अष्टाङ्गसङ्ग्रहः निदानस्थानम् AS.णि.1.1/ अथातः सर्वरोगनिदानं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.1.2/ इह कृतयुगे विगतरागद्वेषादिद्वन्द्वा जितलोभक्रोधश्रमक्लमालस्यभया निष्परिग्रहाः पुरुषा बभूवुः/ तेषां पुण्यबलेन पृथिव्यादीनां सर्वगुणसमुदायादचिन्त्यरस वीर्यादिसमुदितानि सस्यान्योषधयश्चासन्/ ते तानि जितेन्द्रियत्वात् काले मात्रया चोपयुञ्जानाः सत्यार्जवानृशंस्यादिगुणयोगाच्च सुरसदृशतेजसो रूपाकृतिप्रमाणप्रसादोपचयसंहननसत्त्वसारसम्पन्ना दीर्घायुषो नीरुजश्च बभूवुः॥ AS.णि.1.3/ भ्रश्यन्ति तु कृतयुगे युगस्वभावात् क्रमेण परिहीयमाणसर्वगुणेषु पृथिव्यादिषु शरीरेषु च धर्मातिक्रमात् पुरुषेष्ववश्यम्भाविनो निरपेक्षरूक्षाभिरुपेक्षिता देवताभिर्ज्वरादयः प्रादुरभूवन्निति सर्वरोगाणां सामान्यतः सम्भवः॥ AS.णि.1.4/ ज्वरस्तु स्थाणुशापात् प्राचेतसत्वमुपागतस्य प्रजापतेः क्रतौ भागमपरिकल्पयतस्तद्विनाशार्थं पूर्वजन्मावमानितया रुद्राण्या प्रेरितस्य पशुपतेर्दिव्यमब्दसहस्रं परिरक्षितवतः क्रोधमतिचिरकालसम्भृतो व्रतान्ते रोषाग्निः किङ्कररूपेण किल पिण्डितमूर्तिर्वीरभद्रनामा भस्मप्रहरणस्त्रिशिरोक्षिबाहुपादः पिङ्गललोचनो दर्ष्ट्री शङ्कुकर्णः कृष्णतनुरुत्तमाङ्गान्निश्चचार/ स देवीविनिर्मितया सह भद्रकाल्या प्रतिरोमकूपमभिनिःसृतैर्विविधविकृताकृतिभिरनन्तैर्भयानकवाक्यक्रियावपुर्भिरनुचरैः परिवृतश्चतुर्युगान्तकरकालाम्भोदसहस्रनिनदो+अनुनादयन् रोदसी ज्वालागर्भेण परीतः कलकलारावेण महाभूतसम्प्लवकारिणा विधाय दानववधमश्वमेधाध्वरविध्वंसनं च प्राञ्जलिर्विज्ञापयामास शिवम्/ शिवीभूतो+असि देवदेव, देवैः पितामहप्रभृतिभिर्जगतः पित्रा च धात्राभिष्टूयमानः/ सम्प्रत्यहं किं करवाणीति/ तं शूली क्रोधमादिदेश/ यस्मात् त्रिदशैरप्यजय्य मत्क्रोध व्रतविघ्नं चिकीर्षुदत्यसैन्यं दक्षो दक्षहव्यं च त्वया जीर्णमतो जगतो+अस्य सस्थावरस्य ज्वरयिता ज्वरो भवान् भवतु/ त्वं हि सर्घरोगाणां प्रथमः प्रवरो जन्ममरणेषु तमोमयतया महामोहः प्राग्जन्मनो विस्मारयितापचारान्तरेषु चोष्मायमाणत्वात् सन्तापात्मा द्वयेष्वपि ध्रुवो ज्वरो भवेति/ सो+अयमेवमुमापतिनानुगृहीतो नानानामभिः सर्वतो+अनुभुवि विचरति/ तद्यथा/ पाकलो गजेष्वभितापो वाजिष्वलर्कः कक्कुरेष्विन्द्रमदो जलजेषु ज्योतिरोषधीषु चूर्णको धान्येष्वप्सु नीलिका भूमावूषरो मनुष्येषु ज्वर इति॥ AS.णि.1.5/ तत्सहजाश्चारोचकाङ्गमर्दशिरोव्यथाभ्रमक्लमग्लानितृष्णासन्तापादयः/ तत्सन्तापाच्च रक्तपित्तम्/ तत्रैव च यज्ञे क्रोधभयाभिभूतानां परितो विद्रवतां लङ्घनप्लवनाद्यैर्देहविक्षोभणैर्गुल्मविद्रधिवृद्धिजठरादयो, हविःप्राशान्मेहकुष्ठार्शःशोफातीसारादयो, भयोत्त्रासशोकाशुचिसंस्पर्शैरुन्मादापस्मारग्रहादयो, रोहिण्यतिप्रसङ्गाच्छेषदुहित्रसम्भोगकृताच्च प्रजापतिक्रोधान्नक्षत्रराजस्य राजयक्ष्मा तत्सहोद्भवाश्च कासश्वासादयः/ सो+अपि हि न विना ज्वरेणानुबध्नातीति सकलो+अपि रोगग्रामो ज्वरपूर्वको ज्वरशब्दवाच्यो वा॥ AS.णि.1.6/ ज्वरस्तमो विकार आतङ्कः पाप्मा गदो व्याधिराबाधो दुःखमामयो यक्ष्मा रोग इत्यनर्थान्तरम्/ तत्र रुजतीति रोगः/ तस्योपलब्धिर्निदानपूर्वरूपरूपोपशयसम्प्राप्तिभिः॥ AS.णि.1.7/ तत्र निदानं वाय्वादिप्रकोपः/ तस्य पुनरहिताहारविहारसेवा/ निदानपर्यायास्तु हेतुर्निमित्तमायतनं कारकः कर्ता कारणं प्रत्ययः समुत्थानं मूलं योनिरिति॥ AS.णि.1.8/ पूर्वरूपं नाम येन भाविव्याधिविशेषो विज्ञायते न तु दोषविशेषः/ तद्ध्युत्पत्स्यमानस्य व्याधेरल्पत्वादव्यक्तं रूपम्॥ AS.णि.1.9/ स्पष्टं पुना रूपम्/ तस्य शब्दान्तराणि लिङ्गमाकृतिर्लक्षणं चिह्नं संस्थानं व्यञ्जनमिति॥ AS.णि.1.10/ उपशयो हेतुव्याधिविपरीतैर्विपरीतार्थकारिभिश्चचौषधाहारविहारैः सुखानुबन्धः/ स हि व्याधिसात्म्यसंज्ञः/ तद्विपरीतो+अनुपशयः/ एतेन देशकालौ व्याख्यातौ॥ AS.णि.1.11/ सम्प्राप्तिः पुनरेवंदुष्टो दोषस्तेन चैवमारब्धो व्याधिस्तत्पर्याया जातिरागतिर्निर्वृत्तिर्निष्पत्तिरिति॥ AS.णि.1.12/ सा सङ्ख्याविकल्पप्राधान्यबलकालविशेषैर्भिद्यते/ तत्र सङ्ख्या तावदष्टौ ज्वरास्त्रिविधं रक्तपित्तं पञ्च कासा इति/ विकल्पः समवेतानां दोषाणामंशांशकल्पना/ प्राधान्यं व्याधिनामनुबन्ध्यानुबन्धकभेदात्तरतमयोगाद्वा दोषाणाम्/ बलाबलविशेषो हेत्वादिकार्त्स्न्यावयवविभावनया/ कालविशेषः पुनर्दोषाणामृत्वहोरात्र्याहारसमयनियतः प्रकोप इति/ एतावतैव समासतः कथितो निदानार्थः/ विस्तरेण तु यथास्वं प्रतिरोगमुपदेक्ष्यते॥ AS.णि.1.13/ अथ तिक्तकटुकषायरूक्षलघुशीतविष्टम्भिविरूढकतृणधान्यकलायचणककरीरतुम्बकालिङ्गचिर्भिटबिसशालूकजाम्बवतिन्दुकहीनशुष्कप्रमिततृषिताशनक्षुधिताम्बुपानासृक्क्षयविरेचनादिकर्मातियोगवेगविधारणोदीरणरात्रिजागरणप्रवातव्यवायज्यायामबलवद्युद्धनिग्रहातिखरचापकर्षणात्युच्चविषमलङ्घनाध्वाध्ययनधावनसलिलतरणाभिघातदम्यगोवाजिगजनिग्रहाश्मशिलालोहकाष्ठोत्क्षेपविक्षेपभ्रमणचालनगाढोच्छादनपराघातनादिसाहसभयशोकोत्कण्ठादिभिरतिसेवितैर्ग्रीष्मवर्षापराह्णापररात्राहारपरिणामान्तेषु च वायुः प्रकोपमापद्यते॥ AS.णि.1.14/ कट्वम्ललवणक्षारोष्णतीक्ष्णविदाहिशुक्तशाण्डाकीमद्यमूत्रमस्तुदधिधान्याम्लतैलकुलत्थमाषनिष्पावतिलान्नकट्वरकुठेरकादिवर्गामाम्रातकाम्लीकापीलुभल्लातकास्थिलाङ्गलिकामरिचातपाग्निरजोधूमक्रोधेर्ष्याजीर्णमैथुनोपगमनादिभिर्वर्षाशरन्मध्यन्दिनार्धरात्राहारविदाहकालेषु च पित्तम्॥ AS.णि.1.15/ मधुराम्ललवणस्निग्धगुरुशीतपिच्छिलाभिष्यन्दि नवान्नपिष्टपृथुकस्थूलभक्ष्यशष्कुल्यामक्षीरकीलाटमोरटकूचीकातक्रपिण्डकपीयुषेक्षुरसफाणितगुडानूपपिशितमोचखर्जूरभव्यनारिकेलनिशाम्बुपानात्यम्बुपानातिसन्तर्पणभुक्तमात्रदिवास्वप्नकालातिस्वप्नकायवाङ्मनो व्यापारानारम्भानुपधानशयनावश्यायहर्षच्छीर्दविघातविरेचनाद्ययोगादिभिः शिशिरवसन्तपूर्वाह्णप्रदोषभुक्तमात्रेषु च श्लेष्मा॥ AS.णि.1.16/ द्वयसंसर्गात् संसर्गः/ सर्वेषां तु मिश्रीभावात्तथाध्यशनसमशनविषमाशनविरुद्धाशनसङ्कीर्णाशनव्यापन्नाम्बुमद्यमन्दकदधियावकयवसुरापिण्याकाममूलकसर्षपशुष्कशाकवल्लूरकृशपिशितलकुचामफलमृत्तिकाभ्यवहारान्नपरिवर्तर्तुव्यापदसात्म्यौषधिगन्धाघ्राणविषपिटाकाविषगराभ्यवहारानार्तवदुर्दिनग्रहपीडाग्रहावेशपुरोवातपर्वतोपश्लेषरसायनस्नेहस्वेदविरेचनादिमिथ्यायोगेभ्यः पापानां च कर्मणामभ्यासात् पूर्वकृतानां च परिणामात् स्त्रीणां विषमप्रसवात् प्रसूतानां च मिथ्योपचारात् सन्निपातः॥ AS.णि.1.17/ इति सामान्यतः सर्वेषु रोगेषु दोषप्रकोपहेतुरुक्त इति/ भवन्ति चात्र// AS.णि.1.18/ प्रतिरोगमिति क्रुद्धा रोगाधिष्ठानगामिनीः/ रसायनीः प्रपद्याशु दोषा देहे विकुर्वते॥ AS.णि.1.19/ आधानजन्मनिधनप्रत्यराख्यविपत्करे/ नक्षत्रे व्याधिरुत्पन्नः क्लेशाय मरणाय वा॥ AS.णि.1.20/ ज्वरस्तु जातः षड्रात्रादश्विनीषु निवर्तते/ भरणीषु तु पञ्चाहात् सप्ताहात् कृत्तिकासु तु॥ AS.णि.1.21/ त्रिः सप्तरात्रादथवा रोहिण्यामष्टरात्रतः/ एकादशाद्वा दिवसान्मृगे षण्णवरात्रयोः॥ AS.णि.1.22/ पञ्चाहान्मृत्युरार्द्रायां त्रिपक्षे संशयो+अथवा/ पुनर्वसौ प्रवृत्तस्तु ज्वरो+अपैति त्रयोदशात्॥ AS.णि.1.23/ दिवसात् सप्तविंशाद्वा द्व्यहात् सप्ताहतो+अथवा/ पुष्ये श्लेषासु मरणं चिरेणापि मघासु तु॥ AS.णि.1.24/ अवश्यं स्वास्थ्यमाप्नोति द्वादशाहान्मृतो न चेत्/ फाल्गुन्योः पूर्वयोर्मृत्युरन्यथोश्च दिने+अष्टमे॥ AS.णि.1.25/ नव्मे+अग्न्येकविंशे वा ज्वरः सौम्यत्वमृच्छति/ हस्तेन सप्तमे शान्तिश्चित्रायामष्टमे+अथवा॥ AS.णि.1.26/ पुनश्चित्रागमे स्वातौ दशाहादथ वा त्रिभिः/ पक्षैर्मृत्युं विशाखासु द्वाविंशे+अहनि निर्दिशेत्॥ AS.णि.1.27/ नवमे+अह्नि न चेच्छान्तिर्मैत्रे मृत्युस्ततः परम्/ ज्येष्ठायां पञ्चमे मृत्युरूर्ध्वं वा द्वादशात् सुखम्॥ AS.णि.1.28/ स्वास्थ्यं दशाहान्मूले तु त्रिसप्ताहे+अथ वा गते/ पूर्वाषाढासु नवमे ततो+अन्यासु तु मासतः॥ AS.णि.1.29/ अष्टाभिरथवा मासैर्नव्भिर्वा भवेच्छिवम्/ आज्येष्ठाहाद्धनिष्ठासु द्वादशाद्वारुणेषु तु॥ AS.णि.1.30/ षडहे द्वादशाहे वा मृत्युर्भाद्रपदासु तु/ उत्तरासु त्रिसप्ताहात् प्रशमो रेवतीषु च// AS.णि.1.31/ चतूरात्रे+अष्टरात्रे वा क्षेममित्याह गौतमः॥ इति प्रथमो+अध्यायः॥ अथ द्वितीयो+अध्यायः/ AS.णि.2.1/ अथातो ज्वरनिदानं व्याख्यास्यामाः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.2.2/ अष्टाभिः कारणैर्ज्वरः सञ्जायते मनुष्याणां पृथग्दोषैः संसृष्टैः सन्निपतितैरागन्तुना च// AS.णि.2.3/ तत्र यथोक्तैः प्रकोपणविशेषैः प्रकुपिता दोषाः प्रविश्यामाशयमूष्मणा मिश्रीभूयाममनुगम्य रसस्वेदवाहीनि स्रोतांसि पिधाय पित्तं तु द्रवत्वात्तप्तमिव जलमनलमुपहत्य सर्वे+अपि च दोषाः पक्तारं स्वस्थानाद्बहिर्निरस्य सह तेन सकलमपि शरीरमभिसर्पन्तः तत्सम्पर्काल्लब्धबलेन स्वेनोष्मणा नितरां देहोष्माणमेधयन्तो+अन्तस्स्रोतोमुखपिधानात् स्तम्भमादधाना बहिरपि स्वेदमपहरन्तः सर्वेन्द्रियाणि चोपतापयन्तो ज्वरमभिनिर्वर्तयन्ति॥ AS.णि.2.4/ तस्येमानि पूर्वरूपाणि मुखवैरस्यमन्नानभिलाषो गुरुगात्रत्वमालस्यमल्पप्राणता गतिस्खलनं निद्राधिक्यमरतिरसूया हितोपदेशेषु प्रद्वेषो बालेषु मधुरेषु च भक्ष्येष्वम्ललवणकटुकाभिनन्दनमविपाके+अङ्गमर्दश्चक्षुषोराकुलत्वं साश्रुता जृम्भा विनामः क्लमो रोमहर्षः शब्दानलाम्बुशीतवातच्छायातपेष्वकस्मादिच्छाद्वेषौ च/ तदनन्तरं व्यक्तीभावो ज्वरस्येति/ भवति चात्र// AS.णि.2.5/ आगमापगमक्षोभमृदुता वेदनोष्मणाम्/ वैषम्यं तत्र तत्राङ्गे तास्ताः स्युर्वेदनाश्चलाः॥ AS.णि.2.6/ पादयोः सुप्तता स्तम्भः पिण्डिकोद्वेष्टनं क्लमः/ विश्लेष इव सन्धीनां साद ऊर्वोः कटीग्रहः॥ AS.णि.2.7/ पृष्ठं क्षोदमिवाप्नोति निष्पीड्यत इवोदरम्/ भिद्यन्त इव चास्थीनि पार्श्वगानि विशेषतः॥ AS.णि.2.8/ हृदयस्य ग्रहस्तोदः प्राजनेनेव वक्षसः/ स्कन्धयोर्मथनं बाह्वोर्भेदः पीडनमंसयोः॥ AS.णि.2.9/ अशक्तिर्भक्षणे हन्वोर्जृम्भणं कर्णयोः स्वनः/ निस्तोदःशङ्खयोर्मूर्ध्नि वेदना विरसास्यता॥ AS.णि.2.10/ कषायास्यत्वमथवा मलानामप्रवर्तनम्/ रूक्षारुणत्वगास्याक्षिनखमूत्रपुरीषता॥ AS.णि.2.11/ प्रसेकारोचकाश्रद्धाविपाकास्वेदजागराः/ कण्ठौष्ठशोषस्तृट्शुष्कौ छर्दिकासौ विषादिता॥ AS.णि.2.12/ हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोर्ग्रहः/ भ्रमः प्रलापो घर्मेच्छा विनामश्चानिलज्वरे॥ AS.णि.2.13/ युगपद्व्याप्तिरङ्गानां प्रलापः कटुवक्त्रता/ नासास्यपाकः शीतेच्छा भ्रमो मूर्छा मदो+अरतिः॥ AS.णि.2.14/ विट्स्रंसः पित्तवमनं रक्तष्ठीवनमम्लकः/ रक्तकोठोद्गमः पीतहरितत्वं त्वगादिषु॥ AS.णि.2.15/ स्वेदो निश्वासवैगन्ध्यमतितृष्णा च पित्तजे॥ AS.णि.2.16/ विशेषादरुचिर्जाड्यं स्रोतोरोधो+अल्पवेगता/ प्रसेको मुखमाधुर्यं हृल्लेपश्वासपीनसाः॥ AS.णि.2.17/ हृल्लासश्छर्दनं कासः स्तम्भः श्वैत्यं त्वगादिषु॥ AS.णि.2.18/ अङ्गेषु शीतपिटकास्तन्द्रोदर्दः कफोद्भवे॥ AS.णि.2.19/ काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा/ निदानोक्तानुपशयो विपरीतोपशायिता॥ AS.णि.2.20/ यथास्वं लिङ्गसंसर्गे ज्वरः संसर्गजो+अपि च// AS.णि.2.21/ शिरो+अर्तिमूर्छावमिदाहमोहकण्ठास्यशोषारतिपर्वभेदाः/ उन्निद्रतातृड्भ्रमरोमहर्षा जृम्भातिवाक्त्वं च चलात् सपित्तात्॥ AS.णि.2.22/ तापहान्यरुचिपर्वशिरोरुक्पीनसश्वसनकासविबन्धाः/ शीतजाड्यतिमिरभ्रमतन्द्राः श्लेष्मवातजनितज्वरलिङ्गम्॥ AS.णि.2.23/ शीतस्तम्भस्वेददाहाव्यवस्था तृष्णा कासः श्लेष्मपित्तप्रवृत्तिः/ मोहस्तन्द्रा लिप्ततिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य// AS.णि.2.24/ सर्वजो लक्षणैः सर्वैर्वाहो+अत्र च मुहुर्मुहुः/ तद्वच्छीतं महानिद्रा दिवा जागरणं निशि॥ AS.णि.2.25/ सदा वा नैव वा निद्रा मुहुः स्वेदो+अति नैव वा/ गीतनर्तनहास्यादिविकृतेहाप्रवर्तनम्॥ AS.णि.2.26/ सस्रुती कलुषे रक्ते भुग्ने लुलितपक्ष्मणी/ अक्षिणी पिण्डिकापार्श्वमूर्धपर्वास्थिरुग्भ्रमः॥ AS.णि.2.27/ सत्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः/ परिदग्धा खरा जिह्वा गुरुस्रस्ताङ्गसन्धिता॥ AS.णि.2.28/ रक्तपित्तकफष्ठीवो लोलनं शिरसो+अतितृट्/ कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्॥ AS.णि.2.29/ हृद्व्यथा मलसंसर्ङ्गः प्रवृत्तिर्वाल्पशो+अति वा/ स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता॥ AS.णि.2.30/ दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम्/ सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम्॥ AS.णि.2.31/ वायुना कफरुद्धेन पित्तमन्तः प्रपीडितम्/ व्यवायित्वाच्च सौक्ष्म्याच्च बहिर्मर्गं प्रवर्तते॥ AS.णि.2.32/ तेन हारिद्रनेत्रत्वं सन्निपातोद्भवे ज्वरे/ दोषे विबद्धे नष्टे+अग्नौ सर्वसम्पूर्णलक्षणः॥ AS.णि.2.33/ असाध्यः सो+अन्यथा कृच्छ्रो भवेद्वैकल्यदो+अपि वा॥ AS.णि.2.34/ अन्यच्च सन्निपातोत्थो यत्र पित्तं पृथक्स्थितम्/ त्वचि कोष्ठे+अथवा दाहं विदधाति पुरो+अनु वा॥ AS.णि.2.35/ तद्वद्वातकफौ शीतं दाहादिर्दुस्तरस्तयोः॥ AS.णि.2.36/ शीतादौ तत्र पित्तेन कफे स्यन्दितशोषिते/ शीते शान्ते+अम्लको मूर्च्छा मदस्तृष्णा च जायते॥ AS.णि.2.37/ दाहादौ पुनरन्ते स्युस्तन्द्राष्ठीववमिक्लमाः॥ AS.णि.2.38/ आगन्तुरभिघाताभिषङ्गशापाभिचारतः/ चतुर्धात्र क्षतच्छेददाहाद्यैरभिघातजः॥ AS.णि.2.39/ श्रमाच्च तस्मिन् पवनः प्रायो रक्तं प्रदूषयन्/ सव्यथाशोफवैवर्ण्यं सरुजं कुरुते ज्वरम्॥ AS.णि.2.40/ ग्रहावेशौषधिविषक्रोधभीशोककामजः/ अभिषङ्गाद् ग्रहेणास्मिन्नकस्माद्धासरोदने॥ AS.णि.2.41/ औषधीगन्धजे मूर्छा शिरोरुक् श्वयथुः क्षवः/ विषान्मूर्छातिसारास्यश्यावतादाहहृद्गदाः/ AS.णि.2.42/ क्रोधात् कम्पः शिरोरुक् च प्रलापो भयशोकजे/ कामान्मोहो+अरुचिर्दाहोद्रीनिद्राधधृतिक्षयः॥ AS.णि.2.43/ ग्रहादौ सन्निपातस्य भयादौ मरुतस्त्रये/ कोपः क्रोधे तु पित्तस्य यौ तु शापाभिचारजौ/ सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ॥ AS.णि.2.44/ तत्राभिचारिकैर्मन्त्रैर्हूयमानस्य तप्यते/ पूर्वं चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः॥ AS.णि.2.45/ सदाहमूर्छर्ग्रस्तस्य प्रत्यहं वर्धते ज्वरः/ इति ज्वरो+अष्टधा दृष्टः समासाद्द्विविधस्तु सः॥ AS.णि.2.46/ शारीरो मानसःसौम्यस्तीक्ष्णो+अन्तर्बहिराश्रयः/ प्राकृतो वैकृतःसाध्यो+असाध्यःसामो निरामकः॥ AS.णि.2.47/ पूर्वं शरीरे शारीरे तापो मनसि मानसे/ पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत्॥ AS.णि.2.48/ दाहः पित्तयुते मिश्रं मिश्रे अन्तः संश्रये पुनः/ ज्वरेधिकं विकाराः स्युरन्तःक्षोभो मलग्रहः॥ AS.णि.2.49/ बहिरेव बहिर्वेगे तापो+अपि च सुसाध्यता॥ AS.णि.2.50/ वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्/ वैकृतो+अन्यःसदुः साध्यः प्रायश्च प्राकृतो+अनिलात्॥ AS.णि.2.51/ एकमार्गक्रियारम्भव्यतिवृत्तेर्महात्ययात्॥ AS.णि.2.52/ वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्/ कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः॥ AS.णि.2.53/ तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम्/ कफो वसन्ते तमपि बातपित्तं भवेदनु॥ AS.णि.2.54/ बलवत्स्वल्पदोषेषु ज्वरः साध्यो+अनुपद्रवः/ सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः॥ AS.णि.2.55/ ज्वरोपद्रवतीक्ष्णत्वमग्लानिर्बहुमूत्रता/ न प्रवृत्तिर्न विड्जीर्णा न क्षुत्सामज्वराकृतिः॥ AS.णि.2.56/ ज्वरेगो+अधिकं तृष्णा प्रलापः श्वसनं भ्रमः/ मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्॥ AS.णि.2.57/ जीर्णतामविपर्यासात् सप्तरात्रं च लङ्घनात्॥ AS.णि.2.58/ ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात्/ प्रायः स सन्निपातेन भूयसा त्वपदिश्यते॥ AS.णि.2.59/ सन्ततः सततो+अन्येद्युस्तृतीयकचतुर्थकौ॥ AS.णि.2.60/ धातुमूत्रशकृद्वाहिस्रोतसां व्यापिनो मलाः/ तापयन्तस्तनुं सर्वां तुल्यदूष्यादिवर्धिताः॥ AS.णि.2.61/ बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः/ सन्ततं निष्प्रतिद्वन्दा ज्वरं कुर्युः सुदुस्सहम्॥ AS.णि.2.62/ मलाञ्ज्वरोष्मा धातून् वा स शीघ्रं क्षपयस्ततः/ सर्वाकारं रसादीनां शुध्याशुध्यापि वा क्रमात्॥ AS.णि.2.63/ वातपित्तकफेः सप्त दश द्वादशवासरान्/ प्रायो+अनुयाति मर्यादां मोक्षाय च वधाय च// AS.णि.2.64/ इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः॥ AS.णि.2.65/ द्विगुणा सप्तमी यावन्नवम्येकादशी तथा/ एषा त्रिदोषमर्यादा मोक्षाय च वधाय च// AS.णि.2.66/ शुध्यशुद्धौ ज्वरः कालं दीर्घमप्यनुवर्तते॥ AS.णि.2.67/ कृशानां व्याधिमुक्तानां मिथ्याहारादिसेविनाम्/ अल्पो+अपि दोषो दूष्यादेर्लब्ध्वान्यतमतो बलम्॥ AS.णि.2.68/ सप्रत्यनीको विषमं कुर्याद्वृद्धिक्षयान्वितः॥ AS.णि.2.69/ सूक्ष्मसूक्ष्मतरास्येषु दूरदूरतरेषु च/ दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत्॥ AS.णि.2.70/ याति देहं च नाशेषं भूयिष्ठं भेषजे+अपि च/ क्रमो+अयं तेन विच्छिन्नसन्तापो लक्ष्यते ज्वरः॥ AS.णि.2.71/ विषमो विषमारम्भक्रियाकालो+अनुषङ्गवान्॥ AS.णि.2.72/ यथोत्तरं मन्दगतिर्मन्दशक्तिर्यथा यथा/ कालेनाप्नोति सदृशान् स रसादींस्तथा तथा॥ AS.णि.2.73/ दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च// AS.णि.2.74/ भूमौ स्थितं जलैः सिक्तं कालमेव प्रतीक्षते/ अङ्कुराय यथा बीजं दोषबीजं रुजे तथा॥ AS.णि.2.75/ वेगं कृत्वा विषं यद्वदाशये लीयते+अबलम्/ कुप्यत्याप्तबलं भूयः काले दोषविषं तथा॥ AS.णि.2.76/ एवं ज्वराः प्रवर्तन्ते विषमाः सततादयः॥ AS.णि.2.77/ दोषः प्रवर्तते तेषां स्वे काले ज्वरयन् बली/ निवर्तते पुनश्चैष प्रत्यनीकबलाबलः॥ AS.णि.2.78/ क्षीणे दोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते/ लीनत्वात् कार्श्यवैवर्ण्यजाड्यादीनादधाति सः॥ AS.णि.2.79/ अतिलीनो+अतिमन्दत्वात् भवत्यह्नि न पञ्चमे॥ AS.णि.2.80/ दोषो रक्ताश्रयः प्रायः करोति सततं ज्वरम्॥ AS.णि.2.81/ अहोरात्रस्य स द्विः स्यात्सकृदन्येद्युराश्रितः॥ AS.णि.2.82/ तस्मिन्मांसवहा नाडीर्मेदोनाडीस्तृतीयके/ ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः॥ AS.णि.2.83/ स पृष्ठस्यानिलकफात् स चैकाहान्तरः स्मृतः॥ AS.णि.2.84/ चतुर्थको मले मेदोमज्जास्थ्यन्यतमस्थिते/ मज्जस्थ एवेत्यपरे प्रभावं स तु दर्शयेत्॥ AS.णि.2.85/ द्विधा कफेन जङ्घाभ्यां प्रथमं शिरसो+अनिलात्/ गम्भीरधातुचारित्वात् सनिपातेन सम्भवात्॥ AS.णि.2.86/ तुल्योच्छ्रायाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः॥ AS.णि.2.87/ अस्थिमज्जोमयगते चतुर्थकविपर्ययः/ त्रिधा द्व्यहं ज्वरयति दिनमेकं तु मुञ्चति॥ AS.णि.2.88/ बलाबलेन दोषाणामन्नचेष्टादिजन्मना/ ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदा तदा॥ AS.णि.2.89/ उत्क्लेशो गौरवं दैन्यं भङ्गो+अङ्गानां विजृम्भणम्/ अरोचको वमिः सादः सर्वस्मिन् रसगे ज्वरे॥ AS.णि.2.90/ रक्तनिष्ठीवनं तृष्णा रक्तोष्णपिटकोद्गमः/ दाहरागभ्रममदप्रलापा रक्तसंश्रिते॥ AS.णि.2.91/ तृड् ग्लानिः सृष्टवर्चस्त्वमन्तर्दाहो भ्रमस्तमः/ दौर्गन्ध्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते॥ AS.णि.2.92/ स्वेदो+अतितृष्णा वमनं स्वगन्धस्यासहिष्णुता/ प्रलापो ग्लानिररुचिरस्थिस्थे त्वस्थिभेदनम्॥ AS.णि.2.93/ दोषप्रवृत्तिरूर्ध्वाधः श्वासाङ्गक्षेपकूजनम्/ अन्तर्दाहो बहिःशैत्यं श्वासो हिध्मा च मज्जगे॥ AS.णि.2.94/ तमसो दर्शनं मर्मच्छेदनं स्तब्धमेढ्रता/ शुक्रप्रवृत्तिर्मृत्युश्च जायते शुक्रसंश्रये॥ AS.णि.2.95/ उत्तरोत्तरदुस्साध्याः पञ्चात्रान्त्यौ तु वर्जयेत्/ प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेण च// AS.णि.2.96/ मन्दज्वरः प्रलेपस्तु सशीतः स्यात्प्रलेपकः/ नित्यं मन्दज्वरो रूक्षः शीतः कृच्छ्रेण सिध्यति॥ AS.णि.2.97/ स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातबलासकः/ हरिद्राभेकवर्णाभस्तद्वर्णं यः प्रमेहति॥ AS.णि.2.98/ स वै हारिद्रको नाम ज्वरभेदो+अन्तकः स्मृतः/ कफवातौ समौ यस्य हीनपित्तस्य देहिनः॥ AS.णि.2.99/ तीक्ष्णो वा यदि वा मन्दो जायते रात्रिकोज्वरः/ दिवाकरापीतबले व्यायामाच्च विशोषिते॥ AS.णि.2.100/ शरीरे नियतं वाताज्ज्वरः स्यात् पूर्वरात्रिकः/ आमाशये यदा दुष्टे श्लेष्मपित्ते व्यवस्थिते॥ AS.णि.2.101/ तदार्धं शीतलं देहे स्वर्धज्चोष्णं प्रजायते/ काये पित्तं यदा दुष्टं श्लेष्मा चान्ते व्यवस्थितः॥ AS.णि.2.102/ उष्णत्वं तेन देहस्य शीतत्वं करपादयोः॥ AS.णि.2.103/ धातून् प्रक्षोभयन् दोषो मोक्षकाले विलीयते/ ततो नरः श्वसन् स्विद्यन् कूजन् वमति चेष्टते॥ AS.णि.2.104/ वेपते प्रलपत्युष्णैः शीतैश्चाङ्गैर्हतप्रभः/ विसंज्ञो ज्वरवेगार्तः सक्रोध इव वीक्षते॥ AS.णि.2.105/ सदोषशब्दञ्च शकृद् द्रवं सृजति वेगवत्॥ AS.णि.2.106/ देहो लघुर्व्यपगतक्लमममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम्/ स्वेदः क्षवः प्रकृतियोगि मनो+अन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि॥ इति द्वितीयो+अध्यायः॥ अथ तृतीयो+अध्यायः/ AS.णि.3.1/ अथातो रक्तपित्तकासनिदानं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.3.2/ भृशोष्णतीक्ष्णकट्वम्ललवणातिविदाहिभिः/ कोद्रवोद्दालकैश्चान्नैस्तद्युक्तैरतिसेवितैः॥ AS.णि.3.3/ कुपितं पित्तलैः पित्तं द्रवं रक्तं च मूर्छिते/ ते मिथस्तुल्यरूपत्वमागम्य व्याप्नुतस्तनुम्॥ AS.णि.3.4/ पित्तं रक्तस्य विकृतेः संसर्गाद् दूषणादपि/ गन्धवर्णानुवृत्तेश्च रक्तेन व्यपदिश्यते॥ AS.णि.3.5/ प्रभवत्यसृजः स्थानात् प्लीहतो यकृतश्च तत्॥ AS.णि.3.6/ शिरोगुरुत्वमरुचिः शीतेच्छा धूमको+अम्लकः/ छर्दिश्छर्दितबैभत्स्यं कासश्वासौ भ्रमः क्लमः॥ AS.णि.3.7/ लोहलोहितमत्स्यामगन्धास्यत्वं स्वरक्षयः/ रक्तहारिद्रहरितवर्णता नयनादिषु॥ AS.णि.3.8/ नीललोहितपीतानां वर्णानामविवेचनम्/ स्वप्ने तद्वर्णदर्शित्वं भवत्यस्मिन् भविष्यति॥ AS.णि.3.9/ ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः/ कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्तते॥ AS.णि.3.10/ ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधनम्/ बह्वौषधं च पित्तस्य विरेको हि वरौषधम्॥ AS.णि.3.11/ अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत्/ कषायाः स्वादवो+अप्यस्य विशुद्धश्लेष्मणो हिताः॥ AS.णि.3.12/ किमु तिक्ताः कषाया वा ये निसर्गात् कफापहाः॥ AS.णि.3.13/ अधो याप्यं चलाद्यस्मात्तत् प्रच्छर्दनसाधनम्/ स्वल्पौषधं च पित्तस्य वमनं न वरौषधम्॥ AS.णि.3.14/ अनुबन्धी चलो यश्च शान्तयेपि न तस्य तत्/ कषायाश्च हितास्तस्य मधुरा एव केवलम्॥ AS.णि.3.15/ कफमारुतसंसृष्टमसाध्यमुभयायनम्/ अशक्यप्रातिलोम्यत्वादभावादौषधस्य च// AS.णि.3.16/ न हि संशोधनं किञ्चिदस्त्यस्य प्रतिलोमनम्/ शोधनं प्रतिलोमं च रक्तपित्ते भिषग्जितम्॥ AS.णि.3.17/ एवमेवोपशमनं सर्वशो नास्य विद्यते/ संसृष्टेषु हि दोषेषु सर्वजिच्छमनं हितम्॥ AS.णि.3.18/ तत्र दोषानुगमनं सिरास्र एव लक्षयेत्/ उपद्रवांश्च विकृतिज्ञानतः तेषु चाधिकम्॥ AS.णि.3.19/ आशुकारी यतः कासस्तमेवातः प्रवक्ष्यते॥ AS.णि.3.20/ पञ्च कासाः वातपित्तश्लेष्मक्षतक्षयैः/ क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम्॥ AS.णि.3.21/ तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः/ शूकपूर्णाभकण्ठत्वमस्वास्थ्यं हृदयस्य च// AS.णि.3.22/ कषायविज्जलासात्म्यकट्वम्ललवणोषणैः/ रूक्षशीतगुरुस्निग्धोत्क्लेदिपर्युषिताशनैः॥ AS.णि.3.23/ धारणोदीरणायासरात्र्यहःस्वप्नजागरैः/ अन्यैश्च तद्विधैर्धातुक्षयावरणकारिभिः॥ AS.णि.3.24/ क्रुद्धः प्रतिहतो+अपाने यदापानः प्रपद्यते/ ऊर्ध्वं रसस्य स स्थाने तिष्ठन्नुरसि पीड्यते॥ AS.णि.3.25/ उदानेन संजस्तत्र कण्ठे चानुप्रपूर्य च/ वाहिनीर्गलमूर्धस्थास्ततो+अङ्गान्युत्क्षिपन्निव// AS.णि.3.26/ क्षिपन्निवाक्षिणी पृष्ठमुरःपार्श्वे च पीडयन्/ विवृतत्वान्मुखेनैति भिन्नकांस्योपमध्वनिः॥ AS.णि.3.27/ यस्मात्तस्मात्स वर्णौजोबलमांसक्षयावहः॥ AS.णि.3.28/ हेतुभेदात् प्रतीघातभेदो वायोः संरहसः/ यद्रुजाशब्दवैषम्यं कासानां जायते ततः॥ AS.णि.3.29/ कुपितो वातलैर्वायुः शुष्कोरःकण्ठवक्त्रताम्/ हृत्पार्श्वोरःशिरःशूलं मोहक्षोभस्वरक्षयान्॥ AS.णि.3.30/ करोति शुष्ककासं च महावेगरुजास्वनम्/ सो+अङ्गहर्षी कफं शुष्कं कृच्छ्रान्मुक्त्वाल्पतां व्रजेत्॥ AS.णि.3.31/ पित्तात् पीताक्षिकफता तिक्तास्यत्वं ज्वरो भ्रमः/ पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमको मदः॥ AS.णि.3.32/ प्रततं कासवेगेन ज्योतिषामिव दर्शनम्/ कफादुरो+अल्परुङ्मूर्धहृदयं स्तिमितं गुरु॥ AS.णि.3.33/ कण्ठोपलेपः सदनं पीनसच्छर्द्यरोचकाः/ रोमहर्षो घनस्निग्धश्वेतश्लेष्मप्रवर्तनम्॥ AS.णि.3.34/ युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम्/ उरस्यन्तःक्षते वायुः पित्तेनानुगतो बली॥ AS.णि.3.35/ कुपितः कुरुते कासं कफं तेन सशोणितम्/ पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहु॥ AS.णि.3.36/ ष्ठीवेत् कण्ठेन रुजता विभीन्नेनेव चोरसा/ सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना॥ AS.णि.3.37/ पर्वभेदज्वरश्वासतृष्णावइस्वर्यकम्पवान्/ पारावत इवाकूजन् पार्श्वशूली ततो+अस्य च// AS.णि.3.38/ क्रमाद्वीर्यं रुचिः पक्तिर्बलं वर्णश्च हीयते/ पक्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटीग्रहः॥ AS.णि.3.39/ वायुप्रधानाः कुपिता धातवो राजयक्ष्मिणः/ कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत् कफं ततः॥ AS.णि.3.40/ पूतिपूतोपमं पीतं विस्रं हरितलोहितम्/ लुप्येत इव पार्श्वे च हृदयं पततीव च// AS.णि.3.41/ अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः/ स्निग्धप्रसनवक्त्रत्वं श्रीमद्दशननेत्रता॥ AS.णि.3.42/ ततो+अस्यक्षयरूपाणि सर्वाण्याविर्भवन्ति च// AS.णि.3.43/ इत्येष क्षयजः कासः क्षीणानां देहनाशनः/ याप्यो वा बलिनां तद्वत् क्षतजो+अभिनवौ तु तौ॥ AS.णि.3.44/ सिध्येतामपि सानाथ्यात् साध्या दोषैः पृथक् त्रयः/ मिश्रा याप्या द्वयात्सर्वे जरसा स्थविरस्य च// AS.णि.3.45/ कासाच्छ्वासक्षयछर्दिस्वरसादादयो गदाः/ भवन्त्युपेक्षया यस्मात्तस्मात्तं त्वरया जयेत्॥ इति तृतीयो+अध्यायः॥ अथ चतुर्थो+अध्यायः/ AS.णि.4.1/ अथातः श्वासहिध्मानिदानं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.4.2/ कासवृध्या भवेच्छ्रूवासः पूर्वैर्वा दोषकोपनैः/ आमातिसारवमथुविषपाण्डुज्वरैरपि॥ AS.णि.4.3/ रजोधूमानिलैर्मर्मघातादतिहिमाम्बुना/ क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः॥ AS.णि.4.4/ कफोपरुद्धगमनः पवनो विष्वगास्थितः/ प्राणोदकान्नवाहीनि दुष्टः स्रोतांसि दूषयन्॥ AS.णि.4.5/ उरस्थः कुरुते श्वासमामाशयसमुद्भवम्॥ AS.णि.4.6/ प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता/ आनाहः शङ्खभेदश्च तत्रायासातिभोजनैः॥ AS.णि.4.7/ प्रेरितः प्रेरयेत् क्षुद्रं स्वयंसंशमनं मरुत्॥ AS.णि.4.8/ प्रतिलोमं सिरा गच्छन्नुदीर्य पवनः कफम्/ परिगृह्य शिरोग्रीवमुरःपार्श्वे च पीडयन्॥ AS.णि.4.9/ कासं घुर्घुरकं मोहमरुचिं पीनसं तृषम्/ करोति तीव्रवेगं च श्वासं प्राणोपतापिनम्॥ AS.णि.4.10/ प्रताम्येत्तस्य वेगेन निष्ठ्यूतान्ते क्षणं सुखी/ कृच्छ्राच्छयानः श्वसिति निष्ण्णः स्वास्थ्यमृच्छति॥ AS.णि.4.11/ उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान्/ विशुष्कास्यो मुहुः श्वासी काङ्क्षत्युष्णं सवेपथुः॥ AS.णि.4.12/ मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते/ स याप्यस्तमकः साध्यो नवो वा बलिनो भवेत्॥ AS.णि.4.13/ ज्वरमूर्छायुतः शीतैः शाम्येत् प्रतमकस्तु सः॥ AS.णि.4.14/ छिन्नाच्छ्वसिति विच्छिन्नं मर्मच्छेदरुजार्दितः/ सस्वेदमूर्छः सानाहो बस्तिदाहनिरोधवान्॥ AS.णि.4.15/ अधोदृग्विप्लुताक्षश्च मुह्यन् रक्तैकलोचनः/ शुष्कास्यः प्रलपन्दीनो नष्टच्छायो विचेतनः॥ AS.णि.4.16/ महता महता दीनो नादेन श्वसिति क्रथन्/ उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम्॥ AS.णि.4.17/ प्रणष्टज्ञानविज्ञानो विभ्रान्तनयनाननः/ वक्षः समाक्षिपन् बद्धमूत्रवर्चा विशीर्णवाक्॥ AS.णि.4.18/ शुष्ककण्ठो मुहुर्मुह्यन् कर्णशङ्खशिरो+अतिरुक्॥ AS.णि.4.19/ दीर्घमूर्ध्वं श्वसित्यूर्ध्वान्न च प्रत्याहरत्यधः/ श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः॥ AS.णि.4.20/ मर्मसु छिद्यमानेषु परिदेवी निरुद्धवाक्॥ AS.णि.4.21/ एते सिध्येयुरव्यक्ता व्यक्ताः प्राणहरा ध्रुवम्॥ AS.णि.4.22/ श्वासैकहेतुप्राग्रूपसङ्ख्याग्रकृतिसंश्रयाः/ हिध्मा भक्तोद्भवा क्षुद्रा यमला महतीति च// AS.णि.4.23/ गम्भीरा च मरुत्तत्र त्वरयायुक्तिसेवितैः/ रूक्षतीक्ष्णखरासात्म्यैरन्नपानैः प्रपीडितः॥ AS.णि.4.24/ करोति हिध्मामरुजां मन्दशब्दां क्षवानुगाम्/ शमं सात्म्यान्नपानेन या प्रयाति च सान्नजा॥ AS.णि.4.25/ आयासात् पवनः क्रुद्धः क्षुद्रां हिध्मां प्रवर्तयेत्/ जत्रुमूलप्रविसृतामल्पवेगां मृदुं च सा॥ AS.णि.4.26/ वृद्धिमायास्यतो याति भुक्तमात्रे च मार्दवम्॥ AS.णि.4.27/ चिरेण यमलैर्वेगैराहारे या प्रवर्तते/ परिणामोन्मुखे वृद्धिं परिणामे च गच्छति॥ AS.णि.4.28/ कम्पयन्ती शिरोग्रीवामाध्मातस्यातितृष्यतः/ प्रलापच्छर्द्यतीसारनेत्रविप्लुतिजृम्भिणः॥ AS.णि.4.29/ यमला वेगिनी हिध्मा परिणामवती च सा॥ AS.णि.4.30/ ध्वस्तभ्रूशङ्खयुग्मस्य सास्रविप्लुतचक्षुषः/ स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुष्णती॥ AS.णि.4.31/ रुन्धती मार्गमन्नस्य कुर्वती मर्मघट्टनम्/ पृष्ठतो नमनं शोषं महाहिध्मा प्रवर्तते॥ AS.णि.4.32/ महामूला महाशब्दा महावेगा महाबला/ षक्वाशयाद्वा नाभेर्वा पूर्ववद्या प्रवर्तते॥ AS.णि.4.33/ तद्रूपा सा मुहुः कुर्यात् जृम्भामङ्गप्रसारणम्/ गम्भीरेणानुनादने गम्भीरा तासु साधयेत्/ आद्ये द्वे वर्जयेदन्त्ये सर्वलिङ्गां च वेगिनीम्॥ AS.णि.4.34/ सर्वाश्च सञ्चितामस्य स्थविरस्य व्यवायिनः/ व्याधिभिः क्षीणदेहस्य भक्तच्छेदक्षतस्य वा॥ AS.णि.4.35/ सर्वे+अपि रोगा नाशाय नत्वेवं शीघ्रकारिणः/ हिध्माश्वासौ यथा तौ हि मृत्युकाले कृतालयौ॥ इति चतुर्थो+अध्यायः/ अथ पञ्चमो+अध्यायः/ AS.णि.5.1/ अथातो राजयक्ष्मादिनिदानं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.5.2/ अनेकरोगानुगतो बहुरोगपुरोगमः/ राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः॥ AS.णि.5.3/ नक्षत्राणां द्विजानां च राज्ञो+अभूद्यदयं पुरा/ यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः॥ AS.णि.5.4/ देहौषधक्षयकृतेः क्षयस्तत्सम्भवाच्च सः/ रसादिशोषणाच्छोषो रोगराट् तेषु राजनात्॥ AS.णि.5.5/ साहसं वेगसंरोधः शुक्रौजःस्नेहसङ्क्षयः/ अन्नपानविधित्यागश्चत्वारस्तस्य हेतवः॥ AS.णि.5.6/ तैरुदीर्णो+अनिलः पित्तं कफं चोदीर्य सर्वतः/ शरीरसन्धीनाविश्य तान् सिराश्च प्रपीडयन्॥ AS.णि.5.7/ मुखानि स्रोतसां रुध्वा तथैवातिविवृत्य वा/ सर्पन्नूर्ध्वमधस्तिर्यग्यथास्वं जनयेत् गदान्॥ AS.णि.5.8/ रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं क्षवः/ प्रसेको मुखमाधुर्य्ंअ सदनं वह्निदेहयोः॥ AS.णि.5.9/ स्थाल्यमत्रान्नपानादौ शुचावप्यशुचीक्षणम्/ मक्षिकातृणकेशादिपातः प्रायो+अन्नपानयोः॥ AS.णि.5.10/ हृल्लासश्छर्दिररुचिरश्नतो+अपि बलक्षयः/ पाण्योरवेक्षा पादस्य शोफो+अक्ष्णोरतिशुक्लता॥ AS.णि.5.11/ बाह्वोः प्रमाणजिज्ञासा काये बैभत्स्यदर्शनम्/ स्त्रीमद्यमांसप्रियता घृणित्वं मूर्धगुण्ठनम्॥ AS.णि.5.12/ नखकेशातिवृद्धिश्च स्वप्ने चाभिभवो भवेत्/ पतङ्गकृकलासाहिकपिश्वापदपक्षिभिः॥ AS.णि.5.13/ केशास्थितुषभस्मादिराशौ समधिरोहणम्/ शून्यानां ग्रामदेशानां दर्शनं शुष्यतो+अम्भसः॥ AS.णि.5.14/ ज्योतिर्गिरीणां पततां ज्वलतां च महीरुहाम्॥ AS.णि.5.15/ पीनसश्वासकासांसमूर्धस्वररुजो+अरुचिः/ ऊर्ध्वं विट्स्रंससंशोषावधश्छरिदिस्तु कोष्ठगे॥ AS.णि.5.16/ तिर्यक्स्थे पार्श्वरुक्दोषे सन्धिगे भवति ज्वरः/ रूपाण्येकादशैतानि जायन्ते राजयक्ष्मिणः॥ AS.णि.5.17/ तेषामुपद्रवान् विद्यात् कण्ठोद्ध्वंसमुरोरुजम्/ जृम्भाङ्गमर्दनिष्ठीववह्निसादास्यपूतिताः॥ AS.णि.5.18/ तत्र वाताच्छिरःपार्श्वशूलमंसाङ्गमर्दनम्/ कण्ठोद्ध्वंसः स्वरभ्रंशः पित्तात् पादास्यपाणिषु॥ AS.णि.5.19/ दाहोतिसारो+असृक्छर्दिर्मुखगन्धो ज्वरो मदः/ कफादरोचकश्छर्दिः कासो मूर्धाङ्गगौरवम्॥ AS.णि.5.20/ प्रसेकः पीनसः श्वासः स्वरसादो+अल्पवह्निता॥ AS.णि.5.21/ दोषैर्मन्दानलत्वेन सोपलेपैः कफोल्बणैः/ स्रोतोमुखेषु रुद्धेषु धातूष्मस्वल्पकेषु च// AS.णि.5.22/ विदह्यमानः स्वस्थाने रसस्तांस्तानुपद्रवान्/ कुर्यादगच्छन् मांसादीनसृक् चोर्ध्वं प्रधावति॥ AS.णि.5.23/ पच्यते कोष्ठ एवान्नमन्नपक्त्रैव चास्य यत्/ प्रायो+अस्मान्मलतां यातं नैवालं धातुपुष्टये॥ AS.णि.5.24/ रसो+अप्यस्य न रक्ताय मांसाय कुत एव तु/ अवष्टब्धः स शकृता केवलं वर्तते क्षयी॥ AS.णि.5.25/ लिङ्गेष्वल्पेष्वपि क्षीणं व्याध्यौषधबलाक्षमम्/ वर्जयेत् साधयेदेव सर्वेष्वपि ततो+अन्यथा॥ AS.णि.5.26/ दोषैर्व्यस्तैः समस्तैश्च क्षयात् षष्ठश्च मेदसा/ स्वरसादो भवेत्तत्र क्षामो रूक्षश्चलः स्वरः॥ AS.णि.5.27/ शूकपूर्णाभकण्ठत्वं स्निग्धोष्णोपशयो+अनिलात्/ पित्तात्तालुगले दाहः शोष उक्तावसूयनम्॥ AS.णि.5.28/ लिम्पन्निव कफात् कण्ठं मन्दः खुरखुरायते/ स्वरो विबद्धः सर्वैस्तु सर्वलिङ्गः क्षयात् कषेत्॥ AS.णि.5.29/ धूमायतीव चात्यर्थं मेदसा श्लेष्मलक्षणः/ कृच्छ्रलक्ष्याक्षरश्चात्र सर्वैरन्त्यं च वर्जयेत्॥ AS.णि.5.30/ अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः/ सन्निपातेन मनसः सन्तापेन च पञ्चमः॥ AS.णि.5.31/ कषायतिक्तमधुरं वातादिषु मुखं क्रमात्/ सर्वोत्थे विरसं शोकक्रोधादिषु यथामलम्॥ AS.णि.5.32/ छर्दिर्दोषैः पृथक् सर्वैर्द्विष्टैरर्थैश्च पञ्चमी/ उदानो विकृतो दोषान् यूसर्वास्वर्प्ध्वमस्यति॥ AS.णि.5.33/ तासूत्क्लेशास्यलावण्यप्रसेकारुचयो+अग्रगाः/ नाभिं पृष्ठं रुजन् वायुः पार्श्वेचाहारमुत्क्षिपेत्॥ AS.णि.5.34/ ततो विच्छिन्नमल्पाल्पं कषायं फेनिलं वमेत्/ शब्दोद्गारयुतं कृष्णमच्छं कृच्छ्रेण वेगवत्॥ AS.णि.5.35/ कासास्यशोषहृन्मूर्धस्वरपीडाक्लमान्वितः/ पित्तात् क्षारोदकनिभं धूम्रं हरितपीतकम्॥ AS.णि.5.36/ सासृगम्लं कटूष्णं च तृण्मूर्छादाहतापवान्/ कफात् स्निग्धं घनं श्वेतं श्लेष्मतन्तुगवाक्षितम्॥ AS.णि.5.37/ मधुरं लवणं भूरिप्रसक्तं लोमहर्षणम्/ मुखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान्॥ AS.णि.5.38/ सर्वलिङ्गा मलैः सर्वै रिष्टोक्ता याच तां त्यजेत्/ पूत्यमेध्याशुचिद्विष्टदर्शनश्रवणादिभिः॥ AS.णि.5.39/ तप्ते चित्ते हृदि क्लिष्टे छर्दिर्द्विष्टार्थयोगजा॥ AS.णि.5.40/ वातादीनेव विमृशेत् कृमितृष्णामदौहृदे/ शूलवेपथुहृल्लासैर्विशेषात् कृमिजां वदेत्॥ AS.णि.5.41/ कृमिहृद्रोगलिग्गैश्च स्मृताः पञ्च तु हृद्गदाः/ तेषां गुल्मनिदानोक्तैः समुत्थानैश्च सम्भवः॥ AS.णि.5.42/ वातेन शूल्यते+अत्यर्थं तुद्येते स्फुटतीव च/ भिद्यते शुष्यति स्तब्धं हृदयं शून्यता द्रवः॥ AS.णि.5.43/ अकस्माद्दीनता शोको भयं शब्दासहिष्णुता/ वेपथुर्वेष्टनं मोहः श्वासरोधो+अल्पनिद्रता॥ AS.णि.5.44/ पित्तात्तृष्णा भ्रमो मूर्च्छा स्वेदो+अम्लकःक्लमः/ छर्दनं चाम्लपित्तस्य धूमकः पीतता ज्वरः॥ AS.णि.5.45/ श्लेष्मणा हृदयं स्तब्धं भारि कंसाश्मगर्भवत्/ कासाग्निसादनिष्ठीवनिद्रालस्यारुचिज्वराः॥ AS.णि.5.46/ सर्वलिङ्गस्त्रिभिर्दोषैः कृमिभिः श्यावनेत्रता/ तमःप्रवेशो हृल्लासः शोषः कण्डूः कफस्रुतिः॥ AS.णि.5.47/ हृदयं प्रततञ्चात्र क्रकचेनेव दार्यते/ चिकित्सेदामयं घोरं तं शीघ्रं शीघ्रकारिणम्॥ AS.णि.5.48/ वातात् पित्तात् कफात् तृष्णा सन्निपाताद्रसक्षयात्/ षष्ठी स्यादुपसर्गाच्च वातपित्ते तु कारणम्॥ AS.णि.5.49/ सर्वासु तत्प्रकोपो हि सौम्यधातुप्रशोषणात्/ सर्वदेहभ्रमोत्कम्पतापतृट्दाहमोहकृत्॥ AS.णि.5.50/ जिह्वामूलगलक्लोमतालुतोयवहाः सिराः/ संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम्॥ AS.णि.5.51/ मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः/ कण्ठौष्ठजिह्वाकार्कश्यं जिह्वानिष्क्रमणं क्लमः॥ AS.णि.5.52/ प्रलापश्चित्तविभ्रंशस्तृड्ग्रहोक्तास्तथामयाः॥ AS.णि.5.53/ मारुतात् क्षामता दैन्यं शङ्खतोदः शिरोभ्रमः/ गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः॥ AS.णि.5.54/ शीताम्बुपानाद्वृद्धिश्च पित्तान्मूर्छास्यतिक्तता/ रक्तेक्षणत्वं प्रततं शोषो दाहो+अतिधूमकः॥ AS.णि.5.55/ कफो रुणद्धि कुपितस्तोयवाहिषु मारुतम्/ स्रोतस्सु सकफस्तेन पङ्कवच्छोष्यते ततः॥ AS.णि.5.56/ शूकैरिवाचितः कण्ठो निद्रा मधुरवक्त्रता/ आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकाः/ आलस्यमविपाकश्च सर्वैः स्यात् सर्वलक्षणा॥ AS.णि.5.57/ आमोद्भवा च भक्तस्य संरोधाद्वातपित्तजा/ उष्णक्लान्तस्य सहसा शीताम्भो भजतस्तृषम्॥ AS.णि.5.58/ ऊष्मा रुद्धो गतः कोष्ठं यां कुर्यात् पित्तजैव सा/ या च पानातिपानोत्था तीक्ष्णाग्रेःस्नेहजा च या॥ AS.णि.5.59/ स्निग्धगुर्वम्ललवणभोजनेन कफोद्भवा/ तृष्णा रसक्षयोक्तेन लक्षणेन क्षयात्मिका॥ AS.णि.5.60/ शोषमेहज्वराद्यन्यदीर्घरोगोपसर्गतः/ या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता॥ इति पञ्चमो+अध्यायः॥ अथ षष्ठो+अध्यायः/ AS.णि.6.1/ अथातो मदात्ययनिदानं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.6.2/ तीक्ष्णोक्ष्णरूक्षसूक्ष्माम्लं व्यवाय्याशुकरं लघु/ विकाशि विशदं मद्यमोजसो+अस्माद्विपर्ययः॥ AS.णि.6.3/ तीक्ष्णादयो विषे+अप्युक्ताश्चित्तोपप्लाविनो गुणाः/ जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः॥ AS.णि.6.4/ तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान्/ दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम्॥ AS.णि.6.5/ आद्ये मदे द्वितीये तु प्रमादायतने स्थितः/ दुर्विकल्पहतो मूढः सुखमित्यवबुध्यते॥ AS.णि.6.6/ मध्यमोत्तमयोः सन्धिं प्राप्य राजसतामसः/ निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः॥ AS.णि.6.7/ इयं भूमिरवद्यानां दौश्शील्यस्येदमास्पदम्/ एको+अयं बहुमार्गाया दुर्गतेर्देशिकः परम्॥ AS.णि.6.8/ निश्चेष्टः शववच्छेते तृतीये तु मदे स्थितः/ मरणादपि पापात्मा गतः पापतरां दशाम्॥ AS.णि.6.9/ धर्माधर्मं सुखं दुःखमर्थानर्थ हिताहितम्/ यदासक्तो न जानाति कथं तच्छीलयेद्बुधः॥ AS.णि.6.10/ मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रिताः/ सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः॥ AS.णि.6.11/ यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधु यत्/ अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा/ मद्यं त्रिवर्गधीधैर्यलज्जादेरपि नाशनम्॥ AS.णि.6.12/ नातिमाद्यन्ति बलिनः कृताहारा महाशनाः/ स्निग्धाः सत्ववयोयुक्ता मद्यनित्यास्तदन्वयाः/ मेदःकफाधिका मन्दवातपित्ता दृढाग्नयः॥ AS.णि.6.13/ विपर्यये+अतिमाद्यन्ति विस्रब्धाः कुपिताश्च ये/ मद्येन चाम्लरूक्षेण साजीर्णे बहुनाति च// AS.णि.6.14/ वातात् पित्तात् कफात् सर्वैश्चत्वारः स्युर्मदात्ययाः/ सर्वे+अपि सर्वैर्जायन्ते व्यपदेशस्तु भूयसा॥ AS.णि.6.15/ सामान्यं लक्षणं तेषां प्रमोहो हृदयव्यथा/ विड्भेदः सततं तृष्णा सौम्याग्नेयो ज्वरो+अरुचिः॥ AS.णि.6.16/ शिरःपार्श्वास्थिरुक्कम्पो मर्मभेदस्त्रिकग्रहः/ उरोविबन्धस्तिमिरं कासश्वासप्रजागराः॥ AS.णि.6.17/ स्वेदो+अतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः/ प्रलापश्छर्दिरुत्क्लेशो भ्रमो दुःस्वप्नदर्शनम्॥ AS.णि.6.18/ विशेषाज्जागरश्वासकम्पमूर्धरुजो+अनिलात्/ स्वप्ने भ्रमत्युत्पतति प्रेतैश्च सह भाषते॥ AS.णि.6.19/ पित्ताद्दाहज्वरस्वेदमोहातीसारतृड्भ्रमाः/ देहो हरितहारिद्रो रक्तनेत्रकपोलता/ श्लेष्मणा छर्दिहृल्लासनिद्रोदर्दाङ्गगौरवम्॥ AS.णि.6.20/ सर्वजे सर्वलिङ्गत्वम् मुक्त्वा मद्यं पिबेत्तु यः/ सहसानुचितं चान्यत्तस्य ध्वंसकविक्षयौ॥ AS.णि.6.21/ भवेतां मारुतात् कष्टौ दुर्बलस्य विशेषतः/ ध्वंसके श्लेष्मनिष्ठीवः कण्ठशोषो+अतिनिद्रता॥ AS.णि.6.22/ शब्दासहत्वं तन्द्रा च विक्षये+अङ्गशिरो+अतिरुक्/ हृत्कण्ठरोधः सम्मोहः कासस्तृष्णा वमिर्ज्वरः॥ AS.णि.6.23/ निवृत्तो यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत्/ विकारैः स्पूश्यते जातु न स शारीरमानसैः॥ AS.णि.6.24/ रजोमोहाहिताहारपरस्य स्युस्त्रयो गदाः/ रसासृक्चेतनावाहिस्रोतोरोधसमुद्भवाः/ मदमूर्च्छायसन्यासा यथोत्तरबलोत्तराः॥ AS.णि.6.25/ मदो+अत्र दोषैः सर्वैश्च रक्तमद्यविषैरपि/ सक्तानल्पद्रुताभाषश्चलस्खलितचेष्टितः॥ AS.णि.6.26/ रूक्षश्यावारुणतनुर्मदे वातोद्भवे भवेत्/ पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः॥ AS.णि.6.27/ स्वल्पसम्बद्धवाक् पाण्डुः कफाद् ध्यानपरो+अलसः/ सर्वात्मा सन्निपातेन रक्तात् स्तब्धाङ्गदृष्टिता॥ AS.णि.6.28/ पित्तलिङ्गं च मद्येन विकृतेहास्वराङ्गता/ विषात्कम्पो+अतिनिद्रा च सर्वेभ्यो+अभ्यधिकश्च सः/ लक्षयेल्लक्षणोत्कर्षाद्वातादीन् शोणितादिषु॥ AS.णि.6.29/ अरुणं नीलकृष्णं वा खं पश्यन् प्रविशेत्तमः/ शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः॥ AS.णि.6.30/ कार्श्यं श्यावारुणा छाया मूर्च्छाये मारुतात्मके/ पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत्तमः॥ AS.णि.6.31/ विबुध्येत च सस्वेदो दाहतृट्तापपीडितः/ भिन्नविण्नीलपीताभो रक्तपीताकुलेक्षणः॥ AS.णि.6.32/ कफेन मेघसङ्क्शाशं पश्यन्नाकाशमाविशेत्/ तमश्चिराच्च बुध्येत सहृल्लासप्रसेकवान्॥ AS.णि.6.33/ गुरुभिः स्तमितैरङ्गैरार्द्रचर्मावनद्धवत्/ सर्वाकृतिस्त्रिभिर्दोषैरपस्मार इवापरः॥ पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः॥ AS.णि.6.34/ दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्/ स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना॥ AS.णि.6.35/ वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः/ सन्न्यासं सन्निपतिताः प्राणायतनसंश्रयाः॥ AS.णि.6.36/ कुर्वन्ति तेन पुरुषः काष्ठभूतो मृतोपमः/ म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते॥ AS.णि.6.37/ अगाधे ग्राहबहुले सलिलौघ इवातटे/ सन्न्यासे विनिमज्जन्तं नरमाशु निवर्तयेत्॥ AS.णि.6.38/ मदमानरोषतोषप्रभृतिभिररिभिर्निजैः परिष्वङ्गः/ युक्तायुक्तं च समं युक्तिवियुक्तेन मद्येन// AS.णि.6.39/ बलकालदेशसात्म्यप्रकृतिसहायामयवयांसि/ प्रविभज्य तदनुरूपं यदि पिबति ततः पिबत्यमृतम्॥ इति षष्ठो+अध्यायः॥ अथ सप्तमो+अध्यायः/ AS.णि.7.1/ अथातो+अर्शसां निदानं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.7.2/ अरिवद्विशसन्तीत्यर्शांसि तानि पुनर्बहुप्रकाराणि सुबहूपद्रवाणि च पायुमेढ्रादिसंश्रया मांसकीलाः/ समासतस्तु द्विविधान्यर्शांसि सहजानि जन्मोत्तरकालजानि च/ पुनश्च द्विविधानि शुष्काण्यार्द्राणि च/ सर्वेषां पुनरधिष्टानं मेदो मांसं त्वक् च/ स्थूलान्त्रप्रतिबद्धो+अर्धपञ्चाङ्गुलो हि गुदः/ तस्मिन् पूर्व मुक्ता वलीसंज्ञास्तिस्रः पेश्यो+अध्यर्धाङ्गुलाः/ ताः प्रवाहिणी विसर्जनी संवरणी च/ रोमान्तादध्यर्धयवं गुदौष्ठमाहुः/ प्रथमा तु गुदौष्ठादङ्गुलमात्रो॥ AS.णि.7.3/ तत्र सहजानां गुदवलीबीजोपतप्तिरायतनम्/ तस्या द्विविधो हेतुः मातापित्रोरपचारो दैवं च/ ताभ्यां सन्निपातप्रकोपः/ तस्मात्तान्यसाध्यानि/ एतेन कुलजाः सर्वे विकारा व्याख्याताः॥ AS.णि.7.4/ विशेषतस्तु सहजानि दुर्दर्शनपरुषपाण्डूपचितदारुणान्यन्तर्मुखानि बहूपद्रवोपद्रुतानि भवति॥ AS.णि.7.5/ अथेतराणि षड्विधानि पृथग्दोषैः संसृष्टैः सन्निपतितैः शोणितेन च/ तत्र वातश्लेष्मोत्तराणि शुष्काणि रक्तपित्तोत्तराण्यार्द्राणि॥ AS.णि.7.6/ दोषप्रकोपहेतुस्तु प्रागुक्तः/ स यदा मलोपचयमादधाति पुनश्चोत्कटकविषमकठिनासनसेवनादुद्भ्रान्तयानोष्ट्रादिप्रयाणादतिव्यवायद्बास्तिनेत्रासम्यक्प्रणिधानादिना गुदक्षणनादभीक्ष्णं शीताम्बुसंस्पर्शाच्चैललोष्टतृणादिसङ्घर्षात् प्रततातिप्रवाहणाद्वातमूत्रपुरीषवेगोदीरणधारणात् स्त्रीणां चमगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतेरेवंविधश्चापरः कुपितो वायुरपानस्तं मलमुपचितमधोगतमासाद्य गुदवलीष्वाधत्ते/ ततस्तास्वभिष्यण्णास्वर्शांसि सम्भवन्ति॥ AS.णि.7.7/ तेषां पूर्वरूपाणि कृच्छ्रात् पक्तिरान्त्रकूजनमुद्गारबाहुल्यमम्लको+अन्नाश्रद्धाविष्टम्भोश्मगर्भाभनाभित्वमाटोपो+अधस्तात् कृच्छ्रेण सशब्दस्य च वायोः प्रवृत्तिर्बहुमूत्रत्वमल्पपुरीषता गुदपरिकर्तनं सक्थिरदनमक्ष्णोः श्वयथुरविमलेन्द्रियत्वमालस्यं तन्द्रा कार्श्यं दौर्बल्यमाशङ्का ग्रहणीदोषशोफोदरपाण्डुरोगगुल्मेषु/ जातेषु चैतानि लिङ्गानि प्रव्यक्ततराणि भवन्ति॥ AS.णि.7.8/ तैः खल्वधोमार्गोपरोधाद्वायुरपानो निवर्तमानः समानव्यानोदानप्राणान् पित्तश्लेष्माणौ च प्रकोपयन्नन लमुपमृद्नाति॥ AS.णि.7.9/ अथ सर्व एवार्शसो भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुरविबद्धवातमूत्रपुरीषो+अश्मरीशर्करावाननियतविबद्धमुक्तामपक्वभिन्नशुष्कवर्चास्तथान्तराश्वेतपाण्डुहरितपीतरक्तारुणतनुसान्द्रीपच्छिलोपवेशी नाभिवङ्क्षणोद्देशप्रचुरपरिकर्तिकान्वितः सगुदशूलप्रवाहिकाप्रहर्षप्रमोहो+अल्पशुक्रप्रजो+अल्पभुक् सिरासन्ततगात्रः क्रोधनो दुरुपचारः क्रोधनो दुरुपचारः कासश्वासपीनसतृष्णारोचकपाणिपादवदनाक्षिकूटश्चयथुक्षवथुवेपथुवमथुपरीतस्तैमिरिकः शिरःशूली क्षामभिन्नस्वरः कर्णरोगी सज्वरः साङ्गमर्दः सर्वपर्वास्थिशूलो+अन्तरान्तरा हृदयकुक्षिपार्श्वपृष्ठबस्तित्रिकग्रहोपतप्तः प्रध्यानपरः परमलसश्च// AS.णि.7.10/ तत्र वातोल्बणानि शुष्कम्लानकठिनपरुषरूक्षश्यावारुणानि तीक्ष्णस्फुटितमुखानि विषममध्यानि कदम्ब पुष्पतुण्डिकेरीकर्कन्धुसिद्धार्थविम्बीखर्जूरफलप्रमाणानि वक्राणि मिथो विसदृशानि कटीपार्श्वादिष्वधिकवेदनानि सशूलोदावर्तकराणि गुल्माष्ठीलाप्लीहोदराणि चास्य तन्निमित्तान्येव/ कृष्णत्वङ्नखनयनवदनमलाश्च भवन्ति॥ AS.णि.7.11/ पित्तोल्बणानि नीलाग्राणि रक्तपीतकृष्णानि मृदुशिथिलानि स्पर्शासहानि विस्रगन्धीनि तनूनि तनुरक्तस्रावीणि दाहपाकवन्ति ज्वरमोहारुचिकराणि यकृत्प्रकाशानि शुकजिह्वाजलौकावक्त्रसदृशानि यवमध्यानि प्रक्लिन्नानि भिन्नपीतवर्चांसि हारिद्रत्वङ्नखादिकराणि च// AS.णि.7.12/ श्लेष्मोल्बणानि महामूलानि स्थिरस्निग्धपाण्डुवृत्तोपचितानि गुरुस्तब्धश्लक्ष्णपिच्छिलानि सुप्तसुप्तानि स्पर्शक्षमाणि करीरपनसास्थिगोस्तनाकाराण्यतिमात्रोत्थानप्रवाहिकावङ्क्षणानाहनाभिपरिकर्तिकाहृल्लासप्रसके कासश्वासपीनसारुचिच्छर्दिकृछ्रमूत्रप्रमेहशीतज्वरशोफशिरोगौरवेन्द्रियोपलेपाग्निमार्दवक्लैब्यामविकारप्रबलानि न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि सश्लेष्मवसाप्रकाशातिमलोपवेशीनि शुक्लत्वङ्नखादि कराणिच/ लक्षणसङ्करात् संसर्गसन्निपातजानि विभजेत्॥ AS.णि.7.13/ रक्तोल्बणानि तु वटप्ररोहविद्रुमकाकनन्दिकाफलाभानि पित्तलक्षणानि च तथा गाढपुरीषप्रतिपीडितान्यत्यर्थं दुष्टमुष्णमसृक् सहसा विसृजन्ति/ तस्यातिप्रवृत्तौ रक्तक्षयोपद्रवा भवन्तीति/ भवति चात्र श्लोकः॥ AS.णि.7.14/ मुद्गकोद्रवजूर्णाह्वकरीरचणकादिभिः/ रूक्षैः सङ्ग्राहिभिर्वायुः स्वे स्थाने कुपितो बली॥ AS.णि.7.15/ अधोवहानि स्रोतांसि संस्रुध्याधः प्रशोषयन्/ पुरीषं वातविण्मूत्रसङ्गं कुर्वीत दारुणम्॥ AS.णि.7.16/ तेन तीव्ररुजा कोष्ठपृष्ठहृत्पार्श्वगा भवेत्/ आध्मानमुदरावेष्टो हृल्लासः परिकर्तनम्॥ AS.णि.7.17/ बस्तौ च सुतरां शूलं गण्डे श्वयथुसम्भवः/ पवनस्योर्ध्वगामित्वं ततश्छर्द्यरुचिज्वराः॥ AS.णि.7.18/ हृद्रोगग्रहणीदोषमूत्रसङ्गप्रवाहिकाः/ बाधिर्यतिमिरश्वासशिरोरुक्कासपीनसाः॥ AS.णि.7.19/ मनोविकारस्तृष्णास्रपित्तगुल्मोदरादयः/ ते ते च वातजा रोगा जायन्ते भृशदारुणाः॥ AS.णि.7.20/ दुर्नाम्नामित्युदावर्तः परमो+अयमुपद्रवः/ वाताभिभूतकोष्ठानां तैर्विनापि स जायते॥ AS.णि.7.21/ सहजानि त्रिदोषाणि यानि चाभ्यन्तरे बलौ/ स्थितानि तान्यसाध्यनि याप्यन्तेग्निबलादिभिः॥ AS.णि.7.22/ द्वन्द्वजानि द्वितीयायां बलौ यान्याश्रितानि च/ कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च// AS.णि.7.23/ बाह्यायां तु बलौ जातान्येकदोषोल्बणानि च/ अर्शांसि सुखसाध्यानि नचिरोत्पतितानि च// AS.णि.7.24/ मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि तु/ गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च// AS.णि.7.25/ व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः/ कीलोपमं स्थिरखरं चर्मकीलं तु तं विदुः॥ AS.णि.7.26/ वातेन तोदपारुष्यं पित्तादसितरक्तता/ श्लेष्मणा स्निग्धता तस्य ग्रथितत्वं सवर्णता॥ AS.णि.7.27/ अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान्/ तान्याशु हि गुदं बध्वा कुर्युर्बद्धगुदोदरम्॥ इति सप्तमो+अध्यायः॥ अथाष्टमो+अध्यायः/ AS.णि.8.1/ अथातो+अतीसारग्रहणीदोषनिदानं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.8.2/ अतीसारः स सुतरां जायते+अत्यम्बुपानतः॥ AS.णि.8.3/ कृशशुष्कामिषासात्म्यतिलपिष्टविरूढकः/ मद्यरूक्षातिमात्रान्नैरर्शोभिः स्नेहविभ्रमात्॥ AS.णि.8.4/ कृमिभ्यो वेगरोधाच्च तद्विधैः कुपितो+अनिलः/ विस्रंसयत्यधोब्धातुं हत्वा तेनैव चानलम्॥ AS.णि.8.5/ व्यापद्यानुशकृत् कोष्ठं पुरीषं द्रवतां नयन्/ प्रकल्पते+अतिसाराय लक्षणं तस्य भाविनः॥ AS.णि.8.6/ तोदो हृद्गुदकोष्ठेषु गात्रसादो मलग्रहः/ आध्यानमविपाकश्च तत्र वातेन विज्जलम्॥ AS.णि.8.7/ अल्पाल्पं शब्दशूलाढ्यं विबद्धमुपवेश्यते/ रूक्षं सफेनमच्छं च ग्रथितं वा मुहुर्मुहुः॥ AS.णि.8.8/ तथा दग्धगुडाभासं सपिच्छापरिकर्तिकम्/ शुष्कास्यो भ्रष्टपायुश्च हृष्टरोमा विनिष्टनन्॥ AS.णि.8.9/ पित्तेन पीतमसितं हारिद्रं शाद्वलप्रभम्/ सरक्तमतिदुर्गन्धं तृण्मूर्च्छास्वेददाहवान्॥ AS.णि.8.10/ सशूलः पायुसन्तापपाकवान् श्लेष्मणा घनम्/ पिच्छिलं तन्तुमच्छ्वेतं स्निग्धमामं कफान्वितम्॥ AS.णि.8.11/ अभीक्ष्णं गुरु दुर्गन्धं विबद्धमनुबद्धरुक्/ निद्रालुरलसो+अन्नद्विडल्पाल्पं सप्रवाहिकम्॥ AS.णि.8.12/ सरोमहर्षः सोत्क्लेशो गुरुबस्तिगुदोदरः/ कृते+अप्यकृतसंज्ञश्च सर्वात्मा सर्वलक्षणः॥ AS.णि.8.13/ भयेन क्षोभिते चित्ते सपित्तो द्रावयेच्छकृत्/ वायुस्ततो+अतिसार्येत क्षिप्रमुष्णं द्रवं प्लवम्॥ AS.णि.8.14/ वातपित्तसमं लिङ्गैराहुस्तद्वच्च शोकतः/ अतीसारः समासेन द्वेधा सामो निरामकः॥ AS.णि.8.15/ सासृङ्निरस्रस्तत्राद्ये गौरवादप्सु मज्जति/ शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः॥ AS.णि.8.16/ विपरीतो निरामस्तु कफात् पक्वो+अपि मज्जति॥ AS.णि.8.17/ अतीसारेषु यो नातियत्नवान् ग्रहणीगदः/ तस्य स्यादग्निविध्वंसकरैरन्यस्य सेवितैः॥ AS.णि.8.18/ सामं शकृनिरामं वा जीर्णे येनातिसार्यते/ सो+अतिसारो+अतिसरणादाशुकारी स्वभावतः॥ AS.णि.8.19/ सामं सान्नमजीर्णे+अन्ने जीर्णे पक्वं तु नैव वा/ अकस्माद्वा मुहुर्बद्धमकस्माच्छिथिलं मुहुः॥ AS.णि.8.20/ चिरकृद्ग्रहणीदोषः सञ्चयाच्चोपवेशयेत्॥ AS.णि.8.21/ स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते/ प्राग्रूपं तस्य सदनं चिरात् पचनमम्लकः॥ AS.णि.8.22/ प्रसेको वक्त्रवैरस्यमरुचिस्तृट् क्लमो भ्रमः/ आनद्धोदरता छर्दिःकर्णक्ष्वेडान्त्रकूजनम्॥ AS.णि.8.23/ सामान्यलक्षणं कार्श्यं धूमकस्तमको ज्वरः/ मूर्छा शिरोरुग्विष्टम्भः श्वयथुः करपादयोः॥ AS.णि.8.24/ तत्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः/ पार्श्वोरुवङ्क्षणग्रीवारुजाभीक्ष्णं विषूचिका॥ AS.णि.8.25/ रसेषु गृद्धिः सर्वेषु क्षुत्तृष्णा परिकर्तिका/ जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते॥ AS.णि.8.26/ वातहृद्रोगगुल्मार्शः प्लीहपाण्डुत्वशाङ्कितः/ चिराद्दुःखं द्रवं शुष्कः तन्वामं शब्दफेनवत्॥ AS.णि.8.27/ पुनःपुनः सृजेद्वर्चः पायुरुक्श्वासकासवान्/ पित्तेन नीलं पीताभं पीताभः सृजति द्रवम्॥ AS.णि.8.28/ पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः/ श्लेष्मणा पच्यते दुःखमन्नं छर्दिररोचकः॥ AS.णि.8.29/ आस्योपदेहनिष्ठीवकासहृल्लासपीनसाः/ हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु॥ AS.णि.8.30/ उद्गारो दुष्टमधुरः सदनं स्त्रीष्वहर्षणम्/ भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्॥ AS.णि.8.31/ अकृशस्यापि दौर्बल्यं सर्वजे सर्वसङ्करः॥ AS.णि.8.32/ सिराविभागे ये चोक्ता विषमाद्यास्त्रयो+अग्नयः/ ते+अपि स्युर्ग्रहणीदोषाः समस्तु स्वास्थ्यकारणम्॥ AS.णि.8.33/ वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः/ अर्शासि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः॥ इति अष्टमो+अध्यायः॥ अथ नवमो+अध्यायः/ AS.णि.9.1/ अथातो मूत्रघातनिदानं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.9.2/ विंशतिर्मूत्राघाता भवन्ति/ तद्यथा/ वातपित्तकफसन्निपातकृच्छ्राणि/ वातपित्तश्लेष्मशुक्राश्मर्यः/ वातबस्त्यष्ठीलाकुण्डलिकामूत्रातीतजठरोत्सङ्गग्रन्थिशुक्रविड्विघातोष्णवातमूत्रक्षयावसादाश्चेति॥ AS.णि.9.3/ तत्र वातबस्त्यादयो नव वातोल्बणाः/ ततो द्वौ वातपित्तोल्बणौ/ अन्त्यः कफपित्तोल्बणः॥ AS.णि.9.4/ सर्वेषां पुनर्मूत्ररोगाणामधिष्ठानं बस्तिः/ स मर्मस्वभिहितः प्राक्/ स चाधोमुखो+अपि मूत्रवहासु नाडिषु सूक्ष्ममुखसहस्रनिष्यन्देन मूत्राख्येनाविरतं नवो घट इवाप्सु निमग्नमुखोपि पार्श्वेभ्यो+अम्भसापूर्यते तैरेव च स्रोतोभिर्वातादयो+अपि दुष्टाः प्रविश्य बस्तिं यथास्वमाघातान् प्रमेहांश्च जनयन्ति॥ AS.णि.9.5/ तत्राल्पशो मुहुर्मुहुर्बस्तिमेढ्रवङ्क्षणेषु तीव्रशूलः कृच्छ्रान्मूत्रयति वातकृच्छ्रे/ सदाहं सरुजं रक्तं पीतं कृष्णं वा पित्तकृच्छ्रे/ बस्तिमेढ्रयोर्गौरवं शोफो मूत्रं च सपिच्छं मेहति कफकृच्छ्रे/ सर्वलक्षणसन्निपातेन सन्निपातकृच्छ्रे/ स च कृच्छ्रतमः॥ AS.णि.9.6/ यदा तु वायुर्बस्तिमुखमावृत्य सपित्तं सकफं सशुक्रं वा मूत्रं परिशोषयति तदा क्रमेण गोरिव पित्ताद्रोचना मणिकस्येव स्वच्छादपि जलात् पङ्कस्तद्वदश्मर्यभिनिर्वर्तते/ सर्वा च सा श्लेष्माश्रया/ अथास्याः पूर्वरूपाणि ज्वरो बस्त्याध्मानमरुचिर्मूत्रकृच्छ्रं बस्तिशिरोमुष्कशेफसां देवना बस्तगन्धित्वं मूत्रस्येति॥ AS.णि.9.7/ सामान्यलिङ्गानि तु नाभिबस्तिमेवनीषु मेहतस्तया मार्गनिरोधने वेदना मूत्रधारासङ्गस्तद्व्यपाये च गोमेदकप्रकाशमनाविलमसितं सुसुखं मूत्रं विसृजति/ तत्सङ्क्षोभणाच्च सरुधिरम्/ धावनलङ्घनादिभिश्चास्य विविधा वेदना भवन्ति/ यथैव च पक्वाशयात् स्रस्तेन शकृताधिष्ठिते बस्तौ मूत्रं न प्रवर्तते तहाश्मर्यापि॥ AS.णि.9.8/ तत्र वायुना बस्तिसेवनीमेहनेषु तीव्रवेदनार्दितो दन्तान् खादति नाभिं प्रपीडयति मेढ्रं मृद्नाति/ मुहुर्मुहुर्वेपथुमान् कृच्छ्रात्सवातं शकृद्विमुञ्चति/ विशीर्णधारं च मूत्रयत्यश्मरी चास्य श्यावा परुषा विषमा कदम्बपुष्पवत् कण्टकाचिता भवति/ पित्तेन पच्यमान इव दह्यते बस्तिः/ अश्मरी च रक्ता पीतावभासा कृष्णा भल्लातकास्थिसंस्थाना/ श्लेष्मणा भिद्यते निस्तुद्यत इव गुरुः शीतश्च बस्तिरश्मरी च श्वेता महती कुक्कुटाण्डप्रतिमा मधुवर्णा वा भवति/ प्रायेणैतास्तिस्रो+अश्मर्यो बालानां जायन्ते/ तेषामेव चाल्पबस्तित्वादल्पमांसोपचयत्वाच्च सुखग्रहणाहरणा भवन्ति॥ AS.णि.9.9/ महतां तु शुक्राश्मरी शुक्रनिमित्ता भवति/ मैथुनविघाताच्छुक्रमुपस्थितमनिरस्यमानं विमार्गगमनिलो विगृह्य वृषणयोरन्तरे संहरति संहृत्योपशोषयति ततः शुष्कमश्मरी भवति/ सा शुक्रमार्गमावृणोति मूत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च श्वयथुमापादयति/ उत्पन्नमात्रायां च शुक्रं निरेति/ प्रपीडितमात्रे च तस्मिन्नेवावकाशे विलीयत इति॥ AS.णि.9.10/ अश्मर्येव तु वायुनाअणुशो विभिन्ना शर्करेत्युच्यते/ अनुलोमे च मारुते सा सिकतेव मूत्रेण सह च्यवते॥ AS.णि.9.11/ वायुस्तु मूत्रवेगरोधाद्बस्तिमुखमावृणोति/ ततो मूत्रसङ्गं वेदनां कण्डूं च करोति/ कदाचिच्च बस्तिं स्वस्थानात् प्रच्याव्य गर्भमिवोद्वृत्तं स्थूलं परिप्लुतं च कुरुते/ तत्र शूलस्पन्दनदाहोद्वेष्टनानि बिन्दुशश्च मूत्रस्रवणम्/ पीडिते च बस्तौ धारया प्रवृत्तिरयं द्विविधो+अपि वातबस्तिः कृच्छ्रसाध्यः तयोरपि द्वितीयो+अनिलप्रबलः कृच्छ्रसाध्यतरः॥ AS.णि.9.12/ बस्तिविण्मार्गान्तरे वायुर्घनोन्नतं तीव्ररुजमचलमष्ठीलाभं ग्रन्थिं करोति/ तेनानिलविण्मूत्रसङ्गो भवत्याध्मानं च/ सा वाताष्ठीला/ विगुणो वायुः बस्तौ कुण्डलीभूतस्तीव्रशूलस्तम्भगौरवान्वितो मूत्रमाविध्याल्पशो वा प्रवर्तयन् भ्रमति सा वातकुण्डलिका/ मूत्रमतिवेलं विधार्य विमुच्यमानं न प्रवर्तते वाहमानस्य तु कृच्छ्रादल्पं प्रवर्तते तन्मूत्रातीतम्॥ AS.णि.9.13/ मूत्ररोधादपानो वायुर्नाभेरधस्तात्तीव्ररुजमाध्मानं मलसङ्गं च कुर्वन्नुदरमभिपूरयेत् तन्मूत्रजठरम्/ मारुतेनाक्षिप्तं छिद्रवैगुण्येन वा मूत्रयतो मूत्रमल्पं बस्तौ नाले मणौ वा स्थित्वा तच्छेषगुरुमेढ्रस्य सरुजमरुजं वा शनैः स्रवेत् स मूत्रोत्सङ्गः/ बस्तिद्वारे+अल्पो वृत्तः शीघ्रसम्भवो+अश्मरीतुल्यलिङ्गो मूत्रग्रन्थिः॥ AS.णि.9.14/ मूत्रितस्य व्यवायगमनाद्वातोद्धतं स्वस्थानाच्च्युतं शुक्रं मेहतो मूत्रस्य प्राक् पश्चाद्वा भस्मोदकसङ्काशं प्रवर्तते तन्मूत्रशुक्रम्/ वायुना पीडितं शकृन्मूत्रस्रोतः प्रपद्यते ततो विट्गन्धि विट्संसृष्टं च कृच्छान्मूत्रयति स विड्विघातः/ अत्यध्वातपोष्णभोजनादिभिः पित्तं प्रवृद्धमनिलेरितं बस्तिमेढ्रगुददाहं कुर्वद्धरितहारिद्रक्तं सरक्तं वा मूत्रं कृछ्रात् प्रवर्तयेत् स तूष्णवातः/ वातपित्तं बस्तिमाश्रित्य मूत्रं सशूलदाहं क्षपयति स मूत्रक्षयः/ पित्तं श्लेष्मोभयमपि वा वातेन बस्तौ संहन्यते ततो मूत्रं सदाहं सरक्तं पीतं श्वेतं सान्द्रं कृच्छ्रप्रवृत्ति शुष्कं च शङ्खरोचनान्यतरचूर्णवर्णं सर्ववर्णयुक्तं वा भवति/ स मूत्रावसादः॥ AS.णि.9.15/ इति विस्तरतः प्रोक्ता रोगा मूत्राप्रवृत्तिजाः/ निदानलक्षणैरूर्ध्वं वक्ष्यन्ते+अतिप्रवृत्तिजाः॥ इति नवमो+अध्यायः॥ अथ दशमो+अध्यायः/ AS.णि.10.1/ अथातः प्रमेहनिदानं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.10.2/ विंशतिः प्रमेहा भवन्ति/ तद्यथा/ कफादुदकेक्षुसान्द्रसुरापिष्टशुक्रसिकताशीतशनैर्लालाप्रमेहाः दश/ पित्तात् क्षारकालनीलहारिद्रमाञ्जिष्ठशोणितमेहाः षट्/ वाताद्वसामज्जहस्तिमधुमेहाश्चत्वार इति॥ AS.णि.10.3/ तेषां यत्किञ्चिदाहारविहारजातं श्लेष्ममेदोमूत्रजननं स हेतुः/ तत्र वातपित्तमेदःक्लेदमांसशुक्ररसैरन्वितो बस्तिगतः श्लेष्मा प्रमेहान् जनयति/ तैः कफशोणिताभ्यां च युक्तं पित्तम्/ तैर्वसालसीकामज्जौजोभिश्च वायुः॥ AS.णि.10.4/ त्रयाणामपि दोषाणां श्लेष्मा प्रमेहेषु प्राक् प्रकोपमापद्यते श्लेष्माधिष्ठानत्वान्मूत्रस्य/ तद्वृद्धेर्मेद एव च तेन प्रथमं दूष्यते+अत्यन्तसभागत्वात्/ तदनन्तरं देहक्लेदादयः/ ततः श्लेष्मादिक्षये पित्तं प्रबलीभवच्छोणितमपि दूषयति/ तत्क्षये+अपि वायुर्वसादीन् धातून् शरीरस्य परमसारभूतान् बस्तिमाकृष्य मूत्रेण सह विसृजति॥ AS.णि.10.5/ तस्मात् कफपित्तवातजाः क्रमेण साध्ययाप्यासाध्याः/ तथा पित्तजाः संसृष्टदोषमेदःस्थानत्वाद्विरुद्धोपक्रमत्वाच्च/ वातजः पुनः क्षीणेषु धातुषु महात्ययतया विरुद्धोपक्रमत्वाच्च/ मेदसि तु नातिदुष्टे पित्तजा अपि साध्यतां गच्छेयुः॥ AS.णि.10.6/ धातुसम्पर्कात् पुनः सर्वमेहेषु मूत्रमाविलं भूरि च भवति/ दोषाणां दूष्याणां चोत्कृष्टापकृष्टसंयोगेन मूत्रवर्णरसस्पर्शगन्धविशेषाद्वर्णानामिव शुक्लकृष्णादीनां शबलकल्माषादयः प्रमेहाणां प्रभेदा भवन्ति॥ AS.णि.10.7/ तेषां पूर्वरूपाण्यतिवृद्धिर्नखादीनां जटिलीभावश्च केशानां माधुर्यमास्यस्य तालुकण्ठशोषः/ पिपासा मलाधिक्यं बहिःकाये कायछिद्रेषु च शीतेच्छा स्नेहः स्वेदः सुप्तता चाङ्गेषु पाणिपाददाहोतिमाधुर्यात् पिपीलिकोपसर्पणं विस्रगन्धता च मूत्रशरीरयोः शुक्लता च मूत्रे श्वासनिद्रातन्द्रालस्यप्रकर्षश्च// AS.णि.10.8/ तत्र शीतं श्वेतमगन्धमच्छमुदकमिवोदकमेही मेहति/ इक्षुरसमिवातिमधुरं शीतमीषत्पिच्छिलाविलामिक्षुमेही/ पर्युषितं सान्द्रीभवत् सान्द्रमेही/ सुरातुल्यमुपरि प्रसन्नमधःसान्द्रं सुरामेही/ हृष्टरोमा पिष्टमिव सान्द्रं सितं च पिष्टमेही/ शुक्राभं शुक्रमिश्रं वा शुक्रमेही/ सरुजं ससिकतं सिकतामेही/ प्रायो मधुरमतिशीतं शीतमेही/ मन्दंमन्दं शनैःशनैः शनैर्मेही/ पिच्छिलं तन्तुबद्धमिव लालामेही/ वर्णगन्धरसस्पर्शैः स्रुतक्षारोपमं क्षारमेही/ उष्णं मषीकालं कालमेही/ सफेनमच्छमम्लं चाषपत्रनीलं नीलमेही/ कटुकं सदाहं हरिद्रायुक्तमिव हारिद्रमेही/ विस्रं मञ्जिष्ठोदकवर्णमिव मञ्जिष्ठामेही/ विस्रमुष्णं सलवणं शोणितसङ्काशं शोणितमेही/ वसामिश्रं वसां वा वसामेही/ मज्जमिश्रं मज्जानं वा मज्जमेही/ सलसीकं मधुरमवेगं लसीकयैव च विबद्धमनुबद्धमजस्रं मत्त इव हस्ती स्रवति हस्तिमेही॥ AS.णि.10.9/ औजः स्निग्धमधुरं तद्रौक्ष्याद्वायुः कषायत्वेनोपसृजति तेन कषायमधुरानुयातं मध्विव मेहति मधुमेही/ स तु द्विधा कैश्चिदिष्यते/ धातुक्षयेणानिलकोपाद्दोषावरणेन वा/ तदावृतो हि वायुराहारप्रसादमादाय मुहुर्मुहुरनिमित्तं दोषलिङ्गानि वृद्धिक्षयौ चाविर्भावयन् कृच्छ्रसाध्यं मधुमेहं प्रवर्तयति/ सर्व एव चोपेक्ष्यमाणा मधुमेहत्वमायान्ति/ तस्मात्सर्वे+अपि मधुमेहशब्देनोच्यन्ते/ यतः सर्वेष्वपि प्राङ्मधिविव मधुरं मेहति मधुररसश्चास्य देहो भवतीति॥ AS.णि.10.10/ तत्र प्रतिश्यायः शरीरशैथिल्यमरोचकाविपाकौ प्रसेकच्छर्दिर्निद्रा कासश्च श्लेष्मजानामुपद्रवा भवन्ति/ वृषणावदरणं बस्तिर्मेढ्रतोदो+अम्लकः पिपासा ज्वरो दाहो मूर्च्छातीसारः पाण्डुरोगश्च पित्तजानाम्/ हृद्ग्रहो लौल्यमनिद्रता कम्पः शूलं बद्धपुरीषत्वं शोषः कासः श्वासश्च वातजानाम्॥ AS.णि.10.11/ अथैवमस्य मेदःक्लेदादिभिरभिष्यण्णदहेस्य दोषैरनुगतधातोः प्रमेहाभिवृद्धौ मांसलेष्ववकाशेषु सन्धिमर्मसु च प्रदेशविशेषाश्रयत्वात् प्राणापहारिण्यो भूयः कष्टतमोपद्रवा दश पिटका जायन्ते/ सुतरां चाधःकाये/ तदभिमुखा हि प्रमेहिणां दोषाः/ तद्यथा/ शराविका कच्छपिका जालिनी पुत्रिणी विदारिका सर्षपिका मसूरिकालजी विनता विद्रधिश्च// AS.णि.10.12/ तत्र श्यावा क्लेदवेदनायुक्ता निम्नमध्योन्नतौष्ठा शरावसंस्थानप्रमाणा शराविका/ महामूलावगाढार्तितोदा श्लक्ष्णा कच्छपपृष्ठनिभा कच्छपिका/ महाशयार्तितोदा स्तब्धा स्निग्धस्राविणी सूक्ष्मच्छिद्रा मांससिराजालावृता जालिनी/ महती पिटकाभिरल्पाभिराचिता पुत्रिणी/ कंठिना विदारीकन्दवद्वृत्ता विदारिका/ शीघ्रपाका महावेदना सर्षपाकृतिप्रमाणा तद्विधाभिश्च पिटकाभिश्चिता सर्षपिका/ मसूराकार प्रमाणा मसूरिका/ त्वचमुत्थान एव दहन्ती स्फोटैरावृता विसर्पन्ती रक्ता कृष्णातितृण्मोहज्वरकरी दाहभूयिष्ठातिकष्टा चालजी/ महती नीलावगाढरुजाक्लेदा पृष्ठोदरान्यतराधिष्ठाना विनता विनता/ विद्रधिस्तु वक्ष्यते पृथगेव// AS.णि.10.13/ तासामाद्याः पञ्चातिबलश्लेष्ममेदःसम्भवेन मूलव्याध्येकरूपत्वात्तद्वृद्धिकारितया दुःसहाः/ न त्वितराः पित्तोल्बणतयाल्पकफमेदोभावात्/ प्रमेहवशाच्च पिटकासु यथास्वं दोषोद्रेको भवतीति/ भवति चात्र श्लोकः॥ AS.णि.10.14/ प्रमेहेण विनाप्येता जायन्ते दुष्टमेदसः/ तावच्च नोपलक्ष्यन्ते यावद्वस्तुपरिग्रहः॥ AS.णि.10.15/ हारिद्रवर्णं रक्तं वा मेहप्राग्रूपवर्जितम्/ यो मूत्रयेन्न तं मेहं रक्तपित्तं तु तं विदुः॥ AS.णि.10.16/ दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्यात् द्विविधो विचारः/ सम्पूरणाच्छ्रलेष्मसमुद्भवः स्यात् क्षीणेषु दोषोष्वनिलात्मको वा॥ AS.णि.10.17/ सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः/ साध्या न ते पित्तकृतास्तु याप्याः साध्यास्तु मेदो यदि नातिदुष्टम्॥ इति दशमो+अध्यायः॥ अथैकादशो+अध्यायः/ AS.णि.11.1/ अथातो विद्रधिवृद्धिगुल्मनिदानं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.11.2/ भुक्तैः षर्युषितास्युष्णरूक्षशुष्कविदाहिभिः/ जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः॥ AS.णि.11.3/ दुष्टत्वङ्मांसमेदोस्थिस्नावासृक्कण्डराश्रयः/ यः शोफो बहिरन्तर्वा महामूलो महारुजः॥ AS.णि.11.4/ वृत्तः स्यादायतो यो वा स्मृतः षोढा स विद्रधिः/ दोषैः पृथक् समुदितैः शोणितेन क्षतेन च// AS.णि.11.5/ बाह्यो+अत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः/ आन्तरो दारुणतरो गम्भीरो गुल्मवद्घनः॥ AS.णि.11.6/ वल्मीकवत् समुच्छ्रायी शीघ्रघात्यग्निशस्त्रवत्/ नाभिबस्तियकृत्प्लीहक्लोमहृत्कुक्षिवङ्क्षणे॥ AS.णि.11.7/ स्याद्वृक्कयोरपाने वा वातात्तत्रातितीव्ररुक्/ श्यावारुणश्चिरोत्थानपाको विषमसंस्थितिः॥ AS.णि.11.8/ व्यधच्छेदभ्रमानाहस्पन्दसर्पणशब्दवान्/ रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान्॥ AS.णि.11.9/ क्षिप्रोत्थानप्रपाकश्च पाण्डुः कण्डूयुतः कफात्/ सोत्क्लेशशीतकस्तम्भजृम्भारोचकगौरवः॥ AS.णि.11.10/ चिरोत्थानविदाहशच् सङ्कीर्णः सन्निपाततः/ सामर्थ्याच्चात्र विभजेद्बाह्याभ्यन्तरलक्षणम्॥ AS.णि.11.11/ कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः/ पित्तलिङ्गो+असृजा बाह्यः स्त्रीणामेव तथान्तरः॥ AS.णि.11.12/ शस्त्राद्यैरभिघातेन क्षते वापथ्यकारिणः/ क्षतोष्मा वायुविक्षिप्तः सरक्तं पित्तमीरयन्॥ AS.णि.11.13/ पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्यपद्रवम्/ तेषूपद्रवभेदश्च स्मृतो+अधिष्ठानभेदतः॥ AS.णि.11.14/ नाभ्यां हिध्मा भवेद्बस्तौ मूत्रं कृच्छ्रेण पूति च/ श्वासो यकृति रोधस्तु प्लीहन्युच्छूवासस्यतृट्पुनः॥ AS.णि.11.15/ गलग्रहश्च क्लोम्नि स्यात् सर्वाङ्गप्रग्रहो हृदि/ प्रमेहस्तमकः कासो हृदयोद्धटनं व्यथा॥ AS.णि.11.16/ कुक्षिपार्श्वान्तरांसार्तिः कुक्षावाटोपजन्म च/ सक्थ्नोर्ग्रहो वङ्क्षणयोर्वृक्कयोः कटिपृष्ठयोः॥ AS.णि.11.17/ पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम्/ आमपक्वविदग्धत्वं तेषां शोफवदादिशेत्॥ AS.णि.11.18/ नाभेरूर्ध्वं मुखात् पक्वाः प्रस्रवन्त्यधरे गुदात्/ गुदास्यान्नाभिजो विद्याद्दोषं क्लेदाच्च विद्रधौ॥ AS.णि.11.19/ यथास्वं व्रणवत्तत्र विवर्ज्यः सन्निपातजः/ पक्वो हृन्नाभिबस्तिस्थो भिन्नो+अन्तर्बहिरेव वा॥ AS.णि.11.20/ पक्वश्चान्तःस्रवन् वक्त्रात् क्षीणस्योपद्रवान्वितः॥ AS.णि.11.21/ एवमेव स्तनसिरा विवृताः प्राप्य योषिताम्/ सूतानां गर्भिणीनां वा सम्भवेच्छ्रवयथुर्घनः॥ AS.णि.11.22/ नाडीनां सूक्ष्मवक्त्रत्वात् कन्यानां तु न जायते॥ AS.णि.11.23/ क्रुद्धो रुद्धगतिर्वायुः शोफशूलकरश्चरन्/ मुष्कौ वङ्क्षणतः प्राप्य फलकोशाभिवाहिनीः॥ AS.णि.11.24/ प्रपीड्य धमनीर्वृद्धिं करोति फलकोशयोः/ दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः॥ AS.णि.11.25/ मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम्/ वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक्॥ AS.णि.11.26/ पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान्/ कफाच्छीतो गुरुः स्निग्धः पण्डूमान्कठिनोल्परुक्॥ AS.णि.11.27/ कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्ततः/ कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः॥ AS.णि.11.28/ मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः/ अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ्मृदुः॥ AS.णि.11.29/ मूत्रकृच्छ्रमधः स्याच्च वलयः फलकोशयोः/ वातकोपिभिराहारैः शीततोयावगाहनैः॥ AS.णि.11.30/ धारणेरणभाराध्वंविषमाङ्गप्रवव्र्तनैः/ क्षोभणैः क्षुभितो+अन्यैश्च क्षुद्रान्त्रावयवं यदा॥ AS.णि.11.31/ पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्/ कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा॥ AS.णि.11.32/ उपेक्षमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः/ प्रपीडितो+अन्तः स्वनवान् प्रयाति प्रध्मापयन्नोति पुनश्च मुक्तः॥ AS.णि.11.33/ आन्त्रवृद्धिरसाध्यो+अयं वातवृद्धिसमाकृतिः/ रूक्षकृष्णारुणसिरातन्तुजालगवाक्षितः॥ AS.णि.11.34/ गुल्मो+अष्टधा पृथग्दोषैः संसृष्टैर्निचयं गतैः/ आर्तवस्य च दोषेण नारीणां जायते+अष्टमः॥ AS.णि.11.35/ अथ यो ज्वरातिसारादिभिर्वमनादिभिर्वा कर्मभिः कर्शितो वातलान्याहारयत्याहाराभिलाषी वा शीतमुदकं पिबत्यन्नपानानन्तरं वा लङ्घनप्लवनव्यवाययानयानादीन् देहविक्षोभिणः सेवते+अनुदीर्णां वा छिर्दिमुदीरयत्युदीर्णान् वा वातादीन् निश्वासोच्छ्वासौ वा निगृह्णात्यस्नेहपूर्वं वा वमनविरेचने करोति तथा शोधित एव वातिविदाहिनो+अभिष्यन्दिनो वा निषेवते तस्य यथास्वं वातप्रधानाः कुपिता दोषाः पृथक् संसृष्टाः समस्ताः सरक्ता वा महास्रोतो+अनुप्रविश्यावृत्योर्ध्वमधश्च मार्गमवश्यं शूलमुपजनयन्तो गुल्ममभिनिर्वर्तयन्ति/ यतश्च तस्मिन् शूलविद्ध इव व्यथते तीव्रवेदनार्दितः कृच्छ्रोच्छ्वासस्तस्माच्छूलमित्युच्यते॥ AS.णि.11.36/ तत्रातिकर्शनात् कफपित्ताभ्यां वा मार्गनिरोधाल्लब्धाश्रयो वायुरुत्प्लुतो रौक्ष्यात् कठिनीभूतः स्वाश्रये स्वतन्त्रः परतन्त्रो वा पित्तश्लेष्माश्रये स्पर्शोपलभ्यः पिण्डितत्वादमूर्तो+अपि मूर्ततामिवोपगतो ग्रन्थिरूपेणावतिष्ठमानो गुल्मसंज्ञां लभते/ तस्य पञ्च स्थानानि बस्तिर्नाभिः पार्श्वे हृदयं च/ अथास्य पूर्वरूपाणि सदनमग्निशरीरयोररुचिः सौहित्यासहिष्णुता कुक्षिशूलमाध्मानमुद्गिरणं बहुशो विदग्धे+अन्ने छर्दिराटोपो मलस्य प्रादुर्भावो+अप्रवृत्तिश्च// AS.णि.11.37/ तत्र वातात् सूच्येव च शङ्कुनेव च व्यधो मन्याशिरःशङ्खशूलज्वराङ्गमर्दप्लीहाटोपान्त्रकूजोदावर्तोच्छ्वासोपरोधमुखशोषस्तब्धगात्रताः वायुकालेषूपद्रववृद्धिर्विषमाग्निता कृष्णारुणपरुषत्वङ्नखादित्वं गुल्मश्चास्य चलत्वाद्वायोरनियतस्थानसंस्थानोदयप्रलयाल्पमहारुजः पिपीलिकापरिगत इव तोदस्फुरणबहुलो विस्ताअरयतीव स्वदेशे चर्म कदाचित् कदाचित्सङ्कोचयतीव हर्षयति रोमाणि वेदनातिप्रवृत्तौ तु सर्वस्मिन्नपि देहे प्रायो बस्त्याश्रयश्च भवति॥ AS.णि.11.38/ पित्ताद्दाहो धूमको+अम्लकस्तृष्णा ज्वरः स्वेदो विड्भेदो मूर्च्छा शीतोपशयता हरितहारिद्रत्वगादित्वं गुल्मश्चास्य तप्तायःपिण्ड इव तमवकाशं दहति दूयते धूमायत ऊष्मायते शिथिल इव व्रण इवास्पर्शसहो निर्लोमा प्रायो नाभ्याश्रयश्च// AS.णि.11.39/ कफात् स्तैमित्यमरोचकाविपाकौ हृदयोपलेपः शीतज्वरस्तृप्तिः सदनं कासो हृल्लासः पीनसोनिद्रालस्यं नखादिशुक्लता गुल्मश्च सुप्तस्थिरगुरुकठिनो+अवगाढो+अल्परुक् प्रायो हृत्पार्श्वाश्रयश्च/ संसृष्टलिङ्गः संसर्गात्/ स त्रिविधः/ सर्वलिङ्गनिचये निचयगुल्मः सो+असाध्यः॥ AS.णि.11.40/ रक्तगुल्मस्तु गर्भकोष्ठार्तवागमनवैशेष्यात् पारतन्त्र्यादवैशारद्यादुपचारानुरोधाच्च स्त्रिया एव भवति॥ AS.णि.11.41/ तत्र यदासावृतुमती नवप्रसूता योनिरोगिणी वा वातलान्यासेवेत तदास्या वायुः प्रकुपितो योन्या मुखमनुप्रविश्यार्तवमपरुणद्धि/ तदुपरुध्यमानं मासे मासे कुक्षिमभिनिर्वर्तयति गर्भलिङ्गानि च हृल्लासतन्द्राङ्गसाददौहृदस्तन्यदर्शनादीनि/ वायुसंसर्गात् पुनः पित्तैकप्रकोपतया च वातपित्तगुल्मरूपाणि क्रमाच्छूलस्तम्भदाहातीसारादीनि गर्भाशये च सुतरां शूलं तया योन्या दौर्गन्ध्यमास्रावं च करोति/ गुल्मश्च न गर्भ इवाङ्गैः पिण्डित इव तु चिरेण सशूलं स्पन्दते/ गुल्म एव वर्द्धते न कुक्षिः॥ AS.णि.11.42/ स्वदोषाधिष्ठानश्च सर्वो भवति गुल्मः/ तस्माच्च्चिरेण नैव वा पाकमेति/ भृशदुष्टरक्ताश्रयत्त्वात्तु विद्रधिः शीघ्रपाको भवतीति/ भवति चात्र// AS.णि.11.43/ गुल्मे+अन्तराश्रये बस्तिकुक्षिहृत्प्लीहवेदनाः/ अग्निवर्णबलभ्रंशो वेगानां चाप्रवर्तनम्॥ AS.णि.11.44/ अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नातिरुक्/ वैवर्ण्यमवकाशस्य बहिरुन्नतताधिकम्॥ AS.णि.11.45/ साटोपमत्युग्ररुजमाध्मानमुदरे भृशम्/ ऊर्ध्वाधोवातरोधेन तमानाहं प्रचक्षते॥ AS.णि.11.46/ घनो+अष्ठीलोपमो ग्रन्थिरष्ठीलोर्ध्वं समुन्नतः/ आनाहलिङ्गस्तिर्यक् तु प्रत्यष्ठीला तदाकृतिः॥ AS.णि.11.47/ पक्वाशयात् गुदोपस्थं वायुस्तीव्ररुजश्चरन्/ तूनी प्रतूनी तु भवेत्स एवातो विपर्यये॥ इति एकादशो+अध्यायः॥ अथ द्वादशो+अध्यायः/ AS.णि.12.1/ अथात उदरनिदानं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.12.2/ रोगाः सर्वे+अपि मन्दे+अग्नौ सुतरामुदराणि तु/ अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात्॥ AS.णि.12.3/ ऊर्ध्वाधो धातवो रुध्वा वाहिनीरम्बुवाहिनीः/ प्राणाग्न्यपानान् सन्दूष्य कुर्युस्त्वङ्मांससन्धिगाः॥ AS.णि.12.4/ आध्माप्य कुक्षिमुदरम् अष्टधा तच्च भिद्यते॥ AS.णि.12.5/ पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः/ तेनार्ताः शुष्कताल्वोष्ठाः शूनपादकरोदराः॥ AS.णि.12.6/ नष्टचेष्टाबलाहाराः कृशाः प्रध्मातकुक्षयः/ स्युः प्रेतरूपाः पुरुषा भाविनस्तस्य लक्षणम्॥ AS.णि.12.7/ क्षुन्नाशो+अन्नं चिरात्सर्वं सविदाहं च पच्यते/ जीर्णाजीर्णं न जानाति सौहित्यं सहते न च// AS.णि.12.8/ क्षीयते बलतः शश्वच्छ्वसित्यल्पे+अपि चेष्टिते/ वृद्धिर्विशो+अप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः॥ AS.णि.12.9/ रुग्बस्तिसन्धौ ततता लघ्वल्पाभोजनैरपि/ राजीजन्म वलीनाशो जठरे जठरेषु तु॥ AS.णि.12.10/ सर्वेषु तन्द्रा सदनं मलसङ्गो+अल्पवह्निता/ दाहः श्वयथुराध्मानमन्ते सलिलसम्भवः॥ AS.णि.12.11/ सर्वं त्वतोयमरुणमशोफं नातिभारिकम्/ गवाक्षितं सिराजालः सदा गुडुगुडायते॥ AS.णि.12.12/ नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति/ मारुतो हृत्कटीनाभिपायुवङ्क्षणवेदनः॥ AS.णि.12.13/ सशब्दो निश्चरेद्वायुर्विड् बद्धा मूत्र्मल्पकम्/ नातिमन्दो+अनलो लौल्यं न च स्याद्विरसं मुखम्॥ AS.णि.12.14/ तत्र वातोदरे शोफः पाणिपान्मुष्कसन्धिषु/ कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्वभेदनम्॥ AS.णि.12.15/ शुष्ककासो+अङ्गमर्दो+अधोगुरुता मलसङ्ग्रहः/ श्यावारुणत्वगादित्वमकस्माद्ध्रासवृद्धिमत्॥ AS.णि.12.16/ सतोदभेदमुदरं तनुकृष्णसिराततम्/ आध्मातदृतिवच्छब्दमाहंतं प्रकरोति च// AS.णि.12.17/ वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतोगतिः/ पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता॥ AS.णि.12.18/ भ्रमो+अतिसारः पीतत्वं त्वगादावुदरं हरित्/ पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते॥ AS.णि.12.19/ धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते/ श्लेष्मोदरे+अङ्गसदनं स्वापः श्वयथुगौरवम्॥ AS.णि.12.20/ निद्रोत्क्लेशारुचिश्वासकासशुक्लत्वगादिता/ उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्॥ AS.णि.12.21/ चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम्/ त्रिदोषकोपनैस्तैस्तैःस्त्रीदत्तैश्च रजोमलैः॥ AS.णि.12.22/ गरदूषीविषाद्यैश्च सरक्ताः सञ्चिता मलाः/ कोष्ठं प्राप्य विकुर्वाणाः शोफमूर्च्छाभ्रमान्वितम्॥ AS.णि.12.23/ कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम्/ बाधते तच्च सुतरां शीतवाताभ्रदर्शने॥ AS.णि.12.24/ अत्याशितस्य सङ्क्षोभाद्यानयानादिचेष्टितैः/ अतिव्यवायभाराध्वगमनव्याधिकर्शनैः॥ AS.णि.12.25/ वामपार्श्वाश्रितः प्लीहा च्युतः स्थानाद्विवर्द्धते/ शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत्॥ AS.णि.12.26/ सो+अष्ठीलेवातिकठिनः प्रोन्नतः कूर्मपृष्ठवत्/ क्रमेण वर्धमानश्च कुक्षावुदरमावहेत्॥ AS.णि.12.27/ श्वासकासपिपासास्यवैरस्याध्मानरुग्ज्वरैः/ पाण्डुत्वमूर्च्छाच्छर्दीभिर्दाहमोहैश्च संयुतम्॥ AS.णि.12.28/ अरुणाभं विवर्णं वा नीलहारिद्रराजिमत्/ उदावर्तरुजानाहैर्मोहतृड्दहनज्वरैः॥ AS.णि.12.29/ गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात्/ प्लीहवद्दक्षिणात् पार्श्वात् कुर्याद्यकृदपि च्युतम्॥ AS.णि.12.30/ पक्ष्मवालैः सहान्नेन भुक्तैर्बद्धायने गुदे/ दुर्नामभिरुदावर्तैरन्नैर्वान्त्रोपलेपिभिः॥ AS.णि.12.31/ वर्चः पित्तकफान् रुध्वा करोति कुपितो+अनिलः/ अपानो जठरं तेन स्युर्दाहज्वरतृट्क्षवाः॥ AS.णि.12.32/ कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक् मलसङ्गो+अरुचिच्छर्दिरुदरं मूढमारुतम्॥ AS.णि.12.33/ स्थिरं नीलारुणसिराराजीनद्धमराजि वा/ नाभेरुपरि च प्रायो गोपुच्छाकृति जायते॥ AS.णि.12.34/ अस्थ्यादिशल्यैः सान्नैश्च भुक्तैरत्यशनेन वा/ भिद्यते पच्यते चान्त्रं तच्छिद्रैश्च स्रवन् बहिः॥ AS.णि.12.35/ आम एव गुदादेति ततोल्पाल्पं सविड्रसः/ तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः॥ AS.णि.12.36/ शेषश्चापूर्य जठरं जठरं घोरमावहेत्/ वर्धते तदधोनाभेराशु चैति जलात्मताम्॥ AS.णि.12.37/ उद्रिक्तदोषरूपं च व्याप्तं च श्वासतृट्भ्रमैः/ छिद्रोदरमिदं प्राहुः परिस्रावीति चापरे॥ AS.णि.12.38/ प्रवृत्तस्नेहपानादेः सहसामाम्बुपायिनः/ अत्यम्बुपानान्मन्दाग्रेः क्षीणस्यातिकृशस्य वा॥ AS.णि.12.39/ रुध्वाम्बुमार्गाननिलः कफश्च जलमूर्च्छितः/ वर्द्धयेतां तदेवाम्बु तत्स्थानादुदराश्रितौ॥ AS.णि.12.40/ ततः स्यादुदरं तृष्णागुदस्रुतिरुजान्वितम्/ कासश्वासारुचियुतं नावणसिराततम्॥ AS.णि.12.41/ तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु/ दकोदरं महत् स्निग्धं स्थिरमावृत्तनाभि तत्॥ AS.णि.12.42/ उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः/ पाकाद्द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि॥ AS.णि.12.43/ स्वेदश्च बाह्यस्रोतस्सु विहतस्तिर्यगास्थितः/ तदेवोदकमाप्याय्य पिच्छां कुर्यात्तदा भवेत्॥ AS.णि.12.44/ गुरूदरं स्थिरं वृत्तमाहतं च न शब्दवत्/ मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति॥ AS.णि.12.45/ तदनूदकजन्मास्मिन् कुक्षिवृद्धिस्ततो+अधिकम्/ सिरान्तर्द्धानमुदकजठरोक्तं च लक्षणम्॥ AS.णि.12.46/ वातपित्तकफप्लीहसन्निपातदकोदरम्/ कृच्छ्रं यथोत्तरं पक्षात् परं प्रायो+अपरे हतः॥ AS.णि.12.47/ सर्वं च जातसलिलं रिष्ठोक्तोपद्रवान्वितम्/ जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्॥ AS.णि.12.48/ बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम्॥ इति द्वादशो+अध्यायः॥ अथ त्रयोदशो+अध्यायः/ AS.णि.13.1/ अथातः पाण्डुशोफविसर्पनिदानं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.13.2/ पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः/ तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम्॥ AS.णि.13.3/ धमनीलेन सम्प्राप्य व्याप्नुवत्सकलां तनुम्/ श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम्॥ AS.णि.13.4/ त्वङ्मांसयोस्तत् कुरुते त्वचि वर्णान्पृथग्विधान्/ पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम्॥ AS.णि.13.5/ यतो+अतः पाण्डुरित्युक्तः स रोगः तेन गौरवम्/ धातूनां स्याच्च शैथिल्यमोजसश्च गुणक्षयः॥ AS.णि.13.6/ ततो+अल्परक्तमेदस्को निःसारः स्याच्छ्लथेन्द्रियः/ मृद्यमानैरिवाङ्गैर्ना द्रवता हृदयेन च// AS.णि.13.7/ शूनाक्षिकूटवदनः कोपनः ष्ठीवनोल्पवाक्/ अन्नद्विट्शिशिरद्वेषी शीर्णरोमा हतानलः॥ AS.णि.13.8/ सन्नसक्थी ज्वरी श्वासी कर्णक्ष्वेडी श्रमी भ्रमी/ स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्॥ AS.णि.13.9/ प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि/ अरुचिः पीतमूत्रत्वं स्वेदाभावो+अल्पवाह्निता॥ AS.णि.13.10/ सादः श्रमो+अनिलात्तत्र गात्ररुक्तोदकम्पनम्/ कृष्णरूक्षारुणसिरानखविण्मूत्रनेत्रता॥ AS.णि.13.11/ शोफानाहास्यवैरस्यविट्शोषाः पार्श्वमूर्धरुक्/ पित्ताद्धरितपीताभसिरादित्वं ज्वरस्तमः॥ AS.णि.13.12/ तृट्स्वेदमूर्च्छा शीतेच्छा दौर्गन्ध्यं कटुवक्त्रता/ वर्चोभेदो+अम्लको दाहः कफाच्छुक्लसिरादिता॥ AS.णि.13.13/ तन्द्रा लवणवक्त्रत्वं रोमहर्षः स्वरक्षयः/ कासश्छर्दिश्च निचयान्मिश्रलिङ्गो+अतिदुस्सहः॥ AS.णि.13.14/ मृत् कषायानिलं पित्तमूषरा मधुरा कफम्/ दूषयित्वा रसादींश्च रौक्ष्याद्भुक्तं विरूक्ष्य च// AS.णि.13.15/ स्रोतांस्यपक्वैवापूर्य कुर्याद्रुध्वा च पूर्ववत्/ पाण्डुरोगं ततः शूननाभिपादास्यमेहनः॥ AS.णि.13.16/ पुरीषं कृमिवन्मुञ्चेद्भिन्नं सासृक्कफं नरः/ यः पाण्डुरोगी सेवेत पित्तलं तस्य कामलाम्॥ AS.णि.13.17/ कोष्ठशाखाश्रयं पित्तं दग्ध्वासृङ्मांसमावहेत्/ हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तया॥ AS.णि.13.18/ दाहाविपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः/ भवेत् पित्तोल्बणस्यासौ पाण्डुरोगादृते+अपि च// AS.णि.13.19/ उपेक्षया च शोफाढ्या सा कृछ्रा कुम्भकामला/ हरितश्यावपीतत्वं पाण्डुरोगे यदा भवेत्॥ AS.णि.13.20/ वातपित्ताद्भ्रमस्तृष्णा स्त्रीष्वहर्षो मृदुज्वरः/ तन्द्राबलानलभ्रंशो लोढरं तं हलीमकम्॥ AS.णि.13.21/ अलसं चेति शंसन्ति तेषां पूर्वमुपद्रवाः/ शोफप्रधानाः कथिताः स एवातो निगद्यते॥ AS.णि.13.22/ पित्तरक्तकफान् वायुर्दुष्टो दुष्टान् बहिःसिराः/ नीत्वा रुद्धगतिस्तैर्हि कुर्यात् त्वङ्मांससंश्रयम्॥ AS.णि.13.23/ उत्सेधं संहतं शोफं तमाहुर्निचयादतः/ सर्वम् हेतुविशेषैस्तु रूपभेदान्नवात्मकम्॥ AS.णि.13.24/ दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि/ द्विधा वा निजमागन्तुं सर्वाङ्गैकाङ्गजं च तम्॥ AS.णि.13.25/ पृथून्नतग्रथितताविशेषैश्च त्रिधा विदुः/ सामान्यहेतुः शोफानां दोषजानां विशेषतः॥ AS.णि.13.26/ व्याधिकर्मोपवासादिक्षीणस्य भजतो द्रुतम्/ अतिमात्रमथान्यस्य गुर्वम्लस्निग्धशीतलम्/ लवणक्षारतीक्ष्णोष्णशाकाम्बुस्वप्नजागरम्॥ AS.णि.13.27/ मृद्ग्राम्यमांसवल्लूरमजीर्णश्रममैथुनम्/ पदातेर्मार्गगमनं यानेन क्षोभिणापि वा॥ AS.णि.13.28/ श्वासकासातिसारार्शोजठरप्रदरज्वराः/ विषूच्यलसकच्छर्दिगर्भवीसर्पपाण्डवः॥ AS.णि.13.29/ अन्ये च मिथ्योपक्रान्तास्तैर्दोषा वक्षसि स्थिताः/ ऊर्ध्वं शोफमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः॥ AS.णि.13.30/ सर्वाङ्गाः सर्वगतं प्रत्यङ्गेषु तदाश्रयाः/ तत्पूर्वरूपं दवथुः सिरायामो+अङ्गगौरवम्॥ AS.णि.13.31/ वाताच्छोफश्चलो रूक्षः खररोमारुणासितः/ सङ्कोचस्पन्दहर्षार्तितोदभेदप्रसुप्तिमान्॥ AS.णि.13.32/ क्षिप्रोत्थानशमः शीघ्रमुन्नमेत् पीडितस्तनुः/ स्निग्धोष्णमर्दनैः शाम्येद्रात्रावल्पो दिवा महान्॥ AS.णि.13.33/ त्वक्च सर्षपलिप्तेव तस्मिंश्चिमिचिमायते/ पीतरक्तासिताभासः पित्तादाताम्ररोमकृत्॥ AS.णि.13.34/ शीघ्रानुसारप्रशमो मध्ये प्राग्जायते तनोः/ सतृड्दाहज्वरस्वेददवक्लेदमदभ्रमः॥ AS.णि.13.35/ शीताभिलाषी विड्भेदी गन्धी स्पर्शासहो मृदुः/ कण्डूमान् पाण्डुरोमत्वक्कठिनः शीतलो गुरुः॥ AS.णि.13.36/ स्निग्धः श्लक्ष्णः स्थिर स्त्यानो निद्राच्छर्द्यग्निसादकृत्/ आक्रान्तो नोन्नमेत् कृच्छ्रशमजन्मा निशाबलः॥ AS.णि.13.37/ स्रवेन्नासृक् चिरात् पिच्छां कुशशस्त्रादिविक्षतः/ स्पर्शोष्णकाङ्क्षी च कफाद्यथास्वं द्वन्द्वजास्त्रयः॥ AS.णि.13.38/ सङ्कराद्धेतुलिङ्गानां निचयान्निचयात्मकः/ अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः॥ AS.णि.13.39/ हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः/ रसैश्शूकैश्चसंस्पर्शाच्छ्रवयथुः स्याद्विसर्पवान्॥ AS.णि.13.40/ भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः॥ AS.णि.13.41/ विषजः सविषप्राणिपरिसर्पणमूत्रणात्/ दंष्ट्रादन्तनखापातादविषप्राणिनामपि॥ AS.णि.13.42/ विण्मूत्रशुक्रोपहतमलवद्वस्त्रसङ्करात्/ विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्॥ AS.णि.13.43/ मृदुश्चलो+अवलम्बी च शीघ्रदाहरुजाकरः/ नवो+अनुपद्रवः शोफः साध्यो+असाध्यः पुरेरितः॥ AS.णि.13.44/ स्याद्विसर्पो+अभिघातान्तैर्दोषैर्दूष्यैश्च शोफवत्/ त्र्यधिष्ठानं च तं प्राहुर्बाह्यान्तरुभयाश्रयात्॥ AS.णि.13.45/ यथोत्तरं च दुःसाध्यास्तत्र दोषा यथायथम्/ प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः॥ AS.णि.13.46/ देहे शीघ्रं विसर्पन्ति ते+अन्तरन्तःस्थिता बहिः/ बहिःस्था द्वितये द्विस्थाः विद्यात्तत्रान्तराश्रयम्॥ AS.णि.13.47/ मर्मोपतापात्सम्मोहादयनानां विघट्टनात्/ तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात्॥ AS.णि.13.48/ आशु चाग्निबलभ्रंशादतो बाह्यं विपर्ययात्/ तत्र वातात् परीसर्पो वातज्वरसमव्यथः॥ AS.णि.13.49/ शोफस्फुरणनिस्तोदभेदायामार्तिहर्षवान्/ पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गो+अतिलोहितः॥ AS.णि.13.50/ कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्/ स्वदोषलिङ्गैश्चीयन्ते सर्वे स्फोटैरुपेक्षिताः॥ AS.णि.13.51/ ते पक्वभिन्नाः स्वं स्वं च बिभ्रति व्रणलक्षणम्/ वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः॥ AS.णि.13.52/ अस्तिभेदाग्निसदनतमकारोचकैर्युतः/ करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत्॥ AS.णि.13.53/ यं यं देशं विसर्पश्च विसर्पति भवेत्स सः/ शान्ताङ्गारासितो नीलो रक्तो वाशु च चीयते॥ AS.णि.13.54/ अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतञ्च सः/ मर्मानुसारी वीसर्पः स्याद्वातो+अतिबलस्ततः॥ AS.णि.13.55/ व्यथेताङ्गं हरेत्संज्ञां निद्रां च श्वासमीरयेत्/ हिध्मां च स गतो+अवस्थामीदृशीं लभते न ना॥ AS.णि.13.56/ क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु/ चेष्टमानस्ततः क्लिष्टो मनोदेहश्रमोद्भवाम्॥ AS.णि.13.57/ दुष्प्रबोधो+अश्नुते निद्रां सो+अग्निवीसर्प उच्यते॥ AS.णि.13.58/ कफेन रुद्धः पवनो भित्वा तं बहुधा कफम्/ रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नावमांसगम्॥ AS.णि.13.59/ दूषयित्वा च दीर्घाणुवृत्तस्थूलखरात्मनाम्/ ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम्॥ AS.णि.13.60/ श्वासकासातिसारास्यशोषहिध्मावमिभ्रमैः/ मोहवैवर्ण्यमूर्च्छाङ्गभङ्गाग्निसदनैर्युताम्॥ AS.णि.13.61/ इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः॥ AS.णि.13.62/ कफपित्तात् ज्वरः स्तम्भो तन्द्रानिद्राशिरोरुजः/ अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः॥ AS.णि.13.63/ मूर्छाग्निहानिर्भेदो+अस्थ्नां पिपासेन्द्रियगौरवम्/ आमोपवेशनं लेपः स्रोतसां स च सर्पति॥ AS.णि.13.64/ प्रायेणामाशये गृह्णन्नेकदेशञ्च नातिरुक्/ पिटकैरवकीर्णो+अतिपीतलोहितपाण्डुरैः॥ AS.णि.13.65/ मेचकाभो+असितःस्निग्धो मलिनःशोफवान् गुरुः/ गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नो+अवदीर्याते॥ AS.णि.13.66/ पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः/ शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम्॥ AS.णि.13.67/ सर्वजो लक्षणैः सर्वैः सर्वधात्वभिदर्पणः/ बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन्॥ AS.णि.13.68/ विसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम्/ स्फोटैः शोफज्वररुजादाहाढ्यं श्यावलोहितम्॥ AS.णि.13.69/ असाध्यौ क्षतसर्वोत्थौ सर्वे चाक्रान्तमर्मकाः॥ AS.णि.13.70/ शीर्णस्नायुसिरामांसाः प्रक्लिन्नाः शवगन्धयः॥ इति त्रयोदशो+अध्यायः॥ अथ चतुर्दशो+अध्यायः/ AS.णि.14.1/ अथातः कुष्ठश्वित्रकृमिनिदानं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.14.2/ मिथ्याहारविहारेण विशेषेण विरोधिना/ साधुनिन्दावधान्यस्वहरणाद्यैश्च सेवितैः॥ AS.णि.14.3/ पाप्मभिः कर्मभिः सद्यः प्राक्तनैर्वेरिता मलाः/ सिराः प्रपद्य तिर्यग्गास्त्वग्लसीकासृगामिषम्॥ AS.णि.14.4/ दूषयन्तः श्लथीकृत्य निश्चरन्तस्ततो बहिः/ त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठमुशन्ति तत्॥ AS.णि.14.5/ कालेनोपेक्षितं यस्मात् सर्वं कुष्णाति तद्वपुः/ प्रपद्य धातून्व्याप्यान्तः सर्वान्सङ्क्लेद्यचावहेत्॥ AS.णि.14.6/ सस्वेदक्लेदसङ्कोथान् कृमीन् सूक्ष्मान् सुदारुणान्/ लोमत्वक्स्नायुधमनीतरुणास्थीनि यैः क्रमात्॥ AS.णि.14.7/ भक्षयेत् श्वित्रमस्माच्च कुष्ठबाह्यमुदाहृतम्/ कुष्ठानि सप्तधा दोषैः पृथङ्मिश्रैः समागतैः॥ AS.णि.14.8/ सर्वेष्वपि त्रिदोषेषु व्यपदेशो+अधिकत्वतः/ वातेन कुष्ठं कापालं पित्तादौदुम्बरं कफात्॥ AS.णि.14.9/ मण्डलाख्यं विचर्ची च ऋष्याख्यं वातापित्तजम्/ चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः॥ AS.णि.14.10/ वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रुशतारुषी/ पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा॥ AS.णि.14.11/ सर्वैः स्यात् काकणं पूर्वं त्रिकं दद्रु सकाकणम्/ पुण्डरीकर्ष्यजिह्वे च महाकुष्ठानि सप्त तु॥ AS.णि.14.12/ अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः/ दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिःश्रमः॥ AS.णि.14.13/ व्रणानामधिकं शूलं शीघ्नोत्पत्तिश्चिरस्थितिः/ रूढानामपि रूक्षत्वं निमित्ते+अल्पे+अपि कोथनम्॥ AS.णि.14.14/ रोमहर्षो+असृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्/ कृष्णारुणकपालाभं रूक्षं सुप्तं खरं तनु॥ AS.णि.14.15/ विस्तृतासमपर्यन्तं हृषितैर्लोमभिश्चितम्/ तोदाढ्यमल्पकण्डूकं कापालं शीघ्रसर्पि च// AS.णि.14.16/ पक्वोदुम्बरताम्रत्वग्रोमगौरसिराचितम्/ बहलं बहुलक्लेदं रक्तं दाहरुजाकरम्॥ AS.णि.14.17/ आशूत्थानावदरणकृमि विद्यादुदुम्बरम्॥ AS.णि.14.18/ स्थिरं स्त्यानं गुरु स्निग्धं श्वेतरक्तमनाशुगम्/ अन्योन्यासक्तमुत्सन्नं बहुकण्डूस्रुतिक्रिमि॥ AS.णि.14.19/ श्लक्ष्णपीताभपर्यन्तं मण्डलं परिमण्डलम्/ सकण्डूपिटका श्यावा लसीकाढ्या विचर्चिका॥ AS.णि.14.20/ परुषं तनुरक्तान्तमन्तःश्यावं समुन्नतम्/ सतोददाहरुक्क्लेदं कर्कशैः पिटकैश्चितम्॥ AS.णि.14.21/ ऋष्यजिह्वाकृति प्रोक्तमृष्यजिह्वं बहुक्रिमि/ हस्तिचर्मखरस्पर्शं चमकाख्यं महाश्रयम्॥ AS.णि.14.22/ अस्वेदं मत्स्यशकलसन्निभं किटिभं पुनः/ रूक्षं किणखरस्पर्शं कण्डूमत् परुषासितम्॥ AS.णि.14.23/ सिध्म रूक्षं बहिःस्निग्धमन्तर्घृष्टं रजः किरेत्/ श्लक्ष्णस्पर्शं तनुश्वेतताम्रं दौग्धिकपुष्पवत्॥ AS.णि.14.24/ प्रायेण चोर्ध्वकाये स्याद्गण्डैः कण्डूयुतैश्चितम्/ रक्तैरलसकं पाणिपाददार्यो विपादिकाः॥ AS.णि.14.25/ तीव्रार्त्यो मन्दकण्ड्वश्च सरागपिटकाचिताः/ दीर्घप्रताना दूर्वावदतसीकुसुमच्छविः॥ AS.णि.14.26/ उत्सन्नमण्डला दद्रुः कण्डूमत्यनुषङ्गिणी/ स्थूलमूलं सदाहार्ति रक्तश्यावं बहुव्रणम्॥ AS.णि.14.27/ शतारुः क्लेदजन्त्वाढ्यं प्रायशः पर्वजन्म च/ रक्तान्तमन्तरापाण्डुकण्डुदाहरुजान्वितम्॥ AS.णि.14.28/ सोत्सेधमाचितं रक्तैः पद्मपत्रमिवांशुभिः/ घनभूरिलसीकासृक्प्रायमाशु विभेदि च// AS.णि.14.29/ पुण्डरीकम् तनुत्वग्भिश्चितं स्फोटैः सितारुणैः/ विस्फोटं पिटकाः पामाकण्डूक्लेदरुजाधिकाः॥ AS.णि.14.30/ सूक्ष्माः श्यावारुणा बहूव्यः प्रायः स्फिक्पाणिकूर्परे/ सस्फोटमस्पर्शसहं कण्डूषातोददाहवत्॥ AS.णि.14.31/ रक्तं दलच्चर्मदलं काकणं तीव्रदाहरुक्/ पूर्वं रक्तं च कृष्णं च काकणन्तीफलोपमम्॥ AS.णि.14.32/ कुष्ठलिङ्गैर्युतं सर्वैर्नैकवर्णं ततो भवेत्/ दोषभेदीयविहितैरादिशेल्लिङ्गकर्मभिः॥ AS.णि.14.33/ कुष्ठेषु दोषोल्बणतां सर्वदोषोल्बणं त्यजेत्/ रिष्ठोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम्॥ AS.णि.14.34/ याप्यं मेदोगतं कृच्छ्रं पित्तद्वन्द्वास्रमांसगम्/ अकृच्छ्रं कफवाताढ्यं त्वक्स्थमेकमलं च यत्॥ AS.णि.14.35/ तत्र त्वचि स्थिते कुष्ठे तोदवैवर्ण्यरूक्षताः/ स्वेदस्वापश्वयथवः शोणिते पिशिते पुनः॥ AS.णि.14.36/ पाणिपादाश्रिताः स्फोटाः क्लेदः सन्धिषु चाधिकम्/ कौण्यं गतिक्षयो+अङ्गानां दलनं स्याच्च मेदसि॥ AS.णि.14.37/ नासाभङ्गो+अस्थिमज्जस्थे नेत्ररागः स्वरक्षयः/ क्षते च कृमयः शुक्रे स्वदारापत्यबाधनम्॥ AS.णि.14.38/ यथापूर्वं च सर्वाणि स्युर्लिङ्गान्यसृगादिषु/ कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं च तत्॥ AS.णि.14.39/ निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्॥ AS.णि.14.40/ वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत्/ सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु॥ AS.णि.14.41/ सकण्डु च क्रमाद्रक्तमांसमेदस्सु चादिशेत्/ वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम्॥ AS.णि.14.42/ अशुक्लरोमाबहुलमसंसृष्टं मिथो नवम्/ अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतो+अन्यथा॥ AS.णि.14.43/ गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्/ स्पर्शैकाहारशय्यादिसेवनात् प्रायशो गदाः॥ AS.णि.14.44/ सर्वे सञ्चारिणो नेत्रत्वग्विकारा विशेषतः/ कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः॥ AS.णि.14.45/ बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः/ नामतो विंशतिविधा बाह्यास्तत्रामृजोद्भवाः॥ AS.णि.14.46/ तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः/ बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः॥ AS.णि.14.47/ द्विधा ते कोठपिटकाकण्डूगण्डान् प्रकुर्वते/ कुष्ठैकहेतवो+अन्तर्जाः श्लेष्मजास्तेषु चाधिकम्॥ AS.णि.14.48/ मधुरान्नगुडक्षीरदधिसक्तुनवोदनैः/ शकृज्जा बहुविड्धान्यपर्णशाकौकुलादिभिः॥ AS.णि.14.49/ कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः/ पृथुव्रद्ध्ननिभाः केचित् केचित् गण्डूपदोपमाः॥ AS.णि.14.50/ रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः/ श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते॥ AS.णि.14.51/ अन्त्रादा उदरावेष्टा हृदयादा महारुहाः/ चुरवो दर्भकुसुमाः सुगन्धास्ते तु कुर्वते॥ AS.णि.14.52/ हृल्लासमास्यस्रवणमविपाकमरोचकम्/ मूर्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्॥ AS.णि.14.53/ रक्तवाहिसिरास्थाना रक्तजा जन्तवो+अणवः/ अपादा वृत्तताम्राश्च सौक्ष्म्यात् केचिददर्शनाः॥ AS.णि.14.54/ केशादा लोमविध्वंसा लोमद्वीपा उदुम्बराः/ षट् ते कुष्ठैककर्माणः सहसौरसमातरः॥ AS.णि.14.55/ पक्वाशये पुरीषोत्था जायन्ते+अधोविसर्पिणः/ वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः॥ AS.णि.14.56/ तदास्योद्गारनिश्वासा विड्गन्धानुविधायिनः/ पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः॥ AS.णि.14.57/ ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः/ सौसुरादाः सलूनाख्या लेलिहा जनयन्ति च// AS.णि.14.58/ विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः/ रोमहर्षाग्निसदनगुदकण्डूर्विनिर्गमात्॥ इति चतुर्दशो+अध्याय्ः॥ अथ पञ्चदशो+अध्यायः/ AS.णि.15.1/ अथातो वातव्याधिनिदानं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.15.2/ सर्वार्थानर्थकरणे विश्वस्यास्यैककारणम्/ अदुष्टदुष्टः पवनः शरीरस्य विशेषतः॥ AS.णि.15.3/ स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः/ स्रष्टा धाता विभुर्विष्णुः संहर्ता मृत्युरन्तकः॥ AS.णि.15.4/ तददुष्टौ प्रयत्नेन यतितव्यमतः सदा/ तस्योक्तं दोषविज्ञाने कर्म प्राकृतवैकृतम्॥ AS.णि.15.5/ समासाद्व्यासतो दोषभेदीये नाम धाम च/ प्रत्येकं पञ्चधा चारो व्यापारश्चेह वैकृतम्॥ AS.णि.15.6/ तस्योच्यते विभागेन सनिदानं सलक्षणम्/ असङ्ख्यमपि सङ्ख्यायै यदशीत्या पुरेरितम्॥ AS.णि.15.7/ धातुक्षयकरैर्वायुः कुप्यत्यतिनिषोवितैः/ चरन् स्रोतःसु रिक्तेषु भृशं तान्येव पूरयन्॥ AS.णि.15.8/ तेभ्यो+अन्यदोषपूर्णेभ्यः प्राप्य वावरणं बली/ तत्र पक्वाशयं क्रुद्धः शूलानाहान्त्रकुजनम्॥ AS.णि.15.9/ मलरोधाश्मवर्ध्मार्शस्त्रिकपृष्ठकटीग्रहम्/ करोत्यधरकाये च तांस्तान् कृच्छ्रानुपद्रवान्॥ AS.णि.15.10/ आमाशये तृड्वमथुश्वासकासविषूचिकाः/ कण्ठोपरोधमुद्गारान् व्याधीनूर्ध्वं च नाभितः॥ AS.णि.15.11/ श्रोत्रादिष्विन्द्रियवधं त्वचि स्फुटनरूक्षते/ रक्ते तीव्रां रुजां स्वापं तापं रागं विवर्णताम्॥ AS.णि.15.12/ अरुंष्यन्नस्य विष्टम्भमरुचिं कृशतां भ्रमम्/ मांसमेदोगतो ग्रन्थींस्तोदाढ्यान् कर्कशान् भ्रमम्॥ AS.णि.15.13/ गुर्वङ्गं चातिरुक् स्तब्धं मुष्टिदण्डहतोपमम्/ अस्थिस्थः सक्थिसन्ध्यस्थिशूलं तीव्रं बलक्षयम्॥ AS.णि.15.14/ मज्जस्थो+अस्थिषु सौषिर्यमस्वप्नं सन्ततं रुजम्/ शुक्रस्य शीघ्रमुत्सर्गं सङ्गं विकृतिमेव वा॥ AS.णि.15.15/ तद्वद्गर्भस्य शुक्रस्थः सिरास्वाध्मानरिक्तते/ तत्स्थः स्नावस्थितः कुर्यात्गृध्रस्यायामकुब्जताः॥ AS.णि.15.16/ वातपूर्णदृतिस्पर्शं शोफं सन्धिगतो+अनिलः/ प्रसारणाकुञ्चनयोः प्रवृत्तिं च सवेदनाम्॥ AS.णि.15.17/ सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम्/ स्तम्भनाक्षेपणस्वापसन्ध्याकुञ्चनकम्पनम्॥ AS.णि.15.18/ यदा तु धमनीः सर्वाः क्रुद्धो+अभ्येति मुहुर्मुहुः/ तदाङ्गमाक्षिपत्येष व्याधिराक्षेपकः स्मृतः॥ AS.णि.15.19/ अधःप्रतिहतो वायुर्व्रजन्नूर्ध्वं हृदाश्रिताः/ नाडीः प्रविश्य हृदयं शिरः शङ्खौ च पीडयन्॥ AS.णि.15.20/ आक्षिपेत् परितो गात्रं धनुर्वच्चास्य नामयेत्/ कृच्छ्रादुच्छ्वसिति स्तब्धस्रस्तमीलितदृक् ततः॥ AS.णि.15.21/ कपोत इव कूजेच्च निस्संज्ञः सो+अपतन्त्रकः॥ AS.णि.15.22/ स एव चापतानाख्यो मुक्ते तु मरुता हृदि/ अश्नुवीत मुहुः स्वास्थ्यं मुहुरस्वास्थ्यमावृते॥ AS.णि.15.23/ गर्भपातसमुत्पन्नः शोणितातिस्रवोत्थितः/ अभिघातसमुत्थश्च दुश्चिकित्स्यतमो हि सः॥ AS.णि.15.24/ मन्ये संस्तभ्य वातो+अन्तरायच्छन् धमनीर्यदा/ व्याप्नोति सकलं देहं जत्रुरायम्यते तदा॥ AS.णि.15.25/ अन्तर्धनुरिवाङ्गं च वेगैः स्तम्भं च नेत्रयोः/ करोति जृम्भां दशनं दशनानां कफोद्वमम्॥ AS.णि.15.26/ पार्श्वयोर्वेदनां वाक्यहनुपृष्ठशिरोग्रहत्/ अन्तरायाम इत्येष बाह्यायामश्च तद्विधः॥ AS.णि.15.27/ देहस्यबहिरायामात् पृष्ठतो ह्रियते शिरः/ उरश्चेत्क्षिप्यते तत्र कन्धरा चावमृद्यते॥ AS.णि.15.28/ दन्तेष्वास्ये च वैवर्ण्यं प्रस्वेदः स्तब्धगात्रता/ बाह्यायामं धनुष्कम्पं ब्रुवते वेगिनं च तम्॥ AS.णि.15.29/ व्रणं मर्माश्रितं प्राप्य समीरणसमीरणात्/ व्यायच्छन्ति तनुं दोषाः सर्वामापादमस्तकम्॥ AS.णि.15.30/ तृष्यतः पाण्डुगात्रस्य व्रणायामः स वर्जितः/ गते वेगे भवेत् स्वास्थ्यं सर्वेष्वाक्षेपकेषु तु॥ AS.णि.15.31/ जिह्वातिलेखनाच्छुष्कभक्षणादभिघाततः/ कुपितो हनुमूलस्थः स्रंसयित्वानिलो हनू॥ AS.णि.15.32/ करोति विवृतास्यत्वमथवा संवृतास्यताम्/ हनुस्रंसः स तेन स्यात् कृच्छ्राच्चर्वणभाषणम्॥ AS.णि.15.33/ वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयते+अनिलः/ जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता॥ AS.णि.15.34/ शिरसा भारभरणादतिहास्यप्रभाषणात्/ उत्त्रासवक्रक्षवथुखरकार्मुककर्षणात्॥ AS.णि.15.35/ विषमादुपधानाच्च कठिनानां च चर्वणात्/ वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्ध्वमास्थितः॥ AS.णि.15.36/ वक्रीकरोति वक्त्रार्धमुक्तं हसितमीक्षितम्/ ततो+अस्य कम्पते मुर्धा वाक्सङ्गः स्तब्धनेत्रता॥ AS.णि.15.37/ दन्तचालः स्वरभ्रंशः श्रुतिहानिः क्षवग्रहः/ गन्धाज्ञानं स्मृतेर्मोषस्त्रासः सुप्तस्य जायते॥ AS.णि.15.38/ निष्ठीवः पार्श्वतो यायादेकस्याक्ष्णोर्निमीलनम्/ जत्रोरूर्धवं रुजास्तीव्राः शरीरार्धे+अधरे+अपि वा॥ AS.णि.15.39/ तमाहुरर्दितं केचिदेकायाममथापरे/ रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः॥ AS.णि.15.40/ रूक्षाः सवेदनाः कृष्णाः सो+असाध्यः स्यात् सिराग्रहः/ गृहीत्वार्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च// AS.णि.15.41/ पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन्/ कृत्स्नो+अर्धकायस्तस्य स्यादकर्मण्यो विचेतनः॥ AS.णि.15.42/ एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः/ सर्वाङ्गरोगं तद्वच्च सर्वकायाश्रिते+अनिले॥ AS.णि.15.43/ शुद्धवातहतः पक्षः कृच्छ्रसाध्यतमो मतः/ कृच्छ्रस्त्वन्येन संसृष्टो विवर्ज्यः क्षतहेतुकः॥ AS.णि.15.44/ आमबद्धायनः कुर्यात् संस्तभ्याङ्गं कफान्वितः/ असाध्यं हतसर्वेहं दण्डवद्दण्डकं मरुत्॥ AS.णि.15.45/ अंसमूलस्थितो वायुः सिराः सङ्कोच्य तत्रगाः/ बाहुप्रस्पन्दितहरं जनयत्यपवाहुकम्॥ AS.णि.15.46/ तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः/ बाहुचेष्टापहरणी विश्वाची नाम सा स्मृता॥ AS.णि.15.47/ वायुःकट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा/ तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोरपि॥ AS.णि.15.48/ कम्पते गमनारम्भे खञ्जन्निव च याति यः/ कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्॥ AS.णि.15.49/ शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः/ जीर्णाजीर्णे तथायाससङ्क्षोभस्वप्नजागरैः॥ AS.णि.15.50/ सश्लेष्ममेदःपवनमाममत्यर्थसञ्चितम्/ अभिभूयेतरं दोषमुरू चेत् प्रतिपद्यते॥ AS.णि.15.51/ सक्थ्यास्थना प्रपूर्यान्तः श्लेष्मणा स्तिमितेन तत्/ तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ॥ AS.णि.15.52/ परकीयाविव गुरू स्यातामतिभृशव्यथौ/ ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्द्यरुचिज्वरैः॥ AS.णि.15.53/ संयुतः पादसदनकृच्छ्रोद्धरणसुप्तिभिः/ तमूरुस्तम्भमित्याहुराढ्यवातमथापरे॥ AS.णि.15.54/ वातशोणितजः शोफो जानुमध्ये महारुजः/ ज्ञेयः क्रोष्टुकणीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत्॥ AS.णि.15.55/ रुक् पादे विषमन्यस्ते श्रमाद्वा जायते यदा/ वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम्॥ AS.णि.15.56/ पार्ष्णि प्रत्यङ्गुलीनां या कण्डरा मारुतार्दिता/ सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते॥ AS.णि.15.57/ विश्वाची गृद्ध्रसी चोक्ता खल्ली तीव्ररुजान्विता/ हृष्येते चरणौ यस्य भ्वेतां च प्रसुप्तवत्॥ AS.णि.15.58/ पादहर्षः स विज्ञेयः कफमारुतकोपजः/ पादयोः कुरुते दाहं पित्तासृकसहितो+अनिलः॥ AS.णि.15.59/ विशेषतश्चङ्क्रमिते पाददाहं तमादिशेत्॥ इति पञ्चदशो+अध्यायः॥ अथ षोडशो+अध्यायः/ AS.णि.16.1/ अथातो वातशोणितनिदानं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.णि.16.2/ विदाह्यन्नं विरुद्धं च तत्तच्चासृक्प्रदूषणम्/ भजतां विधिहीनं च स्वप्नजागरमैथुनम्॥ AS.णि.16.3/ प्रायेण सुकुमारणामचङ्क्रमणशीलिनाम्/ अभिघातादशुद्धेश्च नृणामसृजि दूषिते॥ AS.णि.16.4/ वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः/ तादृशेनासृजा रुद्धः प्राक्तदेव प्रदूषयेत्॥ AS.णि.16.5/ आढ्यरोगं खुडं वातबलासं वातशोणितम्/ तदाहुर्नामभिस्तच्च पूर्वं पादौ प्रधावति॥ AS.णि.16.6/ विशेषाद्यानयानाद्यैः प्रलम्बौ तस्य लक्षणम्/ भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता॥ AS.णि.16.7/ जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु/ कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः॥ AS.णि.16.8/ भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भवन्ति च/ पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि॥ AS.णि.16.9/ आखोरिव विषं क्रुद्धं कृत्स्नं देहं प्रधावति/ त्वङ्मांसाश्रयमुत्तानं तत् पूर्वं जायते ततः॥ AS.णि.16.10/ कालान्तरेण गम्भीरं सर्वान् धातूनाभिद्रवत्/ कण्ड्वादिसंयुतोत्ताने त्वक् ताम्रश्यावलोहिता॥ AS.णि.16.11/ सायामा भृशदाहोषा गम्भीरे+अधिकपूर्वरुक्/ श्वयथुर्ग्रथितः पाकी सन्ध्यस्थिमज्जसु॥ AS.णि.16.12/ भिन्दन्निव चरत्यन्तर्वक्रीकुवश्च वेगवान्/ करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन्॥ AS.णि.16.13/ वाते+अधिके+अधिकं तत्र शूलस्फुरणतोदनम्/ शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः॥ AS.णि.16.14/ धमन्यङ्गुलिसन्धीनां सङ्कोचो+अङ्गग्रहो+अतिरुक्/ शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः॥ AS.णि.16.15/ रक्ते शोफो+अतिरुक् तोदस्ताम्रश्चिमिचिमायते/ स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः॥ AS.णि.16.16/ पित्ते विदाहःसम्मोहः स्वेदो मूर्छा मदः सतृट्/ स्पर्शाक्षमत्वं रुग्रागः शोफः पाको भृशोष्मता॥ AS.णि.16.17/ कफे स्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः/ कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गं च सङ्करे॥ AS.णि.16.18/ एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम्/ त्रिदोषजं त्यजेत् स्रावि स्तब्धमर्बुदकारि च// AS.णि.16.19/ रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः/ निविश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून्॥ AS.णि.16.20/ वायौ पञ्चात्मके प्राणो रौक्ष्यव्यायामलङ्घनैः/ अत्याहाराभिघाताध्ववेगोदीरणधारणैः॥ AS.णि.16.21/ कुपितश्चक्षुरादीनामुपघातं प्रवर्तयेत्/ पीनसार्दिततृट्कासश्वासादींश्चामयान्बहून्॥ AS.णि.16.22/ उदानः क्षवथूद्गारच्छर्दिनिद्राविधारणैः/ गुरुभारातिरुदितहास्याद्यैर्विकृतो गदान्॥ AS.णि.16.23/ कण्ठरोधमनोभ्रंशच्छर्द्यरोचकपनिसान्/ कुर्याच्च गलगण्डादीन्तांतान्जत्रूर्ध्वसंश्रयान्॥ AS.णि.16.24/ व्यानो+अतिगमनस्थानक्रीडाविषमचेष्टितैः/ विरोधिरूक्षभीहर्षविषादाद्यैश्च दूषितः॥ AS.णि.16.25/ पुंस्त्वोत्साहबलभ्रंशशोफचित्तोत्प्लवज्वरान्/ सर्वाङ्गरोगनिस्तोदरोमहर्षाङ्गसुप्तताः॥ AS.णि.16.26/ कुष्ठं विसर्पमन्यांश्च कुर्यात्सर्वाङ्गगान् गदान्/ समानो विषमाजीर्णशीतसङ्कीर्णभोजनैः॥ AS.णि.16.27/ करोत्यकालशयनजागराद्यैश्च दूषितः/ शूलगुल्मग्रहण्यादीन् पक्वामाश्यजान् गदान्॥ AS.णि.16.28/ अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः/ यानयानासनस्थानचङ्क्रमैश्चातिसेवितैः॥ AS.णि.16.29/ कुपितः कुरुते रोगान्कृच्छ्रान्पक्वाशयाश्रयान्/ मूत्रशुक्रप्रदोषार्शोगुदभ्रंशादिकान् बहून्॥ AS.णि.16.30/ सर्वं च मारुतं सामं तन्द्रास्तैमित्यगौरवैः/ स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः॥ AS.णि.16.31/ कटुरूक्षाभिलाषेण तद्विधोपशयेन च/ युक्तं विद्यान्निरामं तु तन्द्रादीनां विपर्ययात्॥ AS.णि.16.32/ वायोरावरणं चातो बहुभेदं प्रवक्ष्यते/ लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः॥ AS.णि.16.33/ कटुकोष्णाम्ललवणैर्विदाहः शीतकमता/ शैत्यगौरवशूलानि कट्वाद्युपशयो+अधिकम्॥ AS.णि.16.34/ लङ्घनायासरूक्षोष्णकामता च कफावृते/ रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजा भृशम्॥ AS.णि.16.35/ भवेच्च रागी श्वयथुर्जायन्ते मण्डलानि च/ मांसेन कठिनः शोफो विवर्णः पिटकास्तथा॥ AS.णि.16.36/ हर्षः पिपीलिकानां च सञ्चार इव जायते/ चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः॥ AS.णि.16.37/ आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसावृते/ स्पर्शमस्थ्यावृते+अत्युष्णं पीडनं चाभिनन्दति॥ AS.णि.16.38/ सूच्येव तुद्यते+अत्यर्थमङ्गं सीदति शूल्यते/ मज्जावृते विनमनं जृम्भणं परिवेष्टनम्॥ AS.णि.16.39/ शूलं च पीड्यमाने च पाणिभ्यां लभते सुखम्/ शुक्रावृते+अतिवेगो वा न वा निष्फलतापि वा॥ AS.णि.16.40/ भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्यन्नावृते+अनिले/ मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत्॥ AS.णि.16.41/ विडावृते विबन्धो+अधः स्वे स्थाने परिकृन्तति॥ AS.णि.16.42/ व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः/ शकृत्पीडितमन्नेन दुःखं शुष्कं चिरात्सृजेत्॥ AS.णि.16.43/ सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक्/ विलोमो मारुतो+अस्वास्थ्यं हृदयं पीड्यते+अतिच// AS.णि.16.44/ भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते/ विदग्धे+अन्ने च वमनमुदाने विभ्रमादयः॥ AS.णि.16.45/ दाहो+अन्तरूर्जाभ्रंशश्च दाहो व्याने तु सर्वगः/ क्लमो+अङ्गचेष्टासङ्गश्च सन्तापः सहवेदनः॥ AS.णि.16.46/ समान उष्मोपहतिरतिस्वेदो+अरतिः सतृट्/ दाहश्च स्यादपाने तु मले हारिद्रवर्णता॥ AS.णि.16.47/ रुजो+अतिवृद्धिस्तापश्च योनिमेहनपायुषु॥ AS.णि.16.48/ श्लेष्मणा त्वावऋते प्राणे सादस्तन्द्रारुचिर्वमिः/ ष्ठीवनक्षवथूद्गारनिश्वासोच्छ्वाससङ्ग्रहः॥ AS.णि.16.49/ उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः/ बलवर्णप्रणाशश्च व्याने पर्वास्थिवाग्ग्रहः॥ AS.णि.16.50/ गुरुताङ्गेषु सर्वेषु स्खलितं च गतौ भृशम्/ समाने+अतिहिमाङ्गत्वमस्वेदो मन्दवह्निता॥ AS.णि.16.51/ अपाने सकफं मूत्रशकृतोः स्यात् प्रवर्तनम्/ इति द्वाविंशतिविधं वायोरावरणं विदुः॥ AS.णि.16.52/ प्राणादयस्तथान्योन्यमावृण्वन्ति यथाक्रमम्/ सर्वेपि विंशतिविधं विद्यादावरणं च तत्॥ AS.णि.16.53/ निश्वासोच्छ्ववाससंरोधःप्रतिश्यायःशिरोग्रहः/ हृद्रोगो मुखशोषश्च प्राणेनोदान आवृते॥ AS.णि.16.54/ उदानेनावृते प्राणे वर्णौजोबलसङ्क्षयः/ दिशानया च विभजेत् सर्वमावरणं भिषक्॥ AS.णि.16.55/ स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम्/ प्राणादीनां च पञ्चानां मिश्रमावरणं मिथः॥ AS.णि.16.56/ पित्तादिभिर्द्वादशभिर्मिश्राणां मिश्रितैश्च तैः/ मिश्रैः पित्तादिभिस्तद्वन्मिश्रणाभिरनेकधा॥ AS.णि.16.57/ तारतम्यविकल्पाच्च यात्यावृतिरसङ्ख्यताम्/ तां लक्षयेदवहितो यथास्वं लक्षणोदयात्॥ AS.णि.16.58/ शनैश्शनैश्चोपशयाद् गूढामपि मुहुर्मुहुः/ विशेषाज्जीवितं प्राण उदानो बलमुच्यते॥ AS.णि.16.59/ स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च// AS.णि.16.60/ आवृता वायवो+अज्ञाता ज्ञाता वा वत्सरं स्थिताः/ प्रयत्नेनापि दुःसाध्या भवेयुर्वानुपक्रमाः॥ AS.णि.16.61/ विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः/ भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्॥ इति षोडशो+अध्यायः॥ //निदानस्थानं तृतीयं समाप्तम्॥