्रकुष्ठशमनो वरलेपः॥ AS.Ci.22.17/ गव्यं मूत्रं चित्रकव्योषयुक्तं सर्पिःकुम्भे संस्थितं क्षौद्रमिश्रम्/ पक्षादूर्ध्वं श्वित्रणा पेयमेतत् कार्यं चास्मै कुष्ठदृष्टं विधानम्॥ AS.Ci.22.18/ मार्कवमथवा खादेद् भृष्टं तैलेन लोहपात्रस्थम्/ बीजकशृतं च दुग्धं तदनुपिबेच्श्वित्रनाशाय// AS.Ci.22.19/ पूतीकार्कव्याधिघातस्नुहीना मूत्रैः पिष्टाः पल्लवा जातिजाश्च/ घ्नन्त्यालेपाच्श्वित्रदुर्नामदद्रून् पामाकोठान् दुष्टनाडीव्रणांश्च// AS.Ci.22.20/ द्वैप्यं दग्धं चर्म मातङ्गजं वा श्वित्रे लेपस्तैलयुक्तो वरिष्ठः/ पूतीकीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेको+अपि हन्ति॥ AS.Ci.22.21/ रात्रौ गोमूत्रे वासितान् जर्जराङ्गानह्निच्छायायां शोषयेत् स्फोटहेतून्/ एवं वारांस्त्रीन् भावयेच्श्लक्ष्णपिष्टैः स्नुह्याः क्षीरेण श्वित्रनाशाय लेपः॥ AS.Ci.22.22/ अक्षतैलद्रुतालेपः कृष्णसर्पोद्भवामषी/ शिखिपित्तं तथा दग्धं द्रीबेरं वा तदाप्लुतम्॥ AS.Ci.22.23/ उपोषितायान्नकालांस्त्रीन् श्वेतकृकवाकवे/ यष्ट्याह्वकुष्ठइडगजबीजचूर्णं घृतान्वितम्॥ AS.Ci.22.24/ दद्यात्तस्य पुरीषेण श्वित्रमुद्दाल्य लेपयेत्/ मासं हन्त्याशु तच्श्वित्रं विशेषाद्गुह्यसंश्रयम्॥ AS.Ci.22.25/ लेपः पटुवेल्लशिला कासीसं रोचना कनकपुष्पी/ गोपित्तयुक्तमथवा चपलाञ्जनयुग्मलोहरजः॥ AS.Ci.22.26/ काकोदुम्बरिका वा सावल्गुजचित्रका सगोमूत्रा/ कदलीक्षारयुतं वा खरास्थि दग्धं सगोरुधिरम्॥ AS.Ci.22.27/ नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा/ हस्तिमदाध्युषितो वा मालत्याः क्षारकक्षारः॥ AS.Ci.22.28/ सिद्धार्थकाबृहत्यौ करञ्जकोशातकीफलं गुञ्जा/ शुकनासा सगवाक्षी स्वर्णक्षीरीनिकुम्भश्च// AS.Ci.22.29/ लाङ्गलिकी हयमारस्तिल्वकभल्लातकाश्वमूत्री च/ मुस्ता स्नुही सहिंस्रा सुवर्णशकला फलोपेता॥ AS.Ci.22.30/ मूलकबीजं व्योषं पीलुविडङ्गानि कर्णिकारश्च/ पिचुमन्दजातीकिसलयबाकुचिकातुत्थकुष्ठानि॥ AS.Ci.22.31/ कटुरोहिणीमनोह्वात्रिफला च सुकल्किता गवां मृत्रे/ गजहयखरमूत्राणां पात्रत्रितयं स्नुगर्कदुग्धाभ्याम्॥ AS.Ci.22.32/ द्वौ कुडवाविह दद्यात् सर्षपतैलाच्च चातुर्थीम्/ दर्वीलेपं सिद्धा रसक्रिया मूत्रिका नाम// AS.Ci.22.33/ श्वित्रं घृष्टं लिप्तं त्रीनालेपांस्तया न लङ्घयति/ मशतिलकचर्मकीलग्रन्थ्यर्बुदसर्वकुष्ठघ्नी॥ AS.Ci.22.34/ कुडवो+अवल्गुजबीजाद्धरितालचतुर्थभागसम्मिश्रः/ मूत्रेण गवां पिष्टः सवर्णकरणः परं श्वित्रे॥ AS.Ci.22.35/ क्षारे सुदग्धे गजलिण्डजे वा गजस्य मूत्रेण परिस्रुते च/ द्रोणप्रमाणे दशभागयुक्तं दत्वा पचेद्बीजमवल्गुजानाम्॥ AS.Ci.22.36/ श्वित्रं जयेच्चिक्कणतां गतेन तेन प्रलिप्तं बहुशः प्रघृष्टम्/ कुष्ठं मशं वा तिलकालकं वा यद्वा व्रणे स्यादधिमांसजातम्॥ AS.Ci.22.37/ भल्लातकद्वीपिसुधार्कमूलगुञ्जाफलत्र्यूषणशङ्खचूर्णम्/ तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकां च पक्त्वा॥ AS.Ci.22.38/ स्नुगर्कदुग्धे तद्विदधीत लेपम्/ कुष्ठे किलासे तिलकालकेषु मशेषु दुर्नामसु चर्मकीले॥ AS.Ci.22.39/ शुध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्/ श्वित्रं कस्यचिदेव प्रशाम्यति क्षीणपापस्य// AS.Ci.22.40/ कृमिचिकित्सितम्/ स्निग्धस्विन्ने गुडक्षीरमत्स्याद्यैः कृमिणोदरे/ उत्क्लेशितक्रिमिकफे शर्बरीं तां सुखोषिते॥ AS.Ci.22.41/ सुरसादिगणं मूत्रे क्वाथयित्वार्धवारिणि/ तं कषायं कणागालाकृमिजित्कल्कयोजितम्/ सतैलस्वर्जिकाक्षारं युञ्ज्याद्बस्तिं ततो+अहनि॥ AS.Ci.22.42/ तस्मिन्नेव निरूढं तं पाययेत विरेचनम्/ त्रिवृत्कल्कं फलकणाकषायालोडितं ततः/ ऊर्ध्वाधःशोधिते कुर्यात् पञ्चकोलयुतं क्रमम्॥ AS.Ci.22.43/ कटुतिक्तकषायाणां कषायैः परिषेचनम्/ काले विडङ्गतैलेन ततस्तमनुवासयेत्॥ AS.Ci.22.44/ शिरोरोगनिषेधोक्तमाचरेन्मूर्धगेष्वनु/ उद्रिक्ततिक्तकटुकमल्पस्नेहं च भोजनम्॥ AS.Ci.22.45/ विडङ्गकृष्णामरिचपिप्पलीमूलशिग्रुभिः/ पिबेत् सस्वर्जिकाक्षारैर्यवागूं तक्रसाधिताम्॥ AS.Ci.22.46/ रसं शिरीषकिणिहीपारिभद्रककेम्बुकात्/ पलाशबीजपत्तूरपूतीकाद्वा पृथक् पिबेत्/ सक्षौद्रं सुरसादीन् वा लिह्यात् क्षौद्रयुतान् पृथक्॥ AS.Ci.22.47/ शतकृत्वो+अश्वविट्चूर्णं विडङ्गक्वाथभावितम्/ कृमिमान्मधुना लिह्यात् भावितं वा वरारसैः/ शिरोगतेषु क्रिमिषु चूर्णं प्रधमनं च तत्॥ AS.Ci.22.48/ आखुकर्णीकिसलयैः सुपिष्टैः पिष्टमिश्रितैः/ पक्त्वा पूपलिकां खादेत् धान्याम्लं च पिबेदनु॥ AS.Ci.22.49/ सपञ्चकोललवणमसान्द्रं तक्रमेव वा/ नीपमार्कवनिर्गुण्डीपल्लवेष्वप्ययं विधिः॥ AS.Ci.22.50/ विडङ्गचूर्णमिश्रैर्वा पिष्टैर्भक्ष्यान् प्रकल्पयेत्/ विडङ्गतण्डुलैर्युक्तमर्धांशैरातपे स्थितम्॥ AS.Ci.22.51/ दिनमारुष्करं तैलं पाने बस्तौ च योजयेत्/ सुराह्वसरलस्नेहं पृथगेवं च कल्पयेत्॥ AS.Ci.22.52/ तिल्वकोद्दालकपले त्रिवृच्छ्यामे तदर्धतः/ दन्तीद्रवन्त्यावर्धेन तदर्धे चव्यचित्रकौ॥ AS.Ci.22.53/ पिष्ट्वा विडङ्गयूषेण तेन भावितपीडितात्/ तैलप्रस्थं तिलात्साध्यं क्रिमिघ्नद्विगुणे रसे/ तच्छोधनं पिबेत् काले विदध्याच्चानुवासनम्॥ AS.Ci.22.54/ कोशातकीकरञ्जोमासर्षपस्नेहकल्पनम्/ कृत्वा तेनैव विधिना पाययेदुदरक्रिमिम्॥ AS.Ci.22.55/ पुरीषजेषु सुतरां दद्याद्बस्तिविरेचने/ शिरोविरेकं वमनं शमनं कफजन्मसु॥ AS.Ci.22.56/ रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सितम्/ इन्द्रलुप्तविधिश्चात्र विधेयो रोमभोजिषु॥ AS.Ci.22.57/ क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्णवन्ति/ समासतो+अम्लान्मधुरान्रसांश्च क्रिमीन् जिघांसुः परिवर्जयेच्च// //इति द्वाविंशो+अध्यायः॥ अथ त्रयोविंशो+अध्यायः/ AS.Ci.23.1/ अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.23.2/ सर्वेषु केवलानिलविकारेष्वन्तर्बहिः स्नेहस्वेदौ साल्वलेनोपनाहो निवातं स्थानं प्रावरणानि दशमूलक्वाथसिद्धा महास्नेहप्रगाढाः स्निग्धा दध्यम्ला नागरपिप्पलीतीक्ष्णा ग्राम्यानूपउदकशिरःपिशितरसाः पयांसि यूषाः प्रीणनानि चान्नानि/ तैरेव च मांसैर्महास्नेहसंसृष्टैस्तदक्तानामभीक्ष्णं पिण्डादिस्वेदाः॥ AS.Ci.23.3/ अपि च/ कोलकुलत्थामरतरुयवमिसिमाषातसीवचाकुष्ठम्/ रास्नातैलफलानि च वातजिदुत्कारिकाम्लोष्णा॥ AS.Ci.23.4/ बिडालनकुलोष्ट्रसृगालादिचर्मभिर्बन्धः/ स्निग्धा बस्तयो नावनानि च प्रयोज्यानि/ दोषोपक्रमणीयं चेक्षेत// AS.Ci.23.5/ स्निग्धस्विन्नस्य हि तोदभेदायामशूलादयो वातविकाराः शीघ्रमुपशाम्यन्ति/ स्नेहश्च धातून् पुष्णाति बलं च देहे जनयति/ तस्मात् पुनः पुनः स्नेहस्वेदौ शीलयेत्/ तन्मृदूकृते च कोष्ठे नावतिष्ठन्त्यनिलामयाः॥ AS.Ci.23.6/ यदि तु सदोषत्वान्न निवर्तन्ते ततः सर्वशरीरगे+अपि वायौ विशेषतः पक्वाशयाश्रिते मृदुस्नेहविरेचनं तिल्वकसर्पिः सातलाघृतमैरण्डतैलं वा क्षीरेण दद्यात्/ एवं हि विशुद्धस्रोतसो+अनावृतः पवनो विचरन्नाशु शान्तिमेति॥ AS.Ci.23.7/ अपि च/ स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः/ स्रोतो बध्वानिलं रुन्ध्यात्तस्मात्तमनुलोमयेत्॥ AS.Ci.23.8/ अथ दुर्बले विरेच्ये निरूहं पाचनीयदीपनीयद्रव्ययुक्तमेवंविधं च भोज्यम्/ भोज्ययुक्तं वा स्रंसनमवचारयेत्/ विशुद्धस्य च समिद्धे+अग्रावसकृत् स्नेहस्वेदौ स्वाद्वम्ललवणं चान्नपानम्/ एवमप्यनिवृत्ताववपीडकस्नेहान् बस्तिकर्म च प्रयोजयेत्॥ AS.Ci.23.9/ आमाशयगते कृतवमनस्य षड्ढरणं चूर्णं परतश्च यथार्हं स्नेहादीन्/ नाभिदेशमाश्रिते बिल्वशलाटुभिः सिद्धान् मत्स्यान्/ अशेषकोष्ठाश्रिते पुनरर्शोग्रहणीविहितमाममलपाचनं क्षारोपयोगानन्तर्गुल्मोपक्रमं च प्रयुञ्जीत/ हृदयस्थे अंशुमत्या शृतं पयः॥ AS.Ci.23.10/ श्रोत्रादिगते शिरोगते च विशेषेण स्नैहिकं नस्यं धूमं शिरोबस्तिमर्दनालेपनान्यथास्वं च स्रोतसां प्रीणनम्॥ AS.Ci.23.11/ त्वचि स्थिते+अभ्यङ्गस्वेदनिवातानि/ रक्ते शीतप्रदेहविरेकरक्तमोक्षाः/ मांसमेदसोर्विरेकास्थापनशमनानि/ अस्थिमज्ज्ञोरन्तर्बहिःस्नेहाः/ शुक्रप्राप्ते हर्षः शुक्रलं चान्नपानम्/ विबद्धे तु शुक्रे विरेचनम्/ ततो+अनुबन्धे+अनन्तरोक्तां क्रियां कुर्यात् पुत्रकामीयं चेक्षेत// AS.Ci.23.12/ शुष्यति तु गर्भे बालेषु च यष्टीमधुककाश्मर्यफलसारिवाशर्कराशृतं पयो दद्यात्/ मांसादमांसरसांश्च बृंहणीयस्नेहयुक्तान्॥ AS.Ci.23.13/ सिरास्नावसन्धिप्राप्ते+अभ्यङ्गमर्दनस्वेदोपनाहबन्धाग्निकर्माणि/ सङ्कोचे माषसैन्धवसाधितं तैलमभ्यङ्गः/ स्वापे बहुशो रक्तावसेचनम्/ न त्वङ्गम्लानौ शोषभयात्/ स्रुतरक्तस्य तैललवणागारधूमैः प्रदेहः॥ AS.Ci.23.14/ अथापतानकिनमस्रस्ताक्षमस्तब्धलाङ्गुलमवेदनमस्वेदनमप्रलापिनमखट्वाघातिनमबहिरायामिनं चोपक्रमेत// AS.Ci.23.15/ तत्र प्रागेव स्निग्धस्विन्नाङ्गं व्योषविडङ्गश्वेतमरिचैरन्यैश्च तीक्ष्णैः शिरोविरेचनैः स्रोतोविशुद्धये कृतनस्यमनन्तरं चैनं विदार्यादिक्वाथमांसरसक्षीरदधिविपक्वं सर्पिरच्छं पाययेत्/ तथा नातिमात्रमनिलः प्रसरति॥ AS.Ci.23.16/ ततो भद्रदार्वादिवर्गं वातघ्नमाहृत्य सयवकोलकुलत्थं सानूपमांसं च निष्क्वाथ्य तत्कषायेणाम्लक्षीरवता मधुरवर्गप्रतीवापं महास्नेहं विपचेत्/ तमपतानकिनमभ्यङ्गपरिषेकावगाहपानभोजनानुवासननावनेषु विदध्यात्॥ AS.Ci.23.17/ बलीयसि च वाते सुखोष्णकरीषपूर्णे कूपे निखन्यादामुखम्/ तप्तायां वा रथकारचुल्यां शिलायां वा सुरापरिषिक्तायां शाययेत् पलालावच्छन्नम्/ स्वेदयेद्वा पिण्डेन/ मूलकोरुबूकस्फूर्जातकार्कसप्तलाशङ्खिनीस्वरससिद्धं वा तलमभ्यङ्गादिषु योज्यम् अभुक्तवता चैतत् पीतमम्लदधिमरिचवचायुक्तमाक्षेपकमपहन्ति॥ AS.Ci.23.18/ तिलपीडनोपकरणद्रव्याण्यल्पकालतैलपरिपीतान्यवक्षुद्य महति कटाहे पानीयेनाप्लाव्य क्वाथयेदास्नेहोपगमात्/ ततस्तत् स्नेहमम्भस उपरिष्टात् पाणिशरावयोरन्यतरेणादाय वातघ्नौषधदत्तप्रतीवापं स्नेहपाककल्पेन पचेत्/ एतदणुतैलं सर्ववातविकारहरम्/ अणुतैलद्रव्येभ्यो निषपद्यत इत्यणुतैलम्॥ AS.Ci.23.19/ वेगान्तरेषु च तीक्ष्णान्यवपीडानि प्रधमनानि वासकृद्दद्यात्/ तथास्य श्लेष्मापगमनेन श्वसनविमोक्षात् संज्ञा पुनः पुनर्नोपरुध्यते/ कुक्कुटकुलीरशिंशुमारवराहवसाः पाययेत्/ यवकोलकुलत्थमूलकदधिघृततैलसिद्धां च यवागूम् सर्वाकारं च गतवेगः स्नेहविरेचनास्थापनानुवासनानि सेवेत// AS.Ci.23.20/ त्रिवृदृन्तीसुवर्णक्षीरीशङ्खिनीविडङ्गत्रिफलानामक्षसमाः कल्काः बिल्वमात्रकं तिल्वकमूलानां त्रिफलारसदधिपात्रे द्वे घृतपात्रमकं सर्वमैकध्यं प्रतिसंसृज्य विपचेदेतत्तिल्वकसर्पिः स्नेहविरेचनमनिलरोगेषु/ तिल्वकविधिरेव चाशोकरम्यकयोर्द्रष्टव्यः/ शुद्धवातपतानकविधानमेतत्/ संसृष्टे यथासंसर्गम्॥ AS.Ci.23.21/ सकफे तु वाते तुल्बुरुफलाभयाहिङ्गुपुष्करमूललवणत्रयचूर्णं यवक्वाथेन कृत्पार्श्वार्तिहरं पिबेत्/ हिङ्गुनागरदाडिमाम्लवेतससौवर्चलचूर्णं वा/ मुस्तपिप्पलीनागरातिविषाबिभीतकभार्ङ्गीचूर्णं वा मद्येनोष्णाम्बुना वापतन्त्रककासहृद्रोगहरम्/ सौवर्चलाभयाव्योषसिद्धं सर्पिः/ रास्नाम्लवेतससैन्धववचाहरातकाकल्कश्च घृतभृष्टो भक्षितः॥ AS.Ci.23.22/ शुण्ठीचित्रकभार्ङ्गीशुकनासानिचुलमहावल्लीबृहतीद्वयकाकमाचीपुनर्नवैरक्षमात्रैर्घृतप्रस्थं साधयेत्/ तत् पीतं परमपतन्त्रकश्वासहिध्माहृद्रोगघ्नम्/ पथ्याशतार्धकल्केन वा सौवर्चलपलद्वययुक्तं चतुर्गुणक्षीरं घृतप्रस्थं विपाचयेत् तदपतन्त्रकघ्नम्/ न चास्य शोधनार्थं बस्तयस्तीक्ष्णाः प्रयोक्तव्याः/ हृद्रोगचिकित्सितं चेक्षते॥ AS.Ci.23.23/ अन्तर्बहिरायामावेकायामवत् साधयेत्/ तैलद्रोण्यां चात्र शयनम्/ अन्तरायामश्चैतयोर्घोरतरः अपि च// AS.Ci.23.24/ विवर्णदन्तवदनः स्रस्ताङ्गो नष्टचेतनः/ प्रस्विद्यंश्च धनुष्कम्पी दशरात्रं न जीवति॥ AS.Ci.23.25/ वेगेष्वतो+अन्यथा जीवेन्मन्देषु विनतो जडः/ खञ्जः कुणिः पक्षहतः पङ्गुलो विकलोथवा॥ AS.Ci.23.26/ हनुस्तम्भमप्यर्दितवच्चिकित्सेत्/ स्वेदयित्वा च हनू स्तब्धौ स्रस्तौ स्वस्थानमानीय पाणिभ्यां पीडयेत्/ विवृतास्ये चिबुकं चोन्नामयेत्/ संवृतास्ये च नामयेत्॥ AS.Ci.23.27/ जिह्वास्तम्भे सामान्योक्तो विधिरेकायामे च/ तथा महातृणपञ्चमूलविदार्यादिजीवनीयानि मेद्यमांसान्यौदककन्दांश्च द्विगुणोदके क्षीरशेषं निष्क्वाथ्य परिस्राव्य तैलप्रस्थेनोन्मिश्रं पुनरधिश्रयेत्/ क्षीरानुगमे चावतार्य शीतं मन्थयेत्/ ततः स्नेहमादाय पूर्ववद्विपचेत्/ एतत् क्षीरतैलं पानाभ्यङ्गादिषु विधेयम्/ तैलविहीनमिदमेव क्षीरघृतमक्षितर्पणम्॥ AS.Ci.23.28/ तिल्वकफलसिद्धक्षीरदध्ना च सह मांसरसान् कल्पयेत्/ यथोक्ताश्च यवागूः स्निग्धाश्च नस्यधूमकवलग्रहाः प्रयोज्याः/ कृष्णभूमिकेदारं रोहिणीकाष्ठैर्नातिशुष्कैर्दाहयेत्/ उपलिप्य च गोमयेन पुनः खदिरकाष्ठैर्दग्ध्वा तद्भस्मापनीय तत्र शीतीभूते तैलं निषेचयेत्/ उषितं च निशां खानयेत्/ तामनुगततैलां मृत्तिकामादाय पञ्चमूलेन सह क्वाथयेत्/ तमपि क्वाथं परिस्रुतमष्टगुणेन पयसा तैलावशेषं पाचयेत्/ एतदप्यणुतैलं नावनात् सर्ववातव्याधिहरम्॥ AS.Ci.23.29/ तद्वच्च पञ्चमूलकाष्ठैर्दग्ध्वा भस्मापनीय विदार्यादिसिद्धेन तैलेन शतशो निषिच्य पूर्ववन्मृदमादायोष्णोदकवति कटाहे+अभ्यासिच्य तैलं पाणिना पिचुना वा गृहीत्वा वातहरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं साधयेद्यावता कालेन शक्नुयात् पक्तुं प्रतिवापश्चात्र हैमवता दक्षिणापथगा चाश्वगन्धा वातघ्नानि च द्रव्याणि/ सिध्यति चास्मिन् शङ्खमाध्मापयेत्/ दुन्दुभीन् वादयेत्/ ब्राह्मणानध्यापयेत् भोजयेच्च/ छत्रं धारयेत्/ बालव्यजनैश्च वीजयेत्/ तत्सिद्धं नस्यपानाभ्यङ्गबस्तिषु प्रयुञ्जीत/ एतत्सहस्रपाकमनिवार्यवीर्यं तैलमेवं भागशतपक्वं शतपाकम्/ अभीक्ष्णं च स्वेदयेत्/ ततः स्निग्धस्विन्नस्य श्लक्ष्णस्य मृदुनश्चर्मणो वाससो वा चतुरङ्गुलविस्तृताभिः पट्टिकाभिर्वक्रीभूतप्रदेशानवगृह्णन् सर्वतो वेष्टयेत् बध्नीयात्/ निशि बध्वा दिवा मुञ्चेद्दिवा वा जिशि/ मोक्षान्ते चोत्कारिकाभिः सुस्निग्धाभिर्वातघ्नप्रकॢप्ताभिः स्वेदयेत्/ अव्यथं च प्रतिलोमं प्रमार्जयन्नृजु कुर्वंश्च पुनर्बध्नीयात्/ एवं सप्तरात्रम्/ सशोफे तु वमनमाचरेत्/ सदाहरागे बलवतः सिराव्यधम्/ घृतक्षीरबस्तिसेकान् वातपित्तघ्नक्रियां च// AS.Ci.23.30/ एकाङ्गरोगिणमम्लानगात्रं स्नेहस्वेदोपपन्नं मृदुना संशोधनेन संशोध्यानुवास्यास्थाप्य चाक्षेपकविधानेनोपचरेत्/ विशेषतो बलातैलमनुवासनार्थे/ दोषसंसर्गे यथासंसर्गम्/ कुक्कुटीं वा रसायनविधानेनोपयुञ्जीत/ अपबाहुके नाचनमूर्ध्वभक्तं च निरामे स्नेहपानम्/ विश्वभीप्रभृतिषु पाददाहान्तेषु यथोक्तां सिरां विध्वा वातव्याधिवदुपाचरेत्॥ AS.Ci.23.31/ ऊरुस्तम्भे तु स्नेहासृक्स्राववमनाविरेचनबस्तिकर्माणि परिहरेत्/ आमश्लेष्मभ्यां सह तेषां विरोधात्/ ऊरुलीनानां वायुना स्तब्धानां च वमनादिभिरूर्ध्वं नेतुमम्भसामिव निम्नात् स्थलमशक्यत्वात्/ ततस्तत्र तु बहुशः शमनशोषणानि युक्त्यावेक्ष्य युञ्जीत/ रूक्षोपचारान् यवश्यामाककोद्रवोद्दालकमलवणमल्पतैलसिद्धं शाकं क्षारारिष्टमधूदकानि च शीलयेत्॥ AS.Ci.23.32/ स सैन्धवं वचादिं हरिद्रादिं वत्सकादिं वा/ षड्धरणं वा हरीतकीः पिप्पलीर्वा/ शार्ङ्गेष्टामदनदन्तीवत्सकं वा/ स्वादुकण्टकारग्वधदार्वीमरुबकपाठाकरञ्जकूलकचूर्णं वा सक्षौद्रं मस्तुना पिबेत्/ चित्रकदेवदारुकुष्ठपाठातिक्तकरोहिणीर्वा मधुना लिह्यात्/ त्रिफलापिप्पलीमुस्तचविकाकटुरोहिणीर्वा/ स्वेदांश्च रूक्षान् कुर्यात्॥ AS.Ci.23.33/ अत्यपतृप्तं तु रूक्षं क्षाममनिद्रं जाङ्गलरसैः शालिभिश्च तर्पयेत्/ सर्षपतैलं वा सरलकुष्ठश्रीवेष्टकसुरदारुनागकेसराजगन्धासिद्धं सक्षौद्रं पिबेत्/ ससैन्धवपलं शुण्ठीचित्रकपिप्पलीमूलानां पृथक् द्विपलं दश भल्लातकास्थीनि कल्कीकृत्यैकध्यमारनालाढकेन सह तैलप्रस्थं पचेत्/ तत्सर्ववातविकारेषु पथ्यं विशेषादूरुस्तम्भार्शोगृध्रसीघ्नमपत्यदं च/ बहिरपि श्लेष्मक्षपणाय क्षौद्रसर्षपकरञ्जफलवल्मीकमृद्गोमूत्रैरुष्णैर्लेपयेत्/ सौभाञ्जनतर्कारीद्वयसरलार्जुनकरञ्जाढकीगोक्षुरकैर्लेपोन्मर्दनसेकान् कुर्यात्/ व्यायामैश्च विविधर्मेदः क्षपयेत्/ स्थलान्युल्लङ्क्षयेत्/ प्रतिस्रोतः सरितमव्यालां तरेत्/ एवमूरुस्तम्भो हि शुष्केश्लेष्मणि प्रशाम्यतीति॥ AS.Ci.23.34/ भवति चात्र/ सहचरं सुरदारु सनागरं क्वथितमम्भसि तैलविमिश्रितम्/ पवनपीडितदेहगतिः पिबन् द्रुतविलम्बितगो भवतीच्छया॥ AS.Ci.23.35/ रास्नामहौषधद्वीप्पिप्पलीशठिपौष्करम्/ पिष्ट्वा विपाचयेत्सर्पिर्वातरोगहरं परम्॥ AS.Ci.23.36/ निम्बामृतावृषपटोलनिदिग्धिकानां भागान् पृथग्दशपलान् विपचेद्घटे+अपाम्/ अष्टांशशेषितरसेन पुनश्च तेन प्रस्थं घृतस्य विपचेत् पिचुभागकल्कैः॥ AS.Ci.23.37/ पाठाविडङ्गसुरदारुगजोपकुल्याद्विक्षारनागरनिशामिसिचव्यकुष्ठैः/ तेजोवतीमरिचवत्सकदीप्यकाग्निरोहिण्यरुष्करवचाकणमूलयुक्तैः॥ AS.Ci.23.38/ मञ्जिष्ठयातिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसङ्ख्यैः/ तत् सेवितं विधमति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक्॥ AS.Ci.23.39/ नाडीव्रणार्बुदभगन्दरगण्डमाला जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान्/ यक्ष्मारुचिश्वसनपीनसकासशोषहृत्पाण्डुरोगमदविद्रधिवातरक्तम्॥ AS.Ci.23.40/ द्रोणे+अम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान्/ यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह// AS.Ci.23.41/ पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः/ तद्वत्खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः॥ AS.Ci.23.42/ सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्/ योज्यो निरत्ययः पाननस्याभ्यञ्जनबस्तिषु॥ AS.Ci.23.43/ बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्/ तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरोगते॥ AS.Ci.23.44/ तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मबुलूकजा/ प्रत्यग्रा विधिनानेन नस्यपानेषु योजयेत्॥ AS.Ci.23.45/ जीर्णं पिण्याकं पञ्चमूलं पृथक् च क्वाथं क्वाथाभ्यामेकतस्तैलमाभ्याम् क्षीरादष्टांशं पाचयेत्तेन पानाद्वाता नश्येयुः श्लेष्मयुक्ता विशेषात्॥ AS.Ci.23.46/ समूलशाखस्य सहाचरस्य तुलां समेतां दशमूलतश्च/ अभीरुमूलाच्च तुलार्धमेतदष्टांशशेषं विपचेद्वहे+अपाम्॥ AS.Ci.23.47/ तत्र सेव्यनखकुष्ठहिमैलास्पृक्प्रियङ्गुनलिकाम्बुशिलाजैः/ लोहितानलदलोहसुराह्वैः कोपनामिशितुरुष्कनतैश्च// AS.Ci.23.48/ तुल्यक्षीरं पालिकैस्तैलपात्रं सिद्धं कृच्छ्रान् शीलितं हन्ति वातान्/ कम्पाक्षेपस्तम्भशोषादियुक्तान् गुल्मोन्मादौ पीनसान्योनिरोगान्॥ AS.Ci.23.49/ केतकिमूलबलातिबलानां यद्बहलेन रसेन विपक्वम्/ तैलमनल्पतुषोदकयुक्तं मारुतमस्थिगतं तदपोहेत्॥ AS.Ci.23.50/ तुलां लशुनकन्दस्य तुलार्धं जाङ्गलात् पलात्/ दशमूलाच्च विपचेद्भागान् पञ्चपलान् पृथक्॥ AS.Ci.23.51/ तोयार्मणेण पादस्थे समं तैलं पयो दधि/ तत्र दद्यात् पलांशांश्च रास्नामधुकजीवकान्॥ AS.Ci.23.52/ मिशिस्थिरामहामेदाचपलातिविषाबलाः/ काकोली पौष्करं मूलमश्वगन्धां च साधितम्॥ AS.Ci.23.53/ तत्परं वातरोगघ्नं गुल्मानाहार्तिशूलनुत्/ भग्नजर्जरिताङ्गानां पथ्यमग्नेश्च दीपनम्॥ AS.Ci.23.54/ समूलजालां विपचेत् प्रसारिणीं तुलोन्मितां पादधृते घटे+अम्भसः/ पृथक् सतैलं दधि तत्समं क्षिपेत् समं च ताभ्यां विजयां ततः पचेत्॥ AS.Ci.23.55/ प्रसारिणीजीवकसिन्धुजन्मयष्ट्याह्वरास्नाग्निकयावशूकैः/ सग्रन्थिकाख्यैर्द्विपलैः सुपिष्टैः भल्लातकानां दशकैस्त्रिभीश्च// AS.Ci.23.56/ शुण्ठीपलत्रययुतैर्विनिहन्ति पाननस्यादिभिस्तदखिलान् मरुतो विकारान् कुष्ठप्रमेहहतनाममनोविकारश्वासास्थिभङ्गजठरक्रिमिबीजदोषान्॥ AS.Ci.23.57/ पचेत् सहाचरतुलां जलद्रोणचतुष्टये/ द्रोणशेषे समक्षीरे तत्र तैलाढकं पचेत्॥ AS.Ci.23.58/ सहाचरस्य मूलानां कल्कितैर्दशाभिः पलैः/ अथवा नतषड्ग्रन्थास्थिराकुष्ठसुराह्वयात्॥ AS.Ci.23.59/ सैलानलदशौलेयशताह्वारक्तचन्दनात्/ सिद्धे+अस्मिन् शर्कराचूर्णादष्टादशपलं क्षिपेत्॥ AS.Ci.23.60/ भेडस्य संमतं तैलं तत् कृच्छ्राननिलामयान्/ वातकुण्डलिकोन्मादभूतापस्मारवर्ध्म च/ गुल्महृद्रोगदुर्नामयोनिरोगांश्च नाशयेत्॥ AS.Ci.23.61/ श्वदंष्ट्रककषायस्य प्रस्थौ द्वौ पयसा समौ/ षट्पलं शृङ्गवेरस्य गुडस्य च पलाष्टकम्/ तैलप्रस्थं विपक्वं तद्दद्यात् सर्वानिलार्तिषु॥ AS.Ci.23.62/ बलाशतं छिन्नरुहापादं रास्नाष्टभागिकम्/ जलाढकशते पक्त्वा शतभागाथिते रसे॥ AS.Ci.23.63/ दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः/ पचेत्साजपयोर्धांशं कल्कैरेभिः पलोन्मितैः॥ AS.Ci.23.64/ शठीसरलदार्वेलामञ्जिष्ठागरुचन्दनैः/ पद्मकातिबलामुस्तासूप्यपर्णीहरेणुभिः॥ AS.Ci.23.65/ यष्ठ्याह्वसुरसव्याघ्रनखर्षभकजीवकैः/ पलाशरसकस्तूरीनलिकाजातिकोशकैः॥ AS.Ci.23.66/ स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः/ त्वक्कुन्दुरुककर्पूरतुरुष्कश्रीनिवासकैः॥ AS.Ci.23.67/ लवङ्गनखकंकोलकुष्ठमांसीप्रियङ्गुभिः/ स्थौणेयतगरध्यामवचामदनकप्लवैः॥ AS.Ci.23.68/ सनागकेसरैः सिद्धे दद्याच्चात्रावतारिते/ पत्रकल्कं ततः पूतं विधिना तत् प्रयोजितम्॥ AS.Ci.23.69/ श्वासं कासं ज्वरं मूर्छां छर्दिं तृष्णां क्षतं क्षयम्/ प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्/ बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्॥ AS.Ci.23.70/ अमृतायास्तुलाः पञ्च पचेत्तोयवहद्वये/ पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत्॥ AS.Ci.23.71/ एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः/ शतपुष्पाबलामेदामहामेदर्धिजीवकैः॥ AS.Ci.23.72/ काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः/ महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः॥ AS.Ci.23.73/ शतावरीतामलकीकर्कटाह्वाहरेणुभिः/ वचागोक्षुरकैरण्डारास्नाकालासहाचरैः॥ AS.Ci.23.74/ वीरामहैलर्षभकत्रिदशाह्वैश्च कार्षिकैः/ मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च// AS.Ci.23.75/ कल्कैस्तत्क्षीणवीर्याग्निबलसम्मूढचेतसः/ उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत्॥ AS.Ci.23.76/ वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम्/ रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्/ गन्धैर्हैमवतैः पिष्टैरेलाद्यैश्चानिलार्तिनुत्/ एष कल्पो+अश्वगन्धाया बलातिबलयोरपि॥ AS.Ci.23.77/ क्वाथकल्कपयोभिर्वा बलादीनां पृथक् पचेत्/ यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः॥ AS.Ci.23.78/ रसेन मूलकानां च तैलं दधिपयोन्वितम्/ साधयेत्तत् परं सर्वपवनव्याधिभेषजम्॥ AS.Ci.23.79/ यच्च शीतज्वरे तैलमगर्वाद्यमुदाहृतम्/ सहस्रशतशः पक्त्वा सिद्धं वातामयापहम्॥ AS.Ci.23.80/ फलत्रिकस्य प्रस्थं स्यात् कुलत्थं कुडवद्वयम्/ कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलानि तु॥ AS.Ci.23.81/ रास्नाचित्रकयोर्द्वे द्वे दशमूलात् पलं पलम्/ जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्॥ AS.Ci.23.82/ सुरारनालदध्यम्लसौवीरकतुषोदकम्/ कोलदाडिमवृक्षाम्लरसं क्षीरं वसां नवाम्॥ AS.Ci.23.83/ मज्जानं तैलमाज्यं च जीवनीयपलानि षट्/ कल्कमेकत्र तत् सिद्धं सिद्धं शुद्धानिलामये॥ AS.Ci.23.84/ सिरापर्वास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु/ वेपनाक्षेपशूलेषु तमभ्यङ्गं प्रयोजयेत्॥ AS.Ci.23.85/ आनूपजाङ्गलोत्थानामस्थीनि विपचेज्जले/ तत्स्नेहं दशमूलस्य कषायेण पुनः पचेत्॥ AS.Ci.23.86/ जीवकर्षभकास्फोतविदारीकपिकच्छुभिः/ वातघ्नैर्दीपनीयैश्च कल्कैर्द्विक्षीरभागिकैः॥ AS.Ci.23.87/ सिरापर्वास्थिकोष्ठस्थं पानाद्यैर्हन्ति तच्चलम्/ क्षीणौजोमज्जशुक्राणामेतत् स्यादमृतोपमम्॥ AS.Ci.23.88/ पाने नस्ये+अन्वासने+अभ्यञ्जने च स्नेहाः काले सम्यगेते प्रयुक्ताः/ दुष्टान् वातानाशु शान्तिं नयेयुर्वन्ध्या नरीः पुत्रभाजश्च कुर्युः॥ AS.Ci.23.89/ स्नेहस्वेदैर्द्रुतः श्लेष्मा यदा पक्वाशये स्थितः/ पित्तं वा दर्शयेद्रूपं बस्तिभिस्तं विनिर्जयेत्॥ //इति त्रयोविंशो+अध्यायः॥ अतः चतुर्विंशो+अध्यायः/ AS.Ci.24.1/ अथातो वातशोणितचिकित्सितं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.Ci.24.2/ वातशोणितिनः स्निग्धस्य दाहरागरुक्तोदेषु जलौकोभिः कण्डूपतापस्वापचिमिचिमायनेषु शृङ्गतुम्बैर्दशाद्देशान्तरं सञ्चरत् सिरया प्रच्छानेन वा दुष्टमसृगसकृदल्पमवसेचयेत्॥ AS.Ci.24.3/ असृक्क्षये हि गम्भीरशोफस्तम्भकम्पग्लानि सङ्गोचादयः स्युः/ सिराव्यधोक्ताश्च मूर्छादयः/ नैव च स्रावयेदङ्गग्लानौ रूक्षे वातोत्तरं च रक्तम्/ ततश्च पुनः स्नेहयुक्तानि रूक्षाणि वा विरेचनानि बस्तिकर्म चासकृत् प्रयोजयेत्॥ AS.Ci.24.4/ अथ वातप्रबले पुराणघृतं पिबेच्छतावरीघृतं वा॥ AS.Ci.24.5/ दशमूलपुनर्नवद्वयैरण्डमुद्गपर्णीमाषपर्णीमहामेदाशतावरीरास्नावाक्पुष्पीशङ्खपुष्पीबलातिबला द्विपलांशाः पृथक् जलद्रोणे विपाचयेत्/ पादशेषे च तत्तुल्यानि पृथक् छागमांसामलकेक्षुरसघृतक्षीराणि संयोज्य कल्कं च पिप्पलीमरिचकाश्मर्यफलोत्पलद्विमेदाद्विश्रावणीवीरापुनर्नवनागरसमङ्गातुगाक्षीरीक्षीरकाकोलीद्राक्षाक्षोडपद्मबीजशृङ्गाटकनिकोचकभव्योरुमाणखर्जूरवाताममुञ्जाताभिषुकाणां पुनः पचेत्/ एतज्जीवनीयाख्यं सर्पिर्वातविकारान् विशेषतश्च पाण्डुरोगज्वरापस्मारभगन्दरश्वासकासहिध्मास्वरभेदपार्श्वशूलयकृत्प्लीहमूत्रसङ्गाश्मरीवात्तशोणितसर्वाङ्गैकाङ्गरोगानपहरति/ बल्यं वर्ण्यं वृष्यं चक्षुष्यं पुत्रदं च/ तैलसात्म्यो वा क्षीरसितोपेतं तैलं पिबेत्॥ AS.Ci.24.6/ अथवा शतावरीमयूरकक्षीरविदारीबलाद्वयतृणपञ्चमूलक्वाथे पद्मकादिगर्भं साधितम्/ बलातैलं वा वातव्याध्युक्तम्/ शतपाकं वा/ वातहरसिद्धेन पयसाम्लैर्वा स्पर्शसुखं परिषेकं कुर्वीत// AS.Ci.24.7/ प्रत्येकशो यवगोधूमतिलमुद्गमाषेषु काकोलीजीवकर्षभकबलातिबलातिबलाशृगालविन्नामेषशृङ्गीप्रियालसितोपलासुरभिवचाकशेरुकल्कमिश्रेषूपनाहार्थं सर्पिस्तैलवसामज्जदुग्धसिद्धान् पञ्च पायसानुपकल्पयेत्/ स्नैहिकफलमज्जोत्कारिकां वा/ बिल्वपेशिकातगरदेवदारुसरलरास्नाहरेणुकुष्ठशतपुष्पाभिर्वा दधिमस्तुयुक्ताभिरुपनाहः॥ AS.Ci.24.8/ यवमधुकैरण्डबीजपुनर्नवैर्धान्याम्बुपिष्टैः प्रलेपः/ मातुलुङ्गाम्लवेतससैन्धवघृतमिश्रं वा शिग्रुमूलम्/ सहचरजीवन्तीमूलं वा/ रास्नामधुकगुडूचीबलाद्वयजीवकर्षभकल्कक्षीरसिद्धं ससिक्थकं सर्पिरभ्यङ्गः॥ AS.Ci.24.9/ पित्तप्रबले द्राक्षारेवतफलपयस्यामधुकचन्दनकाश्मर्यकषायं शर्करामधुमधुरं पाययेत्/ शतावरीपटोलत्रिफलागुडूचीकटुकाकषायं वा/ स्वादुतिक्तवर्गसिद्धं च सर्पिः क्षीरं च/ रास्नाभीरुदशमूलबलासिद्धं वा/ धारोष्णं वा/ विरेकार्थे त्रिवृच्चूर्णयुक्तं वा/ क्षीराहारो वा क्षीरेणैरण्डतैलं बहुशः पिबेत्/ अमृतारग्वधाटरूषककषायेण वा/ क्षीरबस्तीन् वा सघृतान् दद्यात्॥ AS.Ci.24.10/ शीतैश्च चन्दनपद्मकबिसमृणालादिभिः शृतेन क्षीरेण परिषेकः/ क्षीरेक्षुरसमधुशर्करातण्डुलोदकेन वा/ द्राक्षामधुककाश्मर्ययुतेन वा/ धान्याम्लेन वा जीवनीयसिद्धेन वा सर्पिषा शतधौतेन वा॥ AS.Ci.24.11/ मसूरोशीरप्रपौण्डरीकदार्वीमधुकमञ्जिष्ठाचन्दनोत्पलपद्मकैरकासक्तुभिः सघृतक्षीरशर्करैः प्रेदहे दाहरागरुग्विसर्पशोफहरः/ गोधूमचूर्णो वा छागक्षीरसंयुक्तो लेपः/ तिलाश्च पयसा पिष्टाः भृष्टाः कपाले पुनः पयसि प्रक्षिप्य निर्वापिताः॥ AS.Ci.24.12/ रक्तप्रबले+अप्येवं बहुशश्च शोणितमवसेचयेत्॥ AS.Ci.24.13/ श्लेष्मप्रबले धात्रीनिशामुस्ताकषायं मधुमधुरपिबेत्/ त्रिफलाकषायं वा/ मधुकशृङ्गिवेराभयाकटुरोहिणीनिर्यूहं वा/ यथार्हस्नेहपीतं च मृदु वामयेद्विरूक्षयेच्च/ न चातिसेकलेपान् दद्यात्॥ AS.Ci.24.14/ निम्बसर्षपाश्वगन्धाक्षारतिलैः कोष्णैर्लेपः/ वचागारधूमद्विनिशाकुष्ठशतपुष्पाभिर्वा/ पुनर्नवेन वा सघृतेन/ तिलसर्षपातसीयवचूर्णो वा/ श्लेष्मातककपित्थमधुशिग्रुमिश्रः क्षारमूत्रपिष्टः कटुकस्कन्धसिद्धैः क्षारोदकतैलमूत्रैः सेकः॥ AS.Ci.24.15/ संसर्गे मिश्रं यथोद्रेकं वा प्रतिकुर्यात्/ सर्वेषु च यथायथं गुडूचीं गुडहरीतकीं पिप्पलीवर्धमानं वा शीलयेद्बस्तिकर्म चाभीक्ष्णमिति/ भवति चात्र// AS.Ci.24.16/ बाह्यमालेपनाभ्यङ्गपरिषेकावगाहनैः/ विरेकास्थापनस्नेहपानैरान्तरमाचरेत्॥ AS.Ci.24.17/ सर्पिस्तैलवसामज्जपानाभ्यञ्जनबस्तिभिः/ लेपोपनाहसेकैश्च कोष्णैर्वातोत्तरं जयेत्॥ AS.Ci.24.18/ विरेचनैर्घृतक्षीरपानसेचनबस्तिभिः/ पित्तरक्तोत्तरं वातरक्तं लेपैश्च शीतलैः॥ AS.Ci.24.19/ वमनं मृदु नात्यर्थं स्नेहसेकादिलङ्घनम्/ कोष्णा लेपाश्च शस्यन्ते वातरक्ते कफोत्तरे॥ AS.Ci.24.20/ वातश्लेष्मोत्तरे शीतैः प्रलिप्ते वातशोणिते/ विदाहशोफरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत्॥ AS.Ci.24.21/ पित्तरक्तोत्तरे वातरक्ते लेपादयो हिमाः/ उष्णैः प्लोषोषरुग्रागस्वेदावदरणोद्भवः॥ AS.Ci.24.22/ मधुयष्ट्याः पलशतात् कषाये पादशेषिते/ तैलाढकं समक्षीरं पचेत् कल्कैः पलोन्मितैः॥ AS.Ci.24.23/ शतपुष्पावरीमूर्वापयस्याभीरुचन्दनैः/ स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः॥ AS.Ci.24.24/ काकोलीक्षीरकाकोलीतामलक्यर्धिपद्मकैः/ जीवन्तीजीवकर्षभत्वक्पत्रनखवालकैः॥ AS.Ci.24.25/ प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः/ चतुष्प्रयोगं वातासृक्पित्तदाहज्वरार्तिनुत्॥ AS.Ci.24.26/ मधुयष्ट्याः पलं दत्वा तैलप्रस्थं चतुर्गुणे/ क्षीरे पचेच्छतं वारांस्तदेवं मधुकाच्छते॥ AS.Ci.24.27/ सिद्धं योज्यं तृडुन्मादश्वासकासविसर्पिषु/ हृत्पाण्डुरोगवातासृक्पित्तादिषु च पूर्ववत्॥ AS.Ci.24.28/ कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा/ अतिवृद्ध्यानिले शस्तं नादौ स्नेहनबृंहणम्॥ AS.Ci.24.29/ कृत्वा तत्राढ्यवातोक्तं वातशोणितिकं ततः/ भेषजं स्नेहनं कुर्याद्यच्च रक्तप्रसादनम्॥ AS.Ci.24.30/ गम्भीरे रक्तमाक्रान्तं स्याच्चेद्वातेन वर्जयेत्/ रक्तपित्तातिवृध्या तु पाकमाशु निगच्छति॥ AS.Ci.24.31/ भिन्नं स्रवति तद्रक्तं विदग्धं पूयमेव वा/ तयोश्चिकित्सां व्रणवत् भेदशोधनरोपणीम्॥ AS.Ci.24.32/ कुर्यादुपद्रवाणां च तस्मात्तस्माच्चिकित्सितात्/ प्राणादिकोपे युगपद्यथोद्दिष्टं यथामयम्/ यथासन्नं च भैषज्यं विकल्प्यं स्याद्यथाबलम्॥ AS.Ci.24.33/ नीते निरामतां सामे स्वेदलङ्घनपाचनैः/ रूक्षैश्चालेपसेकाद्यैः कुर्यात् केवलवातनुत्॥ AS.Ci.24.34/ वायौ पित्तावृते शीतामुष्णां च बहुशः क्रियाम्/ व्यत्यासाद्योजयेत्सर्पिर्जीवनीयं च पाययेत्॥ AS.Ci.24.35/ धन्वमांसं यवः शालिर्विरेकः क्षीरवान्मृदुः/ सक्षीरा बस्तयः क्षीरं पञ्चमूलबलाशृतम्॥ AS.Ci.24.36/ काले+अनुवासनं तैलैर्मधुरौषधसाधितैः/ यष्टीमधुबलातैलघृतक्षीरैश्च सेचनम्/ पञ्चमूलकषायेण वारिणा शीतलेन वा॥ AS.Ci.24.37/ कफावृते यवान्नानि जाङ्गला मृगपक्षिणः/ स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम्॥ AS.Ci.24.38/ पुराणसर्पिस्तैलं च तिलसर्षपजं हितम्/ संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्॥ AS.Ci.24.39/ कारयेद्रक्तसंसृष्टे वातशोणितिकीं क्रियाम्/ स्वेदाभ्यङ्गरसाः क्षीरं स्नेहो मांसावृते हितम्॥ AS.Ci.24.40/ प्रमेहमेदोवातघ्नमाढ्यवाते भिषग्जितम्/ महास्नेहो+अस्थिमज्जस्थे पूर्वोक्तं रेतसावृते॥ AS.Ci.24.41/ अन्नावृते पाचनीयं वमनं दीपनं लघु/ मूत्रावृते मूत्रलानि स्वेदाश्चोत्तरबस्तयः/ एरण्डतैलं वर्चस्थे बस्तिस्नेहाश्च भेदिनः॥ AS.Ci.24.42/ कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम्/ सर्वस्थानावृतेप्याशु तत्कार्यं मातरिश्वनि॥ AS.Ci.24.43/ अनभिष्यन्दि च स्निग्धं स्रोतसां शुद्धिकारणम्/ यापना बस्तयः प्रायो मधुराः सानुवासनाः॥ AS.Ci.24.44/ प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम्/ रसायनानां सर्वेषामुपयोगः प्रशस्यते॥ AS.Ci.24.45/ शिलाह्वस्य विशेषेण पयसा शुद्धगुग्गुलोः/ लेहो वा भार्गवस्तद्वदेकादशसिताशतः॥ AS.Ci.24.46/ अपाने त्वावृते सर्वं दीपनं ग्राहि भेषजम्/ वातानुलोमनं कार्यं मूत्राशयविशोधनम्॥ AS.Ci.24.47/ इति सङ्क्षेपतः प्रोक्तमावृतानां चिकित्सितम्/ प्राणाद्यानां भिषक् कुर्याद्वितर्क्य स्वयमेव तत्॥ AS.Ci.24.48/ उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्/ समानं शमयोद्विद्वांस्त्रिधा व्यानं च योजयेत्॥ AS.Ci.24.49/ प्राणो रक्ष्यश्चतुर्भ्यो+अपि तत्स्थितौ देहसंस्थितिः/ स्वं स्वं स्थानं नयेदेवं वृतान् वातान् विमार्गगान्॥ AS.Ci.24.50/ सर्वं चावरणं पित्तरक्तसंसर्गवर्जितम्/ रसायनविधानेन लघुनो हन्ति शीलितः॥ AS.Ci.24.51/ पित्तावृते पित्तहरं मरुतश्चानुलोमनम्/ रक्तावृते+अपि तद्वच्च खुडोक्तं यच्च भेषजम्/ पित्तरक्तानिलहितं विविधं च रसायनम्॥ AS.Ci.24.52/ यथानिदानं निर्दिष्टमिति सम्यक्चिकित्सितम्/ आयुर्वेदफलं स्थानमेतत्सद्यो+अर्तिनाशनात्॥ AS.Ci.24.53/ चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्जितम्/ भेषजं शमनं शस्तं पर्यायैः स्मृतमौषधम्॥ //इति चतुर्विंशो+अध्यायः॥ AS Ci.16.14: भेलविहित AS Ci.23.60: भेडस्य संमत