aSTaaGgasaGgraha (Ver.1. August 2009) digitalized by Tsutomu Yamashita based on the edition of Zriimad VRddhavaagbhaTaviracitaH आष्टाङ्गसङ्ग्रहः, आनंत डामोदर आआठवले. Poona, 1980. Text Input System vowels: a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au gutturals: k, kh, g, gh, G palatals: c, ch, j, jh, J linguals: T, Th, D, Dh, N dentals: t, th, d, dh, n labials: p, ph, b, bh, m semivowels: y, r, l, v sibilants: z, S, s aspiration: h अनुस्वार: M विसर्ग: H --------------------------------------------------------------------------------------------- अष्टाङ्गसङ्ग्रहः सूत्रस्थानम् प्रथमाध्यायः AS.षू.1.1/ रागादिरोगाः सहजाः समूला येना+अशुसर्वे जगतो+अप्यपास्ताः/ तमेकवैद्यं शिरसा नमामि वैद्यागमज्ञांश्च पितामहादीन्॥ AS.षू.1.2/ अथात आयुष्कामीयं नामाध्यायं व्याख्यास्यामः इति ह स्मा+आहुरात्रेयादयो महर्षयः॥ AS.षू.1.3/ आयुः कामयमानेन धर्मार्थसुखसाधनम्/ आयुर्वेदोपदेशेषु विधेयः परमादरः॥ AS.षू.1.4/ आयुर्वेदामृतं सार्वं ब्रह्मा सनातनम्/ ददौ दक्षाय सो+अश्विभ्यां तौ शतक्रतवे ततः॥ AS.षू.1.5/ धर्मार्थकाममोक्षाणां विघ्नकारिभिरामयैः/ नरेषु पीड्यमानेषु पुरस्कृत्य पुनर्वसुम्॥ AS.षू.1.6/ धन्वन्तरिभरद्वाजनिमिकाश्यपकश्यपाः/ महर्धयो महात्मानस्तथा लम्बायनादयः॥ AS.षू.1.7/ शतक्रतुमुपाजग्मुः शरण्यममरेश्वरम्/ तान्दृष्ट्वैव सहस्राक्षो निजगाद यथागमम्॥ AS.षू.1.8/ आयुषः पालनं वेदमुपवेदमथर्वणः/ कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषैः॥ AS.षू.1.9/ गतमष्टाङ्गतां पुण्यं बुबुधे यं पितामहः/ गृहीत्वा ते तमाम्रायं प्रकाश्य च परस्परम्॥ AS.षू.1.10/ आययुर्मानुषं लोकं मुदिताः परमर्षयः/ स्थित्यर्थमायुर्वेदस्य ते+अथ तन्त्राणि चक्रिरे॥ AS.षू.1.11/ कृत्वा+अग्निवेशहारीतभेडमाण्डव्यसुश्रुतान्/ करालादींश्च तच्छिष्यान् ग्राहयामासुरादृताः॥ AS.षू.1.12/ स्वं स्वं तन्त्रं ततस्ते+अपि चक्रुस्तानि कृतानि च/ गुरून् संश्रावयामासुः सर्षिसङ्घान्सुमेधसः॥ AS.षू.1.13/ तैः प्रशस्तानि तान्येषां प्रतिष्ठां भुवि लेभिरे/ तेषामेकैकमव्यापि समस्तव्याधिसाधने॥ AS.षू.1.14/ प्रतितन्त्राभियोगे तु पुरुषायुषसंक्षयः/ भवत्यध्ययनेनैव यस्मात् प्रोक्तः पुनः पुनः॥ AS.षू.1.15/ तन्त्रकारैः स एव+अर्थः क्वचित् क्श्चिद्विशेषतः/ ते+अर्थप्रत्यायनपरा वचने यच्च नादृताः॥ AS.षू.1.16/ सर्वतन्त्राण्यतः प्रायः संहृत्या+अष्टाङ्गसङ्ग्रहः/ अस्थानविस्तराक्षेपपुनरुक्तादिवर्जितः॥ AS.षू.1.17/ हेतुलिङ्गौषधस्कन्धत्रयमात्रनिबन्धनः/ विनिगूढार्थतत्वानां प्रदेशानां प्रकाशकः॥ AS.षू.1.18/ स्वान्यतन्त्रविरोधानां भूयिष्ठं विनिवर्तकः/ युगानुरूपसन्दर्भो विभागेन करिष्यते॥ AS.षू.1.19/ नित्योपयोगि दुर्बोधं सर्वाङ्गव्यापि भावतः/ सङ्गृहीतं विशेषेण यत्र कायचिकित्सितम्॥ AS.षू.1.20/ न मात्रामात्रमप्यत्र किच्चिदागमवर्जितम्/ ते+अर्थाःस ग्रन्थबन्धश्च सङ्क्षेपाय क्रमो+अन्यथा॥ AS.षू.1.21/ वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः/ प्रत्येकं ते त्रिधा वृद्धिक्षयसाम्यविभेदयः॥ AS.षू.1.22/ उत्कृष्टमध्याल्पतया त्रिधा वृद्धिक्षयावपि/ विकृता+अविकृता देहं घ्नन्ति ते वर्त्तयन्ति च// AS.षू.1.23/ ते व्यापिनो+अपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः/ वयोहोरात्रिभुक्तानां ते+अन्तमध्यादिगाः क्रमात्॥ AS.षू.1.24/ तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः/ कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि॥ AS.षू.1.25/ शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमेः/ तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्॥ AS.षू.1.26/ समधातुः समस्तासु श्रेष्ठा निन्द्या द्विदोषजाः/ तत्र रूक्षो लघु शीतः खरः सूक्ष्मश्चलो+अनिलः॥ AS.षू.1.27/ पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम्/ स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्णो मृत्स्नः स्थिरः॥ AS.षू.1.28/ संसर्गः सन्निपातश्च तद्वित्रिक्षयकोपतः/ तौ षोढा दशधा चोक्तावुत्कर्षादिविकल्पनात्॥ AS.षू.1.29/ रसासृङ्मांसमेदोस्थिमज्जशुक्राणि धातवः/ सप्त दूष्या मला मूत्रशकृत्स्वेदादयो+अपि च// AS.षू.1.30/ रसादिस्थेषु दोषेषु व्याधयः सम्भवन्ति ये/ तज्जानित्युपचारेण तानाहुर्घृतदाहवत्॥ AS.षू.1.31/ प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे/ गर्भोत्पादश्च कर्माणि धातूनां क्रमशो विदुः॥ AS.षू.1.32/ शरीरं धारयन्त्येते धात्वाहारश्च सर्वदा/ वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः॥ AS.षू.1.33/ रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः/ षड् द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः॥ AS.षू.1.34/ तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्/ कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते॥ AS.षू.1.35/ शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा/ उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्॥ AS.षू.1.36/ त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः/ गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः॥ AS.षू.1.37/ गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः/ इन्द्रियार्था व्यवायी च विकाषी चापरे गुणाः॥ AS.षू.1.38/ व्यवायी देहमखिलं व्याप्य पाकाय कल्पते/ विकाषी विकषन् धातून् सन्धिबन्धान् विमुञ्चति॥ AS.षू.1.39/ सरतीक्ष्णप्रकर्षौ तु कैश्चित्तौ परिकीर्त्तितौ/ सत्त्वं रजस्तमश्चेति त्रयः प्रोक्ता महागुणाः॥ AS.षू.1.40/ कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः/ सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम्॥ AS.षू.1.41/ रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता/ निजागन्तुविभागेन रोगाश्च द्विविधा मताः॥ AS.षू.1.42/ तेषां कायमनोभेदादधिष्ठानमपि द्विधा/ रजस्तमश्च मनसो द्वौ च दोषवुदाहृतौ॥ AS.षू.1.43/ दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्/ रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः॥ AS.षू.1.44/ भूमिदेहप्रभेदेन देशमाहुरिह द्विधा/ जाङ्गलं वातभूयिष्ठमानूपं तु कफोल्बणम्/ AS.षू.1.45/ साधारणं सममलं त्रिधा भूदेशमादिशेत्/ क्षणादिव्यार्ध्यवस्था च कालो भैषज्ययोगकृत्॥ AS.षू.1.46/ शोधनं शमनं चेति समासादौषधं द्विधा/ शरीरजानां दोषाणां क्रमेण परमौषधम्॥ AS.षू.1.47/ वस्तिर्विरेको वमनं तथा तैलं घृतं मधु/ धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम्॥ AS.षू.1.48/ तन्त्रस्यास्य परं चातो वक्ष्यते+अध्यायसङ्ग्रहः/ आयुष्कामीयशिष्यार्थदिनर्तुव्याध्यसम्भवाः॥ AS.षू.1.49/ द्रवान्नज्ञानसंरक्षाविरुद्धान्नान्नपानिकाः/ मात्राशितौषधज्ञानश्रेष्ठशुध्यादिसङ्ग्रहाः॥ AS.षू.1.50/ महाकषायविविधद्रव्यादिरसभेदकाः/ दोषादिज्ञानतद्भेदतत्क्रिया रोगभेषजम्॥ AS.षू.1.51/ व्द्यैषधस्नेहनस्वेदशुध्यास्थापननावनम्/ धूमगण्डूषदृक्सेकतृप्तियन्त्रजलौकसः॥ AS.षू.1.52/ सिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मकाः/ चत्वारिंशदिमे+अध्यायः सूत्रम् शारीरमुच्यते॥ AS.षू.1.53/ पुत्रार्थगर्भावक्रान्तिचर्याव्यापच्छरीरजाः/ सिरामर्मप्रकृत्याख्या विकृताङ्गेहितामयाः॥ AS.षू.1.54/ सदूता द्वादशाध्यायाः निदानं सार्वरौगिकम्/ ज्वरासृक्श्वासयक्ष्मादिमदाद्यर्शोतिसारिणाम्॥ AS.षू.1.55/ मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च/ पाण्डुकुष्ठानिलार्त्तानां वातास्रस्य च षोडश// AS.षू.1.56/ चिकित्साज्वरयोरस्रकासयोः श्वासयक्ष्मणोः/ वमौ मदात्यये+अर्शस्सु विशि द्वौ द्वौ च मूत्रिते॥ AS.षू.1.57/ विद्रधौ गुल्मजठरपाण्डुशोफविसर्पिषु/ कुष्टश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्॥ AS.षू.1.58/ चतुर्विशतिरध्यायाः कल्पसिद्धिरतःपरम्/ कल्पो वमेर्विरेकस्य तत्सिद्धिर्बास्तिकल्पना॥ AS.षू.1.59/ कल्पश्च सिद्धबस्तीनां सिद्धिर्बस्त्यनुवासयोः/ द्रव्यकल्पो+अष्टमः स्थानमत उत्तरमुत्तरम्॥ AS.षू.1.60/ बालोपचरणे व्याधिग्रहज्ञाननिषेधने/ स्नाने पृथग्ग्रहे भूते द्वावुन्मादे स्मृतिक्षये॥ AS.षू.1.61/ वर्त्मसन्धिगतौ द्वौ द्वौ दृक्तमोलिङ्गनाशिषु/ सर्वदृक्स्यन्ददृक्पाके कर्णनासामुखेषु च// AS.षू.1.62/ मूर्ध्नि व्रणे तथा द्वौ द्वौ सद्योभङ्गे भगन्दरे/ ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्॥ AS.षू.1.63/ विषे द्वौ भुजगे कीटे द्वौ च लूतासु मूषिके/ विषे विषोपयोगे च तथा+अध्यायो रसायने॥ AS.षू.1.64/ वाजीकरणमुद्दिश्य पञ्चाशो+अष्टाङ्गपूरणः/ पञ्चाशदध्यायशतं षड्भिः स्थानैः समीरितम्॥ इति प्रथमो+अध्यायः द्वितीयो+अध्यायः AS.षू.2.1/ अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.2.2/ गुरुभक्तो+अभियुक्तो+अतियुक्तो धीस्मृतिपाटवैः/ ऋज्वास्यनासानयनस्तनुस्निग्धनखच्छविः॥ AS.षू.2.3/ ब्रह्मचारी जितद्वन्द्वो धीरः सुचरितः स्थिरः/ षण्मासानुषितः शक्लो लज्जाशौचकुलान्वितः॥ AS.षू.2.4/ शिष्यो+अध्याप्यो गतो यावदन्तं तन्त्रार्थकर्मणाम्/ ना+अकालविद्युत्स्तनिते भूकम्पे राहुदर्शने॥ AS.षू.2.5/ पञ्चदश्यामचन्द्रायां परोक्षे वा गुरोः पठेत्/ नातिच्छिन्नपदं नातिमन्दं नात्युच्चनीचकैः॥ AS.षू.2.6/ हीनान्यवेष आचार्यं पर्युपासीत राजवत्/ शयीत सुप्त एवास्मिन्नुत्तिष्ठेतास्य पूर्वतः॥ AS.षू.2.7/ न ब्रूयात् केवलं नाम ना+असाध्वपि विनाटयेत्/ अभेद्यो+अनुद्धतः स्तब्धः सूनृतः प्रियदर्शनः॥ AS.षू.2.8/ बहुश्रुतः कालवेदी ज्ञातग्रन्थो+अर्थशास्त्रवित्/ अनाथान् रोगिणो यश्च पुत्रवत् समुपाचरेत्॥ AS.षू.2.9/ गुरुणा समनुज्ञातः स भिषक्छब्दमश्नुते/ यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः॥ AS.षू.2.10/ स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम्/ यः पुनः कुरुते कर्म धार्ष्ट्याच्छास्त्रविवर्ज्जितः॥ AS.षू.2.11/ स सत्सु गर्हामाप्नेति वधं चर्च्छति राजतः/ हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे॥ AS.षू.2.12/ ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः/ शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये॥ AS.षू.2.13/ पात्रापेक्षीण्यतः प्रज्ञां बाहुश्रुत्येन बृंहयेत्/ प्रदीपभूतं शास्त्रं हि दर्शनं विपुला मतिः॥ AS.षू.2.14/ ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति/ आहूत एव यो याति सुवेषः सुनिमित्ततः॥ AS.षू.2.15/ गत्वा+अतुरार्थादन्यत्र न निधत्ते मनः क्वचित्/ व्याधीन् परीक्षते सम्यङ्निदानादिविशेषतः॥ AS.षू.2.16/ ह्रेपणीयां च तद्वाअर्त्तां न प्रकाशयते बहिः/ सहसा न च तस्यापि क्रियाकालमहापयन्॥ AS.षू.2.17/ जानाति चोपचरितुं स वैद्यः सिद्धिमश्नुते/ नाददीता+अमिषं स्त्रीभ्यस्तदध्यक्षे पराङ्मुखे॥ AS.षू.2.18/ ताभिश्च रहसि स्थानं परिहासं च वर्जयेत्/ आर्त्तं च नृपसद्वैद्यैर्द्विष्टं तद्वेषिणं द्विषम्॥ AS.षू.2.19/ चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्/ हीनोपकरणं व्यग्रमविधेयं गतायुषम्॥ AS.षू.2.20/ जिजीविषुर्व्याधितो+अपि पूर्वोक्तगुणवर्जितान्/ क्रियाविक्रयिणो वैद्यान् मृत्योरग्रेसरा हि ते॥ AS.षू.2.21/ भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्/ चिकित्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणम्॥ AS.षू.2.22/ दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक्/ बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम्॥ AS.षू.2.23/ अनुरक्तः शुचिर्दक्षो बुद्धिमान् परिचारकः/ आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्ववानपि॥ AS.षू.2.24/ यद्वैद्ये विगुणे पादा गुणवन्तो+अप्यनर्थकाः/ स पादहीनानप्यार्तान् गुणवान् यच्च यापयेत्॥ AS.षू.2.25/ चिकित्सायास्तमेवातः प्रधानं कारणं विदुः/ साध्यो+असाध्य इति व्याधिर्द्विधा तौ तु पुनर्द्विधा॥ AS.षू.2.26/ सुसाध्यः कृच्छ्रसाध्यश्च याप्यो यश्चानुपक्रमः/ सर्वौषधमे देहे यूनः पुंसो जितात्मनः॥ AS.षू.2.27/ अमर्मगो+अल्पहेत्वग्ररूपरूपो+अनुपद्रवः/ अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि॥ AS.षू.2.28/ ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः सुखः/ सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते॥ AS.षू.2.29/ कृच्छ्रैरुपायैः कृच्छ्रस्तु महद्भिश्च चिरेण च/ असाध्यलिङ्गसङ्कीर्णस्तथा शस्त्रादिसाधनः॥ AS.षू.2.30/ शेषत्वादायुषः पथ्यैर्याप्यः प्रायो विपर्यये/ दत्वा+अल्पं सुखमल्पेन हेतुना स प्रतन्यते॥ AS.षू.2.31/ याति नाशेषतां रोगः कर्मणो नियतायुषः/ प्रपतन्निव विष्कम्भैर्धार्यते+अत्रातुरो हितैः॥ AS.षू.2.32/ परो+असाध्यः क्रियाः सर्वाः प्रत्याख्येयो+अतिवर्तते/ तस्मादुपेक्ष्य एवासौ स्थितो+अत्यन्तविपर्यये॥ AS.षू.2.33/ भ्रममोहारतिकरो दृष्टरिष्टो+अक्षनाशनः/ व्याधीन् पुरा परीक्ष्यैवमारभेत ततः क्रियाम्॥ AS.षू.2.34/ स्वार्थविद्यायशोहानिमन्यथा ध्रुवमाप्नुयात्/ साध्ययोरपि संयोगो बलिनोर्यात्यसाध्यताम्॥ AS.षू.2.35/ विद्यादसाध्यमेवातः साध्यासाध्यसमागमम्/ नासाध्यः साध्यतां याति साध्यो यातित्वसाध्यताम्॥ AS.षू.2.36/ पादापचाराद्दैवाच्च यान्त्यवस्थान्तरं गदाः/ वरमाशीविषविषं दीप्तमग्निमयो+अपि वा॥ AS.षू.2.37/ उपयुञ्जीत न त्वार्त्तादामिषं कृपणाज्जनात्/ वरो भूतदया धर्म इत्यार्त्तेषु भिषग्वरः॥ AS.षू.2.38/ वर्त्तते यस्तु सिद्धार्थः स सर्वमतिवर्त्तते॥ इति द्वितीयो+अध्यायः तृतीयो+अध्यायः AS.षू.3.1/ अथातो दिनचर्यां नामाध्यायं व्याख्यास्यामः/ इति ह स्मा+अहुरात्रेयादयो महर्षयः॥ AS.षू.3.2/ ब्राह्मे मुहूर्ते उत्तिष्ठेज्जीर्णाजीर्णं निरूपयन्/ रक्षार्थमायुषः स्वस्थो जातवेगः समुत्सृजेत्॥ AS.षू.3.3/ उदङ्मुखो मूत्रशकृद्दक्षिणाभिमुखो निशि/ वाचं नियम्य प्रयतः संवीताङ्गो+अवगुण्ठितः॥ AS.षू.3.4/ प्रवर्त्तयेत् प्रचलितं न तु यत्नादुदीरयेत्/ नामेध्यमार्गमृत्भस्मगोस्थानाकीर्णगोमये॥ AS.षू.3.5/ पुरान्तिकाग्निवल्मीकरम्योत्कृष्टचितिद्रुमे/ न नारीपूज्यगोर्केन्दुवाय्वन्नाग्निजलं प्रति॥ AS.षू.3.6/ न चातिरस्कृत्य महीं भयाशक्त्योस्तु कामतः/ नवेगितो+अन्यकार्यः स्यान्नाजित्वासाध्यमामयम्॥ AS.षू.3.7/ निःशल्यादुष्टमृत्पिण्डीपरिमृष्टमलायनः/ अभ्युद्धृताभिः शुचिभिरद्भिर्मृद्भिश्च योजयेत्॥ AS.षू.3.8/ लेपगन्धापहं शौचमनुत्पतिताबिन्दुभिः/ स्पृष्ट्वा धातून् मलानश्रुवसाकेशनखांश्युच्तान्॥ AS.षू.3.9/ स्नात्वा भोक्तुमना भुक्त्वा सुप्त्वा क्षुत्वा सुरार्च्चने/ रथ्यामाक्रम्य चाचामेदुपविष्ट उदङ्मुखः॥ AS.षू.3.10/ प्राङ्मुखो वा विविक्तस्थो न बहिर्जानु नान्यदृक्/ अजल्पन्नुत्तरासङ्गी स्वच्छैरङ्गुष्ठमूलगैः॥ AS.षू.3.11/ नोद्धृतैर्नानतो नोर्ध्वं नाग्निपक्वैर्न्न पूतिभिः/ न फेनबुल्बुदक्षारैर्नैकहस्तार्पितैर्जलैः॥ AS.षू.3.12/ नाद्रैकपाणिर्न्नामेध्यहस्तपादो न शब्दवत्/ वटासनार्कखदिरकरञ्जकरवीरजम्॥ AS.षू.3.13/ सर्जारिमेदापामार्गमालतीककुभोद्भवम्/ कषायतिक्तकटुकं मूलमन्यदपीदृशम्॥ AS.षू.3.14/ विज्ञातवृक्षं क्षुण्णाग्रमृज्वग्रन्थि सुभूमिजम्/ कनीन्यग्रसमस्थौल्यं सुकूर्च्चं द्वादशाङ्गुलम्॥ AS.षू.3.15/ प्रातर्भुक्त्वा च यतवाग्भक्षयेद्दन्तधावनम्/ वाप्यत्रिवर्गत्रितयक्षौद्राक्तेन च घर्षयेत्॥ AS.षू.3.16/ शनैस्तेन ततो दन्तान् दन्तमांसान्यबाधयन्/ लिखेदनुसुखं जिह्वां जिह्वानिर्लेखनेन च// AS.षू.3.17/ तथास्यमलवैरस्यगन्धा जिह्वास्यदन्तजाः/ रुचिवैशद्यलघुता न भवन्ति भवन्ति च// AS.षू.3.18/ नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती/ तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत्॥ AS.षू.3.19/ नैव श्लेष्मातकारिष्टबिभीतधवधन्वजान्/ बिल्ववञ्चुलनिर्गुण्डीशिग्रुतिल्वकतिन्दुकान्॥ AS.षू.3.20/ कोविदारशमीपीलुपिप्पलेङ्गुदगुल्गुलून्/ पारिभद्रकमम्लीकामोचक्यौ शाल्मलीं शणम्॥ AS.षू.3.21/ स्वाद्वम्ललवणं शुष्कं सुषिरं पूति पिच्छिलम्/ पालाशमासनं दन्तधावनं पादुके त्यजेत्॥ AS.षू.3.22/ दन्तान् पूर्वमधो घर्षेत् प्रातः सिञ्चेच्च लोचनं/ तोयपूर्णमुखो ग्रीष्मशरदोः शीतवारिणा॥ AS.षू.3.23/ प्रणम्य देवान् वृद्धांश्च मङ्गलाष्टशतं शुभम्/ शृण्वन् काञ्चनविन्यस्तं सर्पिः पश्येदनन्तरम्॥ AS.षू.3.24/ सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्/ लोचने तेन भवतो मनोज्ञे सूक्ष्मदर्शने॥ AS.षू.3.25/ व्यक्तत्रिवर्णे विमले सुस्निग्धघनपक्ष्मणी/ चक्षुस्तेजोमयं तस्य विशेषात्च्छेलष्मतो भयम्॥ AS.षू.3.26/ योजयेत्सप्तरात्रे+अस्मात् स्रावणाथ रसाञ्जनम्/ अणुतैलं ततो नस्यं ततो गण्डूषधारणम्॥ AS.षू.3.27/ घनोन्नतप्रसन्नत्वक्रकन्धग्रीवास्यवक्षसः/ सुगन्धिवदनाः स्निग्धनिस्वना विमलेन्द्रियाः॥ AS.षू.3.28/ निर्वलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः/ ओष्ठस्फुटनपारुष्यमुखशोषद्विजामयाः॥ AS.षू.3.29/ न स्युः स्वरोपघाताश्च स्नेहगण्डूषधारणात्/ खदिरक्षीरिवृक्षारिमेदाम्बुकवलग्रहः॥ AS.षू.3.30/ अरोचकास्यवैरस्यमलपूतिप्रसेकजित्/ सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम्॥ AS.षू.3.31/ प्रायोगिकं ततो धूमं गन्धमाल्यादि चाचरेत्/ धूमादस्योर्ध्वजत्रूत्था न स्युर्वातकफामयाः॥ AS.षू.3.32/ अञ्जनोत्क्लेशितं नस्यैः कवलैर्नावनेरितम्/ धूमेन कवलोत्क्लिष्टं क्रमाद्वातकफं जयेत्॥ AS.षू.3.33/ गन्धमाल्यादिकं वृष्यमलक्ष्मीघ्नं प्रसाधनम्/ वासो न धारयेज्जीर्णं मलिनं रक्तमुल्बणम्॥ AS.षू.3.34/ माल्यं न लम्बं न बहिर्न रक्तं जलजाद्दते/ नैव चान्येन विधृतं वस्त्रं पुष्पमुपानहौ॥ AS.षू.3.35/ रुचिवैशद्यसौगन्ध्यमिच्छन्वक्त्रेण धारयेत्/ जातीलवङ्गकर्पूरकङ्कोलकटुकैः सह// AS.षू.3.36/ ताम्बूलीनां किसलयं हृद्यं पूगफलान्वितम्/ रक्तपित्तक्षतक्षीणरूक्षोत्कुपितचक्षुषाम्/ AS.षू.3.37/ विषमूर्च्छामदार्तानामपथ्यं शोषिणां च तत्/ पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे॥ AS.षू.3.38/ द्विपत्रंएकं पूगं च सचूर्णखदिरं च तत्/ उत्तिष्ठेत ततोत्यर्थमर्थेष्वर्थानुबन्धिषु॥ AS.षू.3.39/ निन्दितं दीर्घमप्यायुरसन्निहितसाधनम्/ कृषिं वाणिज्यां गोरक्षामुपायैर्गुणिनं नृपम्॥ AS.षू.3.40/ लोकद्वयाविरुद्धां च धनार्थी संश्रयेत् क्रियाम्/ मुक्तवेगश्च गमनस्वप्नाहारसभास्त्रियः॥ AS.षू.3.41/ पाणिना+अलभ्य निष्क्रामेद्रत्नपूज्याज्यमङ्गलम्/ सातपत्रपदत्राणो विचरेद्युगमात्रद्दक्॥ AS.षू.3.42/ निशि चात्ययिके कार्ये दण्डी मौली सहायवान्/ प्रावृत्य पर्यटेद्रात्रौ न प्रावृत्य शिरो+अहनि॥ AS.षू.3.43/ चैत्यपूज्यध्वजाशस्तच्चायाभस्मतुषाशुचीन्/ नाक्रामेच्छर्करालोष्टबलिस्नानभुवो न च// AS.षू.3.44/ मध्याह्ने सन्ध्ययो रात्रावर्धरात्रे चतुष्पथम्/ न सेवेत न शर्वर्यां वृक्षचैत्यं न चत्वरम्॥ AS.षू.3.45/ सूनाटवीशून्यगृहश्मशानानि दिवा+अपि न/ न हुंकुर्याच्छवं पूज्यं प्रशस्तान्मङ्गलानि च// AS.षू.3.46/ नापसव्यं परिक्रामेन्नेतराण्यनुदक्षिणम्/ चतुष्पथं नमस्कुर्यात् प्रज्ञातांश्च वनस्पतीन्॥ AS.षू.3.47/ न व्यालव्याधिताशस्तैर्नादान्दक्षुत्पिपासितैः/ न च्छिन्नपुच्छैर्नैकाक्षैगापृष्ठेन च न व्रजेत्॥ AS.षू.3.48/ ना+अतिप्रगे+अतिसायं वा न नभोमध्यगे रवौ/ नासन्निहितपानीयो नातितूर्णं न सन्ततम्॥ AS.षू.3.49/ न शत्रुणा नाविदितैर्नैको नाधार्मिकैः सह/ दद्याद्वर्त्मा+अर्तवृद्धस्त्रीभारिचक्रद्विजन्मने॥ AS.षू.3.50/ स्रानभोजनपानानि वाहेभ्यो न+आचरेत् पुरः/ नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत्॥ AS.षू.3.51/ ना+अरोहोद्विषमं शैलं नावं संशयितां तरुम्/ निपातयेन्न लोष्टेन न फलेन फलं द्रुमात्॥ AS.षू.3.52/ न वार्यमाणः प्रविशेन्नाद्वारेण ना च+आसने/ स्वयं तिष्ठेत् परगृहे युक्तनिंद्रं न बोधयेत्॥ AS.षू.3.53/ न+आचरेत् पाणिवाक्पादद्दङ्मेढ्रेदरचापलम्/ त्रिः पक्षस्य कचश्मश्रुनखरोमाणि वर्धयेत्॥ AS.षू.3.54/ न स्वहस्तेन दन्तैर्वा स्नानं चानु समाचरेत्/ अथ जातान्नपानेच्छो मारुतघ्नैः सुगन्धिभिः॥ AS.षू.3.55/ यथर्तुसंस्पर्शसुखैस्तैलैरभ्यङ्गमाचरेत्/ अभ्यङ्गो वातहा पुष्टिस्वप्नदार्ढ्यबृहत्वकृत्॥ AS.षू.3.56/ दग्धभग्नक्षतरुजाक्लमश्रमजरापहः/ रथाक्षचर्मघटवत् भवन्त्यभ्यङ्गतो गुणाः॥ AS.षू.3.57/ स्पर्शने+अभ्याधिको वायुःस्पर्शनं च त्वगाश्रयम्/ त्वच्यश्च परमभ्यङ्गो यस्मात्तं शीलयेदतः॥ AS.षू.3.58/ शिरः श्रवणपादेषु तं विशेषेण शीलयेत्/ स केश्यः शीलितो मूर्ध्नि कपालेन्दिर्यतर्पणः॥ AS.षू.3.59/ हनुमन्याशिरः कर्णशूलघ्नं कर्णपूरणम्/ पादाभ्यङ्गस्तु तत्स्थैर्यनिद्राद्दष्टि प्रसादकृत्॥ AS.षू.3.60/ पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत्/ वर्ज्योभ्यङ्गः कफग्रस्तक्तसंशुद्ध्यजीर्णिभिः॥ AS.षू.3.61/ शरीरायासजननं कर्म व्यायाम उच्यते/ लाघवं कर्मसामर्थ्यं दीप्तो+अग्निर्मेदसः क्षयः॥ AS.षू.3.62/ विभक्तघनगात्रत्वं व्यायामादुपजायते/ वातपित्तामयी बालो वृद्धो+अजीर्णी च तं त्यजेत्॥ AS.षू.3.63/ अर्द्धशक्त्यानिषेव्यस्तु बलिभिः स्निग्धभोजिभिः/ शीतकाले वसन्ते च मन्दमेव ततो+अन्यदा॥ AS.षू.3.64/ तं कृत्वा+अनुसुखं देहं मर्द्दयेच्च समन्ततः/ तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः॥ AS.षू.3.65/ अतिव्यायामतः कासो ज्वरश्च्छर्दिश्च जायते/ व्यायामजागराध्वस्त्रीहास्यभाष्यादि साहसं॥ AS.षू.3.66/ गजं सिंह इव+आकर्षन् भजन्नति विनश्यति/ उद्वर्त्तनं कफहरं मेदसः प्रविलायनम्॥ AS.षू.3.67/ स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्/ दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम्॥ AS.षू.3.68/ कण्डूमलश्रमस्वेदतन्द्रातृङ्दाहपाप्मजित्/ उष्णाम्बुना+अधःकायस्य परिषेको बलावहः॥ AS.षू.3.69/ तेनैव तूत्तमाङ्गस्य बलहृत् केशचक्षुषाम्/ ना+अनाप्लुत्य शिरः स्नायान्न जले+अल्पे न शीतले॥ AS.षू.3.70/ नोदकावतरणस्वप्नान् नग्नो न च+आचरेत्/ पञ्चपिण्डाननुद्धृत्य न स्नायात् परवारिणि॥ AS.षू.3.71/ नात्मानमीक्षेत जले न तटस्थो जलाशयम्/ न प्रतिस्फालयेदम्बु पाणिना चरणेन वा॥ AS.षू.3.72/ स्नात्वा न मृज्यात् गात्राणि धुनुयान्न शिरोरुहान्/ निवसीता+अर्द्र एव+आशु सोष्णीषे धौतवाससी॥ AS.षू.3.73/ न त्वम्बरं पूर्वधृतं न च तैलवसे स्पृशेत्/ वासो+अन्यदन्यच्छयने निर्गमे देवतार्च्चने॥ AS.षू.3.74/ स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु/ आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्॥ AS.षू.3.75/ अन्नपानविधानेन भुञ्जीतान्नं विना+अत्ययात्/ अभिनन्द्य प्रसन्नात्मा हुत्वा दत्वा च शक्तितः॥ AS.षू.3.76/ पाकं सजलमेकान्ते यथासुखमितिश्रुवन्/ प्रयच्छेत्सर्वमुद्दिश्य पाचयेन्ना+अन्नमात्मने॥ AS.षू.3.77/ ना+अन्नमद्यान्मुमूर्षूणां मृतानां दुःखजीविनां/ स्त्रीजितक्लीबपतितक्रूरदुष्कृतकारिणां॥ AS.षू.3.78/ गणारिगणिकासत्रधूर्त्तान्नापणिकञ्च न/ नोत्सङ्गे भक्षयेत् भक्ष्यान् जलं नाञ्जलिना पिबेत्॥ AS.षू.3.79/ सर्वञ्च तिलसम्बद्धं ना+अद्यादस्तमिते रवौ/ न भुक्तमात्र आस्येन्न निषिद्धं भजेत्सुखं॥ AS.षू.3.80/ धर्मोत्तराभिरर्थ्याभिः कथाभिस्त्रिगुणात्मभिः/ मध्यं दिनस्य गमयेदिष्टशिष्टसहायवान्॥ AS.षू.3.81/ न लोकभूपविद्विष्टैर्न सङ्गच्छेत नास्तिकैः/ कलिवैररुचिर्न स्यात् धीरः सम्पद्विपत्तिषु॥ AS.षू.3.82/ श्रुतादन्यत्र सन्तुष्टस्तत्रैव च कुतूहली/ क्षान्तिमान् दक्षिणो दक्षः सुसमीक्षितकार्यकृत्॥ AS.षू.3.83/ ह्रीमान् धीमान् महोत्साहः संविभागी प्रियातिथिः/ अक्षुद्रवृत्तिर्गम्भीरः साधुराश्रितवत्सलः॥ AS.षू.3.84/ दाता पितृभ्यः पिण्डस्य यष्टा होता कृपात्मकः/ अनुज्ञाता सुवार्तानां दीनानामनुकम्पकः॥ AS.षू.3.85/ आश्वासकारी भीतानां क्रुद्धानामनुनायकः/ पूर्वाभिभाषी सुमुखः सुशीलः पूज्यपूजकः॥ AS.षू.3.86/ वित्तबन्धुवयोविद्यावृत्तैः पूज्या यथोत्तरम्/ आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम्॥ AS.षू.3.87/ सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम्/ धर्म्यमर्थ्यं प्रियं तथ्यं मितं पथ्यं वदेद्वचः॥ AS.षू.3.88/ ना+आत्मानमवजानीयान्न स्तूयान्न च पीडयेत्/ न हीनानवमन्येत् वृत्तार्थाङ्गबलश्रुतैः॥ AS.षू.3.89/ ना+अरुन्तुदः स्यान्न क्रूरो न तीक्ष्णो नो+अपतापवान्/ हेतावीर्ष्येन्न तु फले पापं पापे+अपि नाचरेत्॥ AS.षू.3.90/ परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत्/ अन्यत्रपुत्राच्छिष्याद्वा शासनार्हाद्धिताशयः॥ AS.षू.3.91/ नृत्यवादित्रगीतादि नोल्बणामाचरेत् क्रियाम्/ प्रसिद्धकेशवाग्वेषशमसान्त्वपरायणः॥ AS.षू.3.92/ ऊर्ध्वं नाभेः शरीरस्य स्पृशोन्ना+अधरवाससा/ न कुर्यान्मिथुनीभूय शौचं प्रति विलम्बनम्॥ AS.षू.3.93/ ना+असंवृतमुखो हास्यक्षवोत्गारविजृम्भणम्/ पाणिद्वयेन युगपत् कण्डूयेन्नात्मनः शिरः॥ AS.षू.3.94/ वहेन्न भारं शिरसा युगपच्चाग्निवाहिणी/ नासिकां न विकुष्णीयाद्दशनान्न विघट्टयेत्॥ AS.षू.3.95/ कुर्याद्विलेखनच्छेदभेदास्फोटनमर्दनम्/ पादं पादेन ना+अक्रामेन्न कण्डूयेन्न शौचयेत्॥ AS.षू.3.96/ न कांस्यभाजने तौ च नोपविष्टः प्रसाधयेत्/ अभीक्ष्णं निर्मलान् दध्यान्नखपादमलाशयान्॥ AS.षू.3.97/ ना+असमिद्धमुपासीत हुताशं नैव चाशुचिः/ ना+अनुवातं न विवृतो न क्लान्तो ना+अन्यमानसः॥ AS.षू.3.98/ धमेन्ना+अस्येन न स्कन्देन्ना+अधः कुर्यान्न पादतः/ सततं न निरीक्षेत चलसूक्ष्माप्रियाणि च// AS.षू.3.99/ नाप्रशस्तं न विण्मूत्रं न दर्पणममार्जितम्/ उद्यन्तमस्तमायान्तं तपन्तं प्रतिमागतम्॥ AS.षू.3.100/ उपरक्तं च भास्वन्तं वाससा वा तिरोहितम्/ ना+अन्यदप्यतितेजस्वि न क्रुद्धभ्य गुरोर्मुखम्॥ AS.षू.3.101/ स्त्रियं स्त्रवन्तीं नोदक्यां न नग्नां ना+अन्यसङ्गताम्/ न पत्नीं भोजनस्वप्नक्षुतजृम्भादुरासने॥ AS.षू.3.102/ शयीत नैकशयने न चाश्नीयास्तया सह/ तामनीर्ष्यंश्च गोपायेत् स्वैरिणीं नाधिवासयेत्॥ AS.षू.3.103/ नोच्छिष्टस्तारकाराहुतुहिनाशुदिवाकरान्/ पश्येन्न यायान्न पठेन्न स्वप्यान्न स्पृशेछिरः॥ AS.षू.3.104/ पाययन्तीं चरन्तीं वा नान्यस्मै गां निवेदयेत्/ अर्केन्दुपरिवेषोल्काशतक्रतुधनूंषि च// AS.षू.3.105/ नान्यद्देवार्चने कर्म कुर्याद्धावेन्न वर्षति/ तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि न निर्दिशेत्॥ AS.षू.3.106/ न+आत्मनो जन्मलग्नर्क्षधनसारं गृहे मलम्/ प्रकाशयेन्नावमानं न च निःस्नेअतां प्रभोः॥ AS.षू.3.107/ पुरोवातातपरजस्तुषारपरुषानिलान्/ अनृजुः क्षवथूद्रारकासस्वप्नान्नमैथुनम्॥ AS.षू.3.108/ सशब्दमलिनं हस्तभ्रूनेत्रोत्क्षेपवादिताम्/ कूलच्छायां सुरापानं व्यालदंष्ट्रिविषाणिनः॥ AS.षू.3.109/ हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः/ सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम्॥ AS.षू.3.110/ आरोग्यजीवितैश्वर्यविद्यासु स्थिरमानिताम्/ तोयाग्नि पूज्यमध्येन यानं धूमं शवाश्रयम्॥ AS.षू.3.111/ मद्यातिसक्तिं विस्त्रंभस्वातन्त्र्ये स्त्रीषु च त्यजेत्/ नैकाहमप्यधिवसेद्वास्तु तच्छास्त्रगर्हितम्॥ AS.षू.3.112/ न देशं व्याधिबहुलं नावैद्यं नाप्यनायकम्/ नाधर्मिजनभूयिष्ठं नोपसृष्टं न पर्वतम्॥ AS.षू.3.113/ वसेत् प्राज्याम्बुभैषज्यसमित् पुष्पतृणेन्धने/ सुभिक्षक्षेमरम्यान्ते पण्डितैर्मण्डिते पुरे॥ AS.षू.3.114/ नरामराणां सिद्धानां शास्त्राणाञ्चाजुगुप्सकः/ आधारकस्त्रिवर्गस्य यथायोग्यं जनस्य च// AS.षू.3.115/ दश कर्मपतान्रक्षन् जयन्नभ्यन्तरानरीन्/ हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम्॥ AS.षू.3.116/ संभिन्नलापं व्यापादमभिध्यां दृग्विपर्ययम्/ पापं कर्मेतिदशधा कायवाङ्मानसैस्त्ययेत्॥ AS.षू.3.117/ परोपघातक्रियया वर्जयेदार्जनं श्रियः/ अर्थानां धर्मलब्धानामदाता+अपिह्यसम्भवात्॥ AS.षू.3.118/ स्वर्गापवर्गविभवानयत्नेनाधितिष्ठति/ सायं भुक्त्वा लघु हितं समाहितमनाः शुचिः॥ AS.षू.3.119/ शास्तारमनुसंस्मृत्य स्वचर्यां चाथ संविशेत्/ देशे शुचावनाकीर्णे द्वित्राप्तपरिचारकः॥ AS.षू.3.120/ युक्तोपधानं स्वास्तीर्णं विस्तीर्णाविषमं सुखम्/ जानुतुल्यं मृदु शुभं सेवेत शयनासनम्॥ AS.षू.3.121/ प्राग्दक्षिणशिराः पादावकुर्वाणो गुरून् प्रति/ पूर्वापरदिशो भागे धर्ममेवानुचिन्तयन्॥ AS.षू.3.122/ आददीत सदा देहादित्थं सारमसारतः/ बिभ्यत् प्रतिक्षणं मृत्योरयथातथचेष्टितात्॥ AS.षू.3.123/ आरोग्यविभवप्रज्ञावयोधर्मक्रियावतः/ सुखमायुर्हितं चोक्तं विपरीतं विपर्यये॥ AS.षू.3.124/ सर्वतेजोनिधानं हि नृप इत्युच्यते भुवि/ अदूषयन्मनस्तस्मात् भक्तिमांस्तमुपाचरेत्॥ AS.षू.3.125/ पर्यस्तिकोपाश्रयकोपहासविवादनिष्ठीवनजृम्भणानि/ सर्वाः प्रकृत्यभ्यधिकाश्च चेष्टास्तत्सन्निधाने परिवर्जयेत्तु॥ AS.षू.3.126/ सत्वाद्यवस्था विविधाश्च तास्ताः सम्यक् समीक्ष्या+आत्महितं विदध्यात्/ अन्यो+अपि यः कश्चिदिहा+अस्ति मार्गो हितोपदेशेषु भजेत तं च// AS.षू.3.127/ इति चरितमुपेतः सर्वजीवोपजीव्यं प्रथितपृथुगुणौधो रक्षितो देवताभिः/ समधिकशतजीवी निर्वृतः पुण्यकर्मा व्रजति सुगतिनिम्नो देहभेदे+अपि तुष्टिम्॥ इति तृतीयो+अध्यायः चतुर्थो+अध्यायः AS.षू.4.1/ अथात ऋतुचर्यां व्याख्यास्यामः/ इति हस्माहुरात्रेयादयो महर्षयः॥ AS.षू.4.2/ कालो हि नाम भगवाननादिनिधनो यथोपचितकर्मानुसारी/ यदनुरोधादादित्यादयः खादयश्च महाभूतविशेषास्तथा तथा विपरिणमन्तो जन्मवतां जन्ममरणस्यर्तुरसवीर्यदोपदेहबलव्यापत्सं पदां च कारणत्वं पत्ययतां प्रतिपद्यन्ते॥ AS.षू.4.3/ स मात्राकाष्ठाकलानाडिकामुहूर्तयामाहोरात्रपक्षमासर्त्वयनवर्षभेदेन द्वादशधा विभज्यते॥ AS.षू.4.4/ तत्राक्षिनिमेषो मान्त्रा/ ताः पञ्चदश काष्ठा तास्त्रिंशत् कला/ ताः सदशभागा विंशतिर्नाडिका/ नाडिकाद्वयं मुहूर्तश्च/ ते तुल्यरात्रिन्दिवे राशिभागे चत्वारः पादोना यामः/ तैश्चतुर्भिरहो रात्रिश्च/ पञ्चदशाहोरात्राः पक्षः/ पक्षद्वयं मासः स शुक्लान्तः/ तैर्मार्गशीर्षादिभिर्द्विसंख्यैः क्रमाद्धेमन्तशिशिरवसन्तग्रीष्मवर्षशरदाख्याः षडृतवो भवन्ति/ तेषु शिशिरादयस्त्रयो रवेरुदगयनमादानञ्च शेषा दक्षिणायनं विसर्गश्च/ तावादानविसर्गौ वर्षम्॥ AS.षू.4.5/ तयोरादानमाग्नेयम्/ तस्मिन् खलु कालस्वभावमार्गपरिगृहीतो+अत्यर्थोप्णगभस्तिजालमण्डलो+अर्कस्तत्संपर्काद्वायवश्च तीव्ररूक्षाः सोमजं गुणमुपशोषयन्तो जगतः स्नेहमाददाना ऋतुक्रमेणो पजनितरौक्ष्या रूक्षान् रसांस्तिक्तकषायकटुकानभिप्रबलयन्तो नृणां दौर्बल्यमावहन्ति॥ AS.षू.4.6/ वसर्गस्तु सौम्यः/ तस्मिन्नपि कालमार्गमेघवातवर्षाभिहतप्रभावे दक्षिणायनगे+अर्के शशिनि चाव्याहतबले शिशिराभिर्भाभिः शश्वदाप्यायमाने माहेन्द्रसलिल प्रशान्त सन्तापे जगत्यरूक्षा रसाः प्रवर्धन्ते+अम्ललवणमधुरा यथाक्रमं बलं चोपचीयते नृणामिति॥ AS.षू.4.7/ भवति चात्र हेमन्ते शिशिरे चाग्र्यं विसर्गादानयोर्बलम्/ शरद्वसन्तयोर्मध्यं हीनं वर्षानिदाघयोः॥ AS.षू.4.8/ धूमधूम्ररजोमन्दास्तुषाराविलमण्डलाः/ दिगादित्या मरुच्छइत्यादुत्तरो रोमहर्षणः॥ AS.षू.4.9/ लोध्रप्रियङ्गुपुन्नागलवल्यः कुसुमोज्वलाः/ दृप्ता गजाजमहिषवाजिवायससूकराः॥ AS.षू.4.10/ हिमानीपटलच्छन्ना लीनमीनविहङ्गमाः/ नद्यः सबाष्पाः सोष्माणः कूपापश्च हिमागमे॥ AS.षू.4.11/ देहोष्माणो विशन्तो+अन्तः शीते शीतानिलाहताः/ जठरे पिण्डितोष्माणं प्रबलं कुर्वते+अनलम्॥ AS.षू.4.12/ विसर्गे बलिनां प्रायः स्वभावादिगुरुक्षमम्/ बृंहणान्यन्नपानानि योजयेत्तस्य युक्तये॥ AS.षू.4.13/ अनिन्धनो+अन्यथा सीदेदत्युदीर्णतया+अथवा/ धातूनपि पचेदस्य ततस्तेषां क्षयान्मरुत्॥ AS.षू.4.14/ तेजः सहचरः कुप्येच्छीतः शीते विशेषतः/ अतो हिमे भजेत्स्निग्धान् स्वाद्वम्ललवणान्रसान्॥ AS.षू.4.15/ बिलेशयौदकानूपप्रसहानां भृतानि च/ मांसानि गुडपिष्टोत्थमद्यान्यभिनवानि च// AS.षू.4.16/ माषेक्षुक्षीरविकृतिवसातैलनवौदनान्/ व्यायामोद्वर्तनाभ्यङ्गस्वेदधूमाञ्जनातपान्॥ AS.षू.4.17/ सुखोदकं शौचविधौ भूमिगर्भगृहाणि च/ साङ्गारयानां शय्यां च कुथकम्बलसंस्कृताम्॥ AS.षू.4.18/ कुङ्कुमेनानुलिप्ताङ्गो गुरुणा+अगरुणा+अपि वा/ लघूष्णैः प्रावृतः स्वप्यात् काले धूपाधिवासितः॥ AS.षू.4.19/ पीनाङ्गनाङ्गसंसङ्गनिवारितहिमानिलः/ शिशिरे शीतमधिकं मेघमाउतवर्षजम्॥ AS.षू.4.20/ रौक्ष्यं च+आदानजं तस्मात् कार्यः पूर्वो+अधिकं विधिः/ वसन्ते दक्षिणो वायुराताम्रकिरणो रविः॥ AS.षू.4.21/ नवप्रवालत्वक्पत्राः पादपाः ककुभो+अमलाः/ किंशुकाशोकचूतादिवनराजिविराजिताः॥ AS.षू.4.22/ कोकिलालिकुलालापकलकोलाहलाकुलाः/ शिशिरे सञ्चितः श्लेष्मा दिनकृद्भाभिरीरितः॥ AS.षू.4.23/ तदा प्रबाधमानो+अग्निं रोगान् प्रकुरुते बहून्/ अतो+अस्मिंस्तीक्ष्णवमनधूमगण्डूषनावनम्॥ AS.षू.4.24/ व्यायामोद्वर्त्तनक्षौद्रयवगोधूमजाङ्गलान्/ सेवेत सुहृदुद्यानयुवतीश्च मनोरमाः॥ AS.षू.4.25/ स्नातः स्वलङ्कृतः स्रग्वी चन्दनागरुरूषितः/ विचित्रामत्रविन्यस्तान् सहकारोत्पलाङ्कितान्॥ AS.षू.4.26/ निगदांश्च+आसवारिष्टशीधुमार्द्वीकमाधवान्/ क्वथितं मुस्तशुण्ठ्यम्बु साराम्भः क्षौद्रवारि वा॥ AS.षू.4.27/ गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्/ ग्रीष्मे+अतसीपुष्पनिभस्तीक्ष्णांशुर्दावदीपिताः॥ AS.षू.4.28/ दिशो ज्वलन्ति भूमिश्च मारुतो नैऋतः सुखः/ पवनातपसंस्वेदैर्जन्तवो ज्वरिता इव// AS.षू.4.29/ तापार्ततुङ्गमातङ्गमहिषैः कलुषीकृताः/ दिवाकरकराङ्गारनिकरक्षपिताम्भसः॥ AS.षू.4.30/ प्रवृद्धरोधसो नद्यः च्छायाहीना महीरुहाः/ विशीर्णजीर्णपर्णाश्च शुष्कवल्कलताङ्किताः॥ AS.षू.4.31/ आदत्ते जगतस्तेजस्तद+आदित्यो भृशं यतः/ व्यायामातपकट्वम्ललवणोष्णं त्यजेदतः॥ AS.षू.4.32/ मद्यं न सेव्यं स्वल्पं वा सेव्यं सुबहुवारि वा/ अन्यथा शोफशैथिल्यदाहमोहान् करोति तत्॥ AS.षू.4.33/ नवमृद्भाजनस्थानि हृद्यानि सुरभीणि च/ पानकानि समन्थानि सिताढ्यानि हिमानि च// AS.षू.4.34/ स्वादु शीतं द्रवं चान्नं जाङ्गलान्मृगपक्षिणः/ शालिक्षीरघृतद्राक्षानालिकेराम्बुशर्कराः॥ AS.षू.4.35/ तालवृन्तानिलान् हारान् स्रजः सकमलोत्पलाः/ तन्वीर्मृणालवलयाः कान्ताश्चन्दनरूषिताः॥ AS.षू.4.36/ सरांसि वापिः सरितः काननानि हिमानि च/ सुरभीणि निषेवेत वासांसि सुलघूनि च// AS.षू.4.37/ निष्पतद्यन्त्रसलिले स्वप्याद्धारागृहे दिवा/ रात्रौ च+आकाशतलके सुगन्धिकुसुमास्तृते॥ AS.षू.4.38/ कर्पूरचन्दनार्द्राङ्गो विरलानङ्गसङ्गमः/ वर्षासु वारुणो वायुः सर्वसस्यसमुद्गमः॥ AS.षू.4.39/ भिन्नेन्द्रनीलनीलाभ्रवृन्दमन्दाविलं नभः/ दीर्घिकानववार्यौघमग्नसोपानपङ्क्तयः॥ AS.षू.4.40/ वारिधाराभृशाघातविकासितसरोरुहाः/ सरितः सागराकारा भूरव्यक्तजलस्थला॥ AS.षू.4.41/ मन्द्रस्तनितजीमूतशिखिदर्दुरनादिता/ इन्द्रगोपधनुःखण्डविद्युदुद्योतदीपिता॥ AS.षू.4.42/ परितः श्यामलतृणा सिलिन्ध्रकुटजोज्वला/ तदादानाबले देहे मन्दे+अग्नौ बाधिते पुनः॥ AS.षू.4.43/ वृष्टिभूबाष्पतोयाम्लपाकदुष्टैश्चलादिभिः/ बस्तिकर्म निषेवेत कृतसंशोधनक्रमः॥ AS.षू.4.44/ पुराणाशालिगोधूमयवान् यूषरसैः कृतैः/ निगदं मदिरारिष्टमार्द्वीकं स्वल्पमम्बु वा॥ AS.षू.4.45/ दिव्यं क्वथितकूपोत्थं चउण्डं सारसमेव वा/ वृष्टिवाताकुलेत्वन्हि भोजनं क्लेदवातजित्॥ AS.षू.4.46/ परिशुष्कं लघुस्निग्धमुष्पाम्ललवणं भजेत्/ प्रायो+अन्नपानं सक्षौद्रं संस्कृतं च घनोदये॥ AS.षू.4.47/ असरीसृपभूबाष्पशीतमारुतशीकरम्/ साग्नियानं च भवनं निर्दंशमशकोन्दुरम्॥ AS.षू.4.48/ प्रघर्षोद्वर्तनस्नानधूमगन्धागरुप्रियः/ यायात् करेणुमुख्याभिश्चित्रस्रग्वस्त्रभूषितः॥ AS.षू.4.49/ नदीजलोदमन्थाहः स्वप्नातिद्रवमैथुनम्/ तुषारपादचरणव्यायामार्ककरांस्त्यजेत्॥ AS.षू.4.50/ शरदि व्योम शुभ्राभ्रं किञ्चित् पङ्काङ्किता मही/ प्रकाशकाशसप्ताह्वकुमुदा शालिशालिनी॥ AS.षू.4.51/ विक्षिप्ततीक्ष्णकिरणो मेघौघविगमाद्रविः/ बभ्रुवर्णो+अतिविमलाः क्रौञ्चमालाकुला दिशः॥ AS.षू.4.52/ कमलान्तरसंलीनमीनहंसांसघट्टनैः/ तरङ्गभङ्गानि सरांसि विमलानि च// AS.षू.4.53/ वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः/ तप्तानां सञ्चितं पूर्वं तदा पित्तं प्रकुप्यति॥ AS.षू.4.54/ शस्तं तिक्तहविःपानं विरेको+अस्रस्रुतिः सदा/ शीतं लघ्वन्नपानं च कषायस्वादुतिक्तकम्॥ AS.षू.4.55/ शालिषष्टिकगोधूमयवमुद्गसितामधु/ पटोलामलकं द्राक्षा जाङ्गलं क्षुद्वतां भृशम्॥ AS.षू.4.56/ दिवा दिवाकरकरैर्निशाकरकरौर्नीशि/ सन्तप्तं ह्लादितं तोयमगस्त्येनाविषीकृतम्॥ AS.षू.4.57/ निर्मलं शुचि कालेन पक्वं पाने+अमृतोपमम्/ हंसौघपक्षविक्षेपभ्रमत्भ्रमरपङ्क्तिषु॥ AS.षू.4.58/ सुसरोरुहसेव्यासु सरसीषु प्लवेत च/ लघुशुद्धाम्बरः स्रग्वी शीतोशीरविलेपनः॥ AS.षू.4.59/ सेवेत चन्द्रकिरणान् प्रदोषे सौधमाश्रितः/ तृप्तिदध्यातपक्षारवसातैलपुरोनिलान्॥ AS.षू.4.60/ तीक्ष्णमद्यदिवास्वप्नतुषारांश्च विवर्जयेत्/ नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ॥ AS.षू.4.61/ र्त्वोरन्तादिसप्ताहावृतुसन्धिरिति स्मृतः/ तत्र पूर्वो विधिस्त्याज्यः सेवनीयो+अपरः क्रमात्॥ AS.षू.4.62/ असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्/ र्तुष्वेवंविधेष्वेष विधिः स्वास्थ्ये च देहिनां॥ AS.षू.4.63/ निर्दिश्यते+अन्यरूपेषु विरुद्धाज्ञानिको विधिः/ मासराशिस्वरूपाख्यमृतोर्यल्लक्षणत्रयम्॥ AS.षू.4.64/ यथोत्तरंभजेच्चर्यां तत्र तस्य बलादिति॥ इति चतुर्थो+अध्यायः पञ्चमो+अध्यायः AS.षू.5.1/ अथातो रोगानुत्पादनीयं नामाध्ययं व्याख्यास्यामः/ इतिहस्माहुरात्रेयादयो महर्षयः॥ AS.षू.5.2/ वेगान् नधारयेद्वातविण्मूत्रक्षवतृट्क्षुधाम्/ निद्राकासश्रमश्वासजृम्भाश्रुच्छर्दिरेतसाम्॥ AS.षू.5.3/ अधोवातस्य रोधेन गुल्मोदावर्तरुक्क्लमाः/ वातमूत्रशकृत्सङ्गद्दष्ट्यग्निवधहृद्गदाः॥ AS.षू.5.4/ शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः/ ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम्॥ AS.षू.5.5/ मुखेन विट्प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः/ अङ्गभङ्गाश्मरीबस्तिमेढ्रवंक्षणवेदनाः॥ AS.षू.5.6/ मूत्रस्य रोधात् पूर्वे च प्रायो रोगाः तदौषधम्/ वर्त्यभ्यङ्गवगाहाश्च स्वेदनं बस्तिकर्म च// AS.षू.5.7/ अन्नपानं च विड्भेदि विड्रोधोत्थेषु यक्ष्मसु/ मूत्रजेषु तु पाने च प्राग्भक्तं शस्येत घृतम्॥ AS.षू.5.8/ जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्/ अवपीडकमेतच्च संज्ञितं धारणात् पुनः॥ AS.षू.5.9/ उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः/ आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम्॥ AS.षू.5.10/ शिरोर्तीन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः/ तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः॥ AS.षू.5.11/ प्रवर्तयेत् क्षुतिं सक्तां स्वेदाभ्यङ्गौ च शीलयेत्/ योज्यं वातघ्नमन्नं च घृतं चउत्तरभक्तिकम्॥ AS.षू.5.12/ शोषाङ्गसादबधिर्यसम्मोहभ्रमहृद्गदाः/ तृप्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः॥ AS.षू.5.13/ अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः/ तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम्॥ AS.षू.5.14/ निद्राया मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः/ अङ्गमर्दश्च तत्रेष्टः स्वप्नः संवाहनानि च// AS.षू.5.15/ कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः/ शोषो हिध्मा च कार्यो+अत्र कासहा सुतरां विधिः॥ AS.षू.5.16/ गुल्महृद्रोगसम्मोहाः श्रमश्वासाद्विधारितात्/ हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः॥ AS.षू.5.17/ जृम्भायाः क्षववद्रोगाः सर्वश्चानिलजिद्विधिः/ पीनसाक्षिशिरोहृद्रुङ्मन्यास्तम्भारुचिभ्रमाः॥ AS.षू.5.18/ सगुल्मा बाष्पतस्तत्र स्वप्नो मद्यं प्रियाः कथाः/ विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्वामयज्वराः॥ AS.षू.5.19/ सकासश्वसहृल्लासव्यङ्गश्वयथवो वमेः/ गण्डूषधूमानाहारं रुक्षं भुक्त्वा तदुद्वमः॥ AS.षू.5.20/ व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम्/ सक्षारलवणं तैलमभ्यङ्गार्थे च शस्यते॥ AS.षू.5.21/ शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथुज्वराः/ हृद्व्यथा मूत्रसङ्गाङ्गभङ्गवर्ध्माश्मषण्ढताः॥ AS.षू.5.22/ तास्रचूडसुराशलिबस्त्यभ्यङ्गावगाहनम्/ बस्तिशुद्धिकरैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः॥ AS.षू.5.23/ तत्र सेवेत सर्वं च वर्जयेद्वेगधारिणम्/ विड्वामिनं परिक्लिष्टं क्षीणं तृट्छूलपीडितम्॥ AS.षू.5.24/ रोगाः सर्वे+अपि जायन्ते वेगोदीरणधारणैः/ निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति॥ AS.षू.5.25/ ततश्चानेकधा प्रायः पवनो यत् प्रकुप्यति/ अन्नपानौषधं तस्य युञ्जीतातो+अनुलोमनम्॥ AS.षू.5.26/ क्रमादपामपि मणौ पङ्को+अवश्यंभवत्यतः/ उत्तिष्ठेत यथाकालं मलानां शोधनं प्रति॥ AS.षू.5.27/ चयकाष्ठामुपारुह्य कुर्वते ते ह्युपेक्षिताः/ प्रायशः सुचिरेणापि भेषजद्वेषिणोगदान्॥ AS.षू.5.28/ अतिस्थौल्याग्निसदनमेहकुष्ठहृतौजसः/ स्रोतोरोधाक्षविभ्रंशश्वासश्वयथुपाण्डुताः॥ AS.षू.5.29/ आमोरुस्तम्भजठरकृच्छ्रालसकदण्डकान्/ च्छर्दिगण्डकृमिग्रन्थितन्द्रादुःस्वप्नदर्शनम्॥ AS.षू.5.30/ कण्ठामयान् मूर्द्धरुजं प्रणाशं बुद्धिनिद्रयोः/ तेजोवर्णबलानां च तृप्यतो बृंहणैरपि॥ AS.षू.5.31/ उचितैरपि चाहारैर्यस्मादस्य वहन्ति न/ दोषोपलिप्तवदना रसं रसवहाः सिराः॥ AS.षू.5.32/ वमनादीनतो युञ्ज्यात् स्वस्थस्थैव यथाविधि/ दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः॥ AS.षू.5.33/ ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः/ यथाक्रमं यथायोगमत ऊर्ध्वं प्रयोजयेत्॥ AS.षू.5.34/ रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्/ भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात्॥ AS.षू.5.35/ शालिषष्टिकगोधूममांसक्षीरघृतादिभिः/ हृद्यदीपनभैषज्यसंयोगाद्रुचिपक्तिदैः॥ AS.षू.5.36/ साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहबस्तिभिः/ तथा स लभते शर्म सर्वपावकपाटवम्॥ AS.षू.5.37/ धीवर्णेन्द्रियवैमल्यं वृषतां दैर्घ्यमायुषः/ ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः॥ AS.षू.5.58/ कामक्रोधभयाद्याश्च ते स्युरागन्तवो गदाः/ त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः॥ AS.षू.5.59/ देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्/ अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम्॥ AS.षू.5.60/ भूताद्यस्यर्शनोपायो निर्दिष्टश्च पृथक् पृथक्/ अनुत्पत्यै समासेन विधिरेष प्रदर्शितः॥ AS.षू.5.61/ निजागन्तुविकाराणामुत्पन्नानां च शान्तये॥ AS.षू.5.62/ शीतोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजमभ्रकाले/ घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान् न जातु॥ AS.षू.5.63/ नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः/ दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः॥ AS.षू.5.64/ अर्थेष्वलभ्येष्वकृतप्रयत्नं कृतादरं नित्यमपायवत्सु/ जितेन्द्रियं नानुपतान्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम्॥ AS.षू.5.65/ काले+अनुकूलो विषया मनोज्ञा धर्म्याः क्रियाः कर्म सुखानुबन्धि/ सत्त्वं विधेयं विशदा च बुद्धिर्भवन्ति धीरस्य सदा सुखाय// इति पञ्चमो+अध्यायः षष्ठो+अध्यायः AS.षू.6.1/ अथातोद्रवद्रव्यविज्ञानीयं नामाध्यायं व्याख्यास्यामः/ इति हस्माहुरात्रेयादयो महर्षयः॥ AS.षू.6.2/ जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम्/ तन्वव्यक्तरसं मृष्टं शीतं शुच्यमृतोपमम्॥ AS.षू.6.3/ सूर्योध्दृतप्रमुक्तत्वाल्लघु वातकंफापहम्/ शैत्यजीवनसौम्यत्वैः पित्तरक्तविषार्तिजित्॥ AS.षू.6.4/ गङ्गाम्बु नभसो भ्रष्टं त्वर्केन्दुमारुतैः/ हिताहितत्वे तत् भूयो देशकालावपेक्षते॥ AS.षू.6.5/ येनाभिवृष्टममलं शाल्यन्नं राजतस्थितम्/ अक्लिन्नमविवर्णं वा तत् पेयं गाङ्गमन्यथा॥ AS.षू.6.6/ सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना/ खातधौतशिलापृष्ठवस्त्रादिभ्यश्च्युतं जलम्॥ AS.षू.6.7/ हेममृन्मयपात्रस्थमविपन्नं सदा पिबेत्/ तदभावे च भूमिष्ठमान्तरिक्षानुकारि यत्॥ AS.षू.6.8/ श्वेते कषायं तत्स्वादु कृष्णे तिक्तं च पाण्डुरे/ नीले कषायमधुरं देशे लवणमूषरे॥ AS.षू.6.9/ सक्षारं कपिले मिश्रं मिश्रे+अथाम्बुगुणाधिके/ मधुरं लवणाम्लं तु भवेत्भूमिगुणाधिके॥ AS.षू.6.10/ तेजोधिके तिक्तकटु कषायं पवनाधिके/ दिव्यानुकारि त्वव्यक्तरसत्वात् खगुणाधिके॥ AS.षू.6.11/ शुचिपृथ्वसितश्वेते देशे चार्कानिलाहतम्/ कौपसारसताटाकचौण्डप्रास्रवणौद्भिदम्॥ AS.षू.6.12/ वापीनदीतोयमिति तत् पुनः स्मृतमष्टधा/ सक्षारं पित्तकृत् कौपं दीपनान्नातिवातलम्॥ AS.षू.6.13/ सारसं स्वादु लघु च ताटाकं गुरु वातलम्/ चउण्डं तु पित्तलं दोषहरं प्रास्रवणोदकम्॥ AS.षू.6.14/ औद्भिदं स्वादु पित्तघ्नं स्वादु वापीजलं गघु/ नादेयं वातलं रूक्षं कटुकं च तदादिशेत्॥ AS.षू.6.15/ धन्वानूपमहीध्राणां सामीप्यात् गुरुलाघवम्/ पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः॥ AS.षू.6.16/ पथ्याः समासात्ता नद्यो विपरीतास्ततो+अन्यथा/ उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः॥ AS.षू.6.17/ हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिताः/ क्रिमिश्लीपदहृत्कण्ठशिरोरोगान् प्रकुर्वते॥ AS.षू.6.18/ प्राच्यावन्त्यपरान्तोत्था दुर्नामानि महेन्द्रजाः/ उदरश्लीपदातङ्कान् सह्यविन्ध्यभवाः पुनः॥ AS.षू.6.19/ कुष्ठपाण्डुशिरोरोगान् दोषघ्न्यः पारियात्रजाः/ बलपौरुषकारिण्यः सागराम्भस्त्रिदोषकृत्॥ AS.षू.6.20/ कीटाहिमूत्रविट्कोथतृणजालोत्कराविलम्/ पङ्कपङ्कजशैवालहठपर्णादिसंस्तृतम्॥ AS.षू.6.21/ सूर्येन्दुपवनादृष्टं जुष्टं च क्षुद्रजन्तुभिः/ अभिवृष्टं विवर्णं च कलुषं स्थूलफेनिलम्॥ AS.षू.6.22/ विरसं गन्धवत्तप्तं दन्तग्राह्यतिशैत्यतः/ अनार्तवं च यद्दिव्यमार्तवं प्रथमं च यत्॥ AS.षू.6.23/ लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्/ तत् कुर्यात् स्नानपानाभ्यां तृष्णाध्मानोदरज्वरान्॥ AS.षू.6.24/ कासाग्निसादाभिष्यन्दकण्डूगण्डादिकानतः/ तद्वर्जयेदभवे वा तोयस्यान्यस्य शस्यते॥ AS.षू.6.25/ घनवस्त्रपरिस्रावैः क्षुद्रजन्त्वभिरक्षणम्/ व्यापन्नस्यास्य तपनमग्न्यर्कायसपिण्डकैः॥ AS.षू.6.26/ पर्णीमूलबिसग्रन्थिमुक्ताकतकशैवलैः/ वस्त्रगोमेदकाभ्यां वा कारयेत्तत्प्रसादनम्॥ AS.षू.6.27/ पाटलाकरवीरादिकुसुमैर्गन्धनाशनम्/ पानीयं न तु पानीयं पानीये+अन्यप्रदेशजे॥ AS.षू.6.28/ अजीर्णे क्वथितं चा++आमे पक्वे जीर्णे+अपि नेतरत्/ शीते विधिरयं तप्ते त्वजीर्णे शिशिरं त्यजेत्॥ AS.षू.6.29/ पानीयं प्राणिनां प्राणा विश्वमेव च तन्मयम्/ अतो+अत्यन्तनिषेधेन न क्वचिद्वारि वार्यते॥ AS.षू.6.30/ आस्यशोषाङ्गसादाद्या मृत्युर्वा तदलाभतः/ न हि तोयाद्विना वृत्तिः स्वस्थस्य व्याधितस्य वा॥ AS.षू.6.31/ केवलं सौषधं पक्वमाममुष्णं हितं च तत्/ समीक्ष्य मात्रया युक्तममृतं विषमन्यया॥ AS.षू.6.32/ अतियोगेन सलिलं तृष्यतो+अपि प्रयोजितम्/ प्रयाति श्लेष्मपित्तत्वं ज्वरितस्य विशेषतः॥ AS.षू.6.33/ वर्धयत्यामतृण्निद्रातन्द्राध्मानाङ्गगौरवम्/ कासाग्निसादहृल्लासप्रसेकश्वासपीनसान्॥ AS.षू.6.34/ पाके स्वादु हिमं वीर्ये तदुष्णमपि योजितम्/ तस्मादयोगपानेन लाघवान्न वियोजयेत्॥ AS.षू.6.35/ आमविष्टब्धयोः कोष्णं निष्पिपासो+अप्यपः पिबेत्/ यावत्यः क्लेदयन्त्यन्नमतिक्लेदो+अग्निनाशनः॥ AS.षू.6.36/ विबद्धः कफवाताभ्यां मुक्तामाशयबन्धनः/ पच्यते क्षिप्रमाहारः कोष्णतोयद्रवीकृतः॥ AS.षू.6.37/ अनव्बस्थितदोषाग्नेर्व्याधिक्षीणबलस्य च/ नाल्पमप्याममुदकं हितं तद्धि त्रिदोषकृत्॥ AS.षू.6.38/ तेजसः प्रतिपक्षत्वान्मन्दाग्निर्वर्जयेज्जलम्/ सर्वमेव तथा स्यन्दप्लीहविद्रधिगुल्मिनः॥ AS.षू.6.39/ पाण्डूदरातिसारार्शोग्रहणीशोषशोफिनः/ काममल्पमशक्तौ तु पेयमौषधसंस्कृतम्॥ AS.षू.6.40/ ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थो+अपि चाल्पशः/ भक्तस्यादौ जलं पीतमग्निसादं कृशाङ्गताम्॥ AS.षू.6.41/ अन्ते करोति स्थूलत्वमूर्ध्वं चामाशयात् कफम्/ मध्ये मध्याङ्गतां साम्यं धातूनां जरणं सुखम्॥ AS.षू.6.42/ शीतं मदात्ययग्लानिमूर्छाछर्दिश्रमभ्रमान्/ तृष्णोष्णदाहपित्तासृग्विषाणि च निहन्ति तत्॥ AS.षू.6.43/ क्षीणपादत्रिभागार्धं देशर्तुगुरुलाघवात्/ क्वथितं फेनरहितमवेगममलं हितम्॥ AS.षू.6.44/ हिध्माध्मानानिलश्लेष्मतृट्कासश्वासपीनसे/ पार्श्वशूलाममेदस्सु सद्यःशुद्धौ नवज्वरे॥ AS.षू.6.45/ दीपनं पाचनं कण्ठ्यं लघु बस्तिविशोधनम्/ पाषाणरूप्यमृद्धेमजतुतापार्कतापितम्॥ AS.षू.6.46/ पानीयमुष्णं शीतं वा त्रिदोषघ्नं तृडरितिजित्/ लघ्वरूक्षं क्लमघ्नञ्च तोयंक्वथितशीतलम्॥ AS.षू.6.47/ संसर्गे पित्तकफयोः सन्निपाते च शस्यते/ तोयं वन्हिगुणभ्रष्टं पाके+अम्लं सर्वदोषकृत्॥ AS.षू.6.48/ भवेत् पर्युषितं तच्च तोयं हिमकरोद्भवम्/ अतिशैत्यगुरुस्थैर्यङ्घातैः कफवातकृत्॥ AS.षू.6.49/ चन्द्रकान्तभवं रक्षोविषपित्तज्वरापहम्/ दृष्टिमेधावपुस्थैर्यकरं स्वादु हिमं लघु॥ AS.षू.6.50/ नालिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु/ तृष्णापित्तानिलहरं दीपनं बस्तिशोधनम्/ दिव्यं वारि वरं वर्षे नादेयमवरं॥ इति तोयवर्गः/ AS.षू.6.51/ स्वादुपाकरसं स्निग्धमोजस्यं धातुवर्धनम्/ वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलं॥ AS.षू.6.52/ प्रायः पयः अत्र गव्यं तु जीवनीयं रसायनम्/ क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सरम्॥ AS.षू.6.53/ श्रमभ्रममदालक्ष्मीश्वासकासातितृट्क्षुधः/ जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत्॥ AS.षू.6.54/ हितमत्यग्न्यनिद्रेभ्यो गरीयो माहिषं हिमम्/ अल्पाम्बुपानव्यायामकटुतिक्ताशनैर्लघु॥ AS.षू.6.55/ आजं शोषज्वरश्वासरक्तपित्तातिसारजित्/ ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु॥ AS.षू.6.56/ शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम्/ मानुषं वातपित्तासृग्भिघाताक्षिरोगजित्॥ AS.षू.6.57/ तर्पणाश्च्योतनैर्नस्यैः अहृद्यं तूष्णमाविकम्/ वातव्याधिहरं हिध्माश्वासपित्तकफप्रदम्॥ AS.षू.6.58/ हस्तिन्याः स्थैर्यकृत् बाढं उष्णं त्वैकशफं लघु/ शाखावातहरं साम्ललवणं जडताकरम्॥ AS.षू.6.59/ पयो+अभिष्यन्दि गुर्वामं युक्त्या शृतमतो+अन्यथा/ भवेत् गरीयो+अतिशृतं धारोष्णममृतोपमम्॥ AS.षू.6.60/ पिण्याकाम्लाशिनीनां तु गुर्वभिष्यन्दि तत् भृशम्/ अचेष्टया च प्रादोषात् गरीयः स्मृतमौषसम्॥ AS.षू.6.61/ व्याख्यातस्तेन लघिमा चेष्टावत्प्रकृतिष्वपि/ ह्रस्वेषु चातिदेहेभ्यो मांसेष्वप्येवमादिशेत्॥ AS.षू.6.62/ अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित्/ मेदःशुक्रबलश्लेष्मपित्तरक्ताग्निशोफकृत्॥ AS.षू.6.63/ रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे/ पीनसे मूत्रकुछ्रे च रूक्षं तु ग्रहणीगदे॥ AS.षू.6.64/ नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न/ नामुद्गसूपं नाक्षौद्रं नाघृतं नासितोपलम्॥ AS.षू.6.65/ न चानामलकं नापि नित्यं नो मन्दमन्यथा/ ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयप्रदम्॥ AS.षू.6.65?/ तक्रं लघु कषायाम्लं दीपनं कफवातजित्/ शोफोदरार्शोग्रहणीदोषमूत्रग्रहारुचीः॥ AS.षू.6.66/ गुल्मप्लीहघृतव्यापद्गरपाण्ड्वामयान् जयेत्/ तद्वन्मस्तु सरं स्रोतश्शोधि विष्टम्भजिल्लघु॥ AS.षू.6.67/ शीतं स्वादु कषायाम्लं नवनीतं नवोद्धृतं/ यक्ष्मार्शोर्द्दितपित्तासृग्वातजिद् ग्राहि दीपनम्॥ AS.षू.6.68/ क्षीरोद्भवं तु सङ्ग्राहि रक्तपित्ताक्षिरोगजित्/ शस्तं धीस्मृतिमेधाग्निबलायुःशुक्रचक्षुषाम्॥ AS.षू.6.69/ बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम्/ क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम्॥ AS.षू.6.70/ वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम्/ स्नेहानामुत्तमं शीतं वयसः स्थापनं घृतम्॥ AS.षू.6.71/ सहस्रवीर्यं विधिभिः शृतं कर्मसहस्रकृत्/ मदापस्मारमूर्छायशिरःकर्णाक्षियोनिजान्॥ AS.षू.6.72/ पुराणं जयति व्याधीन् व्रणशोधनरोपणम्/ पूर्वोक्तांश्चाधिकान् कुर्यात् गुणांस्तदमृतोपमम्॥ AS.षू.6.73/ तद्वच्च घृतमण्डो+अपि रुक्षस्तीक्ष्णस्तनुश्च सः/ कीलाटदधिकूचीकातक्रपिण्डकमोरटाः॥ AS.षू.6.74/ सक्षीरशाकपीयूषा रोचना वह्निसादनाः/ शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः॥ AS.षू.6.75/ विद्याद्दधिघृतादीनां गुणदोषान् यथा पयः/ गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसम्भवे॥ इति क्षीरवर्गः/ AS.षू.6.76/ इक्षोः सरो गुरुः स्निग्धो वृंहणः कफमूत्रकृत्॥ AS.षू.6.77/ वृष्यः शीतः पवनजित् भुक्ते वातप्रकोपनः/ रक्तपित्तप्रशमनः स्वादुपाकरसो रसः॥ AS.षू.6.78/ सो+अग्रे सलवणो दन्तपीडितः शर्करासमः/ मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात्॥ AS.षू.6.79/ किञ्चित् कालविधृत्या च विकृतिं याति यान्त्रिकः/ विदाही गुरु विष्टम्भी तेनासौतत्र पौण्ड्रकः/ शैत्यप्रसादमाधुर्याद्वरस्तमनुवांशिकः॥ AS.षू.6.80/ शातपर्वककान्तारनैपालाद्यास्ततः क्रमात्/ सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः॥ AS.षू.6.81/ फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम्/ नातिश्लेष्मकरो धौतः सृष्टमूत्रशकृत् गुडः॥ AS.षू.6.82/ प्रभूतक्रिमिमज्जासृङ्भेदोमांसकफो+अपरः/ हृद्यः पुराणः पथ्यश्च नवः श्लेष्माग्निसादकृत्॥ AS.षू.6.83/ वृष्याः क्षीणक्षतहिता रक्तपित्तानिलापहाः/ मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः॥ AS.षू.6.84/ तद्गुणा तिक्तमधुरा कषाया याषशर्करा/ त्रिदोषघ्नी सिता काशेषुदर्भच्छदसम्भवा॥ AS.षू.6.85/ दाहतृट्च्छर्दिमूर्च्छासृक्तिपत्तघ्नः सर्वशर्कराः/ शर्करेक्षुविकाराणां फाणितं च वरावरे॥ AS.षू.6.86/ चक्षुष्यं च्छेदि तृट्श्लेष्मविषहिध्मास्रपित्तनुत्/ कुष्ठमेहकृमिच्छर्दिश्वासकासातिसारजित्॥ AS.षू.6.87/ व्रणशोधनसन्धानरोपणं वातलं मधु/ रूक्षं कषायमधुरम् तत्तुल्या मधुशर्करा॥ AS.षू.6.88/ उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैर्निहन्ति तत्/ विषान्वयत्वेन विषपुष्पेभ्यो+अपि यतो मधु॥ AS.षू.6.89/ कुर्वते ते स्वयं यच्च सविषा भ्रमरादयः/ प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते॥ AS.षू.6.90/ अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते/ गुरुरूक्षकषायत्वाच्छइत्याच्चाल्पं हितं मधु॥ AS.षू.6.91/ न हि कष्टतमं किञ्चित्तदजीर्णाद्यतो नरम्/ उपक्रमविरोधित्वात् सद्यो हन्याद्यथा विषम्॥ AS.षू.6.92/ नानाद्रव्यात्मकत्वाच्च्च योगवाहि परं मधु/ वृष्ययोगैरतो युक्तं वृषतामनुवर्तते॥ AS.षू.6.93/ भ्रामरं पौष्पिकं क्षौद्रं माक्षिकं च यथोत्तरम्/ वरं जीर्णं च तेष्वन्त्ये द्वे एव ह्युपयोजयेत्॥ इति इक्षु वर्गः/ AS.षू.6.94/ तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च/ त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च// AS.षू.6.95/ कृशानां बृंहणायालं स्थूलानां कर्शनाय च/ बद्धविट्कं क्रिमिघ्नं च संस्कारात्सर्वरोगजित्॥ AS.षू.6.96/ तैलप्रयोगादजरा निर्विकारा जितश्रमाः/ आसन्नतिबला युद्धे दैत्याधिपतयः पुरा॥ AS.षू.6.97/ सतिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु/ वर्ध्मगुल्मानिलकफानुदरं विषमज्वरम्॥ AS.षू.6.98/ रुक्छोफौ च कटीगुह्यकोष्ठपृष्ठाश्रयौ जयेत्/ तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति॥ AS.षू.6.99/ उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत्/ दन्तीमूलकरक्षोघ्नकरञ्जारिष्टशिग्रुजम्॥ AS.षू.6.100/ सुवर्चलेड्गुदीपीलुशाङ्खिनीनीपसम्भवम्/ सरलागरुदेवाह्वशिंशपासारजन्म च// AS.षू.6.101/ तुवरारुष्करोत्थं च तीक्ष्णं कट्वस्रपित्तकृत्/ अर्शःकुष्ठक्रिमिश्लेष्मशुक्रमेदोनिलापहम्॥ AS.षू.6.102/ करञ्जनिम्बजे तिक्ते नात्युष्णे तत्र निर्दिशेत्/ कषायतिक्तकटुकं सारलं व्रणणोधनम्॥ AS.षू.6.103/ भृशोष्णतीक्ष्णकटुके तुवरारुष्करोद्भवे/ विशेषात् क्रिमिकुष्ठघ्ने तथोर्ध्वाधोविरेचने॥ AS.षू.6.104/ अक्षातिमुक्तकाक्षोडनालिकेरमधूकजम्/ त्रपुसोर्वारुकूष्माण्डश्लेष्मातकप्रियालजम्॥ AS.षू.6.105/ वातपित्तहरं केश्यं श्लेष्मलं गुरु शीतलम्/ पित्तश्लेष्मप्रशमनं श्रीपर्णीकिंशुकोद्भवम्॥ AS.षू.6.106/ तिलतैलं वरं तेषु कौसुम्भमवरं परम्/ वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ॥ AS.षू.6.107/ मांसानुगस्वरूपौ च विद्यान्मेदोपि ताविव/ बौलूकी सौकरी पाकहंसजा कुक्कुटोद्भवा॥ AS.षू.6.108/ वसा श्रेष्ठा स्ववर्गेषु कुम्भीरमहिषोद्भवा/ काकमद्गु वसा तद्वत् कारण्डोत्था च निन्दिता॥ AS.षू.6.109/ दीपनं रोचनं मद्यं तीक्ष्णोक्ष्णं तुष्टिपुष्टिदम्/ सत्वादुतिक्तकटुकमम्लपाकरसं सरम्॥ AS.षू.6.110/ सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु/ नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणम्॥ AS.षू.6.111/ कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम्/ वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा॥ AS.षू.6.112/ गुरु तद्दोषजननं नवं जीर्णमतो+अन्यथा/ पेयं नोष्णोपचरेण न विरिक्तक्षुधातुरैः॥ AS.षू.6.113/ नातितीक्ष्णमृदुस्वच्छघनं व्यापन्नमेव वा/ गुल्मोदरार्शोग्रहणीशोषहृत् स्नेहनी गुरुः॥ AS.षू.6.114/ सुरनिलघ्नी मेदोसृक्स्तन्यमूत्रकफावहा/ तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च// AS.षू.6.115/ शूलकासवमिश्वासविबन्धाध्मानपीनसान्/ शूलप्रवाहिकाटोपतृष्णाशोफार्शसां हितः॥ AS.षू.6.116/ जगलः पाचनो ग्राही रूक्षस्तद्वच्च मेदकः/ बक्कसो हृतसारत्वाद्विष्टम्भी दोषकोपनः॥ AS.षू.6.117/ नातितीव्रमदा लघ्वी पथ्या बैभीतकी सुरा/ व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थं विरुध्यते॥ AS.षू.6.118/ विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला/ कौहली बृंहणी गुर्वी श्लेष्मलस्तु मधूलकः॥ AS.षू.6.119/ यथाद्रव्यगुणो+अरिष्टः सर्वमद्यगुणाधिकः/ ग्रहणीपाण्डुकुष्ठार्शः शोषशोफोदरज्वरान्॥ AS.षू.6.120/ हन्ति गुल्माक्रिमिफीहः कषायकटुवातलः/ मार्द्विकं लेखनं हृद्यं नात्युष्णं मधुरं सरम्॥ AS.षू.6.121/ अल्पपित्तानिलं पाण्डुमेहार्शःक्रिमिनाशनम्/ अस्मादल्पान्तरगुणं खार्जूरं वातलं गुरु॥ AS.षू.6.122/ शार्करः सुरभिः त्वादुर्हृद्यो नातिमदो मघुः/ सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः॥ AS.षू.6.123/ वातपित्तकरः शीधुः स्नेहश्लेष्मविकारहा/ मेदःशोफोदरार्शोघ्नस्तत्र पक्वरसो वरः॥ AS.षू.6.124/ च्छेदि मध्वासवस्तीक्ष्णो मेहपीनसकासजित्/ सुरासवस्तीक्ष्णमदः स्वादुस्तीक्ष्णो+अनिलापहः॥ AS.षू.6.125/ मैरेयो मधुरो हृष्यः सरः सन्तर्पणो गुरुः/ धातक्यभिषुतो जीर्णो रूक्षो रोचनदीपनः॥ AS.षू.6.126/ द्राक्षासवो मधुसमः परमं स तु दीपनः/ मार्द्वीकसदृशः प्रोक्तो मृद्वीकेक्षुरसासवः॥ AS.षू.6.127/ समासादासवो हृद्यो वातलः सौषधानुगः/ द्राक्षेक्षुमाक्षिकं शालिरुत्तमा व्रीहिपञ्चमाः॥ AS.षू.6.128/ मद्याकरा यत्तेभ्यो+अन्यत्तन्मद्यप्रतिरूपकम्/ गुणैर्यथोद्बणैर्विद्यान्मद्यमाकरसङ्करात्॥ AS.षू.6.129/ रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्/ विदाहि भृशतीक्ष्णोक्ष्णं हृद्यं रुचिकरं सरम्॥ AS.षू.6.130/ दीपनं शिशिरस्पर्शं पाण्डुदृक्कृमिनाशनम्/ गुडेक्षुमद्यमार्द्वीकशुक्तं लघु यथोत्तरम्॥ AS.षू.6.131/ कन्दमूलफलाद्यांश्च तद्वद्विद्यात्तदासुतान्/ शाण्डाकी चा+असुतं चान्यत् कालाम्लं रोचनं लघु॥ AS.षू.6.132/ धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्शशीतलम्/ श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत्॥ AS.षू.6.133/ शस्तमास्थापने हृद्यं लघु वातकफापहम्/ एभिरेव गुणैर्युक्ते सौवीरकतुषोदके॥ AS.षू.6.134/ क्रिमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे/ ते क्रमाद्वितुषैर्विद्यात्सतुषैश्च यवैः कृते॥ इति मद्यवर्गः/ AS.षू.6.135/ मूत्रं गोजाविमहिषीगजाश्वोष्ट्रखरोद्भवम्/ पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु॥ AS.षू.6.136/ क्रिमिशोफोदरानाहशूलपाण्डुकफानिलान्/ गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु॥ AS.षू.6.137/ विरेकास्थापनालेपस्वेदादिषु च पूजितम्/ दीपनं पाचनं भेदि तेषु गोमूत्रमुत्तमम्॥ AS.षू.6.138/ श्वासकासहरं च्छागं पूरणात् कर्णशूलजित्/ दद्यात् क्षारे किलासे च गजवाजिसमुद्भवम्॥ AS.षू.6.139/ हन्त्युन्मादमपस्मारं क्रिमीन्मेहञ्च रासभम्/ कषायतिक्तमेतेषां हिध्माश्वासहरं शकृत्॥ AS.षू.6.140/ मार्गमोजःक्षयहरं वैष्किरं वातरोगनुत्/ प्रसहानामपस्मारमुन्मादञ्च नियच्छति॥ AS.षू.6.141/ महामृगसमुद्भूतं कुष्ठहृज्जलचारिणाम्/ नेत्ररोगहरं पित्तं प्रवृद्धं च नियच्छति॥ AS.षू.6.142/ पित्तं तिक्तं विषहरं रोचना कफवातजित्/ तिक्ता पाप्माहरामूत्रं मानुषं तु विषापहम्॥ AS.षू.6.143/ तोयक्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात्/ इति द्रवैकदेशो+अयं यथास्थूलमुदाहृतः॥ इति षष्ठो+अध्यायः सप्तमो+अध्यायः AS.षू.7.1/ अथात अन्नस्वरूपविज्ञानीयं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.7.2/ रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः/ शारामुखो दीर्घशूको लोध्रशूकः सुगन्धिकः॥ AS.षू.7.3/ पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरशारिवौ/ काञ्चनो महिषः शूको दूषकः कुसुमाण्डकः॥ AS.षू.7.4/ लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः/ पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः॥ AS.षू.7.5/ स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः/ कषायानुरसाः पथ्या लघवो मूत्रला हिमाः॥ AS.षू.7.6/ शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा/ महांस्तं चानु कलमस्तं चाप्यनु ततः परे॥ AS.षू.7.7/ यवका हायनाः पांसुवाप्यनैषधकादयः/ स्वादूष्णा गुरवः स्निग्धाः पाके+अम्लाः श्लेष्मपित्तलाः॥ AS.षू.7.8/ सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वं च निन्दिताः/ स्निग्धो ग्राही लघुः स्वादुस्त्रिदोषघ्नः स्थिरो हिमः॥ AS.षू.7.9/ षष्टिको व्रीहिषु श्रेष्ठो गौरश्चासितगौरतः/ ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतूमुखाः॥ AS.षू.7.10/ कुक्कुटाण्डकलाबाक्षपारावतकसूकराः/ वरकोद्दालकोज्जालचीनशारददर्दुराः॥ AS.षू.7.11/ गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः/ स्वादुरम्लविपाको+अन्यो व्रीहिः पित्तकरो गुरुः॥ AS.षू.7.12/ बहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः/ कङ्गुकोद्रवजूर्णाह्वगदीवरुणपादिकाः॥ AS.षू.7.13/ श्यामाकतोयश्यामाकहस्तिश्यामाकशिल्बिकाः/ शिशिरोद्दालनीवारवरूकबरकोत्कटाः॥ AS.षू.7.14/ मधूलिकान्तनिर्गण्डीवेणुपर्णीप्रशान्तिकाः/ गवेथुकाण्डलौहित्यतोयपर्णीमुकुन्दराः॥ AS.षू.7.15/ कफपित्तहरा रूक्साः कषायमधुरा हिमाः/ वातला बद्धविण्मूत्रा लघवो लेखनात्मकाः॥ AS.षू.7.16/ भग्नसन्धानकृत्तत्र प्रियङ्गुबृंहणी गुरुः/ कोरदूषः परं ग्राई स्पर्शे शीतो विषापहः॥ AS.षू.7.17/ उद्दालकस्तु वीर्योष्णो नीवारः श्लेष्मवर्धनः/ शीतवीर्या विशेषेण स्निग्धा वृष्या मधूलिका॥ AS.षू.7.18/ रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद्यवः/ वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफान् जयेत्॥ AS.षू.7.19/ पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान्/ गुणैर्न्यूनतरा ज्ञेया यवादनुयवाह्वयाः॥ AS.षू.7.20/ ऊष्णाः सरा वेणुयवाः कषाया वातपित्तलाः/ वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा॥ AS.षू.7.21/ सन्धानकरी मधुरो गोधूमः स्थैर्यकृत् सरः/ पथ्या नन्दीमुखी शीता कषाया मधुरा लघुः॥ इति शूकधान्यवर्गः/ AS.षू.7.22/ शिम्बिजा मुद्गमङ्गल्यवनमुद्गमकुष्ठकाः/ मसूरकफलाढक्यश्चणकाश्चपृथग्विधाः॥ AS.षू.7.23/ कषायस्वादुलघवो विबन्धाध्मानकारिणः/ रूक्षा बद्धमलाः शीता विपाके कटुका हिताः॥ AS.षू.7.24/ पित्तासृक्कफमेदस्सु सूपालेपादियोजनात्/ सूप्यानामुत्तमा मुद्गा लघीयांशो+अल्पमारुताः॥ AS.षू.7.25/ हरितास्तेष्वपि वरा मकुष्ठाः क्रिमिकारिणः/ वर्ण्याः परं प्रलेपाद्यैर्मसूरा ग्राहिणो भृशम्॥ AS.षू.7.26/ राजमाषो गुरुर्भूरिशकृद्रूक्सो+अतिवातलः/ कषायस्वादुरूक्षोष्णाः कुलत्था रक्तपित्तलाः॥ AS.षू.7.27/ पीनसश्वासकासार्शोहिध्मानाहकफानिलान्/ घ्नन्ति शुक्राश्मरीं शुक्रं दृष्टिं शोफं तथोदरम्॥ AS.षू.7.28/ ग्राहिणो लघवस्तीक्ष्णा विपाके+अम्ला विदाहिनः/ निष्पावस्तु सरो रूक्षः कषायमधुरो गुरुः॥ AS.षू.7.29/ पाके+अम्लो वातविष्टम्भी स्तन्यमूत्रास्रपित्तकृत्/ उष्णो विदाही दृक्च्छुक्रकफशोफविशापहः॥ AS.षू.7.30/ माषः स्निग्धो बलश्लेष्ममलपित्तकरः सरः/ गुरूष्णो+अनिलहा स्वादुः शुक्रवृद्धिविरेककृत्॥ AS.षू.7.31/ फलानि गुणवद्विद्यात् काकाण्डोलात्मगुप्तयोः/ कुशाम्रशिम्बी मधुरा वातपित्तहरा हिमा॥ AS.षू.7.32/ मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः/ स्नेहाढ्या बलिभिर्भोज्या विविधाः शिम्बिजातयः॥ AS.षू.7.33/ स्निग्धोष्णतिक्तकटुकः कषायमधुरस्तिलः/ मेध्यः केश्यो गुरुर्वर्ण्यः स्पर्शशीतो+अनिलापहः॥ AS.षू.7.34/ अल्पमूत्रः कटुः पाके मेधाग्निकफपित्तकृत्/ कृष्णः प्रशस्तस्तमनु शुक्लस्तमनु चारुण// AS.षू.7.35/ स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः/ दृक्च्छुक्रहृत् कटुः पाके तद्वत् बीजं कुसुम्भजम्॥ AS.षू.7.36/ माषो+अत्र सर्वेष्ववरो यवकः शूकजेषु च/ नवं धान्यमभिष्यन्दि सेक्यं केदारजं च यत्॥ AS.षू.7.37/ लघु वर्षोषितं दग्धभूमिजं स्थलसम्भवम्/ शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम्॥ इति शिम्बिधान्यवर्गः/ AS.षू.7.38/ मण्डपेयाविलेपीनामोदनस्य च लाघवम्/ यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः॥ AS.षू.7.39/ तृड्ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत्/ स्रोतोमार्दवकृत् स्वेदी सन्धुक्षयति चानलम्॥ AS.षू.7.40/ क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा/ मलानुलोमनी पथ्या पेया दीपनपाचनी॥ AS.षू.7.41/ विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता/ व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिताम्॥ AS.षू.7.42/ सुधौतः प्रस्रुतः स्विन्नस्त्यक्तोष्मा चौदनो लघुः/ यश्चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः॥ AS.षू.7.43/ विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः/ इति द्रव्यक्रियायोगमानाद्यैः सर्वमादिशेत्॥ AS.षू.7.44/ शुष्यतां व्याधिमुक्तानां शुद्धानां शुद्धिकाङ्क्षिणाम्/ कृशक्षामक्षतोरस्कक्षीणधात्विन्द्रियौजसाम्॥ AS.षू.7.45/ दृष्टिश्रवणवह्न्यायुर्बलवर्णस्वरार्थिनाम्/ भग्नाविश्लिष्टसन्धीनां व्रणिनां वातरोगिणाम्॥ AS.षू.7.46/ हृद्यः पथ्यः परं वृष्यो बृंहणः प्रीणनो रसः/ मौद्गस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम्॥ AS.षू.7.47/ वातानुलोमी कौलत्थो गुल्मतूनिप्रतूनिजित्/ प्रभूताभ्यन्तरमलो माषसूपः परं स्मृतः॥ AS.षू.7.48/ खलकाम्बलिकौ हृद्यौ च्छेदिनौ स्वौषधानुगौ/ पिशितेन रसस्तत्र यूषो धान्यैः खलः फलैः॥ AS.षू.7.49/ मूलैश्च तिलकल्काम्लप्रायः काम्बलिकः स्मृतः/ ज्ञेयाः कृताकृतास्ते तु स्नेहादियुतवर्जिताः॥ AS.षू.7.50/ अल्पमांसादयः स्वच्छा दकलावणिकाः स्मृताः/ विद्याद्यूषे रसे सूपे शाके चैवोत्तरोत्तरम्॥ AS.षू.7.51/ गौरवं तनुसान्द्राम्लस्वादुष्वेषु पृथक् तथा/ तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम्॥ AS.षू.7.52/ चाण्डाकीवटकं दृघ्नं दोषलं ग्लपनं गुरु/ पर्पटा लघवो रुच्या लघीयान् क्षारपर्पटः॥ AS.षू.7.53/ हृद्या वृष्या रुचिकरा गुरुवो रागषाडवाः/ प्रीणना भ्रमतृट्च्छरिदिमेदमूर्छाश्रमच्छिदः॥ AS.षू.7.54/ तृट्च्छर्दिश्रमनुन्मन्थः शीतः सद्योबलप्रदः/ प्रमेहक्षयकुष्ठानि न च स्युर्मन्थपायिनः॥ AS.षू.7.55/ रसाला बृंहणी वृष्या स्निग्धा बलय रुचिप्रदा/ श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु॥ AS.षू.7.56/ विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत्/ लाजास्तृट्च्छर्द्यतीसारमेहमेदःकफच्छिदः॥ AS.षू.7.57/ कासपित्तोपशमना दीपना लघवो हिमाः/ पृथुका गुरवो बल्याः कफविष्टम्भकारिणः॥ AS.षू.7.58/ धान विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः/ कण्ठनेत्रमयक्षुत्तृट्श्रमछर्दिव्रणापहा॥ AS.षू.7.59/ सक्तवो लघवः पानात् सद्य एव बलप्रदाः/ निचयात् कठिना गुर्वी प्रोक्ता पिण्डी मृदुर्लघुः॥ AS.षू.7.60/ सक्तूनां द्रवतायोगाल्लघीयस्यवलेहिका/ शष्कुलीमोदकादीनां व्याख्यातैवं च कल्पना॥ AS.षू.7.61/ नोदकान्तरितान्न द्विर्न निशायां न केवलान्/ न भुक्त्वा न द्विजैश्छित्वा सक्तूनद्यान्न वा बहून्॥ AS.षू.7.62/ कर्कन्धुबदरदीनां श्रमतृष्णाक्लमच्छिदः/ सक्तवो+अम्लरसा हृद्या यथाद्रव्यगुणाश्च ते॥ AS.षू.7.63/ पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः/ वेशवारो गुरुः स्निग्धो बलोपचयवर्धनः॥ AS.षू.7.64/ मुद्गदिजास्तु गुरवो यथाद्रव्यगुणानुगाः/ कुकूलकर्परभ्राष्टकन्द्वङ्गारविपाचितान्/ एकयोनीन् लघून्विद्यादपूपानुत्तरोत्तरम्॥ इति कृतान्नवर्गः/ AS.षू.7.65/ हरिणइणकुरङ्गर्श्यगोकर्णमृगमातृकाः/ कालपुच्छकचारुष्कवरपोतशशोरणाः॥ AS.षू.7.66/ श्वदंष्ट्रामशरभकोहकारकशम्बराः/ करालकृतमालौ च पृषतश्च मृगाः स्मृताः॥ AS.षू.7.67/ लाववातिकवर्तीररक्तवर्त्मककर्कराः/ कपिञ्जलोपचक्राख्यचकोररुरुबाहवः॥ AS.षू.7.68/ वर्तको वर्तिका चेति तित्तिरिः क्रकरः शिखी/ तारचूडाख्यवरकगोनर्दगिरिवर्तिकाः॥ AS.षू.7.69/ तथा शारपदेन्द्राह्ववारटाश्चेति विष्किराः/ शतपत्रो भृङ्गराजः कोयष्टी जीवजीवकः॥ AS.षू.7.70/ खञ्जरीटकहारीतदुर्नामारिकृशाग्रहाः/ लट्वा लडूषो वटहा रोक्ष्वेलो डिण्डिमाणवः॥ AS.षू.7.71/ जटी दुन्दुभिपार्कारलोहपृष्ठकुलिङ्गकाः/ शारिकाशुकशार्ङ्गाख्यचिरीटीककुयष्टिकाः॥ AS.षू.7.72/ मञ्जरीयकदात्यूहगोधापुत्रप्रियात्मजाः/ कलविङ्कः परभृतः कपोतो+अङ्गारचूडकः॥ AS.षू.7.73/ पारावतः पाणविक इत्युक्ताः प्रतुदा द्विजाः/ श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुली मृगः॥ AS.षू.7.74/ भेकचिल्लटकूचीका गोधाशल्यकशाण्डकाः/ वृषाहिकदलीश्वाविन्नकुलाद्या बिलेशयाः॥ AS.षू.7.75/ गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः/ मार्जारमूषिकव्याघ्रवृकबभ्रुतरक्षवः॥ AS.षू.7.76/ लोपाकजम्बुकश्येनचाषोलूकश्ववायसाः/ शशघ्नीभासकुररगृध्रवेश्यकुलिङ्गकाः॥ AS.षू.7.77/ धूमिका मधुहा चेति प्रसहा मृगपक्षिणः/ महिषन्यङ्कुरोहीतवराहरुरुवारणाः॥ AS.षू.7.78/ सृमरश्चमरः खड्गो गवयश्च महामृगाः/ हंससारसकादम्बबककारण्डवप्लवाः॥ AS.षू.7.79/ मृणालकण्ठचक्राह्वबलाका रक्तशीर्षकाः/ उत्क्रोशपुण्डरीकाक्षशरारीमणितुण्डकाः॥ AS.षू.7.80/ काकतुण्डघनारावमद्गुक्रौञ्चाम्बुकुक्कुटाः/ नद्यास्योमल्लिकाद्याश्च पक्षिणो जलचारिणः॥ AS.षू.7.81/ मत्स्या रोहितपाठीनकूर्मकुम्भीरकर्कटाः/ शुक्तिशङ्खोद्रुशम्बूकशफरीवर्त्मिचन्द्रिकाः॥ AS.षू.7.82/ बुलूकीनक्रमकरशिंशुमारतिमिङ्गलाः/ राजी चिलिचिमाद्यश्च मांसमित्याहुरष्टधा॥ AS.षू.7.83/ योनिष्वजावी व्यामिश्रगोचरत्वादनिश्चिते/ आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ॥ AS.षू.7.84/ विकीर्यादिक्रियायोगैर्भक्षणाद्विष्किरादयः/ तत्र बद्धमला रुच्या मांसानामुत्तमाः हिमाः॥ AS.षू.7.85/ कषायस्वादुविशदा लघवो जाङ्गला हिताः/ पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे॥ AS.षू.7.86/ ताम्रो+अत्र हरिणः कृष्णस्त्वेणो हृद्यस्त्रिदोषजित्/ लघीयान् षड्रसश्चासौ ग्राही रूक्षो हिमः शशः॥ AS.षू.7.87/ कटुपाको+अग्निकृत् पथ्यः सन्निपाते+अनिलावरे/ तद्वल्लावो+अप्यरूक्षस्तुं किञ्चिद्रूक्षः कपिञ्जलः॥ AS.षू.7.88/ पारावताः kapotaazcRa तद्वद्वन्याः सुपूजिताः/ ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः॥ AS.षू.7.89/ तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृत्/ ग्राही वर्ण्यो+अनिलोद्रिक्तसन्निपातहरः परम्॥ AS.षू.7.90/ धन्वानूपविचारित्वात् स्निग्धोष्णगुरुबृंहणः/ नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम्॥ AS.षू.7.91/ तद्वच्च कुक्कुटो वृष्यो ग्राम्यस्तु श्लेष्मलो गुरुः/ मेधानलकरा हृद्याः करकराः सोपचक्रकाः॥ AS.षू.7.92/ गुरुः सलवणः काणकपोतः सर्वदोषकृत्/ गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्॥ AS.षू.7.93/ मूत्रशुक्रकृतो बल्या वातघ्नाः कफपित्तलाः/ शीता महामृगास्तेषु क्रव्यादाः प्रसहाः पुनः॥ AS.षू.7.94/ चक्षुष्याः सृष्टविण्मूत्रा मांसलाः कटुपाकिनः/ जीर्णार्शोग्रहणीदोषशोषार्तानां परं हिताः॥ AS.षू.7.95/ गोधा नियछति विषं मूषिकः शुक्रवर्धनः/ शुष्ककासश्रमात्यग्निविषमज्वरपीनसान्॥ AS.षू.7.96/ कार्श्यकेवलवातांश्च गोमांसं सन्नियच्छति/ चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम्॥ AS.षू.7.97/ गुरूष्णो महिषः स्निग्धः स्वप्नदार्ढ्यबृहत्वकृत्/ तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः॥ AS.षू.7.98/ हंसः स्वरकरः पित्तरक्तजिन्मेदुरो हिमः/ कफपित्तकरा मत्स्याः परं पवननाशनाः॥ AS.षू.7.99/ प्रतिस्रोतोविचारित्वादाकाशप्लवनेन च/ रोहितः प्रवरस्तेषां परं चिलिचिमो+अवरः॥ AS.षू.7.100/ अगोचरविचारित्वात् सर्वदोषकरो हि सः/ कुलीरः परमं वृष्यो बृंहणः प्रीणनो गुरुः॥ AS.षू.7.101/ नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्/ शरीरधातुसामान्यादनभिष्यन्दि बृंहणम्॥ AS.षू.7.102/ विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत्/ अतिमेद्यं त्यजेन्मांसं हतं व्याधिविषोदकैः॥ AS.षू.7.103/ स्वयं मृतं धूमपूर्णमगोचरभृतं कृशम्/ सद्योहतं वयस्थं च शुद्धं सुरभि शस्यते॥ AS.षू.7.104/ एणः कुरङ्गो हरिणः शशो लावः कपिञ्जलः/ तित्तिरिः क्रकरो गोधा श्वाविड्गृध्रो मृगाधिपः॥ AS.षू.7.105/ तथैव शारिका न्यङ्कुर्हंसो रोहितकच्छपौ/ वर्त्मी चाग्र्याः स्ववर्गेषु प्रवरास्तेष्वपि स्मृताः॥ AS.षू.7.106/ लावइणगोधाः सिंहाश्च निन्दितो गौः सदर्दुरः/ ऋश्यः काणकपोतश्च शेषमुक्तं यथायथम्॥ AS.षू.7.107/ गुरूण्यण्डानि बालानां कषायमधुरं पलम्/ वृद्धानां स्नायुभूयिष्ठमबल्यं गुरुदोषलम्॥ AS.षू.7.108/ पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी गर्भिणी गुरुः/ लघुर्योषिच्चतुष्पात्सु विहङ्गेषु पुनः पुमान्॥ AS.षू.7.109/ शिरस्कन्धोरुपृष्ठस्य कट्याः सक्थ्योश्च गौरवम्/ तथामपक्वाशययोर्यथापूर्वं विनिर्दिशेत्॥ AS.षू.7.110/ शोणितप्रभृतीनां च धातूनामुत्तरोत्तरम्/ मांसात् गरीयो बृषणमेढ्रवृक्कयकृत्गुदम्॥ इति मांसवर्गः/ AS.षू.7.111/ शाकं पाठाशटीश्रूषासुनिषण्डसतीनजम्/ त्रिदोषघ्नं लघु ग्राहि सराजक्षववास्तुकम्॥ AS.षू.7.112/ सुनिषण्डो+अग्निकृद्वृष्यस्तेषु राजक्षवः परम्/ ग्रहण्यर्शोविकारघ्नो वर्च्चोभेदी तु वास्तुकः॥ AS.षू.7.113/ हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी/ काकमाची सरा स्वर्या चाङ्गेर्यम्ला+अग्निदीपनी॥ AS.षू.7.114/ ग्रहण्यर्शो+अनिलश्लेष्महितोष्णा ग्राहिणी लघुः/ पटोलसप्तलारिष्टशार्ङ्गाष्ठावल्गुजामृताः॥ AS.षू.7.115/ वेत्राग्रबृहतीवाशाकुन्तलीतिलपर्णिकाः/ मण्डूकपर्णीकर्क्कोटकारवेल्लकपर्पटाः॥ AS.षू.7.116/ नाडीकलायगोजिह्वावार्त्ताकवनतिक्तकम्/ करीरं कूलकं नन्दी कुवेला शकुलादनी॥ AS.षू.7.117/ कठिल्लं केम्बुकं शीतं सकोशातककर्क्कशम्/ तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित्॥ AS.षू.7.118/ हृद्यं पटोलं क्रिमिनुत् स्वादुपाकं रुचिप्रदम्/ पित्तलं दीपन भेदि वातघ्नं बृहतीद्वयम्॥ AS.षू.7.119/ वृषं तु वमिकासघ्नं रक्तपित्तहरं परम्/ कारवेल्लं सकटुकं दीपनं कफपित्तजित्॥ AS.षू.7.120/ वार्त्ताकं कटुतिक्तोष्णं मधुरं कफवातजित्/ सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम्॥ AS.षू.7.121/ करीरमाध्मानकरं कषायं स्वादुतिक्तकम्/ कोशातकावल्गुजकौ भेदिनावग्निदीपनौ॥ AS.षू.7.122/ श्यामाशाल्मलिकाश्मर्यभञ्जकीर्णकयूथिकाः/ वृक्षादिनीक्षीरवृक्षबिम्बीतनिकवृक्षकाः॥ AS.षू.7.123/ लोध्रः शणः कच्छुदारः सशेलुर्वृषमुष्टिका/ भल्लातकः कोविदारः कमलोत्पलकिंशुकम्॥ AS.षू.7.124/ पटोलादिगुणं स्वादु कषायं पित्तजित् परम्/ बद्धमूत्रा सरा भञ्जी करीरं स्यादभीरुजम्॥ AS.षू.7.125/ सतिक्तं लघु चक्षुष्यं वृष्यं दोषत्रयप्रणुत्/ तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघु॥ AS.षू.7.126/ मदपित्तविषास्रघ्नो मुञ्जातं वातपित्तजित्/ स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत् परम्॥ AS.षू.7.127/ पालक्या पिछिला गुर्व्वी श्लेष्मला भेदिनी हिमा/ मदघ्न्युपोदका चुञ्चुर्ग्राही तौ पूर्ववत्तथा॥ AS.षू.7.128/ विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला/ जीवनी बृंहणी कण्ठ्या गुर्वीवृष्या रसायनी॥ AS.षू.7.129/ चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा/ शाकानां प्रवरा न्यूना द्वितीया किञ्चिदेव तु॥ AS.षू.7.130/ वातपित्तहरा भण्डी पर्वणी पर्वपुष्पिका/ कूष्माण्डतुम्बकालिङ्गकर्कारूर्वारुतिण्डिशम्॥ AS.षू.7.131/ तथा त्रपुसचीनाकचिर्भिटं कफवातकृत्/ भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु॥ AS.षू.7.132/ वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित्/ बस्तिशुद्धिकरं वृषं त्रपुसं त्वतिमूत्रलम्॥ AS.षू.7.133/ तुम्बं रूक्षतरं ग्राहि कालिङ्गोर्वारुचिर्भिटम्/ बालं पित्तहरं शीतं विद्यात् पक्वमतो+अन्यथा॥ AS.षू.7.134/ शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित्/ रोचनं दीपनं हृद्यमष्ठीलानाहनुल्लघु॥ AS.षू.7.135/ मृणालबिसशालूकशृङ्गाटककशेरुकाः/ नन्दीमाषककेलूटक्रौञ्चादनकलोड्यकम्॥ AS.षू.7.136/ सतरूढं कदम्बं च रूक्षं ग्राहि हिमं गुरु/ कलम्बुनालिकामाषकठिञ्जरकुतुम्बकम्॥ AS.षू.7.137/ चिल्लीलट्वाकनिष्पावकुरूटकगवेधुकाः/ यातुका सालकल्याणी श्रीपर्णी पीलुपर्णिका॥ AS.षू.7.138/ कुमारी जीवलोणीका यवशाकसुवर्चलाः/ कुष्माण्डनीलिनी स्वर्चा वृकधूमकलक्ष्मणा॥ AS.षू.7.139/ आलूपानि च सर्वाणि तथा सूप्यानि लक्ष्मणा/ जीवन्तिकश्चुञ्चुपर्णीप्रपुन्नाटकुबेरकम्॥ AS.षू.7.140/ स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु/ शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति॥ AS.षू.7.141/ स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम्/ लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता॥ AS.षू.7.142/ तक्कारी वरणं स्वादु सतिक्तं कफवातजित्/ वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम्॥ AS.षू.7.143/ दीपनं भेदनं हन्ति गरशोफकफानिलान्/ दीपनाः कफवातघ्नाश्चिरिबिल्वाङ्कुराः सराः॥ AS.षू.7.144/ लघुरुष्णा सरा तिक्ता सोरुपूका च लाङ्गली/ वातलौ कटुतिक्ताम्लौ भेदिनौ तिलवेतसौ॥ AS.षू.7.145/ तद्वत् पञ्चाङ्गुलो वंशकरीरास्तु विदाहिनः/ वातपित्तकरा रूक्षाः कटुपाकाः कफापहाः॥ AS.षू.7.146/ बिल्वरास्नाबलाशाकं वातघ्नमतिसारजित्/ वायुं वत्सादनी हन्यात् कफं गण्डीरचित्रकौ॥ AS.षू.7.147/ पत्तूरो दीपनस्तिक्तः प्लीहार्शःकफवातजित्/ क्रिमिकासकफोत्क्लेदान् कासमर्दो जयेत् सरः॥ AS.षू.7.148/ रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम्/ सक्षारं मधुरं स्निग्धमुष्णं गुरु च सार्षपम्॥ AS.षू.7.149/ शाकानामवरं बद्धविण्मूत्रं सर्वदोषकृत्/ यद्बालमव्यक्तरसं किंचित्क्षारं सतिक्तकम्॥ AS.षू.7.150/ तन्मूलकं दोषहरं लघु सोष्णं नियच्छति/ गुल्मकासक्षयश्वासव्रणनेत्रगलामयान्॥ AS.षू.7.151/ स्वरग्निसादोदावर्तपीनसांश्च महत् पुनः/ गुरूष्णकटुकं स्वादुविपाकं सर्वदोषकृत्॥ AS.षू.7.152/ गुर्वभिष्यन्दि च स्निग्धसिद्धं तदपि वातजित्/ वातश्लेष्महरं शुष्कं सर्वमामं तु दोषलम्॥ AS.षू.7.153/ कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः/ कुठेरशिग्रुसुरससुमुखासुरिभूस्तृणाः॥ AS.षू.7.154/ धान्यतुम्बुरुशैलेययवानीशृङ्गिवेरकाः/ पर्णासो गृञ्जनो+अजाजी जीरकं गजपिप्पली॥ AS.षू.7.155/ फणिर्जार्जकजम्बीरखराह्वाकालमालिकाः/ दीप्यकः क्षवकद्वीपिबस्तगन्धादि बद्धविट्॥ AS.षू.7.156/ रसे पाके च कटुकं दोषोत्क्लेशकरं लघु/ विदाहि रूक्षतीक्ष्णोष्णं दृक्शुक्रक्रिमिनाशनम्॥ AS.षू.7.157/ वर्गो हरितकाख्यो+अयमुपदंशेषु युज्यते/ वासनो व्यञ्जनानां च हृद्यो दीपनरोचनः॥ AS.षू.7.158/ हिध्माकासविषश्वासपार्श्वरुक्पूतिगन्धहा/ सुरसः सुमुखः शोफगन्धहा धानका पुनः॥ AS.षू.7.159/ कषायतिक्तमधुरा मूत्रला न च पित्तकृत्/ खराह्वा बस्तिशूलघ्नी चित्रको दीपनः परम्॥ AS.षू.7.160/ पत्रे सक्षारमधुरो मध्ये मधुरपिच्छिलः/ तीक्ष्णोष्णो लशुनः कन्दे कटुपाकरसः सरः॥ AS.षू.7.161/ हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः/ भग्नसन्धानकृत् बल्यो रक्तपित्तप्रदूषणः॥ AS.षू.7.162/ किलासकुष्ठगुल्मार्शोमेहक्रिमिकफानिलान्/ सहिध्मापीनसश्वासकासान् हन्ति रसायनम्॥ AS.षू.7.163/ पलाण्डुस्तद्गुणैर्न्यूनो विपाके मधुरस्तु सः/ कफं करोति नो पित्तं केवलानिलनाशनः॥ AS.षू.7.164/ दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः/ विशेषादर्शसां पथ्यो भूकन्दस्त्वतिदोषलः॥ AS.षू.7.165/ पत्रे पुष्पे फले कन्दे च गुरुता क्रमात्/ वरा शाकेषु जीवन्ती सार्षपस्त्ववराः परम्॥ इति शाकवर्गः AS.षू.7.166/ द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट्/ स्वादुपाकरसा स्निग्धा सकषाया हिमा गुरुः॥ AS.षू.7.167/ निहन्त्यनिलपित्तास्रतिक्तास्यत्वमदात्ययान्/ तृष्णाकासज्वरश्वासस्वरभेदक्षतक्षयान्॥ AS.षू.7.168/ उद्रिक्तपित्तान् जयति त्रिदोषान् स्वादु दाडिमम्/ पित्ताविरोधि नात्युष्णमम्लं वातकफापहम्॥ AS.षू.7.169/ सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम्/ मोचखर्जूरपनसनालिकेरपरूषकम्॥ AS.षू.7.170/ आम्राततालकाश्मर्यराजादनमधूकजम्/ सौवीरबदराङ्कोलफल्गुश्लेष्मातकोद्भवम्॥ AS.षू.7.171/ वातामाभिषुकाक्षोडमुकूलकनिकोचकम्/ ऊरुमाणं प्रियालं च बृंहणं गुरु शीतलम्॥ AS.षू.7.172/ दाहक्षतक्षयहरं रक्तपित्तप्रसादनम्/ स्वादुपाकरसां स्निग्धं विष्टम्भि कफशुक्रकृत्॥ AS.षू.7.173/ नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम्/ बलमांसकरं हृद्यं बृंहणं बस्तिशोधनम्॥ AS.षू.7.174/ मोचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम्/ रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु॥ AS.षू.7.175/ स्निग्धं स्वादु कषायं च राजादनफलं गुरु/ फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम्॥ AS.षू.7.176/ शकृन्मूत्रविबन्धघ्नं केश्यं मेध्यं रसायनम्/ मधूकजमहृद्यं तु बदरं सरणात्मकम्॥ AS.षू.7.177/ वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम्/ परं वातहरं स्निग्धमनुष्णं तु प्रियालजम्॥ AS.षू.7.178/ प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः/ कोलमज्जा गुणैस्तद्वत्तृट्छर्दिःकासजिच्च सः॥ AS.षू.7.179/ तिन्दुकाश्मन्तकासीनफलिनीबिम्बितोदनम्/ टङ्काश्वकर्णबकुलगाङ्गेरुधवधन्वनम्॥ AS.षू.7.180/ श्वेतपाककपित्थानि सिञ्चतीभव्यजाम्बवम्/ क्षीरिवृक्षभवं बीजं पौष्करं कफपित्तजित्॥ AS.षू.7.181/ कषायमधुरं रूक्षं शीतलं गुरु लेखनम्/ विबन्धाध्मानजननं स्तम्भनं वातकोपनम्॥ AS.षू.7.182/ कपित्थमामं कण्ठघ्नं कषायाम्लं त्रिदोषकृत्/ पक्वं रुच्यं कषायाम्लं स्वादु हिध्मावमिप्रणुत्॥ AS.षू.7.183/ दोषघ्नं षाडवारिष्टरागयुक्तिषु पूजितम्/ विषघ्नमुभयं ग्राहि कपित्थान्येवमादिशेत्॥ AS.षू.7.184/ बृंहणं वातपित्तघ्नं स्निग्धं सिञ्चतिकाफलम्/ भव्यं विशदमम्लं च जाम्बवं त्वतिवातलम्॥ AS.षू.7.185/ विष्टम्भकृदकण्ठ्यं च साम्लं तु क्षीरिवृक्षजम्/ पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षकीफलम्॥ AS.षू.7.186/ बालं कषायकट्वम्लं रूक्षं वातास्रपित्तकृत्/ संपूर्णमाम्रमम्लं तु रक्तपित्तकफप्रदम्॥ AS.षू.7.187/ स्वादु साम्लं गुरु स्निग्धं मारुतघ्नमपित्तलम्/ हृद्यं पर्यागतं श्लेष्ममांसशुक्रबलप्रदम्॥ AS.षू.7.188/ सहकाररसो हृद्यः सुरभिस्निग्धरोचनः/ दीपनः पित्तवातघ्नः शुक्रशोणितशुद्धिकृत्॥ AS.षू.7.189/ कषायं रोचनं हृद्यं वातलं लवलीफलम्/ गुर्वग्निसादकृद्विल्वं दोषलं पूतिमारुतम्॥ AS.षू.7.190/ पक्वं बालं पुनस्तीक्ष्णं पित्तलं लघु दीपनम्/ वातश्लेष्मघ्नमुष्णं च स्निग्धं ग्राह्युभयं परम्॥ AS.षू.7.191/ वृक्षाम्लं ग्राहि रूक्षोष्णं लघु दीपनरोचनम्/ वातश्लेष्महरं किञ्चिदूनं कोशाम्लम्जं ततः॥ AS.षू.7.192/ फलं करञ्जं विष्टम्भि पित्तश्लेष्माविरोधि च/ गुरुष्णमधुरं रूक्षं केशघ्नं च शमीफलम्॥ AS.षू.7.193/ कटुपाकरसं पीलु तीक्ष्णोष्णं भेदि पित्तलम्/ क्रिमिगुल्मोदरगरप्लीहार्शःकफवातजित्॥ AS.षू.7.194/ सतिक्तं स्वादु यत् पीलु नात्युष्णं तत्त्रिदोषजित्/ नीपं शताक्षिकं प्राचीनागरं तृणशूल्यजम्॥ AS.षू.7.195/ अस्मादल्पान्तरगुणमैङ्गुदं सविकङ्कतम्/ त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित्॥ AS.षू.7.196/ बृंहणं मधुरं मांसं वातपित्तहरं गुरु/ लघु तत्केसरं कासश्वासहिध्मामदात्ययान्॥ AS.षू.7.197/ आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान्/ गुल्मोदरार्शःशूलानि मन्दाग्नित्वं च नाशयेत्॥ AS.षू.7.198/ भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम्/ तदस्थ्यग्निसमं मेध्यं कफवातहरं परम्॥ AS.षू.7.199/ स्वाद्वम्लं शीतमुष्णं च द्विधा पारावतं गुरु/ रुच्यमत्यग्निशमनं रुच्यं मधुरमारुकम्॥ AS.षू.7.200/ पक्वमाशु जरां याति नात्युष्णं गुरु दोषलम्/ द्राक्षापरूषकं चार्द्रमम्लं पित्तकफप्रदम्॥ AS.षू.7.201/ गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम्/ तथाम्लं कोलकर्कन्धुलिकुचाम्रातकारुकम्॥ AS.षू.7.202/ ऐरावतं दन्तशठं सत्रुदं मृगलण्डिकम्/ नातिपित्तकरं पक्वं शुष्कं च करमर्दकम्॥ AS.षू.7.203/ दीपनं भेदनंशुष्कमम्लिकाङ्कोलयोः फलम्/ तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः॥ AS.षू.7.204/ फलानावरं तत्र लिकुचं सर्वदोषकृत्/ हिमानिलोष्णदुर्वातव्याललालादिदूषितम्॥ AS.षू.7.205/ जन्तुजुष्टं जले मग्नमभूमिजमनार्तवम्/ अन्यधान्ययुतं हीनवीर्यं जीर्णतया+अति च// AS.षू.7.206/ धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम्/ असञ्जातरसं तद्वच्छुष्कं चान्यत्र मूलकात्॥ AS.षू.7.207/ प्रायेण फलमप्येवं तथामं बिल्ववर्जितम्/ इति फलवर्गः॥ शूकशिम्बिजपक्वान्नमांसशाकफलाश्रयैः॥ AS.षू.7.208/ वर्गैरन्नैकदेशो+अयं भूयिष्ठमुपयोगवान्/ निर्दिष्टो रसवीर्याद्यैर्थयथास्वं कर्मसाधने॥ AS.षू.7.209/ न शक्यं विस्तरेणापि वक्तुं सर्वं तु सर्वथा/ हिताहितत्वे+अप्येकान्तनियमो+अस्मादनिश्चितः॥ AS.षू.7.210/ मात्रायोगक्रियादेशकालावस्थादिभेदतः/ ततस्ततो यतो दृष्टास्ते ते भावास्तथा तथा॥ AS.षू.7.211/ मात्रया सेवितं मद्यं हन्ति रोगास्तदुद्भवान्/ निषेव्यमाणं तिलशो विषमप्यमृतायते॥ AS.षू.7.212/ हीनातिमात्रमशनं मरुन्निचयकोपनम्/ भजतो विषरूपत्वं तुल्यांशे मधुसर्पिषी॥ AS.षू.7.213/ क्षारो+अम्लरससंयोगे मधुरीभवति क्षणात्/ उत्तुण्डक्यास्तिन्दुकेन तिक्तता मधुरायते॥ AS.षू.7.214/ हिङ्गुगैरिकसिन्धूत्थं गन्धवर्णरसाधिकम्/ पूगताम्बूलशङ्खेभ्यो वर्णगन्धरसोद्भवः॥ AS.षू.7.215/ कोद्रवो हन्त्यसृक्पित्तं करोत्येव विदाहिभिः/ कुष्ठं तत्कार्यपि तिलो हन्ति भल्लातकैः सह// AS.षू.7.216/ गुडः कर्ताग्निसादस्य स हिनस्त्यभयादिभिः/ तृष्यत्यग्नेः समदनं सर्पिरप्युपदिश्यते॥ AS.षू.7.217/ जीवनीयमपि क्षीरं विषलेशेन मृत्यवे/ तुल्ये अपि हतो+अन्यो+अन्यं विषे स्थावरजङ्गमे॥ AS.षू.7.218/ सक्तवो वातला रूक्षाः पीतास्ते तर्पयन्ति तु/ विनापि चोपयोगेन मणिमन्त्रादि कार्यकृत्॥ AS.षू.7.219/ आर्द्रकाज्जायते शुण्ठी संस्कारेण लघीयसी/ लघुभ्यो+अपि हि सक्तुभ्यो गुरवः सिद्धापिण्डिकाः॥ AS.षू.7.220/ भृष्टः क्षुण्णो+अपि पृथुको रक्तशालेर्लघोर्गुरुः/ शालिः पिष्टो गरीयस्त्वं गोधूमादपि गच्छति॥ AS.षू.7.221/ लघु पित्तहरा लाजा व्रीहितो गुरुपित्तलात्/ सङ्ग्राहिणो लघोर्मुद्गात् कुल्माषो भेदनो गुरुः॥ AS.षू.7.222/ आमं ग्राहितरं तक्रं नागरीकृतमार्द्रकम्/ गुडात्तोयाच्च सुतरां मूत्रलं गुरु पानकम्॥ AS.षू.7.223/ गरीयो गुडदध्युत्था रसाला चातिशुक्रला/ दण्डाभिमथनाद्दध्नो गुरुणश्चातिशोफदात्॥ AS.षू.7.224/ अनुद्धृतस्नेहमपि तक्रं शोफहरं लघु/ सर्पिः स्निग्धतरं हन्ति नार्दितं नवनीतवत्॥ AS.षू.7.225/ चक्षुष्यो+अपि हि गोधूमस्तैलपक्वस्तु दृष्टिहा/ मूलकं दोषजननं सिद्धं तु तददोषलम्॥ AS.षू.7.226/ उष्णं विषीभवत्येव विषघ्नमपि माक्षिकम्/ दुर्भाजनस्था द्राक्षाम्ला दोषला च प्रजायते॥ AS.षू.7.227/ श्लक्ष्णशुष्कघनो लेपश्चन्दनस्यापि दाहकृत्/ त्वग्गतस्योष्मणो रोधाच्छीतकृत्त्वन्यथा+अगुरोः॥ AS.षू.7.228/ मेध्यस्तिलः स्पर्शशीतो मेध्यं तैलं खलो हिमः/ तस्यैव श्लेष्मकारित्वं न तैलस्य खलस्य वा॥ AS.षू.7.229/ दध्नि श्वयथुकारित्वं न तक्रनवनीतयोः/ भूमिसात्म्यं दधिक्षीरकरीरं मरुवासिषु॥ AS.षू.7.230/ क्षारः प्राच्येषु मत्स्यास्तु सैन्धवेष्वश्मकेषु तु/ तैलाम्लः कन्दमूलानि मलये कोङ्कणे पुनः॥ AS.षू.7.231/ पेयामन्थ उदीच्येषु गोधूमो+अवन्तिभूमिषु/ बाल्हीका बाल्हवाश्चीनाः शूलिका यवनाः शकाः॥ AS.षू.7.232/ मांसगोधूममार्द्वीकशस्त्रवैश्वानरोचिताः/ देहसात्म्यं घृतं क्षीरं मद्यं मासं च कस्यचित्॥ AS.षू.7.233/ पेया यूषो रसो+अन्यस्य गोधूमो+अन्यस्य शालयः/ अहितैरपि तेषां च तैरेवोपहितं हितम्॥ AS.षू.7.234/ अन्नपानौषधं दोषमात्राकालाद्यपेक्षया/ सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि॥ AS.षू.7.235/ स्रंसनं सत् पयो गव्यं भवति ग्राहि कस्यचित्/ मन्दो+अग्निर्भवति प्रायः कफवातोत्तरे हिमे॥ AS.षू.7.236/ विषघ्नेनापि पयसा देहे+अहेर्वर्द्धते विषम्/ स्थूलस्थविरबालादौ वमनादि निषिध्यते॥ AS.षू.7.237/ तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति तु/ वातहृत्त्वे+अपि मृद्वीकाखर्जूरं कोष्ठवातकृत्॥ AS.षू.7.238/ नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम्/ दृष्टे स्पर्शहिमं द्रव्यं श्रोत्रस्योष्णं तु पूजितम्॥ AS.षू.7.239/ पयः स्वादु सरं शीतं विपरीतं ततो दधि/ कालेन जायते तस्मात् क्षीरवच्च पुनर्घृतम्॥ AS.षू.7.240/ पयो दधि च वातघ्नमजातं वातलं तु तत्/ तक्रं ग्राहि कषायाम्लमम्लमेव तु भेदनम्॥ AS.षू.7.241/ धातकीगुडतोयानि कारणं मद्यशुक्तयोः/ शीते न तु तदाद्यन्ते स्निग्धाम्ललवणा हिताः॥ AS.षू.7.242/ उदमन्थदिवास्वप्नौ ग्रीष्मादन्यत्र गर्हितौ/ समयोगे+अपि घर्माद्या वातादिचयहेतवः॥ AS.षू.7.243/ ऋतुष्वन्यो रसेष्वन्यो रौक्ष्ये स्नेहे बले क्रमः/ रसायनं काकमाची सद्यः पर्युषिता विषम्॥ AS.षू.7.244/ मूलकं दोसजिद्बालं विपरीतं तु कन्दवत्/ ज्वरे पेया कषायाश्च सर्पिः क्षीरं विरेचनम्॥ AS.षू.7.245/ षडहं षडहं युञ्ज्याद्वीक्ष्य दोषबलाबलम्/ छर्दिंहृद्रोगगुल्मार्ते वमनं च चिकित्सिते॥ AS.षू.7.246/ निषिद्धमपि निर्दिष्टं बस्तिरर्शसकुष्ठिनोः/ ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता॥ AS.षू.7.247/ रक्तगुल्मे पुराणत्वं सुखसाध्यत्वहेतवः/ आश्च्योतनमभिष्यन्दे युञ्जीतोर्ध्वं दिनत्रयात्॥ AS.षू.7.248/ अञ्जनं पक्वदोषस्य प्रतिश्याये च नावनम्/ नातिप्रवृद्धे तिमिरे सिरामोक्षो विधीयते॥ AS.षू.7.249/ दुष्टास्रसम्भवे+अपीष्टो नास्रपित्ते सिराव्यधः/ अपथ्यं पथ्यमप्यन्नं निशायां नेत्ररोगिणाम्॥ AS.षू.7.250/ अहिताः सक्तवः शुष्का हितास्ते तु प्रमेहिणः/ गुल्मिनः क्सीरदध्यादि हपुषाद्यैर्युतं हितम्॥ AS.षू.7.251/ वातलं वातकोपे+अपि वर्षासु मधु शस्यते/ तदेव मद्यं मद्यस्य विषस्य तु विषान्तरम्॥ AS.षू.7.252/ घृतमानूपदेशोत्थं हेमन्ते च बलाधिकम्/ आलस्यगौरवे रूपं वातजे+अपि ज्वरे पुरः॥ AS.षू.7.253/ स्वेदैर्याति शमं दाहः प्रायो लशुनपानजः/ दिवास्वप्नाज्जरां याति भुक्तमन्येद्युरद्य न// AS.षू.7.254/ कोष्ठे रुद्धो+अग्निकृद्वायुर्मेदसार्शोभिरग्निहृत्/ दुष्पानं दुर्जरं सर्पिर्दीपनं च पयो+अन्यथा॥ AS.षू.7.255/ सर्पादिशवकोथेभ्यो वृश्चिकानां समुद्भवः/ ते तैरेव पुनर्दष्टाः सद्यो जहति जीवितम्॥ AS.षू.7.256/ स्वयमेव विषं तीव्रं तान् पुनर्नातिबाधते/ सर्वाङ्गव्यापि तेषां च शुक्रवत् संसृतं विषम्॥ AS.षू.7.257/ तन्मांसमुपयोगाय मांसवर्गे च पठ्यते/ छर्दिघ्नी मक्षिकाविट् च मक्षिकैव तु वामयेत्॥ AS.षू.7.258/ कफे लङ्घनसाध्ये+अपि कर्तरि ज्वरगुल्मयोः/ तुल्ये+अपि देशकालादौ लङ्घनं न समं मतम्॥ AS.षू.7.259/ सर्वथा दोषजित्तक्रं ग्रहण्यां दोषकृद्व्रणे/ पीनसश्वासकासादौ सिद्धमेव प्रशस्यते॥ AS.षू.7.260/ इत्येते+अन्ये च बहवः सूक्स्मा दुर्लभहेतुकाः/ धर्मा विचित्रा भावेषु किञ्चित्तेषां निदर्शितम्॥ AS.षू.7.261/ दिशानया देशमपि स्वयमूहेत बुद्धिमान्/ न शास्त्रमात्रशरणो न चानालोचितागमः॥ इति मात्रादिप्रकरणम्/ इत्यन्नस्वरूपविज्ञानीयो नाम सप्तमो+अध्यायः इति सप्तमो+अध्यायः॥ अथाष्टमो+अध्यायः AS.षू.8.1/ अथातो+अन्नरक्षाविधिमध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.8.2/ ईश्वराणां वसुमतां विशेषेण तु भूभुजां प्रायेण मित्रेभ्यो+अप्यमित्रा भूयांसो भवन्ति/ ततस्तत्प्रयुक्ताः समासन्नवर्तिनो+अन्नपानादिषु विषं प्रयच्छन्ति/ स्त्रियश्च तत्प्राणिधिप्रयुक्ताः सौभाग्यलोभेन/ तस्माद्राजा कुलीनं स्निग्धमाप्तमास्तिकर्मायर्मायपरिग्रहं दक्षं दक्षिणं निभृतं शुचिमनुद्धतमनलसमव्यसनिनमनहङ्कृतमकोपनमसाहसिकं वाक्यार्थावबोधकुशलं निष्णातमष्टाङ्गे यथाम्रायमार्युवेदे सुविहितयोगक्षेमं सन्निहितागदादियोगं सात्म्यज्ञं च प्राणाचार्यं परिगृह्णीयात्/ तमर्थमानाभ्यां यथाकालं गुरुमिव शिषयः पितरमिव पुत्रः पूजयेत्/ प्रतिकूलमपि तद्वचः साम्प्रतं मतमिति प्रतिमन्येत/ न हि भद्रो+अपि गजपतिर्निरङ्कुशः श्लाघनीयो जनस्य/ तस्मात्तदायत्तमाहारविहारं प्रति चात्मानं कुर्यात्/ उपात्तमपि खलु जीवितमुपायबलेन स्वयमधितिष्ठति॥ AS.षू.8.3/ अपि च बहुपरिग्रहा नरपतयः/ सन्ति चाशुकारिणः शूलसन्यासादयः/ प्रतिक्षणं प्रत्यवेक्षणीयावस्थाश्च रोगिणो विशेषेण राजानः/ ते हि प्रमादपरिगता दुःखासहिष्णवश्च स्वयमप्यपथ्यरुचयः सन्निहिताहितप्रियवचनप्रायपरिचारकाश्च तस्माद्भिषजो राजा राजगृहासन्ने निवेशनं कारयेत्/ तथा हि सर्वोपकरणेषु नृपतिशरीरोपयोगिष्वपरोक्षवृत्तिर्भवति॥ AS.षू.8.4/ स सम्यक्सम्पन्नमन्नं सुपरीक्षितं विशुद्धमग्न्यादिषु प्रागुपनीतं शिखिना दृष्टमभिप्रोक्षितं प्रोक्षाणैः पुरःस्थितो राजानं हस्तबद्धौषधिरत्नं भोजयेत्॥ AS.षू.8.5/ भुञ्जानस्य चास्य दुन्दुभीनगदप्रलिप्तान् वादयेत्॥ AS.षू.8.6/ तत्र सविषमन्नं स्राव्यमाणमविस्राव्यं भवति, चिरेण पच्यते, पक्वं च सद्यः पर्युषितमिव निरूष्म स्तब्धं च जायते, यथास्ववर्णगन्धरसैर्व्यापद्यते, प्रक्लिद्यते, चन्द्रकाचितं च भवति॥ AS.षू.8.7/ व्यञ्जनानामाशु शुष्कत्वं भवति/ क्वाथः ध्यामता श्यामता हीनातिरिक्तविकृतानां चात्रच्छायानां दर्शनमदर्शनमेव वा, फेनपटलसीमन्तोर्ध्वविविधराजितन्तुबुद्बुदप्रादुर्भावो, विशेषेण लवणोल्बणेषु फेनमाला रसस्य मध्ये नीला राजिः, पयसस्ताम्रा, मद्यतोययोः काली, दध्नः श्यावा, तक्रस्य नीलपीता, मस्तुनः कपोताभा, धान्याम्लस्य कृष्णा, द्रवौषधस्य कपिला, घृतस्य कपिलाभा, क्षौद्रस्य हरिता, तैलस्यारुणा, वसागन्धश्च// AS.षू.8.8/ फलानामामानां पाकः, पक्वानां प्रकोथः, दव्याणामार्द्राणां सहसा म्लानत्वमुत्पक्वभावः, शुष्काणां श्यावता वैवर्ण्यं वा, कठिनानां मृदुता, मृदूनां कठिनत्वं, माल्यस्य म्लानता गन्धनाशः स्फुटिताग्रत्वं, आस्तरणप्रावरणानां ध्याममण्डलता तन्तुरोमपक्ष्मशातनं च, लोहमणिमयानां पङ्कमलोपदेहः, स्नेहरागगौरवप्रभावर्णस्पर्शनाशश्च// AS.षू.8.9/ विषदस्तु स्वदोषशङ्कया त्रस्तो, भीतः, स्वेदवेपथुमान्, शुष्कश्याववक्त्रः, समन्तात् सोद्वेगं विलक्षो+अभिवीक्षते/ यत्र चानेन विषं प्रयुक्तं तद्विशेषेण/ तथा स्रस्तोत्तरीयः स्तम्भकुड्यादिभिरात्मानमन्तर्धत्ते/ स्खलितगतिर्दीनो लज्जावानस्थानहासी पृष्टो+अप्यसम्बन्धमुत्तरं ददाति/ नैववा विवक्षुर्मुह्यति, अङ्गुलीः स्फोटयति, ग्रीवामालभते, शिरः कण्डूयति, औष्ठौ परिलेढि, जृम्भते, भुवं विलिखति, क्रियासु त्वरते, विपरीतमाचरति, स्वभूमौ च नावतिष्ठते॥ AS.षू.8.10/ नृपाज्ञात्वरयापि केचिदपराधान्तराद्वा+अनवस्थितसत्त्वाः समाचरन्त्येवम्/ तस्मादग्न्यादिप्वपि परीक्षेत/ वह्निस्तु सविषमन्नं प्राप्यैकावर्तो रूक्षमन्दार्चिरिन्द्रायुधवदनेकवर्णज्वालो भृशं चटचटायते/ कुणपगन्धी धूमश्चास्य मूर्च्छाप्रसेकरोमहर्षशिरोवेदनापीनसदृष्ट्याकुलतां जनयति॥ AS.षू.8.11/ तत्र नलदकुष्ठलामज्जकैः क्षौद्रद्रुतैर्नस्यमञ्जनं च कुर्यात्/ धूममेव वापामार्गविडङ्गबलाद्वयचित्रकमेषशृङ्गिपुष्पसुमनःक्षारकद्राक्षाघृतगुडकृतं पिबेत्॥ AS.षू.8.12/ स्नेहलवणयोगादपि चाग्निरित्थं स्यात्/ अतो वयोभिः परीक्षेत/ तत्र विषजुष्टाहाराभ्यवहारात्काकाः क्षामस्वरा भवन्ति/ मक्षिकाः सविषान्ने न निलीयन्ते/ निलीनाश्च व्यापद्यन्ते/ दृष्ट एव चास्मिंस्तु चकोरस्याक्षिणी विरज्येते/ कोकिलस्य स्वरो विकृतिमेति/ हंसस्य गतिः स्खलति/ कूजति भृङ्गराजः/ माद्यति क्रौञ्चः/ विरौति कृकवाकुः/ विक्रोशति शुकः शारिका च/ छर्दयति चामीकरः/ अन्यतो याति कारण्डवः/ म्रियते जीवञ्जीवको, ग्लायति वा/ हृष्टरोमा भवति नकुलः/ शकृद्विस्र्जति वानरः/ रोदिति पृषतः/ हृष्यति मयूरः/ दर्शनादेव चास्य विषं मन्दतामुपैति॥ AS.षू.8.13/ विषदूषितस्य पुनराहारस्योष्मा मयूरकण्ठाभो+अभ्युदेति/ तद्वाष्पेणापि धूमवन्मूर्छादयः/ तेषां तद्वदेव साधनम्/ हस्तेन स्पृष्टमन्नं विषवद्दाहशोफस्वापनखशातान् करोति/ तस्य श्यामेन्द्रगोपसोमोत्पलैर्लेपः॥ AS.षू.8.14/ अभ्यवह्रियमाणं त्वोष्ठचिमिचिमान्तर्वक्त्रदाहजिह्वामूलगौरवहनुस्तम्भदन्तहर्षलालाः करोति रसापरिज्ञानं च/ तत्र धूमोक्तं दन्तकाष्ठोक्तं च कर्म/ आमाशयगतं स्वेदमदमूर्छछर्दिवैवर्ण्याध्मानरोमहर्षदाहारुचिदृष्टिहृदयोपरोधान् बिन्दुभिश्चाचयमङ्गानां करोति॥ AS.षू.8.15/ तत्र मदमफलालबुबिम्बीकोशातकीफलैर्दाधिमधुयुक्तमाशु वमनं दद्यात्, निष्पावाम्बुभिर्वा/ ततः स्निग्धशरीरं विरेचयत्/ त्रिफलात्रिकटुनागपुष्पमधुकबर्हिणपर्णीबृहतीद्वयचूर्णं सिंहव्याघ्रवृकतरक्षुद्वीपिमार्जारसृगालमृगगोधानामन्यतमपित्तरससंयुक्तं सक्षौद्रं पानमेष जीवनो नामागदः परं सर्वविषौषधम्/ तस्मिन् जीर्णे श्यामाव्योषातिविषासिद्धेन पयसा घृतेन वोपस्तम्भितां मुद्गयूषेण किंचिल्लवणेन ससर्पिष्केण मृद्वोदनं भोजयेत्/ मधुकशिरीषचन्दनैश्चैनमालिम्पेत्॥ AS.षू.8.16/ पक्वाशयगतं तृड्दाहमूर्च्छातीसाराटोपतन्द्रेन्द्रियविकृतिबलभ्रंशकार्श्यपाण्डुत्वोदराणि जनयति/ तत्र नीलिनीफलयुक्तेन सर्पिषा विरेचनं समाक्षिकं च दूषीविषारिं दध्ना पाययेत्/ दन्तकाष्ठप्रयुक्ते तु विषे कूर्चकविशरणमौषधगन्धो रूक्षता तालुदन्तजिह्वोष्ठमांसशोफश्च तत्र प्रच्छाय धातकीपुष्पजाम्बवास्थिहरीतकीचूर्णैः सक्षौद्रैः सप्तच्छदकल्केन वा प्रतिसारणं कुर्यात्/ दाडिमकरमदर्भव्याम्रातककोलबदररसक्षौद्रयुक्तं गण्डूषम्/ अनेन जिह्वानिर्लेखनकवलगण्डूषा व्याख्याताः॥ AS.षू.8.17/ अञ्जनप्रयुक्ते+अश्रुदूषिकोपदेहरागवेदनादृष्टिविभ्रमा भवन्त्यान्ध्यं च/ तत्र सर्पिष्पानं योज्यम्/ शृतेन पयसा सप्तकृत्वः पिप्पलीर्भावयेत्/ ततस्तत्कल्केन सर्पिर्विपक्वं नेत्रतर्पणम्/ कपित्थमेषशृङ्गीभल्लातकानां पुष्पैर्वरणनिर्यासेन वाञ्जनं बृहतीशिरीषबीजप्रपौण्डरीकनागबलाचूर्णं सप्तकृत्वो मधुना भावयेत्/ तच्च स्रोतो+अञ्जनसुवर्णचूर्णयुक्तमञ्जनं देयम्/ नस्यधूमप्रयुक्ते शिरोरुक्काफास्रावः खेभ्यो रुधिरागमनमिन्द्रियवैकृतं च/ तत्रातिविषाश्वेताकाकमाचीमदयन्तिकाकल्के क्षीरसिद्धं सर्पिर्न्नस्ये पाने च विदध्यात्॥ अभ्यङ्गप्रयुक्ते त्वग्दाहस्वेदपाकस्फोटावदरणानि/ तत्र शीताम्बुपरिषिक्तस्य चन्दनतगरोशीरकुष्ठवेणुपत्रिकामृतासोमवल्लीश्वेतापद्मकालेयकैरनुलेपनम्/ एतान्येव च सकपित्थरसगोमूत्राणि पानम्/ गिरिकर्णिकाश्वेतमूलप्रियङ्गुसारिवामधुकसर्पसुगन्धामृगोर्वारुकतकमूलानि शेलुक्वाथपिष्टानि प्रलेपः/ अनेनोद्वर्त्तनघर्षणपरिषेकानुलेपनभूषणयानशय्यास्तरणवस्त्रकवचपादुकोपानत्पादपीठा व्याख्याताः॥ AS.षू.8.18/ विशेषतस्त्वाभरणकृते विकारे+अश्वगन्धापामार्गकिणिहीखदिरशिरीषकल्कैर्गोपित्तयुक्तैः प्रदेहः/ पादपीठकृते श्लेष्मातकसर्पसुगन्धाम्रकल्को मधुयुक्तः/ छत्रप्रयुक्ते वेदनास्फोटानां क्षिप्रपाकानां पक्वजाम्बवप्रकाशानां प्रादुर्भावः/ तत्र मधुकपाटलाकशेरुकलोध्राञ्जनकुष्ठसर्पसुगन्धाखदिरशिरीषकल्कैः सर्वगात्रप्रदेहः/ अनेन चामरव्यजने व्याख्याते॥ AS.षू.8.19/ शिरो+अभ्यङ्गप्रयुक्ते शिरोवेदना ग्रन्थिजन्म केशच्यवनं च/ तत्र श्यामापालिन्दीतण्डुलीयकचूर्ण घृतर्क्षपित्तैः सुभावितया कृष्णमृदा प्रलेपः/ गोमयमालतीमूषिककर्ण्यन्यतमरसो वागारधूमो वा श्लेष्मातकत्वक्पाटलाशिरीषमधुकहरिद्राद्वयैरजाक्षीरालोडितैः परिषेकः/ अनेन शिरःस्नानोदककङ्कतस्रगुष्णीषा व्याख्याताः॥ AS.षू.8.20/ कर्णपूरणप्रयुक्ते शोफशूलपाकाः श्रोत्रवैगुण्यं च/ तत्र बहुपत्रास्वरसो घृतक्षौद्रसंयुक्तः प्रतिपूरणं सोमवल्करसो वा सुशीतः/ मुखालेपप्रयुक्ते मुखश्यावता पद्मकण्टका भवन्त्यभ्यङ्गजाश्च विकाराः/ तत्र मधुकपयस्याबन्धुजीवभञ्जीपुनर्नवचन्दनैः सघृतैर्लेपो, मधुसर्पिषी पानम्/ सविषपुष्पाघ्राणाच्छिरोव्यथा साश्रुनेत्रत्वं गन्धाज्ञानं च/ तत्रानन्तरोक्तो विधिर्बाष्पोदितश्चेति॥ AS.षू.8.21/ भवति चात्र/ फलमूलच्छदादीनां दद्यात्प्रक्षालनोदकम्/ भाजनव्यञ्जनानां च तथा कुर्यादतन्द्रितः॥ AS.षू.8.22/ घ्रेयाणि घ्रापयित्वा तु स्पृश्यान् संस्पृश्य तानपि/ प्रतीवापं ततो दत्वा प्रतीक्ष्यैवैकनाडिकाम्॥ AS.षू.8.23/ ततो विज्ञाय शुद्धिं च भाजनस्योदकस्य च/ आहारमुपयुञ्जीत यथावद्वसुधाधिपः॥ AS.षू.8.24/ मन्दं तीक्ष्णविषाभ्यासाद्विषमुत्क्षीयते भृशम्/ तस्मात्तीक्ष्णविषं हस्ते बध्नीयात्कुशलो भिषक्॥ AS.षू.8.25/ विषसंधारणं धन्यं रक्षोघ्नं प्रीतिवर्धनम्/ अपि च सापिधानघटीमूटफलकस्थापितौषधम्॥ AS.षू.8.26/ प्रागुदीच्योर्दिशोर्गुप्तं भेषजागारमिष्यते/ उच्चैः प्रशस्तदिग्देशं बहुवातायनं महत्॥ AS.षू.8.27/ महानसं सुसंमृष्टं विश्वास्यजनसेवितम्/ सद्द्वास्स्थाधिष्ठितद्वारं कक्ष्यावत्सुवितानकम्॥ AS.षू.8.28/ सुधौतदृठकुम्भादि परिशुद्धजलेन्धनम्/ स्वकर्मकुशला दक्षाः सूदास्तत्राप्रमादिनः॥ AS.षू.8.29/ क्ळ्प्तकेशनखाः पित्र्या राज्ञः कृत्यैरसङ्गताः/ तेषामधिपतिर्विप्रः कुलजः सुपरीक्षितः॥ AS.षू.8.30/ संविभक्तश्च भक्तश्च शुचिर्वैद्यवशूनुगः/ सर्वे+अपि भूभृदासन्नाः शस्ताः सततमीदृशाः॥ AS.षू.8.31/ मिथो विग्रहसङ्घातरहिता भूभृते हिताः/ तान् वैद्यो गुणवानेको मनसा प्रतिजागृयात्॥ AS.षू.8.32/ भूभृद्देहोपकरणसंरक्षणसमुद्यतः॥ AS.षू.8.33/ अथाभ्यमित्रं व्रजतो जिगीषोर्वैद्यः सुसज्जौषधशस्त्रयन्त्रः/ तुङ्गध्वजाख्यातनिवासभूमिर्युद्धागतं योधजनं चिकित्सेत्॥ AS.षू.8.34/ पन्थानमुदकं छायां भक्तं यवसमिन्धनम्/ दूषयन्त्यरयो यस्मात्तान् विद्याच्छोधयेत च// AS.षू.8.35/ प्रस्थानं वा निवेशं वा नाविज्ञाय प्रयोजयेत्/ भूवारितृणकाष्ठाश्ममार्गोन्मार्गवनस्पतीन्॥ AS.षू.8.36/ विषेणोपहता भूमिः क्वचिद्दग्धेव लक्ष्यते/ प्रम्लानतृणगुल्मादिमृतकीटसरीसृपा॥ AS.षू.8.37/ विशीर्यन्ते खुरनखा दाहकण्डूरुजान्विताः/ छर्दिर्मूर्छा ज्वरो मोहः शिरोदुःखं च जायते॥ AS.षू.8.38/ तत्र सौभञ्जनान्मूलं सोमवल्लीमुशीरकम्/ मातुलुङ्गरसं हिङ्गुं पाययेद्दधिमात्रया॥ AS.षू.8.39/ मूत्राण्यजाविहस्तिभ्यो मांसानि रुधिराणि च/ सर्वगन्धैः समं योज्य पचेत्पक्वे च निक्षिपेत्॥ AS.षू.8.40/ सोमराजीं सुनन्दाख्यां सरलं गन्धनाकुलीम्/ चारटीं त्रायमाणां च प्रोक्षयेत्तेन तां भुवम्॥ AS.षू.8.41/ सविषं विरसं तोयं कवोष्णं राजिभिश्चितम्/ फेनिलं गुरु विच्छिन्नं खगैरनाभिनन्दितम्॥ AS.षू.8.42/ मृताकुलितमत्स्यं च स्पर्शाद्रुक्शोफकण्डुमत्/ औदनः साधितस्तेन भुक्तमात्रो+अपि दह्यते॥ AS.षू.8.43/ विदग्धः पच्यते कृच्छ्रात्पक्वो मूर्छाज्वरप्रदः/ दर्शयेत्सर्वतो नीलपीतकर्बुरलोहितम्॥ AS.षू.8.44/ तत्र शिग्रेवादिमगदं भूमिदोषोदितं पिबेत्/ अजशृङ्गीं विशालाख्यां विषघ्नीमुत्तमारणीम्॥ AS.षू.8.45/ फणिज्जकं प्रतिविषां दग्ध्वा तद्भस्म गालयेत्/ बहुशो गालितं तच्च पाचयेत्तत्र च क्षिपेत्॥ AS.षू.8.46/ कल्कयित्वा प्रतीवापं सरलं रजनीद्वयम्/ एलामुदीच्यं मञ्जिष्ठां सुनन्दां बाकुचीअपि॥ AS.षू.8.47/ पात्यन्ते बिन्दवस्तस्माद्यत्र तन्निर्विषीभवेत्/ पाटलापारिभद्राश्वकर्णशम्याकसिध्रकान्॥ AS.षू.8.48/ कलशान्तर्गतान् दग्ध्वा प्रक्षिपेत्सविषे+अम्भसि/ शीते घर्मो हिमश्चोष्णे मारुतो विषसंयुतः॥ AS.षू.8.49/ भ्रममूर्छादिकारी च शिग्र्वादिस्तत्र चेष्यते/ देवदारुनतानन्तामधुकार्जुनगैरिकम्॥ AS.षू.8.50/ वज्रकन्दं लतां लोध्नं विकिरेच्छ्लक्ष्णचूर्णितम्/ वृक्षाग्रेषु पताकासु दूष्येषु सुमहत्सु च// AS.षू.8.51/ सर्वतश्चूर्णसंपर्कान्निर्विषो जायते+अनिलः/ विकृता भवति छाया पादपे विषदूषिते॥ AS.षू.8.52/ निर्गन्धमतिगन्धं वा तत्पुष्पं हृच्छिरोरुजम्/ कुर्यात् फलपलशादि कण्डूपाकातिसारकृत्॥ AS.षू.8.53/ भूमिमुद्दिश्य यत्प्रोक्तं तत्सर्वं तत्र चेष्यते/ न च कन्यामविदितां संस्पृशेदपरीक्षिताम्॥ AS.षू.8.54/ विविधान् कुर्वते योगान् कुशलाः खलु मानवाः/ आजन्मविषसंयोगात् कन्या विषमयीकृता॥ AS.षू.8.55/ स्पर्शोच्छ्वासादिभिर्हन्ति तस्यास्त्वेतत्परीक्षणम्/ तद्धस्तकेशसंस्पर्शान्म्लायते पुष्पपल्लवैः॥ AS.षू.8.56/ शय्यायां मत्कुणैर्वस्त्रे यूकाभिः स्नानवारिणि/ जन्तुभिर्म्रियते ज्ञात्वा तामेवं दूरतस्त्यजेत्॥ AS.षू.8.57/ नाप्रोक्षितं नाविदितं भिषजा नानवेक्षितम्/ नाप्राशितं च सूदाद्यैः किञ्चिदप्याहरेन्नृपः॥ AS.षू.8.58/ धन्यं सर्वार्थसिद्धाख्यं पापरक्षोविषापहम्/ परं चक्षुष्यमायुष्यं शत्रुघ्नं वक्ष्यते+अञ्जनम्॥ AS.षू.8.59/ अथ शुक्लपक्षे पुण्ये+अहनि पुष्यपुनर्वसुहस्तचित्रामृगशिरःश्रवणरेवतीशतभिषक्प्राजापत्योत्तराणामन्यतमेन नक्षत्रेण योगमुपगते भगवत्यौषधिपतौ प्रशस्ते मुहूर्ते सिन्धुस्रोतःसमुत्थंस्निग्धं सप्रभं गन्धवर्णच्छदैर्नीलोत्पलाभमञ्जनमाहरेत्/ तस्याष्टौ भागाः कनकरजतोदुम्बराणामेकैको भागः/ तत्सर्वं मूषायां प्रक्षिप्य बलिमङ्गलपूर्वकमग्निमुपसामाधाय खदिरकदरधवस्यन्दनानामन्यतमदारुभिगोमयैर्वा प्रज्वालयेत्/ ततश्चार्यावलोकितेश्वरमार्यतारां ब्रह्मदक्षाश्विरुद्रेन्द्रदित्यसोमवरुणवैश्वानरवायुविष्णुजनकभरद्वाजधन्वन्तरिसुश्रुतभव्यसुकन्यास्कन्दश्च्यवनवैनतेयानन्यांश्च यथाविध्युक्तदेवताः सुमनो+अक्षतलाजस्वस्तिकसंयावनिस्तुषयवसंस्कृतगुडघृतमिश्रपायसैरर्चयित्वावृद्धवैद्यब्रह्मणांश्च शुक्लवाससो महतीभिर्दक्षिणाभिः पूजयित्वा तस्मिन्नग्नौ तदञ्जनं ध्मातं ध्मातमावृत्य पृथक्पृथङ्निषेचयेत्/ गोशकृद्रसमूत्रघृतदधिक्षौद्रवसामज्जतैलमद्यसर्वगन्धाम्बुशर्करोदकेक्षुरसेषु तथा हरीतक्यामलकबिभीतककाश्मर्यमृद्वीकाशृङ्गाटककशेरुकोत्पलनलिनसौगन्धिकमृणालिकक्वाथेषु तथा लावकपिञ्जलैणशशहरिणकुलीररसेषु तथा मधुकचन्दनकालानुसार्यनलदपद्मकोशीरमञ्जिष्ठानन्तागैरिककुङ्कुमोदकेषु/ ततः शुक्ले वाससि बध्वा द्वादशरात्र मान्तरिक्षे+अम्भासि वासयेत्/ ततश्छायायां विशोष्य स्फटिकमुक्ताप्रवालकालनुसार्याप्रतीवापं पुनरपि बलिमङ्गलपूर्वकमहतवाससा कन्यया दृषदि पेषयित्वासुवर्णरजतताम्रशङ्खशैलद्विरदरदनगवयशृङ्गवैडूर्यस्फटिकमेषशृङ्ग्यसनसारान्यतमघट्टितायामञ्जनिकायां निधापयेत्/ अथ पूर्ववत्पुनरपि कृतस्वस्त्ययनं सावित्रेण कर्मणा सर्ववित् द्विजन्मा विधिवत्तदभिसंस्कुर्यात्/ ततो गजस्कन्धमारोप्य पाण्डुरच्छत्रचामरबालव्यजनैरनुगतं तथा शङ्खदुन्दुभिस्वनैर्द्विजातिवरप्रयुक्तैश्च वेदवादमिश्रैः पुण्याहघोषैः कृतपुष्पोपहारं वैद्यगृहान्नायकगृहमनुप्रवेशयेत्/ अनन्तरं च तेन विदेहाधिपोपदिष्टेन सर्वार्थेषु सिद्धेनाञ्जनेन यथोक्तानामेवाञ्जनभाजनद्रव्याणामन्यतमया शलाकया गोब्राह्मणपूजापूर्वकं शुचिः सनियमो भूत्वा धारणीमिमां विद्यामधीयानः पूतः पूर्वमक्षि दक्षिणमञ्जयेत्॥ AS.षू.8.60/ अथ मन्त्रः नमश्चक्षुःपरिशोधनराजाय तथागतायर्हते सम्यक्सम्बुद्धाय तद्यथा औं चक्षुः प्रज्ञाचक्षुर्ज्ञानचक्षुर्विज्ञानचक्षुर्विशोधय स्वाहा॥ AS.षू.8.61/ ततः परं च तामेव धारिणीमनुस्मरन् सायम्प्रातः पत्यहमेतत्परमं पवित्रमारोग्यकरमूर्जस्करं सर्वविषघ्नमञ्जनमश्विभ्यामिन्द्रस्य वृत्रवधाभ्युद्यतस्य प्राक्प्रकल्पितम्/ तस्मोदतद्राज्ञां राजमहामात्राणां च महीं विजगीषमाणानां च ब्राह्मणानां च वेदाध्ययनमन्यद्वा महच्छास्त्रमवगाहमानानां प्रसन्नमना भिषक्प्रकल्पयेदिति/ भवन्ति चात्र श्लोकाः॥ AS.षू.8.62/ अथ योगाः प्रवक्ष्यन्ते बृहस्पतिकृताः शिवाः/ यान् सेवमानो नृपतिः शत्रुभ्यो नैति पज्चताम्॥ AS.षू.8.63/ बिल्वाढकीयवक्षारपाटलीबाल्हिकोषणाः/ श्रीपर्णीसल्लकीयुक्ता निष्क्वाथः प्रोक्षणः परम्॥ AS.षू.8.64/ सविषं प्रोक्षितं तेन सद्यो भवति निर्विसम्/ यवसेन्धनपानीयशस्त्रशय्यासनोदकम्॥ AS.षू.8.65/ कवचाभरणच्छत्रबालव्यजनवेश्म च/ शेलुपाटल्यतिविषाशिग्रुगोपीपुनर्नवम्॥ AS.षू.8.66/ समङ्गावृषमूलत्वक्कपित्थवृषशोणितम्/ सहदन्तशठं तद्वत् प्रोक्षणं विषनाशनम्॥ AS.षू.8.67/ लाक्षाप्रियङ्गुमञ्जिष्ठासमङ्गालहरेणुकाः/ यष्ट्याह्वमधुसंयुक्ता बब्रुपित्तेन कल्किताः॥ AS.षू.8.68/ निखनेद्गोविषाणस्थाः सप्तरात्रं महीतले/ ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत्॥ AS.षू.8.69/ संस्पृष्टं सविषं तेन सद्यो भवति निर्विषम्/ मनोह्वालशमीपुष्पत्वङ्निशाश्वेतसर्षपाः॥ AS.षू.8.70/ कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः/ शुनो गोःकपिलायाश्च सौम्याख्यो+अयं वरो+अगदः॥ AS.षू.8.71/ विषजित्परमं कार्यो मणिरत्नं च पूर्ववत्/ मूषिकाजरुहा वापि हस्तबद्धा विषापहाः॥ AS.षू.8.72/ हरेणुमांसीमञ्जिष्ठारजनीमधुकं मधु/ अक्षत्वक्सुरस्ं लाक्षा श्वपित्तं पूर्ववन्मणिः॥ AS.षू.8.73/ वादित्राणि पताकाश्च पिष्टैरोभिश्च लेखिताः/ श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषम्॥ AS.षू.8.74/ त्र्यूषणं पञ्चलवणं मञ्जिष्ठां रजनीद्वयम्/ सूक्ष्मैलां त्रिवृतां पत्रं विडङ्गानीन्द्रवारुणीम्॥ AS.षू.8.75/ मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत्/ तस्मादुष्णाम्बुना मात्रां प्राग्भक्तं विनियोजयेत्॥ AS.षू.8.76/ विषं भुक्तं जरां याति निर्विषे+अपि न दोषकृत्/ जतुसर्जरसोशीरसर्षपा पत्रवालकैः॥ AS.षू.8.77/ सवेल्लारुष्करपुरैः कुसुमैरर्जुनस्य च/ धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम्॥ AS.षू.8.78/ न तत्र कीटाः सविषा नोन्दुरा न सरीसृपाः/ न कृत्या कर्षणा(कार्मणा)द्याश्च धूपो+अयं यत्र दह्यते॥ AS.षू.8.79/ शिखिपिञ्छं बलाकास्थि सर्षपाश्चन्दनं घृतम्/ धूपो विषघ्नः शयनवसनासनगेहगः॥ AS.षू.8.80/ विशालाव्योषमञ्जिष्ठायष्टीलवणपञ्चकम्/ द्विनिशापत्रवेल्लैलात्रिवृच्चूर्णं समाक्षिकम्॥ AS.षू.8.81/ गोशृङ्गे निहितं योज्यं स्नानीये+अम्भसि भूपतेः/ पूर्वोकतत्र्यूषणादिं च स्नानीये+अम्भसि योजयेत्॥ AS.षू.8.82/ क्वाथो+अथवार्ककुसुमश्वेतापामार्गसर्षपैः/ सदध्याज्यः कृतो युक्तैः कतकानाकुलीद्वयैः॥ AS.षू.8.83/ कल्को वा चन्दनक्षीरिपलाशद्रुमवल्कलैः/ मूर्वैलावालुसुरसनाकुलीतण्डुलीयकैः॥ AS.षू.8.84/ क्वाथः सर्वोदकार्थेषु काकमाचीयुतैर्हितः/ रोचनापत्ननैपालीकुङ्कुमैस्तिलकान् वहन्॥ AS.षू.8.85/ विषैर्न बाध्यते स्याच्च नारीनरनृपप्रियः/ चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः॥ AS.षू.8.86/ दिग्धं निर्विषतामेति गात्रमित्याह गौतमः/ नस्यपानाञ्जनालेपैर्युञ्ज्यात् सञ्जीवनात्मकान्॥ AS.षू.8.87/ अगदान् विषभुक्तस्य तीक्ष्णानि वमनानि च/ पिप्पलीमधुकक्षौद्रशर्करेक्षुरसैः सह// AS.षू.8.88/ द्विनिशापत्रवेल्लैलात्रिवृच्चूर्णं समाक्षिकम्/ विरेचनं सिरामोक्षं प्राप्तं विस्रावणं यदि॥ AS.षू.8.89/ हृदयावरणं कार्यं प्रागेवामित्रमध्यतः/ पिबेद्घृतमजेयाख्यममृतं वाप्यभुक्तवान्॥ AS.षू.8.90/ सर्पिः क्षौद्रं दधि क्षीरमन्ततः शीतलं जलम्/ सितामधुकपालिन्दीकल्कवन्मांसमिष्यते॥ AS.षू.8.91/ गोधाहरिणबभ्रूणां सकणाशुण्ठिपार्षतम्/ सनागरं सातिविषं शिखिनः ससितोपलम्॥ AS.षू.8.92/ सुशीताः सघृताश्चैषां यथास्वं कल्पिता रसाः/ विषपीताय दद्याच्च शुद्धायोर्ध्वमधस्तथा॥ AS.षू.8.93/ सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम्/ शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्॥ AS.षू.8.94/ न सज्जते हेमपाङ्गे पद्मपत्रे+अम्बुवद्विषम्/ जायते विपुलं चायुर्गरे+अप्येष विधिः स्मृतः॥ AS.षू.8.95/ इत्थं गरविषादिभ्यो रक्षेद्वैद्यो नरेश्चरम्/ स्यादुच्छेदस्तदुच्छेदात्प्रजानां सर्वकर्मणाम्॥ AS.षू.8.96/ आज्ञाधैर्यक्षमात्यागा मानुषत्वे+अप्यमानुषाः/ यद्राज्ञः कर्मभिस्तस्मादाराध्यो+असावतीन्द्रियैः॥ AS.षू.8.97/ यत्र साक्षन्नृपस्तत्र विज्ञातः प्रविशोद्भिषक्/ न सम्मतो+अप्यनुचितं यानस्थानासनं भजेत्॥ AS.षू.8.98/ उचिते पुरतो राज्ञस्तिष्ठेद्वाक्यं च नाक्षिपेत्/ अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह// AS.षू.8.99/ देशे काले परार्थं च वदेद्धर्मार्थसंहितम्/ नानुशिष्यादपृच्छन्तं महदेतद्धि साहसम्॥ AS.षू.8.100/ नाचरेदहितेनैनं मूलच्छेदकरं हि तत्/ अनुकूलं हितं वाच्यमहिताद्वारयेन्मिथः॥ AS.षू.8.101/ उदारैः सान्त्वयन् वाक्यैर्दोषश्चेत्तदुपेक्षया/ तूष्णीं वा प्रतिवाक्ये स्याद्वर्जयेद्वेष्यसङ्कथाम्॥ AS.षू.8.102/ विपश्चिदप्यचित्तज्ञो बालिशो+अपि तु भाववित्/ अतिप्रियो+अपि द्वेष्यो+अपि यात्याशु विपरीतताम्॥ AS.षू.8.103/ निवेद्य राज्ञे कुर्वीत कार्याणि सुलघून्यपि/ न यायान्न चिरं तिष्ठेत् कोशस्थानावरोधयोः॥ AS.षू.8.104/ स्वल्पे+अपि दर्शयेत्तुष्टिं लाभे+अनुद्धतमानसः/ मिथः कथनमन्येन कौलीनं द्वन्द्ववादिताम्॥ AS.षू.8.105/ वस्त्रादि राज्ञा सदृशं राजलीलां च वर्जयेत्/ दत्तं यत्तु नृपेणव तद्धार्यं तुष्टिवृद्धये॥ AS.षू.8.106/ हसितव्ये सिमतं कुर्यात् प्रभोरेवानुवृत्तितः/ उच्यमाने+अवलम्बेत परमर्माणि मूकताम्॥ AS.षू.8.107/ स्वमर्मणि तु बाधिर्यं धैर्यमाधुर्यसौष्ठवान्/ अत्यायासेन नात्मानं कुर्यादतिसमुच्छ्रितम्॥ AS.षू.8.108/ पातो यथा हि दुःखाय नोच्छ्रायः सुखकृत्तथा/ आसन्नसेवा नृपतेः क्रीडाशस्त्राहिपावकैः॥ AS.षू.8.109/ कौशलेनातिमहता विनीतैः सा निरुध्यते/ प्राप्य दुष्प्नापमैश्वर्यं बहुमानं च भूपतेः॥ AS.षू.8.110/ यथोपभुञ्जीत चिरं तथा स्यादप्रमादवान्/ विदध्यात्परितः शय्यां रक्षामन्त्राभिमन्त्रिताम्॥ AS.षू.8.111/ रात्रौ सिद्धार्थकान् भूतिमक्षतैरन्वितां शुचिम्/ रक्षाशक्तिं तथोच्छीर्षे सयवाङ्कुरयावकाम्॥ AS.षू.8.112/ सदूर्वं पूर्णकलशं सपुष्पफलपल्लवम्/ उपहारं च सन्ध्यायां भुक्त्वा चान्ते निशासु च// AS.षू.8.113/ एतत्स्वस्त्ययनं कर्म कर्तव्यं शुचिना शुचेः/ आयुस्यं पौष्टिकं भूतविषकार्मणपाप्मजित्॥ AS.षू.8.114/ सङ्क्षेप एष विषपालनसाधनाय प्रोक्तस्तु विस्तरविधिः पुनरुत्तरे तु/ आलोच्य सम्यगखिलं मतिपूर्वकारी युञ्जीत तं परिविकल्प्य विकारचिह्नम्॥ AS.षू.8.115/ इति विषगररक्षोरक्षणायोपदेशं भजति नरपतिर्यो नित्यमेवाप्रमत्तः/ निजपररिपुवृन्दैरप्रधृष्यो महात्मा जनयति जनतायाः क्षेमयोगौ चिराय// इति अष्टमो+अध्यायः/ नवमो+अध्यायः AS.षू.9.1/ अथातो विरुद्धान्नविज्ञानीयमध्यायं व्याख्यास्यामः/ इति हस्माहुरात्रेयादयो महर्षयः॥ AS.षू.9.2/ ग्राम्यानूपउदकपिशितानि मधुगुडतिलपयोमाषमूलकबिसैर्विरूढधान्यैश्च नैकध्यमद्यात्/ विशेषतः पयसा मत्स्यान्/ उभयं ह्येतन्मधुररसविपाकित्वादभिष्यन्दि शीतोष्णवीर्यत्वात् परस्परं विरुद्धम्/ तेष्वपि विशेषेण चिलिचिमः/ स पुनः शकली लोहितनयनः सर्वतो लोहितराजिर्लोहितप्रभाकरः प्रायो भूमौ चरति सो+अत्याभिष्यन्दितमत्वात् सुतरां व्याधीनुपजनयत्यामविषं च// AS.षू.9.3/ सर्वं चाम्लं पयसैकध्यं विरुद्धम्/ तत उत्तरं वा विरुद्धं फलञ्च कङ्गुवरकमकुष्ठवेल्लकुलत्थमाषनिष्पावाश्च/ नमूलकदिहरितं भक्षयित्वा पयः सेव्यं कुष्ठाबाधभयात्/ पौष्करं रौहिणीकं जातुकं वा शाकं सह मधुप्योभ्यां नाभ्यवहरेत्/ ताभ्यां च सह कपोतान् सर्षपतैलभृष्टान्/ तथा सर्षपतैलभृष्टानां मत्स्यबदराणां बदराणि श्वाविद्वराहमांसं चैकध्यं पित्तेनाममांसानि, दध्ना कुक्कुटं पृषतं च कुसुम्भशाकेनैरौरभ्रं सौवीरकेण तिलशष्कुलीः, क्षीरेण लवणं मूलकेन माषसूपं, नवनीतेन शाकं, उपोदकां मैरेयमार्द्वीकाभ्यां, पीलूनि करीरैः, बिसैर्विरूढकानि, दध्ना माषसूपेन गुडेन मधुना घृतेन वा लकुचफलं, दध्ना तक्रेण गुडेन वा काकमाचीं, तामेव मत्स्यपचने शृङ्गिवेरपचने वा भाजने सिद्धामन्यत्र वा सिद्धां रात्रिमुषितां, कांस्यभाजने दशरात्रोषितं सर्पिर्मद्यदधिमधुभल्लातकेषु चोष्णम्॥ AS.षू.9.4/ तक्रसिद्धकाम्पिल्लको विरुद्धः/ अङ्गारशूल्यो भासः/ सुराकृसरापायसाश्चैकध्यं विरुद्धाः॥ AS.षू.9.5/ मधुसर्पिर्वसातैलोदकानि समधृतानि द्विशस्त्रिशः समस्तानि वा/ मधुघृते भिन्नांशे दिव्योदकानुपाने/ मधुपुष्करबीजं पद्मोत्तरिकाशाकं शार्करो मैरयो मधु च सहोपयुक्तं विरुद्धम्/ वातं चातिकोपयति/ हारिद्रकः सर्षपतैलभृष्टो विरुद्धः/ पित्तं चातिकोपयति/ पायसो मन्थानुपानो विरुद्धः/ श्लेष्माणं चातिकोपयति/ उपोदका तिलकल्कसिद्धा हेतुरतीसारस्य/ बलाका वारुण्या कुल्माषैश्च विरुध्दा/ सैव वराहवसया परिभृष्टा सद्यो व्यापादयति/ गोधालावंतित्तिरिमयूरकपिञ्जलाश्चैरण्डदार्वग्निसिद्धा एरण्डतैलसम्मूर्छिताः/ हारीतमांसं हारिद्रशूलकावसक्तं हारिद्राग्निप्लुष्टं च/ तदेव भस्मपांसुपरिध्वस्तं सक्षौद्रं च// AS.षू.9.6/ तथा मत्स्यनिस्तालितस्नेहसाधिताः पिप्पल्यः/ शीतोष्णं नवपुराणमामपक्वं च नैकमैकध्यमद्यात्/ सलिलावगाहः सहसोष्णाभितप्तस्य त्वग्दृष्ट्योरुपघाताय/ तृष्णाभिप्रवृद्धये च/ तथैव च पयःपानं रक्तपित्ताय/ शरीरेणायस्तस्य सहसाभ्यवहारः छर्दिषे गुल्माय वा/ वाचा त्वायस्तस्य स्वरसादाय/ इत्यन्नपानद्रव्यविरोधैकदेशो बाहुल्येनोपयोगी कथितः/ भेषजद्रव्याणां तु यथोपदेशमेव प्रयोगो न्याय्यतरः/ तद्विरोधः पुनरतिप्रसङ्गभयान्नोक्तः/ न च तद्विज्ञानमेकान्तभद्रकं॥ AS.षू.9.7/ अपिच/ उत्क्लेश्य दोषान्न हरेत् द्रव्यं यत्तत्समासतः/ विरुद्धं तद्धि धातूनां प्रत्यनीकतया स्थितम्॥ AS.षू.9.8/ बलिनां मिथोगुणानां विषमतया समतयाप्युभयथापि/ संस्कारादिवशेन च भवति निसर्गादपि विरोधः॥ AS.षू.9.9/ क्षीरं कुलत्थैः पनसेन मत्स्यैस्तप्तं दधि क्षौद्रघृते समांशे/ वार्यूषरे रात्रिषु सक्तवश्च तोयान्तरास्ते यवकास्तथा च// AS.षू.9.10/ कुशाग्रीयधियामेतदुदाहरणमात्रकम्/ उपनीतमलं विद्धान् सर्वत्र क्रमते यतः॥ AS.षू.9.11/ विस्फोटशोफमदविद्रधिगुल्मयक्ष्मतेजोबलस्मृतिमतीन्द्रियचित्तनाशान्/ कुर्याद्विरुद्धमशनं ज्वरमस्त्रपित्तमष्टौ गदांश्च महतो विषवच्च मृत्युम्॥ AS.षू.9.12/ तेष्वाशु कुर्यात्संशुद्धिं शमं वा तद्विरोधिभिः/ द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिम्॥ AS.षू.9.13/ व्यायामस्निग्धदीप्ताग्निवयस्थबलशालिनाम्/ विरोध्यपि न पीडायैसात्म्यमल्पं च भोजनम्॥ AS.षू.9.14/ दोषादिवैपरीत्येन हरते रोगिणां रुजम्/ ऐकध्यं दधिदुग्धादियोजना न विरुध्यते॥ AS.षू.9.15/ योगादिभेदाद्यद्यद्वा पथ्यानामप्यपथ्यता/ तद्भेदान्तरतस्तद्वद्विरोधो+अपि निवर्त्तते॥ AS.षू.9.16/ पादांशेन त्यजेत्सात्म्यमहितं हितमाचरेत्/ एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा॥ AS.षू.9.17/ क्रमेणानेन सन्त्यक्ता दोषाः संवर्द्धिता गुणाः/ प्रभवन्ति न पीडायै प्राप्नुवन्ति स्थिरात्मताम्॥ AS.षू.9.18/ त्रितयं चतदुपस्तम्भनमाहारः स्वप्नो+अब्रह्मचर्यं च/ एभिर्युक्तियुक्तैरुपस्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोचितमनुवर्त्तते यावदायुःसंस्कारः/ तत्र आहार उक्तो वक्ष्यते च// AS.षू.9.19/ लोकादिसर्गप्रभवा तमोमूला तमोमयी/ बाहुल्यात्तमसो रात्रौ निद्रा प्रायेण जायते॥ AS.षू.9.20/ श्लेष्मावृतेषु स्रोतस्सु श्रमादुपरतेषु च/ इन्द्रियेषु स्वकर्मभ्यो निद्रा विशति देहिनम्॥ AS.षू.9.21/ सर्वेन्द्रियव्युपरतौ मनो+अनुपरतं यदा/ विषयेभ्यस्तदा स्वप्नं नानारूपं प्रपश्यति॥ AS.षू.9.22/ निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्/ वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च// AS.षू.9.23/ अकाले+अतिप्रसङ्गाच्च न च निद्रा निषेविता/ सुखयुषी पराकुर्यात् कालरात्रिरिवापरा॥ AS.षू.9.24/ सैव युक्ता पुनर्युङ्क्ते निद्रा देहं सुखायुषा/ योगाभियोगिनो बुद्धिर्निर्मला तपसा यथा॥ AS.षू.9.25/ रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा/ अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्॥ AS.षू.9.26/ ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः/ दिवास्वप्नो हितो+अन्यस्मिन् कफपित्तकरो हि सः॥ AS.षू.9.27/ मुक्त्वातिभाष्ययानाध्वमद्यस्त्रीभारकर्मभिः/ क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः॥ AS.षू.9.28/ वृद्धबालाबलक्षीणक्षततृट्च्छूलपीडितान्/ अजीर्ण्यभिहतोन्मत्तान् दिवास्वप्नोचितानपि/ धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति॥ AS.षू.9.29/ बहुमेदःकफाः स्वप्युः स्नेहनित्याश्च नाहनि/ विषार्त्तः कण्ठरोगी च नैव जातु निशास्वपि॥ AS.षू.9.30/ हलीमकशिरोजाड्यस्तैमित्यगुरुगात्रताः/ ज्वरभ्रममतिभ्रंशस्रोतोरोधाग्निमन्दताः॥ AS.षू.9.31/ शोफारोचकहृल्लासपीनसार्द्धावभेदकाः/ कण्डूरूक्कोठपिटकाकासतन्द्रागलामयाः॥ AS.षू.9.32/ विषवेगप्रवृत्तिश्च भवेदहितनिद्रया/ अपच्यमानो बाहुल्यात् स्रोतांस्यावृणुते कफः॥ AS.षू.9.33/ ततः स्रोतस्सु रुद्धेषु जायते गात्रगौरवम्/ गुरुगात्रस्य चालस्यमालस्यादतिनिद्रता॥ AS.षू.9.34/ विरेकः कायशिरसोर्वमनं रक्तमोक्षणम्/ धूमः क्षूत्तृड्व्यथाहर्षशोकमैथुनभीक्रुधः॥ AS.षू.9.35/ चिन्तोत्कण्ठासुखा शय्यासत्वौदार्यं तमोजयः/ रूक्षान्नं चाहितां निद्रां वारयन्ति प्रसङ्गिनीम्॥ AS.षू.9.36/ एत एव च विज्ञेया निद्रानाशस्य हेतवः/ कालशीलक्षयो व्याधिर्वृद्धिश्चानिलपित्तयोः॥ AS.षू.9.37/ निद्रानाशादङ्गमर्द्दशिरोगौरवजृम्भिकाः/ जाड्यग्लानि भ्रमापक्तितन्द्रारोगाश्च वातजाः॥ AS.षू.9.38/ कफो+अल्पो वायुनोद्धूतो धमनीः सनिरुध्य तु/ कुर्यात्संज्ञापहां तन्द्रां दारुणां मोहकरिणीम्॥ AS.षू.9.39/ उन्मीलितविनिर्भुग्ने परिवर्त्तिततारके/ भवतस्तत्र नयने स्रुते लुलितपक्ष्मणी॥ AS.षू.9.40/ अर्द्धत्रिरात्रात्सा साध्या न सा साध्या ततः परम्/ यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः॥ AS.षू.9.41/ असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान्/ शीलयेन्मन्दनिद्रस्तु क्षीरमिक्षुरसं रसान्॥ AS.षू.9.42/ आनूपउदकमांसानां भक्ष्यान् गौडिकपैष्टिकान्/ शालीन्मद्यानि माषांश्च कीलाटान् माहिषं दधि॥ AS.षू.9.43/ अभ्यङ्गोद्वर्त्तनस्नानमूर्ध्दश्रवणपूरणम्/ चक्षुषस्तर्पणं लेपः शिरसो वदनस्य च// AS.षू.9.44/ प्रवाते सुरभौ देशे सुखां शय्यां यथोचिते/ संवाहनं स्पर्शसुखं चित्तज्ञैरनुजीविभिः॥ AS.षू.9.45/ सर्पिः क्षीरानुपानं च जीवनीयैः शृतं पिबेत्/ कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता॥ AS.षू.9.46/ मनो+अनुकूला विषयाः कामं निद्रासुखप्रदाः/ ब्रह्मचर्यरतेर्ग्रम्यसुखनिस्पृहचेतसः॥ AS.षू.9.47/ निद्रा सन्तोषतृप्तस्य स्वं कालं नातिवर्त्तते/ एतान्येव च भूयिष्ठं निद्रालुः परिवर्जयेत्॥ AS.षू.9.48/ कालस्वभावामयचित्तदेहखेदैः कफागन्तुतमोभवा च/ निद्रा बिभर्त्ति प्रथमा शरीरं पाप्मान्तगा व्याधिनिमित्तमन्याः॥ AS.षू.9.49/ ग्राम्यधर्मप्रवृत्तौ तु रजस्वलामनिष्टामनिष्टाचारामशस्तामतिस्थूलामतिकृशां गर्भिणीं सूतिकामनुत्तानां विकृताङ्गां गणिकामप्रजसं दुष्टयोनिमन्ययोनिमन्यस्त्रियं विशेषाच्च वयोवर्णवृद्धां सगोत्रां गुरुमित्रबन्धुभृत्यपत्नीं वर्णिनीं तथा चैत्यचत्वरचतुष्पथोपवनश्मशानाघातसलिलौषधद्विजगुरुसुरनृपालयेष्वहनि गोसर्गे मध्यन्दिने+अर्द्धरात्रौ पर्वेष्वनङ्गे पिपासुरप्रणीतसङ्कल्पो वा न गच्छेत्/ न च विपरीतव्यवाये योजयेत्/ विशेषेण चातिव्यायतां गर्भिणीं नवप्रसूतामृतुमतीं संवृतयोनिं च/ मूर्द्धाभिघातं च परिहरेत्/ न च निषेकाभिमुखं शुक्रं धारयेदिति/ मनःशरिरस्थितिमात्रमेव व्यवायं सेवेत/ न तत्परः स्यादिति॥ AS.षू.9.50/ भवति चात्र श्लोकः/ विस्रब्धहृष्टो रहसि तत्कामस्तरुणः पुमान्/ समस्थिताङ्गः सुरभिर्मुक्तमूत्रादिरव्यथः॥ AS.षू.9.51/ नानाशितो नात्यशितो वृष्याणां तर्पितस्त्र्यहम्/ नारीं नारीर्गुणैर्युक्तां सहपूर्वगुणां व्रजेत्॥ AS.षू.9.52/ द्व्यहाद्वसन्ते तस्यान्ते पक्षात्तद्वत् घनोदये सेवेत कामतः कामं हेमन्ते शिशिरे बली/ स्नानाङ्गरागव्यजनेन्दुपादमांसासवक्षीररसान् रसालाम्॥ AS.षू.9.53/ भक्ष्यान् सिताढ्यान् सलिलं सुशीतम्/ सेवेत निद्रां च रतान्ततान्तः॥ AS.षू.9.54/ स्त्रीसंसर्गद्धि सद्यः स्यात् क्लीबता बलिनामपि/ एवं चाप्यायते शीघ्रं तेषां शुक्रं च धाम च// AS.षू.9.55/ दृष्ट्यायुरोजःशुक्रानां क्षयं मेढ्राश्रयान् गदान्/ वायोः कोपमधर्मं च मूढः प्राप्नोत्यतो+अन्यथा॥ AS.षू.9.56/ उत्तानो वेगरोधी वा वृद्धिमेहाश्मशर्कराः/ तिमिरादिगदोत्पत्तिर्मूर्द्धाद्याहननाद्ध्रुवम्॥ AS.षू.9.57/ भ्रमक्लमोरुदौर्बल्यबलधात्विन्द्रियक्षयः/ अपर्वमरणं च स्याद्विशेषेणातिमैथुनात्॥ AS.षू.9.58/ नचोनः षोडशाद्वर्षात् सप्ततेः परतो न अच्/ आयुष्कामो नरः स्त्रीभिः संयोगं गन्तुमर्हति॥ AS.षू.9.59/ अतिबालो ह्यसंपूर्णसर्वधातुः स्त्रियं व्रजन्/ उपतप्येत सहसा तटाकमिव काजलम्॥ AS.षू.9.60/ शुष्कं रूक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम्/ स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियं व्रजन्॥ AS.षू.9.61/ कायस्य तेजः परमं हि शुक्रमाहारसारदपि सारभूतम्/ जितात्मना तत् परिरक्षणीयं ततो वपुः सन्ततिरप्युदारा॥ AS.षू.9.62/ अप्रमत्तो भजेद्भावांस्तदात्वसुखसंज्ञकान्/ सुखोदर्केषु सज्जेत देहस्यैतदलं हितम्॥ AS.षू.9.63/ प्रज्ञापराधो+असात्म्यार्थसंयोगः कालवैकृतम्/ हिते+अपि रतमाहारे योजयन्त्यामयैर्नरम्॥ AS.षू.9.64/ नापथ्यसेविनं सद्यः प्रबाधन्ते तदा मलाः/ प्रकोपं प्रतिविघ्नान्ति भिन्नैर्दूष्यादिभिर्यदा॥ AS.षू.9.65/ न च सर्वोपचारो+अपि सर्वदा सर्वदोषकृत्/ न हि सर्वाण्यपथ्यानि तुल्यदोषाणि नैव च// AS.षू.9.66/ सर्वे तुल्यबला दोषा न सर्वाणि वपूंषि च/ व्याधिक्षमत्वे शक्तानि यतो+अपथ्यं तदेव तु॥ AS.षू.9.67/ गच्छत्यपथ्यतमतां तुल्यदोषादिवर्द्धितम्/ त एव च पुनर्द्दोषा हेतुभिर्बहुभिश्चिताः॥ AS.षू.9.68/ मिथो विरुद्धा बलिनो दीर्घकालानुबन्धिनः/ सर्वे समप्रकुपिताः प्राप्याल्पमपि कारणम्॥ AS.षू.9.69/ प्राणायतनमाश्रित्य गर्भीराः सर्वमार्गगाः/ देहे+अहितोचिते ते स्युश्चिरादप्याशुकारिणः॥ AS.षू.9.70/ अहितान्यपि चान्येषामभ्यासादुपशेरते/ दोषाश्चैषां क्षयं यान्ति कर्मवातातपादिभिः॥ AS.षू.9.71/ भिन्नाहारवयः सात्म्यप्रकृतीनां समं भवेत्/ एको विकृतवाय्यादियुगपत्सेवनात् गदः॥ AS.षू.9.72/ वातादीनां तु विकृतिर्विकृताद्ग्रहचारतः/ भौमान्तरिक्षदिव्येभ्य उत्पातेभ्यश्च जायते/ सम्भवः पुनरेतेषां कर्मणः सामुदायिकात्॥ AS.षू.9.73/ दुष्टो वायुरभिष्यन्दी स्तिमितो+अत्युष्णशीतलः/ कुण्डली भैरवरवः परुषो+अनार्त्तवो बली॥ AS.षू.9.74/ अन्योन्यव्याहतगतिः पांसुबाष्पविषान्वितः/ रसवर्णादिविकृतमपक्रान्तविहङ्गमम्॥ AS.षू.9.75/ निन्दितप्रभवं तोयमुपक्षीणजलाशयम्/ मक्षिकामूषिकाव्यालबहूत्पातप्रदूषितः॥ AS.षू.9.76/ देशो+अपथ्यान्नबहुलो नष्टधर्ममहौषधिः/ कालश्च विपरीतो+अतिहीनलिङ्गो यथायथम्॥ AS.षू.9.77/ एते दुष्परिहारत्वादहितायोत्तरोत्तरम्/ येषामनियतं कर्म तस्मिन् काले सुदारुणे॥ AS.षू.9.78/ कर्म पञ्चविधं तेषां योज्यं तद्वद्रसायनम्/ शस्यते देहवृद्धिश्च भेषजैः पूर्वमुद्धृतैः॥ AS.षू.9.79/ ब्रह्मचर्यं दया दानं सदाचाररतिः शमः/ सद्धर्मः सत्कथा पूजा देवर्षीणां जितात्मनाम्॥ AS.षू.9.80/ देशानामविपन्नानां साधूनां च निषेवणम्/ दैवव्यपाश्रयं चेष्टं कर्म जीवितरक्षणम्॥ AS.षू.9.81/ हेमन्तादिषु कुर्वीत स्वं स्वं चाकालिकेष्वपि/ विधिं तच्छीलनं यस्माच्छीतादिद्वन्द्वकारितम्॥ AS.षू.9.82/ ऋतुचर्यादिशीतोष्णवृष्टिदोषप्रतिक्रिया/ अत एव च चर्यायां हेमन्तशिशिरे समे॥ AS.षू.9.83/ सर्वप्राणभृतां नित्यमायुर्युक्तिमपेक्षते/ दैवे पुरुषकारे च स्थितं तस्य बलाबलम्॥ AS.षू.9.84/ अन्यजन्मकृत कर्म दैवं पौरुषमैहिकम्/ विद्यात्ते कर्मणी त्रेधा श्रेष्ठमध्यावरत्वतः॥ AS.षू.9.85/ तयोरुदारयोर्युक्तिर्दीर्घस्य सुसुखस्य च/ नियतस्यायुषो हेतुर्विपरीतस्य चापरा॥ AS.षू.9.86/ मध्या मध्यस्य मिश्रस्य सङ्कीर्णा श्रुणु चापरम्/ दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते॥ AS.षू.9.87/ तथा दैवेन बलिना पौरुषं कर्म दुर्बलम्/ दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः॥ AS.षू.9.88/ कर्म किञ्चित् क्वचित्काले विपाकनियतं महत्/ किञ्चिच्च कालनियतं प्रत्ययैः प्रतिबोध्यते॥ AS.षू.9.89/ एवं च द्विविधो मृत्युः कालाकालविभेदतः/ उपदिष्टस्ततश्चैष हिताहितविधिक्रमः॥ AS.षू.9.90/ एकोत्तरं मृत्युशतं ब्रुवते वेदवादिनः/ तत्रैकः कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः॥ AS.षू.9.91/ श्येनादिना च यागेन भ्रातृव्यस्य तथा च तैः/ दीर्घश्रवससोमाद्यैर्विहितश्चात्मनो वधः॥ AS.षू.9.92/ आयुष्कामस्य तत्प्राप्तिस्तथेष्ट्या मित्रविन्दया/ सर्वस्मादेव चात्मानं गोपयेदीदृशी स्मृतिः॥ AS.षू.9.93/ तथा मरणमुद्दिष्टं सौगतानां चतुर्विधम्/ विषमापरिहारेण जायते नियतायुषाम्॥ AS.षू.9.94/ ध्रुवं रोगित्वमन्येषां मृत्युरेव त्वपर्वणि/ अकाण्डे शस्त्रघाताद्यैः प्रत्यक्षो मृत्युरन्यथा॥ AS.षू.9.95/ उद्भ्रान्तचण्डमातङ्गतुरङ्गादिसमागमम्/ आरातिदुष्टवाय्वादिसाहसाहितभोजनम्॥ AS.षू.9.96/ वर्जयेदिति न ब्रूयुर्मुनयो दिव्यचक्षुषः/ दैवव्यपाश्रयादीश्च रसायनविधीस्तथा॥ AS.षू.9.97/ न वा ते+अपि यथाकाममायुषः स्थितिमाप्नुयुः/ अहिसिंहगजादिभ्यो विदुषां न भयं भवेत्॥ AS.षू.9.98/ मिथ्याप्राकारदुर्गाणि मिथ्यामारणरक्षणम्/ आयुष्कामस्य मिथ्यैव परदारादिवर्जनम्॥ AS.षू.9.99/ मन्त्रदेवतयाहूता नाचक्षीरन् महाहयः/ विषसुप्तप्रबुद्धस्था भावाभावौ तदायुषः॥ AS.षू.9.100/ सन्यासरोहिणीकादिग्रस्तस्य सहसा भवेत्/ उपेक्षया न मरणं जीवितं वा चिकित्सया॥ AS.षू.9.101/ प्रत्यहं नृसहस्रस्य युद्वे+अन्योन्यमभिघ्नतः/ साधुवृत्तस्य चातुल्या न भवेदायुषः स्थितिः॥ AS.षू.9.102/ नायुधैर्द्विषमिन्द्राद्या नौषधैरार्तमश्विनौ/ उपक्रमेरन्न भवेदकालमरणं यदि॥ AS.षू.9.103/ घटानामामपक्वानां पालनापरिपालनैः/ चिराल्पकालवर्त्तित्वं चित्रस्थानां च दृश्यते॥ AS.षू.9.104/ इत्यत्यन्तप्रसिद्धे+अपि सिद्धे सर्वागमैरपि/ दृष्टे+अप्यकालमरणे विचिकित्सेत्कथं बुधः॥ AS.षू.9.105/ गुणवद्भिषगादीनां सम्भवे सम्भवेत्तु यः/ मृत्युं तं कालजं प्राहुरितरं तद्विपर्यये॥ AS.षू.9.106/ यथा रथो वाह्यमानो न्यायेन क्रमशः क्षयम्/ यायादात्मवतामायुस्तथान्येषां विपर्ययः॥ AS.षू.9.107/ शुचितैलदशो दीपः कीटवाताद्यपीडितः/ दीप्तिमान् वर्त्तते सम्यक् यथैवास्नेहसङ्क्षयात्॥ AS.षू.9.108/ स एवातो यथा च स्याद्विपरीतो विपर्यये/ हिताहितोपचारेण तथैव पुरुषो ध्रुवम्॥ AS.षू.9.109/ सर्वमन्यत् परित्यज्य शरीरं पालयेदतः/ तदभावे हि भावानां सर्वाभावः शरीरिणाम्॥ AS.षू.9.110/ नगरी नगरस्येव रथस्येव रथी तथा/ स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्॥ AS.षू.9.111/ आहारकल्पनाहेतून् स्वभावादीन् विशेषतः/ समीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः॥ AS.षू.9.112/ भीलज्जायन्त्रणालोभहर्षशोकवशं गतः/ न जातु धारयेद्वेगांस्तद्धि सर्वापदास्पदम्॥ AS.षू.9.113/ हितमभ्यस्यतः पुंसो नाकाले कालदंष्ट्रया/ सञ्जायते परामर्शो बलोत्साहेन्द्रियायुषाम्॥ AS.षू.9.114/ अहितान्यपि सन्त्यज्य दोषमाप्याप्नुयाद्यदि/ तथाप्यानृण्यमायाति साधूनामात्मवानिति॥ AS.षू.9.115/ यच्च रोगसमुत्थानं न शक्यमिह केनचित्/ परिवर्तुं न तत् प्राप्य शोचितव्यं मनीषिणा॥ AS.षू.9.116/ हिताहारविहाराणां सदाचारनिषेविणाम्/ लोकद्वयव्यपेक्षाणां जीवितं ह्यमृतायते॥ AS.षू.9.117/ गृध्नुर्ग्राम्यसुखे वश्यः क्लेशानां हतसत्पथः/ मूढो जीवत्यनर्थाय दुर्गतिं परिबृंहयन्॥ AS.षू.9.118/ विदुषान्तश्शरीरस्थान्नित्यं सन्निहितानरीन्/ जित्वा वर्ज्यानि वर्ज्यानि चिरं जीवितुमिच्छता॥ AS.षू.9.119/ तदात्वे चानुबन्धे वा तस्मात् कर्माशुभोदयम्/ स्मरन्नात्रेयवचसो न धीमान् कर्तुमर्हति॥ इति नवमो+अध्यायः॥ अथ दशमो+अध्यायः/ AS.षू.10.1/ अथातो+अन्नपानविधिमध्यायं व्याख्यास्यामः/ इतिहस्माहुरात्रेयादयो महर्षयः॥ AS.षू.10.2/ विधिविहितमन्नपानमिष्टेन्द्रियार्थमायतनमायुषो ब्रुवते/ यदायत्तानि ह्योजस्तेजोधात्विन्द्रियबलतुष्टिपुष्टिप्रतिभारोग्यादीनि/ तदिन्धना चान्तराग्नेः स्थितिः/ अग्निमूलं च देहधारणमिति॥ AS.षू.10.3/ अथात्मवान् स्वभावसंयोगसंस्कारमात्रादेशकालोपयोगव्यवस्थाः सप्ताहारकल्पनाविशेषाणां स्वास्थ्यास्वास्थ्यफलानां हेतुभूताः समीक्ष्य हितमेव अनुरुध्येत/ तत्र स्वभावतो दिव्योदकरक्तशालिषष्टिकमुद्गइणलावादयो लघवः/ क्षीरेक्षुव्रीहिमाषानूपामिषादयो गुरव इति/ ते खल्वपि संयोगादिविशेषैरन्यथात्वं प्रतिपद्यन्ते॥ AS.षू.10.4/ तत्र संयोगो नाम द्वयोर्बहूनां वाद्रव्याणां संहतीभावः/ स विशेषमारभते यन्नैकैकशो द्रव्याणि/ संस्कारस्तु तोयाग्निसन्निकर्षशौचमन्थनदेशकालभावनाभाजनादिभिरुपजन्यते/ मात्रा पुनः पिण्डपरिमाणतः समुदायेन प्रतिद्रव्यापेक्षया चाहारराशिः/ देशो द्रव्यस्योपयोक्तुश्चोत्पत्यवस्थाने/ तत्र पुनरुपयोक्तास्वस्थातुरत्वतः प्रकृतिभेदतश्च परीक्ष्यः॥ AS.षू.10.5/ कालस्तु ऋतुव्याध्यपेक्षो जीर्णाजीर्णलक्षणश्च/ अजीर्णे+अपि पूर्वस्याहारस्यापरिणतो रस उत्तरेणोपसंसृज्यमानः सर्वान् दोषान् प्रकोपयत्याशु/ जीर्णे तु स्वस्थानस्थेषु दोषेषु वातानुलोम्यादुत्सृष्टेषु मूत्रपुरीषवेगेषु विशुद्धेषूद्गारहृदयस्रोतोमुखेषु विशदकरणे लघुनि शरीरे+अग्नावुदीर्णे जाताया बुभुक्षायामभ्यवहृतमन्नमप्रदूषयद्दोषानायुर्बलवर्णानभिवर्द्धयति/ केवलमयमेव कालो भोजनस्य// AS.षू.10.6/ अतीतकालं पुनस्तद्वातविष्टब्धं कृच्छ्राद्विपच्यते कर्शयत्यन्नरुचिं च पुनरुपहन्ति/ उपयोगव्यवस्था तु नास्नातो न दिग्वासा नैकवस्त्रधृक् न मलिनवसनो नाहुत्वा न जपित्वा नानिरूप्य देवताभ्यो न पितृभ्यो न दत्वाग्रमन्नमग्नये न गुरुभ्यो नातिथये नाभ्यागतेभ्यो न श्ववयःश्वपचेभ्यः प्रत्यवेक्ष्य चाश्रितोपाशितानपि तिरश्चो+अपि स्वपरिगृहीतान् प्रशस्तदेशकालोपकरणयुक्तः स्रग्वी विभूषितः सुरन्धिरार्द्रपाणिपादः सुविशुद्धवदनो+अभिमतसहायः केशमक्षिकाद्यनुपजुष्टमनिन्द्यमनिन्दन्ननिन्दितमपुनरुष्णीकृतं नात्युष्णमनुपदग्धं सुसिद्धमलोलो नासात्म्यं नाविदितं नाविदितागमं नातिसायं नातिप्रगे नाकाशे नातपे नान्धकारे नाधो वृक्षस्य न श्य्यास्थो नोन्नम्य प्रदेशिनीं न पात्रे भिन्ने नासंवृते न मलिने भावदूषिते वा न चासनस्थिते न हस्तस्थे न हस्ते प्राङ्मुखः सुमनाः शुचिभक्ताक्षुधितानुकूलजनोपहितं हितमन्नमश्रीयात्/ न पर्युषितमन्यत्र मांसोपदंशभक्ष्येभ्यः/ नाशेषमन्यत्र दधिमधुघृतसलिलसक्तुशुक्तपायसेभ्यो+अपि च/ स्निग्धं लघूष्णमविलम्बित मनतिद्रुतमजल्पन्नहसंस्तन्मनाः समीक्ष्य सम्यगात्मानम्॥ AS.षू.10.7/ स्निग्धलघूष्णानि हि वह्निमौदर्यमुदीरयन्ति कोष्ठं परिशोधयान्ति धातून्न विकुर्वते क्षिप्रं जरयन्ति अनिलमनुलोमयन्ति/ तथा स्निग्धं दृढीकरोतीन्द्रियाण्युपचिनोति शरीरमपचिनोति जरसं बलमभिवर्द्धयति वर्णप्रसादमभिनिर्वर्त्तयति/ लघु च पुनः स्वभावादिभिरन्नमप्रतिपीडयद्दोषानव्यथमानं परिणाममेति/ विपन्नमपि चाल्पदोषं भवति/ उष्णं च पुनर्जनयति रुचिमुपशोषयति श्लेष्माणम्/ विलम्बितं तु भुञ्जानो न तृप्तिमधिगच्छति बहु च भुङ्क्ते शीतीभवति चान्नजातं विषमपाकं च भवति/ अतिद्रुतं तु भुञ्जानस्य जल्पतो हस्तो+अन्यमनसो वा भवेदुत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं गुणदोषाविभावनं च// AS.षू.10.8/ समीक्ष्य सम्यगात्मानमिति ममेदं सात्म्यमिदमसात्म्यमिति नित्यमप्रमत्तः प्रत्यवेक्षेत/ तत्र सात्म्यं नाम सहात्मना भवत्यभ्यस्तं तदौचित्यादुपशेत इत्येके/ सात्म्यविपरीतमनुपशयादसात्म्यम्/ अन्ये पुनः प्रकृतिवयोदेशर्तुदोषव्याधिवशेन सात्म्यं बहुविधमिच्छन्ति/ ते ह्युपशयमात्रमङ्गीकृत्य विपरीतगुणमप्युपचारेण सात्म्यमाचक्षते/ तुल्यगुणं चानुपशयादसात्म्यम्/ सात्म्यं तु प्रवरावरमध्यविभागेन त्रिविधम्/ तत्र सर्वरसं प्रवरमेकरसमवरं मध्यं तु मध्यममेव/ तेषु प्रवरं समदोषस्योपदिशन्तीति/ इतरेषामपि क्रमेण सात्म्यमपि चाहितं पादेन वा विवर्जयेदित्युक्तं प्राक्/ तत्र यदाहारजातं समधातूननुवर्त्तयति विषमांश्च समीकरोति तत्समासतो हितम्/ विपरीतमहितम्/ तत् पुनर्मात्रायोगादिवैचित्र्यादनियतमपि यथोपदेशं यथाभूयिष्ठं च शीलयेत् परिहरेच्च// AS.षू.10.9/ तथा विशेषतः समशनमध्यशनममात्रशनं विषमाशनं च वर्जयेत्/ तत्र पथ्यापथ्येमकत्रभुक्तं समशनम्/ भुक्तस्योपरि भुक्तमध्यशनम्/ अमात्राशनं पुनः पृथगेवोपदेक्ष्यते/ अप्राप्तातीतकालं तु भुक्तं विषमाशनमिति/ भुञ्जानस्तु पेयायूषरसान् व्यञ्जनानि राजतेषु पात्रेषु निदध्यात्/ परिशुष्कप्रदिग्धानत्युष्णं च पयः सौवर्णेषु/ खलखट्वरकाम्बलिकान् कांस्येषु/ रागषाडवसट्टकान् वज्रवैडूर्य विचित्रेषु/ घृतमायसे पयः सुशीतं ताम्रमये पानीय पानकानि च मृद्धेमस्फटिककाचमयेषु औदनं च विस्तीर्णे मनोरमे स्थाने/ अन्यथा हि वर्णगन्धरसान्यत्वादहितं स्यात्॥ AS.षू.10.10/ अपि च/ दक्षिणपार्श्वे भक्ष्यं स्थापयेत्/ सव्ये पेयं लेह्यं मुखोद्घर्षणपिण्डीं च मध्ये भोज्यमिति/ यथाग्निसात्म्यं तु प्राक् द्रवमुपशुष्कं वाश्नीयात्/ प्रागेव तु गुरुस्वादुस्निग्धं च/ मध्ये+अम्ललवणम्/ अन्ते रूक्षं द्रवमितररसयुक्तं च/ तत्र मन्दाग्रेर्द्रवोष्णेन समुत्तेजितोष्मणो+अन्यदुपयुक्तं सम्यक् पाकमेति॥ AS.षू.10.11/ अनुपाने तु सलिलमेव श्रेष्ठं सर्वरसयोनित्वात्सर्वभूतसात्म्यत्वाज्जीवनादिगुणयोगाच्च/ तच्छीतं दधिमधुयवगोधूममद्यविशेषेषु सर्वेषु च विदाहिषु शरद् ग्रीष्मयोश्च/ उष्णं पिष्टमयेष्वन्येषु च दुर्जरेषु हेमन्ते च/ द्रवद्रव्यविज्ञानीयं चेक्षेत/ क्षीरं शालिषष्टिकयोः तथैवोपवासाध्वभाष्यस्त्रीव्यायामक्लान्तबालवृद्धेषु/ मांसरसः शोषादिषु/ वाते त्वम्लानि च/ पित्ते शर्करोदकम्/ त्रिफलोदकं तु सक्षौद्रं श्लेष्मणि प्राथश्चाक्षिगलरोगेषु/ मस्त्वेव वा दध्नि कूचिकाकीलाटयोश्च/ धान्याम्लं मस्तु तक्रं वा शाकावरान्नेषु/ मद्यं मांसेषु फलाम्लमम्बु वासवांश्च विविधान् विभज्य प्रयोजयेत्/ विशेषतस्तु मध्वासवान् ग्राम्येषु तीक्ष्णान् त्रिफलासवान् वन्येषु/ न्यग्रोधादिफलासवान् विष्किरेषु अर्कशेलुशिरीषकपित्थासवान् बिलेशयेषु दिग्धहतेषु च/ अम्लफलासवान् प्रसहेषु काशेक्षुपद्मबीजशृङ्गाटककशेरुकमृद्वीकाखदिरासवान् क्षौद्रयुक्तं वा शीतमुदकमुदश्चिद्वा महामृगेष्वौदकेषु च/ सुरां प्रतुदेषु तथा श्रमार्त्तेषु कृशेषु च/ मधूदकं स्थूलेषु/ मद्यं मद्यमांससात्म्येष्वल्पाग्निषु/ अपि च/ समासेनान्नविपरीतमविरोधि च// AS.षू.10.12/ अनुपानं खलु तर्पयति प्रीणयत्यूर्जयति बृंहयति देहस्य पर्याप्तिमभिनिर्वर्तयति भुक्तमवसादयत्यन्नसङ्घातं भिनत्ति मार्दवमापादयति क्लेदयति सुखपरिणामितामाशुव्यवायितां चाहारस्योपजनयति/ वर्ज्यं तूर्ध्वजत्रुगदश्वासकासप्रसेकहिध्मास्वरभेदोरःक्षतिभिर्गीतभाष्यप्रसक्तैश्च/ तेषां हि प्रदूष्यामाशयमुरःकण्ठस्थितमाहारजं स्नेहमासाद्य तदभिष्यन्दाग्निसादच्छर्द्यादीनामयान् विदध्यात्/ पीत्वा च भाष्यगेयाध्वस्वप्नान्न शीलयेत्/ पानं च प्रक्लिन्नदेहमेदहण्ठाक्षिरोगव्रणिन इति॥ AS.षू.10.13/ ततः पाणिगतमन्नमन्येनापनीय दन्तान्तरस्थं च शनैः शनैः शोधनेन विशोध्य लेपगन्धस्नेहापनोदमाचान्तो+अङ्गुल्यग्रगलिताम्बुपरिषिक्तनेत्रस्ताम्बूलादिकृत वदनवैशद्यो धूमपानादिहृतोर्ध्वकफवेगः पदशतमात्रं गत्वा वामपार्श्वेन संविशेत्/ द्रवोत्तरभोजनस्तु शय्यां नातिसेवेत/ यानप्लवनवाहनाग्न्यातपांश्च भुक्तवान् वर्जयेत्/ आहारपरिणामकराः पुनरिमे भावाः/ तद्यथा ऊष्मा वायुः स्नेहः क्लेदः कालः समयोगश्च/ तत्रोष्मा पचति वायुरपकर्षति स्नेहो मार्दवं जनयति क्लैदः शैथिल्यमापादयति कालः सर्ववपुर्व्याप्तिमभिनिर्वर्त्तयति/ समयोगस्त्वेषामन्नपरिणामधातुसाम्यकरः सम्पद्यते/ समयोगस्य तु पुनः कारणान्युचितो हितश्च देहसंस्कारो+अभ्यवहारश्चेष्टा शयनं सौमनस्यं च/ परिणमतस्त्वाहारस्य गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः/ विरुद्धास्तु विहताश्च विरोधिभिर्विहन्युः शरीरमिति/ भवन्ति चात्र// AS.षू.10.14/ औकुलाभ्योषपृथुकान् सुपिष्टकृततण्डुलान्/ न जातुभुक्तवानद्यान्मात्रयाद्यात्सुकाङ्क्षितः॥ AS.षू.10.15/ शाकावरान्नकट्वम्लकषायलवणोत्कटम्/ त्यजेदेहरसासात्म्यं गुरु शुष्कं च भोजनम्॥ AS.षू.10.16/ वक्ष्यते यन्निदानादौ सर्वदोषप्रकोपणम्/ अत्यभिष्यन्दि विष्टम्भि विदाहि गुरु रूक्षणम्॥ AS.षू.10.17/ कीलाटदधिकूचीकामत्स्यशुष्काममूलकम्/ क्षारपिष्टविरूढाद्यं तत्समस्तं न शीलयेत्॥ AS.षू.10.18/ शीलयेच्छालिगोधूमयवषष्टिकजाङ्गलम्/ सुनिषण्णकजीवन्तीबालमूलकवास्तुकम्॥ AS.षू.10.19/ पथ्यामलकमृद्धीकापटोलीमुद्गशर्कराः/ घृतंदिव्योदकक्षीरक्षौद्रदाडिमसैन्धवम्॥ AS.षू.10.20/ त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च/ स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च यत्॥ AS.षू.10.21/ स्वभावमात्रायोगादिपरस्परविपर्ययैः/ भोजनानि विरुध्यन्ते तानि विद्वान् विवर्जयेत्॥ AS.षू.10.22/ त्यागाद्विषमहेतूनां समानां चोपसेवनात्/ विषमा नानुबध्नन्ति जायन्ते धातवः समाः॥ AS.षू.10.23/ अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्/ आश्रयं पवनादीनां चतुर्थमवशेषयेत्॥ AS.षू.10.24/ मन्दानलबलारोग्यनृपेश्वरसुखात्मसु/ योज्यः क्रमो+अयं सततं नावश्यमितरेषु च// AS.षू.10.25/ करोति रूक्षं बलवर्णनाशं त्वग्रूक्षतां वातशकृन्निरोधम्/ स्निग्धं त्वतिश्लेष्मचयप्रसेक हृद्गौरवालस्यरुचिप्रणाशान्॥ AS.षू.10.26/ अत्युष्णमन्नं मददाहतृष्णाबलप्रणाशभ्रमरक्तपित्तम्/ शीतं तु सादारुचिवह्निसादहृल्लासविष्टम्भनरोमहर्षान्॥ AS.षू.10.27/ अतिस्थिरं मूत्रशकृद्विबन्धमतृप्तिमव्याप्तिमशीघ्रपक्तिम्/ अतिद्रवं पीनसमेहकासस्यन्दान् करोत्यग्निबलं च हन्ति॥ AS.षू.10.28/ अतिमधुरमनलशमनं भुक्तमसात्म्यं न पुष्टये वपुषः/ अतिलवणमचक्षुष्यं तीक्ष्णात्यमलं जरा साक्षात्॥ AS.षू.10.29/ तनुमपि तनुजां रुजां त्वनाप्य व्रजति नरः स समाशतस्य पारम्॥ इति दशमो+अध्यायः॥ अथैकाअदशो+अध्यायः/ AS.षू.11.1/ अथातो मात्राशितीयं नामाध्यायं व्याख्यास्यामः/ इति हस्माहुरात्त्रेयादयो महर्षयः॥ AS.षू.11.2/ मात्राशी स्यात्/ मात्रा पुनरग्निबलाहारद्रव्यापेक्षिणी/ कुक्षेरप्रतिपीडनमाहारेण हृदयस्यासंरोधः पार्श्वयोरविपाटनमनतिगौरवमुदरस्य प्रीणनमिन्द्रियाणां क्षुत्पिपासोपरतिः स्थानासनशयनगमनोच्छ्वासप्रश्वासभाष्यसङ्कथासु सुखानुवृत्तिः सायं प्रातश्च सुखेन परिणमनं बलवर्णोपचयकरत्वं चेति मात्राया लक्षणम्॥ AS.षू.11.3/ त्रिभागसौहित्यमर्द्धसौहित्यं वा गुरूणामुपदिश्यते/ लघूनामपि नातिसौहित्यम्/ अनिलानलगुणबहुलानि हि लघूनि तुल्यगुणत्वादग्निसन्धुक्षणान्यविधिना चाल्पदोषाणि/ इतराणि तु पृथिवीसलिलगुणबहुलान्यसामान्याद्विपरीतान्यन्यत्र व्यायामाग्निबलात्/ अमात्रा पुनरशनस्य हीनताधिक्यं च/ तत्र हीनमात्रमशनं बलवर्णोपचयमनोबुद्धीन्द्रियोपघातकरं विबन्धकृदवृष्यमनौजस्यं सारविध्मापनमलक्ष्मीजननमशीतेश्च वातविकाराणामायतनम्/ अतिमात्रं पुनः सर्वदोषप्रकोपनमाहुः/ तेन हि प्रपीड्यमाना वातादयो युगपत्प्रकुपिताः कुक्ष्यैकदेशस्थास्तदेवापरिपक्वमाविश्य विष्टम्भयन्तो+अलसकमभिनिर्वर्तयन्ति/ सहसा वाधरोत्तराभ्यां मार्गाभ्यां प्रत्त्यावयन्तो विषूचिकाम्॥ AS.षू.11.4/ अपि च/ प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते/ आमाशये+अलसीभूतस्तेन सो+अलसकः स्मृतः॥ AS.षू.11.5/ विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः/ सूचीभिरिव गात्राणि विध्यतीति विषूचिका॥ AS.षू.11.6/ तत्र वातः शूलानाहाङ्गमर्दमुखशोषप्रलापकम्पमूर्च्छभ्रमजृम्भोद्वेष्टनाक्षिप्रवेशशिरोहृदयातिरुक्सिरा कुञ्चनस्तम्भनानि करोति/ पित्तं पुनर्ज्वरातिसारान्तर्दाहवैवर्ण्यतृष्णामदभ्रमप्रलयानि/ श्लेष्मा तु छर्द्यरोचकप्रसेकाङ्गसादाविपाकशीतज्वरगात्रगौरवाणि विशेषतस्तु दुर्बलस्याल्पवह्नेर्बहुश्लेष्मणोवातमूत्रपुरीषवेगविधारिणो+अन्नपानमनिलप्रपीडितं श्लेष्मणाविबद्धमार्गमलसत्वादबहिर्मुखीभवत् छर्द्यतीसारवर्ज्यानि यथोक्तानि शूलादीन्युपजनयत्यतिमात्राणि/ सो+अलसः/ अतिमात्रदुष्टास्तु दोषाः शरीरं दण्डवत् स्तम्भयन्ति ततस्तमलसकमसाध्यं ब्रुवते॥ AS.षू.11.7/ विरुद्धाध्यशनाजीर्णशीलिनः पुनरामदोषमामविषमामनन्ति/ विषसदृशलिङ्गत्वात्/ तत्परमसाध्यानाम्/ अशुकारितया विरुद्धोपक्रमत्वाच्च/ न च केवलं मात्रयैव कृत्स्नमाहारफलमवाप्तुं शक्यं स्वभावादीनां भिन्नफलत्वात्॥ AS.षू.11.8/ तथा हि/ गुरुरूक्षशुष्कशीतद्विष्टविष्टम्भिविदाअह्यशुचिविरुद्धात्यम्बुपानद्रवमकाले काले वा कामक्रोधलोभेर्ष्याद्व्रीशोकोद्वेगभयक्षुदुपतप्तेन वा यदन्नपानमुपयुज्यते तदप्याममेव प्रदूषयति॥ AS.षू.11.9/ तत्र साध्यमानं दुष्टमलसीभूतमुल्लिखेत् पाययित्वा सलवणमुष्णं वारि/ तथात्वच्छर्दयन्तमतिलीनदोषं कृष्णानागदन्तीकल्कयुक्तं पाययेत्/ मदनफलकषायं वा पिप्पलीसिद्धार्थकल्कयुक्तम्/ दन्तीमागधिकावचूर्णितं वा कोशातकीरसम्/ अवस्थापेक्षी वा वमनकल्पोक्तानि तीक्ष्णवमनानि/ ततः स्वेदवर्त्तिप्रणिधानाभ्यामुपाचरेत्॥ AS.षू.11.10/ अपि च/ सद्यः सम्यग्विशुद्धस्य शाम्यन्ति तदुपद्रवाः/ शूले निरन्नकोष्ठे+अद्भिः कोष्णाभिश्चूर्णिताः पिबेत्॥ AS.षू.11.11/ हिङ्गुप्रतिविषाव्योषसौवर्चलवचाभयाः/ अथवा पिप्पलीमूलं त्रिवृतादारुसैन्धवम्॥ AS.षू.11.12/ शुण्ठीः सक्षीरलवणपिप्पलीमरिचानि च/ पाठाम्लवेतसक्षारयवानीपौष्कराणि वा॥ AS.षू.11.13/ द्विरुत्तरं हिङ्गुवचाग्निकुष्ठ सुवर्चिकाक्षारबिडाजमोजम्/ शूलोदरानाहविषूचिकार्शोहृद्रोगगुल्मोर्ध्वसमीरणघ्नम्॥ AS.षू.11.14/ मुस्ताजमोजपूजीकवचाशुण्ठ्यग्निधान्यकैः/ सवालकशठीबिल्वैः क्वाथं तृट्च्छूलवान् पिबेत्॥ AS.षू.11.15/ रास्नाकट्फलषङ्ग्रन्थाबृहतीद्वयजोङ्गकैः/ गुग्गुल्वतिविषाकुष्ठपत्रत्र्याघ्रनखाम्बुदैः/ कुर्याच्छुष्कैः समूत्रैर्वा लेपोद्वर्त्तनधूपनम्॥ AS.षू.11.16/ सरुक्चानद्धमुदरमम्लपिष्टैः प्रलेपयेत्/ दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः॥ AS.षू.11.17/ यवचूर्णश्च सक्षारतक्रः कोष्ठार्तिजित् परम्/ योजयेत्सैन्धवान्तैश्च वर्तिं विण्मूत्रसङ्ग्रहे॥ AS.षू.11.18/ नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत्/ विषूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते॥ AS.षू.11.19/ द्विक्षारजीर्णपिण्याककुष्ठारुष्करचित्रकैः/ सशुक्तसैन्धवैस्तैलं पक्वमभ्यञ्जने हितम्॥ AS.षू.11.20/ सुच्छर्दितविरिक्तस्य गात्रायामे+अतिदारुणे/ भल्लातकमधूच्छिष्टजीर्णपिण्याकनागरैः/ घृततैलं पचेत्साम्लैस्तच्च खल्लीघ्नमुत्तमम्॥ AS.षू.11.21/ त्वक्पत्ररास्नागरुशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः/ उद्वर्त्तनं खल्लिविषूचिकाघ्नं तैलं विपक्वं च तदर्थकारि॥ AS.षू.11.22/ तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत्/ सामान्येनेति सिद्धोक्ता विषूच्यलसकक्रिया॥ AS.षू.11.23/ आमदोषेषु त्वन्नकाले जीर्णाहारं दोषोपलिप्तामाशयं स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य पाययेद्दोषशेषपाचनार्थमौषधं वह्निसन्धुक्षणार्थं च/ अजीर्णाहारं पुनर्न पाययेत्/ यत आमदोषदुर्बलो ह्यग्निर्युगपदामदोषमौषधमाहारजातं चाशक्तः पक्तुम्॥ AS.षू.11.24/ अपि चैषा विभ्रमो+अतिबलत्वादुपरतानलबलमातुरं सहसैवातिपातत्येत्/ आमदोषजानां पुनर्विकाराणामपतर्पणेनैवोपशमो भवति॥ AS.षू.11.25/ तत्तु त्रिविधम्/ लङ्घनं लङ्घनपाचनमवसेचनं च/ तत्र लङ्घनमल्पदोषाणाम्/ तेन ह्यनिलानलवृध्या वातातपपरीत इवाल्पः सलिलाशयो+अल्पदोषः प्रशोषमापद्यते/ लङ्घनपाचनाभ्यां मध्यदोषे वातातपाभ्यां पांसुभस्मावकिरणैरिव चानतिमहान् सलिलाशयः/ बहुदोषाणां पुनर्दोषावसेचनमेव कार्यम्/ न ह्यस्राविते पल्वलोदकौघे शाल्यादिपुष्टिर्भवति॥ AS.षू.11.26/ तस्मात्सन्तर्पणनिमित्तानां नान्तरेणापतर्पणमस्ति शान्तिः/ अपतर्पणनिमित्तानां च नान्तरेण सन्तर्पणमिति/ एवमन्येषामपि व्याधीनां यथास्वं निदानविपरीतमौषधमेवावचारयेत्/ सति त्वनुबन्धे निदानविपरीतमपास्य व्याधिविपरीतमेव तदर्थकारि वा/ विमुक्तामदोषस्य पुनः परिपक्वामदोषशेषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विविधस्नेहपानं च युक्त्या प्रयोज्यम्/ प्रसमीक्ष्य दोषौषधादीनामवस्थान्तराणि/ भवन्ति चात्र// AS.षू.11.27/ यः श्यावदन्तौष्ठनखो+अल्पसंज्ञः छर्द्यर्दितो+अन्तर्गतताम्रनेत्रः/ क्षामस्वरः स्रस्तसमस्तसन्धिर्यायान्नरो+असौ पुनरागमाय// AS.षू.11.28/ व्योषं करञ्जस्य फलं हरिद्रे मूलं समावाप्य च मातुलुङ्ग्याः/ छयाविशुष्का गुलिकाः कृतास्ता हन्युर्विषूचीं नयनाञ्जनेन// AS.षू.11.29/ शिरीषनक्ताह्वफणिज्जबीजत्रायन्त्यपामाअर्गफलैश्च वर्त्तिः/ बस्तस्य मूत्रेण विषूचिकाघ्नी प्रलेपधूपाञ्जननस्ययोगैः॥ AS.षू.11.30/ अजीर्णं च कफादामं विष्टब्धमनिलाद्भवेत्/ विदग्धं पित्तकोपेन त्रिप्रकारमिति स्मृतम्॥ AS.षू.11.31/ तत्रामे गुरुतोत्क्लेदः शोफो गण्डाक्षिकूटयोः/ उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते॥ AS.षू.11.32/ विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः/ मलवाताप्रवृत्तिश्च स्तम्भो मोहो+अङ्गपीडनम्॥ AS.षू.11.33/ विदग्धे भ्रमतृण्मूर्छाः पित्तच्च विविधा रुजाः/ उद्गारश्च साधूमाम्लः स्वेदो दाहश्च जायते॥ AS.षू.11.34/ लङ्घनं कार्यमामे तु विष्टब्धे स्वेदनं भृशम्/ विदग्धे वमनं यद्वा यथावस्थं हितं भवेत्॥ AS.षू.11.35/ रगीयसो भवेल्लीनादामादेव विलम्बिका/ कफवातानुविद्धामलिङ्गा तत्समसाधना॥ AS.षू.11.36/ रसशेषे+अन्नविद्वेषो हृदयाशुद्धिगौरवे/ तत्राभुक्त्वा दिवस्वप्यात् क्षुद्वानद्याल्लघुप्रति॥ AS.षू.11.37/ यामैश्चतुर्भिर्द्वाभ्यां च भोज्यभैषज्ययोः समे/ पाको+अग्नौयुक्तयोर्द्राक्च तीक्ष्णे मन्दे पुनश्चिरात्॥ AS.षू.11.38/ सभक्तमौषधं तस्मान्मन्दाग्नेरवचारयेत्/ पूर्वाह्णे भोजनं सात्म्यं लघु दीपनबृंहणम्॥ AS.षू.11.39/ प्रातराशे त्वजीर्णे+अपि सायमाशो न दुष्यति/ अजीर्णे सायमाशे तु प्रातराशो हि दुष्यति॥ AS.षू.11.40/ दिवा प्रबोध्यते+अर्केण हृदयं पुण्डरीकवत्/ तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः॥ AS.षू.11.41/ व्यायामाच्च विचाराच्च विक्षिप्तत्वाच्च चेतसः/ न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः॥ AS.षू.11.42/ अक्लिन्नेष्वन्नमासिक्तमत्यन्तेन न दुष्यति/ अविदग्धेष्विव पयस्स्वन्यत्संमिश्रितं पयः॥ AS.षू.11.43/ रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च/ यान्ति कोष्ठे परिक्लेदं संवृते सर्वधातवः॥ AS.षू.11.44/ क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति/ विदग्धेषु पयस्स्वन्यात् पयस्तप्तेष्विवापितम्/ नैशे तस्मादजीर्णे+अन्ने नान्यद्भुञ्जीत भोजनम्॥ AS.षू.11.45/ उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः/ लघुता क्षुत्पिपास च जीर्णाहारस्य लक्षणम्॥ AS.षू.11.46/ प्रायः प्रज्ञापराधेन रोगग्रामः प्रजायते/ नृणामशनलुब्धानां विशेषेण विषूचिका॥ AS.षू.11.47/ दोषोपनद्धं यदि लीनमन्नं पित्तोल्बणरयावृणुयान्न वह्निम्/ जायेत दुष्टा तु ततो बुधुक्षा या मन्दबुद्धीन् विषवन्निहन्ति॥ इति एकादशो+अध्यायः॥ अथ द्वादशो+अध्यायः/ AS.षू.12.1/ अथातो द्विविधौषधविज्ञानीयमध्यायं व्याख्यास्यामः/ इति हस्माहुरात्रेयादयो महर्षयः॥ AS.षू.12.2/ द्विविधमौषधमूर्जस्करं रोगघ्नं च/ उभयमपि चोभयात्मकम्/ बाहुल्येन तु निर्देशः/ तत्रोर्जस्करं द्विविधं रसायनं वाजीकरणं च/ रोगघ्नमपि द्विविधम्/ रोगस्य प्रशमनमपुनर्भवकरं च/ पुनश्च द्विविधम्/ द्रव्यमद्रव्यम् च/ तत्र द्रव्यम् त्रिविधम्/ भौममौद्भिदं जङ्गममिति/ तेषु वक्ष्यमाणं हेमादि लवणान्तं प्रायेण भौमम्/ औद्भिदं पुनर्वनस्पतिवानस्पत्यवीरुदौषधिभेदेन चतुर्विधं भवति/ तत्र फलिनो वनस्पतिः/ पुष्पफलवान् वानस्पत्यः/ वल्लीगुल्मवीरुत्/ फलपाकान्ताश्चौषध्य इति/ जङ्गमोद्भवं मधुघृतादि जङ्गमद्रव्यमाहुः॥ AS.षू.12.3/ अद्रव्यं पुनरुपवासानिलातपच्छायामन्त्रसान्त्वदानभयोत्त्राससङ्क्षोभणहर्षणभर्त्सनहसनस्वप्नजागरण संवाहनादीनि/ पुनरपि च त्रिविधं दैवव्यपाश्रयं युक्तिव्यपाश्रयं सत्वावजयश्चेति/ तत्र दैवव्यपाश्रयं मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तो पवासस्वस्त्ययनप्रणिधानगमनादि/ युक्तिव्यपाश्रयमाहारौषधयोजनादि/ सत्वावजयः पुनरहितान्मनोनिग्रहः/ पुनरपि च त्रिविधम्/ अपकर्षणं प्रकृतिविघातो निदानत्यागश्च// AS.षू.12.4/ ते पुनरपकर्षणादयो द्विविधाः बाह्याभ्यन्तरभेदेन/ तत्र बाह्यमपकर्षणं ग्रन्थ्यर्बुदोपपक्ष्मक्रिमिशल्यादिषु शस्त्रहस्तयन्त्रादिभिः/ आभ्यन्तरं पुनर्वमनविरेचनादिभिः/ प्रकृतिविघातः संशमनम्/ तत् बाह्यमभ्यङ्गस्वेदप्रदेहपरिषेकोपमर्दनादि/ आभ्यन्तरं यदन्तरमनुप्रविश्याविक्षोभयद्दोषान् शमयति/ निदानत्यागो यथादोषं शीतोष्णशनव्यायामादीनां वर्जनं स्निग्धरुक्षाद्यनभ्यवहारश्च/ तत्र शस्त्रादिसाध्ये भेषजमनुक्रमते न तु भेषजसाध्ये शस्त्रादि॥ AS.षू.12.5/ पुनरपि त्रिविधं हेतुविपरीतं व्याधिविपरीतमुभयार्थकारि च/ तत्र हेतुविपरीतं गुरुस्निग्धशीतादिजे व्याधौ लघुरूक्षोष्णादि/ तथेतरस्मिन्नितरत्/ व्याधिविपरीतम्/ द्वौ मूलोपक्रमौ लङ्घनबृंहणे/ पञ्च कर्माणि वमनादीनि सधूमधूपाञ्जनादीनि च/ तथा विम्लापनोपनाहनपाटनादीनि॥ AS.षू.12.6/ यच्च दोषशमनत्वे सत्यपि ज्वरे विशेषतो हितं मुस्ता पर्पटकं यवाग्वश्च प्रमेहे रजनी यवान्नं चेत्यादि/ रक्तपित्ते चोर्ध्वागे विरेचनमधोगे वमनम्/ उभयार्थकारि पुनर्दैवव्यपाश्रयमौषधम्/ तथा छर्द्यां छर्दनमतिसारे विरेचनं मदात्ययेमद्यपानं तुत्थदग्धे+अग्निप्रतपनं पित्ते+अन्तर्न्निगूढे विमार्गगे वा स्वेदः कट्वम्ललवणतीक्ष्णोष्णाभ्यवहारश्च बहिः प्रवर्त्तनाय स्वमार्गापादनाय च/ श्लेष्मणि चान्तर्निगूढे स्तब्धे बहिः शीतोपचारस्तत्पीडितस्योष्मणो+अन्तःप्रवेशेन कफो विलयतामुपयाति/ एवंविधं ह्यविपरीतमेव सत् भेषजं हेतुव्याधिविपरीतमर्थं करोति॥ AS.षू.12.7/ अनौषधं पुनर्द्विविधं बाधनमनुबाधनं च/ तत्र सद्यः प्राणहरं बाधनम्/ कालान्तरेणानुबाधनमिति/ परं चातो रसवीर्यादिभेदेन यथास्थूलमौषधैकदेश उपदिश्यते॥ AS.षू.12.8/ सुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः/ विषदोषहरं शीतं सकषायं रसायनम्॥ AS.षू.12.9/ रूप्यं स्निग्धं कषायाम्ल विपाके मधुरं रसम्/ वयसः स्थापनं शीतं लेखनं वातपित्तजित्॥ AS.षू.12.10/ ताम्रं सतिक्तमधुरं कषायं लेखनं लघु/ कटुपाकरसं शीतं रोषणं कफपित्तजित्॥ AS.षू.12.11/ कस्यं कषायानुरसं विशदं लेखन लघु/ दृष्टिप्रसादनं रूक्षं तिक्तं पित्तकफापहम्॥ AS.षू.12.12/ सतिक्तलवणं भेदि पाण्डुत्वकृमिवातनुत्/ लेखनं पित्तलं किञ्चित् त्रपु सीसं च तद्गुणम्॥ AS.षू.12.13/ चक्षुष्यं कृष्णलोहं तु कषायं स्वादुतिक्तकम्/ लेखनं वातलं शीतं कृमिकुष्ठकफप्रणुत्॥ AS.षू.12.14/ गात्रशैथिल्यपालित्यपाण्डुघ्नं शोषशोफजित्/ तद्वत्तीक्ष्णं विशेषेण तद्विकाषि सुदुर्जरम्॥ AS.षू.12.15/ पद्मरागमहानीलपुष्परागविदूरकाः/ मुक्ताविद्रुमवज्रेन्द्रवैडूर्यस्फटिकादिकम्॥ AS.षू.12.16/ मणिरत्नं सरं शीतं कषायं स्वादुलेखनम्/ चक्षुष्यं धारणात्तत्तु पाप्मालक्ष्मीविषापहम्॥ AS.षू.12.17/ धन्यमायुष्यमोजस्यं हर्षोत्साहकरं शिवम्/ सक्षार उष्णवीर्यश्च काचो दृष्टिकृदञ्जनात्॥ AS.षू.12.18/ शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ/ तुत्थकं कटु सक्षारं कषायं विषदं लघु॥ AS.षू.12.19/ लेखनं भेदि चक्षुष्यं कण्डूकृमिविषापहम्/ विशदो गैरिकः स्निग्धः कषायमधुरो हिमः॥ AS.षू.12.20/ कफघ्नी तिक्तकटुका मनोह्वा लेखनी सरा/ स्निग्धं कषायकटुकं हरितालं विषप्रणुत्॥ AS.षू.12.21/ कषायं मधुरं शीतं लेखनं स्निग्धमञ्जनम्/ रक्तपित्तविषच्छर्दिहिध्माघ्नं दृक्प्रसादनम्॥ AS.षू.12.22/ स्रोतो+अञ्जनं वरं तत्र ततः सौवीरकाञ्जनम्/ कफघ्नं तित्तकटुकं छेदि सोष्णं रसाञ्जनम्॥ AS.षू.12.23/ स्वादु हिध्माप्रशमनं कासमेहक्षयापहम्/ कफघ्नमुष्णं कटुकं शिलाजतु रसायनम्॥ AS.षू.12.24/ तिक्तं च छेदनं योगवाहित्वात्सर्वरोगजित्/ विशेषात् कृछ्रमेहार्शःपाण्डुशोफकफापहम्॥ AS.षू.12.25/ कषाया मधुरा रूक्षा कासघ्नी वंशरोचना/ तुगाक्षीरी क्षयश्वासकासघ्नी मधुरा हिमा॥ AS.षू.12.26/ विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं विदुः/ वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत्॥ AS.षू.12.27/ सैधन्वं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत्/ लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम्॥ AS.षू.12.28/ लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम्/ कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम्॥ AS.षू.12.29/ ऊर्ध्वाधःकफवातानुलोमनं दीपनं विडम्/ विबन्धानाहविष्टम्भशूलगौरवनाशनम्॥ AS.षू.12.30/ विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम्/ सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चउद्भिदम्॥ AS.षू.12.31/ कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः/ रोमकं लघु पांसूत्थं सक्षारं श्लेष्मलं गुरु॥ AS.षू.12.32/ लवणानां प्रयोगे तु सैन्धवादीन् प्रयोजयेत्/ गुल्महृत् ग्रहणीपाण्डुप्लीहानाहगलामयान्॥ AS.षू.12.33/ श्वासार्शःकफवातांश्च शमयेद्यवशूकजः/ स्वर्जिका तद्गुणान्न्यूना क्षारेण तु ततो+अधिका॥ AS.षू.12.34/ क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः/ पित्तासृग्दूषणः पाकी छेद्यहृद्यो विदारणः/ अपथ्यः कटुलावण्याच्शुक्रौजःकेशचक्षुषाम्॥ AS.षू.12.35/ कषाया मधुरा पाके रूक्षा विलवणा लघुः/ दीपनी पाचनी मेध्या वयसः स्थापनी परम्॥ AS.षू.12.36/ उष्णवीर्या सरायुष्या बुद्धीन्द्रियबलप्रदा/ कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान्॥ AS.षू.12.37/ शिरो+अक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान्/ सशोषशोफातीसारमेहमोहवमिक्रिमीन्॥ AS.षू.12.38/ श्वासकासप्रसेकार्शःप्लीहानाहगरोदरम्/ विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम्॥ AS.षू.12.39/ हरीतकी जयेद्व्याधींस्ताअंस्तांश्चकफवातजान्/ तद्वदामलकं शीतं माधुर्यात् पित्तजित् परम्॥ AS.षू.12.40/ कफं कटुविपाकित्वादम्लत्वान्मारुतं जयेत्/ परं च कण्ठ्यं चक्षुष्यं हृद्यं दाहज्वरापहम्॥ AS.षू.12.41/ अक्षं तु तद्गुणान्न्यूनं कषायमधुरं हिमम्/ कासश्वासगलश्लेष्मपित्तशुक्रहरं लघु॥ AS.षू.12.42/ परं केश्यस्तु तन्मज्जा शुक्रघ्नं च ततो+अञ्जनम्/ इय रसायनवरा त्रिफलाक्ष्यामयापहा/ रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित्॥ AS.षू.12.43/ सकेसरं चतुर्जातं त्वक्पत्रैलं त्रिजातकम्/ पित्तप्रकोपि तीष्णोष्णं रूक्षं रोचनदीपनम्॥ AS.षू.12.44/ रसे पाके च कटुकं कफघ्नं मरिचं लघु/ श्लेष्मला स्वादु शीतार्द्रा गुर्वीं स्निग्धा च पिप्पली॥ AS.षू.12.45/ सा शुष्का विपरीतातःस्निग्धा वृष्या रसे कटुः/ स्वादुपाकानिलश्लेष्मश्वासकासापहा सरा॥ AS.षू.12.46/ न तामत्युपयुञ्जीत रसायनविधिं विना/ नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्॥ AS.षू.12.47/ रुच्य लघु स्वादुपाकं स्निग्धोष्णं कफवातजित्/ तद्वदार्द्रकमेतच्च त्रयं त्रिकटुकं जयेत्॥ AS.षू.12.48/ स्थौल्याग्निसदनश्वासकासश्लीपदपीनसान्/ चविका पिप्पलीमूलं मरिचाल्पान्तरं गुणैः॥ AS.षू.12.49/ चित्रको+अग्निसमः पाके शोफार्शःकृमिकुष्ठहा/ पञ्चकोलकमेतच्च मरिचेन विना स्मृतम्/ गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम्॥ AS.षू.12.50/ बिल्वकाश्मर्यतर्कारीपाटलाटुण्टुकैर्महत्/ जयेत् कषायं तिक्तोष्णं पञ्चमूलं कफानिलौ॥ AS.षू.12.51/ ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम्/ स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित्॥ AS.षू.12.52/ बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन च/ मध्यमं कफवातघ्नं नातिपित्तकरं लघु॥ AS.षू.12.53/ अभीरुवीराजीवन्तीजीवकर्षभकैः स्मृतम्/ जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम्॥ AS.षू.12.54/ तृणाख्यं शरदर्भेक्षुशालिकाशैस्तु पित्तजित्/ अजशृङ्गी हरिद्रा च विदारीशारिवामृताः॥ AS.षू.12.55/ बल्याख्यं कण्टकाख्यं तु श्वदंष्ट्राभीरुसैर्यकैः/ सहिस्त्राकरमर्दीकैस्सर्वदोषहरे च ते॥ AS.षू.12.56/ कारवीकुञ्चिवाजाजीकवरीधान्यतुम्बरु/ अन्नगन्धहरं रुच्यं दीपनं कफवातजित्॥ AS.षू.12.57/ वाष्पिका कटुतिक्तोष्णा कृमिश्लेष्महरा परम्/ शूलाटोपहरा रुच्या दीप्यकः कोष्ठशूलजित्॥ AS.षू.12.58/ अहृद्याः सर्षपाः स्निग्धा बाष्पिकावच्च कीर्त्तिताः/ हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम्॥ AS.षू.12.59/ कटुपाकरसं रुच्यं दीपनं पाचनं लघु/ पित्तास्रकोपि तच्चैव श्रेष्ठं बोष्काणदेशजम्॥ AS.षू.12.60/ ततो न्यूनगुणं त्वन्यद्द्रव्यव्यञ्जनधूपनम्/ शताह्वाकुष्ठतगरसुरदारुहरेणवः॥ AS.षू.12.61/ एलैलवालुसरलत्वग्व्याघ्रनखचोरकाः/ लघूष्णाः कटुकाः पाके कफवातनिबर्हणाः॥ AS.षू.12.62/ सैर्यकस्तिक्तमधुरः स्निग्धोष्णः कफवातजित्/ बस्तिमूत्रविबन्धघ्नो वृष्यो गोक्षुरको हिमः॥ AS.षू.12.63/ पाचनं कफपित्तघ्नं तिक्तं शीतं विषाद्वयम्/ कफघ्नं तिक्तकटुकं मुस्तं संग्राहि पाचनम्॥ AS.षू.12.64/ तिक्तामृता त्रिदोषघ्नी ग्राहिण्युष्णा रसायनी/ दीपनी ज्वरतृड्दाहकामलावातरक्तनुत्॥ AS.षू.12.65/ तिक्तशीतौ ज्वरहरौ लघू भूनिम्बपर्पटौ/ निम्बस्तिक्तो हिमः कुष्ठकृमिपित्तकफापहः॥ AS.षू.12.66/ महानिम्बः परं ग्राही कषायो रूक्षशीतलः/ गुग्गुलुः पिच्छिलः स्पर्शे विशदो+अभ्यवहारतः॥ AS.षू.12.67/ सस्वादु सकटुस्तिक्तः सकषायो रसायनम्/ व्रण्यः स्वर्यः कटुः पाके रुक्षः सूक्ष्मो+अग्निदीपनः॥ AS.षू.12.68/ क्लेदमेदोनिलश्लेष्मगण्डमेहापचीक्रिमीन्/ पिटकाग्रन्थिशोफांश्च हन्त्युष्णः स्रंसनो लघुः॥ AS.षू.12.69/ शङ्खपुष्पी सरा तिक्ता मेध्या कृमिविषापहा/ कटुतिक्तोष्णमगरु स्निग्धं वातकफापहम्॥ AS.षू.12.70/ पित्तास्रविषतृड्दाहक्लमघ्नं गुरु रूक्षणम्/ सर्वं सतिक्तमधुरं चन्दनं शिशिरं परम्॥ AS.षू.12.71/ लघु रक्तं तथोशीरं वालकं पाचनं च तत्/ ज्वरातिसारवमथुरक्तपित्तक्षतापहम्॥ AS.षू.12.72/ मधुकं रक्तपित्तघ्नं व्रणशोधनरोपणम्/ गुरु स्वादु हिमं वृष्यं चक्षुष्य्ं स्वरवर्णकृत्॥ AS.षू.12.73/ कटुतिक्ते निशे कुष्ठमेहपित्तकफापहे/ प्रलेपाज्जयतः कण्डूं शोफं दुष्टव्रणं विषम्॥ AS.षू.12.74/ प्रपौण्डरीकं चक्षुष्यं शिशिरं व्रणरोपणम्/ कषायतिक्तमधुरं रक्तपित्तप्रसादनम्॥ AS.षू.12.75/ बलात्रयं स्वादु वृष्यं स्निग्धं शीतं बलप्रदम्/ तत्र नागबला बल्या क्षतक्षीणहिता गुरुः॥ AS.षू.12.76/ ताम्बुलं कटु सक्षारं रुच्यमुष्णं कफप्रणुत्/ भेदि सम्मोहकृत् पूगं कषायं स्वादु रोचनम्॥ AS.षू.12.77/ जातिपत्री कटुफलं कङ्कोलकलवङ्गकम्/ लघु तृष्णापहं हृद्यं वक्त्रदौर्गन्ध्यनाशनम्॥ AS.षू.12.78/ सस्वादुतिक्तस्तृष्णाघ्नः कर्पूरश्च्छेदनो हिमः/ लताकस्तूरिका तद्वन्मुखशोषहरा परम्॥ AS.षू.12.79/ कषायमधुरं शीतं पद्मं पित्तकफास्रजित्/ तद्वत् बकुलपुन्नागकुमुदोत्पलपाटलम्॥ AS.षू.12.80/ सचम्पकं ततो न्यूनं गुणैः कोरण्डकिंशुकम्/ मालतीमल्लिकापुष्पं तिक्तं जयति मारुतम्॥ AS.षू.12.81/ विषपित्तकफान्नगं सिन्दुवारं च तद्गुणम्/ कफघ्नं कैतकं तिक्तं शैरीषं विषहारि च// AS.षू.12.82/ वातलं पुष्पमागस्त्यं कषायं कफपित्तजित्/ चातुर्थिकज्वरहरं नावनेनोपयोजितम्॥ AS.षू.12.83/ बन्धूकं श्लेष्मलं ग्राहि तद्वदेव च यूथिका/ कफघ्नमुष्णवीर्यं च कुङ्कुमं व्रणशोधनम्/ अवल्वेडकजं बीजं कटिवातकफप्रणुत्॥ AS.षू.12.84/ आस्या वर्णश्लेष्ममेदःसौकुमार्यकृदन्यथा/ अतो+अध्वाग्निबलांयूषि कुर्याच्चङ्क्रमणं सुखम्॥ AS.षू.12.85/ मारुतस्यानुलोम्यं च खुडस्तम्भश्रमापहम्/ अन्वर्थसंज्ञं पादत्रं बलदृक्शुक्रवर्द्धनम्॥ AS.षू.12.86/ वर्ण्यं नेत्रहितं छत्रं वातवर्षातपापहम्/ प्रवातो रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहतृड्भ्रमान्॥ AS.षू.12.87/ श्रमाग्निमूर्च्छाश्च जयेदप्रवातस्त्वतो+अन्यथा/ प्राग्वायुरुष्णो+अभिष्यन्दी त्वग्दोषार्शोविषक्रिमीन्॥ AS.षू.12.88/ सन्निपातज्वरं श्वासमामं वायुं च कोपयेत्/ पश्चिमः शिशिरो हन्ति मूर्च्छां दाहं तृषं विषम्॥ AS.षू.12.89/ दक्षिणो मारुतः श्रेष्ठो नेत्र्यो+अङ्गबलवर्द्धनः/ रक्तपित्तप्रशमनो न च वातप्रकोपनः॥ AS.षू.12.90/ उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च/ कषायानुरसः शीतो दोषाणामप्रकोपनः॥ AS.षू.12.91/ आतपो भ्रमतृट्स्वेददाहमूर्च्छाविवर्णताः/ कुर्यात् पित्तास्रवह्नींश्च छाया चैतानपोहति/ तमः कषायकटुकं ज्योत्स्ना मधुरशीतला॥ AS.षू.12.92/ भवति चात्र/ रसादिभेदैरिति भेषजाना दिङ्मात्रमुक्तं न यतो+अस्ति किञ्चित्/ अनौषधं द्रव्यमिहावबोधो रूपस्य तेषां वनगोचरेभ्यः॥ इति द्वादशो+अध्यायः/ अथ त्रयोदशो+अध्यायः AS.षू.13.1/ अथातो+अग्र्यसङ्ग्रहणीयमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.13.2/ श्रेष्ठमुदकमाश्वासनस्तम्भनक्लेदनानाम्/ स्नानं सुरा च श्रमहराणाम्/ क्षीरं जीवनीयानाम्/ मांसं बृंहणीयानाम्/ रसः प्रीणनानाम्/ लवणमन्नद्रव्यरुचिकराणाम्/ तिन्दुकमन्नद्रव्यारुचिकराणाम्/ अम्लं हृद्यानाम्/ कुक्कुटो बल्यानाम्/ तैलं वातश्लेष्मप्रशमनानाम्/ सर्पिर्वातपित्तप्रशमनानाम्/ मधु श्लेष्मपित्तप्रशमनानाम्/ स्वेदो मार्दवकराणाम्/ व्यायामः स्थैर्यकराणाम्/ क्षारः पुंस्त्वोपघातिनाम्/ आमं कपित्थमकण्ठ्यानाम्/ आविकं सर्पिरहृद्यानाम्/ महिषीक्षीरं स्वप्नजननानाम्/ मन्दकं दध्यभिष्यन्दकराणाम्/ इक्षुर्मूत्रजननानाम्/ यवाः पुरीषजननानाम्/ जाम्बवं वातजननानाम्/ कुलत्थो+अम्लपित्तजननानाम्/ माषाः शष्कुल्यो+अविक्षीरं च पित्तश्लेष्मजननानाम्/ दुरालभा पित्तश्लेष्मोपशोषणानाम्/ उपवासो ज्वरहराणां/ वृषो रक्तपित्तप्रशमनानाम्/ कण्टकारिका कासघ्नानाम्/ लाक्षा सद्यःक्षतघ्नानाम्/ नागबलाभ्यासः क्षतक्षयघ्नानाम्/ पुष्करमूलं हिध्माश्वासकासपार्श्वशूलारुचिहराणाम्/ अजापयः शोषघ्नस्तन्यकररक्तसङ्ग्रहणप्रशमनानाम्/ मृद्भृष्टलोष्टप्रसादः छर्दितृष्णातियोगप्रशमनानाम्/ अरुष्करश्चित्रकमूलं च शुष्कार्शःप्रशमनानाम्/ कुटजो रक्तर्शःप्रशमनानाम्/ लाजाश्छर्दिघ्नानाम्/ यावशूकः स्रंसनीयपाचनीयार्शोघ्नानाम्/ तक्राभ्यासो+अर्शःश्वयथुग्रहणीदोषघृतव्यापत्प्रशमनानाम्/ क्रव्यान्मांसाभ्यासो+अर्शःशोषग्रहणीदोषघ्नानाम्/ मुस्तं सङ्ग्रहणीयदीपनीयपाचनीयानाम्/ अतिविषा सङ्ग्रहणीयपाचनीयसर्वदोषहराणाम्/ बिल्वं सङ्ग्रहणीयदीपनीयवातकफप्रशमनानाम्/ उदीच्यं निर्वापणदीपनीयछर्द्यतीसारहराणाम्/ कट्वङ्गं सङ्ग्रहणीयदीपनीयानाम्/ कुटजत्वक् श्लेष्मपित्तरक्तसङ्ग्रहणीयोपशोषणीयानाम्/ उत्पलकुमुदकिञ्जल्को+अनन्ता च सङ्ग्रहणीयरक्तपित्तप्रशमनानाम्/ काश्मर्यफलं रक्तसङ्ग्रहणीयरक्तपित्तप्रशमनानाम्/ गन्धप्रियङ्गुः शोणितपित्तातियोगप्रशमनानाम्/ पृश्निपर्णी रक्तसङ्ग्रहणीयदीपनीयपाचनीयवातहरवृष्याणाम्/ सालपर्णी वृष्यसर्वदोषहराणाम्/ बला सङ्ग्रहणीयबल्यवातहराणाम्/ पिप्पलीमूलं दीपनीयपाचनीयानाहहराणाम् चित्रकमूलं दीपनीयपाचनीयगुदशोफशूलहराणाम्/ गोक्षुरको मूत्रकृच्छ्रानिलहराणाम्/ हरिद्रा प्रमेहहराणाम्/ रक्तावसेको विद्रधिविसर्पपिटकागण्डमालापहराणाम्/ एरण्डतैलाभ्यासो वर्ध्मगुल्मानिलशूलहराणाम्/ लशुनो गुल्मानिलहराणाम्/ हिङ्गुनिर्यासःश्छेदनीयपाचनीयानुलोमिकवातकफप्रशमनानाम्/ अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम्/ उष्ट्रीक्षीरमुदरश्वयथुघ्नानाम्/ अयोरजः पाण्डुरोगघ्नानाम्/ खदिरः कुष्ठघ्नानाम्/ विडङ्गः कृमिघ्नानाम्/ रास्ना वातहराणाम्/ एरण्डमूलं वृष्यवातहराणाम्/ गुग्गुलुर्मेदोनिलहराणाम्/ अमृता सङ्ग्रहणीयदीपनीयवातश्लेष्मशोणितविबन्धप्रशमनानाम्/ मदनफलं वमनास्थापनानुवासनोपयोगिनाम्/ त्रिवृत्सुखविरेचनानाम्/ चतुरङ्गुलो मृदुविरेचनानाम्/ स्नुक्पयस्तीक्ष्णविरेचनानाम्/ प्रत्यक्पुष्पी शिरोविरेचनानाम्/ त्रिफलातिमिरघ्नानाम्/ गुग्गुलुर्व्रण्यानाम्/ शिरीषो विषघ्नानाम्/ आमलकं वयस्थापनानाम्/ हरीतकी पथ्यानाम्/ क्षीरघृताभ्यासो रसायनानाम्/ समघृतसक्तुप्राशाभ्यासो वृष्योदावर्तहराणाम्/ सङ्कल्पो नक्ररेतश्च वृष्याणाम्॥ AS.षू.13.3/ दौर्मनस्यमवृष्याणाम्/ तैलगण्डूषाभयासो दन्तबलरुचिकराणाम्/ चन्दनोदुम्बरं दाहनिर्वापणलेपनानाम्/ रास्नागरुणी शीतापनयनप्रलेपनानाम्/ लामज्जकोशीरे दाहत्वग्दोषस्वेदापनयनप्रलेपनानाम्/ कुष्ठं वातहराभ्यङ्गोपनाहोपयोगिनाम्/ मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यबल्यविरेचनीयरोपणीयानाम्/ अजीर्णाशनं ग्रहणीदूषणानाम्/ विरुद्धवीर्याशनं निन्दितव्याधिकराणाम्/ गुरुभोजनं दुर्विपाकानाम्/ अतिमात्राशनमामदोषहेतूनाम्/ यथाग्न्यभ्यवहारो+अग्निसन्धुक्षणानाम्/ यथासात्म्यमाहारविहारौ सेव्यानाम्/ एकासनशयनभोजनं सुखनाशकराणाम्/ विषमाशनमग्निवैषम्यकराणाम्/ काले भोजनमारोग्यकराणाम्/ सुदर्शनमन्नं श्रद्धाजननानाम्/ वेगधारणमनारोग्यकराणाम्/ तृप्तिराहारगुणानाम्/ अनशनमायुषो ह्रासकराणाम्/ प्रमिताशनं गवेधुकान्नं च कर्शनीयानाम्/ उद्दालकान्नं रूक्षणीयानाम् मद्यं सौमनस्यजननानाम्/ मद्याक्षेपो धीधृतिस्मृतिहराणाम्/ स्त्रीष्वतिप्रसङ्गः शोषकराणाम्/ शुक्रवेगविनिग्रहः षाण्ढ्यकराणाम् पादाभ्यामुद्वर्तनमन्नश्रद्धाजननानाम्/ सूनादर्शनमन्नाश्रद्धाजननानाम्॥ AS.षू.13.4/ मिथ्यायोगो व्याधिमुखानाम्/ रजस्वलागमनमलक्ष्मीमुखानाम्/ ब्रह्मचर्यमायुष्याणम्/ परदारगमनमनायुष्याणाम्/ अयथाप्राणमारम्भः प्राणोपरोधिनाम्/ विषादो रोगवर्द्धनानाम्/ हर्षः प्रीणनानाम्/ शोकः शोषणानाम्/ आश्वासो बलकराणाम्/ निर्वृतिः पुष्टिकराणाम्/ पुष्टिः स्वप्नकराणाम्/ स्वप्नः तन्द्रीकराणाम्/ सर्वरसाभ्यासो बलकराणाम्/ एकरसाभ्यासो दौर्बल्यारोचकान्यतमदोषप्रकोपकराणाम्/ गर्भशल्यमाहार्याणाम्/ अग्निरामस्तम्भशीतशूलोद्वेष्टकप्रशमनानाम्/ अजीर्णमुद्धार्याणाम्/ बालो मृदुभेषजार्हाणाम्/ वृद्धो याप्यानाम्/ गर्भिणी तीक्ष्णौषधव्यवायव्यायामवर्जनीयानाम्/ सौमनस्यं गर्भधारणानाम्/ असौमनस्यं दुःखजनानाम्/ सन्निपातो दुश्चिकित्स्यानाम्/ आमविषमचिकित्स्यानाम्/ ज्वरः शीघ्ररोगाणाम्/ कुष्ठं दीर्घरोगाणाम्/ राजयक्ष्मा रोगसमूहानाम्/ प्रमेहो+अनुषङ्गिणाम्/ जलौकसो+अनुशस्त्राणाम्/ बस्तिर्यन्त्राणाम्/ हिमवानौषधभूमीनाम्/ सोम औषधीनाम्/ मरुभूमिरारोग्यदेशानाम्/ आनूपभूमिरहितदेशानाम्/ निर्देशकारित्वमातुरगुणानाम्/ अनिर्देशकारित्वमरिष्टानाम्/ भिषक्चिकित्साङ्गानाम्/ सिद्धिर्वैद्याङ्गानाम्/ नास्तिको वर्ज्यानाम्/ लौल्यं क्लेशकराणाम्/ आत्मवत्तोपकारिणाम्/ शास्त्रसहितस्तर्कः साधकानाम्/ दृष्टकर्मता निस्संशयकराणाम्/ असमर्थता भयंकराणाम्/ तद्विद्यसम्भाषा बुद्धिवर्द्धनानाम्/ आचार्यः शास्त्राधिगमहेतूनाम्/ आयुर्वेदो+अमृतानाम्/ सद्वैद्यद्वेषः प्राणत्यागहेतूनाम्/ सद्वचनमनुष्ठेयानाम्/ वायुः प्राणसंज्ञाप्रदानहेतूनाम्/ सर्वसन्यासः सुखानामिति/ तत्रोदकाग्निमृद्भृष्टलोष्टप्रसादतक्राभ्यासरक्तावसेकैरण्डतैलाभ्यासोष्ट्रीक्षीरमदनफलमद्याक्षेपैकरसगर्भिणीनामेकैकस्मात् समुदायाच्च निर्द्धारणम्/ पुष्करमूलादीनां तु समुदायादेवेति॥ AS.षू.13.5/ भवति चात्र/ अग्र्याणां शतमुद्दिष्टं पञ्च पञ्चाशदुत्तरम्/ अलमेतद्विजानीयाद्धिताहितविनिश्चये॥ इति त्रयोदशो+अध्यायः/ अथ चतुर्दशो+अध्यायः/ AS.षू.14.1/ अथ शोधनादिगणसङ्ग्रहमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.14.2/ मदननीमूतकेक्ष्वाकुकोशातकीद्वयफलपुष्पपत्राणि कुटजकरञ्जत्रपुससर्षपपिप्पलीविडङ्गैलाप्रत्यक्पुष्पीहरेणुपृथ्वीकाकुस्तुम्बरुप्रपुन्नाटानां फलानि शारदानि च हस्तिपर्ण्याः कोविदारकर्बुदारारिष्टश्वगन्धानीपविदुलबिल्वबिम्बीबन्धुजीवकश्वेताशणपुष्पीसदापुष्पीवचाचित्राचित्रकमृगेन्द्रवारुणीसुषवीचतुरङ्गुलस्वादु कण्टकपाठापाटलीशार्ङ्गेष्टामधुकमूर्वासप्तपर्णसोमवल्कद्वीपिशिग्रुसुमनस्सौमनस्यायवानीवृश्चीवपुनर्नवामहा सहाक्षुद्रसहेक्षुकाण्डकालक्तपिप्पलीमूलचविकानलदोशीरह्रीबेरमूलानि/ शाल्मलीशेलुकाभद्रपण्यैरावण्यावर्त्तक्युपोदकोद्दालधन्वनरसाञ्जनराजादनोपचित्रागोपशृङ्गाटिकापिच्छाः/ प्रियङ्गुपूष्पम्/ तालीसपत्रम्/ हरिद्राशृङ्गवेरकन्दौ/ मधुयष्टीदारुहरिद्रासासौ/ तगरगुडूचीमधुफणितक्षीरक्षारलवणानि चेति वमनोपयोगीनि॥ AS.षू.14.3/ त्रिवृच्छामादन्तीद्रवन्तीशङ्खिनीसप्तलाजगन्धाजशृङ्गीवचागवाक्षीछगलान्त्रीसुवर्णक्षीरीचित्रककिणिहीह्रस्वपञ्चमूलवृश्चीवपुनर्नवापलङ्कषावास्तुकशाकसालमूलानि/ तिल्वकरम्यककाम्पिल्यकपाटलीत्वच/ त्रिफलापीलुप्रियालकुवलबदरकर्कन्धुकाश्मर्यपरूषकद्राक्षानीलिनीक्लीतनकोदकीर्याविडङ्गपूगपञ्चाङ्गुलफलानि/ चतुरङ्गुलफलपत्राणि/ पूतीकस्य त्वक्फलपत्राणि/ महावृक्षसप्तच्छदज्योतिष्मतीक्षीराणि/ क्षीरमद्यमस्तुतक्रधान्याम्लमूत्राणि चेति विरेचनोपयोगीनि॥ AS.षू.14.4/ कोशातकीदेवदालीसप्तलाकारवोल्लिकास्वरसमर्कक्षीरमुष्णोदकं चेत्युभयात्मकानि/ बस्तिषु तु तेषु तेष्ववस्थान्तरेषुयान्युपयुज्यन्ते द्रव्याणि तान्यसङ्ख्येयत्वान्नोपदिश्यन्ते/ रसस्कन्धेभ्य एव यथादोषं यथावस्थं च विभजेत्/ सर्वेषु तु प्रायो मदनकुटज जीमूतकेक्ष्वाकुकोशातकीद्वयत्रपुंसासिद्धार्थकशताह्वाफलानि/ बलादशमूलैरण्डत्रिवृद्वचायष्ट्याह्वकुष्ठरास्नापुनर्नवकत्तृणमूलानि/ सरलदेवदारुहपुषाहिङ्गुरसाञ्जनव्योषपत्रैलामृतायवकोलकुलत्थगुडलवणमस्तुधान्याम्लमूत्रस्नेहक्षीरक्षौद्राणि चेति निरूहोपयोगीनि॥ AS.षू.14.5/ अपामार्गविडङ्गमरिचपिप्पलीशिरीषविल्वाजाज्यजमोजवार्ताकपृथ्वीकैलाहरेणुफलानि/ तालीसतमालतर्कारीहरितकवर्गपत्राणि/ सर्षपाफलपत्राणि/ शिग्रुफलपत्रत्वचः/ हरिद्रामूलकलशुननागरकन्दपत्राणि/ अतिविषाकन्दाः/ कुष्ठवचाभार्ङ्गीश्वेताकिणिहीनागदन्तीज्योतिष्मतीगवाक्षीवयस्थावृश्चिकालीबम्बीकरञ्जमूलानि/ अर्कालर्कपुष्पमूलानि/ लोध्रमदनसप्तपर्णनिम्बपीलुबीजानि/ मुरुङ्गीमातुलुङ्गीलवङ्गपुष्पाणि/ अगरुसुरदारुसरलसल्लकीजिङ्गिण्यसनरसाञ्जनहिङ्गुलाक्षानिर्यासाः/ तमालसालतालमधूकदार्वीसाराः/ तेजस्विनीमेषशृङ्गीवराङ्गेङ्गुदीबृहतीद्वयचोचत्वचः/ राजादनमज्जक्षौद्रलवणानि मद्यानि गवादिशकृद्रसमूत्रपित्तान्येवंविधानि चेन्द्रियोपशयान्यन्यान्यपि तथा स्नेहाः क्षीरं रक्तं मांसरसो धान्यरसस्तोयमिति शिरोविरेचनोपयोगीनि॥ AS.षू.14.6/ मधुकपद्मकमञ्जिष्ठाशारिवामुस्तापुन्नागनागकेसरैलवालुकसुवर्णत्वक्तमालपृथ्वीकाहरेणुलाक्षाशतपुष्पासल्लकीशर्करामदनकमरुबकन्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वक् पद्मोत्पलानि सर्वगन्धद्रव्याणि च कुष्ठतगरवर्ज्यानि प्रायोगिकधूमोपयोगीनि अगरुगुग्गुलुसल्लकीशैलेयकनलदह्रीबेरहरेणूशीरमुस्ताध्यामकवराङ्गश्रीवेष्टकस्थौणेयकपरिपेलवैलवालुककुन्दुरुकसर्जरसयष्ट्याह्वफलसारस्नेहमधूच्छिष्टबिल्वफलमज्जयवतिलमाषकुङ्कुमानि मेदोमज्जवसासर्पीषि च स्नैहिकधूमोपयोगीनि/ शिरोविरेचनद्रव्याणि गन्धद्रव्याणि च तीक्ष्णानि मनोह्वा हरितालं चेति तीक्ष्णधूमोपयोगीनि॥ AS.षू.14.7/ भद्रदारुकुष्ठतगरवरुणबलातिबलार्तगलकच्छुराह्लादिनीकुबेराक्षीवत्सादिन्यर्कालर्ककतकभार्ङ्गीकार्पासीवृश्चिकालीपत्तूरप्रभृतीनि विदार्यादिगणो वीरतरादि स्तृणाख्यवर्ज्यानि षट् पञ्चमूलानि चेति वातशमनानि/ दूर्वानन्तामोचरसमञ्जिष्ठापरिपेलवकालाकालीयककदलीकन्दलीपयस्यात्मगुप्तानालिकेरखर्ज्जूरद्राक्षाविदारीबदरीबलानागबलानागपुष्पशतावरीशीत पाक्योदनपाकीतृणशूल्यांशुमतीद्वयारिष्टकारिष्टाटरूषकेत्कटर्प्रियङ्गुधातकीधवधवधन्वनस्यन्दनखदिरकदरप्रियालतालसालसर्जतिनिशाश्वकर्णगुन्द्रावानीरपद्मापद्मकपद्मबीजमृणालकुमुदनलिनसौगन्धिकपुण्डरीकशतपत्रशैवालकल्हारोत्पलकाकोल्युत्पलिकाशलूकशृङ्गाटककशेरुकक्रौञ्चादनप्रभृतीनि अन्यानि च शीतवीर्याणि सारिवादिः पद्मकादिः पटोलाअदिर्न्यग्रोधादिर्दाहहरो महाकषायस्तृणपञ्चमूलं चेति पित्तशमनानि/ शीतशिवशतपुष्पासरलसुरदारुरास्नेङ्गु दीसातलासुमनःकाकादनीलाङ्गलिकाहस्तिकर्णमुञ्जातलामज्जकप्रभृतीन्यन्यानि च रूक्षोष्णवीर्याण्यारग्वधादिरसनादिरर्कादिः सुरसादिर्मुष्ककादिर्वत्सकादिर्मुस्तादिः शीतघ्नश्च महाकषायो वल्लीकण्टकपञ्चमूले च श्लेष्मशमनानीति॥ AS.षू.14.8/ भवति चात्र/ समीक्ष्य दोषदूष्यादीनमी वर्गाः सुयोजिताः/ सर्वामयजयायालं जायन्ते नियतात्मनाम्॥ इति चतुर्दशो+अध्यायः/ अथ पञ्चदशो+अध्यायः AS.षू.15.1/ अथातो महाकषायसङ्ग्रहमध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.15.2/ आनन्त्यादौषधानामामयानां चानन्ता एव कषायाः/ ये तु सुतरामुपयोगवन्तः प्रकर्षवर्तिनो वा ते जीवनीयादिसंज्ञाः/ प्रत्येकं दशकषायसंयोगात् पञ्चचत्वारिंशन्महाकषाया वक्ष्यन्ते/ तत्प्रतिपत्यर्थमेव मन्दबुद्धीनाम्/ बुद्धिमतामुदाहरणामात्रप्रदर्शनार्थम्/ शक्यं हि बुद्धिमद्भिः स्वादुशीतस्निग्धादीन् जीवन्त्यादिषु साधारणान् गुणानालोच्य क्षीरेक्षुद्राक्षाक्षोडविदारीकन्दादिष्वपि तद्गुणेषु जीवनीयादित्वमवधारयितुम्/ यथोक्तानुसरणमेव तु श्रेयो मन्दबुद्धेरिति/ व्यस्ताश्च ते चत्वारि पञ्चाशदधिकानि तदभिधानान्येव/ यद्यपि तानि तान्येव द्रव्याणीति द्रव्यसङ्करः कषायेषु तथापि न संज्ञाविरोधः/ एकस्यापि बहुकार्यनिर्वर्तनात्/ तत्र लवणवर्ज्या रसाः कल्पनायां कषाया इत्युचयन्ते/ तद्योनित्वात्/ लवणस्य यतो निर्यासादिकल्पनानामसम्भवः/ पृथगुपयोगोपकाररहितत्वाच्च नैरथक्यमिति॥ AS.षू.15.3/ भवति चात्र/ जीवन्तीकाकोल्यौ द्वे मेदे मुद्गमाषपर्ण्यौ च/ ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः॥ AS.षू.15.4/ वाट्या बला पयस्याकाकोल्याविक्षुवाजिगन्धे च/ क्षीरिणिराजक्षवके भारद्वाजी च बृंहणीयो+अयम्॥ AS.षू.15.5/ हैमवती चिरिबिल्वं मुस्ता कुष्ठं वचा हरिद्रे च/ चित्रककटुकातिविषा वर्गोयं लेखनीयाख्यः॥ AS.षू.15.6/ अर्कैरण्डौ चित्रा चित्रकचिरिबिल्वशङ्खिनीसरला/ हेमक्षीरी कटुका वह्निमुखी भेदनीयो+अयम्॥ AS.षू.15.7/ मधुमधुकपृश्निपर्णीकट्फललोध्रप्रियङ्गुधातक्यः/ अम्बष्ठकी समङ्गा मोचरसश्चेति सन्धानः॥ AS.षू.15.8/ हिङ्गुमरिचाम्लवेतस दीप्यकभल्लातकास्थिसंयोगात्/ वर्गः सपञ्चकोलो निर्दिष्टो दीपनीयो+अयम्॥ AS.षू.15.9/ ऐन्द्र्यतिरसा पयस्या ऋष्यप्रोक्ता स्थिरा बलातिबला/ इति बल्यो दशको+अयं हयगन्धा रोहिणी ऋषभः॥ AS.षू.15.10/ चन्दनतुङ्गपयस्या सितालतामधुकपद्मकोशरिम्/ वर्ण्यो गणोयमुदितो मञ्जिष्ठासारिवासहितः॥ AS.षू.15.11/ हंसपदीबृहतीद्वयमृद्वीकासारिवेक्षुमूलानि/ कैडर्यमधुककृष्णाः सविदार्यः कण्ठजननानि॥ AS.षू.15.12/ वृक्षाम्लबदरदाडिमकुवलाम्राम्रातालिकुचकरमर्दम्/ हृद्यं समातुलुङ्गाम्लवेतसं विद्धि वर्गमिमम्॥ AS.षू.15.13/ नागरचविकाचित्रकविडङ्गमूर्वामृतावचामुस्ताः/ सहपिप्पलीपटोलास्तृप्तिघ्नो+अयं गणः प्रथितः॥ AS.षू.15.14/ कुटजफलबिल्वचित्रकमहौषधप्रतिविषावचाचविकाः/ धन्वयवासं पथ्या दारुहरिद्रागणो+अयमर्शोघ्नः॥ AS.षू.15.15/ खदिरामलकारुष्करनिशाभयासप्तपर्णकरवीराः/ कुष्ठाघ्नाश्चतुङ्गुलविडङ्गजातिप्रवालाश्च// AS.षू.15.16/ नलदकृतमालचन्दनसर्षपघननिम्बकुटजमधुकानि/ कण्डूं दारुहरिद्रासनक्तमालानि निघ्नन्ति॥ AS.षू.15.17/ अक्षीवमरिचकेबुकविडङ्गगण्डीरकिणिहिनिर्गुण्ड्यः/ घ्नन्ति क्रिमीन् श्वदंष्ट्राविषाखुपर्ण्यस्तथा न चिरात्॥ AS.षू.15.18/ मञ्जिष्ठाश्लेष्मातकरजनीसुवहाशिरीषपालिन्द्यः/ सैलाचन्दनकत्काः ससिन्दुवारा विषं घ्नन्ति॥ AS.षू.15.19/ शालिकुशकाशषष्टिकवीरणदर्भेक्षुवालिकेक्षूणाम्/ तद्वद् गुन्द्रोत्कटयोर्मूलमलं स्तन्यजननाय// AS.षू.15.20/ पाठानागरसुरतरुघनामृतासारिवेन्द्रयवमूर्वाः/ कटुकाकिराततिक्तं वर्गो+अयं स्तन्यशुद्धिकरः॥ AS.षू.15.21/ मेदाकाकोलीद्वयवृक्षरुहाजीवकर्षभकुलिङ्गाः/ शुक्रजननो गणो+अयं सह जटिलाशूर्पपर्णीभिः॥ AS.षू.15.22/ कुष्ठैलवालुककट्फलकाण्डेक्ष्विक्ष्वब्धिफेनकोशीरैः/ वसुकेक्षुरकैः शुक्रं शुध्येत् सकदम्बनिर्यासैः॥ AS.षू.15.23/ द्राक्षाकाकोलीद्वय मधुपर्णीमधुकजीवकविदार्यः/ स्नेहोपगाः समेदा जीवन्तीशालिपर्णीकाः॥ AS.षू.15.24/ सौभञ्जनकपुनर्नववृश्चीवकुलत्थमाषबदराणि/ स्वेदोपगानि विद्यात् सयवतिलार्कोरुपूगानि॥ AS.षू.15.25/ लाजाम्रबदरदाडिमयवषष्टिकमातुलुङ्गसेव्यानि/ जम्ब्वाम्रपल्लवानि च वमिनिग्रहणानि मृत्सा च// AS.षू.15.26/ नागरधन्वयवासकवालकपर्पटकचन्दनगुडूच्यः/ भूनिम्बघनपटोली कुस्तुम्बर्यस्तृषं घ्नन्ति॥ AS.षू.15.27/ बृहतीद्वयवृक्षरुहापुष्करमूलाभयाकणाशृङ्ग्यः/ हिध्मां निघ्नन्ति शटी दुरालभा बदरबीजं च// AS.षू.15.28/ शामानन्ता पद्मा कट्वङ्गः पद्मकेसरं लोध्रम्/ धातकिकुसुमसमङ्गामोचरसाम्रास्थि विड्ग्रहणम्॥ AS.षू.15.29/ जम्बूसल्लकिमधुकं नीलोत्पलकच्छुरातिलश्र्याह्वम्/ भृष्टा च मृत् पयस्या सशाल्मली विड्विरजनानि॥ AS.षू.15.30/ जम्ब्वाम्रोदुम्बरवटकपीतनप्लक्षपिप्पलाश्मन्तम्/ भल्लातसोमवल्कं मूत्रग्रहणाय् निर्दिष्टम्॥ AS.षू.15.31/ कमलनलिनकुमुद मधुकसौगन्धिकधातकीलताकुसुमम् मूत्रं नयति विरागं सोत्पलशतपत्रपुण्डरीकं च// AS.षू.15.32/ वृक्षादनीश्वदंष्ट्रादर्भेत्कटवसुकवशिरकुशकाशाः/ मूत्रं विरेचयेयुर्गुन्द्रा पाषाणभेदश्च// AS.षू.15.33/ द्राक्षामलकपुनर्नबवृश्चीवदुरालभाभयाकृष्णाः/ कासं घ्नन्ति सशृङ्गी तामलकी कण्टकारी च// AS.षू.15.34/ चण्डाम्लवेतसशटी तामलकीसुरसहिङ्गुजीवन्त्यः/ पुष्करमूलैलागुरुवर्गो+अयं श्वासशमनाय// AS.षू.15.35/ द्राक्षापीलुपरूषकमञ्जिष्ठासारिवामृतापाठाः/ त्रिफला चेति गणो+अयं ज्वरस्य शमनाय् निर्दिष्टः॥ AS.षू.15.36/ दाडिमफल्गुपरूषकप्रियालयवषष्टिकेक्षुबदराणि/ श्रमनाशनानि विद्याद् द्राक्षाखर्ज्जूरसहितानि॥ AS.षू.15.37/ पद्मकलाजोशीरं मधुकोत्पलसारिवासितोदीच्यम्/ काश्मर्यफलं चन्दनमेष गणो दाहहा प्रोक्तः॥ AS.षू.15.38/ नतनागरागुरुवचाधान्यकभूतीकपिप्पलीव्याघ्रयः/ शीतं शमयन्त्यचिरात् स्योनाकः साग्निमन्थश्च// AS.षू.15.39/ तिन्दुकप्रियालवीजकसप्तच्छदखदिरकदरबदराणि/ अरिमेदवाजिकर्णौ ककुभश्चोदर्दशमनानि॥ AS.षू.15.40/ काकोल्येला सेव्यं निदिग्धिके शालिपृश्निपर्ण्यौ च/ घ्नन्त्यङ्गमर्दमचिराचन्दनमधुकोरुबूकं च// AS.षू.15.41/ दीप्यकमरिचाजाजीगण्डीरं साजगन्धमथ शूलम्/ शमयति सपञ्चकोलं शोफं दशमूलमाद्यं च// AS.षू.15.42/ मधुमधुकलाजगैरिकफलिनीमोचरसमृत्कपालानि/ संस्थापयन्ति रुधिरं रुधिरं च सशर्करं लोध्रम्॥ AS.षू.15.43/ शैलैलवालुकट्फलमोचरसाशोकपद्मकशिरीषम्/ स्थापयति वेदनामथ सहतुङ्गकदम्बविदुलं च// AS.षू.15.44/ कैडर्यहिङ्गुचोरकपलङ्कषाशोकरोहिणिवयस्थाः/ पूत्यरिमेदो जटिलागोलोमिवचाश्च संज्ञादाः॥ AS.षू.15.45/ ऐन्द्री दूर्वामोघाविष्वक्सेना व्यथा शिवारिष्टा/ ब्राह्मी सवाट्यपुष्पी शतवीर्या स्थापयेद् गर्भम्॥ AS.षू.15.46/ अमृता पथ्या धात्री जीवन्ती श्रेयसी स्थिरायुक्ता/ मण्डूकपर्ण्यतिरसा स्थापयति पुनर्नवा च वयः॥ AS.षू.15.47/ इति नानाविधव्याधिविघातार्थमुदाहृताः/ योगा रोगातुरवशात् कल्पयेत्तान् यथायथम्॥ इति पञ्चदशो+अध्यायः/ अथ षोडशो+अध्यायः/ AS.षू.16.1/ अथातो विविधद्रव्यगणसङ्ग्रहमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.16.2/ विदारिपञ्चाड्गुलवृश्चिकालीवृश्चीवदेवाह्वयशूर्पपर्ण्यः/ कण्डूकरी जीवनह्रस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी॥ AS.षू.16.3/ विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा/ शोषगुल्माङ्गमर्दोर्ध्वश्वासकासहरो गणः॥ AS.षू.16.4/ सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम्/ यष्टीपरूषकं हन्ति दाहपित्तास्रतृड्ज्वरान्॥ AS.षू.16.5/ पद्मकपुण्ड्रौ वृद्धितुगर्ध्यः शृङ्ग्यमृता दश जीवनसंज्ञाः/ स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनबृंहणजीवनवृष्याः॥ AS.षू.16.6/ परूषकं वरा द्राक्षा कट्फलं कतकात् फलम्/ राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित्/ अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्/ सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत्॥ AS.षू.16.7/ पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम्/ निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम्॥ AS.षू.16.8/ गुडूचीपद्मकारिष्टधानका रक्तचन्दनम्/ पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत्॥ AS.षू.16.9/ आरग्वधेन्द्रयवपाटलिकाकतिक्तानिम्बामृतामधुरसास्रुववृक्षपाठाः/ भूनिम्बसैर्यकपटोलकरञ्जयुग्मसप्तच्छदाग्निसुषवीफलबाणघोण्टाः॥ AS.षू.16.10/ आरग्वधादिर्जयति छर्दिकुष्ठविषज्वरान्/ कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः॥ AS.षू.16.11/ असनतिनिशभूर्जश्वेतवाहप्रकीर्याः खदिरकदरभण्डीशिंशपामेषशृङ्ग्यः/ त्रिहिमनतपलाशाजोङ्गकः शाकसालौ धवकबुककलिङ्गच्छागकर्णाश्वकर्णाः॥ AS.षू.16.12/ असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन्/ पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः॥ AS.षू.16.13/ वरणसैर्यकयुग्मशतावरीदहनमोरटबिल्वविषाणिकाः/ द्विबृहतीद्विकरञ्जजयाद्वयं बहलपल्लवदर्भरुजाकराः॥ AS.षू.16.14/ वरणादिः कफं मेदो मन्दाग्नित्वं नियच्छति/ आढ्यवातं शिरश्शूलं गुल्मं चान्तः सविद्रधिम्॥ AS.षू.16.15/ ऊषकस्तुत्थकं हिङ्गुकासीसद्वयसैन्धवम्/ सशिलाजतु कृच्छ्राश्मगुल्ममेदः कफापहम्॥ AS.षू.16.16/ भवन्ति चात्र वीरतरारणिकौ नगगुच्छौ मोरटटुण्टुकसैर्यकयुग्मम्/ मुस्तकमञ्जरिकर्कशपार्था मूत्रविरेककरो दशकश्च// AS.षू.16.17/ वर्गो वीरतराद्यो+अयं हन्ति वातकृतान् गदान्/ अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः॥ AS.षू.16.18/ लोध्रशाबरकलोध्रपलाशाजिङ्गिणीसरलकट्फलयुक्ताः/ कुत्सिताम्बकदलीगतशोकाः सेलवालुपरिपेलवमोचाः॥ AS.षू.16.19/ एष लोध्रादिको नाम मेदःकफहरोगणः/ योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः॥ AS.षू.16.20/ अर्कालर्कौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या/ प्रत्यक्पुष्पी पीततैलोदकीर्याः श्वेतायुग्मं तापसानां च वृक्षः॥ AS.षू.16.21/ अयमर्कादिको वर्गः कफमेदोविषापहः/ कृमिकुष्ठप्रशमनो विशेषात् व्रणशोधनः॥ AS.षू.16.22/ सुरसयुगफणिज्जं कालमाला विडङ्गं खरबुकवृषकर्णीकट्फलं कासमर्दः/ क्षवकसरसिभार्ङ्गीकार्मुकाः काकमाची कुलहलविषमुष्टी भूस्तृणो भूतकेशी॥ AS.षू.16.23/ सुरसादिर्गणः श्लेष्ममेदःक्रिमिनिषूदनः/ प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः॥ AS.षू.16.24/ मुष्ककस्नुग्वराद्वीपीपलाशधवशिंशपाः/ गुल्ममेहाश्मरीपाण्डुमेदो+अर्शःकफशुक्रजित्॥ AS.षू.16.25/ वत्सको मधुरसा त्रुटिर्वचा दीर्घवृन्तफलवेल्लसर्षपाः/ रोहिणीस्थपनिहिंगुभार्ङ्गयः शूलघाति दशकं घुणप्रिया॥ AS.षू.16.26/ वत्सकाद्यो+अनिलश्लेष्ममेदो+अरोचकपीनसान्/ शूलार्शोज्वरगुल्मांश्च हन्ति दीपनपाचनः॥ AS.षू.16.27/ वचाजलददेवाह्वनागरातिविषाभयाः/ हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः॥ AS.षू.16.28/ वचाहरिद्रादिगणावामातीसारनाशनौ/ मेदःकफाढ्यपवनस्तन्यदोषनिबर्हणौ॥ AS.षू.16.29/ प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्यनन्ता/ सालद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः॥ AS.षू.16.30/ अम्बष्ठामधुकनमस्करीनन्दीवृक्षपलाशकच्छुराः/ लोध्रं घातकिविल्वपेशिका वटवङ्गः कमलोद्भवं रजः॥ AS.षू.16.31/ गणौ प्रियङ्ग्वम्बष्ठादी पक्वतीसारनाशनौ/ सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ॥ AS.षू.16.32/ मुस्तावचाग्निद्विनिशाद्वितिक्ताभल्लातपाठात्रिफलाविषाख्याः/ कुष्ठं त्रुटी हैमवती च योनिस्तन्यामयघ्ना मलपाचनाश्च// AS.षू.16.33/ न्यग्रोधपिप्पलसदाफललोध्रयुग्मजम्बूद्वयार्जुनकपीतनसोमवल्काः/ प्लक्षास्रवञ्जुलप्रियालपलाशनन्दीकोलीकदम्बविरलामधुकं मधूकम्॥ AS.षू.16.34/ न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधनः मेदःपित्तास्रतृड्दाहयोनिरोगनिबर्हणः॥ AS.षू.16.35/ एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकस्पृक्काचोरकचोचपत्रतगरस्थौणेयजातीरसाः/ शुक्तिव्याघ्रनखौ सुराह्वमगरुःश्रीवासकःकुङ्कुमं चण्डागुग्गुलुदेवधूपखपुराःपुन्नागनागाह्वयम्॥ AS.षू.16.36/ एलादिको वातकफौ विषं च विनियच्छति/ वर्णप्रसादनः कण्डूपिटकाकोठनाशनः॥ AS.षू.16.37/ श्यामादन्तीद्रवन्तीक्रमुककुठरणाशङ्खिनीचर्मसाह्वास्वर्णक्षीरिगवाक्षीशिखरिरजनिका छिन्नरोहा करञ्जः/ बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृछ्रम्॥ AS.षू.16.38/ पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोजेन्द्रयवपाठाजीरकसर्षपमहानिम्बफल्गुहिङ्गुभार्ङ्गीवचामुस्तामधुरसातिविषाविडङ्गानि कटुरोहिणी चेति॥ AS.षू.16.39/ पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः/ निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः॥ AS.षू.16.40/ पञ्चविंशीतरित्युक्ता वर्गास्तेषु त्वलाभतः/ युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम्॥ AS.षू.16.41/ एते वर्गा दोषदूष्याद्यपेक्ष्य कल्कक्वाथस्नेहलेहादियुक्ताः/ पाने नस्ये+अन्वासने+अन्तर्बहिर्वा लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृछ्रान्॥ इति षोडशो+अध्यायः/ अथ सप्तदशो+अध्यायः/ AS.षू.17.1/ अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.17.2/ इह हि द्रव्यं पञ्चमहाभूतात्मकम्/ तस्याधिष्ठानं पृथिवी योनिरुदकं खानिलानलसमवायान्निर्वृत्तिविशेषौ/ उत्कर्षेण तु व्यपदेशः/ तस्माद्भूतसमवायसम्भवान्नैकरसं द्रव्यम्/ ततश्च नैकदोषा व्याधयः॥ AS.षू.17.3/ तत्र व्यक्तो रसः/ अनुरसस्तु रसेनाभिभूतत्वादव्यक्तो व्यक्तो वा किञ्चिदन्ते/ रसस्य तु छेदनोपशमने द्वे कर्मणी/ हिताहितौ प्रभावौ/ तदाश्रयेषु च द्रव्यसंज्ञकेषु पृथिव्यादिषु गुणाः प्रकृतिविकृतिविचारदेशकालवशाद्गुर्वादयो रसेषु साहचर्यादुपचर्यन्ते॥ AS.षू.17.4/ तत्र द्रव्यं गुरुकठिनविशदमन्दसान्द्रस्थूलस्थिरगन्धगुणबहुलं पार्थिवं उपचयगौरवसङ्घातस्थैर्यकरम्॥ AS.षू.17.5/ द्रवस्निग्धशीतगुरुमन्दसान्द्रसरमृदुपिच्छिलरसगुणबहुलमौदकं उपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकरम्॥ AS.षू.17.6/ तीक्ष्णोष्णरूक्षसूक्ष्मलघुविशदरूपगुणबहुलमाग्नेयं दाहपाकप्रकाशप्रभावर्णकरम्॥ AS.षू.17.7/ रूक्षसूक्ष्मलघुविशदविकाषिव्यवायिशीतखरस्पर्शगुणबहुलं वाय्व्यं रौक्ष्यलाघववैशद्यग्लानिविचारकरम्॥ AS.षू.17.8/ सूक्ष्मलघुविशदश्लक्ष्णव्यवायिविविक्तशब्दगुणबहुलमाकाशात्मकं सौषिर्यलाघवकरम्॥ AS.षू.17.9/ इत्थं च नानौषधभूतं जगति किञ्चिद् द्रव्यमस्ति विविधार्थप्रयोगवशात्॥ AS.षू.17.10/ तत्राग्निमारुतात्मकं प्रायेणोर्ध्वभागिकम्/ तयोर्हिलाघवादूर्ध्वगतित्वाच्चाग्नेः प्लवनत्वाच्च मारुतस्य// AS.षू.17.11/ भूम्यौदकात्मकं तु प्रायेणाधोभागिकम्/ तयोर्हि गौरवानिम्नगत्वाच्च तोयस्य// AS.षू.17.12/ व्यामिश्रात्मकमुभयतोभागम्॥ AS.षू.17.13/ शमनं तु दोषविपरीतगुणमुक्तं प्राक्/ तत्सङ्करे च यतो बाहुल्येन कार्यकर्तृत्वं भवति यदेवाधिकं तदेव तत्कार्यकरमिति व्यपदेशः/ तथानिलात्मकं ग्राहि/ अनलात्मकं दीपनपाचनम्/ उभयात्मकं लेखनम्/ भूम्युदकात्मकं बृंहणम्॥ AS.षू.17.14/ तत्र कट्वम्ललवणा वीर्येण यथोत्तरमुष्णाः/ तिक्तकषायमधुराः शीताः॥ AS.षू.17.15/ तिक्तकटुकषाया रूक्षा बद्धविण्मूत्रमारुताः/ लवणाम्लमधूराःस्निग्धाःसृष्टविण्मूत्रमारुताः॥ AS.षू.17.16/ लवणकषायमधुरा गुरवः/ तद्वदम्लकटुकतिक्ता लघवः/ अन्ये पुनर्गुरुलघुस्निग्धरूक्षसाधारणं लवणमिच्छन्ति॥ AS.षू.17.17/ वीर्यं तु केचिद् गुरुलघुस्निग्धरूक्षतीक्ष्णमन्दशीतोष्णभेदेनाष्टविधमाहुः/ अपरे पुनः पठन्ति॥ AS.षू.17.18/ वीर्यं द्रव्यस्य तद्ज्ञेयं यद्योगात् क्रियते क्रिया/ नावीर्यं कुरुते किञ्चित् सर्वा वीर्यकृता हि सा॥ AS.षू.17.19/ तैरपि चैवमतिप्रकृष्टशक्तियुक्तानामशेषौधगुणसारभूतानामष्टानामेव गुर्वादीनां वीर्यसंज्ञा विशिष्टाम्नायविहितापि लौकिकीति समुद्भाव्यते/ तथा हि तया रसविपाकगुणान्तरविजयिनो भूयांसश्च वरिष्ठाश्च गुणाः सङ्गृहीताः/ विशेषवृत्या च तत्र तत्र द्रव्यस्वरूपकथने व्यवहारः प्रवृत्तितो भवति/ अत एव सर्वातिशायी द्रव्यस्वभावः प्रभाव इत्याम्नातः/ सत्यपि च क्रियानिर्वर्त्तनसामान्ये तद्विपरीता रसादयो वीर्याख्यया प्रभावसंज्ञया वा न परामृश्यन्ते॥ AS.षू.17.20/ अन्ये तु गुर्वादीनामग्नीषोमात्मकत्वादादानविसर्गविभाअगेन कालस्य चोष्णशीतात्मकत्वाद् द्विविधमेवामनन्ति/ एवं चाहुः॥ AS.षू.17.21/ नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ/ व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्॥ AS.षू.17.22/ तत्रोष्णं दहनपचनस्वेदनविलयनानिलकफशमनानि करोति॥ AS.षू.17.23/ शीतं ह्लादनस्तम्भनजीवनरक्तपित्तप्रसादनादीनि॥ AS.षू.17.24/ इति वीर्यमुक्तं विपाकस्तूच्यते/ विपाकस्तु प्रायः स्वादुः स्वादुलवणयोरम्लो+अम्लस्य कटुरितरेषाम्/ रसैरसौ तुल्यफलः॥ AS.षू.17.25/ द्रव्यगुणविशेषेण चास्याल्पमध्यभूयस्त्वमुपलक्षयेत्॥ AS.षू.17.26/ पराशरस्तु पठति/ पाकास्त्रयो रसानामम्लो+अम्लं पच्यते कटुः कटुकम्/ चत्वारो+अन्ये मधुरं सङ्कीर्णरसास्तु सङ्कीर्णम्॥ AS.षू.17.27/ कटुतिक्तकषायाणां कटुको येषां विपाक इति पक्षः/ तेषां पित्तविघाते तिक्तकषायौ कथं भवतः॥ AS.षू.17.28/ तत्र यन्मधुरं रसविपाकयोः शीतवीर्यं च द्रव्यं यच्चाम्लं तयोरुष्णवीर्यं च यद्वा कटुकं तेषां यथास्वं रसेभ्यः प्रायो गुणान् दोषकोपशमनत्वं च विद्यात्/ तद्यथा क्षीरमदिरामरिचादीनाम्॥ AS.षू.17.29/ रसादिसङ्करेण त्वन्यथात्वम्/ यथा मधु मधुरं श्लेष्माणं शमयति कटुविपाकतया/ सकषायत्वाद्रौक्ष्याच्च वातं जनयति शीतवीर्यत्वाच्च/ तथा यवो+अपि/ आनूपउदकपिशितं शीतमपि पित्तं करोत्युष्णवीर्यत्वात्/ तथा तैलं कटुविपाकतया च विपाकत एव बद्धविण्मूत्रम्/ अम्लं काञ्जिकं कफं जयति रूक्षोष्णत्वात् कपित्थं तु रौक्ष्यात् पित्तं तु शीतवीर्यत्वात्/ आमलकं पित्तं शीतवीर्यत्वात् स्वादुपाकतया च कफं रौक्ष्याल्लाघवाच्च शैत्यरौक्ष्यलाघवैस्तु न वातम्/ लवणं सैन्धवं स्वादुपाकतया पित्तं जयति लाघवात् कफं जयति/ कटुकापि शुण्ठी स्नेहौष्ण्यस्वादुपाकैर्वातं क्षपयति पिप्पली च/ लशुनो+अपि स्नेहौष्ण्यगौरवैः/ पलाण्डुश्च/ स तु स्नेहगौरवाभ्यां जनयति श्लेष्माणम्/ वृद्धं च मूलकं स्वादुपाकतया/ स्निग्धानि तिक्तानि व्याघ्रीविशल्यार्कागरूण्युष्णवीर्यत्वात् पित्तं जनयन्ति/ कषायतिक्तं महत् पञ्चमूलं वातं जयति न तु पित्तं उष्णवीर्यत्वात्/ कषायश्च कुलत्थो+अम्लपाकतया चेत्येतन्निदर्शनमात्रमुक्तम्॥ AS.षू.17.30/ तस्मात्/ किञ्चिद्रसेन कुरुते कर्म पाकेन चापरम्/ द्रव्यं गुणेन वीर्येण प्रभावेणैव किञ्चन// AS.षू.17.31/ यदद् द्रव्ये रसादीनां बलवत्त्वेन वर्तते/ अभिभूयेतरांस्तत्तत् कारणत्त्वं प्रपद्यते॥ AS.षू.17.32/ विरुद्धगुणसंयोगे भूयसाल्पं हि जीयते॥ AS.षू.17.33/ रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहति/ बलसाम्ये रसादीनामिति नैसर्गिकं बलम्॥ AS.षू.17.34/ विरुद्धा अपि चान्योन्यं रसाद्याः कार्यसाधने/ नावश्यं स्युर्विघाताय गुणदोषा मिथो यथा॥ AS.षू.17.35/ रसवीर्यप्रभृतयो भूतोत्कर्षापकर्षतः/ एकरूपा विरूपा वा द्रव्यं समधिशेरते॥ AS.षू.17.36/ माधुर्यशैत्यपैच्छिल्यस्नेहगौरवमन्दताः/ सह वृत्त्या स्थिताः क्षीरे नत्वानूपउदकामिषे॥ AS.षू.17.37/ गुणा द्रव्येषु ये चोक्तास्त एव तनुदोषयोः/ स्थितिवृद्धिक्षयास्तस्मात्तेषां हि द्रव्यहेतुकाः॥ AS.षू.17.38/ रसं विद्यान्निपातेन तेनाधिवसनेन च/ वीर्यं विपाकं द्रव्याणां कर्मणः परिनिष्ठया॥ AS.षू.17.39/ मधुरस्कन्धनिर्दिष्टघृततैलगुडादिषु/ गुणास्वादादीभेदेन रसषट्कं न युज्यते॥ AS.षू.17.40/ अस्तु भेदादसङ्ख्यत्वमैक्यं वास्वादलक्षणात्/ भूतोत्कर्षापकर्षेण भेदो यो+अल्पेन कल्प्यते॥ AS.षू.17.41/ सङ्कीर्णत्वात् फले चासौ तुल्यत्वान्न विवक्ष्यते/ गुर्वादीनां विशेषे+अपि स्वजातेरनतिक्रमात्॥ AS.षू.17.42/ सङ्ख्याभेदो यथा नास्ति रसानामपि स क्रमः/ दृष्टं मुखोपलेपादि यत्सर्वेषु घृतादिषु॥ AS.षू.17.43/ न च तद्दाडिमाद्येषु षडेवातो रसाः स्मृताः/ आनन्त्यैकत्वयोश्च स्यान्न विचित्रार्थतन्त्रणम्॥ AS.षू.17.44/ गुर्वाअंद्या वीर्यमुच्यन्ते शक्तिमन्तो+अन्यथागुणाः/ परसामर्थ्यहीनत्वात् गुणा एवेतरे गुणाः॥ AS.षू.17.45/ यथारसं जगुः पाकान् षट् केचित्तदसाम्प्रतम्/ यत्स्वादुर्व्रीहिरम्लत्वं न चाम्लमपि दाडिमम्॥ AS.षू.17.46/ याति तैलं च कटुतां कटुकापि न पिप्पली/ यथारसत्वे पाकानां न स्यादेवं विपर्ययः॥ AS.षू.17.47/ यस्मादृद्ष्टो यवः स्यादुर्गुरुरप्यनिलप्रदः/ दीपनं शीतमप्याज्यं वसोष्णाप्यग्निसादिनी॥ AS.षू.17.48/ कटुपाको+अपि पित्तघ्नो मुद्गो माषस्तु पित्तलः/ स्वादुपाको+अपि चलकृत् स्निग्धोष्णं गुरु फाणितम्॥ AS.षू.17.49/ रसः स्वादुर्यथा चैतत्तथान्येष्वपि दृश्यते/ वातलं कफपित्तघ्नमम्लमप्याक्षकीफलम्॥ AS.षू.17.50/ कुरुते दधि गुर्वेव वह्निं पारावतं न तु/ कपित्थं दाडिमं साम्लं ग्राहि नामलकीफलम्॥ AS.षू.17.51/ कषाया ग्राहिणी शीता धातकी न हरीतकी/ अप्रधानाः पृथक् तस्माद्रसाद्याः संश्रितास्तुते॥ AS.षू.17.52/ प्रभावश्च यतो द्रव्ये द्रव्यं श्रेष्ठमतो मतम्/ रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्॥ AS.षू.17.53/ दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी/ मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम्॥ AS.षू.17.54/ कटुपाकरसस्निग्धगुरुत्वैः कफवातजित्/ लशुनो वातकफकृन्न तु तैरेव यद्गुणैः॥ AS.षू.17.55/ मिथो विरुद्धान् वातादीन् लोहिताद्या जयन्ति यत्/ कुर्वन्ति यवकाद्याश्च तत्प्रभावविजृम्भितम्॥ AS.षू.17.56/ शिरीषादिर्विषं हन्ति स्वप्नाद्यं तद्विवृद्धये/ मणिमन्त्रौषधीनां च यत् कर्मविविधात्मकम्॥ AS.षू.17.57/ शल्याहरणपुञ्जन्मरक्षायुर्द्धीवशादिकम्/ दर्शनाद्यैरपि विषं यन्नियच्छति चागदः॥ AS.षू.17.58/ विरेचयति यद् वृष्यमाशु शुक्रं करोति वा/ ऊर्ध्वाधोभागिकं यच्च द्रव्यं यच्छमनादि च// AS.षू.17.59/ मात्रादि प्राप्य तत्तच्च यत् प्रपञ्चेन वर्णितम्/ तच्च प्रभावजं सर्वमतो+अचिन्त्यः स उच्यते॥ AS.षू.17.60/ रसेन वीर्येण गुणैश्च कर्म द्रव्यं विपाकेन च यद्विदध्यात्/ सद्यो+अन्यथा तत् कुरुते प्रभावाद्धेतोरतस्तत्र न गोचरो+अस्ति॥ इति सप्तदशो+अध्यायः/ अथ अष्टादशो+अध्यायः AS.षू.18.1/ अथातो रसभेदीयमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.18.2/ रसः खल्वाप्यः प्रागव्यक्तश्च/ स षडृतुकत्वात् कालस्य महाभूतगुणैरूनातिरिक्तैः संसृष्टो विषमं विदग्धः षोढा पृथग्विपरिणमते मधुरादिभेदेन// AS.षू.18.3/ तत्र भूजलयोर्बाहुल्यान्मधुरो रसः/ भूतेजसोरम्लः/ जलतेजसोर्लवणः/ वाय्वाकाशयोस्तिक्तः/ वायुतेजसोः कटुकः/ वायूर्व्योः कषायः॥ AS.षू.18.4/ तेषां स्वादुरास्वाद्यमानो मुखमुपलिम्पतीन्द्रियाणि प्रसादयति/ देहं प्रह्लादयति/ षट्पदपिपीलिकादीनामपीष्टतमः/ अम्लस्तु जिह्वामुद्वेजयत्युरःकण्ठं विदहति/ मुखं स्रावयत्यक्षिभ्रुवं सङ्कोचयति दशनान् हर्षयति रोमाणि च/ लवणो मुखं विष्यन्दयति कण्ठकपोलं विदहति अन्नं प्ररोचयति/ तिक्तो विशदयति वदनं विशोधयति कण्ठं प्रतिहन्ति रसनाम्/ कटुको भृशमुद्वेजयति जिह्वाग्रं चिमिचिमायति कण्ठकपोलं स्रावयति मुखाक्षिनासिकं विदहति देहम्/ कषायस्तु जडयति जिह्वां बध्नाति कण्ठं पीडयति हृदयम्॥ AS.षू.18.5/ तत्र मधुरो रसो जन्मप्रभृतिसात्म्यात् सर्वधातुविवर्धनः आयुष्यो बालवृद्धक्षतक्षीणबलवर्णेन्द्रियत्वक्केशकण्ठहितः प्रीणनो बृंहणो जीवनस्तर्पणः स्थैर्यसन्धानः स्तन्यकरो वातपित्तविषदाहमूर्छातृष्णाप्रशमनः स्निग्धः शीतो मृदुर्गुरुश्च// AS.षू.18.6/ एवंगुणो+अपि स सदात्युपयुज्यमानः स्थौल्याग्निसादगुरुतालसकातिन्द्रियाः/ श्वासप्रमेहगलरोगाविसंज्ञतास्यमाधुर्यलोचनगलार्बुदगण्डमालाः॥ AS.षू.18.7/ छर्द्युदर्दमूर्द्धरुक्कासपीनसक्रिमीन् श्लीपदज्वरोदरष्ठीवनानि चावहेत्॥ AS.षू.18.8/ अम्लो+अनिलनिबर्हणो+अनुलोमनः कोष्ठविदाही रक्तपित्तकृदुष्णवीर्यः शीतस्पर्शोबोधयतीन्द्रियाणि/ रोचनः पाचनो दीपनो बृंहणस्तर्पणः प्रीणनः क्लेदनो व्यवायी लघुः स्निग्धो हृद्यश्च// AS.षू.18.9/ जनयति शिथिलत्वं सेवितः सोतिदेहे कफविलयनकण्डूपाण्डुतादृग्विघातान्/ क्षतविहितविसर्पं रक्तपित्तं पिपासां श्वयथुमपि कृशानां तैजसत्वात् भ्रमं च// AS.षू.18.10/ लवणः स्तम्भबन्धसङ्घातविध्मापनः सर्वरसप्रत्यनीको दीपनो रोचनः पाचनः क्लेदनः शोषणः स्नेहनः स्वेदनो भेदनः छेदनः सरो व्यवायी विकाषी हरति पवनं विष्यन्दयति कफं विशोधयति स्रोतांसि नातिगुरुः स्निग्धतीक्ष्णोष्णश्च// AS.षू.18.11/ खलतिपलिततृष्णातापमूर्च्छाविसर्पश्वयथुकिटिभकोष्ठाक्षेपरोधास्रपित्तम्/ क्षतविषमदवृद्धिं वातरक्तं करोति क्षपयति बलभोजः सोति वा सेवनेन// AS.षू.18.12/ तिक्तः स्वयमरोचिष्णुररुचिविषकृमिमूर्च्छोत्क्लेदज्वरदाहतृटकुष्ठकण्डूहरः क्लेदमेदोवसामज्जविण्मूत्रपित्तश्लेष्मोपशोषणो दीपनः पाचनो लेखनः स्तन्यकण्ठविशोधनो मेध्यो नातिरूक्षः शीतो लघुश्च// AS.षू.18.13/ धातुबलक्षयमूर्च्छाग्लानिभ्रमवातरोगपरुषत्वम्/ खरविशदरौक्ष्यभावैः सोति समासेवितःकुर्यात्॥ AS.षू.18.14/ कटुको+अलसकश्वयथूदर्दस्थौल्याभिष्यन्दकृमिवक्त्ररोगविषकुष्ठकण्डूप्रसाधनो व्रणावसादनः स्नेह क्लेदशोषणो रोचनः पाचनो दीपनो लेखनः शोधनः शोषयत्यन्नं स्फुटयतीन्द्रियाणि भिनत्ति शोणितसंघातं छिन्नत्ति बन्धान् विवृणोति स्रोतांसि क्षपयति श्लेष्माणं लघुरूक्षतीक्ष्णोष्णश्च// AS.षू.18.15/ कुरुते+अतिनिषोवितः स तृष्णामदमूर्च्छावमिमोहदेहसादान्/ बलशुक्रगलोपशोषकम्पभ्रमतापग्लपनातिकर्शनानि॥ AS.षू.18.16/ करचरणपार्श्वपृष्ठप्रभृतिष्वनिलस्यकोपमतितीव्रम्/ सङ्काचतोदभेदैर्वाव्यग्निगुणाधिकत्वेन// AS.षू.18.17/ कषायो बलासं सपित्तं सरक्तं निहन्त्याशु बध्नाति वर्चोतिरूक्षः/ गुरुस्त्वक्सवर्णत्वकृत् क्लेदशोषी हिमः प्रीणनो रोपणो लेखनश्च// AS.षू.18.18/ अत्यभ्यासात् सो+अपि शुक्रोपरोधं तृष्णाध्मानस्तम्भविष्टम्भकार्श्यम्/ स्रोतोबन्धं वातविण्मूत्रसङ्गं पक्षाघाताक्षेपकादींश्च कुर्यात्॥ AS.षू.18.19/ अथ मधुरस्कन्धो घृतमधुतैलक्षीरमेदोमज्जेक्षुविकृतिद्राक्षाक्षोडखर्जूरमोचचोचपनससिञ्चतिकाप्रियालराजादनखर्यूरीतालमस्तककाश्मर्यमधूकपरूषकतामलकीवीराविदारीशतावरीतुगाक्षीरीजीवकर्षभक्षीरशुक्लामधूलिकात्मगुप्ताबलातिबलाविश्वदेवासहदेवासालपर्णीमुद्गपर्णीपृश्निपर्णीमषपर्णीमहासहाक्षुद्रसहाऋद्धिवृद्धिश्रावणीच्छत्रातिच्छत्रर्श्यर्पोक्ताश्व गन्धाश्वदंष्ट्रामृणालिकापुष्करबीजशृङ्गाटककशेरुकतककनकबिम्बीप्रपौण्डरीकप्रभृतीनि जीवनीयो गणस्तृणपञ्चमूलं च// AS.षू.18.20/ अम्लद्रव्यस्कन्धो दाडिमामलकाम्राम्रातककोशाम्रमातुलुङ्गवृक्षाम्लाम्लीकाम्लेवतसकुवललकुचपारावतभव्यकरमर्दधवधन्वनकोलबदरैरावतकपित्थदन्तशठप्राचीनामलकनारङ्गतिलकण्टकरूप्यदधिमस्तुतक्रधान्याम्लमद्यशुक्तप्रभृतीनि॥ AS.षू.18.21/ लवणद्रव्यस्कन्धः सैन्धवादीनि क्षारान्तानि त्रपुसीसप्रभृतीनि॥ AS.षू.18.22/ तिक्तद्रव्यस्कन्धो+अगरुतगरोशीरवालकचन्दननलदकृतमालनक्तमालापामार्गहरिद्राद्वयमुस्तमूर्वामदनफलाजशृङ्गीत्रायमाणाकटुकाकिराततिक्तककरवीरविशालासुषव्यतिविषायवासकज्योतिष्मतीपाठाविकङ्कतार्ककाकमाचीवचावरणवत्सकवैजयन्तीवेतससप्तपर्णसोमवल्कसुमनःकांस्यलोहप्रभृतीनि पटोलादिश्च शाकवर्गः॥ AS.षू.18.23/ कटुकद्रव्यस्कन्धो मरिचहिङ्गुतेजोवतीहस्तिपिप्पलीविडङ्गभल्लातकास्थिमूलकसर्षपलशुनपलाण्डुकरञ्जमनश्शिलालदेवदारुकुष्ठैलासुरसचोरकहरेणुकामूत्रपित्तप्रभृतीनि कुठेरादिश्च हरितवर्गः पञ्चकोलं च// AS.षू.18.24/ कषायद्रव्यस्कन्धो हरीतकीप्रियङ्ग्वनन्ताक्षौद्रलोध्रकट्फलधवधन्वनधात्रीफलधातकीपुष्पपद्मापद्मकपद्मपुष्पनागकेसरकुमुकोत्पलतुङ्गतिन्दुककदम्बोदुम्बरजम्ब्वाम्रप्लक्षवटबिभीतकविकङ्कतजम्ब्वाम्रास्थ्यामकपित्थाश्वत्थमोचरससमङ्गासोमवल्कसप्तपर्णस्यन्दनासनसल्लकीसालतालप्रियालैलावास्तुकपरिपेलवजिङ्गिणीबदरीखदिरकदरारिमेदकाशकशेरुकवंशाश्मन्तकाशोकशिरीषशिंशपापलाशशमशिणशङ्खनाभिमेषशृङ्गीतरुणखर्ज्जूरस्फूर्ज्जकभूर्ज्जार्जुनाजकर्णवरणप्रियालमुक्ताञ्जनैगरिकबिसमृणालप्रभृतीनि॥ AS.षू.18.25/ तत्र प्रायो मधुरं श्लेष्मलमन्यत्र पुराणशालियवगोधूममुद्गमधुशर्कराजाङ्गलमांसात्/ प्रायो+अम्लं पित्तलमन्यत्र दाडिमामलकात्/ प्रायोलवणमचक्षुष्यमन्यत्र सैन्धवात्/ प्रायस्तिक्तकटुकं वातलमवृष्यं चान्यत्रामृतापटोलीनागरपिप्पलीलशुनात्/ प्रायः कषायं शीतं स्तम्भनं चान्यत्र हरीतक्याः॥ AS.षू.18.26/ इति यथास्थूलं नित्योपयोगिनां प्रधानतमानां चोपसङ्ग्रहः॥ AS.षू.18.27/ घृतामलकसिन्धूत्थपटोलीनागराभयाः/ श्रेष्ठा यथास्वं स्कन्धेषु रसदेशस्तु वक्ष्यते॥ AS.षू.18.28/ अथ यः शिशिरपवनधरणीधरविविधवनगहननदीतटाकपल्वलोदपानकमलकुमुदकुवलयावकीर्णोरम्यः स्थिरस्निग्धभूमिर्भूरिहरिततृणो+अतिदूरविस्तृतप्रतानप्रवालोपसंच्छन्नपादपः सस्यसरीसृपखगबहुलः श्लेष्मपित्तप्रायो गुर्वौषधिसलिलः श्लीपदगलरोगापाचींज्वराद्यामयोपद्रुतजनपदः सो+अनूपो मधुररसयोनिः॥ AS.षू.18.29/ यस्तु विषमविपुलसिकतास्थलबहुलो+अतिदूरावगाढविरससलिलः क्लेशसहारोगशरीरदीर्घायुःप्रायो जनपदो+अनूपरीतश्च स जाङ्गलः कटुकरसयोनिः/ अत एव चानूपसाधारणो जाङ्गलसाधारणश्च विकल्प्यः/ तयोराद्यो लवणाम्लयोर्योनिरितरश्चेतरयोः/ संयोगास्त्वेषां सप्तपञ्चाशद्भवन्ति/ भवन्ति चात्र// AS.षू.18.30/ स्वादुर्द्विकेषु पञ्चाम्लश्चतुरो लवणस्त्रयम्/ द्वौ तिक्तः कटुकश्चैकं याति पञ्चदशैव ते॥ AS.षू.18.31/ त्रिकेषु मधुरः साम्लश्चतुरो लवणान्वितः/ त्रीन्युक्तस्तिक्तकेन द्वौ कटुनैकं निषेवते॥ AS.षू.18.32/ स्वादुर्दशैवमम्लः षट् संयोगान् पूर्ववत्क्रिया/ लवणस्त्रीन् भजत्येकं तिक्त एवं तु विंशतिः॥ AS.षू.18.33/ स्वादुश्चाम्लश्चतुष्केषु षट् त्रयं लवणानुगः/ एकं तिक्तयुतो याति दशैव मधुरो रसः॥ AS.षू.18.34/ चत्वारो+अम्लः पटुश्चैकं भेदाः पञ्चदशेति च/ एकैकस्य परित्यागात् संयोगाः पञ्चके च षट्॥ AS.षू.18.35/ एकश्च षड्रसः षट् च पृथगेवं त्रिषष्टिधा/ ते रसानुरसतो रसभेदास्तारतम्यपरिकल्पनया च/ सम्भवन्ति गणनां समतीता दोषभेषजवशादुपयोज्याः॥ इति अष्टादशो+अध्यायः/ अथ एकोनविंशो+अध्यायः/ AS.षू.19.1/ अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः/ दोषधातुमलमूलो हि देहः/ तस्मात्तेषां लक्षणमुपदेक्ष्यामः/ तमुच्छ्वासनिश्वासोत्साहप्रस्पन्दनेन्द्रियपाटववेगप्रवर्तनादिभिर्वायुरनुगृह्णाति/ पक्त्यूष्माभिलाषक्षुत्पिपासाप्रभाप्रसाददर्शनमेधाशौर्यमार्दवादिभिः पित्तम्/ स्थैर्यस्नेहसन्धिबन्धवृषताक्षमाधीधृतिबलालौल्यादिभिः श्लेष्मा॥ AS.षू.19.2/ तुष्टिप्रीणनरक्तपुष्टिभिस्तु रसः/ जीवनवर्णप्रसादनमांसपोषणैरसृक्/ देहलेपमलमेदःपुष्टिभिर्मांसम्/ नेत्रगात्रस्निग्धतास्नेहदार्ढ्यास्थिपुष्टिभिर्मेदः/ देहोर्ध्वताधारणमज्जपोषणाभ्यामस्थि/ स्नेहबलास्थिपूरणशुक्रपुष्टिभिर्मज्जा/ हर्षबलगर्भोत्पादनैः शुक्रम्/ अवष्टम्भानिलानलधारणैः शकृत्/ अन्नक्लेदनिर्वाहणेन मूत्रम्/ क्लेदत्वक्स्नेहरोमधारणैः स्वेद इति॥ AS.षू.19.3/ कार्श्यकार्ष्ण्यगात्रकम्पस्फुरणोष्णकामितासंज्ञानिद्रानाशबलेन्द्रियोपघातास्थिशूलमज्जाशोषमलसङ्गाध्मानाटोपमोहदैन्यभयशोकप्रलापादिभिर्वृद्धो वायुः पीडयति/ पीतत्वग्ग्लानीन्द्रियदौर्बल्यौजोविस्रंसशीताभिलाषदाहतिक्तास्यतातृण्मूर्च्छाल्पनिद्रताक्रोधादिभिः पित्तम्/ श्वैत्यशैत्यस्थौल्यालस्यगौरवाङ्गसादस्रोतःपिधानमूर्च्छातन्द्रानिद्राश्वासकासप्रसेकहृल्लासाग्निसादसन्धिविश्लेषादिभिः श्लेष्मा॥ AS.षू.19.4/ प्रसेकारोचकास्यवैरस्यहृल्लासस्रोतोरोधस्वादुद्वेषाङ्गमर्दादिभिरन्यैश्च श्लेष्मविकारप्रायैः रसः/ कुष्ठविसर्पपिटकासृग्दराक्षिमुखमेढ्रगुददाहगुल्मविद्रधिप्लीहव्यङ्गकामलाग्निनाशतमःप्रवेशरक्ताङ्गनेत्रतावातरक्तपित्तादिभिरन्यैश्च पित्तविकारप्रायैरसृक्/ गलगण्ड गण्डमालार्बुदग्रन्थितालुजिह्वाकण्ठरोगस्फिग्गलौष्ठबाहूदरोरुजङ्घागौरववृद्धिभिः श्लेष्मरक्तविकारप्रायैश्च मांसम्/ प्रमेहपूर्वरूपैः स्थौल्योपद्रवैश्चान्यैरपि श्लेष्मरक्तमांसविकारप्रायैर्मेदः/ अध्यस्थिभिरधिदन्तैश्चास्थि/ नेत्राङ्गरक्तगौरवैः पर्वसु च स्थूलमूलारुर्भिर्मज्जा/ अतिस्त्रीकामताशुक्राश्मरीसम्भवाभ्यां शुक्राधिक्यम्/ कुक्षिशूलाटोपगौरवैः शकृदाधिक्यम्/ बस्तितोदाध्मानैर्मूत्राधिक्यम्/ कण्डूदौर्गन्ध्यैः स्वेदः/ अन्ये+अपि च दूषिकादिमला बाहुल्यद्रवताकण्डूगौरवैः॥ AS.षू.19.5/ प्रसेकारुचिहृल्लाससंज्ञामोहाल्पवाक्चेष्टताप्रहर्षाङ्गसादाग्निवैषम्यादिभिः क्षीणो वायुः पीडयति/ स्तम्भशैत्यानियततोदारोचकाविपाकाङ्गपारुष्यकम्पगौरवनखनयनशौक्ल्यादिभिः पित्तम्/ भ्रमोद्वेष्टनानिद्राङ्गमर्दपरिप्लोषतोददवदाहस्फोटनवेपनधूमायनसन्धिशैथिल्यहृदयद्रवश्लेष्माशयशून्यतादिभिः श्लेष्मा॥ AS.षू.19.6/ शब्दासहत्वहृदयद्रवकम्पशोषशूलशून्यतास्पन्दनघट्टनैरल्पयापि च चेष्टया श्रमतर्षाभ्यां रसः/ त्वग्रौक्ष्याम्लशीताभिलाषसिराशैथिल्यैरसृक्/ स्फिग्गण्डादिशुष्कतातोदरौक्ष्याक्षग्लानिसन्धिस्फोटनधमनीशैथिल्यैर्मांसम्/ प्लीहवृद्धिकटीस्वापसन्धिशून्यताङ्गरौक्ष्यकार्श्यश्रमशोषमेदुरमांसाभिलाषैर्मांसक्षयोक्तैश्च मेदः/ दन्तनखरोमकेशशातनरौक्ष्यपारुष्यसन्धिशैथिल्यास्थितोदास्थिबद्धमांसाभिलाषैरस्थि/ अस्थिसौषिर्यनिस्तोददौर्बल्यभ्रमतमोदर्शनैर्मज्जा/ श्रमदौर्बल्यास्यशोषतिमिरदर्शनाङ्गमर्दपाण्डुतासदनक्लैब्यमुष्कतोदमेढ्रधूमायनैश्चिराच्च निषेकेण सरक्तनिषेकेण वा शुक्रम्/ सशब्दस्य वायोः कुक्षौ तिर्यगूर्ध्वं च भ्रमणेनान्त्रवेष्टनेन पार्श्वहृदयपीडनेनाल्पतया च शकृत्/ बस्तिनिस्तोदमुखशोषकृछ्राल्पविवर्णमूत्रतादिभिः सरुधिरमूत्रतया वा मूत्रम्/ स्तब्धरोमकूपतारोमच्यवनत्वक्परिपाटनस्वापपारुष्यस्वेदनाशैः स्वेदः॥ AS.षू.19.7/ अन्ये+अपि च मला यथायथं मलायनं शोषशून्यत्वलाघवैः/ विपरीतगुणक्षयवृद्धिभ्यां च वृद्धिक्षयावुपलक्षयेत्/ मलानां त्वतिसङ्गोत्सर्गाभ्यां च वृद्धिक्षयौ/ वृद्धेस्तु मलानां क्षयः पीडयति सुतरामनौचित्यात्॥ AS.षू.19.8/ तत्रास्थनि स्थितो वायुरसृक्स्वेदयोः पित्तम्/ शेषेषु श्लेष्मा/ तस्मादेकवृद्धिक्षयकारणत्वमेषाम्/ न त्वेवमस्थिवाय्वोः/ सर्वैव हि वृद्धिः प्रायो+अतिसन्तर्पणनिमित्तत्वाच्छ्लेष्मणानुगता/ तद्विपर्ययाच्च क्षयो वायुना/ तस्माल्लङ्घनबृंहणाभ्यां वृद्धिक्षयजान् विकारानुपचरेत्/ पवने तु बृंहणलङ्घनाभ्याम्/ सर्वत्र च द्रव्यगुणकर्मविपर्ययतुल्यभावेनाविरुद्धेन// AS.षू.19.9/ धातवः खलु शारीराः समानैः समानगुणभूयिष्ठैर्वाहारविहारैरभ्यस्यमानैर्वृद्धिमाप्नुवन्ति/ ह्रासं तु विपरीतैर्विपरीतगुणभूयिष्ठैर्वा/ तथा हि देहधातवो ये गुरवस्ते गुरुभिरैक्यकारितयोपचीयन्ते/ लघवस्तु लघुभिस्तद्विपरीतैस्तु पृथक्त्वकारिभिरपचीयन्ते/ तस्मादन्येभ्यो द्रव्येभ्यो+अपि सुतरां रक्तमाप्याय्यते रक्तेन मांसं मांसेन मेदो मेदसास्थि तरुणास्थ्ना मज्जा मज्ञा शुक्रं शुक्रेणामगर्भेण गर्भः/ यत्र त्वेवं लक्षणेन सामान्येन सामान्यवतामाहारविहाराणामसान्निध्यं स्यात् सन्निहितानां चाभ्यवहरणमशक्यं विरुद्धत्वाद् घृणित्वादरुचेरन्यस्माद्वा कारणान्तरात्/ तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनामाहारविहाराणामभ्यवहारः श्रेयान्॥ AS.षू.19.10/ तद्यथा शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतानामपरेषां च द्रव्याणाम्/ कर्मापि यद्यस्य धातोः समानक्रियतया वृद्धिकरं तस्य तस्य वृद्धिमभिलषता तत्तदासेव्यम्/ तथैव चतुल्यक्रियतया ह्रासकरं तदर्थिनेति/ अपि च/ विशेषतो रक्तवृद्धिजान् रक्तनिर्हरणप्रसादनकायविरेचनेन/ मांसवृद्धिजान् संशोधनशस्त्रक्षाराग्निकर्मभिः/ मेदोजान् स्थौल्यकार्श्यक्रियाक्रमेण/ रसक्षयजान् मांसरसमद्यक्षीरैः/ अस्थिक्षयजान् बस्तिभिस्तिक्तोपहितैः क्षीरबस्तिभिश्च/ शकृद्वृद्धिजानतीसारविधानेन/ शकृत्क्षयजान्यवमाषकुल्माषाजमेषमध्यादिभिः/ मूत्रवृद्धिक्षयजान् मेहकृछ्रचिकित्सया/ स्वेदक्षयजानभ्यङ्गव्यायाममद्यस्वप्ननिवातशरणस्वेदैरिति/ भवति चात्र// AS.षू.19.11/ ये पाचकांशा धातुस्थास्तेषां मान्द्यातितैक्ष्ण्यतः/ वृद्धिः क्षयश्च धातूनां जायते शृणु चापरम्॥ AS.षू.19.12/ पारम्पर्ये+अपि दावाग्नेस्तत्तत् प्राप्येन्धनं शिखा/ वृद्धिक्षयौ यथा याति तद्वद्धातुपरम्परा॥ AS.षू.19.13/ द्रव्यं तुल्यं विशिष्टं हि स्वं स्वं वृद्ध्यै क्षयाय च/ प्रत्यात्मबीजनियतं भृशमाशु प्रजायते॥ AS.षू.19.14/ पूर्वो धातुः परं कुर्यात् वृद्धः क्षीणश्च तद्विधम्/ दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान्॥ AS.षू.19.15/ अधो द्वे सप्त शिरसि खानि स्वेदवहानि च/ मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः॥ AS.षू.19.16/ वक्ष्यन्ते वातजास्तत्र निदाने वातरौगिके/ पित्तं त्वचि स्थितं कुर्याद्विस्फोटकमसूरिकाः॥ AS.षू.19.17/ रक्ते विसर्पं दाहं च मांसे मांस्पाककोथनम्/ सदाहान्मेदसि ग्रन्थीन् स्वेदात्युद्वमनं तृषम्॥ AS.षू.19.18/ अस्थ्नि दाहं भृशं मज्ञि हारिद्रनखनेत्रताम्/ पूतिपीतावभासं च शुक्रं शुक्रसमाश्रितम्॥ AS.षू.19.19/ सिरागतं क्रोधनतां प्रलापं स्नावगं तृषम्/ कोष्ठगं मदतृड्दाहान् व्यापिनो+अन्यांश्चयक्ष्मणः॥ AS.षू.19.20/ श्लेष्मा त्वचि स्थितः कुर्यात् स्तम्भं श्वेतावभासताम्/ पाण्ड्वामयं शोणितगो मांससंस्थो+अर्बुदापचीः॥ AS.षू.19.21/ आर्द्रचर्मावनद्धाभगात्रतां चातिगौरवम्/ मेदोगः स्थूलतां मेहमस्थ्नां स्तब्धत्वमस्थिगः॥ AS.षू.19.22/ मज्जगः शुक्लनेत्रत्वं शुक्रस्थः शुक्रसञ्चयम्/ विबन्धं गौरवं चाति सिरास्थः स्तब्धगात्रताम्॥ AS.षू.19.23/ स्नायुगः सन्धिशूलत्वं कोष्ठगो जठरोन्नतिम्/ अरोचकाविपाकौ च तांस्तांश्च कफसम्भवान्॥ AS.षू.19.24/ विण्मूत्रयोः साश्रययोस्तत्र तत्रोपदेक्ष्यते/ उपतापोपघातौ तु स्वाश्रयेन्द्रियगा मलाः॥ AS.षू.19.25/ व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि/ कोष्ठाच्छाखास्थिमर्माणि द्रुतत्वान्मारुतस्य च// AS.षू.19.26/ दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात्/ वृध्याभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात्॥ AS.षू.19.27/ तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः/ ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि॥ AS.षू.19.28/ तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु/ कुर्याच्चिकित्सां स्वामेव बलेनान्याभिभाविषु॥ AS.षू.19.29/ आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा/ तेजो यत्सर्वधातूनामोजस्तत् परमुच्यते/ मृदु सोमात्मकं शुद्धं रक्तमीषत्सपीतकम्॥ AS.षू.19.30/ यत्सारमादौ गर्भस्य यच्च गर्भरसाद्रसः/ संवर्तमानं हृदयं समाश्रयति यत्पुरा॥ AS.षू.19.31/ यच्छरीररसः स्नेहः प्राणो यत्र प्रतिष्ठितः/ यस्यानाशान्ननाशो+अस्ति प्रीणिता येन देहिनः॥ AS.षू.19.32/ हृदयस्थमपि व्यापि तत् परं जीवितास्पदम्/ ओजः क्षीयेत कोपक्षुद्ध्यानशोकश्रमादिभिः॥ AS.षू.19.33/ बिभेति दुर्बलो+अभीक्ष्णं ध्यायति व्यथितेन्द्रियः/ दुश्च्छायो दुर्मना रूक्षो भवेत् क्षामश्च तत्क्षये॥ AS.षू.19.34/ जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम्/ ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः॥ AS.षू.19.35/ यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु/ तत्तत्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत्॥ AS.षू.19.36/ कुर्वते+अभिरुचिं दोषा विपरीतसमानयोः/ वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधा न तत्॥ AS.षू.19.37/ यथाबलं यथास्वं च दोषा वृद्धा वितन्वते/ रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते॥ AS.षू.19.38/ य एव देहस्य समा विवृध्यै त एव दोषा विषमा वधाय/ यस्मादतस्ते हितचर्ययैव क्षयाद्विवृद्धेरिव रक्षणीयाः॥ इति एकोनविंशो+अध्यायः॥ अथ विंशो+अध्यायः AS.षू.20.1/ अथातो दोषभेदीयं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः/ वाय्वाकाशधातुभ्यां वायुः/ आग्नेयं पित्तम्/ अम्भःपृथिवीभ्यां श्लेष्मा/ तत्र पक्वाशयः कटिः सक्थिनी पादावस्थि श्रोत्रं स्पर्शनं च वातस्थानानि/ अत्र च पक्वाशयो विशेषेण/ नाभिरामाशयः स्वेदो लसीका रुधिरं चक्षुः स्पर्शनं च पित्तस्थानानि/ अत्र नाभिर्विशेषेण/ उरः कण्ठः शिरः क्लोम पर्वाण्यामाशयो रसो मेदो घ्राणं रसनं च श्लेष्मस्थानानि/ अत्राप्युरो विशेषेण/ इत्थमधोमध्योर्ध्वसन्निवेशिना दोषत्रयेण शरीरमगारमिव स्थूणात्रितयेन स्थिरीकृतम्/ अतश्च दोषा देहस्य स्थिरीकरणात् स्थूणा इत्युच्यन्ते/ धारणाद्धातवः/ मलिनीकरणादाहारमलत्वाच्च मलाः/ दूषणस्वभावाद्दोषा इति॥ AS.षू.20.2/ त एते प्रत्येकं पञ्चधा भिद्यन्ते/ तद्यथा प्राणोदानव्यानसमानापानभेदैर्वायुः/ तत्र प्राणो मूर्द्धन्यवस्थितः कण्ठोरश्चरो बुद्धीन्द्रियहृदयमनोधमनीधारणष्ठीवनक्षवथूद्गारप्रश्वासोच्छ्वासान्नप्रवेशादिक्रियः/ उदान उरस्यवस्थितः कण्ठनासिकानाभिचरो वाक्प्रवृत्तिप्रयत्नोर्जाबलवर्णस्रोतःप्रीणनधीधृतिस्मृतिमनोबोधनादिक्रियः/ व्यानो हृद्यवस्थितः कृत्स्नदेहचरः शीघ्रतरगतिः गतिप्रसारणाकुञ्चनोत्क्षेपावक्षेपनिमेषोन्मेषजृम्भणान्नास्वादनस्रोतोविशोधनस्वेदासृक्स्रावणादिक्रियो योनौ च शुक्रप्रतिपादनो विभज्य चान्नस्य किट्टात् सारं तेन क्रमशो धातूंस्तर्पयति/ समानो+अन्तरग्निसमीपस्थस्तत्सन्धुक्षणः पक्वामाशयदोषमलशुक्रार्तवाम्बुवहः स्रोतोविचारी तदवलम्बनान्नधारणपाचनविवेचनकिट्टाधोनयनादिक्रियः/ अपानस्त्वपानस्थितो बस्तिश्रोणिमेढ्रवृषणवङ्क्षणोरुचरोविण्मूत्रशुक्रार्तवगर्भनिष्क्रमणादिक्रिय इति॥ AS.षू.20.3/ पाचकरञ्जकसाधकालोचकभ्राजकत्वभेदैः पित्तम्/ तत्र यदामाशयपक्वाशयमध्यस्थं पञ्चमहाभूतात्मकत्वे+अपि तेजोगुणोत्कर्षात् क्षपितसोमगुणं ततश्च त्यक्तद्रवस्वभावं सहकारिकारणैर्वायुक्लेदादिभिरनुग्रहाद्दहनपचनादिक्रियया लब्धाग्निशब्दं पित्तमन्नं पचति सारकिट्टौ विभजति शेषाणि च पित्तस्थानानि तत्रस्थमेवानुगृह्णाति तत् पाचकमित्युच्यते/ आमाशयस्यं तु रसस्य रञ्जनाद्रञ्जकम्/ हृदयस्थं बुद्धिमेधाभिमानोत्साहैरभिप्रेतार्थसाधनात्साधकम्/ दृष्टिस्थं रूपालोचनादालोचकम्/ त्वक्स्थं त्वचो भ्राजनात् भ्राजकम्/ तदभ्यङ्गपरिषेकालेपादीन् पाचयति छायाश्च प्रकाशयति॥ AS.षू.20.4/ अवलम्बकक्लेदकबोधकतर्पकश्लेषकत्वभेदैः श्लेष्मा/ स तूरस्थः स्ववीर्येण त्रिकस्यान्नवीर्येण च सह हृदयस्य च शेषाणां च श्लेष्मस्थानानां तत्रस्थ एवोदककर्मणावलम्बनादवलम्बक इत्युच्यते/ आमाशयस्थितो+अन्नसङ्घातस्य क्लेदनात् क्लेदकः/ रसनास्थः सम्यग्रसबोधनात् बोधकः/ शिरस्थश्चक्षुरादीन्द्रियतर्पणात् तर्पकः/ पर्वस्थो+अस्थिसन्धिश्लेषणात् श्लेषक इति॥ AS.षू.20.5/ एवममीषु स्थानेषु भूयिष्ठमविकृताः सकलशरीरव्यापिनो+अपि वातपित्तश्लेष्माणो वर्तन्ते/ तेषां वृद्धिहेतुर्वक्ष्यते निदानेषु/ सामान्यतश्च वृद्धिक्षयलक्षणमुक्तं पूर्वाध्याये/ वृद्धिर्हि द्वेधा चयप्रकोपभेदेन/ तत्रोष्णगुणोपहिता रुक्षादयो वायोः सञ्चयमापादयन्ति/ शीतगुणोपहिताः प्रकोपमुष्णगुणोपहिताः स्निग्धादयः प्रशमम्/ शीतगुणोपहितास्तीक्ष्णादयः पित्तस्य चयमुष्णगुणोपहिताः कोपं शीतगुणोपहिता मन्दादयः प्रशमम्/ शीतगुणोपहिताः स्निग्धादयः कफस्य चयमुष्णगुणोपहिताः कोपं तथा तु रूक्षादयः प्रशमम्॥ AS.षू.20.6/ चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु/ विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता॥ AS.षू.20.7/ लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः/ स्वस्थानस्थस्य समता विकारासम्भवः शमः॥ AS.षू.20.8/ देहे+अक्रुद्धो+अनिलवशात् कृत्स्ने+अर्द्धे+अवयवे+अपि वा/ दोषो विकारं कुरुते खे वर्षमिव तोयदः॥ AS.षू.20.9/ अथ प्रकुपिता वातादयो नानाविधैर्विकारैः शरीरमुपतपन्ति/ आविष्कृततमास्तु वायोरशीतिर्विकाराः तद्यथा/ नखभेदो विपादिका पादशूलं पादभ्रंशः सुप्तपादता वातखुडता गुल्फग्रहः पिण्डिकोद्वेष्टनं गृद्ध्रसी जानुभेदो जानुविश्लेषः ऊरुसाद ऊरुस्तम्भः पङ्गुत्वं गुदभ्रंशो गुदार्तिर्वृषणाक्षेपो मेढ्रस्तम्भो वङ्क्षणानाहः श्रेणिभेदो विङ्भेद उदावर्तः खञ्जत्वं कुब्जत्वं वामनत्वं त्रिकग्रहः पृष्ठग्रहः पार्श्वावमर्द उदरावेष्टो हृन्मोहो हृद्द्रवो वक्षोद्घर्षस्तथा वक्षोपरोधो वक्षस्तोदो बाहुशोषस्तथा ग्रीवास्तम्भो मन्यास्तम्भः कण्ठोद्ध्वंसो हनुस्तम्भस्ताल्वोष्ठभेदो दन्तभेदो दन्तशैथिल्यं मूकत्वं वाक्सङ्गः प्रलापः कषायाम्यता मुखशोषो रसाज्ञत्वं घ्राणनाशः कर्णशूलमशब्दश्रुतिरुच्चैःश्रुतिर्बाधिर्यं वर्त्मस्तम्भो वर्त्मसङ्कोचस्तिमिरमक्षिशूलमक्षिव्युदासो भ्रूव्युदासः शङ्खभेदो ललाटभेदः शिरोरुक्केशभूमिस्फुटनमर्दितमेकाङ्गरोगः सर्वाङ्गरोग आक्षेपको दण्डकः श्रमो भ्रमो वेपथुर्जृम्भा ग्लानिर्विषादो रौक्ष्यं पारुष्यं श्यावारुणाभासत्वमस्वप्नो+अनवस्थितचित्तता च// AS.षू.20.10/ पित्तविकाराः पुनरोषः प्लोषो दवो दवथुर्विदाहो+अन्तर्दाहस्त्वग्दाहो+अंसदाहो धूमको+अम्लक ऊष्माधिक्यमतिस्वेदो+अङ्गगन्धो+अवयवसदनं शोणितक्लेदो मांसक्लेदस्त्वङ्मांसावदरणं चर्मदरणं रक्तकोठो रक्तविस्फोटो रक्तमण्डलानि रक्तपित्तं हरितत्वं हारिद्रत्वं नीलिका कक्ष्या कामला तिक्तास्यता लोहितगन्धास्यता पूतिमुखत्वं तृष्णाधिक्यमतृप्तिरास्यपाको गलपाको+अक्षिपाकः पायुपाको मेढ्रपाको जीवादानं तमःप्रवेशो हरितहारिद्रनेत्रमूत्रशकृत्त्वं च// AS.षू.20.11/ श्लेष्मविकारास्तु तृप्तिस्तन्द्रा निद्राधिक्यं स्तैमित्यं गुरुगात्रतालस्यं मुखमाधुर्यं प्रसेकः श्लेष्मोद्गिरणं मलाधिक्यं बलासो हृदयोपलेपः कण्ठोपलेपो धमनीप्रतिचयो गलगण्डो+अतिस्थौल्यं शीताग्नित्वमुदर्दः श्वेतावभासता श्वेतनेत्रमूत्रशकृत्त्वं च// AS.षू.20.12/ तत्र सर्वाङ्गीणस्तीव्रः सन्तापो दाहः/ स्वेदारतिमानोषः/ प्रादेशिकः स्वेदरहितो+अग्न्यर्चिषेव दाहः प्लोषः/ मुखोष्ठतालुषु दाहो दवः/ चक्षुरादीन्द्रियेषु दाहो दवथुः/ पाणिपादांसमूलेषु विविधः सन्तापो विदाहः/ कोष्ठे दाहो+अन्तर्दाहः/ शिरोग्रीवाकण्ठतालुषु धूमायनं धूमकः/ सान्तर्दाहहृदयशूलोद्गारो+अम्लकः/ शोणितस्य कृष्णतादौर्गन्ध्यतनुत्वानि क्लेदः/ मांसस्य तु कृष्णता दैर्गन्ध्यं च/ बाह्यत्वक्संहतिश्चर्मकोथः/ कोष्ठगौरवादाहारास्पृहा तृप्तिः/ अन्ये पुनराहुरन्नानभिनन्दता तृप्तिरिव तृप्तिररोचकः/ निद्रार्त्तस्येव विषयाग्रहणं तन्द्रा/ स्तैमित्यं तु प्रमीलक इत्यन्यैः पठितम्/ उपलेप इवोपलेपः/ तदतिशयः प्रतिचयो+अतिपूरणम्/ अग्नेरतिमन्दता शैल्यम्/ उरसो+अभिष्यन्द उदर्दः/ केषाञ्चिच्छीतवेपथुरुदर्दः/ अन्ये पुनराहुः॥ AS.षू.20.13/ शीतपानीयसंस्पर्शाच्छीतकाले विशेषतः/ सरागकण्डूः शोफः स्यादुदर्दः स कफोद्भव इति॥ AS.षू.20.14/ महाविकारास्तु यथास्वमेवोपदेक्ष्यन्ते/ क्षुद्रविकाराः पुनर्यदेवाङ्गमाविशन्ति तदुपपदमेव नाम लभन्ते/ यथा नखशङ्खललाटभेदाः सान्तर्दाहकण्ठहृदयोपलेपादयः/ तेषां हि तथैव स्वरूपमुपदिष्टं भवति॥ AS.षू.20.15/ सर्वेषु तेषु तेष्वनुक्तेषु चान्येष्वसङ्ख्येयत्वाद्विकारेष्विमान्येव दोषाणामात्मलिङ्गानि सकलशरीरव्यापीन्यव्यभिवारीणि च/ तथा कर्माण्युपक्रमश्च/ तत्रात्मलिङ्गान्यायुष्कामीये निर्दिष्टानि॥ AS.षू.20.16/ कर्माणि तु वायोः स्रंसव्याससङ्गसाधेदतोदहर्षतर्षवर्त्ताङ्गमर्दकम्पव्यथवेष्टभङ्गशूलशोषस्वापपारुष्यसौषिर्यसङ्कोचस्पन्दनानि कषायरसत्वं श्यावारुणवर्णता च/ पित्तस्य दाहोष्मपाकस्वेदक्लेदकोथस्रावरागाः कट्वम्लरसत्वं शुक्लारुणवर्ज्यवर्णता च/ श्लेष्मणः कण्डूस्थैर्यगौरवोपदेहस्नेहशैत्यबन्धचिरकारित्वानि मधुरलवणरसत्वं श्वेतवर्णता चेति॥ AS.षू.20.17/ कपिलबलस्त्वेषां स्वलक्षणानि रसतो निर्दिदेश/ कट्वम्ललवणं पित्तं स्वाद्वम्ललवणः कफः/ कषायतिक्तकटुको वायुर्दृष्टो+अनुमानतः॥ AS.षू.20.18/ सुश्रुतः पुनः पठति/ पित्तं विद्ग्धमम्लतामुपैति श्लेष्मा लवणताम्/ तदेवमेतानि वाय्वादिरूपकर्माण्यवहितः सम्यगुपलक्षयेदागमप्रत्यक्षानुमानैः/ अनन्तरं च देशकालमात्रादीन् प्रमाणीकृत्याश्वेवोपक्रमेतेति/ भवन्ति चात्र// AS.षू.20.19/ वक्ष्यन्ते+अतः परं दोषा वृद्धिक्षयविभेदतः/ पृथक् त्रीन् विद्धि संसर्गस्त्रिधा तत्र तु तान्नव// AS.षू.20.20/ त्रीनेव समया वृद्ध्या षडेकस्यातिशायने/ त्रयोदश समस्तेषु षड् द्व्येकातिशयेन तु॥ AS.षू.20.21/ एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्/ पञ्चविंशतिरित्येवं वृद्धैः क्षीणैश्च तावतः॥ AS.षू.20.22/ एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्/ एकक्षयद्वन्द्ववृद्ध्या सविपर्यययापि ते॥ AS.षू.20.23/ भेदा द्विषाष्टिर्निर्दिष्टास्त्रिषष्टिः स्वाथ्यकारणम्/ रोग्यवस्थासु युगपद् वृद्धिसाम्यक्षयानुगम्॥ AS.षू.20.24/ षट्कं हि दुर्बोधतरं विकारैरुपदेक्ष्यते/ प्रकृतिस्थं यदा पित्तं वृद्धो वायुः कफक्षये/ स्थानादादाय गात्रेषु यत्र यत्र विसर्पति॥ AS.षू.20.25/ तदा भेदश्च दाहश्च तत्र तत्रानवस्थितौ/ गात्रोद्देशे तथा स्यातां बलहानिपरिश्रमौ॥ AS.षू.20.26/ प्रकुतिस्थं कफं क्षीणे पित्ते वायुर्यदा बली/ कर्षेत् कुर्यात् तदा शूलं सशैत्यस्तम्भगौरवम्॥ AS.षू.20.27/ प्रकृतिस्थं यदा वातं पित्तं वृद्धं कफक्षये/ संरुणद्धि तदा दाहः शूलं चास्योपजायते॥ AS.षू.20.28/ प्रकृतिस्थं कफं वृद्धं पित्तं वायुक्षये यदा/ सन्निरुन्ध्यात्तदा कुर्यात् सतन्द्रागौरव ज्वरम्॥ AS.षू.20.29/ प्रकृतिस्थं यदा वायुं वृद्धः पित्तक्षये कफः/ सन्निरुन्ध्यात्तदा कुर्याच्छीतकं गौरवं ज्वरम्॥ AS.षू.20.30/ प्रकृतिस्थं यदा पित्तं वृद्धः श्लेष्मानिलक्षये/ सन्निरुन्ध्यात्तदा कुर्यान्मन्दाग्नित्वं शिरोग्रहम्॥ AS.षू.20.31/ निद्रातन्द्रोपलेपांश्च हृद्रोगं गात्रगौरवम्/ ष्ठीवनं पित्तकफयोर्नखादीनां च पीतताम्॥ AS.षू.20.32/ ये दोषवृद्धिक्षययोर्विकाराः कीर्तिताः पृथक्/ शेषेष्वपि तु तानेव कल्पयेत्तद्यथायथम्॥ AS.षू.20.33/ संसर्गाद्रसरुधिरादिभिस्तथैषां दोषाणां क्षयसमताविवृद्धिभेदैः/ आनन्त्यं तरतमयोगतश्च यातान् जानीयादवहितमानसो यथास्वम्॥ इति विंशो+अध्यायः॥ अथ एकविंशो+अध्यायः/ AS.षू.21.1/ अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्याम इति हस्माहुरात्रेयो महर्षयः/ वातस्योपक्रमः स्नेहः स्वेदो मृदूनि स्निग्धोष्णमधुराम्ललवणानि संशोधनान्यभ्यवहार्याणि चाभ्यङ्गपूर्वमुपनाहनोपवेष्टनोन्मर्दनपरिषेकावगाहसंवाहन पीडनानि वित्रासनविध्मापनविस्मरणानि सुरासवविधानं स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरेचनीयद्रव्योपहितास्तथा शतपाकसहस्रपाकाः सर्वशः प्रयोगार्था बस्तयो बस्तिनियमो विशेषतस्तैलं मांसरसो+अनुवासनानि सुखशीलता स्त्रीसम्पर्कवर्ज्यश्च हैमन्तो विधिः॥ AS.षू.21.2/ पित्तस्य सर्पिष्पानं सर्पिषा स्नेहनमधोदोषहरणं मधुरतिक्तकषायाणामौषधाभ्यवहार्याणामुपयोगो मृदुसुरभिशीतहृद्यानां गन्धानामुपसेवा परमशिशिरसुरभिसलिलमज्जनम्/ मनो+अनुकूलसंस्पर्शसुखानां मुक्तामणिवैडूर्याश्मगर्भशङ्खशिलापद्मरागचन्द्रकान्तकान्ततरतरलावलीनां भ्रमरत्रासितसहस्रपत्रासितोत्पल कदलीदलनवमालिकाकुन्दमल्लिकादिविविधवर्णप्रसूनविरचितानां स्रजां च धारणमुरसा/ क्षणे क्षणे चाग्र्यचन्दनप्रियङ्गुकालेयकमृणालकर्पूरसुगन्धिशीतस्वच्छगन्धवारिभिः सकमलकुमुदकुवलयैर्भूमितलकवाटवातायनहर्म्यभित्तीनामभिप्रोक्षणम्/ श्रुतिसुखमृदुमधुरमनो+अनुगानां गीतवादित्राणामभ्युदयानां च श्रवणम्/ अयन्त्रणैः समानविषयवेषचरितैरुत्सवोत्सवतरान्योन्यदर्शनैः सुहृद्भिः सहासनम्/ अनृतवचनविरहस्वभावसुरभितरवदनकुड्मलानां नातिस्पष्टाभिधायिनामनुपचारमधुरकोमलोल्लापानां प्रियाणामपत्यकानां सदयमाश्लेषः/ निर्दयं च तनुतरमृदुसुरभिनिवसनाभिर्मल्लिकामुकुलानुकारिमुक्ताफलप्रायालङ्काराभिः सहचरीनिनादसञ्जल्पोपजनितौत्सुक्यकलहंसानुनादितनूपुररशनाकलापशिञ्जितानुगमनसम्मुग्धमुग्धस्निग्धमृदुवचनाभिर्निजजघननिबिडकुचयुगलालङ्कारभारोद्वहनश्रमश्वसनकम्पितमध्यमुकुलितलोचनोत्पलाभिः किञ्चिद्विगलितनवयौवनाभिः प्रियङ्गसङ्गमात्रातिमात्रसुखास्वादविस्रंस्यमानांशुकैककालोपजातव्रीडावैलक्ष्यप्रगल्भतावैक्लव्यहर्षविषादविस्मयस्मितकोपप्रसादसाध्वसस्रस्तस्विन्नसर्वाङ्गद्रवीकृतहिमाङ्गरागाभिः समस्तदेहहृदयप्रह्लादकारिणीभिर्विलासवतीभिश्चतुरङ्गमिवानङ्गबलमङ्गैस्तनुभिरपि समुद्वहन्तीभिरङ्गनाभिराश्लेषः/ सकलरजनीकरकरनिकरावकीर्णशिशिरतराणि भवनतलसलिलपुलिनानि/ अतिसितसिकतोपास्तृततलमनोककाययन्त्रप्रवृत्तीवमलसलिलधारं धारागृहम्/ सागरानुकारितोयाशयोपतीरसुनिविष्टकुसुमितबहुविटपपृथुतुङ्गविविधतरतटरुहतरुनिवहबहलच्छायोपसञ्छन्नं घवलरक्तनीलनीरजरजोव्याप्तसमस्तजलविपुलसिकतिलतलोपकल्पितं दोलायमानगणतिथपृथुदृतिकलशसरणकरकस्रवदुदकप्रवाहाहितमृत्सौरभभूतलैकदेशं प्रलम्बमानाम्रजम्बूकदम्बविदुलनिचुलादिकिसलयमञ्जरीस्तबकप्रत्युप्तपटालिकं मुहुर्मुहुः पुरुषप्रयत्नप्रेरितघटमुखोद्गीर्णोशीरचन्दनानुविद्धावलग्नपतितशेष मुक्ताफलायमानजललवमुछ्रायविस्तारवदनिषिद्धदूरविस्तृतशीतवातप्रवेशमत्यर्थसन्तताम्बुशीतशीकराभिषेकप्रतिहतसन्तापदाहमोहश्रमक्लमपिपासमतिशयप्राप्तरामणीयकं हिमाचलस्पर्द्धिशैत्यमम्बुधरकाललीलाविडम्बि कायमानम्/ प्रफुल्लपद्मोत्पलपुण्डरीकसौगन्धिककोकनदशतपत्रपरागरागानुरञ्जितजलचरविहगगणकलनिनदरम्या दीर्घिकाः मधुपानलोभनिलीयमानालिकुलचलितलताप्रताननिपतितविविधकुसुमनिचयशयनरचनासव्यापारमृदुपवनान्युपवनानि/ विशेषतस्तु घृतं पयो विरेचनानि सौम्याः सर्वे भावाः दिवास्वप्नवर्ज्यश्च ग्रैष्मो विधिः॥ AS.षू.21.3/ श्लेष्मणः पुनर्विधिविहितानि तीक्ष्णानि संशोधनानि रूक्षप्रायाण्यभ्यवहार्याणि कटुतिक्तकषायोपहितानि तीक्ष्णानि दीर्घकालस्थितानि हृद्यानि मद्यानि धावनलङ्घनप्लवनजागरणानियुद्धयुद्धव्यवायव्यायामरूक्षोन्मर्दनस्नानोच्छादनानि/ विशेषतः क्षौद्रं यूषो वमनानि सर्वशश्चोपवासः सधूमगण्डूषः सुखप्रतिषेधः सुखार्थमेव वासन्तिको विधिरिति/ भवन्ति चात्र// AS.षू.21.4/ उपक्रमः पृथग्दोषान् यो+अयमुद्दिश्य कीर्तितः/ संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत्॥ AS.षू.21.5/ ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते/ मरुतो योगवाहित्वात् कफपित्ते तु शारदः॥ AS.षू.21.6/ योज्याः पट्वम्लमधुरा वायौ क्रुद्धे रसाःक्रमात्/ पित्ते पित्तस्ततः स्वादुः कषायश्च रसो हितः॥ AS.षू.21.7/ कटुकः प्राक् ततस्तिक्तः कषायो+अन्ते कफामये॥ AS.षू.21.8/ चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु/ वर्षादिषु तु पित्तस्य श्लेष्मणेः शिशिरादिषु॥ AS.षू.21.9/ चीयते लघुरूक्षाभिरोषधीभिः समीरणः/ तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति॥ AS.षू.21.10/ अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्/ पित्तं याति चयं कोपं न तु कालस्य शैत्यतः॥ AS.षू.21.11/ चीयते स्निग्धशीताभिरुदकौषधिभिः कफः/ तुल्ये+अपि काले देहे च स्कन्नत्वान्न प्रकुप्यति॥ AS.षू.21.12/ इति कालस्वभावो+अयम् आहारादिवशात् पुनः/ चयादीन् यान्ति सद्यो+अपि दोषाः काले+अपि वा न तु॥ AS.षू.21.13/ व्याप्नोति सहसा देहमापादतलमस्तकम्/ निवर्तते तु कुपितो मलो+अल्पाल्पं जलौघवत्॥ AS.षू.21.14/ चय एव जयेद्दोषं कुपितं त्वविरोधयन्/ सर्वकोपे बलीयांसं शेषदोषाविरोधतः॥ AS.षू.21.15/ क्रमान्मरुत्पित्तकफान् सर्वत्र सदृशे बले/ वातादीनां यथापूर्वं यतः स्वाभाविकं बलम्॥ AS.षू.21.16/ ऊचे पराशरो+अप्यर्थममुमेव प्रमाणयन्/ यथोपन्यासतः प्राप्तमादौ दोषभिषग्जितम्॥ AS.षू.21.17/ नेतृभङ्गेन दृष्टो हि समं सैन्यपराजयः॥ AS.षू.21.18/ स्थानतः केचिदिच्छन्ति प्राक् तावच्छ्लेष्मणो वधम्/ शिरस्युरसि कण्ठे च प्रलिप्ते+अन्नरुचिः कुतः॥ AS.षू.21.19/ तदभावे कथं भोज्यपानद्रव्यावचारणम्/ असत्यभ्यवहारे च कुतो दोषविनिग्रहः॥ AS.षू.21.20/ तस्मादादौ कफो घात्यः कायद्वारार्गलो हि सः/ मध्यस्थायि यतः पित्तमाशुकारि च चिन्त्यते॥ AS.षू.21.21/ अतो वातसखस्यास्य कुर्यात्तदनु निग्रहम्/ अत एव च पित्तादिःकफान्तो+अन्यैःक्रमःस्मृतः॥ AS.षू.21.22/ सुश्रुतश्च न सर्वत्र मतमेतत् ब्रवीति तु/ जयेज्ज्वरे+अतिसारेच क्रमात् पित्तकफानिलान्॥ AS.षू.21.23/ प्रायेण तापात्मतया ज्वरे तेजो विशिष्यते/ विशश्च सरणं पित्तात्तथा च मृदुकोष्ठता॥ AS.षू.21.24/ तस्यचानुबलःश्लेष्मा गौरवापक्तिजाड्यकृत्/ वायुश्च वर्द्धते+अवश्यं यात्स्वहस्सु तयोःक्षये॥ AS.षू.21.25/ ज्वरातिसारयोस्तस्मादेष दोषजये क्रमः॥ AS.षू.21.26/ कफपित्तानिलानन्ये क्रमादाहुस्तयोरपि/ यस्मादामाशयोत्क्लेशात् भूयिष्ठं तत्समुद्भवः॥ AS.षू.21.27/ क्रमेणाद्येन तत्रापि प्रवृद्धान् स्वाश्रये स्थितान्/ स्वाश्रयेषु प्रदुष्टानां स्थितैव ह्याशुकारिता॥ AS.षू.21.28/ विज्ञाय कर्मभिः स्वैः स्वैर्दोषोद्रेकं यथाबलम्/ भेषजं योजयेत्तत्तत् तन्त्रीकुर्यान्न तु क्रमम्॥ AS.षू.21.29/ प्रयोगः शमयेद् व्याधिं योन्यमन्यमुदीरयेत्/ नासौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्॥ AS.षू.21.30/ क्रुद्धं मलमलं जेतुं नाल्पभावादुभावपि/ दोषा दोषात्मकत्वाच्च न समे+अपि परस्परम्॥ AS.षू.21.31/ शीतद्रवाम्ललवणकट्वादिगुणतुल्यता/ दृष्टा मिथश्च दोषेषु नातोन्योन्यं जयन्ति ते॥ AS.षू.21.32/ आरम्भकं विरोधे+अपि मिथो यद्यत् गुणत्रयम्/ विश्वस्य दृष्टं युगपद्व्याधेर्दोषत्रयं तथा॥ AS.षू.21.33/ वायुरामान्वयः सार्तिराध्मानकृदसञ्चरः/ दुर्गन्धमसितं पित्तं कटुकं बहलं गुरु॥ AS.षू.21.34/ आविलस्तन्तुमांस्त्यानः प्रलेपी पिच्छिलः कफः/ विपर्यये तु पक्वत्वं तथा ताम्रं समेचकम्॥ AS.षू.21.35/ पीतञ्च पित्तमच्छञ्च श्लेष्माच्छः पिण्डितो+अथवा/ विशदश्च सफेनश्च धवलो मधुरो रसे॥ AS.षू.21.36/ ऊष्मणो+अल्पबलत्वेन धातुमाद्यमपाचितम्/ दुष्टमामाशयगतं रसमामं प्रचक्षते॥ AS.षू.21.37/ अन्ये दोषेभ्य एवातिदुष्टेभ्यो+अन्योन्यमूर्च्छनात्/ कोद्रवेभ्यो विषस्येव वदन्त्यामस्य सम्भवम्॥ AS.षू.21.38/ आमेन तेन सम्पृक्ता दोषा दूष्याश्च दूषिताः/ समा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः॥ AS.षू.21.39/ सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्/ लीनान् धातुष्वनुत्क्लिष्टान् फलादामाद्रसानिव// AS.षू.21.40/ आश्नयस्य हि नाशाय ते स्युर्दुर्निर्हरत्वतः/ पाचनैर्दीपनैःस्रेहैस्तान् स्वेदैश्चपरिष्कृतान्॥ AS.षू.21.41/ शोधयेच्छोधनैः काले यथासन्नं यथाबलम्/ हन्त्याशुयुक्तं वक्त्रेण द्रव्यमामाशयान्मलान्॥ AS.षू.21.42/ घ्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानात् गुदेन तु/ उत्क्लिष्टानध ऊर्ध्वं वा न चामान् वहतः स्वयम्॥ AS.षू.21.43/ धारयेदौषधैर्दोषान् विधृतास्ते हि कुर्वते/ रोगानुत्पादनिर्दिष्ठानतिस्थौल्यादिकान् गदान्॥ AS.षू.21.44/ प्रवृत्तान् प्रागतो दोषानुपेक्षेत हिताशिनः/ विबद्धान् पाचनैस्तैस्तैः पाचयन् निर्हरेत वा॥ इति एकविंशो+अध्यायः॥ अथ द्वाविंशो+अध्यायः/ AS.षू.22.1/ अथातो रोगभेदीयमध्यायं व्याख्यास्यामः इति हस्माहुरात्रेयादयो महर्षयः/ सप्तविधाः खलु रोगा भवन्ति/ सहगर्भजातपीडाकालप्रभावस्वभावजाः/ ते तु पृथग्द्विविधाः/ तत्र सहजाः शुक्रार्तवदोषान्वयाः/ कुष्ठार्शोमेहादयः/ पितृजा मातृजाश्च/ गर्भजा जनन्यभिवारात् कौब्जपाङ्गुल्यपैग्गल्यकिलासादयो+अन्नरसजा दौहृदविमाननजाश्च/ जातजाः स्वापचारात् सन्तर्पणजा अपतर्पणजाश्च/ पीडाकृताः क्षतभङ्गप्रहारक्रोधशोकभयादयः शारीरमानसाश्च/ कालजाः शीतादिकृता ज्वरादयो व्यापन्नजा असंरक्षणजाश्च/ प्रभावजा देवगुरूल्लङ्घनशापार्थवणादिकृता ज्वरादयः पिशाचादयश्च/ स्वभावजाः क्षुत्पिपासाज्वरादयः कालजा अकालजाश्च/ तत्र कालजा रक्सणकृताः/ अरक्षणजा अकालजाः/ त एते समासतः पुनर्द्विविधा भवन्ति/ प्रत्युत्पन्नकर्मजाः पूर्वकर्मजाश्च/ तत्र रोगोत्पत्तिं प्रति प्रत्युत्पन्नं कर्म यदनेनैव शरीरेण दृष्टमदृष्टञ्चोद्दिश्याप्तोपदिष्टानां विहितानां प्रतिषिद्धानामननुष्ठानमनुष्ठानं वा/ जन्मान्तरातीतेन तु पूर्वम्/ तत्तु पुनर्दैवाख्यमुक्तञ्च नियतानियतभेदेन प्राक्/ तस्माद् दृष्टहेतवः प्रत्युत्पन्नकर्मजाः/ विपरीता दैवजन्मानः अल्पनिदाना महारुजाश्चोभयात्मकाः॥ AS.षू.22.2/ तत्र यथास्वं प्रतिपक्षशीलनात् पूर्वेषां रोगाणामुपशमः/ सत्येव विपक्षशीलने+अनिष्टकर्मक्षयात् दैविकानाम्/ दोषकर्मक्षयादन्येषाम्/ अन्ये पुनः प्रत्युत्पन्नं कर्म परकृतमपि वर्णयन्ति/ तच्च पराभिसंस्कारमाचक्षते/ एवञ्चाहुः यदि स्वयं कृतादेवकर्मणः कार्यानिर्वृत्तिः स्यात्/ न दृष्टपुरुषान्तरकृतात्/ किमिति विद्वानपि पराचरितयोरुपकारापकारयोः सुखदुःखानुरोधात्तोषरोषौ प्रतिकर्तव्यचित्तं वा प्रतिपद्यते/ एवमेते व्याधयो द्विविधाः सन्तः त्रिविधा जायन्ते/ ततश्च दोषवन्तो भूयः सप्तविधाः॥ AS.षू.22.3/ सकलो+अपि चायं रोगसमूहः प्रतिकारवानायुर्वेदविहितमुपदेशमपेक्षते/ यस्मान्नियतहेतुको+अप्यामयः सम्यक् भिषगादेशानुष्ठानादुपात्तायुस्संस्कारापरिक्षये जातोपि वा सह्यवेदनतां प्रतिपद्यते/ अनुपक्रम्यमाणस्तु सर्व एव प्रायशो भिनत्यकण्डे/ स्वयमपि च दैवान्निदानाल्पतया वा निवर्तमानष्षोडशगुणसमुदित क्रियोपलम्भादाशुतरमपरिक्लिष्टस्य चापगच्छति/ अनियतफलदायिनि तु दैवे हिताभ्यासरतस्या+अवकाशमेव न लभते व्याधिः/ तस्मान्न कस्याञ्चिदवस्थायामात्मवान् हिताहितयोः तुल्यदर्शी स्यात्/ त्रिविधाश्च पुनर्व्याधयो मृदुमध्याधिमात्रभेदेन/ तत्राल्पलक्षणा मृदवो मध्यलक्षणा मध्याः सम्पूर्णलक्षणास्त्वधिमात्राः/ ते पुनः सुखसाध्यादिविशेषेण चतुर्विधाः प्रागुपदिष्टाः/ सुबहुशो+अपिच भिद्यमाना व्याधयो निजागन्तुतां न व्यभिचरन्ति॥ AS.षू.22.4/ तत्र निजास्तु दोषोत्थाः/ तेषु पूर्वं वातादयो वैषम्यमापद्यन्ते ततो व्यथाभिनिर्वर्तते/ बाह्यहेतुजास्त्वागन्तवः तेषु प्राहरेण व्यथा पूर्वमुपजायते ततो दोषवैषम्यम्/ दोषवैषम्येणैव च बहुरूपा रुगनुबध्यते प्रवर्द्धते च/ एवञ्च कृत्वा न दोषव्यतिरेकेण रोगानुबन्धः केवलं पौर्वापर्ये विशेषः/ तस्मादेकाकारा एवरोगा रुक्सामान्यात्/ असङ्ख्यभेदा वा प्रत्येकं समुत्थानस्थानसंस्थानवर्णनामवेदनाप्रभावो पक्वमविशेषात्/ यथास्थूलं यथास्वमेवोपदेक्ष्यन्ते/ असङ्ख्येयत्वाच्च दोषलिङ्गैरेव रोगानुपक्रमं च विभजेत्॥ AS.षू.22.5/ दोषा एव हि सर्वरोगककारणम्/ यथैव शकुनिः सर्वतः परिपतन् दिवसं स्वां च्छायां नातिवर्तते/ यथा वा कृत्स्नं विकारजातं वैश्वरूप्येण vyavashtitaM गुणत्रयमप्यतिरिच्य न वर्तते/ तथैवेदमपि कृत्स्नं विकारजातं दोषत्रयमिति/ यथा च विद्युद्वर्षादयो नभसि भवन्ति न त्ववश्यं निमित्ततस्त्ववश्यमपि/ तरङ्गबुद्बुदादयश्चाम्भसि तथा दोषेषु रोगाः॥ AS.षू.22.6/ त्रिविधन्तु निमित्तमेषामसात्म्येन्द्रियार्थसंयोगः पज्ञापराधाः परिणामश्च ते पुनः प्रत्येकमतियोगायोगमिथ्यायोगभेदात् त्रिधा भिद्यन्ते/ तत्र यथास्वं चक्षुरादीन्द्रियाणां रूपादिभिरर्थैरतिसंसर्गो+अतियोगः/ अल्पशो नैव वा संसर्गस्त्वयोगः/ सूक्ष्मातिदूरान्तिकस्थातिभास्वत्भरवाप्रियविकृतादिदशनम्/ द्विष्टात्युच्चपरुषभीषणादिश्रवणम्/ पूत्यमेध्यातितीक्ष्णोग्रप्रतिकूलाद्याघ्राणम्/ स्वभावादिभिराहारकल्पनाविशेषायतनैरपथ्यानां रसानामभ्यवहारः तथा स्नानादीनां शीतोष्णादीनाञ्च स्पृश्यानामयथावदुपसेवनमशुचिभूताभिघातविषवातादिसंस्पर्शश्च भिथ्यायोगः॥ AS.षू.22.7/ कायवाङ्मनोभेदेन तु त्रिविधमप्यहितं कर्म प्रज्ञापराधः/ तत्र कायादिकर्मणो+अतिप्रवृत्तिरतियोगः/ अल्पशो नैव वा प्रवृत्तिरयोगः/ वेगोदीरणधारणविषमाङ्गेचष्टनस्खलनकण्डूयनप्रहारप्राणायामादि/ तथा क्षुत्पिपासार्धभुक्तभाषणादि/ भयशे केर्ष्यामात्सर्यादि/ दशविधं चाकुशलं कर्म यथास्वं मिथ्यायोगः/ परिणामः काल उच्यते/ सो+अपि शीतोष्णवर्षभेदात्त्रिधा/ तत्रालितिमात्रस्वलक्षणः कालो+अतियोगः/ हीनस्वलक्षणस्त्वयोगः/ विपरीतो मिथ्यायोगः/ त एते+अतियोगादयः सामान्यतो+अनुपशयलक्षणाः/ सर्वो वा प्रज्ञापराध एवायं यदेषामविवर्जनम्/ अर्थकर्मकालाः पुनःसम्यग्योगेनोपशयात् भूयिष्ठं स्वास्थ्यहेतवः/ तत्रापि रसवर्ज्या विषया यथायथमिन्द्रियं बाधन्ते+अनुगृह्णन्ति च/ शेषा रसकर्मकालास्तु सर्वं देहं/ अपि च// AS.षू.22.8/ सर्वभावानां भावाभावौ नान्तरेण योगातियोगादीन् व्यवस्येत्/ सर्वेषां पुनर्विकाराणां निदानदोषदूष्याविशेषेभ्यो भावाभावविशेषा भवन्ति/ यदा ह्येते त्रयो निदानादिविशेषात् नान्योन्यमनुबध्नन्तीषद्वानुबध्नन्त्यबला वा न तदामिनिर्वर्त्तन्ते व्याधर्याश्चरा द्वाभिनिर्वर्त्तन्ते तनवो वा भवन्त्यसम्पूर्णलिङ्गा वा/ विपर्यये तु विपरीताः॥ AS.षू.22.9/ त्रयश्च रोगाणां मार्गा बाह्यमध्याभ्यन्तराः तत्र बाह्यो रक्तादिधातवस्त्वक् च/ स पुनः शाखाख्यः/ तदाश्रयाः गण्डपिटकालज्यपचीचर्मकीलार्बुदाधिमांसमशव्यङ्गादयो बहिर्भागाश्च शोफार्शोगुल्मवीसर्पविद्रध्यादयः/ मध्यो मूर्द्धहृदयबस्त्यादीनि मर्माण्यस्थिसन्धयः/ तत्रोपनिवद्धाश्च स्नायुसिराकण्डरादयः तदाश्रयाः/ पक्षवधग्रहापतानकार्दितराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयो मूर्द्धादिरोगाश्च/ आभ्यन्तरो महास्रोतः शरीरमध्यं महानिम्नमामपक्वाशयाश्रयः कोष्ठो+अन्तरिति पर्यायाः तदाश्रया ज्वरातीसारछर्द्यलसकविषूचिकाश्वासकासहिध्मानाहोदरप्लीहादयो+अन्तर्भागाश्च विसर्पशोफार्शोविद्रधिगुल्मादयः॥ AS.षू.22.10/ ते च रोगाः स्वप्रधाना भवन्त्यन्यपरिवारा वा क्रमादनुबन्ध्यनुबन्धाख्याः/ तत्राद्याः स्वतन्त्राः स्पष्टाकृतयो यथास्वं समुत्थानोपशयाश्च/ इतरे तु तद्विपरीताः तद्वच्च दोषा अपि/ तत्रान्यपरिवारा व्याधयो द्विविधाः/ पुरोगामिनोनुगामिनश्च/ तेष्वाद्याः पूर्वरूपसंज्ञाः/ उपद्रवास्त्वितरे/ तान्यथायथमेव वक्ष्यमाणानुपलक्षयेत्/ प्रधानप्रशमे च प्रशमो भवति तेषामनुपशाम्यतो वा पश्चात्तानुपक्रमेत्/ त्वरितं वा बलवन्तमुपद्रवं प्रधानाविरोधेन/ स हि पीडाकरतरो भवति व्याधिपरिक्लिष्टदेहत्वात् प्रमेहपिटकादिवत्/ तथान्यः प्रधान एव रोगो+अन्यस्य प्रधानस्य हेतुः भवति/ यथा ज्वरो रक्तपित्तस्य रक्तपित्तं वा ज्वरस्य/ तौ श्वासस्य/ प्लीहा जठरस्य/ तच्छ्वयथोः/ अर्शांसि गुल्मोदरातीसारग्रहणीनां/ प्रतिश्यायः कासज्वरयोः/ तौ क्षयस्य/ क्षयः शोषस्य/ एकश्चापचारो निमित्तमेकस्य व्याधेः बहूनां च तथा बहवः तद्वदेकं लिङ्गम्/ एवमेव प्रशमे+अभ्युपायः तथा स एवान्यस्य प्रकोपे/ तस्मात्तानवहितः सम्यगागमादिभिः परीक्षेत// AS.षू.22.11/ तत्रागमतो रोगमेवमेवं प्रकोपणमेवं योनिमेवमधिष्ठानमेवमात्मानमेवं देवनमेवं रूपशब्दगन्धरसस्पर्शमेवं पूर्वरूपमेवमुपद्रवमेवं वृद्धिस्थानक्षयान्वितमेवमुदर्कमेवं नामानम्/ तस्मिन्नियं प्रतीकारस्य प्रवृत्तिः अन्यथा निवृत्तिः/ प्रत्यक्षतस्त्वातुरस्य यथास्वमिन्द्रियैर्वर्णसंस्थानप्रमाणोपचयछायाविण्मूत्र छर्दिताधिक्यमान्त्रकूजनमङ्गुल्यादिषुसन्धिषु स्फुटनं देहशकृद्वर्णादिगन्धं सुप्तशीतोष्णस्तम्भनसंस्पन्दश्लक्ष्णखरस्पर्शञ्च/ प्रकृतिविकृतियुक्तमास्यरसन्तु प्रश्नेन तथा सुच्छर्दनदुच्छर्दनत्वं मृदुक्रूरकोष्ठतां स्वप्नदर्शनमभिप्रायं जन्मामयप्रवृत्तिनक्षत्रद्विष्टेष्टसुखदुःखानि च/ तथा वयः प्रत्यक्षेण च/ अनुमानतस्तु यूकापसर्पणेन शरीरवैरस्यम्/ मक्षिकोपसर्पणेन शरीरमाधुर्यम्/ तथाग्निं जरणशक्त्या/ बलं व्यायामशक्त्या/ गूढलिङ्गं व्याधिमुपशयानुपशयतः/ दोषप्रमाणमपचारविशेषेणायुषः क्षयं रिष्टैः/ प्रकृति सत्वसारसात्म्यबलाननुशीलनेनेति/ भवति चात्र// AS.षू.22.12/ ज्ञानबुद्धिप्रदीपेन यो नाविशति योगिवत्/ आतुरस्यान्तरात्मानं न स गोरांश्चिकित्सति॥ AS.षू.22.13/ द्वाविमौ व्याधितौ व्याधिस्वरूपस्याप्रकाशकौ/ तद्यथैको गुरुव्याधिः सत्वदेहबलाश्रयात्॥ AS.षू.22.14/ लघुव्याधिवदाभाति लघुव्याधिरतोन्यथा/ बाह्यावयवमात्रेण तयोर्मुह्यति बालिशः॥ AS.षू.22.15/ ततोल्पमल्पवीर्यं वा विपरीतमतो+अथवा/ पथ्यंविपर्यये युञ्जन् प्राणान् मुष्णाति रोगिणाम्॥ AS.षू.22.16/ ज्ञानांशेन न हि ज्ञानं कृत्स्ने ज्ञेये प्रवर्तते/ बुभुत्सेत भिषक् तस्मात् तत्वं तन्त्रानुशीलनात्॥ AS.षू.22.17/ अभियुक्तस्तु सततं सर्वमालोच्य सर्वथा/ न जातु स्खलति प्राज्ञो विषमेपि क्रियापथे॥ AS.षू.22.18/ आगन्तुरन्वेति निजं विकारं निजस्तथागन्तुमतिप्रवृद्धः/ तत्रानुबन्धं प्रकृतिञ्च सम्यक् ज्ञात्वा ततः कर्म समारभेत// इति द्वाविंशो+अध्यायः॥ अथ त्रयोविंशो+अध्यायः/ AS.षू.23.1/ अथातो भेषजावचरणीयमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.23.2/ भेषजमवचारयन् प्रागेव तावदेवमातुरं परीक्षेत/ कस्मिन्नयं देशे जातः संवृद्धो व्याधितो वा कस्मिंश्च देशे मनुष्याणामिदमाहारजातमिदं विहारजातमेतावत् बलमेवांविधं सत्वमेवंविधं सात्म्ममियं भक्तिरिमे व्याधयो हितमिदमहितमिदमिति/ प्राग्ग्रहणेन केन वा निदानविशेषेणास्यकुपितो दोषः/ दोषस्य ह्येकस्यापि बहवः प्रकोपे हेतवः/ तस्माद्यथास्वलक्षणैः कर्मभिश्च बुध्वा भिषक्दोषमेवमवगमयेत्/ तद्यथा/ किमाहारेण कुपितो वायुः किं विहारेण तथा रूक्षेण लघुना शिशिरेण वा साहसेन वेगरोधेन वा भयेन शोकेन वेति/ ततश्च तत्प्रतिपक्षमौषधं प्रयुज्यमानमाशु सिद्धये सम्पद्यते/ तत्र मधुराम्ललवणा रसाः कटुतिक्तकषायाश्चेतरेतरप्रतिपक्षाः/ तदनन्तरञ्चोपलभेत/ मृदुमध्यातिमात्रविकल्पनया कथं निदानमासेवितम् एकरूपस्यापि हि हेतोः मृद्वादिविभागेन पृथक् समवेतानाञ्च दोषाणामंशांशबलविकल्पविशेषात् व्याधेर्बलाबलविशेषः/ तत्रानेकदोषात्मकेषु व्याधिष्वनेकरसेषु च भेषजेषु रसदोषप्रभावमेकैकशो+अभिसमीक्ष्य व्याधिभेषजप्रभावतत्वं व्यवस्येत/ नत्वेवं सर्वत्र// AS.षू.23.3/ न हि विषमविकृतिसमवेतानां नानात्मकानां परस्परेणोपगृहीतानामुपहतानाञ्चान्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेन समुदायप्रभावतत्वमध्यवसितुं शक्यम्/ तथाविधे हि समुदाये समुदायप्रभावमेवोपलभ्य व्याध्यौषधप्रभावतत्वमवगच्छेत्/ तथा कस्य धामाधिष्ठाय vyaadhirayamavashtita इति निरूपयेत्/ प्रविसृतो हि दोषः स्वमेव स्थानमातङ्कायाधितिष्ठन् मूर्द्धादीन् वा दुस्तरो भवति/ ततश्च स्थानविशेषेण भेषजविशेषः पर्येषितव्यः॥ AS.षू.23.4/ ततश्चैवमालोचयेत्/ कस्यायमौषधस्य व्याधिरातुरो वा योग्यः/ कियतो वा/ दोषानुरूपो हि भैषज्यवीर्यप्रमाणविकल्पो व्याधिव्याधितबलापेक्षो भवति॥ AS.षू.23.5/ सहसातिबलानि संशोधनौषधान्याग्नेयवायव्यान्यतिसौम्यान्यतिमात्राणि वा/ तथाग्निक्षारशस्त्रकर्माण्यल्पसत्वमातुरमल्पबलं वातिपाययेयुः/ संशमनानि तु व्याधिबलादधिकानि तमुपशमय्य व्याधिं व्याधिक्षपितदेहे शीघ्रमन्यमावहन्ति/ शरीरबलाधिकानि ग्लानिमूर्च्छामदमोहबलक्षयान्/ अग्निबलादधिकानि ग्लानिमग्निसादश्च// AS.षू.23.6/ अपि च/ अतिस्थूलो+अतिकृशो दुर्बलो दुर्बद्धमांसशोणितास्थ्यंगावयवो+अल्पाग्निरल्पाहारो+असात्म्याहारोपचितः साररहितो वा व्याधिबलमेव तावदसमर्थसोढुम्/ किं पुनस्तथाविधो भेषजमेवंवेगम्/ तस्मात्तादृशमविषादकरैर्मृदुसुखैरुत्तरोत्तरगुरुभिरविभ्रमैश्चोपाचरेदौषधैर्विशेषादबलाः/ ताह्यनवस्थितमृदुविक्लवहृदयाः प्रायःसुकुमाराः परायत्ताश्च/ ततो+अपि विशेषेण शिशवः/ तथा बलवति व्याध्यातुरे+अल्पबलमल्पं वा भेषजमकिञ्चित्करं भूय एव दोषमुत्क्लेश्य व्याधिमुदीरयेत्॥ AS.षू.23.7/ योग्यमपि चौषधमेवं परीक्षेत/ इदमेवंरसवीर्यविपाकमेवंगुणमेवंद्रव्यमेवंकर्मैवंप्रभावमस्मिन् देशे जातमस्मिन्नृतावेवंगृहीतमेवंनिहितमेवंविहितमेवंनिषिद्धमेवमुपसस्कृतमेवंसंयुक्तमेवंयुक्तमनया मात्रयैवंविधस्य पुरुषस्यैवंविधे काल एतावन्तं दोषमपकर्षत्युपशमयति वा/ अन्यदपि चैवंविधं भेषजमभूत् तन्मानेन वा विशेषेण प्रयुक्तमिदमकरोत्/ सूक्ष्माणि हि दोषौषधदूष्यदेशकालबलानलाहाररससात्म्यसत्वप्रकृतिवयसामवस्थान्तराणि/ यान्यनालोचितानि निहन्युरातुरम्/ आलोच्यमानानि तु विपुलबुद्धिमपि चिकित्सकमाकुलीकुर्युः/ किं पुनरल्पबुद्धिम्/ तस्मादभीक्ष्णशः शास्त्रार्थकर्मानुशीलनेन संस्कुर्वीत यज्ञाम्/ अपि च/ सन्ति व्याधयो ये शास्त्र उत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः/ तत्र प्राज्ञ एव दोषादिगुरुलाघवेन सम्यगध्यवस्येदन्यतरनिष्ठायाम्॥ AS.षू.23.8/ कालश्च भेषजस्य योग्यतामादधाति/ स क्षणलवमुहूर्तादिभेदेनातुरावस्थया च द्विधोक्तः प्रागपि च/ शीतोष्णवर्षलक्षणस्त्रिविधः कालः/ तत्र शीतोष्णयोर्वृष्टिशीतयोश्चान्तरे साधारणौ वसन्तजलदात्यायु/ ग्रीष्मवर्षकालयोस्तु प्रारम्भो वृष्टेः प्रावृडिति विकल्प्यते/ तेषु साधारणेष्वहस्सु वमनादीनां प्रवृत्तिर्न्निवृत्तिरितरेष्वयोगातियोगभयात्/ साधारणा हि मन्दशीतोष्णवर्षतया सुखत्वात् भवन्त्यविकल्पकाः शरीरौषधानाम्/ विपरीतास्त्वितरे॥ AS.षू.23.9/ तथा हि शीतकाले+अतिमात्रशीतोपहितत्वाच्छरीरमत्यर्थशीतवातविष्टब्धमतिस्तब्धबहुगुरुदोषं भवति/ तदनु प्राप्तञ्च भेषजं संशोधनार्थमुष्णस्वभावमपि शीतोपहतत्वान्मन्दवीर्यतां गतमयोगाय जायते/ शरीरञ्च वातप्रायोपद्रवाय/ तद्वद्वर्षास्वपि समन्तादतिघनेन बहलेन घनसम्पातेनावतते नभसि उपरुद्धतेजःयसरेषु दिनकरकरेषु जलपटलोत्प्लावनोद्दामकर्दमायां भूमावत्यर्थोपक्लिन्नमवसन्नानलबलमादानदुर्बलं शरीरं भवति॥ AS.षू.23.10/ औषधग्रामस्तु जलदोदरप्रततप्रमुक्तधारावपातसम्भृताम्बुनिवहोपप्लावितमूलजालसारविटपो बहलकोमलपल्लवोपचितस्कन्धशाखः पुनरिव बालतामुपगतो+अल्पवीर्यो भवति/ अपरिसंस्थिततया च क्षितिमलप्नायाभिरम्लविपाकाभिः खगमृगसरीसृपादिशवधातुमूत्रपुरीषसंस्पृष्टाभिरद्भिः सलिलशिशिरशीकरानुविद्धशिशिरपवनसम्पृक्तेन च धाराधरोष्मणा कोमलत्वादपरिणतस्यास्य सुतरां विदाहो जन्यते/ ततश्चासावपथ्यतामुपगतो ध्रुवमयोगाय प्रथमसंगृहीतमपिचौषधं तोयदतोयानुगतमारुतोपहते जगतीति॥ AS.षू.23.11/ ग्रीष्मे पुनरादानोपहतत्वाच्छरीरमुष्णरूक्षवातातपाध्मातमतिस्विन्नमतिशिथिलमतियलीनदोषं भवति/ भेषजं पुनरनुष्णमपि तपनकरनिपातादुष्णतीक्ष्णतामुपगतमतियोगायोपकल्पते/ शरीरञ्च पिपासाभ्रमक्लमोपद्रवाय/ तस्मात्साधारणेष्वेव तदन्तरालेषु वमनादीनि योजयेन्नचेदात्ययिको व्याधिः/ आत्ययिके तु कृत्रिमगुणोपधानेन यथर्तुगुणविपरीतेन संयोगसंस्कारप्रमाणविकल्पैश्चोपपाद्यौषधमेवावहितो+अवचारयेत्॥ AS.षू.23.12/ आतुरावस्थासु तु कलाः कालसंज्ञाः/ तद्यथास्यामवस्थायामस्यौषधस्य कालो+अकालो वा/ नह्यप्राप्तातीतकालमौषधं यौगिकं भवति/ तस्यत्वेकादशधावचारणम्/ तद्यथा/ अभक्तं प्राग्भक्तं मध्यभक्तमधोभक्तं सभक्तमन्तरभक्तं सामुद्गं मुहुर्मुहुः सग्रासं ग्रासान्तरा निशि च// AS.षू.23.13/ तत्राभक्तं नाम केवलमेवौषधं निरन्नोपयोगादतिवीर्यम्/ कफोद्रेकविमुक्तामाशयस्रोताः प्रातर्बलवानुपयुञ्जीत/ इतरस्तु प्राग्भक्तादिकमन्नसंसर्गेण हितं नातिग्लानिकरं भवति॥ AS.षू.23.14/ प्राग्भक्तं नाम यदनन्तरभक्तम्/ तदपानानिलविकृतावधः कायस्य च बलाधानार्थं तद्गतेषु च व्याधिषु प्रशमनाय कृशीकरणार्थञ्च योज्यम्॥ AS.षू.23.15/ मध्यभक्तं मध्ये भक्तस्य तत् समानानिलविकृतौ/ कोष्ठगतेषु च व्याधिषु पैत्तिकेषु च// AS.षू.23.16/ अधोभक्तं भक्तादनन्तरम्/ तत्तुव्यानविकृतौ प्रातराशान्तमुदानविकृतौ पुनः सायमाशान्तम्/ पूर्वकायस्य च बलाधानार्थं तद्गतेषु व्याधिषु च श्लैष्मिकेषु च प्रशमाय स्थूलीकरणार्थञ्च// AS.षू.23.17/ सभक्तं यदन्नेन समं साधितं पश्चाद्वा समालोडितम्/ तत् बालेषु सुकुमारेष्वौषधद्वेषिष्वरुचौ सर्वाङ्गगेषु च रोगेषु॥ AS.षू.23.18/ अन्तराभक्तं यत् पूर्वाह्णे भक्ते जीर्णे मध्याह्ने भेषजमुपयुज्यते/ तस्मिंश्च जीर्णे पुनरपराह्णे भोजनम्/ एतेन रात्रिर्व्याख्याता/ तद्दीप्ताग्नेर्व्यानजेष्वामयेषु॥ AS.षू.23.19/ सामुद्गं यदादावन्ते च भुक्तस्य/ तत्तु लघ्वल्पान्नयुक्तं पाचनावलेहचूर्णादि हिध्मायां कम्पाक्षेपयोरूर्ध्वाधस्संश्रये च दोषे॥ AS.षू.23.20/ मुहुर्मुहुस्तु पुनःपुनर्भुक्ते यदभुक्ते वा/ तच्छवासकासहिध्मातृट्छर्दिषु विषनिमित्तेषु च विकारेषु॥ AS.षू.23.21/ सग्रासं यत् ग्राससम्पृक्तम्/ ग्रासान्तरं यत् ग्रासयोर्ग्रासयोर्मध्ये द्वयमप्येतत् प्राणानिलविकृतौ/ तथा सग्रासं चूर्णलेहवटकादिकमग्निदीपनं वाजीकरणानि चोपयुञ्जीत/ ग्रासान्तरं हृद्रोगे वमनं धूमञ्च/ जत्रूर्ध्वामयेषु निशायाम्॥ AS.षू.23.22/ तत्राद्ये काले तृषितः पीतशीताम्बुरजीर्णी क्षुधितः क्षामश्च भेषजं वर्जयेत्/ शेषेषु वाहृद्यमसात्म्यमतितीक्ष्णोष्णोग्रगन्धं भूरिमात्रञ्चेति/ भवति चात्र श्लोकः॥ AS.षू.23.23/ रोगमादौ परीक्षेत तदनन्तरमौषधम्/ ततः कर्म भिषक् पश्चात् ज्ञानपूर्वं समाचरेत्॥ AS.षू.23.24/ निवृत्तो+अपि पुनर्व्याधिरल्पेनायाति हेतुना/ देहे मार्गीकृते दोषैः शेषः सूक्ष्म इवानलः॥ AS.षू.23.25/ तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना/ सिद्धानामपि योगानां पूर्वेषां दार्ढ्यमावहन्॥ AS.षू.23.26/ सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम्/ कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः॥ AS.षू.23.27/ मनसोर्थानुकूल्येन तुष्टिरूर्जा रुचिर्बलम्/ सुखोपभोगता च स्यात् व्याधेश्चातः परिक्षयः॥ AS.षू.23.28/ लौल्याद्दोषक्षयाद्व्याधिवैषम्येण च या रुचिः/ तासु पथ्योपचारज्ञो योगेनाद्यं विकल्पयेत्॥ AS.षू.23.29/ शीतोष्णवर्षानिचितं चैत्रश्रावणकार्तिके/ क्रमात् साधारणे श्लेष्मवातपित्तं हरेद्द्रुतम्॥ AS.षू.23.30/ प्रावृट्शरद्वसन्तानां मासेष्वेतेषु वा हरेत्/ साधारणेषु विधिना त्रिमासान्तरितान्मलान्॥ AS.षू.23.31/ कृस्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्/ प्रयोजयेत् क्रियां प्राप्तां क्रियाकालं न हापयेत्॥ AS.षू.23.32/ सप्ताहेन गुणालाभे क्रितामन्यां प्रयोजयेत्/ पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः/ गुणे+अल्पेपि तु तामेव विशेषोत्कर्षलब्धये॥ AS.षू.23.33/ भेषजं नृपतेर्हृद्यमल्पमल्पात्ययं शुचिः/ शुद्धागमं बहुगुणं बहुकृत्वः प्रयोजितम्॥ AS.षू.23.34/ अनन्यकार्यो+अवहितः तथा तन्मन्त्रिसम्मतः/ आस्वादितं परिचरैःस्वयञ्चानुप्रयोजयेत्॥ AS.षू.23.35/ उचितो यस्य यो देशस्तज्जं तस्यौषधं हितम्/ देशे+अन्यत्रापि वसतस्तत्तुल्यगुणजन्म च// AS.षू.23.36/ वीर्यवद्भावितं सम्यक् स्वरसैरसकृल्लघु/ रसगन्धादिसम्पन्नं काले जीर्णे च मात्रया/ एकाग्रमनसा युक्तं भषज्यममृतायते॥ इति त्रयोविंशो+अध्यायः॥ अथ चतुर्विंशो+अध्यायः/ AS.षू.24.1/ अथातो द्विविधोपक्रमणीयं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.24.2/ उपक्रम्यस्य हि द्वित्वाद् द्विधैवोपक्रमो मतः/ एकस्सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः/ बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ॥ AS.षू.24.3/ बृंहणं यत् बृहत्वाय लङ्घनं लाघवाय यत्/ देहस्यं भवतः प्रायो भौमापमितरच्च ते॥ AS.षू.24.4/ स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनञ्च यत्/ भूतानां तदपि द्वैध्यात् द्वितयं नातिवर्तते॥ AS.षू.24.5/ शोधनं शमनञ्चेति द्विधा तत्रापि लङ्घनम्/ यदीरयेत् बहिर्दोषान् पञ्चधा शोधनञ्च तत्॥ AS.षू.24.6/ निरूहो वमनं कायशिरोरेको+अस्रविस्रुतिः/ न शोधयति यद्दोषान् समान्नोदीरयत्यपि॥ AS.षू.24.7/ समीकरोति विषमान् शमनं तच्च सप्तधा/ पाचनं दीपनं क्षुत्तृड्व्यायामातपमारुताः/ बृंहणं शमनन्त्वेव वायोः पित्तानिलस्य च// AS.षू.24.8/ बृंहयेद् व्याधिभैषज्यमद्यस्त्रीशोककर्शितान्/ भाराध्वोरःक्षतक्षीणरूक्षदुर्बलवातलान्॥ AS.षू.24.9/ गर्भिणीसूतिकाबालवृद्धान् ग्रीष्मे+अपरानप्पि/ मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः॥ AS.षू.24.10/ स्वप्नशय्यासुखाभ्यङ्गस्नाननिर्वृतिहर्षणैः/ मेहामदोषातिस्निग्धज्वरोरुस्तम्भकुष्ठिनः/ विसर्पविद्रधिप्लीहशिरःकण्ठाक्षिरोगिणः॥ AS.षू.24.11/ स्थूलांश्च लङ्घयेन्नित्यं शिशिरे त्वपरानपि/ तत्र संशोधनैः स्थौल्यबलपित्तकफाधिकान्/ आमदोषज्वरच्छर्दिरतीसारहृदामयैः॥ AS.षू.24.12/ विबन्धगौरवोद्गारहृल्लासादिभिरातुरान्/ मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः॥ AS.षू.24.13/ एभिरेवमयैरार्तान् हीनस्थौल्यबलादिकान्/ क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान्मध्यबलैर्दृढान्॥ AS.षू.24.14/ समीरणातपायासैः किमुताल्पबलैर्नरान्/ न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत्/ युक्त्या वा देशकालादिबलतस्तानुपाचरेत्॥ AS.षू.24.15/ बृंहिते स्यात् बलं पुष्टिस्तत्साध्यामयसंङ्क्षयः/ विमलेन्द्रियता सर्गो मलानां लाघवं रुचिः॥ AS.षू.24.16/ क्षुत्तृट्सहोदयश्शुद्धहृदयोद्गारकण्ठता/ व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्घते॥ AS.षू.24.17/ अनपेक्षितमात्रादिसेविते कुरुतस्तु ते/ अतिस्थौल्यातिकार्श्यादीन् वक्ष्यन्ते ते च सौषधाः/ रूपं तैरेव च ज्ञेयमतिबृंहितलङ्घते॥ AS.षू.24.18/ तत्र शोधनमुद्दिश्य स्थौल्याद्याः प्रगुदाहृताः/ गुर्वादिवृद्धसंलीनश्लेष्ममिश्रो+अन्नजो रसः॥ AS.षू.24.19/ आम एव श्लथीकुर्वन् धातून् shtaulyamupaanayet/ अतिस्थौल्यादतिक्षुत्तृट्प्रस्वेदश्वासनिद्रताः॥ AS.षू.24.20/ आयासाक्षमता जाड्यमल्पायुर्बलवेगता/ दौर्गन्ध्यं गद्गदत्वञ्च भवेन्मेदोतिपुष्टितः॥ AS.षू.24.21/ स्रोतस्तु मेदोरुद्धेषु वायुः कोष्ठे विशेषतः/ चरन् प्रज्वलयत्यग्निं क्षुत्तृषौ स्तस्ततो+अधिकम्॥ AS.षू.24.22/ स्थूलं कोटरवद्वृद्धौ दहतो+अग्न्यनिलौ च तम्/ स्वेदवाहिसिरामूलभावाद्विष्यन्दनादपि/ मेदसः श्लेष्मयोगाच्च भवति स्वेदभूरिता॥ AS.षू.24.23/ कोष्ठ एव विपक्वे+अस्य संरुद्धस्रोतसो रसे/ सर्वत्रालब्धवृत्तित्वात् प्रयो मेदः प्रचीयते॥ AS.षू.24.24/ तच्छेषो+अल्परसो+अल्पत्वान्नालं रक्तादिपुष्टये/ तुल्येपि वाय्वादिचये प्राक्चितं चीयतेतराम्/ मेदस्तेनासमस्तेन धातूनां विदधाति तत्॥ AS.षू.24.25/ श्वासादीनचिराच्चान्यान् ज्वरोदरभगन्दरान्/ मेहोरुस्तम्भपिटकाविद्रधिप्रभृतीन् गदान्॥ AS.षू.24.26/ अयथोपचयोत्साहश्चलस्फिगुदरस्तनः/ अतिस्थूलः स्मृतो योज्यं तत्रान्नं मारुतापहम्॥ AS.षू.24.27/ श्लेष्ममेदोहरं यच्च कुलत्था यवका यवाः/ जूर्णश्यामाकमुद्गाद्याः पाने+अरिष्टं मधूदकम्॥ AS.षू.24.28/ मस्तु तक्रं च तीक्ष्णोष्णं रूक्षं छेदि च भेषजम्/ चिन्ताव्यवायव्यायामशोधनास्वपनं भजेत्॥ AS.षू.24.29/ देहापेक्षी तथा रूक्षं स्नानमुद्वर्तनादि च/ मधुना त्रिफलां लिह्यात् गुडूचीमभयां घनम्/ रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः॥ AS.षू.24.30/ शिलाह्वस्य प्रयोगश्च साग्निमन्थरसो हितः/ विडङ्गं नागरं क्षारः काललोहरजो मधु॥ AS.षू.24.31/ यवामलकचूर्णं च योगो+अतिस्थौल्यदोषजित्/ मदनं त्रिफला मुस्ता सप्ताह्वारिष्टवत्सकम्॥ AS.षू.24.32/ सपाठारग्वधं पीतमतिबृंहणरोगजित्/ तद्वद्वत्सकशम्याकदेवदारुनिशाद्वयम्॥ AS.षू.24.33/ समुस्तपाठाखदिरत्रिफलानिम्बगोक्षुरम्/ मदनादीनि चालेपः स्ननादिष्वपि योजयेत्॥ AS.षू.24.34/ हिङ्गुगोमेदकव्योषकुष्ठक्रौञ्चास्थिगोक्षुरम्/ एलावृक्षकषड्ग्रन्थाखराश्वोपलभेदकम्॥ AS.षू.24.35/ तक्रेण दधिमण्डेन पीतं कोलरसेन वा/ मूत्रकृछ्रं कृमीन् मेहं स्थूलतां च व्यपोहति॥ AS.षू.24.36/ कृमिघ्नत्रिफलं तैलसक्तुत्र्यूषणदीप्यकैः/ लोहोदकाप्लुतो मन्थः शस्तो बृंहणरोगिणाम्॥ AS.षू.24.37/ व्योषकट्वीवराशिग्रुविडङ्गातिविषास्थिराः/ हिङ्गुसौचर्चलाजाजीयवानीधान्यचित्रकाः॥ AS.षू.24.38/ निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात्/ एषां चूर्णं मधु घृतं तैलं च सदृशांशकम्॥ AS.षू.24.39/ सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत्/ अतिस्थौल्यादिकान् सर्वान् रोगानन्यांश्च तद्विधान्/ हृद्रोगकामलाश्वित्रश्वासकासगलग्रहान्॥ AS.षू.24.40/ बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम्/ योज्यं तथा यथाव्याधि स्वेदासृक्स्रावणान्यपि॥ AS.षू.24.41/ अतिकार्श्यं भ्रमः कासस्तृष्णाधिक्यमरोचकः/ स्नेहाग्निनिद्रादृक्श्रोत्रशुक्रौजःक्षुत्स्वरक्षयः॥ AS.षू.24.42/ बस्तिहृन्मूर्द्धजङ्घोरुत्रिकपार्श्वरुजा ज्वरः/ प्रलापोर्ध्वानिलग्लानिः छर्द्दिः पर्वास्थिभेदनम्॥ AS.षू.24.43/ वर्चोमूत्रग्रहाद्याश्च जायन्ते+अतिविलङ्घनात्/ अतिकार्श्येन नायासवर्षशीतोष्णतृट्क्षुधः॥ AS.षू.24.44/ तृप्तिव्याध्यौषधमनान् सहते+अल्पबलत्वतः/ श्वासकासक्षयप्लीहगुल्मार्शोवह्निमन्दताः॥ AS.षू.24.45/ कृशं प्रायश्च धावन्ति रक्तपित्तानिलामयाः/ कार्श्यमेव वरं स्थौल्यान्न हि स्थूलस्य भेषजम्/ बृंहणं लङ्घनं नालमतिमेदो+अग्निवातजित्॥ AS.षू.24.46/ मधुरस्निग्धसौहित्यैर्यत् सौख्येन च नश्यति/ क्रशिमा स्थविमात्यन्तविपरीतनिषेवणैः॥ AS.षू.24.47/ शुष्कस्फिगुदरग्रीवाः स्थूलपर्वा सिराततः/ उच्यते+अतिकृशस्तत्नप्रागुक्तो बृंहणो विधिः॥ AS.षू.24.48/ अश्वगन्धाविदार्याद्या वृष्याश्चौषधयो हिताः/ अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च// AS.षू.24.49/ स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति/ लङ्घनोत्थेषु रोगेषु शेषेष्वप्युपकल्पयेत्/ यत्तदात्वे समर्थं स्याद्यच्चाभ्यासेन पुष्टये॥ AS.षू.24.50/ सद्यः क्षीणो यतः सद्यो बृंहणेनोपचीयते/ चिरं क्रमेण च क्षीणस्तदभ्यासेन तत्र च// AS.षू.24.51/ बृंहणं देहमात्राग्निबलादीन् वीक्ष्य योजयेत्/ न हि मांससमं किञ्चिदन्यद्देहबृहत्त्वकृत्/ मांसादमांसं मांसेन सम्भृतत्वाद्विशेषतः॥ AS.षू.24.52/ क्रव्यान्मांसरसांस्तस्माद्दकलावणिकान् लघून्/ वेशवारीकृतैस्तद्वज्जाङ्गलैश्च कृताकृतान्/ रसांस्तथा च क्षीरादीन् तर्पणांस्तर्पणान् पुनः॥ AS.षू.24.53/ युञ्ज्यात् कृशानां ज्वरिणां कासिनां मूत्रकृच्छ्रिणाम्/ तृष्यतामूध्ववातानां मूढमारुतवर्चसाम्॥ AS.षू.24.54/ समैः कृष्णासितातैलक्षौद्राद्यैद्र्व्यंशतर्पणैः/ मन्थस्तद्वत् सिताक्षौद्रमदिरासक्तुयोजितः॥ AS.षू.24.55/ फाणितं सक्तवः सर्पिर्दधिमण्डो+अम्लकाञ्जिकम्/ तर्पणं मूत्रकृच्छ्रघ्नमुदावर्त्तहरं परम्॥ AS.षू.24.56/ मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः/ परूषकैः सामलकैः सद्यस्तृष्णादिरोगजित्॥ AS.षू.24.57/ स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा/ सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः॥ AS.षू.24.58/ गुरु चातर्पणं स्थूले विपरीतं हितं कृशे/ यवगोधूममुभयोस्तद्योग्याहितकल्पनम्॥ AS.षू.24.59/ स्यउल्यकार्श्ये प्रकृत्यापि स्यातां तत्राप्ययं विधिः/ सततं व्याधिततया सदा योज्यो विभज्य च// AS.षू.24.60/ मात्रादियुक्ते सेवेत यस्तु लङ्घनबृंहणे/ समधात्वग्निदेहो+असौ समस्ंहननो भवेत्॥ AS.षू.24.61/ दृढेन्द्रियबलत्वाच्च न द्वन्द्वैरभिभूयते/ दोषगत्यातिरिच्यन्ते ग्राहिभेद्यादिभेदतः/ उपक्रमा न तु द्वित्वाद्भिन्ना अपि गदा इव// इति चतुर्विंशो+अध्यायः॥ अथ पञ्चविंशो+अध्यायः/ AS.षू.25.1/ अथातः स्नेहविधिमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.25.2/ स्नेहादिषूपयोगाय तद्व्यापच्छमनाय च/ कुर्यात् प्रागेव तद्योगिद्रव्यसम्भारसङ्ग्रहम्॥ AS.षू.25.3/ गुरुशीतसरस्निग्धमन्दसूक्ष्ममृदुद्रवम्/ औषधं स्नेहनं प्रायो विपरीतं विरूक्षणम्॥ AS.षू.25.4/ सर्पिर्मज्जा वसा तैलं स्नेहेषु प्रवरं मतम्/ तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात्॥ AS.षू.25.5/ माधुर्यादविदाहित्वाज्जन्माद्येव च शीलनात्/ पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम्/ AS.षू.25.6/ घृतात्तैलं गुरु वसा तैलान्मज्जा ततो+अपि च/ द्वाध्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान्॥ AS.षू.25.7/ स्नेहाशया दधिक्षीरं मांसास्थिफलदारु च/ स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः/ वृद्धबालावलकृशा रूक्षाः क्षीणास्ररेतसः॥ AS.षू.25.8/ वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः/ स्नेह्याः न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः/ ऊरुस्तम्भातिसारामगलरोगगरोदरैः॥ AS.षू.25.9/ मूर्छार्छद्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः/ अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने॥ AS.षू.25.10/ तत्र धीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम्/ ग्रन्थिनाडीकृमिश्लेष्ममेदोमारुतरोगिषु॥ AS.षू.25.11/ तैलं लाघवदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु/ वातातपाध्वभारस्त्रीव्यायामक्षीणधातुषु॥ AS.षू.25.12/ रूक्षक्लेशक्षमात्यग्निवातावृतपथेषु च/ शेषौ वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च// AS.षू.25.13/ तथादग्धाहतभ्रष्टयोनिकर्णाशिरोरुजि/ तैलं प्रावृषि वर्षान्ते सर्पिरन्यौ तु माधवे/ सर्वं सर्वस्य च स्नेहं युञ्ज्यात् भास्वति निर्मले॥ AS.षू.25.14/ ऋतौ साधारणे दोषसाम्ये+अनिलकफे कफे/ दिवा निश्यनिले पित्ते संसर्गे पित्तवत्यपि॥ AS.षू.25.15/ त्वरमाणे तु शीते+अपि दिवा तैलं च योजयेत्/ उष्णे+अपि रात्रौ सर्पिश्च दोषादीन्वीक्ष्य चान्यथा॥ AS.षू.25.16/ निश्यश्नुते वातकफाद्रोगानहनि पित्ततः/ युक्यावचारयेत् स्नेहं भक्ष्याद्यन्नेन बस्तिभिः/ नस्याभ्यञ्जनगण्डूषमूर्धकर्णाक्षितर्पणैः॥ AS.षू.25.17/ रसभेदैककत्वाभ्यां चतुष्षष्टिर्विचारणाः/ स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः॥ AS.षू.25.18/ यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणा/ स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात्॥ AS.षू.25.19/ द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात्/ ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रासीयसीम्॥ AS.षू.25.20/ कल्पयेद्वीक्ष्य दोषादीन् प्रागेव तु ह्रसीयसीम्/ अज्ञातकोष्ठे हि बहुः कुर्याज्जीवितसंशयम्॥ AS.षू.25.21/ तत्र दुर्बलमन्दाग्निबालवृद्धसुखात्मकैः/ अपथ्यरिक्तकोष्ठत्वज्वरातीसारकासिभिः॥ AS.षू.25.22/ ह्रस्वा पेया सुखा सा हि परिहारे+अनुवर्तते/ चिराच्च बल्या न रुजे व्यापन्नापि प्रकल्पते॥ AS.षू.25.23/ मेहोरुःपिटकाकुष्ठवातशोणितपीडितैः/ मध्यमा मृदुकोष्ठैश्च स्नेहनी स्यात्सुखेन सा॥ AS.षू.25.24/ न बलक्षपणी मन्दविभ्रंशा शुद्धये+अप्यलम्/ महादोहानलबलक्षुत्तृट्क्लेशसहिष्णुभिः/ गुल्मोदावर्तवीसर्पदंशाभिपीडितैः॥ AS.षू.25.25/ उन्मत्तैः कृच्छ्रमूत्रैश्च महती शीघ्रमेव सा/ सर्वमार्गानुसारेण जयेद् व्याधीन् सुयोजिता॥ AS.षू.25.26/ ह्यस्तेन जीर्ण एवान्ने स्नेहोच्छः शुद्धये बहुः/ शमनः क्षुद्वयो+अनन्नो मध्यमात्रश्च शस्यते॥ AS.षू.25.27/ बृंहणो रसमद्याद्यैः सभक्तो+अल्पो हितः स च/ बालवृद्धपिपासाअर्तस्नेहद्विण्मद्यशीलिषु॥ AS.षू.25.28/ स्त्रीस्नेहनित्यमन्दाग्निसुखितक्लेशभीरुषु/ मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च// AS.षू.25.29/ स्नेहः प्राग्भोजनात् कुर्यादूरुजङ्घाकटीबलम्/ वेगानुलोम्यमारोग्यमधःकायगदक्षयम्॥ AS.षू.25.30/ मध्ये बृहत्त्वाग्निबलस्थिरताकुक्षिरुक्शमान्/ इन्द्रियस्थिरतामूर्ध्वमूर्ध्वजत्रुगदक्षयम्॥ AS.षू.25.31/ वाते सलवणं सर्पिः पित्ते केवलमिष्यते/ वैद्यो दद्यात् बहुकफे क्षारत्रिकटुकान्वितम्॥ AS.षू.25.32/ वार्युष्णमच्छे+अनुपिबेत्स्नेहे तत्सुखपक्तये/ आस्योपलेपशुद्ध्यै च तौवरारुष्करे न तु॥ AS.षू.25.33/ उष्णोपचारः स्नेहे स्यादुष्णो ह्युष्णैर्विरुध्यते/ ततो गुरुप्रावरणो निवातशयनस्थितः/ जरणान्तं प्रतीक्षेत तृष्यन्नुष्णाल्पवारिपः॥ AS.षू.25.34/ शिरोरुग्भ्रमनिष्ठीवमूर्च्छासादारतिक्लमैः/ जानीयाद् भेषजं जीर्यज्जीर्णं तच्छान्तिलाघावात्॥ AS.षू.25.35/ अनुलोमनिलस्वास्थ्यक्षुत्तृष्णोद्गारशुद्धिभिः/ जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेत्/ तेनोद्गारविशुद्धिः स्तात्ततश्च लघुता रुचिः॥ AS.षू.25.36/ भोज्यो+अन्नं मात्रया पास्यन् श्वःपिबन् पीतवानपि/ द्रवोष्णमनभिष्यन्दि नातिस्निग्धमसङ्करम्॥ AS.षू.25.37/ उष्णोदकोपचारी स्यात् ब्रह्मचारी क्षपाशयः/ व्यायामवेगसंरोधशोकवर्षहिमातपान्॥ AS.षू.25.38/ प्रवातयानयानाध्वभाष्यात्यासनसंस्थितीः/ नीचात्युच्चोपधानाहस्स्वप्नधूमरजांसि च// AS.षू.25.39/ यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत्/ सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः॥ AS.षू.25.40/ उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्/ स्नेहस्य पानात् पूर्वं च दातव्यं मृदुभेषजम्/ उत्तेजनं हुताशस्य कोष्ठलाघवकारि च// AS.षू.25.41/ त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत्/ सम्यक्स्निग्धो+अथवायावदतःसात्मीभवेत् परम्॥ AS.षू.25.42/ सात्मीभूतो हि कुरुते न मलानामुदीरणम्/ अतियोगेन वा व्याधीन् यथाम्ब्बोधोतियोजनात्॥ AS.षू.25.43/ विहत्य सेतुं मृत्कोष्ठात् स्रवति क्षपयन् मृदम्/ स्नेहो+अप्यग्निं तथा हत्वा स्रवति क्षपयंस्तनुम्॥ AS.षू.25.44/ वातानुलोम्यं दीप्तो+अग्निर्वर्चः स्निग्धमसंहतम्/ मृदुस्निग्धाङ्गताग्लानिःस्नेहोद्वेगो+अथलाघवम्॥ AS.षू.25.45/ विमलेन्द्रियता सम्यक् स्निग्धे रूक्षे विपर्ययः/ पाण्ड्वामयाग्गसदनघ्राणवक्त्रगुदस्रवाः/ गुददाहारुचिश्छर्दिमूर्छातृष्णाप्रवाहिकाः॥ AS.षू.25.46/ शुक्तोद्गारभ्रमश्वासकासाः स्नेहातिसेवनात्/ अमात्रयाहितो+अकाले मिथ्याहारविहारतः/ स्नेहः करोति शोफार्शस्तन्द्रानिद्राविसंज्ञताः॥ AS.षू.25.47/ कण्डूकुष्ठज्वरोत्क्लेशशूलानाहबलक्षयान्/ जठरेन्द्रियदौर्बल्यजाड्यामस्तम्भवाग्ग्रहान्॥ AS.षू.25.48/ तांस्तान् स्वदोषहेतूत्थान् पाण्ड्वादींश्चातियोजनात्/ क्षुत्तृष्णोक्लेखनस्वेदरूक्षपानान्नभेषजम्/ तक्रारिष्टखलोद्दालयवश्यामाककोद्रवाः॥ AS.षू.25.49/ पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु/ यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्॥ AS.षू.25.50/ विरूक्षणे लङ्घनवत् कृतातिकृतलक्षणम्/ स्नेहेन पैत्तिकस्याग्निर्यदा तीव्रतरीकृतः/ स्नेहमाशु जरां नीत्वा पुनरोजो+अभितश्चरन्॥ AS.षू.25.51/ उदीरयेत् सोपसर्गां पिपासामस्य बाधिकाम्/ सो+असूंस्त्यजेद्यद्युदकं न पिबेदाशु शीतलम्॥ AS.षू.25.52/ शीतसेकावगाहान् वा तत्तृष्णापीडितो भजेत्/ स्नेहाग्निना दह्यमानः स्वविषेणेव पन्नगः॥ AS.षू.25.53/ अजीर्णे बलवत्या तु शीतैर्दिह्याच्छिरोमुखम्/ छर्दयेत्तदशान्तौ च पीत्वा शीतोदकं पुनः॥ AS.षू.25.54/ रूक्षान्नमुल्लिखेद्भुक्त्वा तादृश्यां तु कफानिले/ समदोषश्च निःशेषं स्नेहमुष्णाम्बुनोद्धरेत्॥ AS.षू.25.55/ ततो दोषादिबलतः पूर्वोक्तं च विधिं श्रयेत्/ न सर्पिः केवलं पित्ते पेयं सामे विशेषतः/ सर्वं ह्यनुव्रजेद्देहं हत्वा संज्ञां च मारयेत्॥ AS.षू.25.56/ स्निग्धद्रवोष्णधन्वोत्थरसभुक्स्वेदमाचरेत्/ स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं वमनं पुनः॥ AS.षू.25.57/ एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः/ तिलमाषदधिक्षीरगुडमत्स्यरसादिभिः॥ AS.षू.25.58/ मासला मेदुरा भूरिश्लेष्माणो विषमाग्नयः/ स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः॥ AS.षू.25.59/ संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते/ अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः॥ AS.षू.25.60/ बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु/ योगानिमाननुद्वेगान् सद्यःस्नेहान् प्रयोजयेत्॥ AS.षू.25.61/ प्रभूतमांसनिष्क्वाथान् जाङ्गलानूपजान् रसान्/ स्नेहभृष्टेषु वा तेषु यवागूं नातिसंहताम्॥ AS.षू.25.62/ तिलचूर्णं च सस्नेहं फाणितं कृसरां तथा/ तिलकाम्बलिकं भूरिस्नेहं सर्पिष्मतीमपि॥ AS.षू.25.63/ पेयां सुखोष्णा क्षैरेयीं पात्रे वा ससिताघृते/ सर्पिर्लवणयुक्तं वा सद्योदुग्धं तथा पयः॥ AS.षू.25.64/ पेयां च पञ्चप्रसृतां स्नेहैस्तण्डुलपञ्चमैः/ पायसं माषमिश्रं च बहुस्नेहसमूयुतम्/ तैलशुण्ठीगुडरसं जीर्णे मांसरसाशिनः॥ AS.षू.25.65/ स्नेहं वैकं सुराच्छेन दध्नो वा सगुडं सरम्/ वसां वराहजां सर्पिः पिप्पलीं लवणं तिलान्॥ AS.षू.25.66/ पिप्पलीं लवणं स्नेहांश्चतुरो दधिमस्तुकम्/ दध्ना सिद्धं व्योषगर्भं धात्रीद्राक्षारसे घृतम्॥ AS.षू.25.67/ यवकोलकुलत्थाम्बुक्षारक्षीरसुरादधि/ घृतं च सिद्धं तुल्यांशं सद्यःस्नेहनमुत्तमम्॥ AS.षू.25.68/ सिद्धांश्च चतुरः स्नेहान् बदरत्रिफलारसैः/ योनिशुक्रामयहरान् सद्यःस्नेहान् प्रयोजयेत्॥ AS.षू.25.69/ लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्/ तद्धि विष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च// AS.षू.25.70/ गुडानूपामिषक्षीरतिलमाषसुरादधि/ कुष्टशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत्॥ AS.षू.25.71/ त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्/ स्नेहान्यथास्वमेतेषां योजयेदविकारिणः॥ AS.षू.25.72/ क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान्/ दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः/ दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः॥ इति पञ्चविंशो+अध्यायः॥ अथ षड्विंशो+अध्यायः/ AS.षू.26.1/ अथातः स्वेदविधिं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.26.2/ चतुर्विधो+अग्निस्वेदो भवति तापोपनाहद्रवोष्मभेदेन/ तत्र तापस्वेदः पाणिकांस्यफालवालुकावस्त्रघटिकादिभिः साक्षादग्निना च प्रयोक्तव्यः॥ AS.षू.26.3/ उपनाहस्वेदस्तु सर्वगन्धधान्यसर्षपकिण्ववचादेवदारुरास्नैरण्डमूलमधुकशताह्वासुराकिट्टादिवातहरद्रव्यचूर्णैर्यवगोधूमशकलैरानूपासृक्पित्तशिरःपादामिषवेशवारैश्च/ तथा श्लेष्मसंसृष्टे वायौ सुरसादिभिः/ पित्तसंसृष्टे च पद्मकादिभिः/ पृथक् सहितैर्वा/ क्षीरशुक्तधान्याम्ललवणमस्तुप्रगाढैः सुस्निग्धैः सुखोष्णैः साल्वलाभिधानैस्तैर्बहुशः प्रदिह्योष्णवीर्यापूतिसृदुरोमचर्मभिस्तदभावे घनवातहरपत्राविककौशेयैरुपनद्धमङ्गमहस्थितं विदाहपरिहारार्थं निशि मुञ्चेत्/ दिवा निशि बद्धम्/ दोषकालवलवशेन वा॥ AS.षू.26.4/ द्रवस्वेदस्तु द्विविधिः/ परिषेको+अवगाहश्च/ तत्र शिग्रुवरणाम्रातकमूलकसर्षपसुरसार्जकवासावंशाश्मन्तकाशोकशिरीषार्ककरञ्जैरण्डमालतीपत्रभङ्गपूतीकदशमूलादिवातहरैर्द्रव्यैर्मस्तुसलिलसुराक्षीरशुक्तादिभिः क्वथितैः पूर्वोक्तैश्च यथादोषं पृथक् सहितैर्वा कुम्भीर्वर्षलिकाः प्रणालीर्वा पूरयित्वा वातहरसिद्धस्नेहाभ्यक्तमनभ्यक्तं वोपविष्टं किलिञ्जे वा शयानमेकाङ्गे सर्वाङ्गे वा वस्त्रावच्छन्ने परिषेचयेत्/ तैरेवाद्भिः पूर्णे महति कटाहे कुण्डे द्रोण्यांवावगाहयेत्॥ AS.षू.26.5/ ऊष्मस्वेदः पुनरष्टधा भिद्यते/ पिण्डः संस्तरो नाडी घनाश्म कुम्भी कूपः कुटी जेन्ताकश्च/ तत्र मृत्कपालपाषाणलोष्टलोहपिण्डानग्निवर्णान् सन्दंशेन गृहीत्वाम्भस्यम्ले वा निमज्जयेत् तैरार्द्रावकिवस्त्रेण वेष्टितैः श्लेष्ममेदोभूयिष्ठं सरुजमङ्गं ग्रन्थिमद्वा स्वेदयेत्/ पांसुसिकतागवादिपुरीषधान्यबुसपुलाकपललैर्वाम्लोत्क्वथितैः पूर्ववद्वेष्टितैः/ गवादिशकृतार्द्रेण पिण्डीकृतेनोपनाहद्रव्योत्कारिकाकृसरमांसपिण्डैर्वा वातरोगेष्विति पिण्डस्वेदः/ स एव सङ्कराख्यः॥ AS.षू.26.6/ यथार्हस्वेदद्रव्याणि पिहितमुखायामुखायां सम्यगुपस्वेद्य निवातशरणशयनस्थे किलिञ्जे प्रस्तीर्याविककौशेयवातहरपत्रान्यतमोत्तरप्रच्छदे रौरवाजिनप्रावारादिभिः स्ववच्छन्नं स्वेदयेदिति संस्तरस्वेदः॥ AS.षू.26.7/ पूर्ववदेवोपस्वेद्योखामुखे+अन्यामुख/ नाडीमूलच्छिद्रप्रमाणपार्श्वच्छिद्रामुपसन्धायावलिप्य च पार्श्वच्छिद्रस्थया नाड्या शरोषिकावंशदलकिलिञ्जकरञ्जपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घयाध्यर्द्धव्यामदीर्घया वा स्वायामचतुर्भागाष्टभागपरिणाहमूलाग्रस्रोतसा सर्वतोवातहरपत्रसंवृतछिद्रया द्विस्त्रिर्वा विनमितया सुखोपविष्टस्य स्वभ्यक्तप्रावृतेङ्गे बाष्पमुपहरेत्/ बाष्पो ह्यनृजुगामी विहतचण्डवेगस्त्वचमविदहन् सुखं स्वेदयतीति नाडीस्वेदः॥ AS.षू.26.8/ पुरुषायाममात्रमधिकं वा घनं समं च शिलातलं भूप्रदेशं वा वातहरदारुदीप्तेनाग्निना सर्वतस्तापयित्वाग्निमपोह्योष्णोदकाम्लादिभिरभ्युक्ष्य यथोक्तप्रच्छदे संस्तरवत्स्वेदयेदिति घानाश्मस्वेदः॥ AS.षू.26.9/ पूर्ववत् स्वेदद्रव्याणि कुम्भ्यामुत्क्वाथ्याश्लिष्योपविष्टस्तद्वदूष्माणं गृह्णीयात्/ भूमौ वा तां निखाय तदूर्ध्वमासनं शयनं वा नातिघनप्रच्छदं परितः प्रलम्बमानकुथाकम्बलगोणिकं निधाय तत्रस्थस्योष्माणं गृह्णतः कुम्भ्यामग्निवर्णानयोगुडानुपलांश्च शनैर्निमज्जयेदिति कुम्भीस्वेदः॥ AS.षू.26.10/ शयनस्याधोविस्तारद्विगुणखाते कूपे वातहरदारुकरीषान्यतरपूर्णदग्घे विगतधूमे स्वास्तीर्णशयनस्थं स्वेदयेदिति कूपस्वेदः॥ AS.षू.26.11/ कुटीं नात्युच्चविस्तारां वृत्तामच्छिद्रामुपनाहकल्कघनप्रदिग्धकुड्यां सर्वतोविधूमप्रदीप्तखदिराङ्गारपूर्णहसन्तिकासमूहपरिवृतां विधाय तन्मध्ये च शय्यां तत्रस्थं स्वेदयेदिति कुटीस्वेदः॥ AS.षू.26.12/ अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत/ पूर्वस्यामुत्तरस्यां वा दिशि गुणवति प्रशस्तभूमिभागे/ देशे कृष्णमृत्तिके वा/ सुवर्णवर्णमृत्तिके परिघापुष्करिण्यादीनां जलाशयानामन्यतमस्य कूले/ दक्षिणे पश्चिमे वा सुतीर्थे समसुविभक्तभूमिभागे/ सप्ताष्टौ वारत्नीरपक्रम्योदकात् प्राङ्मुखमुदङ्मुखं वाभिमुखतीर्थं कूटागारं कारयेत्/ उत्सेधविस्तारतः परमरत्नयः षोडश/ समन्तात्सुवृत्तं मृत्कर्मसंपन्नमनेकवातायनम्/ अस्य च कूटागारस्यान्तः समन्ततो भित्तिमरत्निविस्तारोच्छ्रायां पिण्डिकां कारयेदाकवाटात्/ मध्ये चास्य कूटागारस्य किष्कुमुक्तं द्विपुरुषप्रमाणं मृन्मयं कन्दुसंस्थानंबहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सापिधानं कारयेत्/ तं च खादिराणामश्वकर्णानां वा काष्ठानां पूरयित्वा दीपयेत्/ स यदा जानीयात्साधुदग्धानि काष्ठानि विगतधूमान्यवतप्तं सर्वमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति/ तत्रैनं वातहराभ्यङ्गाभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्/ अनुशिष्यात्सौम्य प्रविश कल्याणायारोग्याय च/ प्रविश्य चैनां पिण्डिकामारुह्य षार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः/ न च त्वरयास्वेदमूर्छापरीतेनापि पिण्डिकैषा विमोक्तव्याप्राणोच्छ्वासात्/ भ्रश्यमानो ह्यतः पिण्डिकावकाशाद् द्वारमनधिगच्छन् स्वेदमूर्च्छा परीततया सद्यः प्राणान् जह्याः/ तस्मात् पिण्डिकामेनां न कथञ्चन मुञ्चेथाः/ त्वं यदा जानीया विगताभिष्यन्दमात्मानं सम्यक् प्रस्रुतस्वेदपिच्छं सर्वस्रोतो विमुक्तं लघुभूतमपगतविबन्धस्तम्भसुप्तिवेदनाग रवमिति/ ततः पिण्डिकानुसारेण द्वारं प्रपद्येथाः/ निष्क्रम्य च चक्षुषोः परिपालनार्थमतिस्विन्नो+अपि न सहसा शीतोदकमनुप्रविशेथाः/ सम्यक् स्विन्नस्त्वपगतसन्तापक्लमो मुहूर्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तो+अश्नीयादिति जेन्ताकस्वेदः॥ AS.षू.26.13/ तेषां विशेषतस्तापोष्मस्वेदौ कफे प्रयोजयेत्/ उपनाहमनिले/ किञ्चित् पित्तसंसृष्टे+अन्यतरस्मिन् द्रवमिति॥ AS.षू.26.14/ अनाग्नेयं पुनर्मेदःकफावृते वायौ निवातसदनगुरुप्रावरणबहुमद्यपानव्यायामक्षुदातपनियुद्धाध्वभारभरणामर्षभयैः/ उपनाहं च पित्तान्वये पूर्वोक्तेनैव विधिनाग्निरहितमिति/ भवति चात्र// AS.षू.26.15/ निवाते+अन्तर्बहिःस्निग्धो जीर्णान्नः स्वेदमाचरेत्/ व्याधिव्याधितदेशर्त्तुवशान्मध्यवरावरम्॥ AS.षू.26.16/ कफार्तो रूक्षणं रूक्षो रूक्षस्निग्धं कफानिले/ आमाशयगते वायौ कफे पक्वाशयाश्रिते॥ AS.षू.26.17/ रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः/ अल्पं वङ्क्षणयोः स्वल्पं दृङ्भुष्कहृदये न वा॥ AS.षू.26.18/ पद्मोत्पलादिभिः सक्तुपिण्ड्या वाच्छाद्य चक्षुषी/ शीतैर्मुक्तावलीपद्मकुमुदोत्पलभाजनैः॥ AS.षू.26.19/ मुहुः करैश्च तोयर्द्रैः स्विद्यते हृदयं स्पृशेत्/ शीतशूलक्षये स्विन्नो जाते+अङ्गानां च मार्दवे/ स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत्॥ AS.षू.26.20/ पित्तास्रकोपतृण्मूर्च्छास्वराङ्गसदनभ्रमाः/ सन्धिपीडाज्वरश्यावरक्तमण्डलदर्शनम्॥ AS.षू.26.21/ स्वेदातियोगाच्छर्दिश्च तत्र स्तम्भनमौषधम्/ विषक्षाराग्न्यतीसारछर्दिमेहातुरेषु च// AS.षू.26.22/ स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तम्भनमन्यथा/ द्रवस्थिरसरस्निग्धरूक्षसूक्ष्मं च भेषजम्॥ AS.षू.26.23/ स्वेदनं स्तम्भनं श्लक्ष्णरूक्षसूक्ष्मसरद्रवम्/ प्रायस्तिक्तं कषायं च मधुरं च समासतः॥ AS.षू.26.24/ स्तम्मितः स्यात् बले लब्धे यथोक्तामयसङ्क्षयात्/ स्तम्भत्वक्स्नायुसङ्कोचकम्पहृद्वाग्घनुग्रहैः॥ AS.षू.26.25/ पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत्/ न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छतान्/ स्तम्भनीयक्षतक्षीणाक्षाममद्यविकारिणः॥ AS.षू.26.26/ तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः/ पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्॥ AS.षू.26.27/ भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्/ क्षुत्तृष्णाकमलापाण्डुमेहिनः पित्तपीडितान्॥ AS.षू.26.28/ गर्भिणीं पुष्पितां सूतां मृदु वात्ययिके गदे/ श्वासकासप्रतिश्यायहिध्माध्मानविबन्धिषु/ स्वरभेदानिलव्याधिपक्षाघातापतानके॥ AS.षू.26.29/ अङ्गमर्दकटीपार्श्वपृष्ठकुक्षिहनुग्रहे/ महत्त्वे मुष्कयोः खल्यामायांमे वातकण्टके॥ AS.षू.26.30/ मूत्रक्र्च्छ्रार्बुदग्रन्थिशुक्राघाताढ्यमारुते/ वेपथुश्वयथुस्वापस्तम्भजृम्भाङ्गगौरवे॥ AS.षू.26.31/ कर्णमन्याशिरःकोष्ठजङ्घापादोरुरुक्षु च/ स्वेदं यथायथं कुर्यात्तदौषधविभागतः॥ AS.षू.26.32/ स्विन्नो+अन्नं पथ्यमश्नीयाद्दोषरोगानुरोधतः/ तदहः स्विन्नसर्वाङ्गो व्यायामं सुतरां त्यजेत्॥ AS.षू.26.33/ अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम्/ कुर्यात् स्वेदो जाड्यतन्द्रापहारं स्तब्धान् सन्धींश्चेष्टयत्याशु चास्य// AS.षू.26.34/ स्नेहक्लिन्नाः कोष्ठगा धातुगा वा स्रोतोलीना ये च शाखास्थिसंस्थाः/ दोषाः स्वेदैस्ते द्रवीकृत्य कोष्ठं नीताः सम्यक् शुद्धिभिर्निर्ह्रियन्ते॥ इति षड्विंशो+अध्यायः॥ अथ सप्तविंशो+अध्यायः/ AS.षू.27.1/ अथातो वमनविरेचनविधिं नामाध्ययं व्याख्यास्यामः/ इति हस्माहुरात्रेयादयो महर्षयः॥ AS.षू.27.2/ दोषहरणमूर्ध्वभागं वमनाख्यमधोभागं विरेचनाख्यमुभयं वा मलविरेचनाद्विरेचनमित्युच्यते॥ AS.षू.27.3/ तत्रोष्णतीक्ष्णसूक्ष्मव्यवायिविकाषीण्यौषधानि स्ववीर्येण हृदयमुपेत्य सौक्ष्म्यात् व्यवायित्वाच्च धमनीरनुसृत्य स्नेहेन मृदूकृते+अन्तश्शरीरे स्वेदोष्मणार्द्रदारुवद्विष्यण्णे स्थूलाणुस्रोतेभ्यः सकलमपि दोषसङ्घातमौष्ण्यात् पुनर्विष्यन्दयन्ति/ तैक्ष्ण्याद्विकाषित्वाच्च विच्छिन्दयन्ति/ स विष्यण्णविच्छिन्नो दोषसङ्घातः पारिप्लवः स्नेहाक्तभाजनस्थ इवोदकाञ्जलिरसज्जन्ननुप्नसरणभावादामाशयमनुगम्य उदानप्रणुन्नः अग्निवाय्वात्मकत्वात् ऊर्ध्वभागप्रभावाच्चौषधस्योर्ध्वं प्रवर्तते/ स्लिलपृथिव्यात्मकत्वादधोभागप्रभावाच्च औषधस्याधः/ उभयतश्चोभयगुणात्मकत्वादुभयभागप्रभावाच्च// AS.षू.27.4/ तत्रोत्कृष्टे श्लेष्मणि पित्तसंसृष्टे वा तत्स्थानगते वा पित्ते अनिले वा श्लेष्मोत्तरे च वमनमाचरेत्/ पित्ते तु विरेकं श्लेष्मसंसृष्टे वा तत्स्थानगते वा श्लेष्मणीति॥ AS.षू.27.5/ तत्र वमनसाध्या विषपीतदष्टदिग्धविद्धविरुद्धाजीर्णान्ननवज्वरराजयक्ष्मातीसाराधोरक्तपित्तविषूचिकालसकाविपाकारोचकापचिग्रन्थ्यर्बुदश्लीपदमेदोगदगरोन्मादापस्मारश्वासकासहृल्लासवीसर्पप्रमेहकुष्ठपाण्डुवर्त्ममुखघ्राणकपालरोगकर्णरोधशोफस्तन्यदोषादयो दोषभेदीयोक्ताश्च श्लेष्मव्याधयो विशेषेण/ एते हि परं वमनेन नाशमुपयान्ति सलिलापगमनेनानिष्पन्नशाल्यादिवत्॥ AS.षू.27.6/ अवाम्यास्तु गर्भिणीसुकुमारान्यकार्यव्यग्ररूक्षरूक्षाशनप्रायातिदीप्ताग्निभाराध्वकर्मनित्यक्लान्तक्षतक्षीणातिस्थूलकृशवृद्धबालदुर्बलश्रमभयशोकक्रोधमदमूर्छाक्षुत्पिपासार्त्तोपवासव्यवायव्यायामाध्ययनचिन्ताप्रसक्तच्छर्दिरूर्ध्वरक्तपित्तवातास्थापितानुवासितसंवृतकोष्ठदुश्छर्दितहृद्रोगोदावर्तमूत्राघातगुल्मप्लीहोदराष्ठीलार्शःस्वरोपघाततिमिरभ्रमानिलार्तार्दिताक्षेपकाक्षिणिरःशङ्खकर्णपार्श्वशूलिनो+अनास्थापितकृमिणकोष्ठ इति/ अन्यत्रामगरीवषविरुद्धाभ्यवहोरभ्यः शीघ्रकारित्वादेषाम्/ तत्र गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्च दारुणरोगप्राप्तिः स्यात्/ सुकुमारस्य हृदयविकर्षणादूर्ध्वमधो वा रुधिरप्रवृत्तिः/ अन्यकार्यव्यग्रस्यौषधं न प्रवर्तते/ कृच्छ्रेण वा प्रवर्तमानमयोगदोषान् कुर्यात्/ रूक्षस्य वायुरङ्गग्रहणम्/ रूक्षाशनप्रायस्यं वायुना क्षपितदेहत्वाद् बलक्षयः स्यात्/ तथातिदीप्ताग्नेरग्निबलेन भाराध्वकर्मनित्ययानक्लान्तानां चायासेन क्षतस्य भूयःक्षणनाद्रक्तातिप्रवृत्तिः/ क्षीणादीनामौषधबलाक्षमत्वाद्देहबलोपरोधो+अन्तःक्षतभयं च/ प्रसक्तच्छर्द्यूर्ध्वरक्तपित्तयोरुदान उत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत्/ ऊर्ध्ववातास्थापितानुवासितानामूर्ध्वं वातातिप्रवृत्तिः/ संवृतकोष्ठस्य दुश्छर्दितस्य वातिमात्रप्रवाहणादन्तः कोष्ठसमुत्क्लिष्टैर्दोषैर्विसर्पस्तम्भजाड्यवैचित्यानि मरणं वा/ हृद्रोगिणो हृदयोपरोधः/ उदावर्तादिभिरार्तानामर्दितादिभिश्च यथायथमामयप्रवृद्धिर्मरणं वा/ कृमिणकोष्ठस्यास्थापनेनाधःपूर्वमनिर्हृतैः कृमिभिरतिबहुत्वादशेषानिस्सरणेन हृदयमतिकर्षद्भिश्छर्दिषो+अतिप्रवृत्तिः स्यात्॥ AS.षू.27.7/ गर्भिण्यादिचिन्ताप्रसक्तान्ताश्चात्र धूमान्तैः प्रायः सर्वकर्मभिर्वक्ष्यमाणः परिहर्तव्याः/ अजीर्णी तु सर्वैरेव च वमनवर्ज्जैरामदोषभयात्/ नवज्वरस्य दोषस्तम्भभयादिति॥ AS.षू.27.8/ अथ विरेचनसाध्या जीर्णज्वरोर्ध्वरक्तपित्तगुल्मविद्रधिप्लीहार्शोभगन्दरोदरकृमिणकोष्ठमूत्राघातरेतोयोनिदोषवातशोणितहलीमकव्यङ्गतिमिरकाचाभिष्यन्दाक्षिपाकक्षाराग्निदग्धकुष्टव्रणशिरःपक्वाशयशूलोदावर्तविबन्धच्छर्दिविस्फोटादयो वाम्योक्ताश्च विषूचिकादयो दोषभेदीयोक्ताश्च पित्तव्याधयः/ विशेषेणैते हि परं विरेचनेन नाशमुपयान्त्यग्न्यपनयनेनाग्निगृहतापवत्॥ AS.षू.27.9/ अविरेच्याः पुनर्नवज्वरातिसार्यधोरक्तपित्तक्षतगुदलङ्घतरात्रिजागरितास्थापिताल्पाग्निराजयक्ष्ममदात्ययार्ताध्मातसशल्याभिहततिस्निग्धरूक्षक्रूरकोष्ठाः तत्र नवज्वरस्याविपक्वान् दोषान्न निर्हरेत्/ वातमेव च कोपयेत्/ अतीसार्यधोरक्तपित्तयोरतिप्रवृत्त्या हन्यात्/ क्षतगुदस्य गुदे प्राणोपरोधकरीं राजयक्ष्मार्तस्य क्षीणधातुतया मलबलत्त्वम्/ तदभावाद्देहनाशः स्यात्/ मदात्ययार्तस्य मद्यक्षीणे देहे वायुः प्राणोपरोधाय/ आध्मातस्य पुरीषाशये निचितो वायुर्विसर्पन् सहसा तीव्रतरमाध्मानं मरणं वा जनयेत्/ सशल्याभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्/ अतिस्निग्धस्यातियोगो भवेत्/ क्रूरकोष्ठस्यौषधोद्धता दोषा ह्यप्रवर्तमाना हृदयशूलपर्वभेदानाहच्छर्दिमूर्च्छाक्लमान् जनयित्वा प्राणान् हन्युः/ गर्भिण्यादीनां पूर्वोक्तदोषः स्यात्॥ AS.षू.27.10/ अथ साधारणे काले सम्यक्स्निग्धस्विन्नमनुपहतमानसंश्वः च्छर्दयितव्यमिति ग्राम्यानूपौदकशृतमांसरसक्षीरदधिमाषतिलपललशाकादिभिर्द्रवप्रायैः समुत्क्लेशितश्लेष्माणं सुखोषितं जीर्णाहारं पूर्वाह्णे स्नातानुलिप्तं स्रग्विणमहतवाससं देवताग्निद्विजगुरुवृद्धवैद्यानर्चितवन्तं कृतहोमबलिमङ्गलप्रायश्चित्तस्वस्तिवचनं जानुसमसंस्तृतसोपधानोपाश्रयासनोपविष्टं निरन्नभीषत्स्निग्धं वा यवागू मण्डेन घृतमात्रां पीतवन्तं भीरुकृशबालवृद्धसुकुमारान् वा दोषानुरोधेनाकण्ठं पीतक्षीरतक्रयूषेक्षुमांसरसमद्यतुषोदकयवागूमण्डान्यतमं नक्षत्रतिथिकरणमुहूर्तोदये प्रशस्ते यथाव्याधिदोषदूष्यादिविहितामौषधमात्रां मधुसैन्धवयुक्तां सुखोष्णां ब्राह्मणप्रयुक्ताभिराशीर्भिराभिमन्त्रितां, पुनश्च// AS.षू.27.11/ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः/ ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः॥ AS.षू.27.12/ रसायनीमवर्षीणाममराणाभिवामृतम्/ सुधेवोत्तमनागानां भैषज्यभिदमस्तु ते॥ AS.षू.27.13/ औम् नामो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय तथागतायार्हते सम्यक्सम्बुद्धाय/ तद्यथा/ औम्/ भैषज्ये भैषज्ये महाभैषज्ये भैषज्यसमुद्गते स्वाहा/ इत्येवमभिमन्त्र्योदग्मुखः प्राङ्मुखमातुरं पाययेत्॥ AS.षू.27.14/ ततः पीतवानूरुन्यस्तभुजो वमनानुगतमानसोग्नितप्तैः पाणिभिरुपतप्यमानो मुहूर्तमनुपालयेत्/ स यदा जानीयात् स्वेदप्रादुर्भावेन दोषं प्रविलयमापद्यमानं, रोमहर्षेण च स्थानेभ्यः प्रविचलितं, कुक्ष्याध्मानेन च कुक्षिमनुसृतं च क्रमात् हृदयोपमर्दहृल्लासास्यसंस्रवणैश्चोर्ध्वमभिमुखीभूतम्/ अथ समुपस्थितानेकप्रतिग्राहः पार्श्वललाटोपग्रहणे नाभिप्रपीडने पृष्ठप्रतिलोमोन्मर्दने च प्रवृत्ताव्यपत्रपणीयपुरुषो विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीरयन् नाप्रवृत्तान् न प्रवर्त्तयन् प्रवृत्तांश्चानुप्रवर्तयन् सुपरिलिखितनखाभ्यामङ्गुलीभ्यामुत्पलकुमुदैरण्डनालैर्वा कण्ठमभिमृशन् वमेत्/ नात्युन्नतो नात्ववनतो न पार्श्वापवृत्तो वा/ तत्रात्युन्नतस्य पृष्ठहृदयपीडा भवति/ अत्यवनतस्य शिरःकोष्ठपीडा/ पार्श्वापवृत्तस्य पार्श्वकोष्ठहृदयोर्ध्वजत्रुपीडेति॥ AS.षू.27.15/ एवं कटुतीक्ष्णोष्णैः कफे छर्दयेत्/ स्वादुभिः पित्तयुक्ते/ अम्लैः सस्नेहैरनिलसंसृष्टे/ यावत् कफच्छेदः केवलमौषधप्रवृत्तिः पित्तदर्शनं वा॥ AS.षू.27.16/ हीनवेगस्तु पिप्पल्यामलकसर्षपकल्कलवणोष्णोदकैः पुनःपुनः प्रवर्तयेत्/ प्रभूतवमनासहिष्णुर्द्व्यहं त्र्यहं वा विश्रम्य/ असात्म्यबीभत्सदुर्दर्शदुर्गन्धानि वमनानि विदध्यात्/ विपरीतानि तु विरेचनानि/ सर्वेषु च वमनेषु सैन्धवं मधु च विदध्यात्कफविलयनविच्छेदनार्थम्/ वेगांश्चास्य प्रतिग्राहगतानावेक्षेत// AS.षू.27.17/ तत्राप्रवृत्तिः केवलस्य वा भेषजस्य प्रवृत्तिर्विबन्धो वा वेगानामयोगलक्षणम्/ ततश्चारोचकगौरवाध्मानकण्डूस्फोटकोठालस्यशूलप्रतिश्यायलोमहर्षप्रसेकशोफशीतज्वरादयः॥ AS.षू.27.18/ योगलक्षणं पुनः काले क्रमात् कफपित्तानिलप्रवृत्तिर्नातिमहती व्यथा स्वयं चावस्थानं ततश्च स्वस्थता मनःप्रसादः स्वरविशुद्धिररोचकादिवैपरीत्यं च// AS.षू.27.19/ अतियोगे तु फेनिलरक्तचन्द्रिकोद्गमनम्/ ततश्च क्षामतास्वरक्षयदाहकण्ठशोषभ्रममोहोन्मादमूर्च्छाशिरःशून्यताहृद्धूमायनगात्रशूलसुप्तितृष्णोर्ध्वानिलप्रकोपकर्णशूलार्द्दितवाक्सङ्गहनुसंहननजिह्वाप्रवेशनिर्गमाक्षिव्यावृत्तिविसंज्ञतानिद्राबलाग्निहानयो भवन्ति/ जीवशोणितप्रवृत्त्या मरणं वा/ एषां सिद्धिषु साधनं वक्ष्यते॥ AS.षू.27.20/ योगेन तु खल्वेनं छर्दितवन्तं सुविशोधितपाणिपादमुखं मुहूर्तमाश्वास्य धूमत्रयस्यान्यतमं सामर्थ्यतः पाययित्वा पुनरुपस्पृष्टोदकं सम्मानितसुरभिताम्बूलं निवातागारशय्यास्थितं स्नेहोक्तेनाचारविधिनानुशिष्यात्॥ AS.षू.27.21/ ततोग्निबलमवेक्ष्य क्षुधं च सायाह्ने अपरे वाह्नि सुखोदकपरिषिक्तः पुराणानां रक्तशालितण्डुलानां सुसिद्धमन्नमस्नेहलवणकटुकमल्पस्नेहलवणकटुकं वा द्रवप्रायमुष्णोदकानुप्रायं सायं प्रातरुपभुञ्जानो विधिमिममवेक्षेत पेयादीनाम्॥ AS.षू.27.22/ पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम्/ क्रमेण सेवेत नरो+अन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः॥ AS.षू.27.23/ यथाणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण/ महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः॥ AS.षू.27.24/ जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ/ दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथास्याद् द्विचतुर्गुणश्च// AS.षू.27.25/ पित्तावसानं वमनं विरेकादर्द्धं कफान्तं च विरेकमाहुः/ द्वित्रान् सविट्कानपनीय वेगान् मेयं विरेके वमने तु पीतम्//इति AS.षू.27.26/ अथ वमितवन्तं पुनरेवं स्नेहस्वेदाभ्यामुपपाद्यश्वो विरेचयितव्य इति सुजरमश्लेष्मलं स्निग्धं फलाम्लमुष्णमुष्णोदकानुपानं जाङ्गलरसौदनं भोजयेत्/ ततः सुखोषितं पूर्वोक्तेन विधिनातीते श्लेष्मकाले निरन्नं विभज्य कोष्ठं यथार्हौषधमात्रां पाययेत्/ न त्वकृतवमनमन्यत्रातिक्रूरकोष्ठात्॥ AS.षू.27.27/ अकृतवमनस्य हि श्लेष्मणोपहतमौषधमूर्ध्वं प्रवर्तते/ उरसि वावरुद्धमवतिष्ठते/ ततो नालं विरेकाय/ सम्यग्विरिक्तस्यापि चाधःस्रस्तः श्लेष्मा ग्रहणीं छादयित्वा गौरवमापादयति/ प्रवाहिकां वा/ न त्वेष दोषो+अतुक्रूरकोष्ठस्य वाय्वात्मकत्वात्॥ AS.षू.27.28/ श्लेष्मकाले त्वकृतवमनोक्तदोषाः शूलाध्मानगौरवाणि वा कृत्वा छर्दिक्षीणे श्लेष्मण्यपराह्णे रात्रौ वा विरेचयेत्/ तेनान्नावृतमपि तुल्यम्/ छर्द्रिं च पुनस्तज्जनयति/ अविरिक्तस्य तु श्लेष्मकाले च वमनं निरन्नं योज्यम्/ तथोर्ध्वं सुखेन निर्हरणात्॥ AS.षू.27.29/ कोष्ठस्तु त्रिविधो भवति/ मृदुः क्रूरो मध्यमश्च/ तत्र बहुपित्तो मृदुः/ स विरिच्यते क्षीरेक्षुरसाम्लतक्रमस्तुगुडकृसरसर्पिर्नवमद्योष्णोदकपीलुद्राक्षापूगफलादिभिरपि/ बहुवातः क्रूरः/ स दुर्विरेच्यस्त्रिफलातिल्वकत्रिवृन्नीलिनीफलादिभिरपि/ बहुश्लेष्मासमदोषश्च मध्यः स साधारणः/ ये च स्निह्यन्त्यच्छपानेन प्रायशः त्रिसप्तपञ्चरात्रैरिति॥ AS.षू.27.30/ तत्र कषायमधुरद्रव्यैः पित्ते विरेचनम्/ मूत्रकटूष्णैः कफे/ स्निग्धोष्णलवणैर्वाते/ पीतमात्र एव चौषधे छर्दिविघाताय शीताम्बुना मुखमस्य सहसा सिञ्चेत्/ ततश्चोष्णोदकेन सो+अन्तर्मुखं विशोध्यार्द्रसुरभिमृन्मातुलुङ्गजम्बीरसुमनःसौगन्धिकादिहृद्यगन्धानुपजिघ्रेत्/ निवातसुखशय्यास्थितश्चाविबन्धार्थमल्पाल्पमुष्णोदकमनुकण्ठयंस्तन्मना वेगान्न धारयन् ईरयमाणाश्च शय्यासन्ने प्रतिग्राहे+अशीतस्पृग्विरिच्येत/ यथा च वमने स्वेदप्रसेकौषधकफपित्तानिलाः क्रमेण प्रवर्तन्ते तथा विरेचने वातमूत्रपुरीषपित्तकफाः/ पुनश्चान्ते वायुः/ दोषाणां हि देहे तथा सन्निवेशान्मार्गवैपरीत्याच्च शोधनयोरिति॥ AS.षू.27.31/ अप्रवृत्तौ तु भेषजोत्तेजनार्थमुष्णोदकं पाययेत्/ पाणितापैश्च जठरं स्वेदयेत्/ प्रवृत्ते च दीप्ताग्नेः स्निग्धवपुषा बहुदोषस्याल्पदोषे नैव वा प्रवृत्ते+अल्पदोषस्यापि जीर्णभैषज्यस्याहःशेषं बलं चापेक्ष्य भूयो मात्रां विदध्यात्/ न त्वजीर्णौषधस्यातियोगभयात्॥ AS.षू.27.32/ तदहर्वा भुक्तवतो+अन्येद्युरदृढस्नेहं वा दशरात्रादूर्ध्वमुपस्कृतदेहमवहितो भूयः पाययेत्॥ AS.षू.27.33/ ह्रीभयलोभैश्च वेगाघातशीलाः प्रायशः स्त्रियो राजसमीपस्था वणिजश्च भवन्ति/ तस्मादेते वेगधारणप्रवृद्धवातत्वात्सदातुरा दुर्विरेच्याश्च/ तान् सुस्निग्धान् शोधयेत्॥ AS.षू.27.34/ अन्यानपि चाकालनिर्हारविहाराहारान्/ ततश्चैषां सदातुरत्वादल्पो+अप्यामयो दुःसाध्यो भवति/ तेषां पुनः क्रियाविधिः स्नेहव्यापत्सिद्धावुपदेक्ष्यते॥ AS.षू.27.35/ तत्रासम्यग्विरेकात् कुक्षिहृदयाविशुद्धिराध्मानमरुचिः प्रसेकः कफपित्तोत्क्लेशछर्दिभ्रमाः कण्डू पिटका विदाहो गौरवमग्निसादस्तन्द्रा स्तैमित्यं प्रतिश्यायो वातविण्मूत्रसङ्गश्च/ सम्यग्विरेकात् व्याध्युपशमो यथोक्तविपर्ययश्च/ अतिविरेकात्तु केवलं दोषरहितमुदकं रक्तं वा मेदोमांसधावनोपमं कृष्णं वा प्रवर्तते/ परिकर्तिका हृदयोद्वेष्टनं गुदनिस्सरणं नयनप्रवेशः पिपीलिकासञ्चार इवाङ्गे वमनातियोगतुल्यता च// AS.षू.27.36/ सम्यग्विरिक्तं चैनं वमनोक्तेन धूमवर्ज्येन विधिनोपपादयेत्/ अथ वमितवानिव क्रमेणान्नान्युपयुञ्जानः प्रकृतिभोजनमागच्छेदिति/ भवति चात्र// AS.षू.27.37/ जीर्णे+अन्ने वमनं योज्यं कफे जीर्णे विरेचनम्/ मन्दवह्निमस्ंशुद्धमक्षामं दोषदुर्बलम्॥ AS.षू.27.38/ अदृष्टजीर्णलिङ्गं च लङ्घयेत् पीतभेषजम्/ स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते॥ AS.षू.27.39/ संशोधनास्रविस्रावस्नेहयोजनलङ्घनैः/ यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्॥ AS.षू.27.40/ स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्/ पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः॥ AS.षू.27.41/ अपक्वं वमनं दोषान् पच्यमानं विरेचनम्/ निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्॥ AS.षू.27.42/ ऊर्ध्वाधोरेचनं युक्तं वैपरीत्येन जायते/ यदा तदा छर्दयतः सिञ्चेदुष्णेन वारिणा/ पादौ शीतेन चोर्ध्वाङ्गं विपरीतं विरेचने॥ AS.षू.27.43/ दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम्/ विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्॥ AS.षू.27.44/ दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः/ अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्/ वरं तदसकृत् पीतमन्यथा संशयावहम्॥ AS.षू.27.45/ हरेद् बहूंश्चलान् दोषानल्पानल्पान् पुनःपुनः/ दुर्बलस्य मृदुद्रव्यैरल्पान् संशमये त्तुतान्/ क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः॥ AS.षू.27.46/ मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः/ सन्धुक्षिताग्निं विजितकफवातं च शोधयेत्॥ AS.षू.27.47/ रूक्षबह्वनिलक्रूरकोष्ठव्यायामशीलिनाम्/ दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति॥ AS.षू.27.48/ तेभ्यो बस्तिं पुरो दद्यात्ततः स्निग्धं विरेचनम्/ शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्त्तिभिः/ प्रवृत्तं हि मलं सिग्धो विरेको निर्हरेत्सुखम्॥ AS.षू.27.49/ विषाभिघातपिटकाकुष्ठशोफविसर्पिणः/ कामलापाण्डुमेहार्तान् नातिस्निग्धान् विशोधयेत्॥ AS.षू.27.50/ सर्वान् स्नेहविरेकैश्च रूक्षैस्तु स्नेहभावितान्॥ AS.षू.27.51/ कर्मणां वमनादीनां पुनरप्यन्तरे+अन्तरे/ स्नेहस्वेदौ प्रयुञ्जीत स्नेहमन्ते बलाय च// AS.षू.27.52/ ऊषादिभिर्यथोत्क्लेश्य ह्रियते वाससो मलः/ तथैव वपुषः स्नेहस्वेदमाषतिलादिभिः॥ AS.षू.27.53/ स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः/ दारुशुष्कमिवानामे शरीरं तस्य दीर्यते॥ AS.षू.27.54/ सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते/ नातिग्लानिकरं नापि हृदि पायौ च रुक्करम्॥ AS.षू.27.55/ अन्तराशयगं क्लिन्नं कृत्स्नं दोषं निरस्यति/ विरेचनं निरूहं वा तत्तीक्ष्णमिति निर्दिशेत्॥ AS.षू.27.56/ जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्/ नवं मात्राधिकं किञ्चित् तुल्यवीर्यैः सुभावितम्॥ AS.षू.27.57/ स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्/ अतो विपर्यये मन्दं मन्दतां च प्रपद्यते॥ AS.षू.27.58/ तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः/ बलापेक्षं हितं तेषु तीक्ष्णं मध्यं मृदु क्रमात्॥ AS.षू.27.59/ अप्रवर्त्य मलान् द्रव्यं सात्मीभूतं हि जीर्यति/ वमनं वा विरेकं वा तस्मात्सात्म्यं न योजयेत्॥ AS.षू.27.60/ विभ्रंशो विषवत्सम्यग्योगो यस्यामृतोपमः/ काले+अवश्यं प्रयोज्यं च यस्माद्यत्नेन तत् पिबेत्॥ AS.षू.27.61/ बुद्धिप्रसादं बलमिन्द्रियाणां dhaatushtiratvaM ज्वलनस्य दीप्तिम्/ चिराच्च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानम्॥ इति सप्तविंशो+अध्यायः॥ अथाष्टविंशो+अध्यायः/ AS.षू.28.1/ अथातो बस्तिविधिं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.28.2/ बस्तिरनिलप्रधानेषु दोषेषु प्रयुज्यते/ बस्तिना दीयते बस्तिं वा पूर्वमन्वेत्यतो बस्तिः॥ AS.षू.28.3/ स च सर्वोपक्रमाणां प्रधानतमः शीघ्रं बृंहणादिकारित्वाद्विकृतानिलोच्छेदित्वाच्च// AS.षू.28.4/ अनिलो हि दोषाणां नेता/ सर्वशरीरचेष्टैककारणम्/ पञ्चात्मतया अङ्गप्रत्यङ्गव्यापी/ विधाता विविधबाह्याध्यात्मिकभावानां सर्गस्थितिप्रलयानां हेतुः मार्गत्रयजानामपि रोगाणामिति॥ AS.षू.28.5/ सुखत्वादेव च बस्तिर्बालवृद्धकृशस्थूलक्षीणधात्विन्द्रियेषु च स्त्रीषु चानिलोपसर्गादप्रजासु कृच्छ्रप्रजासुचोपदिश्यते/ तथाग्निबलवर्णमेधास्वरायुःसुखप्रदो वयःस्थापनः पङ्गूरुस्तम्भभग्नसङ्कुचितानिलाध्मानशूलारोचकोदावर्तपरिकर्तिकादिषु हित इति॥ AS.षू.28.6/ स तु बस्तिस्त्रिविधः/ आस्थापनमनुवासनमुत्तरबस्तिश्च/ तत्रास्थापनं दोषदूष्याद्यनुसारेण नानाद्रव्यसंयोगादिनिर्वृत्तम्/ तस्य भेदाः/ उत्क्लेशनं संशोधनं संशमनं लेखनं बृंहणं वाजीकरणं पिच्छाबस्तिर्माधुतैलिकमित्यादयः/ माधुतैलिकस्य पर्यायाः यापनो युक्तरथो दोषहरः स्निग्धबसतिरिति/ तेषां नामभिरेव स्वरूपमाख्यातम्॥ AS.षू.28.7/ तद्वयःस्थापनाद्दोषस्थापनाद्वास्थापनमित्युच्यते शरीरारोहणाद्दोषनिर्हरणादचिन्त्यप्रभावतया यस्मिन्नूहासम्भवान्निरूह इति॥ AS.षू.28.8/ अनुवासनं यथार्हौषधसिद्धः स्नेहनार्थः स्नेहः स्नेहविधौ स चतुर्धाभिहितः/ तस्य भेदो मात्राबस्तिः/ स पेयस्नेहह्रस्वमात्रातुल्यः॥ AS.षू.28.9/ सेव्यः सदा च माधुतैलिकवत्/ बालवृद्धाध्वभारयानव्यायामचिन्तास्त्रीनित्यस्त्रीनृपेश्वरसुकुमारदुर्बलानिलभग्नाल्पाग्निभिर्निष्परिहारतया सुखो बल्यो वर्ण्यः सृष्टमलो दोषघ्नश्च तथापि तौ नाजीर्णे योज्यौ न च दिवास्वप्नः सेव्यः/ यतश्च सो+अन्नमनुवसन्नपि न दुष्यत्यनुवासरमपि वा दीयत इत्यनुवासनम्॥ AS.षू.28.10/ उत्तरबस्तिरपि स्नेहोनुवासनवच्छोधनं निरूहवदपि केचिदाहुः स निरूहादुत्तरमुत्तरेण वा मार्गेण दीयत इत्युत्तरबस्तिः॥ AS.षू.28.11/ तत्रास्थाप्या गुल्मप्लीहानाहशूलशुद्धातीसारजीर्णज्वरप्रतिश्यायाढ्यरोगहृदयकुक्षिपार्श्वग्रहपर्वाभितापपार्श्वयोनिशूलाङ्गसुप्तिशोषकम्पगौरवातिलाघवान्त्रकूजनवातवर्चोमूत्रशुक्रसङ्गाश्मरीशर्करावृद्धिशुक्रार्तवस्तन्यनाशरजःक्षयोन्मादरेतोदोषक्रिमिणकोष्ठविषमाग्निसशब्दाल्पाल्पोग्रगन्धोत्थानादयो दोषभेदीयोक्ताश्च वातव्याधयो विशेषेणैते हि परं बस्तिना नाशमुपयान्ति मूलच्छेदेन वृक्षवत्॥ AS.षू.28.12/ अनास्थाप्यास्त्वतिस्निग्धोत्क्लिष्टदोषक्षतोरस्कातिकृशा निरन्नाः कृतवमनविरेचननस्यप्रसक्तच्छर्दिनिष्ठीविकाकासश्वासहिक्कार्शोबद्धच्छिद्रदकादेराध्मानालसकविषूचिकामातीसारारोचकाल्पाग्निगुदशोफकुष्ठमधुमेहार्ताः/ गर्भिणी चाप्रवृत्ताष्टममासा/ तत्रातिस्निग्धोत्क्लिष्टदोषयोर्दोषानुक्लेश्योदरं मूर्च्छां श्वयथुं वा निरूहो जनयेत्/ क्षतोरस्कस्यातिकृशस्य च क्षोभमापन्नः शरीरमाशु पीडयेत्/ अनिरन्नस्य वक्ष्यते/ कृतवमनविरेकयोस्तु रिक्तं देहं क्षतं क्षार इव दहेत्/ स्नेहबस्तिस्तु सद्यो+अग्निमवसाद्य श्लेष्मामयाय स्यात्॥ AS.षू.28.13/ कृतनस्यस्याम्यविभ्रंशं विऋव्तोध्वस्रोतस्तया कुर्यात्/ अनुवासनं तु दोषोत्क्लेशम्/ प्रसक्तच्छर्द्यादीनां वायुर्निरूहमूर्ध्वं नयेत्/ अनुवासनं च/ अर्शसस्यावृतमार्गत्वादनागच्छन्बस्तिः प्राणान् हिंस्यात्/ स्नेहः पुनरर्शांस्यभिष्यन्द्याध्मानाय स्यात्/ बद्धोदराद्याध्मानान्तानां भृशतरमाध्मानान्मृत्युः/ अलसकार्तादीनां चामदोषात्/ अरोचकार्तादीनां यथास्वमामयवृद्धिः/ गर्भिण्याः पूर्वोक्तो दोषः॥ AS.षू.28.14/ य एवास्थाप्यास्त एवानुवास्याः/ रूक्सातिदीप्ताग्रयः केवलानिलार्ताश्च विशेषेण/ एते परमनुवास नेनाप्याय्यन्ते/ मूलसेकेन वृक्षवत्/ य एवानास्थाप्यास्त एवाननुवास्याः/ तथा निरन्ननवज्वरपाण्डुरोगकामलाप्रमेहप्रतिश्यायप्लीहकफोदराढ्यवातवर्चोभेदार्तपीतविषगरपित्तकफाभिष्यन्दगुरुकोष्ठातिस्थूलश्लीपदगलगण्डापचीक्रिमिणकोष्ठाः/ तत्रातिस्निग्धादीनां यथास्वमुक्ताः पृथग्दोषाः/ अपि च// AS.षू.28.15/ अभुक्ते रिक्तकोष्ठस्य प्रयुक्तमनुवासनम्/ सरदूरगसूक्ष्मत्वैः क्षिप्रमूर्ध्वं प्रपद्यते॥ AS.षू.28.16/ तेन वायोर्जयो न स्याद्वातस्थाने ह्यतिष्ठता/ कायाग्नेराशु नाशश्च विशेषादनिवर्तनात्॥ AS.षू.28.17/ स्नेहःसद्योशिताहाररुद्धे त्वामाशये+अनिलम्/ पक्वस्थं हन्ति पक्वस्थश्च्यवते चान्नपाकतः॥ AS.षू.28.18/ निरूहश्च समीरश्च तीक्ष्णवेगावुभावपि/ तावन्नमूर्च्छितौ तीक्ष्णावधो+अन्नेन सहागतौ॥ AS.षू.28.19/ ऊर्ध्वं वा शकृता सार्द्धं संस्थितौ कोष्ठ एव वा/ समलाहारविष्टब्धौ हरेतामाशु जीवितम्॥ AS.षू.28.20/ भुक्तवाननुवास्यो+अस्मान्न निरूह्यस्तु भुक्तवान्/ पाण्डुरोगार्तादीनां दोषानुत्क्लेश्य स्नेहबस्तिरुदरं जनयेत्/ प्रैश्यायादिमतां भूय एव दोषं वर्धयेत्॥ AS.षू.28.21/ तयोस्तु नेत्रं सुवर्णादिधातुमणिशङ्खशृङ्गदन्तास्थिवेणुनलखदिरकदरतिनिशतिन्दुकादिदारुसारमयमृज्वककशं गोपुच्छाकृतिगुलिकामुखमूनवर्षवार्षिकसप्तद्वादशषोडशवर्षाणां विंशतिप्रभृतिषु च क्रमात् पञ्चषट्सप्ताष्टनवद्वादशाङ्गुलप्रमाणम्/ मूले+अग्रे चातुराङ्गुष्ठकनिष्ठिकापरिणाहमर्धाग्गुलात् प्रभृत्यर्धाङ्गुलप्रवृद्धत्र्यङ्गुलपर्यन्तप्रवेशमूलच्छिद्रम् वनमुद्गमुद्गमाषकलायक्लिन्नकलायर्ककन्धुवाह्यग्रच्छिद्रम् मूलछिद्रप्रमाणाङ्गुलैरग्रे यथास्वं सन्निविष्टकर्णिकं कर्णिकान्तःप्रतिबद्धसूत्रान्तर्गृहीताग्रपिधानघनचैलवर्ति/ मूले द्व्यङ्गुलान्तराले कर्णिकाद्वयं कारयेत्/ वर्षान्तरेषु च वयोबलशरीराण्यवेक्ष्य नेत्रप्रमाणमुत्कर्षयेत्॥ AS.षू.28.22/ ततोजाविवराहहरिणगोमहिषान्यतमजं स्नेहमुद्गविमृदितं विगतच्छिद्रसिराग्रन्थिस्कन्धं नातिवर्तुलं मृदु दृढं कषायरक्तं सुखसंस्थाप्यौषधप्रमाण न्युब्जं विवृताननं निवेश्य बस्तिं कर्णकयोर्दृढेन सूत्रेण घनं समं च बध्वा परिवर्त्त्य पुनश्चान्यद्वस्तिमुखबन्धनार्थं सूत्रमुपधायानुगुप्तं निधापयेत्॥ AS.षू.28.23/ बस्त्यभावे प्लवनीच्छागलाङ्कपादमधूच्छिष्टोपदिग्धघनसूक्ष्मतान्तवान्यतमं निवेशयेत्॥ AS.षू.28.24/ आस्थापनमात्रा तु प्रथमे वर्षे प्रकुञ्चः/ ततः परं प्रतिवर्षं प्रकुञ्चमभिवर्धयेदाषट्प्रसृतात्/ ततश्चोर्ध्वं प्रसृताभिवृद्धिः/ प्राप्तानतीताष्टादशसप्ततेस्तु द्वादश प्रसृताः/ परं चातो दशैव/ अन्ये पुनर्द्वादशप्रसृतस्याप्यष्टाविच्छन्ति॥ AS.षू.28.25/ यथास्वमास्थापनमात्रा पादहीना माधुतैलिके प्रयोज्या/ अनुवासने स्वेवमेवास्थापनस्य पाद इति॥ AS.षू.28.26/ अथास्थापनीयमातुरं स्नेहस्वेदोपपन्नं कृतवमनविरेकमासेवितपेयादिसंसर्गक्रममुपजातबलमनुवासनार्हं पूर्वमेवानुवासयेत्/ शीतवसन्तयोर्दिवा अन्यथा रात्राववेक्ष्य वा दोषादीन्/ अन्यथा हि shehoktaamayapraadurbhaavaH// AS.षू.28.27/ धन्वन्तरीयाः पुनराहः/ न रात्रौ प्रणयेद्बस्तिं स्नेहोत्क्लेशो हि रात्रिजः/ अह्नि स्थानस्थिते दोषे वह्नौचन्नरसान्विते॥ AS.षू.28.28/ स्फुटस्रोतोमुखं देहं स्नेहो यत् परिसर्पति/ अल्पपित्तकफं रूक्षं भृशं वातरुजार्दितम्॥ AS.षू.28.29/ भुक्तं जीर्णाशनं कामं रात्रावप्यनुवासयेत्/ केवलानिलनिपीडितं त्वशुद्धमप्यनिरूपितबलं चाप्यनुवासयेदात्ययिकत्वात् व्याधेः/ तस्य विधिर्वमनादधिकतरं कृतमङ्गलमनुसुखमभ्यक्तमुष्णाम्बुस्नातं युक्तस्नेहमुचितात् पादहीनं द्रवपूर्वं लघूष्णं सानुपानमशनमशितवन्तं कृतचङ्क्रमणमुत्सृष्टविण्मूत्रमशनार्द्रहस्तमशङ्कनीयपरिचारकं निवाते वेश्मनि प्रतत शयने नात्युच्छ्रिते स्वास्तृते ईषदुन्नमितपाददेशे वामपाश्वन प्राक्शिरसं संवेशयेत्/ अतिस्निग्धाशिनो ह्युभयमार्गसंसर्गात् स्नेहो मदमूर्च्छाग्निसादहृल्लासान् जनयति/ रूक्षाशिनो विष्टम्भं बलवर्णहानिं वा/ अल्पमात्रद्रवाशिनो विसृष्टविण्मूत्रस्य चानावृतेन तदावृतात् व्यापदम्/ चिरमशितवतो विदाहाभिमुखभक्तस्य ज्वरं कुर्यात्/ यतश्च वामपार्श्वाश्रयाणि वह्निग्रहणीगुदवलामुखानि तानि तत्पार्श्वशायिनो निम्नानि भवन्त्यतस्तदौषधमस्खलितमाप्नोति प्रवेशनिर्गमाविति/ संविष्टं चैनमृजुस्थितदेहं स्वबाहूपधानं प्रसारितवामसक्थिमाकुञ्चितेतरं तस्यैव चोपरिप्रसारितदाक्षणबाहुं कारयेत्॥ AS.षू.28.30/ पूर्वमेव तु वैद्यो वर्त्त्या सुपिहिताग्रच्छिद्रं नेत्रं भाजनस्योपरि कृत्वा दक्षिणपादाङ्गुष्ठाङ्गुलीभ्यां कर्णिकाया उपरिष्टान्निष्पीड्याविबन्धाय शताह्वासैन्धवचूर्णावचूर्णितं प्रगेव नेत्रस्पर्शात् पूर्ववदाभिमन्त्रितं यथार्हं यथार्हौषधाविपक्व सुखोष्णं बस्तौ स्नेहमासिच्यावलीकोच्छ्वासं निस्सारितवातबुद्बुदमौषधान्ते सूत्रेण द्विस्त्रिर्वा बस्तिमुखमावेष्ट्य दक्षिणपाणौ नेत्रमुपरिधाय तिष्ठेत्/ ततो घृताभ्यक्ते पायौ वामहस्तप्रदेशिन्याभ्यक्तप्रवेशप्रदेशमपनीतवर्त्युत्तानवामहस्ताङ्गुष्ठोदरपिहिताग्रं मध्यमाप्रदेशिन्युपगृहीतकर्णिकमृज्वनुपृष्ठवंशमनुसुखमेकमना लाघवेन निष्कम्पमद्रुतमविलम्बितं नेत्रमाकर्णिकं प्रवेशयेत्/ आतुरो+अपि तदनुलोमयन्नवलम्बेत/ ततश्च वैद्यो बस्तिमुखं दक्षिणहस्ताङ्गुष्ठप्रदोशिनीभ्याममुञ्चन्नेत्रमचालयन् हस्तद्वयेनोत्तानेनैकग्रहणेनैवानिलाधिष्ठानभूतं किञ्चिदवशेषयन् शनैश्शनैरवेगमनुपीडयेत्/ अन्यथा हि व्यापदो भवन्ति/ ताः ससाधनाः सिद्धिषु वक्ष्यन्ते॥ AS.षू.28.31/ अन्ये तु त्रिंशन्मात्राः पीडनकालमाहुः/ न च बस्तौ दीयमाने क्षवकासहासजृम्भास्पन्दनान्याचरेत्/ विण्मूत्रानिलवेगे तु नेत्रमाकृष्य वेगान्ते शेषं प्रणयेत्/ अन्ते चोत्तानस्य स्थिजौ पाणितलेन त्रिचतुरो वारांस्ताडयेत्/ तथा तत्पार्ष्णिभ्याम्/ पादतश्च शय्यां त्रिरुत्क्षिपेत्/ सोपधानस्य च प्रसारितसर्वाङ्गस्य पार्ष्णिके मुष्टिना हन्यात्/ तथा पार्ष्ण्यङ्गुलिपादतलपिण्डिकाः/ सरुजं चाङ्गं स्नेहेन प्रतिलोमं वाक्शतमात्रं शनैर्विमृद्नीयात्/ एवमाशु स्नेहो न निवर्तते/ समनुगच्छति चासमन्तात्सिराः/ ततः परं तु स्नेहोक्तमाचार्मनुवर्तते॥ AS.षू.28.32/ दीप्तानिं च सायं लघ्वन्नं भोजयेत्/ नैव चानागतस्नेहं द्वितीये+अहनि/ न च तमनुवासयेत्/ आगमनकालस्तु परो यामत्रयम्/ ततः परमनागच्छन्तमहोरात्रमुपेक्षेत/ तदाप्यनिवर्तमाने फलवर्तिभिर्लवणारनालप्रायैर्वा तीक्ष्णबस्तिभिः शोधयेत्/ स्नेहव्यापत्सिद्धिं चावेक्षेत/ अतिरौक्ष्यादनागच्छन्नचेज्जाड्याद्युपद्रवाय् स्यात् तथाप्युपेक्ष्यः/ शीघ्रनिवृत्ते तु विना मलेन केवले स्नेह स्नेहमन्यं पुनर्योजयेत्/ न ह्यसावतिष्ठन् कार्यकरो भवति/ सुखोषितं चैनं तथाकृतवमनविरेकास्थापनान्यतमं प्रायः शुण्ठीधान्यक्वाथमितरच्चोष्णोदकं वा स्नेहशेषजरणाय वातकफोपशान्तये च पाययेत्॥ AS.षू.28.33/ ततो+अन्नकाले यथोक्तमन्नमश्नीयात्/ न चानुवासितं पेयां पाययेत्/ सा हि सस्नेहकोष्ठमेनमभिष्यन्दयति/ पुनश्च तृतीये+अहन्यनुवासयेत् पञ्चमे वा/ यदा वा स्नेहपक्तिः स्यादतश्च दाप्ताग्निरूक्षवातोल्बणव्यायामनित्यान् प्रत्यहम्/ एवममुना क्रमेण दोषाद्यनुसारतस्त्रिचतुरैः स्नेहबस्तिभिरुपस्निग्धं शोधनेनास्थापनेन स्रोतोविशुद्ध्यर्थमास्थापयेत्/ वाताधिक्यादस्निग्धं तु स्नेहनेन// AS.षू.28.34/ अथैनं तृतीये पञ्चमे वाहनि किञ्चिदावृत्ते माध्याह्ने कृतमङ्गलस्वस्त्ययनमभ्यक्तदेहं स्वेदितमुत्सृष्टमलमनाशितं नातिक्षुधितमवेक्ष्यातुरमार्यावलोकितं नाथमार्यतारामात्मभुवं धातारमश्विनाविन्द्रमात्रेयं सप्तर्षीन् काशिराजं विदेहपतिप्रभृतीनग्निवेशादींश्च तन्त्रकारान् दीपगन्धफलबलिधूर्पैर्यज्ञ इव प्रकल्पितभागान् कृत्वौषधीवृद्धवैद्यद्विजातींश्च संपूज्य तद्विद्यसहितो दोषौषधादिबलेन यथार्हमुपकल्पयेद्वस्तिम्॥ AS.षू.28.35/ तत्र विंशतिमात्राणि पलान्यौषधानां मदनफलाष्टकं च क्वाथकल्पेन विपचेत्/ क्वाथाच्चतुर्थांशां स्नेहमनिले षष्ठांशं पित्ते स्वस्थवृत्ते चाष्टमांशं तु कफे/ सर्वस्य चाष्टमांशं कल्कस्य स्याद्यावता नात्यच्छसान्द्रता भेवेत्/ गुडस्य पलं युक्त्या मधुसैन्धवे यथायोग्यं च शेषाणि कल्पयेत्॥ AS.षू.28.36/ सर्वाणि चैकध्यमुष्णोदककुम्भीबाष्पाभितप्तानि खजमथितानि बस्तौ प्रक्षिप्यानुवासनवन्निरूहं प्रणयेत्/ नात्युष्णशीतं नातिमृदुतीक्ष्णं नातिस्निग्धरूक्षं नातितनुसान्द्रं न हीनातिमात्रं नालवणातिलवणं नात्यम्लं च/ तत्र बाष्पमात्रानुतापादौषधस्य विदाहो न भवति/ खजप्रमथनात्तु क्वाथस्नेहादयः सम्यक् सम्प्रयुक्ताः सम्यगेव योगमारभन्ते/ अन्यथा पुनः क्वाथादीनामुल्बणोन्यतमं यथास्वं दोषमीरयेत्/ अत्युष्णादीनां तु पृथग्व्यापदः साधनानि च सिद्धिषूत्तरकालमुपदेक्ष्यन्ते॥ AS.षू.28.37/ अपि च/ तिर्यक्प्रणीते हि न याति धारा गुदे व्रणः स्याच्चलिते च नेत्रे/ दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावेदतिपीडितस्तु॥ AS.षू.28.38/ स्तम्भं विधत्ते+अतिमृदुर्हिमश्च तप्ताम्लतीक्ष्णो भ्रमदाहमोहान्/ स्निग्धो+अतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम्॥ AS.षू.28.39/ करोति मात्राभ्यधिको+अतियोगं क्षोभ तु सान्द्रः सुचिरेण चैति/ दाहातिसारौ लवणो+अति कुर्यात्तस्मात्सुयुक्तं सममेव दह्यात्॥ AS.षू.28.40/ मात्रां त्रिपलिकां कुर्यात् स्नेहमाक्षिकयोः पृथक्/ कर्षार्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम्॥ AS.षू.28.41/ सर्वद्रवाणां शेषाणां पलानि दश कल्पयेत्/ माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्॥ AS.षू.28.42/ आवपेत निरूहाणामेष संयोजने विधिः॥ AS.षू.28.43/ दत्तमात्रे तूत्तानः सोपधानो निरूहवीर्येण देहव्याप्तये तन्मनास्थिष्ठेत्/ उदीर्णवेगश्चोत्कुटिको विसृजेत्/ आगमनकालस्तु परो मुहूर्तः/ तदा ह्यनागच्छन्नाशु मृत्यवे स्यात्/ अतस्तत्रानुलोमिकं स्नेहक्षारमूत्राम्लं स्निग्धतीक्ष्णोष्णमन्यं प्रयोजयेत्/ फलवर्तिस्वेदभयोत्त्रासादींश्च/ बस्तिव्यापत्सिद्धिं चावेक्षेत// AS.षू.28.44/ स्वयं निवृत्ते तु पूर्ववद् द्वितीयं तृतीयं चतुर्थं च दद्याद्यावद्वा सुनिरूढः स्यात्॥ AS.षू.28.45/ तत्राद्यो+अनिलं स्वमार्गादपकर्षति/ द्वितीयः पित्तम्/ तृतीयः श्लेष्माणमिति॥ AS.षू.28.46/ तस्य हीनसम्यगतियोगास्तु विरिक्तवत्/ सम्यङ्निरूढं तु कोष्णसलिलावसिक्तं तनुना जाङ्गलरसेन भोजयेत्/ स्नाताशितस्यास्य चला दोषशेषाः स्वस्थानमाश्रयन्ते॥ AS.षू.28.47/ ततः पुनर्वातार्तमातुरं बृंहणीयमन्यं वा तद्विधमशितानन्तरं सायं वा पुनरल्पलघ्वशितं यथास्वमलिलादिषु दशमूलादिसाधितेन तैलेनानुवासयेत्/ तस्य हीनसम्यगतियोगाः स्नेहपीतवत्॥ AS.षू.28.48/ विशेषस्तु सम्यगनुवासिते किञ्चित्कालं स्थित्वा स्नेहः सपुरीषोनिलानुगतः प्रवर्तत इति/ भवति चात्र// AS.षू.28.49/ एवं कफे स्नेहबस्तिमेकं त्रीन् वा प्रयोजयेत्/ प्ञ्च वा सप्त वा पित्ते नवैकादश वानिले॥ AS.षू.28.50/ पुनस्ततोप्ययुग्मांस्तु पुनरास्थापनं ततः/ कफपित्तानिलेष्वन्नं यूषक्षीररसैः क्रमात्/ AS.षू.28.51/ वातघ्नौषधनिष्क्वाथत्रिवृतासैन्धवैर्युतः/ बस्तिरेको+अनिले स्निग्धः स्वाद्वम्लोष्णो रसान्वितः॥ AS.षू.28.52/ ग्यग्रोधादिगणक्वाथपद्मकादिसितायुतौ/ पित्ते स्वादुहिमौ साज्यक्षीरेक्षुरसमाक्षिकौ॥ AS.षू.28.53/ आरग्वधादिनिष्क्वाथवत्सकादियुतास्त्रयः/ रूक्षाः सक्षौद्रगोमूत्रास्तीक्ष्णोष्णकटुकाः कफे॥ AS.षू.28.54/ त्रयश्च सन्निपाते+अपि दोषान् घ्नन्ति यतः क्रमात्/ नाचार्यचरकस्यातो बस्तिस्त्रिभ्यः परं मतः/ न हि दोषश्चतुर्थो+अस्ति पुनर्दीयेत यं प्रति॥ AS.षू.28.55/ उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्/ त्रिधैव कल्पयेद्बस्तिमित्यन्ये+अपि प्रचक्षते/ दोषौषधादिबलतः सर्वमेतत् प्रमाणयेत्॥ AS.षू.28.56/ सम्यङ्निरूढलिङ्गं तु नासंभाव्य निवर्तयेत्॥ AS.षू.28.57/ प्राक्स्नेह एकः पञ्चान्ते द्वादशास्थापनानि च/ सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः॥ AS.षू.28.58/ कालः पञ्चदशैकोत्र प्राक्स्नेहो+अन्ते त्रयस्तथा॥ AS.षू.28.59/ षट् पञ्च बस्त्यन्तारताः योगोष्टौ बस्तयो+अत्र तु/ त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरुमौ॥ AS.षू.28.60/ स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्/ उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम्॥ AS.षू.28.61/ तस्मान्निरूढः स्नेह्यः स्यान्निरूह्यश्चानुवासितः/ स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषजित्॥ AS.षू.28.62/ अष्टादशाष्टादशकान् बस्तीनां यो निषेवते/ विधिना ना यथोक्तेन स भवेदजरो+अरुजः॥ AS.षू.28.63/ सहस्रायुः श्रुतधरो वीतपाप्मामरप्रभः/ वाजिस्यदो नागबलः स्थिरबुद्धीन्द्रियानलः॥ AS.षू.28.64/ बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च/ द्वित्रास्थापनशुद्धेभ्यो विदध्याद्वस्तिमुत्तरम्॥ AS.षू.28.65/ आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम्/ वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम्॥ AS.षू.28.66/ सिद्धार्थकर्पवेशाग्रं श्लक्ष्णं हेमादिसम्भवम्/ कुन्दाश्वमारसुमनःपुष्पवृन्तोपमं दृढम्॥ AS.षू.28.67/ तस्य बस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प्य वा॥ AS.षू.28.68/ अथ स्नाताशितस्यास्य स्नेहब्स्तिविधानतः/ ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ॥ AS.षू.28.69/ हृष्टे मेढ्रे स्थिते चर्ज्जु शनैः स्रोतोविशुद्धये/ मालतीपुष्पवृन्ताग्रपरिणाहां घनामृजुम्॥ AS.षू.28.70/ श्लक्ष्णां शलाकां प्रणयेत्तया शुद्धे+अनुसीवनीम्/ आमेहनान्तं नेत्रं च निष्कम्पं गुदवत्ततः॥ AS.षू.28.71/ पीडिते+अनुगते स्नेहे स्नेहबस्तिक्रमो हितः/ बस्तीननेन विधिना दद्यात् त्रींश्चतुरो+अपि वा॥ AS.षू.28.72/ अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्॥ AS.षू.28.73/ स्त्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतेः/ विदधीत तदा तस्मादनृतावपि चात्यये॥ AS.षू.28.74/ योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे॥ AS.षू.28.75/ नेत्रं दशाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम्/ अपत्यमार्गे योज्यं स्याद्द्व्यङ्गुलं मूत्रवर्त्मनि॥ AS.षू.28.76/ मूत्रकृच्छ्रविकारेषु बालानां शुक्तिरेव तु॥ AS.षू.28.77/ उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी/ ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत्॥ AS.षू.28.78/ बस्तींस्त्रिरामत्रेवं तु स्नेहमात्रां विवर्धयेत्/ त्र्यहमेवं च विश्रम्य प्रणिदध्यात् पुनस्त्र्यहम्॥ AS.षू.28.79/ पक्साद्विरेको वमिते ततः पक्षान्निरूहणम्/ सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरोचितः॥ AS.षू.28.80/ यथा कुसुम्भादियुतात्तोयाद्रागं हरेत् पटः/ तथा द्रवीकृताद्देहाद्बस्तिर्निर्हरते मलान्॥ इति अष्टाविंशो+अध्यायः॥ अथ एकोनत्रिंशो+अध्यायः/ AS.षू.29.1/ अथातो नस्यविधिर्नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.29.2/ नासायां प्रणीयमानमौषधं नस्यम्/ नावनं नस्तःकर्मेति च संज्ञां लभते/ नासा हि शिरसो द्वारम्/ तत्रावसेचितमौषधं स्रोतःशृङ्गाटकं प्राप्य व्याप्य च मूर्धानं नेत्रश्रोत्रकण्ठादिसिरामुखानि च मुञ्जादिषीकामिवासक्तामूर्ध्वजत्रुगतां वैकारिकीमशेषामाशु दोषसंहतिमुत्तमाङ्गादपकर्षति॥ AS.षू.29.3/ तत्तु त्रिविधं विरेचनं बृंहणं शमनं च/ तेषां विरेचनं जत्रूर्ध्वगौरवशोफोपदेहकण्डूस्तम्भाभिष्यन्दपाकप्रसेकवैरस्यारोचकस्वरभेदक्रिमिप्रतिश्यायापस्मारगन्धाज्ञानग्रन्थ्यर्बुददद्रुकोठादिषु श्लेष्मजेषु तीक्ष्णेन स्नेहेन शिरोविरेचनद्रव्यैर्वा सिद्धेन तेषां वा क्वाथचूर्णस्वरसैस्तैरेव वा यथार्हद्रवश्लक्ष्णकल्कितालोडितैर्मधुसैन्धवासवपित्तमूत्रैर्यथास्वं चोपदिष्टैर्योज्यम्॥ AS.षू.29.4/ तत्र भीतक्लीबकृशसुकुमारेषु स्नेहः/ गलरोगसन्निपातज्वरातिनिद्रामनोविकारक्रिमिविषाभिपन्नाभिष्यण्णसर्पदष्टविसंज्ञेषु शोषाः/ तेष्वेव भूयसि दोषे शीघ्रकारिणि च चूर्णः/ स हि निहितो नासाग्र आवेगकरतरो भवति॥ AS.षू.29.5/ बृंहणं सूर्यावर्तार्धावभेदकक्रिमिशिरोरोगाक्षिसङ्कोचस्पन्दतिमिरकृच्छ्रावबोधदन्तकर्णशूलनादनासामुखशोषवाक्यसङ्गस्वरोपघातमन्यारोगापतानकापबाहुकनिद्रानाशादिष्वनिलोत्थेषु स्निग्धमधुरद्रव्यैस्तत्सिद्धैर्यथायथं चोपदिष्टैः स्नेहैर्निर्यासैर्धन्वमांसरसरक्तैश्च// AS.षू.29.6/ शमनमकालवलीपलितखलतिदारुणकरक्तराजीव्यङ्गनीलिकारक्तपित्तादिषु यथास्वमुपदिष्टैः स्नेहैर्भेषजस्वरसादिभिः क्षीरोदकाभ्यां वा समदोषे वाणुतैलेनेति॥ AS.षू.29.7/ तत्र स्नेहो मात्राभेदाद् द्विधा/ मर्शः/ प्रतिमर्शश्च/ विरेचनः शमनो वा नासया प्रणीयमानः कल्को+अवपीडसंज्ञो विरेचनचूर्णस्तु प्रधमनाख्यः/ परिशेषं तु नावनमवपीडकसंज्ञम्/ कल्कीकृतादौषधादवपीडितः स्रुतो रसो+अवपीड इत्यपरेषाम्/ तत्र पुनस्तीक्ष्णे वैशेषिकी शिरोविरेचनसंज्ञा/ तथान्ये सर्वमेव विरेचनं नस्यमित्याहुः/ सद्यः श्लेष्मविरेचनसामान्यात्॥ AS.षू.29.8/ अथाणुतैलस्य विधानमुच्यते/ अणुतैलविधानं तु मञ्जिष्ठामधुकप्रपौण्डरीकजीवकर्षभककाकोलीद्वयपयस्यासारिवानन्तानीलोत्पलाञ्जनरास्नाविडङ्गतण्डुलमधुपर्णीश्रावणीमेदाकाकनासासरलसालभद्रदारुचन्दनः सुपिष्टैरष्टगुणं षड्गुणेन पयसा तैलं पचेत्/ घृतं वा पित्तोल्बणेषु दोषेषु॥ AS.षू.29.9/ अथवा चन्दनागरुपत्रदार्वीत्वङ्मधुकबलाद्वयबिल्वोत्पलपद्मकेसरप्रपौण्डरीकविडङ्गोशीरह्रीबेरवन्यत्वङ्मुस्तासारिबाबृहतीद्वयांशुमतीद्वयजीवन्तीदेवदारुसुरभिशतावरीः शतगुणे दिव्ये+अम्भसि दशभागावशिष्टं क्वाथयेत् ततस्तस्य क्वाथस्य दशमांशेन समांशं तैलं साधयेत्/ दशमे चात्र पाके तैलतुल्यमाजमपि पयो दद्यात्/ एतदप्यणुतैलं पूर्वस्माद्विशेषेणेन्द्रियदार्ढ्यकरं केश्यं त्वच्यं कण्ठ्यं प्रीणनं बृंहणं दोषत्रयघ्नं च// AS.षू.29.10/ अनस्यार्हास्तु भुक्तभक्तस्नेहमद्यगरतोयपीतपातुकामशिरः स्नातस्नातुकामसिरादिव्यधस्रुतरक्तमूत्रितोच्चारिताभिहतकृतवमनविरेकबस्तिकर्मगर्भिणीसूतिकानवप्रतिश्यायश्वासकासिनो+अनार्तवदुर्दिनेष्वपि/ तत्र भुक्तभक्तस्य नस्येरितो दोष ऊर्ध्वस्रोतांस्यावृत्य छर्दिश्वासकासप्रतिश्यायान् जनयेत्/ स्नेहादिपीतपातुकामानामक्षिनासास्यस्यन्दोपहतितिमिरशिरोरोगान्/ शिरःस्नातस्य शिरो+अक्षिकर्णशूलकण्ठरोगपीनसहनुमन्यास्तम्भार्दितशिरःकम्पान्/ स्नातुकामस्य मूर्धस्तैमित्यजाड्यारुचिपीनसान्/ स्रुतरक्तस्य क्षामतामरुचिमग्निसादं च/ मूत्रितोच्चारितयोर्भृशतरं वेगधारणजान् विकारान्/ अभिहतस्य तीव्रतरां रुजम्/ कृतवमनादीनां श्वासकासस्वरेन्द्रियहानिशिरोगौरवकण्डूकृमिदोषान्/ गर्भिण्या भक्तद्वेषज्वरमूर्च्छार्धावभेदकाः स्युरपत्यं च व्यङ्गं विकलेन्द्रियमुन्मादापस्मारयुक्तं वा/ सूतिकायाः स्रुतरक्तोक्तान् दोषान्/ नवप्रतिश्यायस्य स्रोतोरोधाद्दुष्टप्रतिश्यायकेशशातकृमिकण्डूविचर्चिकाः/ श्वासकासिनोर्व्याधिवृद्धिः/ अकाले दुर्दिने सहसैव शैत्याच्छिरोरुग्वेपथुस्तैमित्यतालुनेत्रकण्डूपाकमन्यास्तम्भकण्ठरोगप्रतिश्यायारूषिकाः॥ AS.षू.29.11/ तेषु यथास्वमायतनं दोषोद्रेकं चापेक्ष्य स्नेहस्वेदशोरोवक्त्रलेपसेकतीक्ष्णावपीडधूमगण्डूषादीनाचरेत्/ विशेषेण तु गर्भिणी रूक्षे नस्यकर्मणि वर्षाभूकाकोलीकपिकच्छुभिः शृतं पयः पिबेत्/ बलाविदार्यंशुमतीमेदाभिर्वा/ एभिरेव च शृतं हविः वातहरसिद्धश्च स्नेहः शिरोबस्तौ कर्णपूरणे च योज्यः/ सर्वं च बृंहणमन्नपानम्/ भुक्तभक्तादिष्वपि चात्ययिकव्याध्यातुरमपेक्षेत// AS.षू.29.12/ मर्शप्रमाणं तु प्रदेशिन्यङ्गुलीपर्वद्वयान्निमग्नेद्धृताद्यावत् पतति स बिन्दुः/ अमी दशाष्टौ षड्बिन्दव उत्तममध्यमकनीयस्यो मात्राः/ क्वाथादीनामष्टौ षट् चत्वारः/ प्रधमनस्य तु षडङ्गुलद्विमुखया नाड्यामुखानिलेरितस्याकण्ठगतेर्दोषानुरोधतश्च पुनःपुनर्योजनमिति॥ AS.षू.29.13/ अथ नस्यार्हं नरमव्याहतवेगं धौतान्तर्बहिर्मुखं स्निग्धस्विन्नशिरसं नातिक्षुधितं प्रायोगिकधूमपानविशुद्धस्रोतसं स्वास्तीर्णनिवातशयनस्थुत्तानशीर्षमीषदुन्नतपादं प्रसारितकरचरणं जत्रूर्ध्वं पाणितापेन पुनः पुनः स्वेदयेत्/ ततः कनकरजतताम्रान्यतमशुक्तिस्थितं प्रदेयमौषधत्रिभागमुष्णाम्बुप्रतप्तं किञ्चित् प्रलम्बितशिरसो वामहस्ताङ्गुष्ठकनिष्ठिकाभ्यामाक्रम्य नयनप्रच्छादनं चतुर्गुणं वासो मध्यमया नासाग्रमुन्नमय्य प्रदेशिन्यनामिकाभ्यां चैकैकं नासापुटं पर्यायेण पिधायेतरस्मिन् नासास्रोतसि दक्षिणहस्तेन प्रनाड्या पिचुना वानवच्छिन्नमासिञ्चेत्॥ AS.षू.29.14/ वातपित्तकफामयेषु क्रमेणापराह्णमध्याह्नपूर्वाह्णेषु/ लालास्रावसुप्तप्रलापदन्तकटकटायनक्रथनकृच्छ्रोन्मीलनपूतिमुखकर्णनादतृष्णार्दितशिरोरोगश्वासकासोन्निद्रेषु रात्रौ/ स्वस्थवृत्ते तु शीते मध्याह्ने शरद्वसन्तयोः प्राह्णे ग्रीष्मे+अपराह्णे वर्षास्वादित्यदर्शने/ पञ्चकर्माण्याचरतो बस्तिकर्मोत्तरकालमेव// AS.षू.29.15/ न च हीनाधिकं सकृदेव सर्वमत्युष्णशीतमत्युन्नतावनतशिरसे सङ्कुचितगात्रावयवाय देयम्/ तत्र हीनं दोषमुत्क्लेश्य न निर्हरेत्/ गौरवारुचिकासप्रसेकपीनसच्छर्दिकण्ठरोगान् कुर्यात्/ अधिकमतियोगदोषान्/ सकृदेव सर्वं दत्तमुत्स्नेहनशिरोरोगप्रतिश्यायघ्राणक्लेदानुच्छ्वासोपरोधं च/ अत्युष्णं दाहपाकज्वररक्तागमशिरोरुग्दृष्टिदौर्बल्यमूर्च्छाभ्रमान्/ अतिशीतं हीनदोषान्/ अत्युन्नतशिरसो+अपि सम्यक्शिरो+अप्रतिपद्यमानं तानेव/ अत्यवनतशिरसो+अतिदूरगमनान्मूर्छाजाड्यकण्डूदाहज्वरान्/ सङ्कुचितगात्रस्य सम्यग्धमनीरव्याप्नुवद्दोषोत्क्लेशं वेदनां स्तम्भं वा/ यदि च नस्ये दीयमाने भेषजवेगादसात्म्यतया वा मूर्च्छा स्यात् ततः शिरोवर्जं शीताम्भसा सिञ्चेत्/ न च नस्ये निषिच्यमाने कोपहास्यव्याहारस्पन्दनोच्छिङ्खनान्याचरेत्/ तथा हि शिरोरुक्प्रतिश्यायकासतिमिरखलतिपलितव्यङ्गतिलकालकमुखदूषिकाणां सम्भवः॥ AS.षू.29.16/ दत्तमात्रे तु नस्ये कर्णललाटकेशभूमिगण्डमन्यास्कन्धपाणिपादतलान्यनुसुखं मर्दयेत्/ शनैश्चोच्छिङ्खेत्/ अनभ्यवहरंश्च वामदक्षिणपार्श्वयोरौषधं निष्ठीवेत्/ सकफं हि तदभ्यवहृतमग्निमवसादयेत्/ दोषं च संवर्धयेत्/ एकपार्श्वनिष्ठीवनेन सर्वाः सिरा भेषजेन सम्यग्व्याप्यन्ते/ पुनः पुनश्चैनं स्वेदयेदाभेषजदर्शनान्नोछिङ्खेन्निष्ठीवेच्चाततश्चैवमेव द्वितीयमंशमनुषेचयेत्तथा तृतीयं दोषादिबलेन वा/ विरेचने त्ववपीडे दोषबलमपेक्ष्य पश्चात् स्नेहमनुषेचयेत्/ निवृत्तनस्यं चैवमुन्निद्रमुत्तानं वाक्शतमात्रं शाययेत्/ ततः पुनरप्युत्क्लिष्टदोषशेषोपशान्तये वैरेचनिकं यथार्हं वा धूमं पाययित्वोष्णोदकगण्डूषान् धारयेत्/ अथास्य स्नेहोक्तमाचारमादिशेत्/ अतिद्रवपानं च वर्जयेत्/ पुनश्च तृतीये+अहनि नस्यमवसेचयेत्/ हिध्मास्वरोपघातमन्यास्तम्भापतानकेषु शिरसि चानिलार्त्याद्यभिभूते प्रत्यहं सायंप्रातरुभयकालं वा/ अनेन विधिना पञ्च सप्त नव वा दिनानि दद्यादासम्यग्योगाद्वा॥ AS.षू.29.17/ तत्र सम्यक्स्निग्धे मूर्धनि विरिक्ते वा सुखोच्छ्वासनिश्वासक्षवथुस्वप्नप्रबोधशिरोवदनेन्द्रियविशुद्धयो भवन्ति/ यथोक्तव्याध्युपशमश्च/ अयोगातियोगयोस्तु यथास्वं वातकफविकारास्तान्यथास्वमेव साधयेत्/ अन्यांश्च पूर्वोक्तान् विकारान्॥ AS.षू.29.18/ प्रतिमर्शस्तु क्षामक्षततृष्णामुखशोषवृद्धबालभीरुसुकुमारेष्वप्यकालवर्षदुर्दिनेष्वपि च योज्यः/ न तु दुष्टप्रतिश्यायबहुदोषक्रिमिणशिरोमद्यपीतदुर्बलश्रोत्रेषु/ एषां ह्युदीर्णदोषत्वात् तावता दोषोत्क्लेशो भवति/ तस्य पञ्चदश कालास्तेषां च गुणाः/ प्रातर्दत्ते भुक्तवतश्चान्ते स्रोतोविशुद्धिः शिरोलाघवं मनःप्रसादश्च भवति/ विण्मूत्रशिरोभ्यङ्गाञ्जनकवलान्ते दृष्टिप्रसादः/ दन्तधावनान्ते दन्तदृढता सौगन्ध्यं च/ अध्वव्यायामव्यवायान्ते श्रमक्लमस्वेदस्तम्भनाशः/ दिवास्वप्नान्ते निद्राशेषगौरवप्रणाशो मनःप्रसादश्च/ अतिहसितान्ते+अनिलप्रशमः/ छर्दितान्ते स्रोतोलीनश्लेष्मव्यपोहः/ दिनान्ते स्रोतोविशुद्धिः सुखनिद्राप्रबोधश्च भवति/ भवति चात्र// AS.षू.29.19/ प्रमाणं प्रतिमर्शस्य बिन्दुद्वितयमिष्यते/ बिन्दुर्वा येन चोत्क्लेशो नानुत्क्लिष्टस्य जायते॥ AS.षू.29.20/ निष्ठ्यूते यत्र वा स्नेहो न साक्षादुपलक्ष्यते/ न नस्यमूनसप्ताबदे नातीताशीतिवत्सरे॥ AS.षू.29.21/ न चोनाष्टादशे धूमः कवलो नोनपञ्चमे/ न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ॥ AS.षू.29.22/ आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत्/ मर्शवच्च गुणान् कुर्यात् स हि नित्योपसेवनात्॥ AS.षू.29.23/ न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शवद्भयम्/ तैलमेव च नस्यार्थे नित्याभ्यासेन शस्यते/ शिरसः श्लेष्मधामत्वात् स्नेहाः स्वस्थस्य नेतरे॥ AS.षू.29.24/ आशुकृच्चिरकारित्वं गुणोत्कृष्ताव्कृष्टता/ मर्शे च प्रतिमर्शे च न विशेषो भवेद्यदि/ को मर्शं सपरीहारं सापदं च भजेत्ततः॥ AS.षू.29.25/ अच्छपानविचाराख्यौ कुटीवातातपस्थिती/ अन्वासमात्राबस्ती च तद्वदेव च निर्दिशेत्॥ इति एकोनत्रिंशो+अध्यायः॥ अथ त्रिंशो+अध्यायः/ AS.षू.30.1/ अथातो धूमपानविधिं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.30.2/ धूमो हि शिरो+अक्षिकर्णशूलाभिष्यन्दगौरवार्धावभेदकपीनसकासश्वासास्यवैरस्यप्रसेकवैस्वर्यपूतिघ्राणमुखहिध्मागलरोगदन्तशूलदौर्बल्यारुचिहनुमन्याग्रहक्रिमिकण्डूपाण्डुत्वक्वेशदोषक्षवथुनाशबाहुल्यतन्द्रातिनिद्राक्रथनादिजत्रूर्ध्वगतवातकफव्याधिप्रशमाय प्रयुज्यते/ तथा शिरःकपालेन्द्रियमनोबृंहणप्रसादनाय च// AS.षू.30.3/ शीतद्रव्यनिर्वृत्तो+अप्यग्निसंयोगादुष्णतया पित्तरक्तविरुद्धः/ स त्रिविधो भवति/ शमनो बृंहणः शोधनश्च/ तथा कासघ्नो वामनो व्रणधूपनश्च/ तत्र शनमः प्रायोगिको मध्यम इति पर्यायः/ बृंहणः स्नेहनो मृदुरिति/ शोधनो विरेचनस्तीक्ष्ण इति च// AS.षू.30.4/ अधूमार्हास्तु विरिक्तदत्तबस्तिरात्रिजागरिताभिहतशिरोमधुदधिदुग्धमद्यस्नेहयवागूविषपयःपीतमत्स्याशितपाण्डुरोगप्रमेहोदराध्मानोर्ध्ववाततिमिररोहिणिकारक्तपित्तिनो+अत्युष्णो+अन्येपि च/ एषां हि भ्रमज्वरशिरो+अभितापेन्द्रियोपघाततालुशोषपाकधूमायनच्छर्दिमूर्छारक्तपित्तार्दितानि मृत्युं वा धूमो जनयति/ अतिमात्रश्चान्येषामपि॥ AS.षू.30.5/ तत्र वातकफान्यतरसंसृष्टं पित्तमुपलक्ष्य यथास्वं सर्पिःकषायपाननस्यास्यालेपनाञ्जनपरिषेकान् स्निग्धरूक्षशीतान् प्रयुञ्जीत/ एतेन सर्वधूमोपघातप्रतिकारा व्याख्याताः॥ AS.षू.30.6/ विशेषतस्तु सर्वस्रोतोगते धूमे भवन्त्यूषाध्माननेत्ररोगश्वासकासपीनसाङ्गस्वरसादाम्लकाः/ तत्र घृतक्षीरेक्षुरसद्राक्षाशर्करोपयोगस्तद्विधैरेव वमनम्/ कटुतिक्तैरपि च नस्यगण्डूषाः॥ AS.षू.30.7/ पानकालास्त्वष्टौ प्रायोगिकस्य निशामूत्रशकृद्दन्तधाचनस्वेदनस्याहारशस्त्रकर्मान्ताः/ एकादश मृदोः/ क्षुतव्यवायहसितचिरासितजृम्भितमूत्रशकृद्दन्तधावनतर्पणपुटपाकशस्त्रकर्मान्ताः/ पञ्च तीक्ष्णस्य नस्याञ्जनछर्दितस्नानाहस्स्वप्नान्ताः/ एषु हि कालेषु वातकफोत्क्लेशो भवति॥ AS.षू.30.8/ नेत्रं तु बस्तिनेत्रद्रव्यभवं गोपुच्छाकारमग्रमूलयोः कनिष्ठिकाङ्गुष्ठपरिणाहं राजमाषवाहिधूमवर्तिप्रवेशाच्छिद्रमृजु त्रिकोशं श्लक्ष्णं शिथिलशलाकागर्भं शमनादिषु क्रमादातुराङ्गुलमानेन चत्वारिंशद्द्वात्रिंशच्चतुर्विंशत्यङ्गुलं कुर्यात्/ कासघ्ने वमने च दशाङ्गुलम्/ व्रणधूपनार्थे+अष्टाङ्गुलम् कलायपरिमण्डलं कुलत्थवाहि स्रोत इति/ एवं हि धूमो दूरात् प्रवृत्तो नेत्रस्य पर्वच्छेदादूर्ध्वं तनुतया च शनैः श्लिष्यन्नबाधको भवति॥ AS.षू.30.9/ कासघ्नादिषु तु नेत्राभावे नलवंशैरण्डादीनामन्यतमा नाडीं योजयेत्॥ AS.षू.30.10/ यथास्वं च धूमद्रव्याणां कल्केन श्लक्ष्णेनाक्षमात्रेण द्वादशाङ्गुलामिषीकामम्भस्यहोरात्रोषितां कृत्वा लेपयेत्/ तत्र च नवाङ्गुलगर्भां पञ्चप्रलेपामङ्गुष्ठस्थूलां यवमध्यां छायाशुष्कां वर्तिं कृत्वा विगतेषीकां च स्नेहाक्तामङ्गारेषु प्रदीप्य नेत्रमूलच्छिद्रे च निधाय यथार्हं पानायोपनयेत्॥ AS.षू.30.11/ अथ धूमार्हः सुमना ऋजूपविष्टः प्राक्कृतोच्छ्वासनिश्वासो विवृतौष्ठदशनो नेत्रग्रनिविष्टदृष्टिः पर्यायेणैकैकं नासापुटं पिधायेतरेणाक्षिप्य मुखेनोत्सृजेत्/ मुखेन तु मुखेनैव/ न नासया दृग्विघातभयात्॥ AS.षू.30.12/ तत्र प्रायोगिकं द्वौ द्वौ त्रींस्त्रीन् वापानां स्त्रींश्च पर्यायान्/ कण्ठादूर्ध्वमुत्क्लिष्टे दोषे पूर्वं नासया ततो मुखेन/ कण्ठे तु पूर्वमास्येन/ परं चाहोरात्रस्य द्विः पिबेत्॥ AS.षू.30.13/ स्नेहिकं त्रींस्त्रींश्चतुरश्चतुरो वापानान् यावद्बास्रप्रवृत्तिस्तथा सकृदहोरात्रस्य// AS.षू.30.14/ तीक्ष्णं नासाभ्यामेव चतुरश्चतुरश्चापानान् यावद्वा स्रोतोलाघवम्/ तथा त्रिश्चतुर्वाहोरात्रस्य/ तत्राक्षेपविसर्गावापानमित्याहुः॥ AS.षू.30.15/ कासघ्नं तु चूर्णं गुटिकां वा निर्धूमदीप्तस्थिराङ्गारपूर्णे सुसस्थिते शरावे प्रक्षिप्यान्येन मूर्ध्नि प्रवृत्तच्छिद्रेण शरावेणापिधाय निधाय च तत्स्रोतसि नेत्रं कृत्वा मुखेनैव धूमं पिबेत्/ उरःप्राप्तं च मुखेनैवोद्वमेत्/ प्रशान्ते च धूमे पुनः क्षिपेत्/ पिबेच्चादोषशुद्धेर्लाघवाद्वा॥ AS.षू.30.16/ तद्वद्वामनमपि कृसरामनतिघनां पीत्वा पिबेत्/ तद्वच्च व्रणमपि धूपयेद्वैशद्याय क्लेदवेदनोपशमनाय च// AS.षू.30.17/ धूमस्यायोगे दोषोत्क्लेशाद्रोगवृद्धिः/ अतियोगे प्रागुक्तमिति/ भवति चात्र// AS.षू.30.18/ हृत्कण्ठेन्द्रियसंशुद्धिः शिरसो लाघवं शमः/ यथेरितानां रोगाणां सम्यक्पीतस्य लक्षणम्॥ AS.षू.30.19/ शमनो वातकफयोः संसर्गे स्वस्थकर्मणि/ बृंहणो मारुते शस्तो धूमः संशोधनः कफे॥ इति त्रिंशो+अध्यायः॥ अथ एकत्रिंशो+अध्यायः/ AS.षू.31.1/ अथातो गण्डूषादिविधिमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.31.2/ चतुर्विधो भवति गण्डूषः/ स्नैहिकः शमनः शोधनो रोपणश्च/ तेषामाद्यास्त्रयः क्रमेण वातपित्तकफामयघ्नाः/ रोपणस्त्वास्यव्रणघ्नः/ शमनः स्तम्भनः प्रसादनो निर्वापण इति पर्यायाः॥ AS.षू.31.3/ तत्र स्वाद्वम्ललवणोष्णैरौषधैः सिद्धो युक्तो वा नात्युष्णः स्नेहो मांसरसस्तिलकल्कोदकं क्षीरं वा स्नैहिकः/ तिक्तकषायमधुरशीतैः पटोलारिष्टजम्ब्वाम्रमालतीपल्लवोत्पलमधुकक्वाथासितोदकक्षौद्रक्षीरेक्षुरस घृतादिभिः शमनः/ कट्वम्ललवणोष्णैः शिरोविरेचनद्रव्यैः शुक्तमद्यधान्याम्लमूत्रान्यतमकल्कितालोडितैः शोधनः/ रोपणस्तु कषायमधुरशीतैर्यथास्वं चोपदिष्टैः॥ AS.षू.31.4/ अपि च/ दन्तहर्षे दन्तचाले मुखरोगे च वातिके/ सुखोष्णमथवा शीतं तिलकल्कोदकं हितम्॥ AS.षू.31.5/ गण्डूषधारणे नित्यं तैलं मांसरसो+अथवा/ ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे॥ AS.षू.31.6/ विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयो+अथवा/ वैशद्यं जनयत्यास्ये सन्दधाति मुखे व्रणान्॥ AS.षू.31.7/ दाहतृष्णाप्रामनं मधुगण्डूषधारणम्/ धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाश्नम्॥ AS.षू.31.8/ तदेवालवणं शीतं मुखशोषहरं परम्/ आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम्॥ AS.षू.31.9/ अथ निवाते सातपे सुखोपविष्टस्तन्मनाः स्विन्नमृदितगलकपोलललाटदेशो वरमध्यावरां क्रमाद्वक्त्रार्धत्रिभागचतुर्भागपूरणीं द्रवमात्रां कल्कं वा कोलप्रमाणं किञ्चिदुन्नमितास्यो+अनभ्यवहरन् धारयेत्/ कवले तु पर्यायेण कपोलौ कण्ठं च सञ्चारयेत्/ अयमेव च कवलगण्डूषयोर्विशेषः॥ AS.षू.31.10/ मुखे सञ्चार्यते या तु सा मात्रा कवलः स्मृतः/ असञ्चारा तु या मात्रा स गण्डूषः प्रकीर्तितः॥ AS.षू.31.11/ पुनश्च स्वेदमर्दनान्याचरेत्/ एवमुत्क्लिष्टः कफो वक्त्रं प्रतिपद्यते/ तावच्च धार्यो यावत् कफपूर्णकपोलता स्रवद्घ्राणनेत्रता भेषजस्य वानुपहतिः कफेन/ एवं त्रीन् पञ्च सप्त वा गण्डूषान् धारयेत्/ यावद्वा सम्यग्धूमपीतलिङ्गोत्पत्तिः/ तस्य स्वास्थ्येन योगं जाड्यरसाज्ञानारुचिप्रसेकोपलेपैरयोगं, मुखशोषपाकक्लमारुचिहृदयद्रवस्वरसादकर्णनादैरतियोगमुपलक्षयेत्/ तेषां यथास्वं प्रतिकुर्वीत// AS.षू.31.12/ प्रतिसारणं तु त्रिविधम्/ गण्डूषोदितानां द्रव्याणाम्/ रसक्रिया कल्कश्चूर्णश्च/ तदभिष्यन्दाधिमन्थगलशुण्डिकादिषु युक्त्या प्रयोज्यम्/ अतिप्रतिसारणादूषाप्लोषदाहक्लेदशोषादयो भवन्ति॥ AS.षू.31.13/ मुखालेपो+अपि त्रिविधो दोषघ्नो विषघ्नो वर्ण्यश्च/ त्रिप्रमाणश्चतुर्भागत्रिभागार्धाङ्गुलोत्सेधः/ न चालिप्तमुखो+अतिभाष्यहास्यक्रोधशोकरोदनखादनाग्न्यातपदिवास्वप्नान् सेवेत/ कण्डूत्वक्शोषपीनसदृष्ट्युपघातभयात्/ न च शुष्यन्नुपेक्षितव्यः/ शुष्को हि छविं दूषयति/ तमार्दयित्वापनयेत्/ आलेपान्ते च मुखमभ्यज्यात्॥ AS.षू.31.14/ न तु योज्यो रात्रिजागरितानीर्णदत्तनस्यारुचिहनुग्रहप्रतिश्यायिनाम्/ सम्यक्प्रयुक्तश्चाकालवलीपलिततिमिरव्यङ्गतिलकादीन् प्रशमयति/ स्वस्थस्य तु दृष्टिबलं पुण्ड्द्रीककान्तवक्त्रतां च करोति॥ AS.षू.31.15/ मूर्धतैलं पुनश्चतुर्धा भिद्यते/ अभ्यङ्गः परिषेकः पिचुर्बस्तिरिति/ यथोत्तरं ते बलिनः तेष्वभ्यङ्गादयः प्रसिद्धस्वरूपाः॥ AS.षू.31.16/ शिरोबस्तिविधिस्तु बस्तिं सुमृदितं द्विमुखं शिरःप्रमाणमाकर्णप्रवेशं द्वादशाङ्गुलविस्तारं कुर्यात्/ अथ शुद्धतनोः सायं रात्रौ वा स्वभ्यक्तस्विन्नस्य जानुसमसोपाश्रयासनोपविष्टस्य केशान्ते श्लक्ष्णं त्र्यङ्गुलं सुसूक्ष्मेण माषपिष्टेन सद्यः सुखाम्बुमृदितेनोभयतः प्रदिग्धं वस्त्रपट्टं बध्नीयात्/ ततस्तस्योपरि सन्धाय बस्तिमाकर्णं बस्तिमूलं च दृढमवलीकं समञ्चैलवेणिकया बध्वा पुनर्माषपिष्टेनापरिस्रावि कृत्वा यथाव्याधिदोषदूष्यहितं सिद्धमन्यतमं स्नेहं सुसुखोष्णमासेचयेद्यावत् केशभूमेरुपर्यङ्गुलम्/ तावच्च धार्यो यावत् कर्णमुखनासास्रुतिर्वेदनोपशमो वा भवति/ विशेषतो वातजेषु विकारेषु दशमात्रासहस्राणि/ पित्तरक्तजेष्वष्टौ/ षट् कफजेषु/ सहस्रमरोगकर्मणि/ ततो+अपनीते स्नेहे विमुच्य बस्तिं शिरसः स्कन्धग्रीवापृष्ठललाटादीन्यनुसुखं मर्दयेत्/ उष्णाम्बुना स्नातं यथार्हं भोजयेत्/ स्नेहोक्तं चास्याचारमादिशेत्/ एवं त्रीणि पञ्च सप्त वा दिनानि योजयेदिति/ भवति चात्र// AS.षू.31.17/ तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु/ अरूंषिकाशिरस्तोददाहपाकव्रणेषु तु॥ AS.षू.31.18/ परिषेकः पिचुः केशशातस्फुटनधूपने/ नेत्रस्तम्भे च बस्तिस्तु प्रसुप्त्यर्दितजागरे/ नासास्यशोषे तिमिरे शिरोरोगे च दारुणे॥ AS.षू.31.19/ कचशतनसितत्वपिञ्जरत्वं परिपुटनं शिरसः समीररोगान्/ जयति जनयतीन्द्रियप्रसादं स्वरहनुमूर्धबलं च मूर्धतैलम्॥ AS.षू.31.20/ धारयेत् पूरणं कर्णे कर्णमूलं विमर्दयन्/ रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने॥ AS.षू.31.21/ यावत् पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्/ निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता॥ इति एकत्रिंशो+अध्यायः॥ अथ द्वात्रिंशो+अध्यायः/ AS.षू.32.1/ अथात आश्च्योतनाञ्जनविधिमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.32.2/ आश्च्योतनं सर्वाक्षिरोगेष्वाद्य उपक्रमः/ नानाद्रव्यकल्पनया च रागाश्रुघर्षरुग्दाहतोदभेदपाकशोफकण्डूघ्नम्/ अव्यकेतेस्वेवंगुणमेव पक्ष्मपरिहारेणाक्षिकेशालेपनम्/ तञ्च पुनर्बिडालकसंज्ञम्॥ AS.षू.32.3/ तयोरकालो रात्रिः/ कालस्तु सर्वमहर्वेदनोत्पत्तिर्वा/ निवातशरणशयनस्थस्य विशोध्य नेत्रमपाङ्गे भाजनं कृत्वा वामहस्तेनोन्मील्य दक्षिणहस्तेन शुक्त्यवसक्तया पिचुवर्त्या दशद्वादशाष्टौ वा बिन्दून् कनीनकदेशे द्व्यङ्गुलादवसेचयेत्/ एवमस्य न बिन्दुपातेनाक्षिताडनाद्रागादयो जायन्ते/ आश्च्योतितं च मृदुना चैलेन शोधयेत्/ अन्येन चोष्णाम्बुप्लुतेन वातकफयोः स्वेदयेत्/ आश्च्योतनं च तयोः कोष्णम्/ सुशीतं पित्तरक्तविषेषु/ तत्तु नात्यर्थं तीक्ष्णमुष्णं शीतं प्रभूतमूनमपरिस्रावितं वा योजयेत्/ अतितीक्ष्णमुष्णं वा दाहरागपाकदृष्टिदौर्बल्यानि करोति/ अतिशीतं स्तम्भाश्रुघर्षनिस्तोदान्/ अतिमात्रं कषायवर्त्मतासङ्कोचस्फुरणोन्मीलनप्रवातासहत्वघर्षान्/ ऊनप्रमाणं न रोगशान्तिम्/ अपरिस्रुतमश्रुघर्षवेदनाः॥ AS.षू.32.4/ नेत्रे च प्रणिहितमौषधं कोशसन्धिसिराशृङ्गाटकघ्राणास्यस्रोतांसि गत्वोर्ध्वं प्रवृत्तमपवर्तयति दोषम्॥ AS.षू.32.5/ यदा चाश्च्योतनेन पित्तश्लेष्मशोणितोत्थेषु नयनामयेषु संशोधनैर्विशुद्धस्य दूषिकाघनत्वपैच्छिल्यकण्डूद्रेकश्वयथुम्लानतारागविच्छएदैः पक्वलिङ्गमुपलक्षितं भवति/ तदा नेत्रमात्राश्रये व्याधावञ्जनं प्रयोज्यम्/ न दोषवेगोदये/ न चानिर्हृतदोषे/ तत्र हि दोषोत्क्लेशेन रागादिवृद्धिः अक्षिपाकतिमिरोत्पत्तिश्च// AS.षू.32.6/ तत्तु लेखनं रोपणं स्नेहनं प्रसादनमिति चतुर्विधं भवति/ तत्राम्लादिभी रसैः पञ्चभिः शुक्लार्मादिषु लेखनम्॥ AS.षू.32.7/ तिक्तकषायैः सस्नेहैरभिष्यन्देषु रोपणम्॥ AS.षू.32.8/ सर्पादिवसादिभिर्वाततिमिरादिषु स्नेहनम्॥ AS.षू.32.9/ स्वादुशीतैः सस्नेहैरभिष्यन्दान्ते सूर्योपरागाशनिविद्युत्सम्पातभूतांपिशाचात्यद्भुतदर्शनाद्युपहतायां दृष्टौ स्वस्थवृत्ते च प्रसादनम्॥ AS.षू.32.10/ प्रसादन एव चूर्णस्तीक्ष्णाञ्जनाभिसन्तप्ते चक्षुषि प्रयुज्यमानः प्रत्यञ्जनसंज्ञां लभते/ षड्विधं वा प्रतिरसभेदादञ्जनम्/ द्विविधमेव वा तीक्ष्णं मृदु च// AS.षू.32.11/ कल्पना तु त्रिविधा/ पिण्डो रसक्रिया चूर्णश्च/ यथापूर्वं ते बलिनस्तस्मात् प्रबलमध्याबलेष्वामयेषुक्रमात्तान् प्रयोजयेत्/ तत्र पिण्डो हरेणुमात्रस्तीक्ष्णस्य/ रसक्रिया विडङ्गमात्रा/ तद्द्विगुणा मृदोः/ चूर्णो द्विशलाकः/ मृदोस्त्रिशलाकः॥ AS.षू.32.12/ पात्रे तु कुर्यात् सौवर्णे मधुरम्/ राजते+अम्लम्/ मेषशृङ्गमये लवणम्/ कांस्ये तिक्तम्/ वैदूर्यमये+अश्ममये वा कटुकम्/ ताम्रमय आयसे वा कषायम्/ नलप्लक्षपद्मस्फटिकशङ्खाद्यन्यतमे शीतम्/ एवमव्यापन्नगुणं भवति/ वर्तिघर्षणार्था च शिलातिश्लक्ष्णा निम्नमध्यानुद्गारिणी पञ्चाङ्गुलायता त्र्यङ्गुलविस्तीर्णा॥ AS.षू.32.13/ शलाकाः पञ्च कनकरजतताम्रलोहोद्भवा अङ्गुली च/ तत्राद्ये प्रसादने+अञ्जने स्नेहने च/ मध्या लेखने/ अन्त्ये रोपणे/ मृदुत्वादङ्गुल्यत्र प्रधानतमा/ अतः सरुजे+अक्ष्णि सैव प्रयोज्या/ शेषा दशाङ्गुला राजमाषस्थूलाः/ सुश्लक्ष्णास्तनुमध्या मुखयोर्मुकुलाकाराः कलायपरिमण्डलाश्च// AS.षू.32.14/ अथाञ्जनं नातिशीतोष्णाभ्रवातायां वेलायामुभयकालं च योज्यम्/ तथा सततं नैव वा॥ AS.षू.32.15/ सरुजे चाक्ष्णि प्राक् पश्चादितरस्मिन्/ अन्यथाञ्जनोद्वेगसङ्कुचिते+अन्तः सम्यगौषधं नानुप्रविशेत्/ ततैवमतिशीतादिषु च यथास्वं दोषोत्क्लेशाद्विकारपरिवृद्धिः॥ AS.षू.32.16/ न च योज्यं क्रुद्धभीतशङ्कितशोकितश्रान्ताशितमात्रविरिक्तधूममद्यपीतदत्तनस्यरात्रिजागरितवेगितरुदितपिपासित ज्वरितच्छर्दितार्ततान्तनेत्राभिहतशिरोरुजार्तशिरःस्नातानुदितादित्येषु/ एष्वञ्जनादूष्मोर्ध्वगः संरम्भाश्रुवेदनाविलत्वोषारागदूषिकानिस्तोदकृछ्रोन्मीलनश्वयथुशुक्रतिमिरादीन् जनयेत्॥ AS.षू.32.17/ अथ समसुखोपविष्टस्योपविष्टो वामांगुष्ठेन वर्त्मोत्तरमुत्क्षिप्य कृष्णभागस्याधःकनीनकादपाङ्गं यावदञ्जनं नयेदनल्पमप्रभूतमनतितक्ष्णिमनच्छमसान्द्रमकर्कशमद्रुतमविलम्बितमतिर्यग्दृष्ट्यकम्पितमघट्टितमनात्रान्तं च/ चूर्णे तु गतागतं कुर्यात्/ अन्यथा हि रागाश्रुशुक्राद्युत्पत्तिः/ ततो+अञ्जनानुगमनायानुन्मीलयन् शनैश्शनैरन्तश्चक्षुः सञ्चारयेत्/ एवमक्ष्यनुगच्छति/ वर्त्मनी किञ्चिच्चालयेत्/ न तु सहसोन्मेषणनिष्पीडनप्रक्षालनानि कुर्यात्/ बाष्पोत्क्लिष्टदोषस्तम्भभयात्/ अपि च// AS.षू.32.18/ अपेतौषधसंरम्भं निर्वृतं नयनं यदा/ व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा॥ AS.षू.32.19/ सचैलेनाथ नयनं सव्याङ्गुष्ठेन दक्षिणम्/ ऊर्ध्ववर्त्मनि सङ्गृह्य शनैः शोध्यं समन्ततः॥ AS.षू.32.20/ दक्षिणाङ्गुष्ठकेनैवं शोध्यं सव्यं च लोचनम्/ वर्त्मप्रप्ताञ्जनाद्दोषो रोगान् कुर्यादतो+अन्यथा॥ AS.षू.32.21/ तीक्ष्णाञ्जनान्ते चैनं धूमं पाययेत्/ यस्याञ्जिते कण्डूजाड्योपदेहाः स्युः/ तस्य तीक्ष्णमञ्जनं धूमं वा पुनरवचारयेत्/ एतदेव दुर्विरिक्ताक्षिलक्षणं साधनं च/ अतिविरेकात् सन्तापनिस्तोदशूलस्तम्भघर्षाश्रुदारुणप्रतिबोधकषायवर्त्मताशिरोरुग्दृष्टिदौर्बल्यानि/ तत्र शीतमाश्च्योतनं प्रत्यञ्जनं वा/ सम्यग्विरेकाद्यथास्वमामयोपशमः/ सुखोन्मीलननिमीलनवातातपसहत्वानि चेति/ भवति चात्र// रोपणादिष्वपि तथा योगादीननुचिन्तयेत्/ दोषोदयानुसारेण प्रतिकुर्वीत तेषु च// इति द्वात्रिंशो+अध्यायः॥ अथ त्रयत्रिंशो+अध्यायः/ AS.षू.33.1/ अथातस्तर्पणपुटपाकविधिं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.33.2/ यन्नयनं परिताम्यति परिसुष्कं रूक्षं स्तब्धं जिह्मं निम्नमाविलमवनद्धं शीर्णपक्ष्म तथा कृच्छ्रोन्मीलसिरोत्पातसिराहर्षर्जुनशुष्कतिमिराभिष्यन्दाधिमन्थान्यतोवातवातपर्ययशुष्काल्पशोफादिरोगातुरमपगतरागाश्रुदूषिकावेदनं तत्र तर्पणं योजयेत्/ न त्वशान्तोपद्रवे+अक्ष्णि नातिशीतोष्णवर्षदुर्दिने न नस्यानर्हेषु च/ तद्वत् पुटपाकमपि॥ AS.षू.33.3/ अथ दिवसस्याष्टमे भागे गते शेषे वा निवातातपरयोधूमे कृतनीलपीतान्यतरयवनिके वेश्मनि जीर्णभक्तस्य सुखशयनगतस्य उत्तानस्य मृदितमाषपिष्टकल्केन नेत्रकोशाद् बहिर्द्व्यङ्गुलोच्छ्रायाधारौ परिमण्डलावसम्बादौ समावपरिस्राविणौ कृत्वा तत्रोष्णोदकप्रविलीनं निमीलिते नेत्रे यथास्वौषधविपक्वं क्षीरं सर्पिः सर्पिर्मण्डं वावसेचयेत्/ यावन्निमग्नान्यक्षिपक्ष्माणि भ्रूरोमाणि च/ ततः शनैरस्योन्मेषमाचरतो मात्रां गणयेत्/ वर्त्मजेषु विकारेषु शतं सन्धिजेषु त्रीणि शुक्लजेषु पञ्च कृष्णजेषु सप्त दृष्टिजेष्वष्टौ सहस्रमधिमन्थेषु/ प्रतिदोषं तु वाते सहस्रं पित्ते षट् शतानि कफे पञ्च स्वस्थकर्मणि च// AS.षू.33.4/ ततो+अस्यापाङ्गदेशे शलाकया द्वारं कृत्वा स्नेहं भाजने स्रावयेत्/ आधारौ चापनीय यवकल्केनाक्षिकोशौ प्रमृज्य स्नेहेरितकफोपशान्तये यथार्हं धूमं पाययेत्/ सुखोदकप्रक्षालितमुखं चैनं यथाव्याधि भोजयेत्/ आतपाकाशभास्वद्दर्शनानि च परिहरेत्॥ AS.षू.33.5/ अनेन विधिना प्रत्यहं वायावेकान्तरं रक्तपित्तयोद्र्व्यन्तरं कफे स्वस्थे च/ यथादोषोत्कर्षं संसर्गसन्निपातयोः/ एवमेकाहं त्र्यहं पञ्चाहं वा कुर्यादातृप्तेर्वा/ तृप्तातृप्तातितृप्तलिङ्गानि तु क्रमात् स्वास्थ्यवातकफविकारैरादिशेत्॥ AS.षू.33.6/ यदा तु सम्यग्योगप्राप्तं तर्पणं भवति तदा तद्विधेष्वेव रोगेषु पुटपाकं विदध्यात्/ स त्रिविधः/ स्नेहनो लेखनः प्रसादनश्च// AS.षू.33.7/ तत्र स्नेहनमानूपसाधारणमांसमेदोमज्जवसाभिः तथा स्वादुद्रव्यैश्च क्षीरपिष्टै रूक्षे+अक्ष्णि प्रयोजयेत्॥ AS.षू.33.8/ लेखनं जाङ्गलमृगपक्षिमांसयकृद्भिर्मुक्ताप्रवालशङ्खताम्रायस्समुद्रफेनकासीसस्रोतोजसैन्धवादिभिश्च लेखनद्रव्यैर्दधिमस्तुमधुपिष्टैः स्निग्धे॥ AS.षू.33.9/ प्रसादनीयं तु जाङ्गलमृगपक्षियकृद्धृदयमज्जवसाभिर्मधुरद्रव्यैश्च स्त्रीस्तन्यक्षीराज्यपिष्टैः/ स तु वातपित्तरक्तदृष्टिदौर्बल्यव्रणनाशनः कफविरुद्धः॥ AS.षू.33.10/ अथ बिल्वमात्रं वेशवारीकृतं मांसपिण्डं तन्मात्रेणैवौषधपिण्डेन संसृज्यैरण्डवटोत्पलपत्रैः स्नेहनादिषु क्रमाद्वेष्टयित्वा कुशमुञ्जसूत्रान्यतमेन बध्नीयात्/ मृत्प्रलेपनं चात्र द्व्यङ्गुलोत्सेधं कृत्वा धवधन्वमधूकन्यग्रोधकाश्मर्यराजादनार्जुननक्तमालपाटलीना मन्यतमैः काष्ठैः शकृता वा गोमहिषयोः पचेत्/ अग्निवर्णं चैनमपनीय विगतमृत्सूत्रपत्रं कृत्वा वस्त्रेण पीडयेत्/ तेन रसेन सायं तर्पणवत् पूरयेन्नेत्रे/ धारयेच्च स्नेहने शतद्वयं मात्राणां लेखने शतं प्रसादने त्रीणि शतानि॥ AS.षू.33.11/ तप्रणवदेव धूमपानं प्रसादनवर्ज्यम्/ सुखोष्णौ च पूर्वौ/ शीतः प्रसादनः/ पुटपाकस्त्वेकाहं द्व्यहं त्र्यहं वा योज्यः/ द्विगुणश्च तर्पणपुटपाकयोः परिहारः/ बद्धाक्षैश्च मालतीमल्लिकाकुसुमैर्निवसेत्/ तथा पक्वातिसारे+अपि पुटपाकस्यायमेव विधिरिति/ भवति चात्र श्लोकः॥ AS.षू.33.12/ सेके+अञ्जने तर्पणे च पुटपाके च ये गदाः/ जायेरन् विधिविभ्रंशाद्यथास्वं तान् प्रसाधयेत्॥ इति त्रयस्त्रिंशो+अध्यायः॥ अथ चतुस्त्रिंशो+अध्यायः/ AS.षू.34.1/ अथातो यन्त्रशस्त्रविधिं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.34.2/ मनःशरीराबाधकराणि शल्यानि/ तेषां नानाविधानां शल्यानां नानादेशनिविष्टानामाहरणे+अभ्युपायो यन्त्राण्यर्शोभगन्दरादिषु शस्त्रक्षाराग्न्यवचारणे शेषाङ्गरक्षणे च/ तथा बस्तिप्रणयनादौ शृङ्गालाबुघटिकादयो जाम्बवौष्ठादीनि/ अन्यान्यपि चानेकरूपाण्यनेककर्माणि स्वस्थातुरोपकरणानि/ अतः कर्मवशात्तेषामियत्तावधारणमशक्यम्॥ AS.षू.34.3/ अन्ये पुनरेकोत्तरं यन्त्रशतमित्याचक्षते/ इह पुनः समासतः षोढा निर्दिश्यन्ते/ तद्यथा स्वस्तिकसन्दंशतालनाडीशलाकाख्यान्यनुयन्त्राणि च// AS.षू.34.4/ तत्र स्वस्तिकयन्त्राणि कङ्कसिंहगृध्रकुररादिविविधव्यालमुखान्याकारानुगताभिधानानि प्रायशो लौहान्यष्टादशाङ्गुलानि/ मसूराकारप्रान्तैः कण्ठे कीलैरवबद्धानि मूले+अङ्कुशवदावृत्तवारङ्गाण्यस्थिविनष्टशल्योद्धरणार्थानि/ तेषां सिंहव्याघ्रभुजङ्गमकरादिमुखानि दृश्यवारङ्गेषु शल्येषु प्रयोजयेत्/ इतरेषु तु यथायोगं व्रणाकारानुरोधेन कङ्ककाककुररादिमुखानि॥ AS.षू.34.5/ सनिबन्धनो निर्निबन्धनश्च षोडशाङ्गुलौ सन्दंशौ द्वौ भवतः/ तौ त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते/ तथान्यः सन्दंशः षडङ्गुलो+अर्धाङ्गुलविस्तृतो वक्रद्विबाहुरङ्गुष्ठाङ्गुलिप्रान्तसमागमाकृतिः सूक्ष्मशल्याक्षिपक्ष्मव्रणाधिमांसाहरणे॥ AS.षू.34.6/ तद्वच्च मुचुटी/ सा तु सूक्ष्मदन्तर्जुर्द्विभुजा मूले रुचकनद्धा वलयपीडनात् छिन्नार्मशेषगम्भीरव्रणाधिमांसाहरणे॥ AS.षू.34.7/ तालयन्त्रे अपि द्वे द्वादशाङ्गुले मत्स्यगलतालकवदेकतालकद्वितालके कर्णनाडीशल्याहरणार्थे॥ AS.षू.34.8/ नाडीयन्त्राणि सुषिराण्यनेकप्रकाराण्यनेकप्रयोजनान्येनकतोमुखान्येकतोमुखानि च भवन्ति/ स्रोतोगतशल्यदर्शनार्थमाहरणार्थं क्रियासौकर्यार्थमाचूषणार्थं चेति/ तानि स्रोतोद्वारपरिणाहानि तथायोगप्रदीर्घाणि च कुर्यात्॥ AS.षू.34.9/ कण्ठशल्यदर्शनार्थं नाडीं दशाङ्गुलायतां पञ्चाङ्गुलपरिणाहां द्विकर्णस्य तु वारङ्गस्य सङ्ग्रहार्थं त्रिच्छिद्रमुखां नाडीं तत्प्रमाणतः कुर्यात्/ तथा चतुष्कर्णस्य पञ्चच्छिद्रमुखाम्/ शल्यनिर्घातिनीं तु पद्मकर्णिकाकारशीर्षां द्वादशाङ्गुलां त्र्यङ्गुलसुषिराम्॥ AS.षू.34.10/ आर्शोयन्त्रं त्रिविधम्/ ताम्रायोहैमं दान्तं शार्ङ्गं वार्क्षं वा गोस्तनाकारं चतुरङ्गुलायतं हस्ततलायतमेकं पञ्चाङ्गुलानि परिणाहेन पुंसां षङ्गुलानि स्त्रीणाम्/ द्विच्छिद्रं दर्शनार्थमेकच्छिद्रं कर्मणि/ तथा हि सुखेन दर्शनं शस्त्रक्षाराग्न्यनतिक्रमश्च/ छिद्रं तु त्र्यङ्गुलायतमङ्गुष्ठोदरविस्तारम्/ यदङ्गुलमवशिष्टं तस्याधो+अर्धाङ्गुलमुपरि तथार्धाङ्गुलोच्छ्रितोद्वृत्तकर्णिकम्/ तृतीयं तु तादृशमेव शम्याख्यं पार्श्वच्छिद्ररहितं पीडनार्थम्/ भगन्दरे तु छिद्रादूर्ध्वमोष्ठमपनीय कुर्वीत/ तद्वच्च घ्राणार्शो+अर्बुदयन्त्रं नाड्याकारं द्व्यङ्गुलायतमेकच्छिद्रं प्रदेशिनीपरीणाहम्॥ AS.षू.34.11/ तथाङ्गुलीत्राणकमङ्गुलीप्रवेशितं किञ्चित्स्थूलवृत्तौष्ठमूर्ध्वाधश्छिद्रं गोस्तनाकृति चतुरङ्गुलं दान्तं शार्ङ्गं वार्क्षं वा/ तद्दृढेन सूत्रेण मणिबन्धप्रतिबद्धमास्यविस्रावणे योज्यम्॥ AS.षू.34.12/ योनिव्रणदर्शने यन्त्रं षोडशाङ्गुलम्/ मध्ये सुषिरं चतुर्भित्तं चतुश्शलाकं सञ्चारिण्यामुद्रयोर्ध्वं निबद्धमुत्पलमुकुलवक्त्रं मूले शलाकाक्रमणादूर्ध्वविकासि च/ नाडीव्रणप्रक्षालनाभ्यञ्जनयन्त्रे षडङ्गुले बस्तियन्त्राकारे मुखतो+अकर्णिके मूलमुखयोरङ्गुष्ठकलायप्रवेशस्रोतसी/ दकोदरे नाडीमुभयतोद्वारां पिच्छनाडीं वा युञ्ज्यात्/ स्नेहबस्त्युत्तरबस्तिप्रधमनधूममूत्रवृद्धिनिरुद्धमणिप्रभृतिषु यथास्वमेव यन्त्राण्युक्तानि॥ AS.षू.34.13/ शृङ्गं तु ह्रस्वमध्यदीर्घमष्टादशद्वादशाङ्गुलायतं त्र्यङ्गुलप्रवेशमुखमग्रे सर्षपोपलच्छिद्रं तनुचर्मनद्धं चूचुकाकारमुखं च/ तद्वातविषरक्ताम्बुदुष्टस्तन्यचूषणार्थम्/ श्लेष्मरक्ताचूषणार्थस्त्वलाबुः/ स द्वादशाङ्गुलदीर्घो+अष्टादशाङ्गुलपरिणाहस्त्रिचतुरङ्गुलवृत्तसमुच्छ्रितमुखः परिवेष्टितदीप्तकुशबल्वजपिचुगर्भश्च प्रयोज्यः/ तद्वदेव च मानकर्माभ्यां घटी/ सा तु गुल्मोन्नमनविलयनार्थं च// AS.षू.34.14/ शलाकायन्त्राण्यपि नानाकृतीनि नानार्थानि यथायोगं दैर्घ्यपरिणाहानि च भवन्ति/ तेषामेषणकर्मणी द्वे गण्डूपदमुखे/ स्रोतोगतशल्याहरणार्थे+अष्टाङ्गुलनवाङ्गुले द्वे मसूरदलमुखे/ षट् शङ्कवः/ तेषां व्यूहनक्रियौ द्वादशषोडशाङ्गुलौ द्वावहिफणामुखौ/ तथा चालनार्थे दशद्वादशाङ्गुलौ शरपुङ्खमुखौ/ आहरणार्थे बडिशमुखौ/ तथा गर्भशङ्कुः शङ्कुतुल्यो+अष्टादशाङ्गुलः प्रणताग्रो मूडगर्भाहरणे/ तथा सर्पफणावदेवाग्रवक्रं तदाख्यमश्मर्याहरणार्थम्/ तथा दन्तनिर्घातनं चतुरङ्गुलं शरपुङ्खमुखं स्थूलवृत्तप्रान्तम्॥ AS.षू.34.15/ षट् कार्पासकृतोष्णीषाणि विविधव्रणक्लेदक्षारप्रमार्जनक्रियासु/ तेषामपि दूरासन्नघ्राणव्रणोपयोगिनी षट् सप्ताङ्गुले द्वे/ पायौ दशद्वादशाङ्गुले/ कर्णशोधनं स्रुवमुखमश्वत्थपत्राग्रम्/ तथा क्षाराग्निकर्मार्थे जाम्बवोष्ठानि द्वादशाष्टाङ्गुलानि क्रमाद्व्यङ्गुलाङ्गुलार्द्धाङ्गुलफलानि॥ AS.षू.34.16/ शलाकाश्च स्थूलसूक्ष्मदीर्घह्रस्वमध्याः/ आन्त्रवृद्धौ त्वर्धेन्दुवक्रा मध्योर्ध्वनिर्गतशलाकाः/ दहने नासार्शो+अर्बुदयोः कोलास्थिदलमात्रमुखा वेल्लितौष्ठा/ क्षारविषौषधप्रणिधानाय च दर्व्यस्तिस्रो+अष्टाङ्गुला दर्व्याकाराः कनिष्ठिकानामिकामध्यमाङ्गुलिनखपरिमाणनिम्नमुखास्तथाञ्जलिसंस्थानाः/ उत्तरबस्त्यञ्जनादिषु यथायथमेवोपदिष्टानि॥ AS.षू.34.17/ अनुयन्त्राण्ययस्कान्तरज्जुचर्मान्त्रवस्त्राश्ममुद्गरपाणिपादतलाङ्गुलिजिह्वादन्तमुखशाखानखबालाश्वकालपाकहर्षभयानि॥ AS.षू.34.18/ एतानि देहे सर्वस्मिन् देहस्यावयवे+अपि वा/ सन्धौ कोष्ठधमन्यां च यथायोगं प्रयोजयेत्॥ AS.षू.34.19/ यन्त्रकर्माणि तु निर्घातनपूरणबन्धनव्यूहनपरिवर्तनचालनविवरणपीडनमार्गशोधनविकर्षणाहरणव्यथनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषणदारणौजूकरणप्रक्षालनप्रधमनाञ्जनप्रमार्जनानि बाहुल्येनचतुर्विंशतिर्भवन्ति॥ AS.षू.34.20/ विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात्/ यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च// AS.षू.34.21/ शस्त्राणि तु षड्विंशतिर्भवन्ति/ तद्यथा दन्तलेखनमण्डलाग्रवृद्धिपत्रोत्पलपत्राध्यर्धधारमुद्रिकाकर्तरीसर्पवक्त्रकरपत्रकुशापत्राटीमुखान्तर्मुखशरारीमुखत्रिकूर्चकुठारिकाव्रीहिमुखशलाकावेतसपत्राराकर्णव्यधनसूचीसूचीकूर्चखजैषिणीबडिशनखशस्त्राणि चेति/ प्रायश्च तानि षडङ्गुलानि सुध्मातावर्तितायोघटितान्युत्पलपत्रनीलानि सुग्रहाणि सुरूपाणि सुधाराणि सुसमाहितमुखाग्राण्यकरालानि प्रत्येकं च प्रायो द्वित्राणि स्वप्रमाणार्धचतुर्थभागफलानि/ तानि व्याधिदेशवशात् प्रयुञ्जीत/ तेषां नामभिरेवाकृतयः प्रायेण यन्त्रवद्व्याख्याताः॥ AS.षू.34.22/ तत्र त्रयमाद्यं लेखने/ वृद्धिपत्रादीनि त्रीणि पाटने/ चत्वारि भेदने/ मण्डलाग्रादीन्यष्टौ छेदने/ कुशपत्रादीनि पञ्च प्रच्छाने/ कुठारिकादीनि षट् व्यधने/ तेषामाराव्रीहिमुखे भेदने छेदने च/ सूच्यः सीवने/ सूचीकूर्चः कुट्टने/ खजो मथने/ एषिण्येषणे भेदने च/ बडिशो ग्रहणे/ नखशस्त्रमुद्धरणे/ छेद्यभेद्यलेख्यप्रच्छानेषु च/ इति द्वादशाविधे शस्त्रकर्मण्युपयोगः॥ AS.षू.34.23/ विशेषतस्तु दन्तलेखनं सुप्रबन्धवच्चतुरस्रमेकधारं दन्तशर्करालेखने/ मण्डलाग्रं प्रदेशिन्यन्तर्नखविस्तृतफलं तल्लेखनच्छेदनयोर्वर्त्मरोगोत्सन्नदन्तमांसदुर्निविष्टव्रणगलशुण्डिकादिषु प्रयोज्यम्॥ AS.षू.34.24/ वृद्धिपत्रं क्षुराकारं तत्तून्नते गम्भीरे वा श्वयथावृजुसूच्यग्रमिष्टम्/ विपरीते तु पृष्ठतो+अवनतधारम्॥ AS.षू.34.25/ अङ्गुलिशस्त्रकं मुद्रिकानिर्गतमुखं वृद्धिपत्रमण्डलाग्राध्यर्धधारान्यतमतुल्यार्धाङ्गुलायतधारं प्रदेशिनीप्रथमपर्वप्रमाणार्पणवृत्तमुद्रिकं दृढसूत्रप्रतिबन्धं कण्ठरोगेषु प्रयुज्यते॥ AS.षू.34.26/ कर्तरी त्रिभागपाशा व्रणस्नायुकेशसूत्रच्छेदनार्था/ सर्पवक्त्रं वक्रमर्धाङ्गुलफलं घ्राणकर्णार्शो+अर्बुदच्छेदनार्थम्/ करपत्रं दशाङ्गुलं द्व्यङ्गुलविस्तारं सूक्ष्मदन्तं खरधारं सुत्सरुनिबद्धमस्थिच्छेदनार्थम्/ कुशपत्राटीमुखे द्व्यङ्गुलफले/ अन्तर्मुखमर्धचन्द्राकारमध्यर्धाङ्गुलफलम्॥ AS.षू.34.27/ कुठारिका पृथुदण्डा गोदन्ताकारा अर्धाङ्गुलफलास्थ्याश्रितसिराव्यधार्था/ व्रीहिमुखमध्यर्धाङ्गुलफलं मांसलप्रदेशसिराव्यधार्थं वर्ध्मोदरगुल्मविद्रध्यादिव्यधनभेदनार्थं च/ शलाकोभयतोमुखी कुरबकमुकुलाग्रा ताम्रमयी लिङ्गनाशव्यधनार्था॥ AS.षू.34.28/ आरा चतुरस्रार्धाङ्गुलवृत्तमुखा तावत्प्रवेशा बहलकर्णपालीव्यथार्था पक्वामशोफसन्देहभेदनार्था च/ कर्णव्यधनं त्र्यङ्गुलायतमङ्गुलसुषिरं घनं यूथिकामुकुलाग्रम्॥ AS.षू.34.29/ सूच्यस्तिस्रो वृत्ता निगूढदृढपाशाः/ तत्र मांसलेष्ववकाशेषु त्र्यङ्गुला त्र्यस्रा/ सन्ध्यस्थिव्रणेष्वल्पमांसेषु च द्व्यङ्गुला वृत्ता पक्वामाशययोर्मर्मसु च सार्धद्व्यङ्गुला धनुर्वक्रा व्रीहिमुखा च// AS.षू.34.30/ सूचीकूर्चो वृत्तैकमूलो+अग्रे सुनिबद्धसप्ताष्टसूचिकः कुष्टश्वित्रव्यङ्गेन्द्रलुप्तसुप्तादिषु/ खजस्त्वर्धाङ्गुलायताष्टकण्टकमुखस्ताम्रो लौहो वा नासाभ्यन्तरगतशोणितमोक्षणार्थः/ एषण्या द्वे सुश्लक्ष्णस्पर्शे तयोरेकाष्टाङ्गुला गतिकोथशल्यस्राववत्सु व्रणेषु सुषिरान्वेषणे/ अन्या सूचीसंस्थाना क्षाराक्तसूत्रप्रतिबद्धा नाडीनां भगन्दरगतीनां च भेदने/ बडिशो+अत्यवनतमुखः सूचीतीक्ष्णाग्रो ग्रहणे गलशुण्डिकार्मादेः/ नखशस्त्रमष्टाङ्गुलमेकतो+अश्वकर्णमुखमन्यतो वत्सदन्तमुखं सूक्ष्मशल्योद् वृतौ॥ AS.षू.34.31/ अणुशस्त्राणि तु जलौकःक्षाराग्निसूर्यकान्तकाचस्फटिककुरुचिन्दनखशाकशोफालिकादिखरपत्रसमुद्रफेनशुष्कगोमयादीनि/ स्वबुद्ध्या च विकल्प्य विविधानि यन्त्रशस्त्राणि तत्कर्माणि चोपकल्पयेत्/ हस्त एव चात्र प्रधानतमस्तदधीनत्वाद्यन्त्रशस्त्राणाम्॥ AS.षू.34.32/ तत्र दीर्घह्रस्वस्थूलतनुवक्रविषमग्राह्यग्राहिशिथिलता इत्यष्टौ यन्त्रदोषाः/ अत्राद्याः पञ्च कुण्ठखण्डखरधाराश्चेत्यष्टावेव शस्त्रदोषाः/ अन्यत्र करपत्रात्॥ AS.षू.34.33/ तत्र क्षारेण पायितं शस्त्रं शरशल्यास्थिच्छेदनेषु उदकेन मांसच्छेदनेषु/ तैलेन पाटनभेदनेषु सिराव्यधस्नायुच्छेदनेषु च प्रयुञ्जीत// AS.षू.34.34/ धारा पुनः छेदनानां मासूरी लेखनानामर्धमासूरी/ व्यधनानां विस्रावणानां च कैशिकी॥ AS.षू.34.35/ तेषां छेदनभेदनलेखनानि वृन्तसाधारणे भागे प्रदेशिनीमध्यमाङ्गुष्ठैः सुसमाहितो गृह्णीयात्/ वृन्ताग्रे विस्रावणानि प्रदेशिन्यङ्गुष्ठाङ्गुलीभ्याम्/ हस्ततलप्रच्छादितवृन्ताग्रं व्रीहिमुखं मुखे/ मूलेष्वाहरणार्थानि/ पाशस्योपरि मध्ये लघुसन्दंशं कर्तरीं च/ शेषाण्यपि यथायोगं क्रियासौकर्येण// AS.षू.34.36/ निशातनी तु तेषां सुश्लक्ष्णा शिला माषमुद्गप्रभा/ धारासंस्थापनं च शाल्मलीफलकम्॥ AS.षू.34.37/ न चाधिगतशास्त्रोप्यकृतयोग्यः सुबहुशो वाप्यदृष्टकर्मा शस्त्रकर्माणि प्रवर्त्तेत/ सिरास्नायुमर्मादिव्याप्तत्वाद्देहस्य/ तस्मात् सरोमचर्मपुष्पफलालाबुत्रपुसोदकपङ्कपूर्णदृतिबस्तिवर्ध्ममांसपेशिकोत्पलनालादिषु यथार्हमाहरणादियोग्यां कुर्यात्/ तथा घटपार्श्वस्रोतस्यम्भोभिः पूर्णेन नेत्रेण बस्तिपीडानयोग्याम् मृदुमांसखण्डेष्वग्निक्षारावचरणयोग्याम्/ पुस्तमयपुरुषाङ्गप्रत्यङ्गेषु बन्धनयोग्याम्/ अपि च// AS.षू.34.38/ युक्तकारी भिषग् बुभूषुः पुरुषं संपूर्णगात्रमविषहतमदीर्घव्याधिपीडितं निष्कृष्टदृष्टान्त्रमावहन्त्यामापगायां मुञ्जबल्बजवेष्टितं पञ्जरस्थमप्रकाशे देशे कोथयेत्/ तं सम्यक्प्रकुथितं चोद्घृत्यायतदेहं कृत्वोशीरवेणुकूर्चादीनामन्यतमेन शनैश्शनैरवघृष्य त्वगादीन् सर्वानेव बाह्याभ्यन्तरानङ्गसिरास्नाय्वादीनवयवानाचार्योपदर्शितेनागमेन चक्षुषा च लक्षयेत्॥ AS.षू.34.39/ इति शास्त्रेण यद्दृष्टं दृष्टं प्रत्यक्षतश्च यत्/ समागतं तदुभयं भूयो ज्ञानं विवर्धयेत्॥ AS.षू.34.40/ स्यान्नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः/ क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः॥ AS.षू.34.41/ विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः/ शलाकापिहितास्यश्च शस्त्रकोशः सुसञ्चयः॥ इति चतुस्त्रिंशो+अध्यायः/ अथ पञ्चत्रिंशो+अध्यायः/ AS.षू.35.1/ अथातो जलौकोविधिं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.35.2/ नृपाढ्यभीरुसुकुमारबालस्थविरनारीणामसृग्विस्रावणाय जलौकसो योजयेत्॥ AS.षू.35.3/ तास्तु द्विविधाः सविषा निर्विषाश्च/ तत्र दुष्टाम्बुसर्पमण्डूकमत्स्यादिशवकोथमूत्रपुरीषजा रक्तश्वेतातिकृष्णतनुस्थूलचपलपिच्छिलाः स्थूलमध्यरोमशाः शक्रायुधवद्विचित्रोर्ध्वराजीचिता वा सविषाः/ तद्दंशाद्दाहशोफपाककण्डूपिटकाविसर्पज्वरमूर्छश्वित्रोत्पत्तिः/ तत्र विषपित्तरक्तहरां क्रियां कुर्वीत/ पद्मोत्पलसौगन्धिकादिसुगन्धिविमलविपुलसलिलशैवालजाः शैवालश्यावा नीलोर्ध्वराजयो वृत्ताश्च निर्विषाः॥ AS.षू.35.4/ सर्वासां च परं प्रमाणमष्टादशाङ्गुलानि/ तत्र चतुष्पञ्चषडङ्गुला नृषु योजयेत्/ गजवाजिष्वपराः/ तासु सुकुमारास्तनुत्वचो+अल्पशिरस्का बृहदधरकायाश्च स्त्रियः/ विपरीताः पुमांसो+अर्धचन्द्राकृतिपुरोवृत्ताश्च/ तत्र बहुदोषेषु चिरोत्थितेषु चामयेषु पुमांसो योजयितव्याः/ स्त्रियो विपरीतेषु/ जलौकसस्त्वार्द्रचर्माह्युपायैर्गृहीत्वा सुरभिपङ्कगर्भे नवे घटे स्थापयेत्/ शृङ्गाटककशेरुकशालूकशैवालमृणालवल्लूरमृत्स्नापुष्करबीजचूर्णं स्वादुशीतं स्वच्छं च तोयमन्नपानार्थे ताभ्यो दद्यात्/ लालादिकोथपरिहारार्थमेवं च त्र्यहात् त्र्यहादूर्ध्वं पूर्वमन्नपानमपनीयान्यद्दद्यात्/ पञ्चाहाच्च तद्विध एव घटान्तरे ताः सञ्चारयेत्/ तासां तु दुष्टशोणितासम्यग्वमनात् प्रततपातनाच्च मूर्च्छा भवति/ तासामम्भोभिः पूर्णभाजनस्थानामचेष्टयाहारानभिलाषेण च ज्ञात्वा ता विवर्जयेत्/ इतरास्तु हरिद्रासर्षपकल्काम्भसि मुक्तपुरीषा अवन्तिसोमे तक्रे वा पुनराश्वासिता जले सुखोपविष्टस्य संविष्टस्य वा मृद्गोमयचूर्णाभ्यामनुसुखं विरूक्ष्य दंशदेशं योजयेत्/ अलगन्तीषु क्षीरघृतनवनीतरुधिरान्यतमबिन्दून् न्यसेत् प्रच्छेद्वा/ अश्वखुरवच्च वक्त्रं निवेश्योन्नतस्कन्धा दशन्ति/ यदा च शिशुवच्छ्वसन्त्यो शिरःस्पन्दोर्मिवेगैः पिबन्ति तदार्द्रवाससावच्छादयेत्/ सेचयेच्चाम्भसाल्पाल्पम्/ यथा च हंसः क्षीरोदकात् क्षीरमादत्ते/ तद्वदुत्क्लिष्टे रक्ते जलौकाः प्राग् दुष्टमसृक्/ यदा च तद्दंशे तोदः कण्डूर्वा तदा शुद्धरक्तरक्षणार्थमपनयेत्/ लौल्याच्च दंशममुञ्चन्त्याः क्षौद्रं लवणचूर्णं वा मुखे दद्यात्॥ AS.षू.35.5/ पतितां तु तण्डुलकण्डनोपदिग्धगात्रां तैललवणाभ्यक्तमुखीं आपुच्छादामुखमनुलोमं शनैः पीडयन् सम्यग्वामयेत्/ ततः पूर्ववत् सन्निदध्यात्/ सप्तरात्रं च ताः पुनर्न पातयेत्/ अशुद्धे तु रक्ते मधुना गुडेन वा दंशात् किञ्चिदवघट्टयन् स्रावयेत्/ स्रुतरक्तस्य च सद्यो दंशं शीताभिरद्भिः प्रक्षाल्य सर्पिःपिचुनावगुण्ठयेत्/ स्थितरक्तं चोत्क्लिष्टशोणितशेषप्रसादनाय कषायमधुरशिशिरैः सघृतैः प्रदेहैः प्रदिह्यात्॥ AS.षू.35.6/ तत्र योगादीन् सिराव्यधवदुपलक्षयेत्/ प्रतिकुर्वीत च/ दुष्टरक्तापगमात् श्वयथुशैथिल्यं दाहरागशूलोपशमश्च/ रक्तपित्तेन दुष्टमलाबुघटिकाभ्यां न निर्हरेदग्निसंयोगाद्वातकफाभ्यां च दुष्टं निर्हरेत्/ तथा कफेन न शृङ्गेण स्कन्नत्वात्/ वातपित्ताभ्यां तु दुष्टं निर्हरेत्/ अथ प्रच्छाद्याङ्गं तनुवस्त्रपटलावनद्धप्रान्तेन शृङ्गेणाचूषेत्/ तथा प्रदीप्तापिचुगर्भाभ्यामलाबुघटिकाभ्यामिति/ भवन्ति चात्र श्लोकाः॥ AS.षू.35.7/ गात्रं बध्वोपरिदृढं रज्ज्वा पट्टेन वा समम्/ स्नायुसन्ध्यस्थिमर्माणि त्यजन्प्रच्छानमाचरेत्॥ AS.षू.35.8/ अधोदेशप्रविसृतैः पदैरुपरिगामिभिः/ न गाढघनतिर्यग्भिर्न पदे पदमाच्रेत्॥ AS.षू.35.9/ प्रच्छानेनैकदेशस्थं सुप्तं शृङ्गादिभिर्हरेत्/ ग्रथितं तु जलौकोभिरसृग्व्यापि सिराव्यधैः॥ AS.षू.35.10/ प्रच्छानं पिण्डिते वास्यादवगाढे जलौकसः/ त्वक्स्थे+अलाबुघटीशृङ्गं सिरैव व्यापके+असृजि/ वातादिधाम वा शृङ्गजलौको+अलाबुभिः क्रमात्॥ AS.षू.35.11/ स्रुतासृजः प्रदेहाद्यः शीतैः स्याद्वायुकोपतः/ सतोदकण्डूः शोफस्तं सर्पिषोष्णेन सेचयेत्॥ इति पञ्चत्रिंशो+अध्यायः/ अथ षट्त्रिंशो+अध्यायः/ AS.षू.36.1/ अथातः सिराव्यधविधिं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.36.2/ बहवो हि रक्तावसेचनोपायाः प्रागभिहितास्तेषामन्येषां च विरेकादीनामुपक्रमाणां तत्साध्येष्वामयेषु सिराव्यधः प्रधानम्/ अमुना हि ते समूलाः शोषमायान्ति केदारसेतुभेदेन शाल्यादय इव/ तथा च// AS.षू.36.3/ सिराव्यधश्चिकित्सार्धं संपूर्णं वा चिकित्सितम्/ शल्यतन्त्रे स्मृतो यद्वद्बस्तिः कायचिकित्सिते॥ AS.षू.36.4/ यथा रक्तमधिष्ठानं विकाराणां विकारिणाम्/ अन्यन्न हि तथा दूष्यं कर्मेदं प्रथमं ततः॥ AS.षू.36.5/ तत्राम्बु शारीरमाहारसारभूतं रसाख्यमविकृतमविकृतेन तेजसा रञ्जितमिन्द्रगोपाकारं च शशशोणितगुञ्जाफलालक्तपद्मसुवर्णवर्णं धौतं च विरज्यमानं मधुरमीषल्लवणं स्निग्धमसंहतमशीतोष्णं गुरु पित्तैकचयप्रकोपोपशमं सौम्याग्रेयं प्रकृत्या रक्तमाहुः/ तथा दोषम्/ दूष्यमिति केचित्/ उभयात्मकमन्ये॥ AS.षू.36.6/ तच्चैवंविधमेव विधिवदाहारविहाराभ्यासाद्विशुद्धं बलवर्णसुखायुषां योनिः/ इतरथा पुनः शरत्कालस्वभावादेव वा प्रदुष्टमभिष्यन्दाधिमन्थशुक्लार्मतिमिररक्तराजीशिरस्तोदभेददाहकण्डूकर्णरोगमुखपाकपूतिघ्राणास्योपदेहत्वगुल्मप्लीहविद्रधिवीसर्पज्वररक्तपित्तकुष्ठपिटकाश्लीपदोपदंशशङ्खशोफवातशोणितरक्तमेहक्षुद्ररोगाग्निस्वरनाशाङ्गगौरवसादारोचकाम्लोद्गारलवणास्यताक्रोधमोहस्वेदमदमूर्छायसन्यासकम्पतन्द्रादीनाम्/ ये च शीतोष्णस्निग्धरूक्षाद्यैः सर्वदोषप्रतिपक्षैः सम्यगप्युपक्रान्ताः साध्या अपि न सिध्यन्ति/ ते च रक्तप्रकोपजाः तस्मात्तेष्वत्युद्रिक्तरक्तविस्रावणाय यथास्वं सिरां विध्येत्॥ AS.षू.36.7/ न तु स्नेहपीतकृतपञ्चकर्मान्यतमगर्भिणीसूतिकाजीर्णकामलाक्लीबोनषोडशातीतसप्ततिवर्षाभिघातातिस्रुतरक्तादुष्टरक्तास्निग्धातिस्निग्धास्विन्नाक्षेपकपक्षाघातातिसारच्छर्दिश्वासकासोदररक्तपित्तार्शःपाण्डुरोगसर्वाङ्गशोफपीडितानाम्/ न चाव्यधनीयाश्चायन्त्रितानुत्थिताः सिराः न तिर्यङ्न चातिशीतोष्णवर्षवाताभ्रेषु/ तत्र स्नेहपीतादिषु सम्यग्विद्धा अपि सिरा न स्रवन्त्यतिस्रवन्ति वा सम्यक्स्निग्धस्विन्नस्य पुनर्द्रवीभूता दोषाः शोणितमनुप्रविष्टाः सम्यक् प्रच्यवन्ते/ न त्वेष निषेधो विषसंसृष्टोपसर्गात्ययिकव्याधिषु/ प्रतिरोगं तु व्यधं प्रति विभागः॥ AS.षू.36.8/ शिरोनेत्ररोगेषु लालाट्यामुपनास्यामपाङ्ग्यां वा कर्णरोगेषु परितः कर्णौ/ नासारोगेषु नासाग्रे/ प्रतिश्याये तु नासाललाटस्थाः/ मुखरोगेषु जिह्वौष्ठहनुतालुगाः/ जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खमूर्धगाः/ अपस्मारे हनुसन्धिमध्यगाः/ उन्मादेतूरो+अपाङ्गललाटगाः/ विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरस्थाः/ चतुर्थके स्कन्धाधोगतामन्यतरपार्श्वाश्रयाम्/ तृतीयके+अंसयोरन्तरे त्रिकसन्धिमध्यगताम्/ प्रवाहिकायां शूलिन्यां श्रोण्याः समन्तात् द्व्यङ्गुले/ निर्वृत्तोपदंशशुक्रव्यापत्सु मेढ्रे/ गलगण्डः ऊर्मूलसंश्रिताम्/ गृद्ध्रस्यां जानुसन्धेरुपर्यधो वा चतुरङ्गुले/ अपच्यामिन्द्रबस्तेरधस्तात् द्व्यङ्गुले/ क्रोष्टुकणीर्षे सक्थिवातरुजासु च गुल्फस्योपरिष्टाच्चतुरङ्गुले/ श्लीपदेषु यथास्वं वक्ष्यते/ दाहहर्षचिप्पवातशोणितवातकण्टकविदारिकापाददारीप्रभृतिषु पादरोगेषु क्षिप्रमर्मण उपरिष्टात् द्व्यङ्गुले/ एतेनेतरसक्थिबाहू व्याख्यातौ/ विशेषतस्तु वामभागाभ्यन्तरतो बाहुमध्ये प्लीहोदरे/ एवमेव दक्षिणे बाहौ यकृदाख्ये/ तथा कासश्वासयोरप्यादिशन्ति/ गृध्रस्यामिव विश्वाच्याम्/ बाहुशोषापबाहुकयोरप्येके/ अदृश्यमानासु त्वेतास्वतिवृद्धस्य व्याधेरन्यव्याध्युक्तानामपि यथासन्नं व्यधः॥ AS.षू.36.9/ प्रागेव चोपकल्पयेच्छयनासनोदकुम्भवस्त्रपट्टादि/ तथा यथालाभं च तगरैलाशीतशिवकुष्ठपाठाविडङ्गभद्रदारुत्रिकटुकागारधूमहरिद्रार्काङ्कुरनक्तमालचूर्णमसृक्स्रावणाय/ असृक् स्थापनाय च लोद्ध्रमधुकप्रियङ्गुपत्तङ्गगैरिकरसाञ्जनशाल्मलीशङ्खयवगोधूममाषचूर्णम्/ वटाअश्वत्थाश्वकर्णपलाशबिभीतकसर्जार्जुनधन्वनधातकीसालसारारिमेदतिन्दुकत्वगङ्कुरनिर्यासश्रीवेष्टकमृत्कपालमृणालाञ्जनचूर्णम्/ क्षौममषीलाक्षासमुद्रफेनचूर्णं वा/ तथान्यच्चातिस्रुतरक्तव्यापत्प्रतीकारोपकरणम्/ सज्जोपकरणो हि विद्यो न मोहमाप्नेति॥ AS.षू.36.10/ अथ कृतस्वस्त्ययनमातुरं व्याधिबलसात्म्याद्यवेक्ष्य स्निग्धं जाङ्गलरसं यवागूं वा पाययित्वा मुहूर्तमात्रमाश्वासितं पूर्वाह्णे+अपराह्वे वाङ्गारतापोष्णबाष्पान्यतरेण स्विन्नं जानूच्छ्रिते मृदावासने जानुनिहितकूर्परं समस्थितपादं प्रत्यादित्यमुपवेशयेत्/ केशान्ते च प्लोतचर्मवल्कलपट्टान्यतमेन बध्नीयात्/ ततश्चायतेन वस्त्राङ्गुष्ठगर्भेण मुष्टिद्वयेनातुरो यथास्वं मन्ये निपीडयेद्दन्तैश्च दन्तान्/ गण्डौ चाध्मापयेत्/ पुरुषश्चैनं पृष्ठत ऊर्ध्वस्थः वस्त्रकृकाटिकान्तरन्यस्तयन्वस्त्रं प्राणानबाधमानो यन्त्रयेदित्येषो+अन्तर्मुखवर्ज्यानां सिराणां व्यधने यन्त्रविधिः/ ततश्चास्य वैद्यो+अङ्गुष्ठविष्टब्धया मध्यमयाङ्गुल्या सिरां ताडयेत्/ उत्थिताञ्च स्पन्दमानां स्पर्शदां वाभिलक्ष्य वामहस्तेन कुठारिकामूर्ध्वदण्डां कृत्वा सिरामध्येन्यस्य लक्षयित्वा च तथैव च मध्यमयाङ्गुल्या ताडयेदङ्गुष्ठोदरेण वा पीडयेत्/ गूडबहलत्वक्प्रतिच्छन्नायामङ्गुष्ठपीडनादुन्नमनमुपलक्षयेत्/ उत्कसनेन क्रोधसंरम्भेण चापूर्यन्ते सिराः/ अङ्गुष्ठेन तु नासाग्रमुन्नमय्य व्रीहिमुखेनोपनासिकां विध्येत्॥ AS.षू.36.11/ उन्नमितविदष्टाग्रजिह्वस्याधो जिह्वायाः/ विवृतास्यस्य तालुनि दन्तमूले च/ ग्रीवासिरासु स्तनयोरुपरि यन्त्रयेत्/ उदरोरसोः प्रसारितोरस्कस्योन्नमितशिरसः/ बाहुभ्यामवलम्बमानस्य पार्श्वयोः/ उन्नतमेढ्रस्य मेढ्रे/ श्रोणिपृष्ठस्कन्धेषून्नमितपृष्ठस्यावाक्शिरस उपविष्टस्य/ विश्वाचीगृध्रस्योरनाकुञ्चिते कूर्परे जानुनि च सुखोपविष्टस्य गूढाङ्गुष्ठबद्धमुष्टेर्व्यधनीयप्रदेशस्योपरि चतुरङ्गुले प्लोताद्यन्यतमेन च बध्वा हस्तसिराम्/ एवमेकपादं सुसंस्थितं स्थापयित्वान्यपादमीषत्सङ्कुचितं तस्योपरि निधाय जानुसन्धेरधोहस्ताभ्यामागुल्फं निपीड्य पूर्ववद्बध्वा पादसिरां विध्येत्/ तत्र तत्र च तैस्तैरुपायैर्विकल्प्य यन्त्रयेत्॥ AS.षू.36.12/ तत्र मांसलेष्ववकाशेषु यवमात्रं व्रीहिमुखेन/ अतो+अन्यथार्धयवमात्रं व्रीहिमात्रं वा/ अस्थ्नामुपरिकुठारिकयार्धयवमात्रम्/ सर्वत्र चानुत्तानावगाढमृज्वसङ्कीर्णं मर्माद्यनुपघातिसिरामध्ये शस्त्रमाशु पातयेत्॥ AS.षू.36.13/ एकप्रहाराभिहता धारया या स्रवेदसृक्/ मुहूर्तरुद्धा तिष्ठेच्च सम्यग्विद्धेति तां विदुः॥ AS.षू.36.14/ अल्पकालं वहत्यल्पं दुर्विद्धा तैलचूर्णनैः/ सशब्दमतिविद्धा तु स्रवेद्दुःखेन धार्यते॥ AS.षू.36.15/ सम्यग्विद्धानामपि च सिराणामवहनकारणानि मूर्छा भयं यन्त्रशैथिल्यमतिगाढत्वमत्याशितता क्षामत्वं कुण्ठशस्त्रव्यधो मूत्रितोच्चारितत्वं दुःस्विन्नता कफावृतव्रणद्वारता चेति/ अथाप्रवृत्तिकारणं यथास्वमुपलक्ष्य प्रतिकुर्यात्/ तगरादिचूर्णेन च तैललवणप्रगाढेन सिरामुखमवचूर्णयेत्/ पृष्ठमध्ये चातुरं पीडयेत्/ एवं साधु वहति/ सम्यक् प्रवृत्ते कफानिलोपशमनरक्ताविच्छेदनार्थष्मुणलवणतैलबिन्दुभिः सिरामुखं सिञ्चेत्॥ AS.षू.36.16/ अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका/ सम्यक्स्रुत्वा स्वयं तिष्ठेच्छुद्धं तदिति नाहरेत्॥ AS.षू.36.17/ यस्य तु स्रवति रक्ते मूर्छा जायते तस्य विमुच्य यन्त्रं शीतसलिलार्द्रपाणिस्पर्शेन व्यजनवायुना श्रोत्रसुखेन वचसा च समाश्वासयन्नुपशमय्य मूर्छां पुनः स्रावयेत्/ पुनर्मूर्छत्यपरेद्युस्त्र्यहे+अपि वा/ परं तु रुधिरावसेचनप्रमाणं प्रस्थः/ अतो+अन्यथा व्याधिदेहर्तुबलमपेक्षेत// AS.षू.36.18/ तत्र फेनिलमरुणं श्यावमच्छं रूक्षमस्कन्दि कषायानुरसं लोहगन्धि वेगस्रावि शीतं च रक्तं वातात्/ गृहधूमाञ्जनोदककृष्णं पीतं हरितं विस्रं मत्स्यगन्धि कटुत्वान्मक्षिकानिष्टमौष्ण्यादस्कन्दि सचन्द्रकं गोमूत्राभं च पित्तात्/ कोविदारपुष्पगैरिकोदकापाण्डु शीतं स्निग्धं स्कन्दि घनं पिच्छिलं तन्तुमद् व्रणद्वारावसादि लवणरसं वसागन्धि च कफात्/ द्वन्द्वसङ्कीर्णं संसर्गात्/ कंसनीलमाविलं दुर्गन्धं च सन्निपातात्/ शुद्धमुक्तं प्राक्/ ततः स्रुतरक्तस्य व्यधमनुलोममङ्गुष्ठेनोपरुध्य शनैश्शनैर्यन्त्रमपनीयाश्वासयेत्/ सतैलं च प्लोतं सिरामुखे दत्वा बध्नीयात्/ संवेशयेच्चैनम्॥ AS.षू.36.19/ अतिष्ठति तु रक्ते सिरामुखं सन्धातुं पूर्वोक्तैश्चूर्णैरवचूर्ण्याङ्गुल्यग्रेण पीडयेत्/ शाल्मल्युपोदकापिच्छां वा व्रणमुखे दत्वा गाढं बध्नीयात्/ मधूच्छिष्टप्रलिप्तं वा पट्टम्/ शीताम्बुनावसिञ्चेत्/ शीतमधुरकषायान्नपानसेकप्रदेहप्रवातवेश्मभिर्वा स्कन्दनायोपचरेत्/ पद्मकादिक्वाथं शर्करामधुमधुरं क्षीरमिक्षुरसमेणहरिणाजोरभ्रमहिषवराहाणामन्यतमस्य सिरां विध्वा रुधिरमामं घृतभृष्टं वा पानं दद्यात्/ तेनैव वा दर्भपादमृदितेनानुवासयेत्/ स्निग्धैश्च यूषरसैर्भोजयेत्/ व्यधादनन्तरं वा पुनस्तामेव सिरां विध्येत्/ सर्वथा चानवतिष्ठमाने पाचनाय क्षारं दद्यात्/ सङ्कोचयितुं वा सिरामुखं तप्तशलाकया दहेत्/ न च क्षणमप्युपेक्षेत/ क्षीणरक्तस्य हि वायुर्मर्माण्युपसङ्गृह्य मूर्छासंज्ञानाशाशिरःकम्पभ्रममन्यास्तम्भापतानकहनुभ्रंशहिध्मापाण्डुत्वबाधिर्यधातुक्षयाक्षेपकादीन् करोति/ मरणं वा॥ AS.षू.36.20/ प्राणः प्राणभृतां रक्तं तत्क्षयात् क्षीयते+अनलः/ वर्धनं चानिलस्तस्माद्युक्त्या बृंहणमाचरेत्॥ AS.षू.36.21/ अशुद्धं तु रक्तमपराह्णे+अन्येद्युर्वा पुनः स्रावयेत्/ ततो+अपि शेषं सर्वथा वाप्यविस्राव्यरक्तस्य शीतसेकप्रदेहविरेकोपवासस्निग्धमधुरान्नपानैः प्रसादयेत्/ मासमात्रं वा स्नेहादिभिरुपचर्य पुनर्विध्येत्/ दुर्व्यधातिव्यधकुटिततिर्यग्व्यधादेर्व्यधदोषाद्व्यापदो याः स्युस्ता यथास्वं साधयेदिति/ भवति चात्र// AS.षू.36.22/ उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानमायान्ति पुनर्न यावत्/ दोषाः प्रदुष्टा रुधिरं प्रपन्नास्तावद्धिताहारविहारभाक् स्यात्॥ AS.षू.36.23/ नात्युष्णशीतं लघु दीपनीयं रक्ते+अपनीते हितमन्नपानम्/ तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषादिति रक्षितव्यः॥ AS.षू.36.24/ प्रसन्नवर्णेन्द्रियमिन्द्रिथार्थानिच्छन्तमव्याहतपक्तृवेगम्/ सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति॥ इति षट्त्रिंशो+अध्यायः/ अथ सप्तत्रिंशो+अध्यायः/ AS.षू.37.1/ अथातः शल्याहरणविधिं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.37.2/ त्रिविधा हि गतिः शल्यानामूर्ध्वमधस्तिर्यक् च/ सा पुनः प्रत्येकमृजुवक्रभेदेन द्विविधा॥ AS.षू.37.3/ तत्र ध्यामं पिटकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं बुद्बुदवदुद्गतं मृदुमांसं च व्रणं सशल्यं विद्यात्॥ AS.षू.37.4/ विशेषतस्तु त्वग्गते शल्ये विवर्णः शोफो भवत्यायतः कठिनश्च/ मांसगते शोफाभिवृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषः पाकश्च// AS.षू.37.5/ पेश्यन्तरस्थे शोफवर्ज्यं मांसप्राप्तवत्/ सिरागते सिराध्मान्ं शूलं च/ स्नावगते स्नावजालावक्षेपणं संरम्भश्चोग्ररुक्॥ AS.षू.37.6/ स्रोतोगते स्रोतसां स्वकर्मगुणहानिः/ धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छत्यङ्गपीडा हृल्लासश्च/ अस्थिगते विविधा वेदनाः शोफश्च// AS.षू.37.7/ सन्धिगते+अस्थिवच्चेष्टोपरोधश्च/ अस्थिसन्धिगते+अस्थिपूर्णता सङ्घर्षो बलवांश्च// AS.षू.37.8/ कोष्ठगते त्वाटोपानाहौ मूत्रपुरीषाहारदर्शनानि च व्रणमुखाद्भवन्ति/ मर्मगते मर्मविद्धवत्॥ AS.षू.37.9/ यथायथं चोपदिष्टैः परिस्रावैस्त्वगादिषु शल्यमुपलक्षयेत्/ सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यविस्पष्टानि भवन्ति॥ AS.षू.37.10/ शुद्धदेहानामनुलोमसन्निविष्टान्युपरुह्यन्ते/ दोषप्रकोपव्यवायव्यायामाभिघातेभ्यश्च प्रचलितानि पुनराबाधयन्ति॥ AS.षू.37.11/ तत्र त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगोधूमगोमयचूर्णमर्दितायां त्वचि यत्र संरम्भो वेदना वा भवति/ यत्र वा स्त्यानं सर्पिर्निहितमाशु विलीयते/ प्रलेपो वा शुष्यति/ तत्र शल्यं जानीयात्/ मांसप्रनष्टे स्नेहादिभिः क्रियाभिरातुरमुपपादयेत्/ कर्शितस्य च शिथिलीभूतमनवबद्धं क्षुभ्यमानं यत्र यत्र संरम्भं वेदनां वा जनयति तत्र शल्यम्॥ AS.षू.37.12/ एवं कोष्ठास्त्निपेशीविवरेष्वपि॥ AS.षू.37.13/ सिरास्रोतोधमनीस्नावप्रणष्टे खण्डचक्रमश्वयुक्तं रथमारोप्यातुरं विषमे+अध्वनि शीघ्रं नयेत्/ ततः संरम्भादिभिर्जानीयात्॥ AS.षू.37.14/ सन्धिप्रणष्टे स्नेहस्वेदोपपन्नं सन्धिं प्रसारणाकुञ्चनबन्धनपीडनैरुपाचरन् पूर्ववदवगच्छेत्/ अस्थिप्रणष्टे स्निग्धस्विन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमुपचरंस्तद्वदुपलक्षयेत्॥ AS.षू.37.15/ मर्मप्रणष्टे त्वनन्यभावान्मांसादिभ्यो मर्मणामुक्तं परीक्षणं भवति॥ AS.षू.37.16/ सामान्यलक्षणं तूच्छ्रितहस्तिस्कन्धाश्वमाद्रुरोहणद्रुतयानलङ्घनप्लवनव्यायामैर्जम्भोद्गारकासक्षवथुष्ठीवनहसनप्राणायामैर्मलशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति/ यत्र वा स्वल्पे+अप्यायासे स्वापो गौरवं घट्टनं शोफो वा स्यात्तत्र शल्यमादिशेत्॥ AS.षू.37.17/ समासतश्चतुर्विधं शल्यं भवति/ वृत्तद्वित्रिचतुरस्रभेदेन/ तददृश्यमानं वृत्तसंस्थानादनुमिमीत// AS.षू.37.18/ सर्वशल्यानां महतामाहरणे द्वावेवोपायौ प्रतिलोमो+अनुलोमश्च// AS.षू.37.19/ तत्र प्रतिलोममर्वाचीनमानयेदनुलोमं पराचीनम्/ तिर्यग्गतं यतः सुखाहार्यं भवति/ ततः छित्वापहरेत्॥ AS.षू.37.20/ प्रतिलोममनुत्तुण्डितं छेदनीयं पृथुमुखं च शल्यं निर्घातयेत्/ तथा कक्ष्यावङ्क्षणोरःपरशुकान्तरपतितानि॥ AS.षू.37.21/ नैव चाहरेद्विशल्यघ्नं मर्मप्रणष्टं वाशोफवेदनं पाकविरहितम्॥ AS.षू.37.22/ अथ हस्तप्राप्यं शल्यं हस्तेनाहरेत्/ तदशक्यं यथायथं यन्त्रेण/ तथाप्यशक्यं शस्त्रेण विशस्य ततो निर्लोहितं व्रणं कृत्वाग्निघृतमधुप्रभृतिभिः स्वेदयित्वावदह्य तर्पयित्वा सर्पिर्मधुभ्यां बध्वाचारिकमादिशेत्/ सिरास्नावलग्नं शलाकाग्रेणाभिमोच्याहरेत्/ हृदये+अभिवर्तमानं शल्यं शीतजलादिभिरुद्वेजितस्याहरेत्/ यथामार्गं दुराहरमन्यतो+अप्येवमाहरेत्॥ AS.षू.37.23/ अस्थिविवरप्रणष्टमस्थिविदष्टं वावगृह्य पद्भ्यां पुरुषं यन्त्रेणापकर्षेत्/ अशक्यमेवं वा बलवद्भिः सुगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रतिभुज्य वा धनुर्गुणैरेकतो बध्वान्यतश्च पञ्चाङ्ग्या सुसंयतस्याश्वस्य वक्त्रकटके बध्नीयात्/ अथैनमेवं कशया ताडयेद्यथोन्नमयञ्छिरो वेगेन/ शल्यमुद्धरति॥ AS.षू.37.24/ दृढां वा वृक्षशाखामवनम्य तम्यां पूर्ववद् बध्वोद्धरेत्॥ AS.षू.37.25/ दुर्बलवारङ्गं तु कुशाभिर्बध्वा/ श्वयथुग्रस्तवारङ्गमुत्पीड्य श्वयथुम्॥ AS.षू.37.26/ अदेशोत्तुण्डितमश्ममुद्गरप्रहारेण विचाल्य यथामार्गमेव// AS.षू.37.27/ कर्णवत्तु यन्त्रेण विमृदितकर्णं कृत्वा/ नाडीयन्त्रेण व बहुमुखेन यथास्वमुपसङ्गृह्य शलाकायन्त्रेणान्येन वा पूर्ववदाहरेत्/ अनुलोममकर्णमनल्पव्रणमुखमयस्कान्तेन/ पक्वाशयगतं विरेचनेन// AS.षू.37.28/ वातविण्मूत्रगर्भसङ्गं प्रवाहणेन दुष्टवातविषस्तन्यादीन्यास्यविषाणचूषणेन// AS.षू.37.29/ कण्ठस्रोतोगते तु शल्ये बिसं सक्तं सूत्रं कण्ठे प्रवेशयेत्/ अथ तद्गृहीतं विज्ञाय शल्यं सममेव सूत्रं बिसं चाक्षिपेत्/ बिसाभावे मृणाले+अप्ययमेव विधिः/ जातुषे तु कण्ठसक्ते कण्ठे नाडीं प्रवेशयेत्तदा चाग्नितप्तां सूक्ष्ममुखीं शलाकामथ तां गृहीतशल्यां शीताभिरद्भिः परिषिच्य स्थिरीभूतामाहरेत्/ अजातुषे+अप्येवमेव प्रतप्तां जतुमधूच्छिष्टान्यतरप्रदिग्धां शलाकाम्/ मत्स्यकण्टकमन्यद्वा तादृगस्थिशल्यं कण्ठलग्नं सूत्रेण सूत्रप्लोतेन वा वेष्टितयांगुल्यापहरेत्/ अथवा केशोण्डुकं दृढदीर्घसूत्रबद्धं द्रवोपहितं पाययेद्वामयेच्च/ वमतश्च शल्यैकदेशसक्तं सूत्रं सहसैवाक्षिपेत्/ मृदुना वा दन्तधावनकूर्च्चेनापहरेत्/ परतो वा प्रणुदेत्/ वालोण्डुके विलग्ने तद्वत् कण्टकम्॥ AS.षू.37.30/ क्षतकण्ठश्च त्रिफलाचूर्णं मधुघृतसितोपेतमनुकण्ठयन् लिह्यात्॥ AS.षू.37.31/ अपां पूर्णं पुरुषमवाक्चिरसमवपीडयेद्धुनुयाद्वामयेच्च भस्मराशौ वा निखन्यादामुखात्/ अन्यथा ह्युन्मार्गगामिभिरद्भिराध्मानकासश्वासपीनसेन्द्रियोपघातज्वरादयः श्लेष्मविकारा मृत्युश्च/ तत्र यथास्वं कफे प्रतिकुर्यात्/ ग्रासशल्यमम्बुना प्रवेशयेत्/ स्कन्धे वा मुष्टिनाभिहन्यात्/ AS.षू.37.32/ तथा निर्भुज्य वर्त्म वर्त्मगतमपनीय चोष्णाम्बुबाष्पस्वेदं समधुमधुकक्वाथेन सर्पिषा च परिषेकं कुर्यात्/ स्वयमपि शल्यमश्रुक्षवथुकासोद्गारमूत्रपुरीषानिलैर्नयनादिभ्यो+अङ्गावयवेभ्यः पतति॥ AS.षू.37.33/ कीटे कर्णस्रोतःप्रविष्टे तोदो गौरवं भरभरायमाणं च भवति स्पन्दमाने चाप्यधिकं वेदना/ तत्र सलवणेनाम्बुना मधुकयुक्तेन मद्येन वा सुखोष्णेन पूरणम्/ निर्गते च कीटे तदुत्सर्जनम्/ तत्रैव तु मृते पाककोथक्लेदा भवन्ति/ तेषु कर्णस्रावोक्तं कुर्यात्/ प्रतीनाहोक्तं च/ तोयपूर्णं कर्णं हस्तोन्मथितेन तैलाम्बुना पूरयेत्/ पार्श्वावनतं वा कृत्वा हस्तेनाहन्यान्नाड्या वा चूषयेत्/ भवन्ति चात्र श्लोकाः॥ AS.षू.37.34/ जाउषं हेमरूप्यादिधातुजं च चिरस्थितम्/ ऊष्मणा प्रायशः शल्यं देहजेन विलीयते॥ AS.षू.37.35/ विषाणवेणुदार्वस्थिदन्तवालोपलानि तु/ शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च// AS.षू.37.36/ विषाणवेण्वयस्तालदारुशल्यं चिरादपि/ प्रायो निर्भुज्यते तद्धि पचत्याशु पलासृजी॥ AS.षू.37.37/ शल्ये मांसावगाढे चेत् स देशो न विदह्यते/ ततस्तं मर्दनस्वेदशुद्धिकर्शनबृंहणैः॥ AS.षू.37.38/ तीक्ष्णोपनाहपानान्नघनशस्त्रपदाङ्कनैः/ पाचयित्वा हरेच्छल्यं पाटनैषणपीडनैः॥ AS.षू.37.39/ शल्यप्रदेशयन्त्राणामवेक्ष्य बहुरूपताम्/ तैस्तैरुपायैर्मतिमान् शल्यं विद्यात्तथाहरेत्॥ AS.षू.37.40/ व्रणे प्रशान्ते प्रान्तेषु नातिस्पर्शासहिष्णुषु/ अल्पे शोफे च तापे च निःशल्यमिति निर्दिशेत्॥ AS.षू.37.41/ काय एव परं शल्यं निजदोषमलाविलः/ शल्ये शल्यं शराद्यं तु विशेषात्तेन चिन्त्यते॥ इति सप्तत्रिंशो+अध्यायः॥ अथाष्टत्रिंशो+अध्यायः/ AS.षू.38.1/ अथातः शस्त्रकर्मविधिं नामाध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.38.2/ द्विविधे हि व्याधावुपायापेक्षे निज गागन्तौ वा भेषजविषयातीते शस्त्रकर्म प्रयुज्यते॥ AS.षू.38.3/ स चामयः प्रायेण श्वयथुपूर्वको भवत्यतः शोफावस्थस्यैव वातपित्तकफरक्तसंसर्गसन्निपातात्मकतामुपलक्ष्य पाकभयाद्यथास्वमुपवासलेपसेकासृङ्मोक्षकषायघृतपानशोधनानि प्रयुञ्जीत// AS.षू.38.4/ तथाप्यनुपशाम्यति प्रविलयनम्/ अविलीयमाने चोपनाहनम्॥ AS.षू.38.5/ तत्र शोफस्यामलक्षणमल्पता चाल्पोष्मरुजत्वं त्वक्सवर्णता स्थैर्यं च// AS.षू.38.6/ पच्यमानस्तु विवर्णो बस्तिरिवाततः/ संरम्भशूलरागदाहोषारुचितृष्णाज्वरारतिस्पर्शासहत्वानिद्रतासमन्वितो विष्यन्दयति सर्पिः शोषयति प्रदेहं सर्षपकल्कोपलिप्त इव चिमिचिमायते पिपीलिकाभिरिव संसर्प्यते पीड्यत इव पाणिना घट्यत इवाङ्गुल्या ताड्यत इव दण्डेन तुद्यत इव सूचीभिर्भिद्यत इव शक्तिभिश्छिद्यत इव शस्त्रेण दश्यत इव वृश्चिकैर्दह्यत इवाग्निक्षाराभ्यां मथ्यत इवोमुल्केन// AS.षू.38.7/ पक्वे तु गतवेगत्वं प्रम्लानता त्वक्शिथिलता वलीप्रादुर्भावः पाण्डुता मध्योन्नतताङ्गुल्यवपीडितमुक्ते प्रत्युन्नमनं बस्ताविवोदकस्य पूयस्य सञ्चरणं कण्डूः संरम्भशूलाद्युपशमश्च// AS.षू.38.8/ शूलं नर्ते+अनिलाद्दाहः पिताच्छोफः कफोदयात्/ रागो रक्ताच्च पाकःस्यादतो दोषैः सशोणितैः॥ AS.षू.38.9/ पाके+अतिवृत्ते सुषिरस्तनुत्वग्दोषभाक्षितः/ वलीभिराचितः श्यावः शीर्यमाण्तनूरुहः॥ AS.षू.38.10/ कफजेषु तु शोफेषु केषुचित् गम्भीरत्वाद्रक्तमेव विपच्यते/ ततश्चास्पष्टं पक्वलिङ्गं भवति/ यत्र हि त्वक्सावर्ण्यं शीतशोफतल्परुजताश्मवच्च घनता/ न तत्र मोहमुपेयात्/ तं रक्तपाकमित्याचक्षते॥ AS.षू.38.11/ अथैनं सम्यक्पक्वमवधार्य भीरुवृद्धबालदुर्बलक्लीबक्षीणगर्भिणीविषार्दितशस्त्रक्षामेषु पाकोद्धतदोषेषु च पिण्डितेषु सन्धिमर्माश्रितेष्वल्पेषु वा शोफेषु तीक्ष्णोष्णद्रव्यैर्दारणं कुर्वीत/ इतरेषु तु पाटनम्॥ AS.षू.38.12/ आमपाटने सिरास्नायुव्यापादनं शोणितातिप्रवृत्तिर्वेदनातिवृद्धिरवदरणं क्षतविसर्पो वा स्यात्/ भवति चात्र// AS.षू.38.13/ पिष्ठन् पक्वे पुनः पूयः सिरास्नाय्वसृङामिषम्/ विवृद्धो दहति क्षिप्रं तृणोलपमिवानलः॥ AS.षू.38.14/ यश्छिनत्त्यममज्ञानाद्यश्च पक्वमुपेक्षते/ श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ॥ AS.षू.38.15/ प्राक् शस्त्राद्भोजयेदिष्टं तीक्ष्णं मद्यं च पाययेत्/ न मूर्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते॥ AS.षू.38.16/ अन्यत्र मूढगर्भोदराश्मरीमुखरोगेभ्यः/ अथोपहृतयन्त्रशस्त्रक्षाराग्निजाम्बवौष्ठपिचुप्लोतपत्रसूत्रचर्मपट्टमधुस्नेहकषायालेपकल्कसेकोदकुम्भशीतोष्णोदककटाहव्यजनादिव्रणोपयोगिसर्वोपकरणमाश्रितशयनीयमुपस्थितस्थिरस्नेहबलवदवलम्बकपुरुषमिष्टे+अहनिमुहूर्ते च दध्यक्षतान्नपानरुक्मरत्नार्चितविप्रं प्रणतेष्टदेवतं कृतमङ्गलं भुक्तवन्तमातुरं प्राङ्मुखमुपवेश्य संवेश्य वा यन्त्रयित्वा प्रत्यङ्मुखो वैद्यो मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन्ननुलोमं शस्त्रं निदध्यादापूयदर्शनात्/ सकृदेवाहरेच्छस्त्रमाशु च// AS.षू.38.17/ महत्स्वपि च पाकेषु द्व्यङ्गुलं शस्त्रपदमुक्तम्/ द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वाभिसमीक्ष्य विवृत्ते प्रदेशे वामप्रदेशिन्यैषित्वा नातिविवृत्ते गम्भीरमांसले चैषण्या/ विपरीते करीरादिनालेनातिसंवृते सूकरवालेन वा॥ AS.षू.38.18/ यतो गतां गतिं विद्यादुत्सङ्गो यत्र यत्र च/ तत्र तत्र व्रणं कुर्यात् सुविभक्तं निराशयम्/ आयतं च विशालं च यथा दोषो न तिष्ठति॥ AS.षू.38.19/ शौर्यमाशुक्रिया तीक्ष्णं शस्त्रमस्वेदवेपथू/ असम्मोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते॥ AS.षू.38.20/ तत्र भ्रूगण्डललाटाक्षिकूटौष्ठदन्तवेष्टमन्याकण्ठजत्रुकक्ष्याकुक्षिवङ्क्षणेषु तिर्यक्छेद इष्टः/ अन्यत्र तु सिरास्नायूपघातो+अतिवेदना चिराद् व्रणसंरोहो मांसस्कन्दी च तिर्यक्छेदात् भवन्ति॥ AS.षू.38.21/ ततः शस्त्रमवचार्य शीताभिरद्भिरातुरमाश्वास्य समन्तात् प्रतिपीड्याङ्गुल्या व्रणमपि प्रक्षाल्य कषायेण व्रणात् प्लोतेनाम्भो+अपनीय वेदनारक्षोघ्नैर्गुग्गुल्वगरुसर्जरसवचागौरसर्षपहिङ्गुलवणनिम्बपत्रैः सघृतैर्व्रणं धूपयित्वा यथास्वमौषधेन मधुघृततिलकल्कैश्च दिग्धां वतिं प्रणिधाय कल्केन पूरयित्वा नातिभृष्टयवसक्तुभिर्घृताक्तैर्भाजनान्ते+अम्भसा दक्षिणाङ्गुलीभिः सुमृदितैरवच्छाद्य घनां कबलिकां दत्वा सव्यदक्षिणान्यतरपार्श्वे ऋजुमनाविद्धमसङ्कुचितं मृदुपट्टं निवेश्य बध्नीयात्॥ AS.षू.38.22/ वातश्लेष्मोद्भवांस्तत्र द्विस्त्रिर्वा वेष्टयेद् व्रणान्/ सकृदेव परिक्षिप्य पित्तरक्ताभिघातजान्॥ AS.षू.38.23/ शस्त्रक्षतरुजायां तु प्रततायां यष्टीमधुकसर्पिषोष्णेन व्रणं सिञ्चेत्/ उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् परितो विकीर्य पर्णशबर्यादिभिरस्य रक्षां कुर्याद्रक्षो+अभिभवनिषेधार्थम्/ तेभ्यश्च बलिमुपहरेत्/ धारयेच्च शिरसा॥ AS.षू.38.24/ लक्ष्मीं गुहामतिगुहां जटिलां ब्रह्मचारिणीम्/ वचां छत्रामतिच्छत्रां दूर्वां सिद्धार्थकानपि॥ AS.षू.38.25/ गुग्गुल्वादिभिरेवं शयनासनादि द्विरह्नो धूपयेत्/ तथा स्नेहोक्तं दिनचर्योक्तं चाचारमनुवर्तेत// AS.षू.38.26/ विशेषतश्च दिवास्वप्नाद् व्रणे शोफकण्डूरागरुक्पूयवृद्धिः॥ AS.षू.38.27/ स्त्रीणां तु स्मृतिसंस्पर्शदर्शनैश्चलिते स्रुते/ शुक्रे व्यवायजान् दोषानसंसर्गे+अप्यवाप्नुयात्॥ AS.षू.38.28/ भोजयेच्चैनं यथासात्म्यं समातीतशालिषष्टिकयवगोधूमान्यतमं मुद्गमसूराढकीसतीनयूषजाङ्गलरसोपेतं जीवन्तीसुनिषण्णकतण्डुलीयकवास्तुकवार्ताकपटोलकारवेल्लकबालमूलशशाकयुक्तं दाडिमामलकसैन्धवसहितं सर्पिःस्निग्धं लघ्वल्पमुष्णोदकोत्तरं च/ एवमस्य सम्यगशितं जरामुपैति/ अजीर्णादनिलादीनां विभ्रमो बलवाअन् भवेत्/ ततः शोफरुजापाक दाहानाहानवाप्नुयात्॥ AS.षू.38.29/ नवधान्यमाषकलायकुलत्थनिष्पावशिम्बीशीताम्बुमद्येक्षुक्षीरपिष्टतिलविकृतिशुष्कशाकपिशितहरितशाकाम्ललवणकटुकक्षारानूपामिषाणि वर्जयेत्॥ AS.षू.38.30/ वर्गो+अयं नवधान्यादिर्व्रणिनः सर्वदोषकृत्/ मद्यं तीक्ष्णोष्णरूक्षाम्लमाशुव्यापादयेद् व्रणम्॥ AS.षू.38.31/ बालोशीरैश्च वीज्येत नचैनं परिघट्टयेत्/ न तुदेन्नव कण्डूयेच्चेष्टमानश्च पालयेत्॥ AS.षू.38.32/ स्निग्धवृद्धद्विजातीनां कथाः शृण्वन्मनःप्रियाः/ आशावान् व्याधिमोक्षाय क्षिप्रं व्रणमपोहति॥ AS.षू.38.33/ पुनश्च तृतीये+अहनि पक्षालनादि पूर्ववत् व्रणकर्म कुर्यात्/ द्वितीये दिवसे मोक्षणाद्विग्रथितो व्रणश्चिरादुपरोहत्युग्ररुजश्च भवति॥ AS.षू.38.34/ न च विकेशिकामौषधं वातिस्निग्धरूक्षमतिश्लथमतिगाढमश्लक्ष्णं दुर्न्यस्तं वा दद्यात्/ अतिस्नेहात् क्लेदः/ अतिरौक्ष्यात् छेदो वेदना च/ अतिश्लथत्वादपरिशुद्धिः/ गाढतया संरम्भ अश्लक्ष्णत्वाद्दुर्न्यासाच्च व्रणवर्त्मोपघर्षणम्॥ AS.षू.38.35/ अवश्यं साशये व्रणे विकेशिकां दद्यात्/ संपूतिमांसं सोत्सङ्गं सगतिं पूयगर्भिणम्/ व्रणं शोधयते शीघ्रं स्थिता ह्यन्तर्विकेशिका॥ AS.षू.38.36/ व्यम्लं तु पाटितं शोफं पाचनैः समुपाचरेत्/ भोजनैरुपनाहैश्च नातिव्रणविरोधिभिः॥ AS.षू.38.37/ यस्तु सीव्यो व्रणस्तत्र चलास्थिशल्यपांसुतृणरोमशुष्करक्तादीनपोह्य विच्छिन्नप्रविलम्बितं मांसं सन्ध्यस्थीनि च यथास्थानं सम्यक् स्थापयित्वा स्थिते रक्ते यथार्हं सूच्योपहृतेन स्नायुसूत्रवालान्यतमेन सीव्येत्/ शणाश्मन्तकमूर्वातसीनां वा वल्कैः॥ AS.षू.38.38/ सीवनविकल्पास्तु समासेन चत्वारः/ तद्यथा गोष्फणिकातुन्नसीवनवेल्लितकरज्जुग्रन्थिबन्धनमिति/ तेषां नामभिरेवाकृतिविभागः/ प्रहारवशाच्चोपयोगः/ न चातिसन्निकृष्टां विप्रकृष्टामत्यल्पबहुग्राहिणीं वा सूचीं पातयेत्/ एवं सम्यक्स्यूतमवेक्ष्य मधुघृतयुक्तैरञ्जनमधुकनिम्बलोध्रप्रियङ्गुसल्लकीफलक्षौममषीचूर्णैरवकीर्य पूर्ववद् बन्धादि योजयेत्॥ AS.षू.38.39/ असीव्या वङ्क्षणवक्षःकक्षादिषु प्रचलेष्वल्पमांसेषु च वायुनिर्वामिणो+अन्तर्लोहितशल्या विषाग्निक्षारकृताश्च व्रणाः॥ AS.षू.38.40/ सीव्यास्तु मेदस्समुत्थिता भिन्नलिखिताः कफग्रन्थिरल्पपालिकः कर्णः सद्योव्रणाश्च/ शिरोललाटाक्षिकूटकर्णनासागण्डौष्ठकृकाटिकाबाहूदरस्फिक्पायुप्रजननमुष्कादिष्वचलेषु मांसवत्सु च प्रदेशेषु॥ AS.षू.38.41/ कोशदामोत्सङ्गस्वस्तिकानुवेल्लितमुत्तोलीमण्डलस्थविकायमकखट्वाचीनविबन्धवितानगोष्फणाः पञ्चाङ्गी चेति पञ्चदश बन्धविशेषाः/ तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः॥ AS.षू.38.42/ तत्र कोशमङ्गुलीपर्वसु विदध्यात्/ दाम सम्बाधे+अङ्गे/ उत्सङ्गं विलम्बिनि/ स्वस्तिकं सन्धिकूर्चभ्रूस्तनान्तरकुक्ष्यक्षिकपोलकर्णेषु/ अनुवेल्लितं शाखासु/ मुत्तोलीं ग्रीवामेढ्रयोः/ मण्डलं वृत्ते+अङ्गे/ स्थविकामङ्गुष्ठाङ्गुलिमेढ्राग्रमूत्रवृद्धिषु/ यमकं यमलव्रणयोः/ खट्वां हनुशङ्खगण्डेषु/ चीनमपाङ्गयोः/ विबन्धमुदरोरुपृष्ठेषु/ वितानं मूर्धादौ पृथुले+अङ्गे/ गोष्फणं नासौष्ठचिबुकसन्धिषु/ पञ्चाङ्गीं जत्रूर्ध्वमिति/ यो यस्मिन् प्रदेशे सुनिविष्टो भवति तं तस्मिन् कुर्वीत/ न तु व्रणस्योपरि न चाबाधकरो यथा स्यात्॥ AS.षू.38.43/ बन्धस्त्विष्टो+अनिले दुष्टे दुष्टे भग्ने व्रणेषु च/ तत्रान्त्ययोर्द्विधा बन्धः सव्यदक्षिणभेदतः॥ AS.षू.38.44/ त्रिविधस्त्वेव सर्वत्र गाढश्लथसमत्वतः/ कफवाते घनो गाढः पित्तरक्ते तनुः श्लथः॥ AS.षू.38.45/ वातपित्ते समो बन्धः कफपित्तव्रणेषु च/ तथा स्फिक्कक्ष्यावङ्क्षणोरुशिरस्सु गाढं बध्रीयात्/ शाखावदनकण्ठकर्णमेढ्रमुष्कपृष्ठपार्श्वोदरोरस्सु समम्/ अक्ष्णोः सन्धिषु च शिथिलम्॥ AS.षू.38.46/ वातश्लेष्मजेषु शिथिलस्थाने समम्/ समस्थाने गाढम्/ गाढस्थाने गाढतरम्/ तथा शीतवसन्तयोस्त्र्यहात्/ पित्तरक्तेषु तु गाढस्थाने समम्/ समास्थाने शिथिलम्/ शिथिलस्थाने नैव/ तथा शरद्ग्रीष्मयोः सायं प्रातश्च/ अबध्यमानः पुनर्दंशमशकतृणकाष्ठपांसुशीतवातातपादिसम्पर्काद्विविधोपद्रवोपद्रुतो दुष्टव्रणतामुपैति/ स्नेहश्चात्र न चिरं तिष्ठति/ भेषजमचिराच्छुष्यति/ कृच्छ्रेण रोहति/ रूढे च वैवर्ण्यं भवति/ अपि च// AS.षू.38.47/ चूर्णतं मथितं भग्नं विश्लिष्टमथ पाटितम्/ अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति॥ AS.षू.38.48/ उत्थानशयनाद्यासु सर्वेहासु न पीड्यते/ उद्वृत्तौष्ठः समुत्सन्नो विषमः कठिनो+अतिरुक्॥ AS.षू.38.49/ समो मृदुररुक् शीघ्रं व्रणः शुध्यति रोहति/ स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम्/ प्रच्छाद्यमौषधं पत्रैर्यथादोषं यथर्तु च// AS.षू.38.50/ अजीर्णातरुणाच्छिद्रैः समन्तात् सुनिवेशितैः/ धौतैरकर्कशैः क्षीरीभूर्जार्जुनकदम्बजैः॥ AS.षू.38.51/ कुष्ठिनामग्निदग्धानां पिटकामधुमेहिनाम्/ कर्णिकाश्चोन्दुरुविषे क्षारदग्धा विषान्विताः॥ AS.षू.38.52/ मांसपाके न बद्धव्या गुदपाके च दारुणे/ शीर्यमाणाः सरुग्दाहाः शोफावस्थाविसर्पिणः॥ AS.षू.38.53/ अरक्षया व्रणे यस्मिन् मक्षिका निक्षिपेत् क्रिमीन्/ ते भक्षयन्तः कुर्वन्ति रुजाशोफास्रसंस्रवान्॥ AS.षू.38.54/ सुरसादिं प्रयुञ्जीत तत्र धावनपूरणे/ सप्तपर्णकरञ्जार्कनिम्बराजादनत्वचः॥ AS.षू.38.55/ गोमूत्रकल्कितो लेपः सेकः क्षाराम्बुना हितः/ प्रच्छाद्य मांसपेश्या वा व्रणं तानाशु निर्हरेत्॥ AS.षू.38.56/ उत्पद्यमानासु च तासु तास्ववस्थासु दोषादीनपेक्ष्य यथास्वमुपक्रमैरुपक्रमेत्॥ AS.षू.38.57/ न चैनं त्वरमाणः सान्तर्दोषमुपसंरोहयेत्/ स ह्यल्पेनाप्यवचारेणान्तरुत्सङ्गं कृत्वा भूयो विकुरुते/ तस्मात्सुशुद्धं रोपयेत्॥ AS.षू.38.58/ रूढे+अप्यजीर्णव्यायामव्यवायादीन्विवर्जयेत्/ मासान् षट् सप्त वा नॄणां विधिरेष प्रशस्यते॥ AS.षू.38.59/ इतीदं व्रणमाश्रित्य दिङ्मात्रमुपदर्शितम्/ उत्तरे विस्तरस्तस्य वक्ष्यते साधनं प्रति॥ इति अष्टत्रिंशो+अध्यायः॥ अथैकोनचत्वारिंशो+अध्यायः/ AS.षू.39.1/ अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.39.2/ क्षारो हि नानौषधसमवायनिर्वृत्तेः सर्वरसाधिष्ठानं कटुकलवणरसभूयिष्ठस्तीक्ष्णोष्णो दहनः पाचनो विदारणो विलायनः शोधनो रोपणः क्रिम्याममेदोविषापहः सर्वशस्त्रानुशस्त्राणां च वरिष्ठः छेदनभेदनपाटनलेखनकरणाद्यतश्च सम्बाधावकाशजेषु दुःखावचारणीयशस्त्रेषु नासार्शो+अर्बुदादिषु शस्त्रेण चासिध्यस्तु दुष्टव्रणेषु बहुशः प्रकोपिषु प्रयुज्यते/ स द्विविधो बाह्याभ्यन्तरपरिमार्जनभेदेन// AS.षू.39.3/ तत्रार्शो+अर्बुदभगन्दरग्रन्थिदुष्टव्रणनाडीचर्मकीलवर्त्ममुखरोगकुष्ठकिलासतिलकालकादिषु बहिः परिमार्जनेन/ अन्तःपरिमार्जनेन तु गुल्मगरोदराग्निसादमलसङ्गशूलानाहाश्मरीशर्करादिषु स यथास्वमेवोपदेक्ष्यते॥ AS.षू.39.4/ न तूभयो+अपि योज्यो भीरुदुर्बलक्षामवातपित्तार्दितज्वरातिसारपाण्डुशिरोहृदयरोगमेहाक्षिपाकतिमिरारोचकातुरकृतवमनविरेकर्तुमतीगर्भिण्युद्वृत्तफलयोनिसर्वाङ्गशूलविषमद्यपीतेषु/ मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तरमुष्कशेफस्रोतस्स्वल्पमांसेषु च देशेष्वक्ष्णोश्चान्यत्र वर्त्मरोगात्/ तथा शीतोष्णवर्षदुर्दिनप्रवातेषु च// AS.षू.39.5/ अथ बहिः परिमार्जनस्त्रिविधो मध्यो मृदुस्तीक्ष्णश्च/ तस्य पाकविधिः शरदि शुचिरुपोषितः शुक्लवासाः प्रशस्ते+अहनि प्रशस्तदेशजातं मध्यमवयसमनुपहतं महान्तं कालमुष्ककं सुरापललसुमनो+अक्षतादिभिश्चतुर्दिशं बलिं कृत्वा प्रदक्षिणं चाभ्यर्च्यैनमधिवासयेत्॥ AS.षू.39.6/ दैवतेभ्यो नमस्तेभ्यो निवसन्तीह ये श्रिताः/ गन्तुमर्हन्त्यसङ्क्रुद्धास्त्यक्त्वेमं वासमव्ययम्॥ AS.षू.39.7/ भेषजार्थं ग्रहीष्यामि सर्वप्राणभृतामिमम्/ वृक्षं न लोभान्न क्रोधाद् ब्राह्मणार्थे विशेषतः॥ AS.षू.39.8/ इति/ अथापरेद्युस्तत्र यद्यद्भुतं वैकृतं वा किञ्चिन्न पश्येत्ततो युगमात्रमारूढे सवितरि ब्राह्मणान् वाचयित्वा तं पादपं पूर्वाग्रमुत्तराग्रं वा पातयेत्/ एवं च पारिभद्रपलाशाश्वकर्णराजवृक्षमहावृक्षवृक्षकेन्द्रवृक्षास्फोतसप्तच्छदनक्तमालतिल्वककदलीबिभीतकाश्वमारकपूतीकचित्रकार्ककाकजङ्घापामार्गाग्निमन्थान् वसन्ते सङ्गृहीतांश्च यवान् सशूकनालांश्चतस्रश्च कोशातकीः सवान् समूलफलपत्रशाखान् खण्डशः कल्पयित्वा नातिशुष्कान् शिलातलस्थान् निवाते पृथङ् निचयीकृत्य मुष्ककनिचये च सुधाशर्कराः प्रक्षिप्य तिलकुन्तलैरादीपयेत्/ दग्ध्वा च शान्ते+अग्नौ पृथक् सुधाशर्कराभस्म कृत्वेतरत् सर्वक्षारद्रोणमधिकमुष्ककं सलिलपलसहस्रेण गवादिमूत्रपलसहस्रेण चालोड्य महता वस्त्रेण परिस्रावयेत्/ यावदच्छो रक्तस्तीक्ष्णः पिच्छिलश्च जातस्तदा तं क्षारनिष्यन्दं गृहीत्वा भस्म विवर्जयेत्/ ततः स्नेहपाकविधिना पाचयेत्/ पच्यमाने च तस्मिंस्ताः सुधाभस्मशर्कराः क्षीरबकं शङ्खनाभिचायसे पात्रे+अग्निवर्णान् कृत्वा तत्क्षाराच्छकुडवमात्रे निर्वाप्य तेनैव च सुश्लक्ष्णं पिष्ट्वा प्रतीवापं दद्यात्/ ततश्च सुतरां दर्व्यावघट्टयन् विपचेत् यावच्च सबाष्पैर्बुद्बुदैः समुत्तिष्ठेत् सान्द्रतया च दर्वीप्रलेपी स्यात्तदैनमवतार्यायोघटे यवरशौ सुगुप्तं स्थापयेत्/ एष मध्यमः क्षारः॥ AS.षू.39.9/ मृदौ शर्करादीन्निर्वाप्यापनयेन्न तु पिष्ट्वा क्षिपेत्/ तीक्ष्णे तु दन्तीचित्रकलाङ्गलिकापूतीकप्रवालतालपत्रीबिडस्वर्जिकाकनकक्षीरीहिङ्गुवचातिविषाः श्लक्ष्णचूर्णीकृता दग्धाश्च शङ्खशुक्तीः पूर्ववत् प्रतिवापं दद्यात्/ तांश्च व्याधिबलतः सप्तरात्रादूर्ध्वं प्रयुञ्जीत/ क्षीणबले तु बलाधानार्थं पुनः क्षारजलमावपेत्/ तत्रनातितीक्ष्णो नातिमृदुः श्वेतः श्लक्ष्णः शीघ्रः पिच्छिलः शिखरी सुखनिर्वाप्यो+अल्परुगनभिष्यन्दी चेति दश क्षारस्य गुणाः/ दशैव च दोषाः/ तद्यथा/ अत्युष्णो+अतिशीतो+अतितीक्ष्णो+अतिमृदुरतितनुरतिघनो+अतिपिच्छिलोविसर्पी हीनौषधो हीनपाकश्चेति॥ AS.षू.39.10/ तत्र क्षारकर्मण्युपहारेत् पिचुवर्तिशलाकादर्व्यञ्जलिकाघृतमधुशुक्ततुषोदकमस्तुक्षीरोदकशीतप्रदेहशयनासनादीनि/ अथ क्षारार्हस्योपविष्टस्य संविष्टस्य वाप्तपरिचारकगृहीतस्य व्याधिं छित्वावलिख्य प्रच्छाय वा पिचुप्लोतान्यतरावगुण्ठितया शलाकया क्षारं पातयेत्/ ततो मात्राशतमुपेक्षेत/ वर्त्मरोगे तु निर्भुज्य वर्त्मनी पिचुना मधूच्छिष्टेन वा कृष्णभागं प्रच्छाद्य पद्मपत्रतनुः क्षारलेपः/ घ्राणजेषु त्वर्शो+अर्बुदेष्वादित्याभिमुखस्योन्नमय्य नासिकामुपेक्ष्याश्च पञ्चाशन्मात्राः/ तद्वच्छ्रोत्रजेषु/ गुदार्शस्सु पाणिना यन्त्रद्वारं पिधाय धारयेन्मात्राशतमेव/ ततः प्रमार्जनेन प्रमृज्य क्षारं सम्यग्दग्धमवेक्ष्य निर्वापयेत्सर्पिर्मधुभ्यां शुक्ततुषोदकमस्तुक्षीरादिभिश्च/ ततः परं शीतमधुरैः सघृतैः प्रदिह्यात्/ अभिष्यन्दीनि भोज्यानि भोज्यानि क्लेदनाय च/ स्थिरमूलत्वात्तु यदि क्षारदग्धं न विशीर्यते ततो धान्याम्लबीजमधुयष्टिकायुक्तैस्तिलैरालेपयेत्सुवर्णक्षीरीयुतैर्वा त्रिवृद्विडङ्गसारवद्भिर्वा/ मालतीवृषाङ्कोलनिम्बास्फोतपटोलीकरवीरपत्रक्वाथेन व्रणप्रक्षालनम्/ एषामेव च कल्कक्वाथे सिद्धं सर्पिस्तैलं वा रोपणम्/ नागपुष्पमञ्जिष्ठाचन्दनतिलपर्णिकासु वा/ यथाव्याधिदोषं च व्रणमुपक्रमेत्/ तिलाः सयष्टिमधुका रोपणे चास्य पूजिताः॥ AS.षू.39.11/ तत्र पक्वजाम्बवसङ्काशमवसन्नमीषद्यथास्वविकारोपशान्तौ च सम्यग्दग्धं भवति/ तद्विपर्ययेण तोदकण्डूजाड्यादिभिश्चदुर्दग्धम्/ तत्र पुनः पातयेत्/ ऊषादाहरागशोफज्वरपाकविसर्पशिरोरोगवातपित्तकोपैरतिदग्धम्/ अपि च/ नेत्रे+अतियोगाद्वर्त्मनिर्भेदेनेन्द्रियभ्रंशः/ घ्राणे नासावंशतरुणास्थिदरणं सङ्कोचो गन्धाज्ञानं च/ तद्वच्छोत्रादिष्वपि च यथास्वं व्यापत्/ गुदे विण्मूत्ररोधो+अतीसारः पुंस्त्वोपघातो गुदविदरणाच्च मृत्युर्वा सर्वदा वा शोफतोदवेदनास्रावाः/ शकृन्मूत्रवातविधारणाशक्तिर्वा/ तमतिप्रवृत्तमाशु पूर्वोक्तैरेव निर्वापणैः पुनःपुनर्निर्वापयेत्/ अतश्च दाह्यमतिप्रमाणं न सकृदेव दहेदिति/ भवति चात्र// AS.षू.39.12/ अम्लो हि शीतः स्पर्शेन क्षारस्तेनोपसंहितः/ यात्याशु स्वादुतां तमादम्लैर्निर्वापयेत्तराम्॥ AS.षू.39.13/ ज्वरातिसारतृण्मोहमूर्छाहृद्वेदनार्तिभिः॥ कक्षं दहत्यग्निरिव शरीरं क्षारविभ्रमः॥ AS.षू.39.14/ पाययेतातियोगे+अतस्तं शीघ्रं सघृतं दधि/ सगुडं वा दधिसरं तैलं वा ससितोपलम्॥ AS.षू.39.15/ धात्रीफलकपित्थाम्लदाडिमस्वरसे घृतम्/ द्विगुणे साधितं पानसेकैः क्षारातिरुग्धरम्॥ AS.षू.39.16/ दाडिमामलकाम्रातकपित्थकरमर्दकान्/ आम्राच्च मातुलुङ्गाच्च रसं मृद्वग्निना पचेत्॥ AS.षू.39.17/ ततो+अतिवृत्तक्षाराय दद्यान्मात्रां यथाबलम्/ क्षारो निवर्तते तेन प्रसादं त्वक् च गच्छति॥ AS.षू.39.18/ शोणितातिप्रवृत्तौ तु बाह्यान्तः शिशिरो विधिः॥ इति एकोनचत्वारिंशो+अध्यायः॥ अथ चत्वारिंशो+अध्यायः/ AS.षू.40.1/ अथातो+अग्निकर्मविधिमध्यायं व्याख्यास्यामः/ इति ह स्माहुरात्रेयादयो महर्षयः॥ AS.षू.40.2/ अग्निः क्षारादपि गरीयानौषधशस्त्रक्षारैरसिद्धानां तद्दाहसिद्धेरपुनर्भवाच्च/ तत्राग्निकर्म त्वचि मांसे सिरास्नायुसन्ध्यस्थिषु च प्रयुज्यते/ तत्र मशतिलकालकचर्मकीलसरुक्स्तब्धप्रम्लानाङ्गाभिष्यन्दाधिमन्थशिरोभ्रूशङ्खललाटरुजार्दितेषु सूर्यकान्तपिप्पल्यजाशकृद्गोदन्तशरशलाकाभिस्त्वग्दाहो यथास्वमभिष्यन्दादिषु तु भ्रूशङ्खललाटदेशेषु/ ग्रन्थ्यर्बुदार्शोभगन्दरगण्डमालाश्लीपदान्त्रवृद्धिदुष्टव्रणगतिनाड्यवगाढपूयालसकेषु जाम्बवौष्ठसूचीशलाकाघृतगुडमधुमधूच्छिष्टतैलवसाहेमताम्रायोरूप्यकांस्यैर्मांसदाहः/ सिरास्नायुसन्ध्यस्थिच्छदेशोणितातिप्रवृत्तिदन्तनाडीश्लिष्टवर्त्मोपपक्ष्मलगणलिङ्गनाशासम्यग्व्यधेषु जाम्ववौष्ठसूचीशलाकामधुमधूच्छिष्टागुडस्नेहैः सिरादिदाहः॥ AS.षू.40.3/ न तु दहेद्भिन्नकोष्ठमन्तश्शोणितमनुद्धृतशल्यमनेकव्रणपीडितमुष्णे च काले तथा क्षारानर्हं च आत्ययिके तु व्याधौ कृतोष्णप्रतीकारस्य पिच्छिलमन्नमशितवतो+अग्निकर्म कुर्यात्॥ AS.षू.40.4/ अथ दाहार्हमातुरं कृतस्वस्त्ययनमुपहृतसर्वोपकरणं प्राक्शिरःसंविष्टमाप्तावलम्बितं कृत्वा वैद्यो निर्धूमबृहत्स्थिरदीप्तखदिरबदराद्यङ्गारैरयोघटनप्रकारेण भस्त्रानिलाध्मातैर्व्यजनेन चोर्ध्वानिर्गच्छज्ज्वालतयापादितापद्यमानभासुराग्निवर्णैर्जाम्बवौष्ठादिभिर्व्याधिप्रदेशवशाद्वलयार्धचन्दस्वस्तिकाष्टापदबिन्दुरेखाप्रतिसारणविकल्पेन मुहुर्मुहुर्हितोपहिताभिर्वाग्भिरद्भिश्चातुरमाश्वासयन् दहेदा सम्यग्दाहलिङ्गोत्पत्तेः/ उच्छूनसुषिरप्रलूनदन्तनाडीसजन्तुदुष्टव्रणेषु तु स्नेहमधूच्छिष्टमधुगुडेः पूरयित्वा दहेत्/ सम्यग्दग्धे च मधुसर्पिषी दद्याच्छीतस्निग्धाश्च प्रदेहान्॥ AS.षू.40.5/ सम्यग्दग्धलिङ्गं पुनस्सशब्दं दहनं दुर्गन्धित्वं त्वक्सङ्कोचश्च त्वग्दग्धे/ कपोतवर्णत्वमल्पशोफरुजता शुष्कसङ्कुचितव्रणता च मांसदग्धे/ कृष्णोन्नतव्रणत्वं स्थिते च रक्ते लसीकास्रुतिः सिरादग्धे/ कृष्णारुणकर्कशस्थिरव्रणता स्नाय्वादिदग्धे च/ दुर्दग्धातिदग्धयोस्तु प्रमाददग्धवल्लक्षणम्/ चिकित्सितं च// AS.षू.40.6/ प्रमाददग्धं पुनश्चतुर्विधं भवति/ तुत्थं दुर्दग्धं सम्यग्दग्धमतिदग्धं च/ तत्र यद्विवर्णमूष्यते+अतिमात्रं तत्तुथम्/ यत्रोत्तिष्ठन्ति स्फोटास्तीव्रोषादाहरुज श्चिराच्चोपशाम्यन्ति तद्दुर्दग्धम्/ पक्वतालफलवर्णं समस्थितं पूर्वलक्षणयुक्तं च सम्यग्दग्धम्/ अतिदग्धे तूग्ररुजता धूमायनं मांसावलम्बनं सिरादिव्यापदो गम्भीरव्रणता ज्वरदाहतृण्मूर्छाच्छर्दयः शोणितातिप्रवृत्तिस्तन्निमित्ताश्चोपदवाः कृच्छ्रेण रोहणं रूढे च विवर्णतेति/ स्नेहदाहस्तु कष्टतरो भवति/ स हि स्नेहस्य सूक्ष्ममार्गानुसारित्वाद् दूरमनुप्रविशतीति/ भवति चात्र// AS.षू.40.7/ तुत्थस्यग्निप्रतपनं कार्यमुष्णं च भेषजम्/ स्त्याने रक्ते हिमैर्नोष्मा निष्क्रामति यतो बहिः॥ AS.षू.40.8/ वेदना वर्धते तेन रुधिरं च विदह्यते/ उष्णं निष्क्रामयत् कुर्यादूष्माणं मन्दतां रुजः॥ AS.षू.40.9/ शीतामुष्णां च दुर्दग्धे क्रियां कृत्वा ततः पुनः/ घृतालेपनसेकांस्तु शीतानेवावचारयेत्॥ AS.षू.40.10/ सम्यग्दग्धे तवक्षीरीप्लक्षचन्दनगैरिकैः/ सामृतैः सघृतैर्लेपः कल्कैर्वानूपमांसजैः॥ AS.षू.40.11/ शान्तोष्मणि परं कुर्यात् पित्तविद्रधिसाधनम्/ अतिदग्धे विशीर्णानिमांसान्युद् वृत्य शीतलाम्॥ AS.षू.40.12/ क्रियां कुर्यात्ततः पश्चाच्छालितण्डुलकण्डनैः/ तिन्दुकीत्वक्कषायैर्वा पिष्टैः साज्यैः प्रेलेपयेत्॥ AS.षू.40.13/ गुडूच्याश्छादयेत् पत्रैरथवौपोदकैर्व्रणम्/ भेषजं चास्य कुर्वीत सर्वं पित्तविसर्पवत्॥ AS.षू.40.14/ स्नेहदग्धे भृशतरं रूक्षं तत्र तु योजयेत्/ शस्त्रक्षाराग्नयो यस्मान्मृत्योः परममायुधम्/ अप्रमत्तो भिषक् तस्मात्तान् सम्यगवचारयेत्॥ AS.षू.40.15/ इति तन्त्रस्य हृदयं सूत्रस्थानं समाप्यते/ अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः॥ इति चत्वारिंशो+अध्यायः॥ सूत्रस्थानम् समाप्तम्॥